chap.1.nakSatrakarmaphala 20 chap.2.dinezaphala 3 chap.3.muhUrtakarmaguNa 8 chap.4.candraphala 3 chap.5.lagnavizuddhi 5 chap.6.lagnabheda 7 chap.7.grahavizuddhiH 16 chap.8.diggrahAnulomyaH 6 chap.9.(non title) 35 ................................. total 103 verses chap.1.nakṣatrakarmaphala ghanatimiranāgasiṃhastribhuvanabhavanādhipo jagaccakṣuḥ/ udayāstāca(la)maulir jayati ravir gaganatilakaikaḥ// mūrdhnā gaṇeśaṃ ca sarasvatīṃ ca salokapālaṃ parameśvaraṃ ca/ padmodbhavaṃ padmadhanaṃ hariṃ ca trailokyadīpaṃ praṇamāmi bhānum// yātrāvidhir ata ūrdhvaṃ vijigīṣor viditajanmasamayasya/ pratyabdamāsavāsaravibhaktasukhaduḥkhaniṣṭhasya// vidite horārāśau sthānabalaparigrahe grahāṇāṃ ca/ āyuṣi ca parijñāte śubham aśubhaṃ vā phalaṃ vācyam// prastutavirodha evaṃ sthitaviṣaye bhavati śāstranirdeśaḥ/ janmasamayaṃ ca kecid vadanti na vadanti bahuvo 'nye// janmarkṣodayalagne tad api yayor vā yiyāsataḥ praśne/ triṣaḍekādaśaśīrṣodayeṣu mārgeṣu ca jayaḥ syāt// śatror horārāśis tad adhipatir janmabhaṃ tadīśo vā// yady aste hibuke vā tathāpi śatrur hato vācyaḥ// praśne manoramā bhūr maṅgalyadravyadarśanaṃ śastam/ yadi cādareṇa pṛcchati daivajño nirdiśed vijayam// nandā bhadrā vijayā riktā pūrṇā ca nāmasadṛśaphalāḥ/ nyūnasameṣṭā daśame tithayaḥ śukle kṛṣṇe pratīpās tāḥ// nakṣatrapuṭākiraṇaṃ paścāt sandhyāgataṃ grahair bhinnam/ krūranipīḍitam utpātadūṣitaṃ cāśubhaṃ sarvam// citrāsvātiviśākhābharaṇīpitryeṣakṛttikāśleṣāḥ/ nātiśubhadāni yāne śeṣāṇi śubhāni dhiṣṇyāni// śatruviṣayaṃ didhakṣor anyatrārkodayāc chubhāgneyī/ na viśākhārohiṇyuttareṣu divasasya pūrvāhṇe// jyeṣṭhāmūlāśleṣāraudreṣu vivarjayec ca madhyāhṇam/ svātyāśvipuṣyahasteṣv aparāhṇe varjayed yātrām// maitrendavacitrārevatīṣu yāyāt pradoṣam utsṛjya/ pūrveṣu triṣu yāmye pitrye ca vihāya madhyaniśam// na niśāpaścimabhāge punarvasau triṣu ca vaiṣṇavādyeṣu/ sarve 'pi śubhāḥ kālāḥ śravaṇendravahastapuṣyeṣu// prācyādi sapta sapta kramena dhiṣṇyāni kṛttikādīni/ anulomāny ekatvaṃ pūrvottaraś roṇitarayoś ca// analāniladigrekhāṃ parighākhyāṃ yānti ye samutkramya/ ājñām iva kuliśabhṛtaḥ patanti na cireṇa te vyasane// sarvadvārikasaṃjñaṃ nakṣatracatuṣṭayaṃ samuddiṣṭaṃ/ puṣyo hastāśvinyau nakṣatraṃ mitradevaṃ ca// jyeṣṭhā prāgbhādrapadā rohiṇy athottarā ca phalgunyā/ śūlāni prācyādiṣu teṣu gato 'tyeti yadi citram// tārās tu janmasampadvipatkarā kṣemā (?) 'pāyaśubhakaṣṭā/ maitrātimaitrasaṃjñāś caitāḥ saṃjñānurūpaphalāḥ//E20 chap.2.dineśaphala sūryadine dhananāśaś cāndre śaktikṣayo 'nnahāniś ca/ jvalanāsṛkpittarujāḥ kauje baudhe suhṛtprāptiḥ// jīve jayadhanalabdhiḥ śaukre strīvastragandhadhanalābhāḥ/ dainyaṃ ca bandharogān prāpnoti dine 'rkaputrasya// upacayakaragrahadine siddhiḥ krūre 'pi yāyināṃ bhavati/ saumye 'py anupacayasthe na bhavati yātrā śubhā yātuḥ//E3 chap.3.muhūrtakarmaguṇa garavaṇijā(ja)viṣṭi(pari)varjitāni karaṇāni yātur aniṣṭāni(iṣṭāni)/ garam api kaiś cic chastaṃ vaṇijā(jāṃ) ca vaṇikkriyāsv eva// śivabhujagamitrapitṛvasujalaviśvaviriñcipaṅkajaprabhavāḥ/ indrāgnīndraniśācaravaruṇāryyamayonayaś cāhni// rudrājāhirbudhnyāḥ pūṣā dakhāntakāgnidhātāraḥ/ indvaditiguruhariravitvaṣṭranilākhyāḥ kṣaṇā rātrau// ahnaḥ pañcadaśāṃśo rātreś caivaṃ muhūrta iti saṃjñā/ sa ca vijñeyas tajjñaiś chāyāyantrāmbubhir yuktyā// nakṣatravat kṣaṇānāṃ parighādi tadīśvaraiḥ samaṃ cintyam/ phalam api tad eva dṛṣṭaṃ gargādyais tatra ca ślokāḥ// ahorātraṃ ca saṃpūrṇaṃ candranakṣatrayojitam/ tannakṣatramuhūrttāś ca samakarmaguṇāḥ smṛtāḥ// yaś cāṣṭamo muhūrto viriñcināmābhijit sa nirdiṣṭaḥ/ tasmiṃs trya (lacuna) yāmyām atyantagatasya jayalabdhiḥ// aṣṭamena divase same śubho yo viriñcivibhusaṃjñitāḥ(taḥ)(add.kṣaṇaḥ)/ tena yānam apahāyi(ya)dakṣiṇāṃ sarvadikṣu a(kṣvabhi)jit(tā)praśasyate//E8 chap.4.candraphala upacayagṛhasaptamagaḥ śubhaḥ śaśī janmabhe 'pi yātrāyām/ upajayakarayukto vā śubhamadhye śubham upāsajña(?)// janmatriṣaḍekādaśasaptamago 'pi neṣyate candraḥ/ pañcamanavamantyāṣṭa(ma)caturdvivedhavān iṣṭaphalaḥ// sitapakṣādau candre śubhe śubhaṃ pakṣam aśubham aśubhe ca/ kṛṣṇe gocaraśubhado na śubhaṃ pakṣa(kṣe) śubham atonyat//E3 chap.5.lagnaviśuddhi iṣṭaṃ svajanmalagnaṃ na janmarāśyudgamas tayoḥ sthānāt/ tryāyagṛhāni (lacuna) hitāny udaye neṣṭāni śeṣāṇi// ripunaidhane ripuvadho (ripu)ṣaṣṭa(ṣṭhe) lagnage vadho yātuḥ/ kecij jagus tathādite ku(krū)repāḥ sthāne// āye janmani rāśiṣu yeṣu śubhā bhāskaradvitīyai// te lagne śasyante neṣṭāḥ pāpagrahāpyu(lacuna)// śīrṣodayeṣu vijayo bhaṅgaḥ ṣaṣṭhodayeṣu lagneṣu/ diganuddhāreṣu jayo vidvāraṣv āvaho(have)bhaṅgaḥ// mīne kuṭilo mārgo bhavati tadasenya(tya)śaśilagne (pi)/ nauyānam āpyalagnakāryaṃ tu tannavāṃśe vā//E5 chap.6.lagnabheda senduṣyabhe navāṅgau krūrāṇānirgavignasthaḥ?