Navaślokī āryāṣṭasāhaśrikāyāḥ prajñāpāramitāyāḥ piṇḍārthaḥ prajñāpāramitāmbodhau śubharatnākare svayam / sarvā pāramitās tatra tādātmyena vyavasthitāḥ // Nś_1 // niṣprapañcā nirābhāsā nirvikalpā nirālayā / niḥsvabhāvā parā sūkṣmā bindunādavivarjitā // Nś_2 // prajñāpāramitā mātā sarvabuddhodayā parā / trayānupalabdhirūpā sarvajñajñānagocarā // Nś_3 // prajñāpāramitāṃ saṃyag yo bhāvayitum icchati / tenārthato navaślokāś cintanīyāḥ samāsataḥ // Nś_4 // karmaprabhāvasaṃbhūtaṃ ṣaḍāyatanalakṣaṇam / punarbhavam iti khyātaṃ pratibhāsopamaṃ hi tat // Nś_5_[1] // nirmitaṃ nagaraṃ yadvad vilokayati nirmitaḥ / tadvat paśyati rūpāṇi karmabhir ni rmi taṃ jagat // Nś_6_[2] // dharmaṃ deśayataḥ śabdā ye kecit śrutigocarāḥ / pratiśrutkopamāḥ sarve prodbhūtaśrutinaḥ śrutāḥ // Nś_7_[3] // āghrataṃ svāditaṃ tathā spraṣṭaṃ viṣayalālāsaiḥ / svapnatulyam idaṃ sarvam upalabdhaṃ na vidyate // Nś_8_[4] // māyāyantro naro yadvad bhinnāṃ ceṣṭāṃ karoti vai / tadvad ceṣṭāṃ karoty eva dehayantro nirātmakaḥ // Nś_9_[5] // nānopalabdhayo yāś ca pratikṣaṇasamudbhavāḥ / marīcisadṛśāś caite dṛṣṭanaṣṭāḥ vilakṣaṇāḥ // Nś_10_[6] // pratibimbanibhaṃ grāhyam anādicittasaṃbhavam / tadākāraṃ ca vijñānam anyonyapratibimbavat // Nś_11_[7] // dhyāyinā ṃ svacchasaṃtāne yaj jnanendusamudbhavam / udakacandropamaṃ tad dhi pratyakṣaṃ na vidyate // Nś_12_[8] // yoginām api yaj jñānaṃ tad apy ākāśalakṣaṇam / tasmāj jñānaṃ ca jñeyaṃ ca sarvam ākāśalakṣaṇam // Nś_13_[9] // iti cintayataḥ tattvaṃ sarvabhāveṣv anāśritam / bodhipraṇidhicittena jñānaṃ agraṃ bhaviṣyati // Nś_14 // āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ piṇḍārthaḥ samāptaḥ kṛtir iyaṃ śrīkam b alāmbarapādanām