prathamaḥ sargaḥ pracaṇḍasūryaḥ spṛhaṇīyacandramāḥ sadāvagāhakṣatavārisaṃcayaḥ dināntaramyo 'bhyupaśāntamanmatho nidāghakālo 'yamupāgataḥ priye // niśāḥ śaśāṅkakṣatanīlarājayaḥ kvacidvicitraṃ jalayantramandiram maṇiprakārāḥ sarasaṃ ca candanaṃ śucau priye yānti janasya sevyatām // suvāsitaṃ harmyatalaṃ manoharaṃ priyāmukhocchvāsavikampitaṃ madhu sutantrigītaṃ madanasya dīpanaṃ śucau niśīthe 'nubhavanti kāminaḥ // nitambabimbaiḥ sadukūlamekhalaiḥ stanaiḥ sahārābharaṇaiḥ sacandanaiḥ śiroruhaiḥ snānakaṣāyavāsitaiḥ striyo nidāghaṃ śamayanti kāminām // nitāntalākṣārasarāgarañjitair nitambinīnāṃ caraṇaiḥ sanūpuraiḥ pade pade haṃsarutānukāribhir janasya cittaṃ kriyate samanmatham // payodharāścandanapaṅkacarcitās tuṣāragaurārpitahāraśekharāḥ nitambadeśāśca sahemamekhalāḥ prakurvate kasya mano na sotsukam // samudgatasvedacitāṅgasaṃdhayo vimucya vāsāṃsi gurūṇi sāmpratam staneṣu tanvaṃśukamunnatastanā niveśayanti pramadāḥ sayauvanāḥ // sacandanāmbuvyajanodbhavānilaiḥ sahārayaṣṭistanamaṇḍalārpaṇaiḥ savallakīkākaligītanisvanair vibodhyate supta ivādya manmathaḥ // siteṣu harmyeṣu niśāsu yoṣitāṃ sukhaprasuptāni mukhāni candramāḥ vilokya nūnaṃ bhṛśamutsukaściraṃ niśākṣaye yāti hriyeva pāṇḍutām // asahyavātoddhatareṇumaṇḍalā pracaṇḍasūryātapatāpitā mahī na śakyate draṣṭumapi pravāsibhiḥ priyāviyogānaladagdhamānasaiḥ // mṛgāḥ pracaṇḍātapatāpitā bhṛśaṃ tṛṣā mahatyā pariśuṣkatālavaḥ vanāntare toyamiti pradhāvitā nirīkṣya bhinnāñjanasaṃnibhaṃ nabhaḥ // savibhramaiḥ sasmitajihmavīkṣitair vilāsavatyo manasi pravāsinām anaṅgasaṃdīpanamāśu kurvate yathā pradoṣāḥ śaśicārubhūṣaṇāḥ // ravermayūkhair abhitāpito bhṛśaṃ vidahyamānaḥ pathi taptapāṃsubhiḥ avāṅmukho jihmagatiḥ śvasanmuhuḥ phaṇī mayūrasya tale niṣīdati // tṛṣā mahatyā hatavikramodyamaḥ śvasanmuhur dūravidāritānanaḥ na hantyadūre 'pi gajānmṛgeśvaro vilolajihvaścalitāgrakesaraḥ // viśuṣkakaṇṭhodgatasīkarāmbhaso gabhastibhir bhānumato 'nutāpitāḥ pravṛddhatṛṣṇopahatā jalārthino na dantinaḥ kesariṇo 'pi bibhyati // hutāgnikalpaiḥ saviturgabhastibhiḥ kalāpinaḥ klāntaśarīracetasaḥ na bhoginaṃ ghnanti samīpavartinaṃ kalāpacakreṣu niveśitānanam // sabhadramustaṃ pariśuṣkakardamaṃ saraḥ khanann āyatapotṛmaṇḍalaiḥ ravermayūkhairabhitāpito bhṛśaṃ varāhayūtho viśatīva bhūtalam // vivasvatā tīkṣṇatarāṃśumālinā sapaṅkatoyāt saraso 'bhitāpitaḥ utplutya bhekastṛṣitasya bhoginaḥ phaṇātapatrasya tale niṣīdati // samuddhṛtāśeṣamṛṇālajālakaṃ vipannamīnaṃ drutabhītasārasam parasparotpīḍanasaṃhatairgajaiḥ kṛtaṃ saraḥ sāndravimardakardamam // raviprabhodbhinnaśiromaṇiprabho vilolajihvādvayalīḍhamārutaḥ viṣāgnisūryātapatāpitaḥ phaṇī na hanti maṇḍūkakulaṃ tṛṣākulaḥ // saphenalālāvṛtavaktrasampuṭaṃ viniḥsṛtālohitajihvamunmukham tṛṣākulaṃ niḥsṛtamadrigahvarād avekṣamāṇaṃ mahiṣīkulaṃ jalam // paṭutaradavadāhocchuṣkasasya prarohāḥ paruṣapavanavegotkṣiptasaṃśuṣkaparṇāḥ dinakaraparitāpakṣīṇatoyāḥ samantād vidadhati bhayamuccair vīkṣyamāṇā vanāntāḥ // śvasiti vihagavargaḥ śīrṇaparṇadrumasthaḥ kapikulamupayāti klāntamadrer nikuñjam bhramati gavayayūthaḥ sarvatastoyamicchañ śarabhakulamajihmaṃ proddharatyambu kūpāt // vikacanavakusumbhasvacchasindūrabhāsā prabalapavanavegodbhūtavegena tūrṇam taṭaviṭapalatāgrāliṅganavyākulena diśi diśi paridagdhā bhūmayaḥ pāvakena // jvalati pavanavṛddhaḥ parvatānāṃ darīṣu sphuṭati paṭuninādaiḥ śuṣkavaṃśasthalīṣu prasarati tṛṇamadhye labdhavṛddhiḥ kṣaṇena glapayati mṛgavargaṃ prāntalagno davāgniḥ // bahutara iva jātaḥ śālmalīnāṃ vaneṣu sphurati kanakagauraḥ koṭareṣu drumāṇām pariṇatadalaśākhānutpatanprāṃśuvṛkṣān bhramati pavanadhūtaḥ sarvato 'gnirvanānte // gajagavayamṛgendrā vahnisaṃtaptadehāḥ suhṛda iva sametā dvaṃdvabhāvaṃ vihāya hutavahaparikhedād āśu nirgatya kakṣād vipulapulinadeśāṃ nimnagāṃ saṃviśanti // kamalavanacitāmbuḥ pāṭalāmodaramyaḥ sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ vrajatu tava nidāghaḥ kāminībhiḥ sameto niśi sulalitagīte harmyapṛṣṭhe sukhena // dvitīyaḥ sargaḥ sasīkarāmbhodharamattakuñjaras taḍitpatāko 'śaniśabdamardalaḥ samāgato rājavad uddhatadyutir ghanāgamaḥ kāmijanapriyaḥ priye // nitāntanīlotpalapattrakāntibhiḥ kvacit prabhinnāñjanarāśisaṃnibhaiḥ kvacitsagarbhapramadāstanaprabhaiḥ samācitaṃ vyoma ghanaiḥ samantataḥ // tṛṣākulaiścātakapakṣiṇāṃ kulaiḥ prayācitās toyabharāvalambinaḥ prayānti mandaṃ bahudhāravarṣiṇo balāhakāḥ śrotramanoharasvanāḥ // balāhakāścāśaniśabdamardalāḥ surendracāpaṃ dadhatastaḍidguṇam sutīkṣṇadhārāpatanograsāyakais tudanti cetaḥ prasabhaṃ pravāsinām // prabhinnavaiḍūryanibhais tṛṇāṅkuraiḥ samācitā protthitakandalīdalaiḥ vibhāti śukletararatnabhūṣitā varāṅganeva kṣitirindragopakaiḥ // sadā manojñaṃ svanadutsavotsukaṃ vikīrṇavistīrṇakalāpiśobhitam sasaṃbhramāliṅganacumbanākulaṃ pravṛttanṛtyaṃ kulamadya barhiṇām // nipātayantyaḥ paritastaṭadrumān pravṛddhavegaiḥ salilair anirmalaiḥ striyaḥ suduṣṭā iva jātivibhramāḥ prayānti nadyastvaritaṃ payonidhim // tṛṇotkarair udgatakomalāṅkuraiś citāni nīlair hariṇīmukhakṣataiḥ vanāni vaindhyāni haranti mānasaṃ vibhūṣitānyudgatapallavair drumaiḥ // vilolanetrotpalaśobhitānanair mṛgaiḥ samantādupajātasādhvasaiḥ samācitā saikatinī vanasthalī samutsukatvaṃ prakaroti cetasaḥ // abhīkṣṇamuccair dhvanatā payomucā ghanāndhakārīkṛtaśarvarīṣvapi taḍitprabhādarśitamārgabhūmayaḥ prayānti rāgādabhisārikāḥ striyaḥ // payodharair bhīmagabhīranisvanais taḍidbhir udvejitacetaso bhṛśam kṛtāparādhānapi yoṣitaḥ priyān pariṣvajante śayane nirantaram // vilocanendīvaravāribindubhir niṣiktabimbādharacārupallavāḥ nirastamālyābharaṇānulepanāḥ sthitā nirāśāḥ pramadāḥ pravāsinām // vipāṇḍuraṃ kīṭarajastṛṇānvitaṃ bhujaṃgavad vakragatiprasarpitam sasādhvasairbhekakulair nirīkṣitaṃ prayāti nimnābhimukhaṃ navodakam // vipattrapuṣpāṃ nalinīṃ samutsukā vihāya bhṛṅgāḥ śrutihārinisvanāḥ patanti mūḍhāḥ śikhināṃ pranṛtyatāṃ kalāpacakreṣu navotpalāśayā // vanadvipānāṃ navavāridasvanair madānvitānāṃ dhvanatāṃ muhurmuhuḥ kapoladeśā vimalotpalaprabhāḥ sabhṛṅgayūthair madavāribhiś citāḥ // sitotpalābhāmbudacumbitopalāḥ samācitāḥ prasravaṇaiḥ samantataḥ pravṛttanṛtyaiḥ śikhibhiḥ samākulāḥ samutsukatvaṃ janayanti bhūdharāḥ // kadambasarjārjunaketakīvanaṃ vikampayaṃstatkusumādhivāsitaḥ sasīkarāmbhodharasaṅgaśītalaḥ samīraṇaḥ kaṃ na karoti sotsukam // śiroruhaiḥ śroṇitaṭāvalambibhiḥ kṛtāvataṃsaiḥ kusumaiḥ sugandhibhiḥ stanaiḥ sahārairvadanaiḥ sasīdhubhiḥ striyo ratiṃ saṃjanayanti kāminām // vahanti varṣanti nadanti bhānti vyāyanti nṛtyanti samāśrayanti nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ // taḍillatāśakradhanurvibhūṣitāḥ payodharāstoyabharāvalambinaḥ striyaśca kāñcīmaṇikuṇḍalojjvalā haranti ceto yugapatpravāsinām // mālāḥ kadambanavakesaraketakībhir āyojitāḥ śirasi bibhrati yoṣito 'dya karṇāntareṣu kakubhadrumamañjarībhir icchānukūlaracitān avataṃsakāṃśca // kālāgurupracaracandanacarcitāṅgyaḥ puṣpāvataṃsasurabhīkṛtakeśapāśāḥ śrutvā dhvaniṃ jalamucāṃ tvaritaṃ pradoṣe śayyāgṛhaṃ gurugṛhātpraviśanti nāryaḥ // kuvalayadalanīlair unnatais toyanamrair mṛdupavanavidhūtair mandamandaṃ caladbhiḥ apahṛtamiva cetastoyadaiḥ sendracāpaiḥ pathikajanavadhūnāṃ tadviyogākulānām // mudita iva kadambairjātapuṣpaiḥ samantāt pavanacalitaśākhaiḥ śākhibhirnṛtyatīva hasitamiva vidhatte sūcibhiḥ ketakīnāṃ navasalilaniṣekacchinnatāpo vanāntaḥ // śirasi bakulamālāṃ mālatībhiḥ sametāṃ vikasitanavapuṣpairyūthikākuḍmalaiśca vikacanavakadambaiḥ karṇapūraṃ vadhūnāṃ racayati jaladaughaḥ kāntavatkāla eṣaḥ // dadhati varakucāgrairunnatair hārayaṣṭiṃ pratanusitadukūlānyāyataiḥ śroṇibimbaiḥ navajalakaṇasekādudgatāṃ romarājīṃ lalitavalivibhaṅgairmadhyadeśaiśca nāryaḥ // navajalakaṇasaṅgācchītatāmādadhānaḥ kusumabharanatānāṃ lāsakaḥ pādapānām janitaruciragandhaḥ ketakīnāṃ rajobhiḥ pariharati nabhasvān proṣitānāṃ manāṃsi // jalabharanamitānām āśrayo 'smākam uccair ayamiti jalasekaistoyadāstoyanamrāḥ atiśayaparuṣābhir grīṣmavahneḥ śikhābhiḥ samupajanitatāpaṃ hlādayantīva vindhyam // bahuguṇaramaṇīyaḥ kāminīcittahārī taruviṭapalatānāṃ bāndhavo nirvikāraḥ jaladasamaya eṣa prāṇināṃ prāṇabhūto diśatu tava hitāni prāyaśo vāñchitāni // tṛtīyaḥ sargaḥ kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā āpakvaśālirucirānatagātrayaṣṭiḥ prāptā śarannavavadhūriva rūparamyā // kāśair mahī śiśiradīdhitinā rajanyo haṃsairjalāni saritāṃ kumudaiḥ sarāṃsi saptacchadaiḥ kusumabhāranatairvanāntāḥ śuklīkṛtānyupavanāni ca mālatībhiḥ // cañcanmanojñaśapharīrasanākalāpāḥ paryantasaṃsthitasitāṇḍajapaṅktihārāḥ nadyo viśālapulināntanitambabimbā mandaṃ prayānti samadāḥ pramadā ivādya // vyoma kvacidrajataśaṅkhamṛṇālagaurais tyaktāmbubhirlaghutayā śataśaḥ prayātaiḥ saṃlakṣyate pavanavegacalaiḥ payodai rājeva cāmaraśatair upavījyamānaḥ // bhinnāñjanapracayakānti nabho manojñaṃ bandhūkapuṣparajasāruṇitā ca bhūmiḥ vaprāśca pakvakalamāvṛtabhūmibhāgāḥ protkaṇṭhayanti na mano bhuvi kasya yūnaḥ // mandānilākulitacārutarāgraśākhaḥ puṣpodgamapracayakomalapallavāgraḥ mattadvirephaparipītamadhuprasekaś cittaṃ vidārayati kasya na kovidāraḥ // tārāgaṇapravarabhūṣaṇamudvahantī meghāvarodhaparimuktaśaśāṅkavaktrā jyotsnādukūlamamalaṃ rajanī dadhānā vṛddhiṃ prayātyanudinaṃ pramadeva bālā // kāraṇḍavānanavighaṭṭitavīcimālāḥ kādambasārasakulākulatīradeśāḥ kurvanti haṃsavirutaiḥ parito janasya prītiṃ saroruharajo 'ruṇitās taṭinyaḥ // netrotsavo hṛdayahārimarīcimālaḥ prahlādakaḥ śiśirasīkaravārivarṣī patyurviyogaviṣadagdhaśarakṣatānāṃ candro dahatyatitarāṃ tanumaṅganānām // ākampayan phalabharānataśālijālān yānartayaṃs taruvarān kusumāvanamrān utphullapaṅkajavanāṃ nalinīṃ vidhunvan nyūnāṃ manaścalayati prasabhaṃ nabhasvān // sonmādahaṃsamithunairupaśobhitāni svacchapraphullakamalotpalabhūṣitāni mandaprabhātapavanodgatavīcimālāny utkaṇṭhayanti sahasā hṛdayaṃ sarāṃsi // naṣṭaṃ dhanurbalabhido jaladodareṣu saudāminī sphurati nādya viyatpatākā dhunvanti pakṣapavanairna nabho balākāḥ paśyanti nonnatamukhā gaganaṃ mayūrāḥ // nṛtyaprayogarahitāñśikhino vihāya haṃsānupaiti madano madhurapragītān muktvā kadambakuṭajārjunasarjanīpān saptacchadānupagatā kusumodgamaśrīḥ // śephālikākusumagandhamanoharāṇi svasthasthitāṇḍajakulapratināditāni paryantasaṃsthitamṛgīnayanotpalāni protkaṇṭhayantyupavanāni manāṃsi puṃsām // kahlārapadmakumudāni muhurvidhunvaṃs tatsaṃgamādadhikaśītalatāmupetaḥ utkaṇṭhayatyatitarāṃ pavanaḥ prabhāte pattrāntalagnatuhināmbuvidhūyamānaḥ // sampannaśālinicayāvṛtabhūtalāni svasthasthitapracuragokulaśobhitāni haṃsaiḥ sasārasakulaiḥ pratināditāni sīmāntarāṇi janayanti nṛṇāṃ pramodam // haṃsairjitā sulalitā gatiraṅganānām ambhoruhair vikasitairmukhacandrakāntiḥ nīlotpalairmadakalāni vilocanāni bhrūvibhramāśca rucirās tanubhis taraṃgaiḥ // śyāmā latāḥ kusumabhāranatapravālāḥ strīṇāṃ haranti dhṛtabhūṣaṇabāhukāntim dantāvabhāsaviśadasmitacandrakāntiṃ kaṅkelipuṣparucirā navamālatī ca // keśānnitāntaghananīlavikuñcitāgrān āpūrayanti vanitā navamālatībhiḥ karṇeṣu ca pravarakāñcanakuṇḍaleṣu nīlotpalāni vividhāni niveśayanti // hāraiḥ sacandanarasaiḥ stanamaṇḍalāni śroṇītaṭaṃ suvipulaṃ rasanākalāpaiḥ pādāmbujāni kalanūpuraśekharaiśca nāryaḥ prahṛṣṭamanaso 'dya vibhūṣayanti // sphuṭakumudacitānāṃ rājahaṃsāśritānāṃ marakatamaṇibhāsā vāriṇā bhūṣitānām śriyamatiśayarūpāṃ vyoma toyāśayānāṃ vahati vigatameghaṃ candratārāvakīrṇam // śaradi kumudasaṅgādvāyavo vānti śītā vigatajaladavṛndā digvibhāgā manojñāḥ vigatakaluṣamambhaḥ śyānapaṅkā dharitrī