/ yauvanadurlalitair iva vicakṣaṇo 'ntyeṣu divaseṣu// puṣṭir bhavati yiyāsoḥ śubhagrahāṇāṃ navāṅgalagneṣu/ yauvanakāntāram iva pratītya kuśalena dharmavatām// saumye navaṅgakalagne ripubalabhogaṃ karoty asāhāryam/ yadyasya phalaṃ divasis tadaśeṣaṃ kālahorāyām// upacayakarasya vargaṃ kū(krū)rasyāpi praśasyate lagno(gne)/ candre pādadyukte(?) tantrādhipatesya(śca)saumyasya// ityaṣṭamagāḥ pāpā vivarjā(rja)ye(da)ṣṭamaṃ vilagnaṃ ca/ candra(drop.)candrañca (lacuna) nidhanasthaṃ sarvārambhaḥ(mbha)prayogeṣu// lagnena rahitā yātrā yosetonmanta(yā saivonmatta?)bhāminī/ durjānaṃ(taṃ)jani(na)māsādya yāty abhāvaḥ(vaṃ)śanaiḥ śanaiḥ// lagnapradhāna(nā) yā yātrā śīlenaiva kulāṅganā/ bhāvāstamantra(nu)hartante guṇa(ṇā)rūpam ivottamaḥ(māḥ)//E7 chap.7.grahaviśuddhiḥ lagnopagataiḥ saumyair ārogyaṃ bhavati cittasaukhyañ ca/ arthasthair arthacayo yodhavivṛddhis tṛtīyasthaiḥ// vāhanasuhṛdāṃ vṛddhiś caturthagaiḥ pañcagaiś ca mantribalam/ ripunāśaḥ ṣaṣṭhasthaiḥ bhṛguvarjaṃ saptameṣu hitāḥ// rakṣanty āyunni(rni)dhane śaśivarjaṃ navamabheṣu vasusampat/ karmaṇi siddhir lābho balasampātaś ca daśamādyaiḥ// bhaumārkārkiśaśāṅkair lagne vadhabandhamaraṇasantrāsāḥ/ arthakṣayo dvitīyais tṛtīyasaṃsthair yaśo dyutimat// vāhanabandhuviyogo mantrakhāvo ripukṣayaś ceti/ hibukādiṣu saptamagaiḥ svaviṣayanāśo bhṛgusute ca// mṛtyur nidhanopagataiḥ senāvyasanaṃ mahan navamasaṃsthaiḥ/ kujasūryau daśamasthau jayadau bhaṅgapradaḥ sauriḥ// jayam ekādaśasaṃsthaiḥ krūrair antyopagaiḥ svabalabhedaḥ/ upacayavarjaṃ saumyair yātuḥ pāpair viparyastam// krūro 'py anukūlasthaḥ śasto lagne śubho 'pi vāniṣṭaḥ/ vakrī na śubhaḥ kendre tadahas tadvargalagnañ ca// sāmapatī jīvasitau bhedasya tu rāhuketubudhasaurāḥ/ daṇḍasyārkakṣitijābudha(v atha) pradānasya śītāṃśuḥ// āṭaviko(ka)deśaripumantrimauli(ka)śreṇibhṛtakavīryeśāh/ sūryādibhir anukūlais tad udayavargaiś ca tatsiddhiḥ// nīcasthā grahavijitā ravyabhibhūtā viraśmayo hrasvāḥ/ bhujagā iva mantrahatā bhavanty akāryakṣamā lagne// yeṣāṃ game navamapañcamakaṇṭakasthāḥ saumyās trītīyaripulābhagatāś ca pāpāḥ/ āyānti te svabhavanāni punaḥ kṛtārthāḥ dattā dvijātiṣu tathā vidhivad yathārthāḥ// ekasminn api kendre yadi saumyo na graho 'sti yātrāyām/ janmany atha vā karmaṇi na tac chubhaṃ prāhur ācāryāḥ// rāhvarkāraśikhisitā yāyina iti śarvarīśa ākrandaḥ/ gurubudhhasaurāḥ paurāḥ pauraḥ sūryo 'pi pūrvāhṇe// yāyibhir anukūlasthair yānaṃ paurair vigṛhya cāsīnam/ pauretarair api śubhair yāyād ardhena sainyasya// sarvair apy aśubhakaraiḥ śubhadaivaṃ saṃśrayet pradhānanṛpam/ balasiddhiḥ saumyaphalair balibhiḥ krūrair jayo yuddhe//E16 chap.8.diggrahānulomyaḥ ayanānukūlagamanaṃ hitam arkendvor dvayor asaṃpattau/ dyuniśaṃ jayāya yāyād viparyaye kleśabhaṅgavadhāḥ// udito yato yataś ca bhramaṇe yadvārabheṣu cāragate/ tadri?bidhaṃ pratiśukraṃ tyājyas tatrodayo yatnāt// na pratiśukre siddhiṃ svalpo 'py arthaḥ prayāti yātṛṇām/ kāmaṃ vrajet pratibhṛguṃ jijīviṣur nāstage śukre// kaluṣi vapuṣi grahahate pratilome nīcage 'stage ca bhṛgau/ balasaṃpanno 'pi nṛpo yātā śatror vaśaṃ yāti// [[lalāṭo(ṭe) 'gnibhayaṅkaro 'diti(tidi)nakṛt kośakṣayaṃ lohitaḥ [śatrūṇāṃ vijaya(yaṃ) śaśāṅkatanayaḥ sainyopabhebhaṃ(daṃ) guruḥ/ [mṛtyuṃ bhāskaranandano narapateyo(ryo)dhakṣaya(yaṃ)viprarāṭ [sarvāṇy ai(ṇye)va surārimantrivṛṣabhaḥ saṃpiṇḍitā bhārgavaḥ// [nakṣatraṃ tithi(tha)yas tathaiva karaṇaṃ vāras tathā gocaraṃ [drekā(kkā)ṇaṃ sanavāṃśa(ṅga?)(lacuna)grahadinaṃ lagnaṃ muhūrto 'pi vā/ [ye cānye śakunādayo nigaditāḥ sarve 'pi te śobhanā [lalāṭo(ṭe?) bhṛgunanda(na)sya na tadā śakuro 'pi jīvenda(ṅga)taḥ// [suram api vijayec chuḥpṛṣṭhatī(taḥ)kṛtya śukraḥ(karaṃ) [samaravijayatṛṣṇo yo nṛpaḥ saṃprayāti/ [ripubalarudhiraudais tarpayitvā tu bhūmiṃ [prathitavipulakīrtidīrghakālaṃ bhunakti// [naur iva vikarṇadharā vi(lacuna)(dha)veda vadhūr vibhāskareva dyauḥ/ [bhūni(ri)va vipannnasasyā proṣitaśukrābhda(krābha)vati yatrā// evaṃvidhe 'pi yāyād yadi śukre candrajo 'nukūlasthaḥ/ pratibudhayātasyānye na paritrāṇe grahāḥ śaktāḥ// yo 'pi patir diśi yasyāṃ tasmin tatsthe na tāṃ diśaṃ yāyāt/ anukūle ca digīśe gatavyaṃ kaṇṭakopagate//E6 chap.9.(non title) vyatipātaviṣṭivaidhṛtipāpagrahalagnavargadivaseṣu/ cauryāvaskandānṛtasaṃgrāmāsiddhim āyānti// hutvānalaṃ namaskṛtya devatāḥ svasti vācya viprāṃś ca/ dhyāyan digīśam avilambitaṃ vrajed bhūpatiḥ sumanāḥ// kāryavaśāt svayam agamaṃ bhūbhartuḥ kecid āhur ācāryāḥ/ chatrāyudhādyam iṣṭaṃ vaijayikaṃ nirgame kuryāt// nākālavarṣavi(dyu)tstanite ṣṭhiṣṭa(ṣviṣṭaṃ?)kathañcid api mānam/ āsaptāhād divyāntarikṣabhaumais tathotpātaiḥ// dakṣiṇapārśvaspandanam iṣṭaṃ hṛdayaṃ vihāya pṛṣṭhaṃ ca/ manasaś cāgamaśuddhiḥ ślokaś cāyaṃ munibhir uktaḥ// śubhāśubhāni sarvāṇi nimittāni syur ekataḥ/ ekataś ca mano yāti tad viśuddhaṃ jayāvaham// ārohati kṣitipatau vinayopapanno yātrānugo 'nyaturagaṃ pratiheṣitaś ca/ vaktreṇa vā spṛśati dakṣiṇam ātmapārśvaṃ yo 'śvaḥ sa bhartur acirāt pracinoti lakṣmīm// muhurmuhur mūtraśakṛt karoti na tāḍyamāno 'py anulomayāyī/ akāryabhīto 'śruvilocanaś ca śivaṃ na bhartus turago 'bhidhatte// skhalitagatir akasmāt trastakarṇo 'tidīnaḥ śvasati mṛdu sudīrghaṃ nyastahastaḥ pṛthivyām/ drutamukulitadṛṣṭiḥ svapnaśīlo vikomo bhayakṛd ahitabhakṣī naikaśo 'sṛkśakṛtkṛt// valmīkasthāṇugulmatṛṇatarumathanaḥ svecchayā hṛṣṭadṛṣṭir yāyād yātrānulomaṃ tvaritapadagatir vaktram unnamya coccaiḥ/ kakṣāsannāhakāle janayati sumahacchīkaraṃ vṛhaṃte vā tatkālaṃ vā madāptau jayakṛd atha radaṃ veṣṭayan dakṣiṇaṃ ca// siddhārthakādarśapayoñjanāni baddhaikapaśvāmiṣapūrṇakumbhāḥ/ uṣṇīṣabhṛṅgāranṛvarddhamānapuṃyānavīṇātapavāraṇāni// dadhimadhughṛtarocanākumāryo dhvajakanakāmbujabhadrapīṭhaśaṅkhāḥ/ sitavṛṣakusumāmbarāṇi mīnā dvijagaṇikāptajanāś ca cāruveṣāḥ// jvalitaśikhiphalākṣatekṣubhakṣā dviradamṛdaṅkuśacāmarāyudhāni/ marakatakuravindapadmarāgasphaṭikamaṇipramukhāś ca ratnabhedāḥ// svayam atha racitāny ayatnato vā yadi kathitāni bhavanti maṅgalāni/ sa jayati sakalāṃ tato dharitrīṃ grahaṇadṛgālabhanaśrutair upāsya// karpāsauṣadhakṛṣṇadhānyalavaṇaklīvāsthitailaṃ vasā paṅkāṅgāraguḍāhicarmaśakṛtaḥ kleśāya savyādhitāḥ/ mattonmattajaḍīkṛtāndhavadhirakṣutkṣāmatakrārayo muṇḍābhyaktavimuktakeśapatitāḥ kāṣāyinaś cāśubhāḥ// paṭupaṭahamṛdaṅgaśaṅkhabherīpaṇavaravaṃ sapatākatoraṇāgram/ pracurakusumatoyaśāntareṇuṃ surabhisuveṣajanaṃ bhajec ca mārgam// yāny atra maṅgalāmaṅgalāni nirgacchatāṃ pradiṣṭāni/ svapneṣv api tāni śubhāśubhāni viḍlepanaṃ dhanyam// mṛdur anukūlaḥ snigdhapavanaḥ tadvad vīnā(ṇā)ś ca śasyante/ lalāṭaṃ dhanur athendraṃ(nuraindraṃ)na śubhadam anyatra śastaṃ(sta)phalam// punnāmāna(naḥ)chuchu(cchu)gṛhagodhikapiṃgalā(lāḥ) śivā śyāmā/ kokilaśūkarikā(ka)ralā(lāḥ)prasthāne vāmataḥ śastāḥ// strīsaṃjñā bhāsabhaṣaka(ka)piñjalāplavakambukiṃtsakā(?)/ śikhiśrīkaṣṭhapayīka(pippīka)ruruśyenāś ca dakṣiṇāṅga(lacuna)// bhāradvājamayū(ra)cāpanakulāvalokanaṃ dhanyaḥ(nyam)/ godhāhirapa(?)jāhakasaraṭā(ṭa)śaśānām aniṣṭaphalam// kīrtanam iṣṭaṃ cāṣakaśaśagodhāhisūkara(godhāsūkarāhi)jātīnām/ rutadarśanaṃ tv adhanyaṃ viparītaṃ vānararkṣānāṃ(ṇām)// mṛgavihagā śasyante pradakṣiṇaṃ viṣamasaṃkhyayā ca mṛgāḥ/ nṛpadarśane gamaṇa(na)vat tadviparītā praveśe tu// ākṣepaśīlaḥ pu(pa)ruṣāvi(bhi)dhāyī viraktabhṛtyaḥ paradāragāmī/ lubdho 'sahāyo vyasanī kṛtaghnaḥ sthitiprabhettā karaśīrṇarāṣṭraḥ// visrambhahā krodhavaśe(śo) nṛśaṃse(saḥ) kṣudrā(draḥ) pramādī na bahuśrutā(ta)ś ca/ divyāntarikṣakṣitijau(jai)r vikārair nipīḍito (yaś ca) sa daivahīnaḥ// ato viparyastaguṇena rājñā tādṛgvidho 'ris tv abhiyuktamātraḥ/ tarur ghuṇair jagdha ivāttakāryo mahān api kṣipram upaiti bhaṅgāḥ(ṅgam)// tadviṣṭapravaranarapratāpahīnā nī(niḥ)śauryā varavāraṇāśvayodhamukhāḥ(khyāḥ)/ sotpātaprakṛtiviparyā(rya)yāna(nu)yātā śokārttā ripubalam āśuryā(yā)ti senāḥ(nā)// saṃgrāme va(ya)m amara(dvija)prasādā(t) jyeṣyāmo ripubalam āśv asaṃśayena/ yasye(syai)vaṃ bhavati bale janapravādāḥ(daḥ) svalpo 'pi pravarabalaṃ nihanti rājā// puraṃ ripor bhūmipatini(rni)hanyāc chatror aniṣṭagrahadiṭi(ṅni)viṣṭiḥ(ṣṭaḥ)/ yuddhasya yātrāsama eva kālaḥ kū(krū)reṣu lagneṣu ca kūṭāyudhaḥ(kūṭayuddhaṃ)// antarmukhāḥ paurabhayaṃ vihaṅgāḥ pra(prā)kārasaṃsthā vinivedayanti/ āgantunāśāya bahirmukhās te tulyaṃ vihaṅgaiḥ saramātmajau(jā)ś ca// ketūlkārkajarāhukīlakakujā bimbapraviṣṭā yataḥ sūryendvoḥ pariveṣakhaṇḍam athavā dṛśyeta yasyāṃ diśi/ kroṣṭuśvātti(hi)pipīlikāśaśamṛgadhākṣa(dhvāṅkṣā)dayo vā pure sainye vāpi yato viśanti hi tataḥ śatro(troḥ) puraṃ ghātayet// pātālarkṣe rāhuketvo(tvoḥ) pure 'reto(s to)yocchittiḥ sālapātaś ca kāryaḥ/ jāmitrasthe bhūmijā(je ')syāṃśake vā putreṇendor vīkṣite 'gniḥ pradeyaḥ// paraviṣayapurāptau sādhudevadvijasvāṃ(jasvaṃ) kulajanavanitāṃ(tā)ś ca kṣmādhipo noparundhyāt/ vigajatura(ga)śastrānā(nn ā)rtabhītāṃ(tā)ś ca hanyāc chubhatithidivasarkṣe hṛṣṭasainye(nyo) viśet tu// digdāhakṣatajarajo 'śmavṛṣṭipātaiḥ nirghātakṣiticalanādivaikṛtaiś ca/( yuddhānte mṛgaśakunaiś ca dīptanādaiḥ no bhadraṃ bhavati jite pari('pi) pārthivasya// śubhā mṛgapatatriṇo mṛdusamīraṇo da(drop da)hlādakṛta(t) grahāḥ sthūṭā(sphuṭa)marīcayo dvi(vi)gatareṇudinda(lacuna)laḥ(diṅmaṇḍalaṃ)/ yad anyam a(da)pi vikṛtai(taṃ) na vijayāvasāne bhavet tadā sukham akaṇṭakaṃ nṛpatir atti deśe ripuḥ(ripoḥ)//E35 End of Tikanikayatra