vimalakiraṇacandraṃ vyoma tārāvicitram // karakamalamanojñāḥ kāntasaṃsaktahastā vadanavijitacandrāḥ kāścidanyāstaruṇyaḥ racitakusumagandhi prāyaśo yānti veśma prabalamadanahetostyaktasaṃgītarāgāḥ // suratarasavilāsāḥ satsakhībhiḥ sametā asamaśaravinodaṃ sūcayanti prakāmam anupamamukharāgā rātrimadhye vinodaṃ śaradi taruṇakāntāḥ sūcayanti pramodān // divasakaramayūkhair bādhyamānaṃ prabhāte varayuvatimukhābhaṃ paṅkajaṃ jṛmbhate 'dya kumudamapi gate 'staṃ līyate candrabimbe hasitamiva vadhūnāṃ proṣiteṣu priyeṣu // asitanayanalakṣmīṃ lakṣayitvotpaleṣu kvaṇitakanakakāñcīṃ mattahaṃsasvaneṣu adhararuciraśobhāṃ bandhujīve priyāṇāṃ pathikajana idānīṃ roditi bhrāntacittaḥ // strīṇāṃ vihāya vadaneṣu śaśāṅkalakṣmīṃ kāmyaṃ ca haṃsavacanaṃ maṇinūpureṣu bandhūkakāntimadhareṣu manohareṣu kvāpi prayāti subhagā śaradāgamaśrīḥ // vikacakamalavaktrā phullanīlotpalākṣī vikasitanavakāśaśvetavāso vasānā kumudarucirakāntiḥ kāminīvonmadeyaṃ pratidiśatu śaradvaścetasaḥ prītimagryām // caturthaḥ sargaḥ navapravālodgamasasyaramyaḥ praphullalodhraḥ paripakvaśāliḥ vilīnapadmaḥ prapatattuṣāro hemantakālaḥ samupāgato 'yam // manoharaiś candanarāgagaurais tuṣārakundendunibhaiś ca hāraiḥ vilāsinīnāṃ stanaśālinīnāṃ nālaṃkriyante stanamaṇḍalāni // na bāhuyugmeṣu vilāsinīnāṃ prayānti saṅgaṃ valayāṅgadāni nitambabimbeṣu navaṃ dukūlaṃ tanvaṃśukaṃ pīnapayodhareṣu // kāñcīguṇaiḥ kāñcanaratnacitrair no bhūṣayanti pramadā nitambān na nūpurairhaṃsarutaṃ bhajadbhiḥ pādāmbujāny ambujakāntibhāñji // gātrāṇi kālīyakacarcitāni sapattralekhāni mukhāmbujāni śirāṃsi kālāgurudhūpitāni kurvanti nāryaḥ suratotsavāya // ratiśramakṣāmavipāṇḍuvaktrāḥ samprāptaharṣābhyudayās taruṇyaḥ hasanti noccair daśanāgrabhinnān prapīḍyamānān adharān avekṣya // pīnastanoraḥsthalabhāgaśobhām āsādya tatpīḍanajātakhedaḥ tṛṇāgralagnaistuhinaiḥ patadbhir ākrandatīvoṣasi śītakālaḥ // prabhūtaśāliprasavaiścitāni mṛgāṅganāyūthavibhūṣitāni manoharakrauñcanināditāni sīmāntarāṇy utsukayanti cetaḥ // praphullanīlotpalaśobhitāni sonmādakādambavibhūṣitāni prasannatoyāni suśītalāni sarāṃsi cetāṃsi haranti puṃsām // mārgaṃ samīkṣyātinirastanīraṃ pravāsakhinnaṃ patimudvahantyaḥ avekṣyamāṇā hariṇekṣaṇākṣyaḥ prabodhayantīva manorathāni // pākaṃ vrajantī himajātaśītair ādhūyamānā satataṃ marudbhiḥ priye priyaṅguḥ priyaviprayuktā vipāṇḍutāṃ yāti vilāsinīva // puṣpāsavāmodasugandhivaktro niḥśvāsavātaiḥ surabhīkṛtāṅgaḥ parasparāṅgavyatiṣaṅgaśāyī śete janaḥ kāmarasānuviddhaḥ // dantacchadaiḥ savraṇadantacihnaiḥ stanaiśca pāṇyagrakṛtābhilekhaiḥ saṃsūcyate nirdayamaṅganānāṃ ratopabhogo navayauvanānām // kācidvibhūṣayati darpaṇasaktahastā bālātapeṣu vanitā vadanāravindam dantacchadaṃ priyatamena nipītasāraṃ dantāgrabhinnam avakṛṣya nirīkṣate ca // anyā prakāmasurataśramakhinnadehā rātriprajāgaravipāṭalanetrapadmā srastāṃsadeśalalitākulakeśapāśā nidrāṃ prayāti mṛdusūryakarābhitaptā // nirmālyadāma paribhuktamanojñagandhaṃ mūrdhno 'panīya ghananīlaśiroruhāntāḥ pīnonnatastanabharānatagātrayaṣṭyaḥ kurvanti keśaracanāmaparāstaruṇyaḥ // anyā priyeṇa paribhuktamavekṣya gātraṃ harṣānvitā viracitādharacāruśobhā kūrpāsakaṃ paridadhāti nakhakṣatāṅgī vyālambinīlalalitālakakuñcitākṣī // anyāściraṃ suratakelipariśrameṇa khedaṃ gatāḥ praśithilīkṛtagātrayaṣṭyaḥ saṃhṛṣyamāṇapulakorupayodharāntā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ // bahuguṇaramaṇīyo yoṣitāṃ cittahārī pariṇatabahuśālivyākulagrāmasīmā vinipatitatuṣāraḥ krauñcanādopagītaḥ pradiśatu himayuktaḥ kāla eṣaḥ sukhaṃ vaḥ // pañcamaḥ sargaḥ prarūḍhaśālīkṣucayāvṛtakṣitiṃ kvacitsthitakrauñcaninādarājitam prakāmakāmaṃ pramadājanapriyaṃ varoru kālaṃ śiśirāhvayaṃ śṛṇu // niruddhavātāyanamandirodaraṃ hutāśano bhānumato gabhastayaḥ gurūṇi vāsāṃsyabalāḥ sayauvanāḥ prayānti kāle 'tra janasya sevyatām // na candanaṃ candramarīciśītalaṃ na harmyapṛṣṭhaṃ śaradindunirmalam na vāyavaḥ sāndratuṣāraśītalā janasya cittaṃ ramayanti sāmpratam // tuṣārasaṃghātanipātaśītalāḥ śaśāṅkabhābhiḥ śiśirīkṛtāḥ punaḥ vipāṇḍutārāgaṇacārubhūṣaṇā janasya sevyā na bhavanti rātrayaḥ // gṛhītatāmbūlavilepanasrajaḥ puṣpāsavāmoditavaktrapaṅkajāḥ prakāmakālāgurudhūpavāsitaṃ viśanti śayyāgṛhamutsukāḥ striyaḥ // kṛtāparādhānbahuśo 'bhitarjitān savepathūn sādhvasaluptacetasaḥ nirīkṣya bhartṝn suratābhilāṣiṇaḥ striyo 'parādhānsamadā visasmaruḥ // prakāmakāmair yuvabhiḥ sunirdayaṃ niśāsu dīrghāsvabhirāmitāściram bhramanti mandaṃ śramakheditoravaḥ kṣapāvasāne navayauvanāḥ striyaḥ // manojñakūrpāsakapīḍitastanāḥ sarāgakauśeyakabhūṣitoravaḥ niveśitāntaḥ kusumaiḥ śiroruhair vibhūṣayantīva himāgamaṃ striyaḥ // payodharaiḥ kuṅkumarāgapiñjaraiḥ sukhopasevyairnavayauvanoṣmabhiḥ vilāsinībhiḥ paripīḍitorasaḥ svapanti śītaṃ paribhūya kāminaḥ // sugandhiniḥśvāsavikampitotpalaṃ manoharaṃ kāmaratiprabodhakam niśāsu hṛṣṭā saha kāmibhiḥ striyaḥ pibanti madyaṃ madanīyamuttamam // apagatamadarāgā yoṣidekā prabhāte kṛtanibiḍakucāgrā patyurāliṅganena priyatamaparibhuktaṃ vīkṣamāṇā svadehaṃ vrajati śayanavāsādvāsamanyaṃ hasantī // agurusurabhidhūpāmoditaṃ keśapāśaṃ galitakusumamālaṃ kuñcitāgraṃ vahantī tyajati gurunitambā nimnanābhiḥ sumadhyā uṣasi śayanamanyā kāminī cāruśobhām // kanakakamalakāntaiś cārutāmrādharoṣṭhaiḥ śravaṇataṭaniṣaktaiḥ pāṭalopāntanetraiḥ uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ śriya iva gṛhamadhye saṃsthitā yoṣito 'dya // pṛthujaghanabharārtāḥ kiṃcidānamramadhyāḥ stanabharaparikhedānmandamandaṃ vrajantyaḥ suratasamayaveṣaṃ naiśamāśu prahāya dadhati divasayogyaṃ veśamanyāstaruṇyaḥ // nakhapadacitabhāgān vīkṣamāṇāḥ stanāntān adharakisalayāgraṃ dantabhinnaṃ spṛśantyaḥ abhimatarataveṣaṃ nandayantyastaruṇyaḥ saviturudayakāle bhūṣayantyānanāni // pracuraguḍavikāraḥ svāduśālīkṣuramyaḥ prabalasuratakelirjātakandarpadarpaḥ priyajanarahitānāṃ citasaṃtāpahetuḥ śiśirasamaya eṣa śreyase vo 'stu nityam // ṣaṣṭhaḥ sargaḥ [vasantavarṇana] praphullacūtāṅkuratīkṣṇasāyako dvirephamālāvilasaddhanurguṇaḥ manāṃsi bhettuṃ surataprasaṅgināṃ vasantayoddhā samupāgataḥ priye // drumāḥ sapuṣpāḥ salilaṃ sapadmaṃ striyaḥ sakāmāḥ pavanaḥ sugandhiḥ sukhāḥ pradoṣā divasāśca ramyāḥ sarvaṃ priye cārutaraṃ vasante // īṣattuṣāraiḥ kṛtaśītaharmyaḥ suvāsitaṃ cāruśiraśca campakaiḥ kurvanti nāryo 'pi vasantakāle stanaṃ sahāraṃ kusumairmanoharaiḥ // vāpījalānāṃ maṇimekhalānāṃ śaśāṅkabhāsāṃ pramadājanānām cūtadrumāṇāṃ kusumānvitānāṃ dadāti saubhāgyamayaṃ vasantaḥ // kusumbharāgāruṇitair dukūlair nitambabimbāni vilāsinīnām tanvaṃśukaiḥ kuṅkumarāgagaurair alaṃkriyante stanamaṇḍalāni // karṇeṣu yogyaṃ navakarṇikāraṃ caleṣu nīleṣvalakeṣvaśokam puṣpaṃ ca phullaṃ navamallikāyāḥ prayānti kāntiṃ pramadājanānām // staneṣu hārāḥ sitacandanārdrā bhujeṣu saṅgaṃ valayāṅgadāni prayāntyanaṅgāturamānasānāṃ nitambinīnāṃ jaghaneṣu kāñcyaḥ // sapattralekheṣu vilāsinīnāṃ vaktreṣu hemāmburuhopameṣu ratnāntare mauktikasaṅgaramyaḥ svedāgamo vistaratāmupaiti // ucchvāsayantyaḥ ślathabandhanāni gātrāṇi kandarpasamākulāni samīpavartiṣvadhunā priyeṣu samutsukā eva bhavanti nāryaḥ // tanūni pāṇḍūni madālasāni muhurmuhur jṛmbhaṇatatparāṇi aṅgānyanaṅgaḥ pramadājanasya karoti lāvaṇyasasaṃbhramāṇi // chāyāṃ janaḥ samabhivāñchati pādapānāṃ naktaṃ tathecchati punaḥ kiraṇaṃ sudhāṃśoḥ harmyaṃ prayāti śayituṃ sukhaśītalaṃ ca kāntāṃ ca gāḍhamupagūhati śītalatvāt // netreṣu lolo madirālaseṣu gaṇḍeṣu pāṇḍuḥ kaṭhinaḥ staneṣu madhyeṣu nimno jaghaneṣu pīnaḥ strīṇāmanaṅgo bahudhā sthito 'dya // aṅgāni nidrālasavibhramāṇi vākyāni kiṃcinmadirālasāni bhrūkṣepajihmāni ca vīkṣitāni cakāra kāmaḥ pramadājanānām // priyaṅgukālīyakakuṅkumāktaṃ staneṣu gaureṣu vilāsinībhiḥ ālipyate candanam aṅganābhir madālasābhir mṛganābhiyuktam // gurūṇi vāsāṃsi vihāya tūrṇaṃ tanūni lākṣārasarañjitāni sugandhikālāgurudhūpitāni dhatte janaḥ kāmamadālasāṅgaḥ // puṃskokilaś cūtarasāsavena mattaḥ priyāṃ cumbati rāgahṛṣṭaḥ kūjaddvirephāpyayam ambujasthaḥ priyaṃ priyāyāḥ prakaroti cāṭu // tāmrapravālastabakāvanamrāś cūtadrumāḥ puṣpitacāruśākhāḥ kurvanti kāmaṃ pavanāvadhūtāḥ paryutsukaṃ mānasamaṅganānām // āmūlato vidrumarāgatāmraṃ sapallavāḥ puṣpacayaṃ dadhānāḥ kurvantyaśokā hṛdayaṃ saśokaṃ nirīkṣyamāṇā navayauvanānām // mattadvirephaparicumbitacārupuṣpā mandānilākulitanamramṛdupravālāḥ kurvanti kāmimanasāṃ sahasotsukatvaṃ bālātimuktalatikāḥ samavekṣyamāṇāḥ // kāntāmukhadyutijuṣāmacirodgatānāṃ śobhāṃ parāṃ kurabakadrumamañjarīṇām dṛṣṭvā priye sahṛdayasya bhavenna kasya kandarpabāṇapatanavyathitaṃ hi cetaḥ // ādīptavahnisadṛśair marutāvadhūtaiḥ sarvatra kiṃśukavanaiḥ kusumāvanamraiḥ sadyo vasantasamayena samāciteyaṃ raktāṃśukā navavadhūriva bhāti bhūmiḥ // kiṃ kiṃśukaiḥ śukamukhacchavibhirna bhinnaṃ kiṃ karṇikārakusumairna kṛtaṃ nu dagdham yatkokilaḥ punarayaṃ madhurairvacobhir yūnāṃ manaḥ suvadanānihitaṃ nihanti // puṃskokilaiḥ kalavacobhirupāttaharṣaiḥ kūjadbhirunmadakalāni vacāṃsi bhṛṅgaiḥ lajjānvitaṃ savinayaṃ hṛdayaṃ kṣaṇena paryākulaṃ kulagṛhe 'pi kṛtaṃ vadhūnām // ākampayankusumitāḥ sahakāraśākhā vistārayanparabhṛtasya vacāṃsi dikṣu vāyur vivāti hṛdayāni harannarāṇāṃ nīhārapātavigamātsubhago vasante // kundaiḥ savibhramavadhūhasitāvadātair uddyotitānyupavanāni manoharāṇi cittaṃ munerapi haranti nivṛttarāgaṃ prāgeva rāgamalināni manāṃsi yūnām // ālambihemarasanāḥ stanasaktahārāḥ kandarpadarpaśithilīkṛtagātrayaṣṭyaḥ māse madhau madhurakokilabhṛṅganādair nāryā haranti hṛdayaṃ prasabhaṃ narāṇām // nānāmanojñakusumadrumabhūṣitān tān hṛṣṭānyapuṣṭaninadākulasānudeśān śaileyajālapariṇaddhaśilātalāntān dṛṣṭvā janaḥ kṣitibhṛto mudameti sarvaḥ // netre nimīlayati roditi yāti śokaṃ ghrāṇaṃ kareṇa viruṇaddhi virauti coccaiḥ kāntāviyogaparikheditacittavṛttir dṛṣṭvādhvagaḥ kusumitānsahakāravṛkṣān // samadamadhukarāṇāṃ kokilānāṃ ca nādaiḥ kusumitasahakāraiḥ karṇikāraiś ca ramyaḥ iṣubhiriva sutīkṣṇairmānasaṃ māninīnāṃ tudati kusumamāso manmathoddīpanāya // rucirakanakakāntīn muñcataḥ puṣparāśīn mṛdupavanavidhūtānpuṣpitāṃścūtavṛkṣān abhimukhamabhivīkṣya kṣāmadeho 'pi mārge madanaśaranighātair mohameti pravāsī // parabhṛtakalagītair hlādibhiḥ sadvacāṃsi smitadaśanamayūkhānkundapuṣpaprabhābhiḥ karakisalayakāntiṃ pallavairvidrumābhair upahasati vasantaḥ kāminīnāmidānīm // kanakakamalakāntairānanaiḥ pāṇḍugaṇḍair uparinihitahāraiś candanārdraiḥ stanāntaiḥ madajanitavilāsair dṛṣṭipātair munīndrān stanabharanatanāryaḥ kāmayanti praśāntān // madhusurabhi mukhābjaṃ locane lodhratāmre navakurabakapūrṇaḥ keśapāśo manojñaḥ gurutarakucayugmaṃ śroṇibimbaṃ tathaiva na bhavati kimidānīṃ yoṣitāṃ manmathāya // ākampitāni hṛdayāni manasvinīnāṃ vātaiḥ praphullasahakārakṛtādhivāsaiḥ utkūjitaiḥ parabhṛtasya madākulasya śrotrapriyairmadhukarasya ca gītanādaiḥ // ramyaḥ pradoṣasamayaḥ sphuṭacandrabhāsaḥ puṃskokilasya virutaṃ pavanaḥ sugandhiḥ mattāliyūthavirutaṃ niśi sīdhupānaṃ sarvaṃ rasāyanamidaṃ kusumāyudhasya // raktāśokavikalpitādharamadhur mattadvirephasvanaḥ kundāpīḍaviśuddhadantanikaraḥ protphullapadmānanaḥ cūtāmodasugandhimandapavanaḥ śṛṅgāradīkṣāguruḥ kalpāntaṃ madanapriyo diśatu vaḥ puṣpāgamo maṅgalam // malayapavanaviddhaḥ kokilālāparamyaḥ surabhimadhuniṣekāllabdhagandhaprabandhaḥ vividhamadhupayūthair veṣṭyamānaḥ samantād bhavatu tava vasantaḥ śreṣṭhakālaḥ sukhāya // āmrī mañjulamañjarī varaśaraḥ satkiṃśukaṃ yaddhanur jyā yasyālikulaṃ kalaṅkarahitaṃ chattraṃ sitāṃśuḥ sitam mattebho malayānilaḥ parabhṛtā yadbandino lokajit so 'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ //