1.01.001 vṛd-dhir āT=aiC 1.01.002 aT=eṄ guṇaḥ 1.01.003 iKo guṇa-vṛd-dhī 1.01.004 na dhātulope=ārdhadhātuke 1.01.005 K-Ṅ-ITi ca 1.01.006 dīdhī-vevī=iṬām 1.01.007 haLaḥ=anantarāḥ saṃyogaḥ 1.01.008 mukha-nāsikā-vacanaḥ=anunāsikaḥ 1.01.009 tulya=āsya-prayatnam savarṇam 1.01.010 na=aC=haLau 1.01.011 īT=ūT-eT=dvivacanam pragṛhyam 1.01.012 adaso māt 1.01.013 Śe 1.01.014 nipāta eka=aC=an-āṄ 1.01.015 oT 1.01.016 sambuddhau śākalyasya itau=an-ārṣe 1.01.017 uÑaḥ 1.01.018 oṃ 1.01.019 īT=ūT-au ca saptamy-arthe 1.01.020 dā-dhā GHU=a-dāP 1.01.021 ādy-antavat=ekasmin 1.01.022 taraP-tamaPau GHAḥ 1.01.023 bahu-gaṇa-vatU-Ḍati saṃkhyā 1.01.024 ṣ-ṇa=antā ṢAṬ 1.01.025 Ḍati ca 1.01.026 Kta-KtavatŪ niṣṭhā 1.01.027 sarva-ādīni sarvanāmāni 1.01.028 vibhāṣā dik-samāse bahuvrīhau 1.01.029 na bahuvrīhau 1.01.030 tṛtīyā-samāse 1.01.031 dvaṃdve ca 1.01.032 vibhāṣa Jasi 1.01.033 prathama-carama-taya=alpa=ardha-katipaya-nemāś ca 1.01.034 pūrva-para=avara=dakṣiṇa=uttara=apara=adharāṇi vyavasthāyām a-saṃjñāyām 1.01.035 svam a-jñāti-dhana=ākhyāyām 1.01.036 antaram bahiryoga=upasaṃvyānayoḥ 1.01.037 svar-ādi-nipātam avyayam 1.01.038 taddhitaś ca a-sarva-vibhaktiḥ 1.01.039 kṛt=m=eC=antaḥ 1.01.040 Ktvā-tosuN-KasuNāḥ 1.01.041 avayībhāvas=ca 1.01.042 Śi sarvanāma-sthānam 1.01.043 sUṬ a-napuṃsakasya 1.01.044 na vā=iti vibhāṣā 1.01.045 iK=yaṆaḥ samprasāraṇam 1.01.046 ādy-antau Ṭa-K-ITau 1.01.047 M-IT=aCaḥ=antyāt paraḥ 1.01.048 eCa iK=hrasva=ādeśe 1.01.049 ṣaṣṭhī sthāne-yogā 1.01.050 sthāne=antara-tamaḥ 1.01.051 ur aṆ rA~-paraḥ 1.01.052 aLaḥ=antyasya 1.01.053 Ṅ-ITca 1.01.054 ādeḥ parasya 1.01.055 aneka=aL ŚIT sarvasya 1.01.056 sthānivad ādeśaḥ=an-aL-vidhau 1.01.057 aCaḥ parasmin pūrva-vidhau 1.01.058 na pada=anta-dvir-vacana-vare-ya-lopa-svara-savarṇa=anusvāra-dīrgha-jaS=caR-vidhiṣu 1.01.059 dvir-vacane=aCi 1.01.060 a-darśanaṃ lopaḥ 1.01.061 pratyayasya luK-Ślu-luPaḥ 1.01.062 pratyaya-lope pratyaya-lakṣaṇam 1.01.063 na lumatā=aṛgasya 1.01.064 aCaḥ=antya=ādi ṬI 1.01.065 aLaḥ=antyāt pūrva upadhā 1.01.066 tasmin=iti nirdiṣṭe pūrvasya 1.01.067 tasmād ity uttarasya 1.01.068 svaṃ rūpaṃ śabdasya=a-śabda-saṃjñā 1.01.069 aṆ uT=it savarṇasya ca=a-pratyayaḥ 1.01.070 Ta-paras tat-kālasya 1.01.071 ādir antyena saha=ITā 1.01.072 yena vidhis tad-antasya 1.01.073 vṛd-dhi-r yasya=aCām ādis tad vṛd-dham 1.01.074 tyad-ādīni ca 1.01.075 eṄ prācām deśe 1.02.001 gāṄ-kuṭādibhyaḥ=a-Ñ-Ṇ-IT=Ṅ-IT 1.02.002 vija iṬ 1.02.003 vibhāṣā=ūrṇoḥ 1.02.004 sārvadhātukam a-P-IT 1.02.005 a-saṃyogāt=lIṬ K-IT 1.02.006 indhi-bhavatibhyāṃ ca 1.02.007 mṛḍḥ-mṛdḥ-gudhḥ-kuṣḥ-kliśA-vadḥ-vasaḥ Krvā 1.02.008 ruda-vidḥ-muṣḥ-grahi-svapi-pracchaḥ saN=ca 1.02.009 iKo jhaL 1.02.010 haL-antāt=ca 1.02.011 lIṄ-siCau=ātmanepadeṣu 1.02.012 us ca 1.02.013 vā gamaḥ 1.02.014 hanaḥ siC 1.02.015 yamo gandhane 1.02.016 vibhāṣā=upayamane 1.02.017 sthā-GHVor iT=ca 1.02.018 na Ktvā sa=iṬ 1.02.019 niṣṭhā śīṄ-svidi-midi-kṣvidi-dhṛṣaḥ 1.02.020 mṛṣas titikṣāyām 1.02.021 uT=upadhāt=bhāva=ādikarmaṇor anyatarasyām 1.02.022 pūṄaḥ Ktvā ca 1.02.023 na=upadhāt tha-pha=antāt=vā 1.02.024 vanci=lunci=ṛtas ca 1.02.025 tṛṣi-mṛṣi-kṛśeḥ kāśyapasya 1.02.026 raLo u=i=upadhāt=haL-ādeḥ saN=ca 1.02.027 ū-kālaḥ=aC=hrasva-dīrgha-plutaḥ 1.02.028 aCaś ca 1.02.029 uccair udāttaḥ 1.02.030 nīcair anudāttaḥ 1.02.031 samāhāraḥ svaritaḥ 1.02.032 tasya=ādita udāttam ardha-hrasvam 1.02.033 eka-śruti dūrāt sambuddhau 1.02.034 yajña-karmaṇi=a-japa-nyūṛkha-sāmasu 1.02.035 uccaistarāṃ vā vaṣaṭkāraḥ 1.02.036 vibhāṣā chandasi 1.02.037 na subrahmaṇyāyām svaritasya tu=udāttaḥ 1.02.038 deva-brahmaṇor anudāttaḥ 1.02.039 svaritāt saṃhitāyām anudāttānām 1.02.040 udātta-svarita-parasya sannataraḥ 1.02.041 apṛkta eka=aL pratyayaḥ 1.02.042 tatpuruṣaḥ samāna=adhikaraṇaḥ karmadhārayaḥ 1.02.043 prathamā-nirdiṣṭaṃ samāsa upasarjanam 1.02.044 eka-vibhakti ca=a-ūrva-nipāte 1.02.045 arthavad a-dhātur a-pratyayaḥ prātipadikam 1.02.046 kṛt-taddhita-samāsāś ca 1.02.047 hrasvo napuṃsake prātipadikasya 1.02.048 go-striyor upasarjanasya 1.02.049 luK taddhita-luKi 1.02.050 iT=goṇyāḥ 1.02.051 luPi yuktavat=vyakti-vacane 1.02.052 viśeṣaṇānāṃ ca=a-jāteḥ 1.02.053 tad aśiṣyaṃ saṃjñā-pramāṇatvāt 1.02.054 lup=yoga=a-prakhyānāt 1.02.055 yoga-pramāṇe ca tad-abhāve=a-darśanaṃ syāt 1.02.056 pradhāna-pratyaya=artha-vacanam arthasya=anya-pramāṇatvāt 1.02.057 kāla=upasarjane ca tulyam 1.02.058 jāty-ākhyāyām ekasmin bahuvacanam anyatarasyām 1.02.059 asmado dvāyoś ca 1.02.060 phalgunī-proṣṭhapadānāṃ ca nakṣatre 1.02.061 chandasi punarvasvor ekavacanam 1.02.062 visākhayos ca 1.02.063 tiṣya-punarvasvor nakṣatra-dvaṃdve bahuvacanasya dvivacanam nityam 1.02.064 sarūpāṇām ekaśeṣa eka-vibhaktau 1.02.065 vṛddho yūnā tad=lakṣaṇaś ced-eva viśeṣaḥ 1.02.066 strī puṃvat=ca 1.02.067 pumān striyā 1.02.068 bhrātṛ-putrau svasṛ-duhitṛbhyām 1.02.069 napuṃsakam a-napuṃsakena=ekavat=a=asya=nyatarasyām 1.02.070 pitā mātrā 1.02.071 śvaśuraḥ śvaśrvā 1.02.072 tyad-ādīni sarvair nityam 1.02.073 grāmya-paśu-saṃgheṣu=a-taruṇeṣu strī 1.03.001 bhūvādayo dhātavaḥ 1.03.002 upadeśe=aC=anunāsika IT 1.03.003 haL antyam 1.03.004 na vibhaktau tU-s-māḥ 1.03.005 ādir ÑI-ṬU-ḌAV-aḥ 1.03.006 ṣaḥ pratyayasya 1.03.007 cU-ṭŪ 1.03.008 la-śa-kU=a-taddhite 1.03.009 tasya lopaḥ 1.03.010 yathā-saṃkhyam anudeśaḥ samānām 1.03.011 svaritena=adhikāraḥ 1.03.012 anudātta-Ṅ-ITa ātmanepadam 1.03.013 bhāva-karmaṇoḥ 1.03.014 kartari karma-vyatiare 1.03.015 na gati-hiṃsā=arthebhyaḥ 1.03.016 itaretara=anyonya=upapadāt=ca 1.03.017 ner viśaḥ 1.03.018 pari-vi=avebhyaḥ kriyaḥ 1.03.019 vi-parā-bhyāṃ je-ḥ 1.03.020 āṄo daḥ=an-āsya-viharaṇe 1.03.021 krīḍaḥ=anu-sam-paribhyaś ca 1.03.022 sam=ava-pra-vibhyaḥ shtaḥ 1.03.023 prakāśana=stheya=ākhyayoḥ 1.03.024 udaḥ=an-ūrdhva-karmaṇi 1.03.025 upāt=mantra-karaṇe 1.03.026 a-karmakāt=ca 1.03.027 ud-vibhyām tapaḥ 1.03.028 āṄo yama-hanaḥ 1.03.029 samo gami=ṛcchi-pracchi-svarati=arti-śru-vidibhyaḥ 1.03.030 ni-sam-upa-vihhyo hvaḥ 1.03.031 spardhāyām āṄaḥ 1.03.032 gandhana=avakṣepaṇa-sevana-sāhasikya-pratiyatna-prakathana=upayogeṣu kṛÑaḥ 1.03.033 adheḥ prasahane 1.03.034 veḥ śabda-karmaṇaḥ 1.03.035 akarmakāt=ca 1.03.036 sammānana=utsañjana=ācāryakaraṇa-jñāna-bhṛti-vigaṇana-vyayeṣu niyaḥ 1.03.037 kartṛsthe ca=a-śarīre karmaṇi 1.03.038 vṛtti-sarga-tātyaneṣu kramaḥ 1.03.039 upa-parābhyām 1.03.040 āṄa udgamane 1.03.041 veḥ pāda-viharaṇe 1.03.042 pra=upābhyām sam-arthā-bhyām 1.03.043 an-upasargād vā 1.03.044 apahnave jñaḥ 1.03.045 a-karmakā=ca 1.03.046 sam-pratibhyām an-ā-dhyāne 1.03.047 bhāsana=upasambhāṣā-jñāna-yatna-vimati-upamantraṇeṣu vadaḥ 1.03.048 vyaktavācām samuccāraṇe 1.03.049 anor a-karmakāt 1.03.050 vibhāṣā vi-pra-lāpe 1.03.051 avād graḥ 1.03.052 samaḥ pratijñāne 1.03.053 udaś caraḥ sa-karmakāt 1.03.054 samas tṛtīyā-yuktāt 1.03.055 dāṆas ca sā cet=caturty-arthe 1.03.056 upād yamaḥ sva-karaṇe 1.03.057 jñā-śru-smṛ-dṛśām saNaḥ 1.03.058 na=anor jñaḥ 1.03.059 prati=āṄbhyām śruvaḥ 1.03.060 śadeḥ Ś-IT-aḥ 1.03.061 mriyater lUṄ-lIṄoś ca 1.03.062 pūrvavat saNaḥ 1.03.063 ām-pratyayavat kṛÑaḥ=anuprayogasya 1.03.064 pra=upābhyāṃ yujer a-yajña-pātreṣu 1.03.065 samaḥ kṣṇuvaḥ 1.03.066 bhujaḥ=an-avane 1.03.067 Ṇer aṆau yat karma Ṇau cet sa kartā anādhyāne 1.03.068 bhī-smyor hetu-bhaye 1.03.069 gṛdhi-vancyoh pralambhane 1.03.070 liyaḥ sam-mānana-śālinī-karaṇayoś ca 1.03.071 mithyopapadāt kṛÑaḥ=abhyāse 1.03.072 svarita-Ñ-ITaḥ kartr=abhiprāye kriyā-phale 1.03.073 apād vadaḥ 1.03.074 ṆiCaś ca 1.03.075 sam-ud=āṄbhyah=amaḥ=a-granthe 1.03.076 an-upasargāt=jñaḥ 1.03.077 vibhāṣā=upapadena pratīyamāne 1.03.078 śeṣāt kartari parasmaipadam 1.03.079 anu-parābhyāṃ kṛÑaḥ 1.03.080 abhi-prati=atibhyaḥ kṣipaḥ 1.03.081 prād vahaḥ 1.03.082 parer mṛṣaḥ 1.03.083 vi-āṄ-paribhyaḥ=ramaḥ 1.03.084 upāt=ca 1.03.085 vibhāṣā=a-karmakāt 1.03.086 budhḥ-yudhA-naśḥ-jana-iṄ-pru-dru-srubhyo Ṇeḥ 1.03.087 nigaraṇa-calana=arthebhyaḥ 1.03.088 aṆau=a-karmakāt=cittavat-kartṛkāt 1.03.089 na pā-dami=āṄ-yamA-āṄ-yasa-pari-muha-ruci-nṛti-vadA-vasaḥ 1.03.090 vā KyaṢaḥ 1.03.091 dyudbhyo lUṄi 1.03.092 vṛdbhyaḥ sya-saNoḥ 1.03.093 lUṬi ca kḷp-aḥ 1.04.001 ā kaḍārāt=ekā saṃjñā 1.04.002 vipratiṣedhe param kāryam 1.04.003 yū strī=akhyau nadī 1.04.004 na=iyaṄ=uvaṄ-sthānau=a-strī 1.04.005 vā=āmi 1.04.006 ṄIT-i hrasvaś ca 1.04.007 śeṣo GHI=a-sakhi 1.04.008 patiḥ samāse=eva 1.04.009 ṣaṣṭhī-yuktaś chandasi vā 1.04.010 hrasvam laghu 1.04.011 saṃyoge guru 1.04.012 dīrghaṃ ca 1.04.013 yasmāt pratyaya-vidhis tad-ādi pratyaye=aṛgam 1.04.014 sUP-tiṄ=antam padam 1.04.015 naḥ Kye 1.04.016 S-IT-i ca 1.04.017 sḥ=ādiṣu=a-sarvanamasthāne 1.04.018 y-aCi BHAm 1.04.019 ta-sau matU=arthe 1.04.020 ayasmaya=ādīni chandasi 1.04.021 bahuṣu bahu-vacanam 1.04.022 dvi=ekayor dvi-vacana=eka-vacane 1.04.023 kārake 1.04.024 dhruvam apāye=apādānam 1.04.025 bhī-trā-arthānām bhaya-hetuḥ 1.04.026 parā-jer a-soḍhaḥ 1.04.027 vāraṇa=arthānām īpsitaḥ 1.04.028 antardhau yena a-darśanam icchati 1.04.029 ākhyātā=upayoge 1.04.030 jani-kartuḥ prakṛtiḥ 1.04.031 bhuvaḥ prabhavaḥ 1.04.032 karmaṇā yam abhi-praiti sa sampradānam 1.04.033 ruci=arthānām prīyamāṇaḥ 1.04.034 ślāgha-hnuṄ-sthā-śapām jñīpsyamānaḥ 1.04.035 dhārer uttamarṇaḥ 1.04.036 spṛher īpsitaḥ 1.04.037 krudhḥ-druhḥ-īrṣyḥ=asūyān ām 1.04.038 krudhḥ-druhor upasṛṣṭayoḥ karma 1.04.039 rādh-īkṣyor yasya vipraśnaḥ 1.04.040 prati=āṄbhyāṃ śruvaḥ pūrvasya kartā 1.04.041 anu-prati-gṛṇaś ca 1.04.042 sādhakatamam karaṇam 1.04.043 divaḥ karma ca 1.04.044 pari-krayaṇe sampradānan anyatarasyām 1.04.045 ādhāraḥ=adhikaraṇam 1.04.046 adhi-śīṄ-sthā=āsāṃ karma 1.04.047 abhi-ni-viśaś ca 1.04.048 upa=anu=adhi-āṄ-asaḥ 1.04.049 kartur īpsitatamam karma 1.04.050 tathā-yuktaṃ ca=an-ipsītam 1.04.051 a-kathitaṃ ca 1.04.052 gati-buddhi-pratyavasāna=artha-śabda-karma=a-karmakāṇām aṆi kartā sa Ṇau 1.04.053 hṛ-kror anyatarasyām 1.04.054 svatantraḥ kartā 1.04.055 tat-prayojako hetuś ca 1.04.056 prāk=iśvarāt=nipā taḥ 1.04.057 ca=ādayo=a-sattve 1.04.058 pra=ādayaḥ 1.04.059 upasargāḥ kriyā-yoge 1.04.060 gatiś ca 1.04.061 ūrī=ādi-Cvi-ḌāCaś ca 1.04.062 anukaraṇam ca=an=iti-param 1.04.063 ādara=an-ādarayoḥ sat-asat-ī 1.04.064 bhūṣaṇe=alam 1.04.065 antar a-parigrahe 1.04.066 kaṇe-manas-ī śraddhā-pratīghāte 1.04.067 puras=avyayam 1.04.068 astaṃ ca 1.04.069 accha gati=artha-vadeṣu 1.04.070 adaḥ=an-upa-deśe 1.04.071 tiraḥ=antardhau 1.04.072 vibhāṣā kṛÑ-i 1.04.073 upāje=anvāje 1.04.074 sākṣāt-prabhṛtīni ca 1.04.075 an-atyādhāne=urasi-manasī 1.04.076 madhye-pade-nivacane ca 1.04.077 nityaṃ haste pāṇau=upayamane 1.04.078 prādhvam bandhane 1.04.079 jīvikā-upaniṣadau=aupamye 1.04.080 te prāg dhātoh 1.04.081 chandasi pare=api 1.04.082 vyavahitāś ca 1.04.083 karma-pravacanīyāḥ 1.04.084 anur lakṣaṇe 1.04.085 tṛtīyā=arthe 1.04.086 hīne 1.04.087 upaḥ=adhike ca 1.04.088 apa-parī varjane 1.04.089 āṄ maryādā-vacane 1.04.090 lakṣaṇa=ittham-bhūta=ākhyāna-bhāga-vīpsāsu prati-pari-anavaḥ 1.04.091 abhir a-bhāge 1.04.092 pratiḥ pratinidhi-pratidānayoḥ 1.04.093 adhi-parī anarthakau 1.04.094 suḥ pūjāyām 1.04.095 atir atikramaṇe ca 1.04.096 apiḥ padārtha-sambhāvana=anvavasarga-garhā-samuccayeṣu 1.04.097 adhir īśvare 1.04.098 vibhāṣā kṛÑ-i 1.04.099 laḥ parasmaipadam 1.04.100 taṄ-āmau=ātmanepadam 1.04.101 tiṄas trīṇi trīṇi prathama-madhyama=uttamāḥ 1.04.102 tāni=ekavacana-dvivacana-bahuvacanāni ekaśaḥ 1.04.103 sUpaḥ 1.04.104 vibhaktiś ca 1.04.105 yuṣmadi=upapade samāna=dhikaraṇe sthāniny=api madhyamaḥ 1.04.106 prahāse ca manya=upapade manyater uttama ekavat=ca 1.04.107 asmady uttamaḥ 1.04.108 śeṣe prathamaḥ 1.04.109 paraḥ saṃnikarṣaḥ saṃhitā 1.04.110 virāmaḥ avasānam 2.01.001 samarthaḥ pada-vidhiḥ 2.01.002 sUP āmantrite para=aṛgavat svare 2.01.003 prāk kaḍārāt samāsaḥ 2.01.004 saha sUP-ā 2.01.005 avyayī-bhāvaḥ 2.01.006 avyayam vibhakti-samīpa-samṛddhi-vy-ṛddhi-artha=abhāva=atyaya-a-samprati-śabda-prādurbhāva-paścāt=yathā=ānupūrvya-yaugapadya-sādṛśya-sampatti-sākalya=antavacaneṣu 2.01.007 yathā=a-sādṛye 2.01.008 yāvad avadhāraṇe 2.01.009 sUP pratinā mātrā=arthe 2.01.010 akṣa-śalākā-saṃkhyāḥ pariṇā 2.01.011 vibhāṣā 2.01.012 apa-pari-bahis=añcavaḥ pañcamyā 2.01.013 āṄ maryādāabhividhyoḥ 2.01.014 lakṣaṇena=abhi-pratī=ābhimukhye 2.01.015 anur yat-samayā 2.01.016 yasya ca=āyāmaḥ 2.01.017 tiṣṭhad-gu-prabhṛtīni ca 2.01.018 pāre madhye ṣaṣṭhyā vā 2.01.019 saṃkhyā vaṃśyena 2.01.020 nadībhiś ca 2.01.021 anya-padārthe ca saṃjñāyām 2.01.022 tatpuruṣaḥ 2.01.023 dviguś ca 2.01.024 dvitīyā śrita=atīta=patita-gata=atyasta-prāpta=āpannaiḥ 2.01.025 svayaṃ Ktena 2.01.026 khaṭvā kṣepe 2.01.027 sāmi 2.01.028 kālāḥ 2.01.029 atyanta-saṃyoge ca 2.01.030 tṛtīyā tat-kṛta=arthena guṇa-vacanena 2.01.031 pūrva-sadṛśa-sama=ūna=artha-kalaha-nipuṇa-miśra-ślakṣṇaiḥ 2.01.032 kartṛ-karaṇe kṛtā bahulam 2.01.033 kṛtyair adhika=ārtha-vacane 2.01.034 annena vyañjanam 2.01.035 bhakśyeṇa miśrīkaraṇam 2.01.036 caturthī tad-artha=artha-bali-hita-sukha-rakṣitaiḥ 2.01.037 pañcamī bhayena 2.01.038 apeta=apoḍha-mukta-patita=apatrastair alpaśaḥ 2.01.039 stoka=antika-dūra=artha-kṛcchrāṇi Ktena 2.01.040 saptamī śauṇḍaiḥ 2.01.041 siddha-śuṣka-pakva-bandhaiś ca 2.01.042 dhvāṛkṣeṇa kṣepe 2.01.043 kṛtyair ṛṇe 2.01.044 saṃjñāyām 2.01.045 Ktena=aho-rātra=avayavāḥ 2.01.046 tatra 2.01.047 kṣepe 2.01.048 pātre-samita=ādayas=ca 2.01.049 pūrva-kāla=eka-sarva-jarat-purāṇa-nava-kevalāḥ samāna=dhikaraṇena 2.01.050 dik-saṃkhye saṃjñāyām 2.01.051 taddhita=artha-uttara-pada-samāhāre ca 2.01.052 saṃkhyā-pūrvo dviguḥ 2.01.053 kutsitānai kutsanaiḥ 2.01.054 pāpa=aṇake kutsitaiḥ 2.01.055 upamānāni sāmānaya-vacanaiḥ 2.01.056 upamitam vyāghra=ābibhiḥ sāmānya=a-prayoge 2.01.057 viśeṣaṇam viśeṣyeṇa bahulam 2.01.058 pūrva=apara-prathama-carama-jaghanya-samāna-madhya-madhyama-vīrāś ca 2.01.059 śreṇi=ādayaḥ kṛta=ādibhiḥ 2.01.060 Ktena naÑ-viśiṣṭena=a-naÑ 2.01.061 sat=mahat-parama=uttama=utkrṣṭāḥ pūjyamanaiḥ 2.01.062 vṛndāraka-nāga-kuñjaraiḥ pūjyamānam 2.01.063 katara-katamau jāti-pari-praśne 2.01.064 kiṃ kṣepe 2.01.065 poṭā-yuvati-stoka-katipaya-gṛṣṭi-dhenu-vaśā-vehat-baṣkayaṇī-pravaktṛ-śrotriya=adhyāpaka-dhūrtair jātiḥ 2.01.066 praśaṃsā-vacanaiś ca 2.01.067 yuvā khalati-palita-valina-jaratībhiḥ 2.01.068 kṛtya-tulya=ākhyā a-jātyā 2.01.069 varṇo varṇena 2.01.070 kumāraḥ śramaṇā=ādibhiḥ 2.01.071 catuṣpādo garbhiṇyā 2.01.072 mayūra-vyaṃsaka=ādayaś ca 2.02.001 pūrva=apara=adh ara=uttaram ekadeśinā=ka=dhikaraṇe 2.02.002 ardham napuṃsakam 2.02.003 dvitīya-tṛtīya-caturtha-turyāṇi anyatarasyām 2.02.004 prāpta=āpanne ca dvitīyayā 2.02.005 kālāḥ partimāṇinā 2.02.006 naÑ 2.02.007 īṣat=a-kṛt-ā 2.02.008 ṣaṣṭhī 2.02.009 yājaka=ādibhiś ca 2.02.010 na nirdhāraṇe 2.02.011 pūraṇa-guṇa-suhita=artha-SAT=avyaya-tavya-samāna=dhikaraṇena 2.02.012 Ktena ca pūjāyām 2.02.013 adhikaraṇa-vācinā ca 2.02.014 karmaṇi ca 2.02.015 tṛC=akābhyām kartari 2.02.016 kartari ca 2.02.017 nityaṃ krīḍā-jīvikayoḥ 2.02.018 ku-gati-pra=ādayaḥ 2.02.019 upapadam a-tiṄ 2.02.020 amā=eva=avyayena 2.02.021 tṛtīyā-prabhṛtīni=anyatarasyām 2.02.022 Ktvā ca 2.02.023 śeṣo bahuvrīhiḥ 2.02.024 anekam anya-pada=arthe 2.02.025 saṃkhyayā=avyaya=āsanna=adūra=adhika-saṃkhyāḥ saṃkhyeye 2.02.026 diṛ-nāmāny antarāle 2.02.027 tatra tena=idam iti sarūpe 2.02.028 tena saha=iti tulya-yoge 2.02.029 ca=arthe dvaṃdvaḥ 2.02.030 upasarjanam pūrvam 2.02.031 rāja-danta=ādiṣu param 2.02.032 dvaṃdve GHI 2.02.033 aC=adi=aT=antam 2.02.034 alpa=aC-taram 2.02.035 saptamī-viśeṣaṇe bahvrīhau 2.02.036 niṣṭhā 2.02.037 vā=āhita=agni=ādiṣ u 2.02.038 kaḍārāḥ karmadharāye 2.03.001 anabhihite 2.03.002 karmaṇi dvitīyā 2.03.003 tṛtīyā ca hos chandasi 2.03.004 antarā=antareṇa yukte 2.03.005 kāla=adhvanor atyanta-saṃyoge 2.03.006 apavarge tṛtīyā 2.03.007 saptamī-pañcamyau kāraka-madhye 2.03.008 karmapravacanīya-yukte dvitīyā 2.03.009 yasmād adhikam yasya ca=īśvara-vacanam tatra saptamī 2.03.010 pañcamī=apa-āṄ-pari-bhiḥ 2.03.011 pratinidhi-pratidāne ca yasmāt 2.03.012 gaty-artha-karmaṇi dvitīyā-caturthyau ceṣṭāyām an-adhvani 2.03.013 caturthī sampradāne 2.03.014 kriyā=arthā=upapadasya ca karmaṇi stāninaḥ 2.03.015 tum-arthāt=ca bhāva-vacanāt 2.03.016 namas-svasti-svāhā-svadhā=alam=vaṣaṭ=ogāt=ca 2.03.017 manya-karmaṇi=an-ādare vibhāṣā=a-prāṇiṣu 2.03.018 kartṛ-karaṇayos tṛtīyā 2.03.019 saha-yukte=a-pradhāne 2.03.020 yena=aṛga-vikāraḥ 2.03.021 ittham-bhūta-laksaṇe 2.03.022 saṃ-jñaḥ=anyatarasyām karmaṇi 2.03.023 hetau 2.03.024 a-kartari=ṛṇe pañcamī 2.03.025 vibhāṣā guṇe=a-striyām 2.03.026 ṣaṣṭhī hetu-prayoge 2.03.027 sarvanāmnas tṛtīyā ca 2.03.028 apādāne pañcamī 2.03.029 anya=ārat=itara=ṛte-dik-śabda=ancḥ=uttarapada=āC=āhi-ukte 2.03.030 ṣaṣṭhī=atas-artha-pratyayena 2.03.031 enaPā dvitīyā 2.03.032 pṛthak-vinā-nānā-ūbhis tṛtīyā=nyatarasyām 2.03.033 karaṇe ca stoka=alpa-kṛcchra-atipayasya a-sattva-vacanasya 2.03.034 dūra=antika=arthaiḥ ṣaṣṭhī=nyatarasyām 2.03.035 dūra=antika=arthebhyo dvitīyā ca 2.03.036 saptamī=adhikaraṇe 2.03.037 yasya ca bhāvena bhāva-lakṣaṇam 2.03.038 ṣaṣṭhī ca=an-ādare 2.03.039 svāmi(n)=īśvara=adhipati-dāyāda-sākṣi(n)-pratibhū-prasutaiś ca 2.03.040 āyukta-kuśalābhyām ca=āsevāyām 2.03.041 yatas ca nirdhāraṇam 2.03.042 pañcamī vibhakte 2.03.043 sādhu-nipuṇābhyām arcāyāṃ saptamī a-prateḥ 2.03.044 prasita=utsukābhyām tṛtīyā ca 2.03.045 nakṣatre ca luPi 2.03.046 prātipadika=artha-liṛga-parimāṇa-vacana-mātre prathamā 2.03.047 sambodhane ca 2.03.048 sā=āmantritam 2.03.049 ekavacanam saṃbuddhiḥ 2.03.050 ṣaṣṭhī śeṣe 2.03.051 jnaḥ=a-vid-arthasya karaṇe 2.03.052 adhi=iK=artha-dayA=īśām karmaṇi 2.03.053 kṛÑaḥ pratiyatne 2.03.054 rujā=arthānām bhāva-vacanānām a-jvareḥ 2.03.055 āśiṣi nāthaḥ 2.03.056 jāsi-ni-pra-haṇḥ-nāṭa-krātha-piṣāṃ hiṃsāyām 2.03.057 vy-ava-hṛ-paṇoḥ sam-arthayoḥ 2.03.058 divas tad-arthasya 2.03.059 vibhāṣā=upasarge 2.03.060 dvitīyā brāhmaṇe 2.03.061 preṣya-bruvor haviṣo devatā-sampradāne 2.03.062 caturthy-arthe bahulam chandasi 2.03.063 yajeś ca karaṇe 2.03.064 kṛtvas=artha-prayoge kāle=adhikaraṇe 2.03.065 kartṛ-karmaṇoḥ kṛt-i 2.03.066 ubhaya-prāptau karmaṇi 2.03.067 Ktasya ca vartamāne 2.03.068 adhikarana-vācinaś ca 2.03.069 na la=u=uka-avyaya-niṣṭhā-KHaL-rtha-tṚNām 2.03.070 aka=inor bhaviṣyad=ādhamarṇyayoḥ 2.03.071 kṛtyānāṃ kartari vā 2.03.072 tulya=arthair a-tulā=upamābhyāṃ tṛtīyā=anyatarasyām 2.03.073 caturthī ca=āśiṣi=āyuṣya-madra-bhadra-kuśala-sukha=artha-hitaiḥ 2.04.001 dvigur ekavacanam 2.04.002 dvaṃdvaś ca prāṇi(n)-tūrya-senā=ṛgānām 2.04.003 anuvāde caraṇānām 2.04.004 adhvaryu-kratur a-napuṃsakam 2.04.005 adhyayanataḥ=a-vi-pra-kṛṣṭa=ākhyānām 2.04.006 jātir a-prāṇinām 2.04.007 viśiṣṭa-liṛgo nadī deśaḥ=a-grāmāḥ 2.04.008 kṣudra-jantavaḥ 2.04.009 yeṣāṃ ca virodhaḥ śāśvatikaḥ 2.04.010 śūdrāṇām anirvasitānām 2.04.011 gavāśva-prabhṛtīni ca 2.04.012 vibhāṣā vṛkṣa-mṛga-tṛṇa-dhānya-vyañjana-paśu-śakuni-aśva-vaḍava-pūrvāpara=adharottarāṇām 2.04.013 vipratiṣiddhaṃ ca=an-adhi-karaṇa-vāci 2.04.014 na dadhi-paya=ādīni 2.04.015 adhikaraṇa=etāvattve ca 2.04.016 vibhāṣā samīpe 2.04.017 sa napuṃsakam 2.04.018 avyayībhāvaś ca 2.04.019 tatpurusaḥ=a-naÑ-karmadhārayaḥ 2.04.020 saṃjñāyāṃ kanthā=uśīnareṣu 2.04.021 upajñā=upakramaṃ tad-ādi=ācikhyāsāyām 2.04.022 chāyā bāhulye 2.04.023 sabhā rāja(n)=a-manuṣya-pūrvā 2.04.024 a-śālā ca 2.04.025 vibhāṣā senā-surā-chāyā-sālā-nisānām 2.04.026 paravat=liṛgam dvaṃdva-tatpuruṣayoḥ 2.03.027 pūrvavat=aśva-vaḍavau 2.04.028 hemanta-śiśirau=aho-rātre ca=chandasi 2.04.029 rātra=ahna=ahāḥ puṃsi 2.04.030 apathaṃ napuṃsaksm 2.04.031 ardharcāḥ puṃsi ca 2.04.032 idamaḥ=anvādeśe=aŚ=anudāttas tṛtīyā=ādau 2.04.033 etadas tra-tasos tra-tasau ca=anudāttau 2.04.034 dvitīyā-Tā=os-su=enaḥ 2.04.035 ārdha-dhātuke 2.04.036 ado jagdhir LyaP ti K-IT-i 2.04.037 lUṄ-saNor ghasḶ 2.04.038 GHaÑ-aPoś ca 2.04.039 bahulam Chandasi 2.04.040 lIṬy anyatarasyām 2.04.041 veÑo vayiḥ 2.04.042 hano vadha lIṄ-i 2.04.043 lUṄ-i ca 2.04.044 ātmanepadeṣu=anyatarasyām 2.04.045 iṆo gā lUṄ-i 2.04.046 Ṇau gamir a-bodhane 2.04.047 saN-i ca 2.04.048 iṄ-aś ca 2.04.049 gāṄ lIṬ-i 2.04.050 vibhāṣā lUṄ-lṚṄ-oḥ 2.04.051 Ṇau ca saN=CaṄ-oḥ 2.04.052 aster bhūḥ 2.04.053 bruvo vaci-ḥ 2.04.054 cakṣiṄaḥ khyāÑ 2.04.055 vā lIṬ-i 2.04.056 ajer vī=a-GHaÑ-aP-oḥ 2.04.057 vā yau 2.04.058 Ṇya-kṣatriya-ārṣa-Ñ-IT-o yūni luK=aṆ-iÑ-oḥ 2.04.059 paila=ādibhyas=ca 2.04.060 iÑ-aḥ prāc-ām 2.04.061 na taulvali-bhyaḥ 2.04.062 tad-rājasya bahuṣu tena=eva=astriyām 2.04.063 yaska=ādibhyo gotre 2.04.064 yaÑ-aÑ-oś ca 2.04.065 atri-bhṛgu-kutsa-vasiṣṭha-gotama=aṛgirobhyaś ca 2.04.066 bahu=aCaḥ=iÑ-aḥ prācya-bharateṣu 2.04.067 na gopav-ana=ādibhyah 2.04.068 tika-kitava=ādibhyo dvaṃdve 2.04.069 upaka=ādibhyaḥ=anyatarasyām a-dvaṃdve 2.04.070 āgastya-kauṇḍinyay-or agasti-kuṇḍinaC 2.04.071 suPo dhātu-prātipadikay-oḥ 2.04.072 adi-prabhṛtibhyaḥ ŚaP-aḥ 2.04.073 bahulam chandasi 2.04.074 yaṄ-aḥ=aCi ca 2.04.075 ju-ho-ti=ādibhyaḥ Śluḥ 2.04.076 bahulaṃ chandasi 2.04.077 gāti-sthā-GHU-pā-bhū-yaḥ siC-aḥ parasmaipadeṣu 2.04.078 vibhāṣā ghrā-dheṬ-śā=chā-saḥ 2.04.079 tan=ādibhyaḥ=ta-thās-oḥ 2.04.080 mantre ghasa-hvara-ṇaśḥ-vṛ-dahḥ=āT-vṛc-kṛ-gami-jani-bhyo lEḥ 2.04.081 āmaḥ 2.04.082 avyayāt=āP-sUP-aḥ 2.04.083 na=avyayībhāvāt=aTaḥ=am tu=a-pañcamyāḥ 2.04.084 tṛtīyā-saptamyor bahulam 2.04.085 lUṬ-aḥ prathama-sya Ḍā-rau-ras-aḥ 3.01.001 pratyayaḥ 3.01.002 paraś ca 3.01.003 ādy=udāttas ca 3.01.004 anudattau sUP-P-IT-au 3.01.005 gup-tij-kit=bhyaḥ saN 3.01.006 mān-badhA-dān-śān-bhyo dīrghaś ca=abhyāsasya 3.01.007 dhātoḥ karmaṇ-aḥ samāna-kartṛk-āt icchāyām vā 3.01.008 sUPaḥ=ātman-aḥ KyaC 3.01.009 kāmyaC ca 3.01.010 upamānāt=ācāre 3.01.011 kart-uḥ KyaṄ sā-lopaś=ca 3.01.012 bhṛśa=ādibhyaḥ=bhuvi=a-Cveḥ lopaś ca haL-aḥ 3.01.013 lohita=ādi-ḌāC=bhyaḥ KyaṢ 3.01.014 kaṣṭā-ya kramaṇe 3.01.015 karmaṇ-aḥ=romantha-tapo-bhyāṃ varti-car-oḥ 3.01.016 bāṣpa=ūṣmā-bhyām ud-vamane 3.01.017 śabda-vaira-kalaha=abhra-kaṇva-meghe-hyaḥ karaṇe 3.01.018 sukha=ādibhyaḥ kartṛ-vedanāyām 3.01.019 namas=varivas=citraṄ-aḥ KyaC 3.01.020 puccha-bhāṇḍa-cīvarāt=ṆiṄ 3.01.021 muṇḍa-miśra-slakṣṇa-lavaṇa-vrata-vastra-hala-kala-kṛta-tūstebhyaḥ=ṆiC 3.01.022 dhātor eka=aCaḥ=haL-ādeḥ kriyā-sam-bhi-hāre yaṄ 3.01.023 nityaṃ kauṭilye gatau 3.01.024 lupa-sada-carḥ-japḥ-jabhA-dahḥ-daśḥ-gṝ-bhyo bhāva-garhāyām 3.01.025 satyāpa-pāśa-rūpa-vīṇā-tūla-śloka-senā-loma(n)=tvaca=varma(n)=varṇa-cūrṇa-cur=ādibhyo ṆiC 3.01.026 hetumat-i ca 3.01.027 kaṇḍū=ādibhyo yaK 3.01.028 gupŪ-dhūpḥ-vicchi-paṇi-pani-bhya āyaḥ 3.01.029 ṛter īyaṄ 3.01.030 kamer ṆiṄ 3.01.031 āya=ādayaḥ=ārdhad hātuke vā 3.01.032 saN=ādi=antāḥ=dhātav-aḥ 3.01.033 sya-tāsī lṚ-lḥṬ-oḥ 3.01.034 siP=bahulaṃ lEṬ-i 3.01.035 kās-pratyayāt=ām=a-mantre lIṬ-i 3.01.036 iC=ādeś ca gurumataḥ=an-ṛcch-aḥ 3.01.037 dayḥ=ayA=ās -aś ca 3.01.038 uṣḥ-vidḥ-jāgṛ-bhyaḥ=nyatarasyām 3.01.039 bhī-hrī-bhṛ-huv-āṃ Ślu-vat=ca 3.01.040 kṛÑ ca=anu-pra-yuj-ya-te lIṬ-i 3.01.041 vid-āṃ=kur-v-antu=iti=anyatarasyām 3.01.042 abhy-ut-sād-ay-ām=pra-jan-ay-ām-ci-kay-ām-ram-ay-ām+akaḥpāv-ay-āṃ+kri-yāt-vid-ām+akrann iti=chandssi 3.01.043 Cli lUṄ-i 3.01.044 Cleḥ siC 3.01.045 śaL-aḥ=iK=upadh-āt=an-iṬ-aḥ Ksa-ḥ 3.01.046 śliṣ-aḥ=ā-liṛgane 3.01.047 na dṛś-aḥ 3.01.048 Ṇi-śri-dru-sru-bhyaḥ kartari CaṄ 3.01.049 vibhāṣā dheṬ-śvy-oḥ 3.01.050 gupeś chandasi 3.01.051 na=ūn-ay-a-ti-dhvan-ay-a-ti=el-ay-a-ti=ard-ay-a-ti-bhyaḥ 3.01.052 asyati-vakti-khyāti-bhyaḥ=aṄ 3.01.053 lipi-sici-hv-aś ca 3.01.054 ātmanepadeṣu=anyatarasyām 3.01.055 puṣ=ādi-dyut-ādi=ḷT=IT-aḥ parasmaipadeṣu 3.01.056 sar-ti-śās-ti-ar-ti-bhyaś ca 3.01.057 IR=IT-o vā 3.01.058 jṝ-stanbhU-mrucḥ-mlucḥ-grucḥ-glucḥ-gluncḥ-śvi-bhyaś ca 3.01.059 kṛ-mṛ-dṛ-ruhi-bhyaś chandasi 3.01.060 CiṆ te pad-aḥ 3.01.061 dīpa-jana-budhA-pūri-tāyi-pyāyi-hyaḥ=nyatarasyām 3.01.062 aC-aḥ karma-kartar-i 3.01.063 duh-aś ca 3.01.064 na rudh-aḥ 3.01.065 tapaḥ=anutāpe ca 3.01.066 CiṆ bhāva-karmaṇ-oḥ 3.01.067 sārvadhātuke yak 3.01.068 kartar-i ŚaP 3.01.069 div-ādibhyaḥ ŚyaN 3.01.070 vā bhrāśa-bhlāśa-bhramḥ-kramḥ-klamḥ-trasi-truṭi-laṣ-aḥ 3.01.071 yas-aḥ=an-upasargāt 3.01.072 saṃ-yas-aś ca 3.01.073 su=ādibhyah Śnuḥ 3.01.074 śruv-aḥ śṛ ca 3.01.075 akṣ-aḥ=anyatarasyām 3.01.076 tanū-karaṇe takṣ-aḥ 3.01.077 tud-ādibhyaḥ Śa-ḥ 3.01.078 rudh-ādibhyaḥ ŚnaM 3.01.079 tan-ādi-kṛÑ-bhyaḥ=u-ḥ 3.01.080 dhinvi=kṛṇvy-or a ca 3.01.081 krī-ādibhyaḥ Śnā 3.01.082 stanbhḥ-stunbhḥ-skanbhḥ-skunbhḥ-skuÑ-bhyaḥ Śnuś ca 3.01.083 haL-aḥ Śn-aḥ ŚānaC=hau 3.01.084 chandas-i ŚāyaC=api 3.01.085 vyatyayo bahulam 3.01.086 lIṄ-i=āśiṣ-i=aṄ 3.01.087 karmavat karmaṇ-ā tulya-kriyaḥ 3.01.088 tap-as tapaḥ-karmakasya=eva 3.01.089 na duhḥ-snu-namām yaK-CiṆ-au 3.01.090 kuṣi-raj-oḥ prācām ŚyaN parasmaipadaṃ ca 3.01.091 dhāto-ḥ 3.01.092 ta-tra=upapadam saptamī-stham 3.01.093 kṛt=a-tiṄ 3.01.094 vā=a-sarūpa-ḥ=a-striyām 3.01.095 kṛtyāḥ prāṛ ṆvuL-aḥ 3.01.096 tavyaT-tavya=anīyaR-aḥ 3.01.097 aC-aḥ=yaT 3.01.098 pOr aT=upadhāt 3.01.099 śaki-śah-oś ca 3.01.100 gadA-mada-carḥ-yamaś ca=an-upa-sarge 3.01.101 avadya-paṇya-varyāḥ garhya-paṇitavya=a-nirodheṣu 3.01.102 vahyam karaṇam 3.01.103 arya-ḥ svāmi(n)=vaiśyayoḥ 3.01.104 upa-saryā kālyā pra-jane 3.01.105 a-jar-yam saṃ-gatam 3.01.106 vad-aḥ sUP-i KyaP ca 3.01.107 bhuv-o bhāve 3.01.108 han-as ta ca 3.01.109 eti-stu-sās=vṛ-dṛ-juṣ-aḥ KyaP 3.01.110 ṛT=upadh-āt=ca=a-kḷpi-cṛte-ḥ 3.01.111 ī ca khan-aḥ 3.01.112 bhṛÑ-aḥ=a-saṃjñāyām 3.01.113 mṛje-r vibhāṣā 3.01.114 rājasūya-sūrya-mṛṣodya-rucya-kupya-kṛṣṭapacya=avyathyāḥ 3.01.115 bhid-ya=uddh-yau nade 3.01.116 puṣ-ya-sidh-yau nakṣatre 3.01.117 vipūya-vinīya-jityāḥ muñja-kalka-haliṣu 3.01.118 prati=api-bhyām graheś chandas-i 3.01.119 pada=asvairi(n)-bāhyā-paksyeṣu ca 3.01.120 vibhāṣā kṛ-vṛṣoḥ 3.01.121 yug-yam ca pattre 3.01.122 amāvasyaT=anyatarasyām 3.01.123 chandas-i niṣṭarkya-devahūya-praṇīya=unnīya=ucchiṣya-marya-staryā-dhvarya-khanya-khānya-devayajyā-āpṛcchya-pratiṣīvya-brahmavādya-bhāvya-stāvya=upacāyya-pṛḍāni 3.01.124 ṛ-haL-or ṆyaT 3.01.125 o-r āvaśyake 3.01.126 ā-su-yu-vapi-rapi-lapi-trapi-camaś ca 3.01.127 ānāyyaḥ=a-nitye 3.01.128 praṇāyyaḥ=a-saṃ-matau 3.01.129 pāyya-sāṃ-nāyya-ni-kāyya-dhāyyāḥ māna-havis=nivāsa-sāmidhenī-ṣu 3.01.130 kratau kuṇḍa-pāy-ya-saṃ-cāyyau 3.01.131 agnau pari-cāy-ya=upa-cāy-ya-samūhyāḥ 3.01.132 cit-ya=agni-cit-ye ca 3.01.133 ṆvuL-tṛC-au 3.01.134 nandi-grahi-paca=ādibhyaḥ Lyu-Ṇini-aC-aḥ 3.01.135 iK=upadha=jñā-prī-kir-aḥ Ka-ḥ 3.01.136 āT-aś ca=upasarge 3.01.137 pā-ghrā-dhmā-dheṬ-dṛś-aḥ Śaḥ 3.01.138 an-upasargāt=limpA-vinda-dhār-i-pār-i-vedi-ud-ej-i-cet-i-sāt-i-sāh-i-hyaś ca 3.01.139 da-dā-ti=da-dhā-ty-or vibhāṣā 3.01.140 jval-iti=kas-antebhyaḥ=Ṇaḥ 3.01.141 śyā-āT=vyadhḥ=ā-sru-saṃ-sru-ati-iṆ=ava-sā=ava-hṛ-lihḥ-śliṣḥ-śvas-aś ca 3.01.142 du-ny-or an-upasarge 3.01.143 vibhāṣā graheḥ 3.01.144 gehe Kaḥ 3.01.145 śilpin-i ṢvuN 3.01.146 gas thakaN 3.01.147 ṆyuṬ ca 3.01.148 haś ca vrīhi-kālayoḥ 3.01.149 pru-sṛ-lv-aḥ sam-abhi-hāre vuN 3.01.150 āśiṣ-i ca 3.02.001 karmaṇ-i=aṆ 3.02.002 hvā-vā-amaś ca 3.02.003 āTaḥ=an-upa-sarge Kaḥ 3.02.004 sUP-i sthaḥ 3.02.005 tunda-śokay-oḥ pari-mṛja=apa-nud-oḥ 3.02.006 pre dā-jñ-aḥ 3.02.007 sam-i khyaḥ 3.02.008 gāpoḥ=ṬaK 3.02.009 har-a-ter an-ud-yamane=aC 3.02.010 vayas-i ca 3.02.011 āṄ-i tāc-chīlye 3.02.012 arh-aḥ 3.02.013 stamba-karṇay-oḥ rami-jap-oḥ 3.02.014 śam-i dhāt-oḥ saṃjñā-y-ām 3.02.015 adhikaraṇe śeteḥ 3.02.016 careś Ṭaḥ 3.02.017 bhikṣā-śenā=ādāye-ṣu ca 3.02.018 puras=agratas=agre-ṣu sart-eḥ 3.02.019 pūrv-e kartar-i 3.02.020 kṛÑ-aḥ=hetu-tācchīlya-ānulomye-ṣu 3.02.021 divā-vibbhā-niśā-prabhā-bhās-kāra=anta=an-anta=ādi-bahu-nāndī-kim-lipi-libi-bali-bhakti-kartṛ-citra-kṣetra-saṃkhyā-jaṛghā-bāhu-ahan=yad=tad= dhanus=aruṣ-ṣu 3.02.022 karmaṇ-i bhṛt-au 3.02.023 na śabda-sloka-kalaha-gāthā-vaira-cāṭu-sūtra-mantra-pade-ṣu 3.02.024 stamba-śakṛt-or iN 3.02.025 harateḥ=dṛti-nāthay-oḥ paśau 3.02.026 phale-grah-ir-ātmam-bhariś ca 3.02.027 chandas-i vanḥ-sanḥ-rakṣi-math-ām 3.02.028 ejeḥ KHaŚ 3.02.029 nāsikā-stanay-oḥ=dhmā-dheṬ-oḥ 3.02.030 nāḍī-muṣṭy-oś ca 3.02.031 ud-i kūl-e ruji-vah-oḥ 3.02.032 vaha=abhr-e lih-aḥ 3.02.033 parimāṇ-e pac-aḥ 3.02.034 mita-nakh-e ca 3.02.035 vidhu=aruṣ-oḥ=tud-aḥ 3.02.036 a-sūrya-lalāṭay-oḥ-dṛśi-tap-oḥ 3.02.037 ugra-m-paśy-a=ira-m-mad-a-pāṇi-ṃ-dhamāḥ 3.02.038 priya-vaś-e vad-aḥ KHaC 3.02.039 dviṣatt-paray-os=tāpeḥ 3.02.040 vāc-i yama-ḥ=vrat-e 3.02.041 pur=sarvay-oḥ dār-i-sah-oḥ 3.02.042 sarva-kūla=abhra-karīṣe-ṣu kaṣ-aḥ 3.02.043 megha=ṛti-bhaye-ṣu kṛÑ-aḥ 3.02.044 kṣema-priya-madre-e aṆ ca 3.02.045 āśit-e bhuv-aḥ karaṇa-bhāvay-oḥ 3.02.046 saṃjñā yām bhṛ-tṝ=vṛ-ji-dhār-i-śahi-tapi-dam-aḥ 3.02.047 gam-aś ca 3.02.048 anta=aty-anta=adhva(n)-dūra-pāra-sarva-an-ante-ṣu Ḍa-ḥ 3.02.049 āśiṣ-i han-aḥ 3.02.050 ap-e kleśa-tamas-oḥ 3.02.051 kumāra-śīrṣay-oh=Ṇini-ḥ 3.02.052 lakṣaṇ-e jāyā-paty-oḥ=ṬaK- 3.02.053 a-manuṣya-kartṛk-e ca 3.02.054 śakt-au hasti(n)=kapāṭay-oḥ 3.02.055 pāṇi-gh-a-tāḍa-gh-au śilpin-i 3.02.056 āḍhya-subhaga-sthūla-palita-nagna=andha-priye-ṣu Cvi=rthe-ṣu=a-Cvau kṛÑ-aḥ karaṇ-e KHyuN 3.02.057 kartar-i bhuv-aḥ KHiṣṇuC-KHukaÑ-au 3.02.058 spṛś-aḥ=an-udak-e KviN 3.02.059 ṛtv-ij=dadhṛṣ=sraj=diś=uṣṇih=añcU=yuji-kruñc-āṃ ca 3.02.060 tyad-ādi-ṣu dṛś-aḥ=an-ālocane KaÑ ca 3.02.061 sad=sū-dviṣḥ-druhḥ-duhḥ-yujA-vidḥ-bhida-chida-ji-nī-rāj-ām upasarge=api KviP 3.02.062 bhaj-aḥ=Ṇvi-ḥ 3.02.063 chandas-i sah-aḥ 3.02.064 vah-aś ca 3.02.065 kavya-purīṣa-purīṣye-ṣu ÑyuṬ 3.02.066 havy-e=an-antaḥ-pādam 3.02.067 janA-sanḥ-khana-krama-gam-o viṬ 3.02.068 ad-aḥ=an=anne 3.02.069 kravy-e ca 3.02.070 duh-aḥ KaP=gha-ś ca 3.02.071 mantre śveta-vah-a-uktha-śas=puro-ḍāś-o ṆviN 3.02.072 av-e yaj-aḥ 3.02.073 viC=up-e chandas-i 3.02.074 āT-aḥ maniN=KvaniP-vaniP-aś ca 3.02.075 anye-bhyaḥ=api dṛś-yante 3.02.076 KviP ca 3.02.077 sth-aḥ Ka ca 3.02.078 sUPy a-jāt-au Ṇini-s tācchily-e 3.02.079 kartar-i=upa-mān-e 3.02.080 vrat-e 3.02.081 bahulam ābhīkṣṇy-e 3.02.082 man-aḥ 3.02.083 ātma-mān-e KHaŚ=ca 3.02.084 bhūt-e 3.02.085 karaṇ-e yaj-aḥ 3.02.086 karmaṇ-i han-aḥ 3.02.087 brahm(n)-bhrūṇa-vṛtre-ṣu KviP 3.02.088 bahulam chandas-i 3.02.089 su-karma(n)-pāpa-mantra-puṇye-su kṛÑaḥ 3.02.090 som-e suÑ-aḥ 3.02.091 agn-au ce-ḥ 3.02.092 karmaṇ-i=agni=ākhyā-yām 3.02.093 karmaṇ-i=iniḥ=vi-kriy-aḥ 3.02.094 dṛśe-ḥ KvaniP 3.02.095 rājan-i yudh-i-kṛÑ-aḥ 3.02.096 sah-e ca 3.02.097 saptamy-ām jane-r Ḍaḥ 3.02.098 pañcamy-ām a-jāt-au 3.02.099 upa-sarg-e ca saṃjñā-yām 3.02.100 an-au karmaṇ-i 3.02.101 anye-ṣu=api dṛś-ya-te 3.02.102 niṣṭhā 3.02.103 su-yaj-or ṄvaniP 3.02.104 jīr-ya-te-r atṚN 3.02.105 chandas-i lIṬ 3.02.106 lIṬ-aḥ KānaC=vā 3.02.107 KvasU-s=ca 3.02.108 bhāṣā-yām sada-vasḥ-śruv-aḥ 3.02.109 upey-i-vān=anāś-vān=anūcānas-s=ca 3.02.110 lUṄ 3.02.111 an-adya-tane lAṄ 3.02.112 abhijñā-vacane lṚṬ 3.02.113 na yad-i 3.02.114 vibhāṣā sākāṛkṣ-e 3.02.115 parokṣ-e lIṬ 3.02.116 ha-śaśvat-or lAṄ ca 3.02.117 praśn-e ca=ā-sanna-kāl-e 3.02.118 lAṬ sm-e 3.02.119 a-parokṣ-e ca 3.02.120 nan-au pṛṣṭa-prati-vacan-e 3.02.121 na-nv-or vibhāṣā 3.02.122 pur-i lUṄ ca=a-sm-e 3.02.123 vartamān-e lAṬ 3.02.124 lAṬ-aḥ ŚatṚ-ŚanaC-au=a-rathamā-amāna=dhi-araṇ-e 3.02.125 sam-bodhan-e ca 3.02.126 lakṣaṇa-hetv-oḥ kriyā-yāḥ 3.02.127 t-au SAT 3.02.128 pūṄ-yaj-oḥ ŚānaN 3.02.129 tācchīlya-vayovacana-śakti-ṣu CānaŚ 3.02.130 iṄ=dhāry-oḥ ŚatṚ=ṛcchriṇ-i 3.02.131 dviṣ-aḥ=a-mitr-e 3.02.132 suÑ-aḥ=yajña-saṃ-yog-e 3.02.133 arh-aḥ pūjā-yām 3.02.134 ā-kve-ḥ tac-chīla-tad-dharma-tat-sādhu-kāri-ṣu 3.02.135 tṛN 3.02.136 alaṃ-kṛÑ-nir-ā-kṛÑ-pra-jana=ut-pacA=ut-pata=un-mada-ruci-apa-trapa-vṛtU-vṛdhU-sahA-carḥ iṣṇuC 3.02.137 Ṇe-ś chandas-i 3.02.138 bhuv-aś ca 3.02.139 glā-ji-sthaś ca Ksnu-ḥ 3.02.140 trasi-gṛdhi-dhṛṣi-kṣip-eḥ Knu-ḥ 3.02.141 śam-iti=aṣṭā-bhyaḥ GHinuṆ 3.02.142 saṃ-pṛca=anu-rudha=āṄ-yamḥ=āṄ-yasa-pari-sṛ-saṃ-sṛjḥ-pari-devi-saṃ-jvarḥ=pari-kṣipḥ-pari-vadḥ-pari-dahḥ-pari-muhḥ-duṣḥ-dviṣḥ-druhḥ-duhḥ-yuja-ā-krīḍa-vi-vica-tyajḥ-rajḥ-bhajḥ=ati-carḥ=apa-carḥ=ā-muṣḥ=abhy-ā-han-aś ca 3.02.143 v-au kaṣḥ-lasḥ-katthA-srambh-aḥ 3.02.144 ap-e ca laṣ-aḥ 3.02.145 pr-e lapḥ-sṛ-dru-matha-vadḥ-vas-aḥ 3.02.146 ninda-hiṃsa-kliśA-khāda-vi-nāśa-pari-kliśḥ-pari-raṭḥ-pari-vād-i-vyā-bhāṣA=asūy-aḥ vUÑ 3.02.147 dev-i-kruś-os=ca=upasarge 3.02.148 calana-śabda=rth-āt=a-karmak-āt=uC 3.02.149 anudātta=IT-as=ca haL-āde-ḥ 3.02.150 ju-caṛ-kram-ya-dan-dram-ya-sṛ-gṛdhi-jvalḥ-śucḥ-laṣA-pata-pad-aḥ 3.02.151 krudhḥ-maṇḍa=arthe-bhyas=ca 3.02.152 na y-aḥ 3.02.153 sūdA-dīpa-dīkṣ-as=ca 3.02.154 laṣA-pata-padA-sthā-bhū-vṛṣa-hanḥ-kama-gama-śṝ-bhyaḥ=ukaÑ 3.02.155 jalpḥ-bhikṣA-kuṭṭḥ-luṇṭḥ-vṛṄ-hyḥ=ṢākaN 3.02.156 pra-jo-r ini-ḥ 3.02.157 ji-dṛ-kṣi-vi-śri=iṆ-vamḥ=a-vyathA=abhḥ-amA-pari-bhū-pra-sū-bhyas=ca 3.02.158 spṛh-i-gṛh-i-pat-i-dayi-ni-drā-tandrā-śrad-dhā-bhyaḥ=āluC 3.02.159 dā-dheṬ-si-śada-sad-aḥ=u-ḥ 3.02.160 sṛ-ghasi=ad-aḥ KmaraC 3.02.161 bhanja-bhāsa-mid-aḥ=GHuraC 3.02.162 vidi-bhidi-cchide-ḥ KuraC 3.02.163 iṆ-naś-ji-sar-ti-bhyaḥ KvaraP 3.02.164 ga-t-vara-s=ca 3.02.165 jāgu-r ūka-ḥ 3.02.166 yajḥ-japḥ-daś-ām yaṄ-aḥ 3.02.167 nami-kampi-smi=a-jasa-kama-hiṃsa-dīp-aḥ=ra-ḥ 3.02.168 saN=ā-śaṃsa-bhikṣ-aḥ=u-ḥ 3.02.169 vind-u-r icch-u-ḥ 3.02.170 Kyāt=chandas-i 3.02.171 āṭ=ṛ-gama-hanḥ-jan-aḥ Ki-Kin-au=lIṬ ca 3.02.172 svapi-tṛṣ-oḥ=najiṄ 3.02.173 śṝ-vandy-or āru-ḥ 3.02.174 bhiy-aḥ Kru-KlukaN-au 3.02.175 sthā-īśA-bhāsA-pisa-kas-aḥ=varaC 3.02.176 y-as=ca yaṄ-aḥ 3.02.177 bhrāja-bhāsa-dhurvi-dyutA=ūrji-pṝ-ju-grāva-stuv-aḥ KviP 3.02.178 anye-bhyaḥ=api dṛś-ya-te 3.02.179 bhuv-aḥ saṃjñā=antaray-oḥ 3.02.180 vi-pra-sam-bhyaḥ=Ḍu=a-saṃjñā-yām 3.02.181 dh-aḥ karmaṇ-i ṢṭraN 3.02.182 dāP-nī-śasa-yu-yuja-stu-tudḥ-si-sicA-mihḥ-pata-daśḥ-nah-aḥ karaṇe 3.02.183 hala-sūkaray-oḥ puv-aḥ 3.02.184 ar-ti-lū-dhū-sū-khana-śahA-car-aḥ=itra-ḥ 3.02.185 puv-aḥ saṃjñā-yām 3.02.186 kartar-i ca=ṛṣi-devatay-oḥ 3.02.187 ÑI=IT-aḥ Kta-ḥ 3.02.188 mati-buddhi-pūjā=arthe-bhyas=ca 3.03.001 uṆ=āday-aḥ=bahulam 3.03.002 bhūt-e=api dṛś-yante 3.03.003 bhaviṣyat-i gami(n)=āday-aḥ 3.03.004 yāvat-purā-nipātay-oḥ=lAṬ 3.03.005 vibhāṣā kadā-karhy-oḥ 3.03.006 kiṃ-vṛtt-e lipsā-yām 3.03.007 lip-sya-m-āna-siddh-au ca 3.03.008 lOṬ=artha-lakṣaṇ-e ca 3.03.009 lIṄ ca=ūrdhva-mauhūrtik-e 3.03.010 tumuN=ṆvuL-au kriyā-yām kriyā-arthā-yām 3.03.011 bhāva-vacanāś ca 3.03.012 aṆ karmaṇ-i ca 3.03.013 lṚṬ śeṣ-e ca 3.03.014 lṚṬ-aḥ SAT=vā 3.03.015 an-adya-tan-e lUṬ 3.03.016 padA-ruja-viśḥ-spṛś-aḥ=GHaÑ 3.03.017 sṛ sthir-e 3.03.018 bhāv-e 3.03.019 a-kartar-i ca kārak-e saṃjñā-yām 3.03.020 parimaṇa=ākhyā-yām sarve-bhyaḥ 3.03.021 iṄ-as=ca 3.03.022 upasarg-e ruv-aḥ 3.03.023 sam-i yu-dru-duv-aḥ 3.03.024 śri-ṇī-bhuv-aḥ=anyatara-syām 3.03.025 v-au kṣu-sruv-aḥ 3.03.026 ava=ud-or niy-aḥ 3.03.027 pr-e dru-stu-sruv-aḥ 3.03.028 nis=abhy-oḥ pū-lv-oḥ 3.03.029 ud=ny-or gr-aḥ 3.03.030 kṝ dhāny-e 3.03.031 yajñ-e sam-i stuv-aḥ 3.03.032 pr-e str-aḥ=a-yajñ-e 3.03.033 prathan-e v-au=a-śabd-e 3.03.034 chando-nāmn-i ca 3.03.035 ud-i grah-aḥ 3.03.036 sam-i muṣṭ-au 3.03.037 pari-ny-or nī-iṆ-or dyūta-abhreṣa-yoḥ 3.03.038 par-au=an-upa=atyay-e=iṆ-aḥ 3.03.039 vi=upay-oḥ śete-ḥ pary-āy-e 3.03.040 hasta=ā-dān-e ce-r a-stey-e 3.03.041 nivāsa-citi-śarīra-upa-sam-ā-dhāne-ṣu ādes=ca ka-ḥ 3.03.042 saṃgh-e ca=an-auttarādhary-e 3.03.043 karma-vy-ati-hār-e ṆaC striy-ām 3.03.044 abhi-vidh-au bhāv-e=inuṆ 3.03.045 ā-kroś-e=ava-ny-or grah-aḥ 3.03.046 pr-e lipsā-yām 3.03.047 par-au yajñ-e 3.03.048 n-au vṛ dhāny-e 3.03.049 ud-i śray-a-ti-yau-ti-pū-druv-aḥ 3.03.050 vibhāṣā=āṄ-i ru-pluv-oḥ 3.03.051 av-e grah-aḥ=varṣa-prati-bandh-e 3.03.052 pr-e vaṇij-ām 3.03.053 raśm-au ca 3.03.054 vṛ-ṇo-te-r ā-cchādan-e 3.03.055 par-au bhuv-aḥ=ava-jñān-e 3.03.056 e-r aC 3.03.057 ṝd-o-r aP 3.03.058 grahḥ-vṛ-dṛ-nis=ci-gam-aḥ=ca 3.03.059 upasarg-e ad-aḥ 3.03.060 n-au Ṇa ca 3.03.061 vyadhḥ-jap-or an-upasarg-e 3.03.062 svanḥ-has-or vā 3.03.063 yam-aḥ sam-upa-ni-vi-ṣu 3.03.064 n-au gadḥ-nadḥ-paṭhḥ-svan-aḥ 3.03.065 kvaṇ-aḥ=vīṇā-yāṃ=ca 3.03.066 nityam paṇ-aḥ pari-māṇ-e 3.03.067 mad-aḥ=an=upasarg-e 3.03.068 pra-mad-a-sam-mad-au harṣ-e 3.03.069 sam-ud-or aj-aḥ paśu-ṣu 3.03.070 akṣe-ṣu glah-aḥ 3.03.071 pra-jan-e sar-te-ḥ 3.03.072 hv-aḥ sam-pra-sāraṇaṃ ca ni=abhi=upa-vi-ṣu 3.03.073 āṄ-i yuddh-e 3.03.074 ni-pān-am ā-hāv-a-ḥ 3.03.075 bhāv-e=an-upa-sarga-sya 3.03.076 han-as=ca vadh-a-ḥ 3.03.077 mūrt-au ghana-ḥ 3.03.078 antar-ghan-a-ḥ=deś-e 3.03.079 agāra=eka-deś-e pra-ghaṇ-a=pra-ghāṇ-au ca 3.03.080 ud-ghan-a-ḥ aty-ā-dhāna-m 3.03.081 apa-ghan-a-ḥ=aṛga-m 3.03.082 karaṇ-e ayas=vi-dru-ṣu 3.03.083 stamb-e Ka ca 3.03.084 par-au gha-ḥ 3.03.085 upa-ghn-a-ḥ ā-śray-e 3.03.086 saṃ-gh-a=ud-gh-au gaṇa-pra-śaṃsay-oḥ 3.03.087 ni-gh-a-ḥ=niimita-m 3.03.088 ḌU=IT=aḥ=Ktri-ḥ 3.03.089 ṬU-IT-aḥ=athuC 3.03.090 yajA-yāca-yata-vichḥ-prachḥ-rakṣ-aḥ=naṄ 3.03.091 svap-aḥ=naN 3.03.092 upa-sarg-e GHO-ḥ Ki-ḥ 3.03.093 karmaṇ-i=adhi-karaṇ-e ca 3.03.094 striy-ām KtiN 3.03.095 sthā-gā-pā-pac-ām bhāv-e 3.03.096 mantr-e vṛṣa=iṣA-pacA-manA-vidḥ-bhū-vī-rā-ḥ udātta-ḥ 3.03.097 ū-ti-yū-ti-jū-ti-sā-ti-he-ti-kīr-tay-as=ca 3.03.098 vrajḥ-yaj-or bhāv-e KyaP 3.03.099 saṃjñā-yām sam-ajḥ-ni-ṣada-ni-pata-manA-vidḥ-ṣuÑ-śīṄ-bhṛÑ=iṆ-aḥ 3.03.100 kṛÑ-aḥ Śa ca 3.03.101 icch-ā 3.03.102 a praty-ay-āt 3.03.103 guro-s=ca haL-aḥ 3.03.104 Ṣ-IT=bhid-ā=ādi-bhyaḥ=aṄ 3.03.105 cint-i-pūj-i-kath-i-kumb-i-carc-as=ca 3.03.106 āT=as=ca=upa-sarg-e 3.03.107 Ṇi=āsA-sranth-aḥ=yuC 3.03.108 roga=ākhyā-yāṃ ṆvuL bahulam 3.03.109 saṃjñā-yām 3.03.110 vibhāṣā=ākhyāna-pari-praśna-yor iÑ ca 3.03.111 pary-āya=arha=ṛṇa=ut-patti-ṣu ṆvuC 3.03.112 ā-kroś-e naÑ-i=ani-ḥ 3.03.113 kṛtya-Lyuṭ-aḥ=bahulam 3.03.114 napuṃsak-e bhāv-e Kta-ḥ 3.03.115 LyuṬ ca 3.03.116 karmaṇ-i ca y-ena saṃ-spraś-āt kart-uḥ śarīra-sukha-m 3.03.117 karaṇa-adhi-karaṇay-os=ca 3.03.118 puṃs-i saṃjñā-yām GHa-ḥ prāy-eṇa 3.03.119 go-cara-saṃ-cara-vaha-vraja=vyaj-a=ā-paṇ-a-ni-gamās=ca 3.03.120 av-e tṝ-str-or GHaÑ 3.03.121 haL-as=ca 3.03.122 adhy-āy-a-ny-āy-a-ud-yāv-a-saṃ-hār-a=ā-dhār-a=ā-vayās=ca 3.03.123 ud-aṛk-a-ḥ=an-udak-e 3.03.124 jāl-am ā-nāy-a-ḥ 3.03.125 khan-aḥ=GHa ca 3.03.126 īṣad-dus-su-ṣu kṛcchra=akṛcchra=artheṣu KHaL 3.03.127 kartṛ-karmaṇ-os=ca bhū-kṛÑ-oḥ 3.03.128 āT-aḥ=yuC 3.03.129 chandas-i gaty-arthe-bhyaḥ 3.03.130 anye-bhyaḥ=api dṛś-ya-te 3.03.131 vartamāna-sāmīpy-e vartamāna-at=vā 3.03.132 ā-śaṃsā-yām bhūta-vat=ca 3.03.133 kṣipra-vacan-e lṚṬ 3.03.134 ā-śaṃsā-vacan-e lIṄ 3.03.135 na=an-adya-tana-vat kriyā-prabandha-sāmīpyay-oḥ 3.03.136 bhav-i-ṣyat-i maryādā-acan-e=avara-smin 3.03.137 kāla-vi-bhāg-e ca=an-aho-rātrā-ṇām 3.03.138 para-smin vibhāṣā 3.03.139 lIṄ-nimitt-e lṚṄ kriyā=ati-patt-au 3.03.140 bhūt-e ca 3.03.141 vā=ā=uta=apy-oḥ 3.03.142 garhā-yām lAṬ=api-jātv-oḥ 3.03.143 vibhāṣā katham-i lIṄ ca 3.03.144 kiṃ-vṛtt-e lIṄ-lṚṬ-au 3.03.145 an-ava-kḷpti=a-marṣay-or a-kiṃ-vṛtt-e=api 3.03.146 kiṃ=kila=asti=arthe-ṣu lṚṬ 3.03.147 jātu-yad-or lIṄ 3.03.148 yat=ca-yatray-oḥ 3.03.149 garhā-yāṃ ca 3.03.150 citrī-karaṇ-e ca 3.03.151 śeṣ-e lṚṬ=a-yad-au 3.03.152 uta-apy-oḥ sam-arthay-oḥ=lIṄ 3.03.153 kāma-pra-vedan-e=a-kaccit-i 3.03.154 sam-bhavān-e=alam iti cet siddha=a-prayog-e 3.03.155 vibhāṣā dhāt-au sam-bhāvana-acan-e=a-yadi 3.03.156 hetu-hetu-mat-or lIṄ 3.03.157 icchā=arthe-ṣu lIṄ-lOṬ-au 3.03.158 samāna-kartṛke-ṣu tumuN 3.03.159 lIṄ ca 3.03.160 icchā-arthe-bhyaḥ=vibhāṣā vart-a-m-ān-e 3.03.161 vidhi-ni-mantr-aṇa-ā-mantr-aṇa=adhi=iṣṭa-sam-praś-na-pra=arth-ane-ṣu lIṄ 3.03.162 lOṬ ca 3.03.163 praiṣa=ati-sarga-prāpta-kāle-ṣu kṛtyās=ca 3.03.164 lIṄ ca=ūrdhva-mauhurtik-e 3.03.165 sm-e lOṬ 3.03.166 adhīṣṭ-e ca 3.03.167 kāla-samaya-velā-su tumuN 3.03.168 lIṄ yad-i 3.03.169 arh-e kṛtya-tṛC-as=ca 3.03.170 āvaśyaka=ādhamarṇyay-oḥ=Ṇini-ḥ 3.03.171 kṛtyās=ca 3.03.172 śak-i lIṄ ca 3.03.173 āśiṣ-i lIṄ-lOṬ-au 3.03.174 KtiC=Kt-au ca saṃjñā-yām 3.03.175 māṄ-i lUṄ 3.03.176 sma=uttar-e lAṄ ca 3.04.001 dhātu-sam-bandh-e praty-ayāḥ 3.04.002 kriyā-sam-abhi-hār-e lOṬ, lOṬ-aḥ=hi-sv-au vā ca ta-dhvam-oḥ 3.04.003 sam-uc-cay-e=anya-tara-syām 3.04.004 yathā-vidhi=anu-pra-yog-a-ḥ pūrva-smin 3.04.005 sam=ut=cay-e sāmānya-vacana-sya 3.04.006 chandas-i lUṄ-lAṄ-lIṬ-aḥ 3.04.007 lIṄ=arth-e lEṬ 3.04.008 upa-saṃ-vāda=ā-śaṛkay-os=ca 3.04.009 tum=arth-e se-seN-ase=aseN-Kse-KaseN+adhyai=adhyaiN-Kadhyai-KadhyaiN-Śadhyai-ŚadhyaiN-tavai-taveṄ-taveN-aḥ 3.04.010 prayai rohiṣyai a-vyathiṣyai 3.04.011 dṛśe vikhye ca 3.04.012 śak-i ṆamuL-KamuL-au 3.04.013 īśvar-e tosuN-KasuN-au 3.04.014 kṛtya=arth-e tavai-Ken-Kenya-tvaN-aḥ 3.04.015 ava-cakṣ-e ca 3.04.016 bhāva-laksaṇ-e sthā=iṆ-kṛ-vadi-cari-hu-tami-jani-bhyas tosuN 3.04.017 sṛpi-tṛd-oḥ KasuN 3.04.018 alam=khalv-oḥ prati-ṣedhay-oḥ prācām Ktvā 3.04.019 udīc-ām māṄ-aḥ=vy-atīhār-e 3.04.020 para=avara-yog-e ca 3.04.021 samāna-kartṛkay-oḥ pūrva-kāl-e 3.04.022 ābhīkṣṇy-e ṆamuL ca 3.04.023 na yad-i=an-ā-kāṛkṣ-e 3.04.024 vibhāṣā=agr-e=prathama-pūrve-ṣu 3.04.025 karmaṇ-i=ā-kroś-e kṛÑ-aḥ KHamuÑ 3.04.026 svādum-i ṆamuL 3.04.027 anyathā=evam=katham=ittham-su siddha=a=rayoga-s=cet 3.04.028 yathā-tathay-or asūyā-prati-vacan-e 3.04.029 karman-i dṛśi-vid-oḥ sākaly-e 3.04.030 yā-vat-i vinda-jīv-oḥ 3.04.031 carma(n)=udaray-oḥ pūr-e-ḥ 3.04.032 varṣa-pra-māṇ-e=ū-lpa-s=ca=sya=nyatarāsyam 3.04.033 cel-e knop-e-ḥ 3.04.034 ni-mūla-sa-mūlay-oḥ kaṣ-aḥ 3.04.035 śuṣ-ka-cūrṇa-rūkṣe-ṣu piṣ-aḥ 3.04.036 sa-mūla=a-kṛta-jīve-ṣu han-kṛÑ-grah-ḥ 3.04.037 kar-aṇ-e han-aḥ 3.04.038 sneh-an-e piṣ-aḥ 3.04.039 hast-e vart-i-grah-oḥ 3.04.040 sv-e puṣ-aḥ 3.04.041 adhi-kar-aṇ-e bandh-aḥ 3.04.042 saṃjñā-yām 3.04.043 kartr-or jīva-puruṣay-or naśi-vah-oḥ 3.04.044 ūrdhv-e śuṣi-pūr-oḥ 3.04.045 upa-mān-e karmaṇ-i ca 3.04.046 kaṣ-ādi-ṣu yathā-vidhi=nu-pra-yoga-ḥ 3.04.047 upa-daṃś-as tṛtīyā-yām 3.04.048 hiṃsā=arthānāṃ ca sa-māna-artṛkā-ṇām 3.04.049 saptamy-ām ca=upa-pīḍA-rudha-karṣ-aḥ 3.04.050 sam-ā-satt-au 3.04.051 pra-māṇ-e ca 3.04.052 apa=ā-dān-e parīpsā-yām 3.04.053 dvitīyā-yāṃ ca 3.04.054 sva=aṛg-e=a-dhruv-e 3.04.055 pari-kliś-ya-m-ān-e ca 3.04.056 viśi-pati-padi-skand-āṃ vy-āp-ya-m-āna-ā-sev-ya-m-ānay-oḥ 3.04.057 as-ya-ti-tṛṣ-aḥ kriyā=antar-e kāle-ṣu 3.04.058 nāmn-i=ā-diśi-grah-oḥ 3.04.059 avyay-e=a-yathābhipreta=ākhyān-e kṛÑ-aḥ Ktvā-ṆamuL-au 3.04.060 tiryac-i=apa-varg-e 3.04.061 sva=aṛg-e tas-pratyay-e kṛ-bhv-oḥ 3.04.062 nā-dhā-artha-pratyay-e Cvi=arth-e 3.04.063 tūṣṇīm-i bhuv-aḥ 3.04.064 anv-ac-i ānu-lomy-e 3.04.065 śaka-dhṛṣḥ-jñā-glāghaṭA-rabhA-labhA-krama-sahA-arhḥ-asti=arthe-ṣu tumuN 3.04.066 pary-āp-ti-vacane-ṣu=alam-arthe-ṣu 3.04.067 kartar-i kṛt 3.04.068 bhav-ya-ge-ya-pra-vac-anīya=upa-sthān-īya-jan-ya=āplāv-ya=ā-pāt-yā vā 3.04.069 l-aḥ karmaṇ-i ca bhāv-e ca=a-karmake-bhyaḥ 3.04.070 tay-or eva kṛtya-Kta-KHaL-arthāḥ 3.04.071 adi-karmaṇ-i Kta-ḥ kartar-i ca 3.04.072 gaty=arthaa-karma-ka=śliṣḥ-śīṄ=shthā=āsA-vasḥ-jana-ruhḥ-jīr-ya-ti-bhyaḥ 3.04.073 dāśa-goghn-au sam-pra-dā-e 3.04.075 tā-bhyām anya-tra=uṆ=āday-aḥ 3.04.076 Kta-ḥ=adhi-kar-aṇ-e ca dhrauvya-gati-prati=ava-sāna=rthe-bhyaḥ 3.04.077 la-sya 3.04.078 tiP-tas-jhi=siP-thas-tha=miP-vas-mas=ta=ātām=jha=thās-āthām-dhvam=iṬ-vahi-mahiṄ 3.04.079 Ṭ-IT-aḥ=ātmanepadā-nām ṬE-r e 3.04.080 thā-aḥ=se 3.04.081 lIṬ-as ta-jhay-or eŚ-ireC 3.04.082 parsmaipadā-nām ṆaL-atus-us-thaL-athus-a-ṆaL-va-māḥ 3.04.083 vid-aḥ=lAṬ-aḥ=vā 3.04.084 bruv-aḥ pañcā-nām ādi-taḥ=āha-ḥ=bruv-aḥ 3.04.085 lOṬ-aḥ=lAṄ-vat 3.04.086 e-r u-ḥ 3.04.087 se-r hi=a-P-IT=ca 3.04.088 vā chandas-i 3.04.089 me-r ni-ḥ 3.04.090 ām eT-aḥ 3.04.091 sa-vā-bhyām va=am-au 3.04.092 āṬ=uttama-sya P-IT=ca 3.04.093 eT-aḥ=ai 3.04.094 lEṬ-aḥ aṬ-āṬ-au 3.04.095 āT-aḥ=ai 3.04.096 vā=eT-aḥ=anya-tra 3.04.097 iT-as=ca lopa-ḥ parasmaipade-ṣu 3.04.098 s-aḥ=uttama-sya 3.04.099 nityaṃ Ṅ-IT-aḥ 3.04.100 iT-as=ca 3.04.101 tas-thas-tha-miP-ām tām-tam-ta=am-aḥ 3.04.102 lIṄ-aḥ sīyuṬ 3.04.103 yāsuṬ parasipade-ṣu=dātta-ḥ=Ṅ-IT=ca 3.04.104 K-IT=āśiṣ-i 3.04.105 jha-sya raN 3.04.106 iṬ-aḥ=aT 3.04.107 suṬ ti-th-oḥ 3.04.108 jhe-r Jus 3.04.109 sīC=abhyasta-vidi-bhyas=ca 3.04.110 āT-aḥ 3.04.111 lAṄ-aḥ śākaṭāyana-sya=eva 3.04.112 dviṣ-as=ca 3.04.113 tiṄ-Ś-IT sārvadhātukam 3.04.114 ārdhadhātuka-m śeṣa-ḥ 3.04.115 lIṬ ca 3.04.116 lIṄ āśiṣ-i 4.01.001 Nī-āP-prātipadik-āt 4.01.002 sU=au-Jas=am-auṬ=Śas=Ṭā-bhyām-bhis=Ṅe-bhyām-bhyas=ṄasI-bhyām-bhyas-Ṅas-os-ām=Ṅi-os-suP 4.01.003 striy-ām 4.01.004 aja=ādi=aTas=ṬāP 4.01.005 ṛT=ne-bhyaḥ=ṄīP 4.01.006 uK=IT-as=ca 4.01.007 van-aḥ=ra ca 4.01.008 pād-aḥ=anya-tara-syām 4.01.009 ṬāP=ṛc-i 4.01.010 na ṣaṭ-svasṛ=ādi-bhyaḥ 4.01.011 man-aḥ 4.01.012 an-aḥ=bahuvrīhe-ḥ 4.01.013 ḌāP=ubhā-bhyām anya-tara-syām 4.01.014 an-upa-sarjan-āt 4.01.015 Ṭ-IT=ḍha=aṆ= aÑ=dvayasaC=daghnaC-mātraC=tayaP--ṭhaÑ-kaÑ-KvaraP-aḥ 4.01.016 yaÑ=as=ca 4.01.017 prāc-ām Ṣpha taddhita-ḥ 4.01.018 sarvatra lohita=ādi=kata=ante-bhyaḥ 4.01.019 kauravya-māṇḍūkā-bhyāṃ ca 4.01.020 vayas-i pratham-e 4.01.021 dvigo-ḥ 4.01.022 a-pari-māṇa-bista=ā-cita-kambalye-bhya-ḥ na taddhita-luK-i 4.01.023 kāṇḍa=ant-āt kṣetr-e 4.01.024 puruṣ-āt pra-māṇ-e=anya-tara-syām 4.01.025 bahuvrīhe-r ūdhas-aḥ=ṄīṢ 4.01.026 saṃkhyā=avyaya=ād e-r ṄīP 4.01.027 dāma(n)=hāyana=ant-āt=ca 4.01.028 an-aḥ=upadhā-opin-aḥ=nya-ara-yām 4.01.029 nityam saṃjñā-chandas-oḥ 4.01.030 kevala-māmaka-bhāga-dheya-pāpa=apara-samāna=ārya-kṛta-su-maṛgala-bheṣaj-āt=ca 4.01.031 rātre-s=ca a-Jas-au 4.01.032 antar-vat-pativat-or nuK 4.01.033 patyu-r na-ḥ=yajña-saṃ-yog-e 4.01.034 vibhāṣā sa-pūrva-sya 4.01.035 nitya-ṃ sa-patnī=ādi-ṣu 4.01.036 pūta-krato-r ai ca 4.01.037 vṛṣā-kapi=agni-kusita-kusīdā-nām udātta-ḥ 4.01.038 manor au vā 4.01.039 varṇ-āt=anudātt-āt ta=upadh-āt t-aḥ na-ḥ 4.01.040 anya-taḥ=ṄīṢ 4.01.041 Ṣ-IT=gaura=ādi-bhyaḥ 4.01.042 jānapada-kuṇḍa-goṇa-sthala-bhāja-nāga-kāla-nīla-kuśa-kāmuka-kabar-āt vṛtti=amatra=ā-vapana=a-kṛtrimā-śrāṇā-sthaulya-varṇa=an-ā-cchādana=ayo-vikāra-maithuna=icchā-keśa-veśe-ṣu 4.01.043 śoṇ-āt prā-ām 4.01.044 vā=uT-aḥ=guṇa-vacan-āt 4.01.045 bahu=ādi-bhyas=ca 4.01.046 nitya-ṃ chandas-i 4.01.047 bhuv-as=ca 4.01.048 puṃ-yog-āt=ākhyā-yām 4.01.049 indra-varuṇa-bhava-śarva-rudra-mṛḍa-hima=araṇya-yava-yavana-mātula-ācāryā-ṇām ānuK 4.01.050 krī-t-āt karaṇa-pūrv-āt 4.01.051 Kt-āt alpa=ākhyā-yām 4.01.052 bahuvrīhe-s=ca=anta=udātt-āt 4.01.053 a-svāṛga-pūrva-pad-āt=vā 4.01.054 svāṛg-āt=ca=upa-sarj-an-āt=a-aṃyoga=padh-āt 4.01.055 nāsikā=udara=oṣṭha-jaṛghā-danta-karṇa-śṛṛg-āt=ca 4.01.056 na kroḍa=ādi-bahv-aC-aḥ 4.01.057 saha-naÑ-vid-ya-m-āna-pūrv-āt 4.01.058 nakha-mukh-āt saṃjñā-yām 4.01.059 dīrgha-jihv-ī ca=chandas-i 4.01.060 dik-pūrva-pad-āt ṄīP 4.01.061 vāh-aḥ 4.01.062 sakhī=a-śiśv-ī=iti bhāṣā-yām 4.01.063 jāte-r a-strī-viṣay-āt=a-ya=upadh-āt 4.01.064 pāka-karṇa-parṇa-puṣpa-phala-mūla-vāla=uttara-pad-āt=ca 4.01.065 iT-aḥ=manuṣya-jāte-ḥ 4.01.066 ūṄ uT-aḥ 4.01.067 bāhu=ant-āt saṃjñā-yām 4.01.068 paṛgo-s=ca 4.01.069 ūru-uttara-pad-āt=aupamy-e 4.01.070 saṃ-hita-śapha-lakṣaṇa-vāma=āde-s=ca 4.01.071 kadru-kamaṇḍalv-os=chandas-i 4.01.072 saṃjñā-yām 4.01.073 śārṛgarava=ādi=aÑ-aḥ=ṄīN 4.01.074 yaṄ-as=CāP 4.01.075 āvaṭy-āt=ca 4.01.076 taddhit-āḥ 4.01.077 yūn-as ti-h 4.01.078 aṆ-iÑ-or an-ārṣay-or guru=pottamay-os=ṢyaṄ gotr-e 4.01.079 gotra=avayav-āt 4.01.080 krauḍi=ādi-bhyas=ca 4.01.081 daiva-yajñi-śauci-vṛkṣi-sātya-m-ugri-kāṇṭhe-viddhi-bhyaḥ=nya-tara-syām 4.01.082 samarthā-nām pratham-āt=vā 4.01.083 prāg dīvyat-aḥ=aṆ 4.01.084 aśva-pati=ādi-bhyas=ca 4.01.085 diti=aditi-āditya-pati=uttara-pad-āt Ṇya-ḥ 4.01.086 utsa-ādi-bhyaḥ=aÑ 4.01.087 strī-puṃsā-bhyām naÑ-snaÑ-au bhavan-āt 4.01.088 dvigo-r luK=an-apaty-e 4.01.089 gotr-e=a-luK=aC-i 4.01.090 yūn-i luK 4.01.091 phaK-phiÑ-or anya-tara-syām 4.01.092 ta-sya=apatya-m 4.01.093 eka-ḥ=gotr-e 4.01.094 gotr-āt=yūn-i=a-striy-ām 4.01.095 aT-aḥ=iÑ 4.01.096 bāhu=ādi-bhyas=ca 4.01.097 su-dhātu-r akaṄ ca 4.01.098 gotr-e kuñja=ādi-bhyas=CphaÑ 4.01.099 naḍa=ādi-bhyaḥ phaK 4.01.100 harita=ādibhyaḥ=aÑ-aḥ 4.01.101 yaÑ=iÑ-os=ca 4.01.102 śarad-vat-śunaka-darbh-āt bhṛgu-vatsa=āgrāyaṇe-ṣu 4.01.103 droṇa-parvata-jīvant-āt=nya-ara-yām 4.01.104 an-ṛṣi=ānantary-e bida=ādibhyaḥ=aÑ 4.01.105 garga=ādibhyaḥ=yaÑ 4.01.106 madhu-babhrv-or brāhmaṇa-kauśike-ṣu 4.01.107 kapi-bodh-āt=āṛgiras-e 4.01.108 vataṇḍ-āt=ca 4.01.109 luK striy-ām 4.01.110 aśva=ādibhyaḥ phaK 4.01.111 bharg-āt traigart-e 4.01.112 śiva=ādibhyaḥ=aṆ 4.01.113 a-vṛddhā-bhyaḥ=nadī-mānuṣī-hyaḥ=an-āmikā-hyaḥ 4.01.114 ṛṣi=andhaka-vṛṣṇi-kuru-bhyas=ca 4.01.115 mātu-r uT saṃkhyā-sam=bhadra-pūrvā-yāḥ 4.01.116 kanyā-yāḥ kanīna ca 4.01.117 vikarṇa-śuṛga-chagal-āt vatsa-bharadvāja=atri-ṣu 4.01.118 pīlā-yāḥ=vā 4.01.119 ḍhaK ca maṇḍūk-āt 4.01.120 strī-bhyaḥ=ḍhaK 4.01.121 dvy-aC-aḥ 4.01.122 iT=as=ca=an-iÑ=aḥ 4.01.123 śubhra=ādi-bhyas=ca 4.01.124 vikarṇa-kuśītak-āt kāśyap-e 4.01.125 bhruv-aḥ=vuK ca 4.01.126 kalyāṇī=ādī-nām inaṄ 4.01.127 kulaṭā-yāḥ=vā 4.01.128 caṭakāyāḥ=airaK 4.01.129 godhā-yāḥ=ḍhraK 4.01.130 āraK udīc-ām 4.01.131 kṣudrā-bhyaḥ=vā 4.01.132 pitṛ-ṣva-us=chaṆ 4.01.133 ḍhaK-i lopa-ḥ 4.01.134 mātṛ-ṣvas-us=ca 4.01.135 catuṣ-pād-bhyaḥ=ḍhaÑ 4.01.136 gṛṣṭi=ādi-bhyas=ca 4.01.137 rāja(n)-śvasur-āt=yaT 4.01.138 kṣatr-āt gha-ḥ 4.01.139 kul-āt kha-ḥ 4.01.140 a-pūrva-pad-āt=anya-tara-syām yḥt=ḍhakaÑ-au 4.01.141 mahā-kul-āt=aÑ-khaÑ-au 4.01.142 duṣ-kul-āt ḍhaK 4.01.143 svas-us=cha-ḥ 4.01.144 bhrāt-ur vyaT=ca 4.01.145 vyaN sapatn-e 4.01.146 revatī=ādi-bhyaḥ=ṭhaK 4.01.147 gotra-striy-āḥ kutsan-e Ṇa ca 4.01.148 vṛddh-āt=ṭhaK sauvīre-ṣu bahulam 4.01.149 phe-s=cha ca 4.01.150 phāṇṭāhṛti-mimatā-bhyām Ṇa-phiÑ-au 4.01.151 kuru=ādi-bhyaḥ=Ṇya-ḥ 4.01.152 senā=anta-lakṣaṇa-kāri-bhyas=ca 4.01.153 udīc-ām iÑ 4.01.154 tika=ādi-bhyaḥ phiÑ 4.01.155 kausalya-kārmāryā-bhyāṃ ca 4.01.156 aṆ-aḥ=dvy-aC-aḥ 4.01.157 udīc-ām vṛddh-āt=a-gotr-āt 4.01.158 vākina=ādī-nām kuK ca 4.01.159 putra=ant-āt=anya-tara-syām 4.01.160 prāc-ām a-vṛddh-āt phiN bahulam 4.01.161 mano-r jāt-au aÑ-yaT-au ṣuK ca 4.01.162 apatyam pautra-prabhṛti gotram 4.01.163 jīvat-i tu vaṃśy-e yuvā 4.01.164 bhrātar-i ca jyāyas-i 4.01.165 vā=anya-smin sa-piṇḍ-e sthavira-tare jīvat-i 4.01.166 vṛddha-sya ca pūjā-yām 4.01.167 yūn-as=ca kutsā-yām 4.01.168 jana-pada-śabd-āt kṣatriy-āt=aÑ 4.01.169 sālveya-gāndhāri-bhyāṃ ca 4.01.170 dvi=aC-magadha-kaliṛga-sūramas-āt=aṆ 4.01.171 vṛddha=iT-kosala=ajād-āt=ÑyaṄ 4.01.172 kuru-n-ādi-bhyaḥ=Ṇya-ḥ 4.01.173 sālva=avayava-pratyagratha-kalakūṭa=aśmak-āt=iÑ 4.01.174 te tad-rāj-āḥ 4.01.175 kamboj-āt=luK 4.01.176 striy-ām avanti-kunti-kuru-bhyas=ca 4.01.177 aT-as=ca 4.01.178 na prācya-bharga=ādi-yaudheya-ādi-hyas=a 4.02.001 t-ena ra-kt-aṃ rāg-āt 4.02.002 lākṣā-rocanā-(śakala-kardam-)āt ṭhaK 4.02.003 nakṣatr-eṇa yuk-ta-ḥ kāla-ḥ 4.02.004 luP=a-viśeṣ-e 4.02.005 saṃjñā-yām śravaṇa-aśvatthā-bhyām 4.02.006 dvaṃdv-āt=cha-ḥ 4.02.007 dṛṣ-ṭa-ṃ sāma 4.02.008 kale-r ḍhaK 4.02.009 vāmadev-āt=ḌyaT=Ḍy-au 4.02.010 pari-vṛ-ta-ḥ=ratha-ḥ 4.02.011 pāṇḍu-kambalāt=ini-ḥ 4.02.012 dvaipa-vaiyāghr-āt=aÑ 4.02.013 kaumār-a=a-pūrva-vacan-e 4.02.014 ta-tra=ud-dhṛ-ta-m amatre-bhyaḥ 4.02.015 sthaṇḍil-āt śayitar-i vrat-e 4.02.016 saṃ-s-kṛ-ta-m bhakṣ-āḥ 4.02.017 śūla=ukh-āt=yaT 4.02.018 dadhn-aḥ=ṭhaK 4.02.019 udaśvit-aḥ=anya-tara-syām 4.02.020 kṣīr-āt=ḍhaÑ 4.02.021 sā=a-smin paurṇamāsī=iti (saṃjñā-yām) 4.02.022 āgrahāyaṇī=aśvatth-āt=ṭhaK 4.02.023 vibhāṣā phālgunī-sravaṇā-kārttikī-caitrī-bhyaḥ 4.02.024 sā=a-sya deva-tā 4.02.025 ka-sya iT 4.02.026 śukr-āt=ghaN 4.02.027 apo-naptṛ=apāṃ-naptṛ-bhyāṃ gha-ḥ 4.02.028 cha ca 4.02.029 mahendr-āt=gha=aṆ-au ca 4.02.030 som-āt=ṬyaṆ 4.02.031 vāyu=ṛtu-pitṛ=uṣas-aḥ=yaT 4.02.032 dyāvā-pṛthivī-śunāsīra-marutvat=agnī-ṣoma-vāstoṣ-pati-gṛha-medh-āt=cha ca 4.02.033 agne-r ḍhaK 4.02.034 kāle-bhyaḥ=bhava-vat 4.02.035 mahā-rāja-proṣṭha-pad-āt=ṭhaÑ 4.02.036 pitṛvya-mātula-mātāmaha-pitāmah-āḥ 4.02.037 ta-sya sam-ūha-ḥ 4.02.038 bhikṣā=ādi-bhyaḥ=aṆ 4.02.039 gotra=ukṣa(n)=uṣṭra=urabhra-rājan-rājanya-rāja-putra-vatsa-manuṣya=aj-āt=vuÑ 4.02.040 kedār-āt=yaÑ=ca 4.02.041 ṭhaÑ kavacin-as=ca 4.02.042 brāhmaṇa-māṇava-vāḍav-āt=yaN 4.02.043 grāma-jana-bandhu-sahāye-bhyas=taL 4.02.044 an-udātt-āde-r aÑ 4.02.045 khaṇḍika=ādi-bhyas=ca 4.02.046 caraṇe-bhyaḥ=dharma-vat 4.02.047 a-citta-hasti(n)-dheno-s=ṭhaK 4.02.048 keśa=aśvā-bhyāṃ yaÑ=ch-au=anya-tara-syām 4.02.049 pāśa=ādi-bhyaḥ=ya-ḥ 4.02.050 khala-go-rath-āt 4.02.051 ini-tra-kaṭyaC-as=ca 4.02.052 viṣaya-ḥ=deś-e 4.02.053 rājanya=ādi-bhyaḥ=vuÑ 4.02.054 bhauriki=ādi-aiṣukāri=ādi-bhyaḥ vidhaL=bhaktaL-au 4.02.055 sa-ḥ=a-sya=ādi-r iti=chandas-aḥ pragāthe-ṣu 4.02.056 saṃ-grām-e pra-yoj-ana-yod-dhṛ-bhyaḥ 4.02.057 tad a-syām pra-har-aṇa-m iti krīḍā-yām Ṇa-ḥ 4.02.058 GHaÑ-aḥ sā=a-syām kriyā=iti Ña-ḥ 4.02.059 tad adhīte tad veda 4.02.060 kratu=uktha=ādi-sūtra=nt-āt=ṭhaK 4.02.061 krama=ādi-bhyaḥ=vuN 4.02.062 anu-brāhmaṇ-āt=inī-ḥ 4.02.063 vasanta=ādi-bhyaḥ=ṭhaK 4.02.064 proktāt=luK 4.02.065 sūtr-āt=ca ka=upadh-āt 4.02.066 chandas=brāhmaṇā-n-i ca tad-viṣayā-ṇi 4.02.067 tad a-smin as-ti=iti deś-e tan-nāmn-i 4.02.068 t-ena nir-vṛt-ta-m 4.02.069 ta-sya ni-vās-a-ḥ 4.02.070 a-dūra-bhava-s=ca 4.02.071 o-r aÑ 4.02.072 matO-s=ca bahu=aC=aṛg-āt 4.02.073 bahu=aC-aḥ kūpe-ṣu 4.02.074 udak ca vipāś-aḥ 4.02.075 saṃ-kala=ādi-bhyas=ca 4.02.076 strīṣu sauvīra-sālva-prāk-ṣu 4.02.077 suvāstu=ādi-bhyaḥ=aṆ 4.02.078 roṇī 4.02.079 kA=upadh-āt=ca 4.02.080 vuÑ-chaṆ-ka-ṭhaC=ila-sa-ini-ra-ḍhaÑ-Ṇya-ya-phaK-phiÑ-iÑ-Ñya-kaK-ṭhaK-aḥ arīhaṇa-kṛśāśva=ṛśya-kumuda-kāśa-tṛṇa-prekṣā-aśma(n)-sakhi-saṃ-kāśa-bala-pakṣa-karṇa-sutaṃ-gama-pragadin-varāha-kumuda=ādi-bhyaḥ 4.02.081 janapad-e luP 4.02.082 varaṇā=ādi-bhyas=ca 4.02.083 śarkarā-yāḥ=vā 4.02.084 ṭhaK-ch-au ca 4.02.085 nady-ām matUP 4.02.086 madhu=ādi-bhyas=ca 4.02.087 kumuda-naḍa-vetase-hyaḥ=ḌmatUP 4.02.088 naḍa-śād-āt=ḌvalaC 4.02.089 śikhā-yāḥ=valaC 4.02.090 utkara=ādi-bhyas=cha-ḥ 4.02.091 naḍa=ādī-nāṃ kuK ca 4.02.092 śeṣ-e 4.02.093 rāṣṭra=avāra-pār-āt=gha=kh-au 4.02.094 grām-āt=ya-khaÑ-au 4.02.095 kattri=ādi-bhyas=ḍhakaÑ 4.02.096 kula-kukṣi-grīvā-hyas=śva(n)=asi= alaṃ-āre-ṣu 4.02.097 nadī=ādi-bhyas=ḍhaK 4.02.098 dakṣiṇā-paścāt-puras-as=tyaK 4.02.099 kāpiśy-ās=ṢphaK 4.02.100 ranko-r a-manuṣye=aṆ ca 4.02.101 dyu-prāc=apāc=u dac-pratīc-aḥ=yaT 4.02.102 kanthā-yās=ṭhaK 4.02.103 varṇ-au vuK 4.02.104 avyay-āt tyaP 4.02.105 aiṣamas=hyas=śvas-aḥ=nya-ara-yām 4.02.106 tīra-rūpya=uttarapad-āt aÑ-Ñ-au 4.02.107 dik-pūrva-pad-āt=a-saṃjñā-yam Ña-ḥ 4.02.108 madre-bhyaḥ=aÑ 4.02.109 udīcya-grām-āt=ca bahu=aC-aḥ=anta=udātt-āt 4.02.110 prastha=uttara-pada=paladī=ādi-ka=padh-āt=aṆ 4.02.111 kaṇva=ādi-bhyaḥ=gotr-e 4.02.112 iÑ-as=ca 4.02.113 na dvi=aC-aḥ prācya-bharate-ṣu 4.02.114 vṛddh-āt=cha-ḥ 4.02.115 bhavat-as=ṭhaK=chaS-au 4.02.116 kāśi=ādi-bhyas=ṭhaÑ-Ñiṭh-au 4.02.117 vāhīka-grāme-bhyas=ca 4.02.118 vibhāṣā=uśīnare-ṣu 4.02.119 o-r deś-e ṭhaÑ 4.02.120 vṛddh-āt prāc-ām 4.02.121 dhanva(n)=ya=upadh-at=vuÑ 4.02.122 prastha-pura-vaha=nt-āt=ca 4.02.123 ra=upadha=īT-oḥ prāc-ām 4.02.124 janapada-tad-avadhy-os=ca 4.02.125 a-vṛddh-āt=api bahu-vacana-viṣay-āt 4.02.126 kaccha=agni-vaktra-vartta=ttara-pad-āt 4.02.127 dhūma=ādi-bhyas=ca 4.02.128 nagar-āt kutsana-prāvīṇyay-oḥ 4.02.129 araṇy-āt=manuṣy-e 4.02.130 vibhāṣā kuru-yugandharā-bhyām 4.02.131 madra=vṛjy-oḥ kaN 4.02.132 ka=upadh-āt=aṆ 4.02.133 kaccha=ādi-bhyas=ca 4.02.134 manuṣya-tat-sthay-or vuÑ 4.02.135 a-padāt-au sālv-āt 4.02.136 go-yavāgv-os=ca 4.02.137 garta=uttara-pad-āt=cha-ḥ 4.02.138 gaha=ādi-bhyas=ca 4.02.139 prāc-āṃ kaṭa=āde-ḥ 4.02.140 rājñ-aḥ ka ca 4.02.141 vṛddh-āt=aka=ika=ant -āt kha=upadh-āt 4.02.142 kanthā-palada-nagara-grāma-hrada=uttara-pad-āt 4.02.143 parvat-āt=ca 4.02.144 vibhāṣā=a-manuṣy-e 4.02.145 kṛkaṇa--parṇ-āt bharadvāj-e 4.03.001 yuṣmad-asmad-or anya-tara-syām khaÑ=ca 4.03.002 ta-smin=aṆ-i ca yuṣmāka=asmāk=au 4.03.003 tavaka-mamak-au=eka-vacan-e 4.03.004 ardh-āt=yaT 4.03.005 para=avara=adhama=uttama-pūrv-āt=ca 4.03.006 dik-pūrva-pad-āt=ṭhaÑ=ca 4.03.007 grāma-janapada=eka-deś-āt=aÑ-ṭhaÑ-u 4.03.008 madhy-āt ma-ḥ 4.03.009 a sām-prati-k-e 4.03.010 dvīp-āt=anu-samudr-am yaÑ 4.03.011 kāl-āt=ṭhaÑ 4.03.012 śrāddh-e śarad-aḥ 4.03.013 vibhāṣā roga-ātapay-oḥ 4.03.014 niśā-pradoṣā-bhyāṃ ca 4.03.015 śvas-as tuṬ ca 4.03.016 saṃ-dhi+velā=ādi=ṛtu-nakṣatre-hyaḥ=aṆ 4.03.017 prāvṛṣ-aḥ=eṇya-ḥ 4.03.018 varṣā-bhyas=ṭhaK 4.03.019 chandas-i ṭhaÑ 4.03.020 vasant-āt=ca 4.03.021 hemant-āt=ca 4.03.022 sarva-tra=aṆ ca ta-lopa-s=ca 4.03.023 sāyam=ciram=prāhṇ-e=prage=avyaye-hyaḥ Ṭyu-ṬyuL-au tu-Ṭ ca 4.03.024 vibhāṣā pūrvāhṇa=aparāhṇā-bhyām 4.03.025 ta-tra jā-ta-ḥ 4.03.026 prāvṛṣ-as=ṭhaP 4.03.027 saṃjñā-y-āṃ śarad-aḥ=vuÑ 4.03.028 pūrvāhṇa=aparāhṇa=ārdrā=mūla-pradoṣa=avaskar-āt=vuN 4.03.029 path-aḥ pantha ca 4.03.030 amāvāsyā-y-āḥ=vā 4.03.031 a ca 4.03.032 sindhu=apakarā-bhyām kaN 4.03.033 aṆ=aÑ-au ca 4.03.034 śraviṣṭhā-phalgunī=anurādhā=svāti-tiṣya-punarvasu-hasta-viśākhā=aṣāḍhā-bahul-āt=luK 4.03.035 sthāna=anta-go-śāla-khara-śāl-āt=ca 4.03.036 vatsa-śālā=abhijit=aśva-yuj=śata-hiṣaj-aḥ=vā 4.03.037 nakṣatre-bhyaḥ=bahulam 4.03.038 kṛ-ta-lab-dha-krī-ta-kuśal-āḥ 4.03.039 prāya-bhava-ḥ 4.03.040 upa-jānu=upa-karṇa=upa-nīve-s=ṭhaK 4.03.041 saṃ-bhū-t-e 4.03.042 koś-āt=ḍhaÑ 4.03.043 kāl-āt sādhu-puṣpyat-pacya-m-āne-ṣu 4.03.044 up-t-e ca 4.03.045 āśva-yujy-āḥ=vuÑ 4.03.046 grīṣma-vasant-āt=anya-tara-syām 4.03.047 deya-m ṛṇ-e 4.03.048 kalāpi(n)=aśvattha=yava -bus-āt=uN 4.03.049 grīṣma=avara-sam-āt=vuÑ 4.03.050 saṃvatsara=āgra-hāyaṇī-bhyām ṭhaÑ=ca 4.03.051 vy-ā-har-a-ti mṛga-ḥ 4.03.052 tad a-sya soḍha-m 4.03.053 ta-tra bhava-ḥ 4.03.054 diś=ādi-bhyaḥ=yaT 4.03.055 śarīra=avayav-āt=ca 4.03.056 dṛti-kukṣi-kalaśi-vasti=asti=aher ḍhaÑ 4.03.057 grīvā-bhyaḥ=aṆ ca 4.03.058 gambhīr-āt=Ñya-ḥ 4.03.059 avyayī-bhāv=āt=ca 4.03.060 antaḥ-pūrva-pad-āt=ṭhaÑ 4.03.061 grām-āt pari=anu-pūrv-āt 4.03.062 jihvā-mūla=aṛgule-s=cha-ḥ 4.03.063 varga=ant-āt=ca 4.03.064 a-śabd-e yaT-kh-au=nya-tara-syām 4.03.065 karṇa-lalāṭ-āt kaN alaṃ-kār-e 4.03.066 ta-sya vy-ā-khyān-e=iti ca vy-ā-khyā-avya-āmn-aḥ 4.03.067 bahu=aC=aḥ=anta=udā tt-āt=ṭhaÑ 4.03.068 kratu-yajñe-bhyas=ca 4.03.069 adhy-āye-ṣu=eva=ṛṣe-ḥ 4.03.070 pauroḍāśa-puroḍāś-āt=ṢṭhaN 4.03.071 chandas-aḥ=yaT=aṆ-au 4.03.072 dvy-aC=ṛT=brāhmaṇa=ṛc-prathama=adhvara-puraṣ-caraṇa-nāmākhyāt-āt ṭhaK 4.03.073 aṆ ṛg-ayana=ādi-bhyaḥ 4.03.074 ta-taḥ=ā-ga-ta-ḥ 4.03.075 ṭhaK=āya-sthāne-bhyaḥ 4.03.076 śuṇḍika=ādi-bhyaḥ=aṆ 4.03.077 vidyā-yoni-saṃ-bandhe-bhyaḥ=vuÑ 4.03.078 ṛT=as=ṭhaÑ 4.03.079 pitur yaT=ca 4.03.080 gotr-āt=aṛka-vat 4.03.081 hetu-manuṣye-bhyaḥ=anya-tara-syām rūpya-ḥ 4.03.082 mayaṬ=ca 4.03.083 pra-bhav-a-ti 4.03.084 vidūr-āt=Ñya-ḥ 4.03.085 tad gacch-a-ti pathi(n)-dūtay-oḥ 4.03.086 abhi-niṣ-krām-a-ti dvār-am 4.03.087 adhi-kṛ-t-ya kṛ-t-e granth-e 4.03.088 śiśu-kranda-yama-sabha-dvaṃdva=indra-janana=ādi-bhyas=cha-ḥ 4.03.089 sa-ḥ=a-sya ni-vāsa-ḥ 4.03.090 abhi-jana-s=ca 4.03.091 āyudha-jīvi-bhyas=cha-ḥ parvat-e 4.03.092 śaṇḍika=ādi-bhyaḥ=Ñya-ḥ 4.03.093 sindhu-takṣa-śilā=ādi-hyaḥ=aṆ=aÑ-u 4.03.094 tūdī-śalātura-varmatī-kūcavār-āt ḍhaK-chaṆ-ḍhaÑ-yaK-aḥ 4.03.095 bhak-ti-ḥ 4.03.096 a-citt-āt a-deśa-kāl-āt=ṭhaK 4.03.097 mahārāj-āt=ṭhaÑ 4.03.098 vāsudeva= arjunā-bhyām vuN 4.03.099 gotra-kṣatriya=ākhye-hyaḥ=ahulam vuÑ 4.03.100 jana-padin-āṃ jana-pada-vat sarvaṃ jana-pad-ena samāna-śabdā-nām bahu-vacan-e 4.03.101 t-ena prokta-m 4.03.102 tittiri-vara-tantu-khaṇḍika=ukh-āt=cha-Ṇ 4.03.103 kāśyapa-kauśikā-bhyām ṛṣi-bhyām Ṇini-ḥ 4.03.104 kalāpi(n)=vaisampāyana=nte-āsi-hyas=ca 4.03.105 purāṇa-pro-kteṣu brāhmaṇa-alpe-ṣu 4.03.106 śaunaka=ādi-bhyas=chandas-i 4.03.107 kaṭha-carak-āt=luK 4.03.108 kalāpin-aḥ=aṆ 4.03.109 chagalin-aḥ=ḍhinuK 4.03.110 pārāśarya-śilāli-bhyām bhikṣu-naṭa-sūtray-oḥ 4.03.111 karmanda-kṛśāśv-āt=ini-ḥ 4.03.112 t-ena=eka-dik 4.03.113 tasi-s=ca 4.03.114 uras-aḥ=yaT=ca 4.03.115 upa-jñā-t-e 4.03.116 kṛ-t-e granth-e 4.03.117 saṃjña-y-ām 4.03.118 kulāla=ādi-bhyaḥ=vuÑ 4.03.119 kṣudrā-bhramara-vaṭara-pādap-āt=aÑ 4.03.120 ta-sya=idam 4.03.121 rath-āt=yaT 4.03.122 pattra-pūrv-āt=aÑ 4.03.123 pattra=adhvaryu-pariṣad-as=ca 4.03.124 hala-sīr-āt=ṭhaK 4.03.125 dvaṃdv-āt=vuN vaira-maithunikay-oḥ 4.03.126 gotra-caraṇ-āt=vuÑ 4.03.127 saṃgha=aṛka-lakṣaṇe-ṣu=aÑ-yaÑ-iÑ-ām aṆ 4.03.128 śākal-āt=vā 4.03.129 chandoga=aukthika-yājñika-bahv-ṛca-naṭ-āt=Ñya-ḥ 4.03.130 na daṇḍa-māṇava=ante-vāsi-ṣu 4.03.131 raivatika=ādi-bhyas=cha-ḥ 4.03.132 kaupiñjala-hāsti-pad-āt=aṆ 4.03.133 ātharvaṇika-sya=ika-lopas=ca 4.03.134 ta-sya vi-kār-a-ḥ 4.03.136 bilva=ādi=bhyyaḥ=aṆ 4.03.137 ka=upadhāt=ca 4.03.138 trapu-jatu-n-oḥ ṣuK 4.03.139 o-r aÑ 4.03.140 an-udātta=ādes=ca 4.03.141 palāśa=ādi-bhyaḥ=vā 4.03.142 śamy-ā-s=ṬlaÑ 4.03.143 mayaṬ=vā=etay-or bhāṣā-y-ām a-bhakṣya=ācchādanay-oḥ 4.03.144 nityam vṛddha-śara=ādi-bhyaḥ 4.03.145 go-s=ca pūrīṣ-e 4.03.146 piṣṭ-āt=ca 4.03.147 saṃjñā-y-āṃ kaN 4.03.148 vrīhe-ḥ puroḍāś-e 4.03.149 a-saṃjña-y-ām tila-yavā-bhyām 4.03.150 dvy-aC-as=chandas-i 4.03.151 na=uT-vat=vardhra-bilv-āt 4.03.152 tāla=ādi-bhyaḥ=aṆ 4.03.153 jāta-rūpe-bhyaḥ pari-māṇ-e 4.03.155 Ñ-IT-as=ca tat-pratyay-āt 4.03.156 krīta-vat parimāṇ-āt 4.03.157 uṣṭr-āt=vuÑ 4.03.158 umā=ūrṇay-or vā 4.03.159 eṇy-āḥ=ḍhaÑ 4.03.160 go-payas-or yaT 4.03.161 dro-s=ca 4.03.162 mān-e vaya-ḥ 4.03.163 phal-e luK 4.03.164 plakṣa=ādi-bhyaḥ=aṆ 4.03.165 jambv-āḥ=vā 4.03.166 luP ca 4.03.167 harītakī=ādi-bhyas=ca 4.03.168 kaṃsīya-paraśavyay-or yaÑ=aÑ=au luK ca 4.04.001 prāk=vahate-s=ṭhaK 4.04.002 t-ena dīv-ya-ti khan-a-ti jay-a-ti ji-ta-m 4.04.003 saṃ-s-kṛ-ta-m 4.04.004 kulattha-ka=upadh-āt=aṆ 4.04.005 tar-a-ti 4.04.006 go-pucch-āt=ṭhaÑ 4.04.007 nau-dvy-aC-as=ṭhaN 4.04.008 car-a-ti 4.04.009 ā-karṣ-āt=ṢṭhaL 4.04.010 parpa=ādi-bhyas=ṢṭhaN 4.04.011 śva-gaṇ-āt=ṭhaÑ=ca 4.04.012 vetana=ādi-bhyaḥ=jīv-a-ti 4.04.013 vasna-kraya-vikray-āt=ṭhaN 4.04.014 ā-yudh-āt=cha ca 4.04.015 har-a-ti=ut-saṛga=ādi-bhyaḥ 4.04.016 bhastrā=ādi-bhyas=ṢṭhaN 4.04.017 vibhāṣā vivadha-vīvadh-āt 4.04.018 aṆ kūṭilikā-y-āḥ 4.04.019 nir-vṛt-t-e=akṣa-dyūta=ādi-bhyaḥ 4.04.020 Ktre-r maP=nitya-m 4.04.021 apa-mi-t-ya-yācitā-bhyāṃ kaK= kaNau 4.04.022 saṃ-sṛṣ-ṭ-e 4.04.023 cūrṇ-āt=ini-ḥ 4.04.024 lavaṇ-āt=luK 4.04.025 mudg-āt=aṆ 4.04.026 vy-añjan-air upa-sik-t-e 4.04.027 ojas=sahas=ambhas-ā vart-a-te 4.04.029 pari-mukha-ṃ=ca 4.04.030 pra-yacch-a-ti garhya-m 4.04.031 kusīda-daśa=ekādaś-āt ṢṭhaN=ṢṭhaC-au 4.04.032 uñch-a-ti 4.04.033 rakṣ-a-ti 4.04.034 śabda-dardura-ṃ kar-o-ti 4.04.036 pari-pantha-ṃ=ca tiṣṭh-a-ti 4.04.037 mātha=uttara-pada-padavī=anupada-ṃ dhāv-a-ti 4.04.038 ā-krand-āt=thaÑ ca 4.04.039 pada=uttara-pada-ṃ gṛh-ṇā-ti 4.04.040 prati-kaṇṭha=artha=lalāma-ṃ ca 4.04.041 dharma-ṃ car-a-ti 4.04.042 prati-path-am e-ti ṭhaN=ca 4.04.043 samavāyā-n sam-a-vaiti 4.04.044 pari-ṣad-aḥ=Ṇya-ḥ 4.04.045 senā-y-āḥ=vā 4.04.046 saṃjñā-y-āṃ lalāṭa-kukkuṭy-au paśy-a-ti 4.04.047 ta-sya dharm-ya-m 4.04.048 aṆ mahiṣī=ādi-bhyaḥ 4.04.049 ṛT-aḥ=aÑ 4.04.050 ava-kray-a-ḥ 4.04.051 tad a-sya paṇya-m 4.04.052 lavaṇ-āt=ṭhaÑ 4.04.053 kiśara=ādi-bhyas=ṢṭhaN 4.04.054 śalālu-n-aḥ=anya-taras-syām 4.04.055 śilpa-m- 4.04.056 maḍḍuka-jharjar-āt=aṆ=nya-tara-syām 4.04.057 pra-har-aṇa-m 4.04.058 paraśvadh-āt=ṭhaÑ ca 4.04.059 śakti-yaṣṭy-or īkaK 4.04.060 asti-nāsti-diṣṭa-m mati-ḥ 4.04.061 śīla-m 4.04.062 chattra=ādi-bhyaḥ=Ṇa-ḥ 4.04.063 karma=adhy-ayan-e vṛt-ta-m 4.04.064 bahu=aC-pūrva-pad-āt=ṭhaC 4.04.065 hi-ta-m bhakṣā-ḥ 4.04.066 tad a-smai dī-ya-te ni-yuk-ta-m 4.04.067 śrāṇā-māṃsa=odan-āt=ṬiṭhaN 4.04.068 bhak-t-āt=aṆ=anya-tara-syām 4.04.069 ta-tra ni-yuk-ta-ḥ 4.04.070 agāra=ant-āt=ṭhaN 4.04.071 adhy-āy-in-i=a-deśa-kāl-āt 4.04.072 kaṭhina=anta-pra-stār-a-saṃ-thāne-ṣu vy-ava-ar-a-ti 4.04.073 ni-kaṭ-e vas-a-ti 4.04.074 ā-vas-ath-āt=ṢṭhaL 4.04.075 prāk=hi-t-āt=yaT 4.04.076 tad vah-a-ti ratha-yuga-prāsaṛga-m 4.04.077 dhur-aḥ=yaT= ḍhaK-au 4.04.078 kha-ḥ sarva-dhur-āt 4.04.079 eka-dhur-āt=luK ca 4.04.080 śakaṭ-āt=aṆ 4.04.081 hala-sīr-āt=ṭhaK 4.04.082 saṃjñā-y-āṃ jany-āḥ 4.04.083 vidh-ya-ti=a-dhanuṣ-ā 4.04.084 dhana-gaṇa-m lab-dhā 4.04.085 ann-āt=Ṇa-ḥ 4.04.086 vaśa-ṃ ga-ta-ḥ 4.04.087 pada-m a-smin dṛś-ya-m 4.04.088 mūla-m a-sya=ā-barhi 4.04.089 saṃjñā-y-ām dhenuṣyā 4.04.090 gṛha-pati-nā saṃ-yuk-t-e Ñya-ḥ 4.04.091 nau-vayas=dharma-visa-mūla-mūla-sītā-tulā-bhyas=tār-ya-tul-ya-prāp-ya-vadh-ya=ā-nām-ya-sama-sa-mita-sam-mi-te-ṣu 4.04.093 chandas-o nir-mi-t-e 4.04.094 urasa-aḥ=aṆ ca 4.04.095 hṛdaya-sya priy-a-ḥ 4.04.096 bandh-an=e ca=ṛṣ-au 4.04.097 mata-jana-hal-āt karaṇa-jalpa-karṣe-su 4.04.098 ta-tra sādhū-ḥ 4.04.099 pratijana=ādi-bhyḥ khaÑ 4.04.100 bhak-t-āt=Ṇa-ḥ 4.04.101 pari-ṣad-aḥ=Ṇya-ḥ 4.04.102 kathā-ādi-bhyas=ṭhaK 4.04.103 guḍa=ādi-bhyas=ṭhaÑ 4.04.105 sabhā-y-āḥ=ya-ḥ 4.04.106 ḍha-s=chandas-i 4.04.107 sa-mān-a-tīrth-e vās-ī 4.04.108 sa-māna=udar-e śay-ita-s=o ca=udātta-ḥ 4.04.109 sodar-āt=ya-ḥ 4.04.110 bhav-e chandas-i 4.04.111 pāthas=nadī-bhyām ḌyaṆ 4.04.112 veśanta-himavad-bhyām aṆ 4.04.113 srotas-aḥ=vibhāṣā ḌyaT=Ḍy-aū 4.04.114 sa-garbha-sa-yūtha-sa-nu-t-āt=yaN 4.04.115 tugr-āt=ghaN 4.04.116 agr-āt=yaT 4.04.117 gha=ch-au ca 4.04.118 samudra=abhr-āt=gha-ḥ 4.04.119 barhiṣ-i dat-ta-m 4.04.120 dūta-syabhāga-karman-ī 4.04.121 rakṣas=yātū-n-āṃ han-an-ī 4.04.122 revatī-jagatī-haviṣyā-bhyaḥ pra-śas-y-e 4.04.123 asura-sya sva-m 4.04.124 māyā-y-ām aṆ 4.04.125 tad-vān ā-sām upa-dhā-n-o mantra=iti iṣṭakā-su luK ca matO-ḥ 4.04.126 aśvi-mān aṆ 4.04.127 vayasyā-su mūrdh-n-o matUP 4.04.128 matU=arth-e māsa-tanv-oḥ 4.04.129 madho-r Ña ca 4.04.130 ojas-aḥ=ahan-i yaT-kh-au 4.04.132 kha ca 4.04.133 pūrv-aiḥ kṛ-ta-m ini-y-au ca 4.04.134 ad-bhiḥ saṃ-s-kṛ-ta-m 4.04.135 sahasr-eṇa saṃ-mit-aū gha-ḥ 4.04.136 mat-AU ca 4.04.137 soma-m arh-a-ti ya-ḥ 4.04.138 may-e ca 4.04.139 madho-ḥ 4.04.140 vaso-ḥ sam-ūh-e ca 4.04.141 nakṣatr-āt=gha-ḥ 4.04.142 sarva-dev-āt tātiL 4.04.143 śiva-śam=ariṣṭa-ya kar-e 4.04.144 bhāv-e ca 5.01.001 prāk=krīt-āt=cha-ḥ 5.01.002 u-gav=ādi-hyaḥ=aT 5.01.003 kambal-āt=ca saṃjñā-y-ām 5.01.004 vibhāṣā havis=apūpa=ādi-hyaḥ 5.01.005 ta-smai hi-tam 5.01.006 śarīra=avayav=āt=yaT 5.01.007 khala-yava-māṣa-tilavṛṣa-brahmaṇ-s=ca 5.01.008 aja=avi-bhyām thyaN 5.01.009 ātman=viśva-jana-bhoga=ttara-ad-āt kha-ḥ 5.01.010 sarva-puruṣā-hyām Ṇa-ḍhaÑ-au 5.01.011 māṇava-carakā-bhyām khaÑ 5.01.012 tad-artha-ṃ vi-kṛ-te-ḥ pra-kṛ-t-au 5.01.013 chadis=upa-dhi-bale-ḥ=ḍhaÑ 5.01.014 ṛṣabha-upānah-or Ñya-ḥ 5.01.015 carmaṇ-aḥ=aÑ 5.01.016 tad a-sya tad a-smin s-yāt=iti 5.01.017 parikhā-y-āḥ=ḍhaÑ 5.01.018 prāk=vate-s=ṭhaÑ 5.01.019 ā=arh-āt=a-go-puccha-saṃkhyā-pari-āṇ-āt=ṭhaK 5.01.020 a-sam-ās-e niṣka=ādi-bhyaḥ 5.01.021 śat-āt=ca ṭhaN-yaT-u=a-śat-e 5.01.022 saṃkhyā-y-āḥ=a-ti-śat=ntā-y-āḥ kaN 5.01.023 vatO-r iṬ=vā 5.01.024 viṃśati-triṃśat=hyām ḌvuN a-aṃjñā--ām 5.01.025 kaṃs-āt=ṬiṭhaN 5.01.026 śūrp-ād aÑ anya-tara-syām 5.01.027 śata-māna-viṃśatika-sahasra-vasan-āt=aṆ 5.01.028 adhi=ardha-pūrva-dvigo-r luK a-aṃjñā--ām 5.01.029 vibhāsā kārṣāpaṇa-sahasrā-bhyām 5.01.030 dvi-tri-pūrv-āt niṣk-āt 5.01.031 bist-āt=ca 5.01.032 viṃśatik-āt kha-ḥ 5.01.033 khāry-āḥ=īkaN 5.01.034 paṇa-pāda-māṣa-śat-āt=aT 5.01.035 śāṇ-āt=vā 5.01.036 dvi-tri-pūrv-āt=aṆ ca 5.01.037 t-ena krī-ta-m 5.01.038 ta-sya nimitta-m saṃ-yoga=ut-āt-au 5.01.039 go-dvy-aC-aḥ=a-saṃkhyā-pari-āṇa=aśva=de-r yaT 5.01.040 putr-āt=cha=ca 5.01.041 sarva-bhūmi-pṛthivī bhyām aṆaÑ-au 5.01.042 ta-sya=īś-vara-ḥ 5.01.043 ta-tra vid-i-ta iti ca 5.01.044 loka-sarva-lok-āt=ṭhaÑ 5.01.045 ta-sya vāp-a-ḥ 5.01.046 pātr-āt=ṢṭhaN 5.01.047 tad a-smin vṛd-dhi=āya-lābha-śulka=upa-dā dī-a-te 5.01.048 pūraṇa=ardh-āt=ṭhaN 5.01.049 bhāg-āt=yaT=ca 5.01.050 tad=har-a-ti-vah-a-ti=ā-vah-a-ti bhār-āt=vaṃśa=ādi-bhyaḥ 5.01.051 vasna-dravyā-bhyāṃ ṭhaN-kaN-au 5.01.052 sam-bhav-a-ti=ava-har-a-ti-pac-a-i 5.01.053 āḍhaka=ācita-pātr-āt kha-ḥ=nya-tara-yām 5.01.054 dvigo-s=ṢṭhaN=ca 5.01.055 kulij-āt=luK-kh-au ca 5.01.056 sa-ḥ=a-sya=aṃśa-vasna-bhṛtay-ḥ 5.01.057 tad a-sya pari-māṇa-m 5.01.058 samkhyā-y-āḥ saṃjñā-saṃgha-sūtra-adhy-ay-ne-ṣu 5.01.059 paṛkti-viṃśati-triṃśat-catvāriṃśat-pañcāśat-ṣaṣṭi-saptati=aśīti-navati-śata-m 5.01.060 pañcat=daśat-au varg-e vā 5.01.061 saptan-aḥ=aÑ chandas-i 5.01.062 triṃśat=catvāriṃśat-or brāhmaṇ-e saṃjñā--ām ḌaṆ 5.01.063 tad arh-a-ti 5.01.064 cheda=ādi-bhyaḥ nityam 5.01.065 śīrṣa-cched-āt=yaT=ca 5.01.066 daṇḍa=ādi-bhyaḥ 5.01.067 chandas-i ca 5.01.068 pātr-āt=ghaN=ca 5.01.069 kaḍaṛkara-dakṣiṇ-āt=cha ca 5.01.070 sthālī-bil-āt 5.01.071 yajña=ṛtv-ig-bhyāṃ gha-khaÑ-au 5.01.072 pārāyaṇa-turāyaṇa-cāndrāyaṇa-ṃ vart-ay-a-ti 5.01.073 saṃ-śay-am ā-panna-ḥ 5.01.074 yojana-ṃ gacch-a-ti 5.01.075 path-aḥ=ṢkaN 5.01.076 panth-o Ṇa nitya-m 5.01.077 ut-tara-path-ena=ā-hṛ-ta-ṃ ca 5.01.078 kāl-āt 5.01.079 t-ena nir-vṛt-ta-m 5.01.080 tam adhīṣṭa-ḥ bhṛ-ta-ḥ=hū-ta-ḥ=hāvī 5.01.081 mās-āt=vayas-i yaT-kh-au 5.01.082 dvigo-r yaP 5.01.083 ṣaṇ-mās-āt=ṆyaT=ca 5.01.084 a-vayas-i ṭhaN=ca 5.01.085 samā-y-āḥ kha-ḥ 5.01.086 dvigo-r vā 5.01.088 varṣ-āt=luK ca 5.01.089 citta-vat-i nitya-m 5.01.090 ṣaṣṭi-k-āḥ ṣaṣṭi-rātr-eṇa pac-y-ante 5.01.091 vatsara=ant=āt=cha-s=chandas-i 5.01.092 sam-pari-ūrv-āt kha ca 5.01.093 t-ena pari-jay-ya-labh-ya-kār-ya-su-ar-am 5.01.094 tad a-sya brahma-car-ya-m 5.01.095 ta-sya ca dakṣiṇā yajña=ākhye-bhyaḥ 5.01.096 ta-tra ca dī-ya-te kār-ya-m bhav-a-vat 5.01.097 vy-uṣṭa=ādi-bhyaḥ=aṆ 5.01.098 t-enayathā-kathā-ca-hastā-hyāṃ Ṇa-yaT-au 5.01.099 sam-pād-in-i 5.01.101 ta-smai pra-bhav-a-ti saṃ-tāpa=ādi-bhyaḥ 5.01.102 yog-āt=yaT=ca 5.01.103 karmaṇ-aḥ=ukaÑ 5.01.104 samaya-s tad a-sya prā-p-ta-m 5.01.105 ṛto-r aṆ 5.01.106 chandas-i ghaS 5.01.107 kāl-āt=yaT 5.01.108 pra-kṛṣ-ṭ-e ṭhaÑ 5.01.109 pra-yoj-ana-m 5.01.110 vi-śākhā=aṣāḍh-āt aṆ mantha-daṇḍay-ḥ 5.01.111 anu-pra-vac-ana=ādi-bhyaḥ=cha-ḥ 5.01.112 sam-āp-an-āt sa-pūrva-pad-āt 5.01.113 aikāgārikaṬ caur-e 5.01.114 ā-kāl-ika-Ṭ=ādy-anta-vac-an-e 5.01.115 t-ena tul-ya-ṃ kriyā ced vati-ḥ 5.01.116 ta-tra ta-sya=iva 5.01.117 tad arh-a-m 5.01.118 upa-sarg-āt=chandas-i dhātv-arth-e 5.01.119 ta-sya bhāv-a-ḥ=tva-taL-u 5.01.120 ā ca tv-āt 5.01.121 na naÑ-pūrv-āt tatpuruṣ-āt=a-catura-saṃ-gata-lavaṇa-vaṭa-yudha-kata-rasa-lase-bhyaḥ 5.01.122 pṛthu=ādi-bhyaḥ=maniC=ā 5.01.123 varṇa-dṛḍha-ādi-hyaḥ ṢyaÑ ca 5.01.124 guṇa-vac-ana-brāhmaṇa=ādihyaḥ karmaṇ-i ca 5.01.125 sten-āt=yaT=na-lopa-s=ca 5.01.126 sakhy-ur ya-ḥ 5.01.127 kapi-jñāty-or ḍhaK 5.01.128 pati=anta-puro-hita=ādi-hyaḥ=aK 5.01.129 prāṇa-bhṛt=jāti-vayo-vac-ana=ud-gā-tṛ=ādi-hyaḥ=aÑ 5.01.131 iK=ant-āt=ca laghu-pūrv-āt 5.01.132 ya=upadh-āt=guru=pottam-āt=uÑ 5.01.133 dvaṃdva-mano-jña=ādi-hyas=a 5.01.134 go-tra-caraṇ-āt ślāghā=aty-ā-kāra-tad-ve-te-ṣu 5.01.135 hotrā-bhyas=cha-ḥ 5.01.136 brahmaṇ-as tva-ḥ 5.02.001 dhānyā-n-ām bhav-an-e kṣetr-e khaÑ 5.02.002 vrīhiśāly-or ḍhaK 5.02.003 yava-yava-ka-ṣaṣṭi--āt=aT 5.02.004 vibhāṣā tila-māṣa=umā-bhaṛgā-aṇu=hyaḥ 5.02.005 sarva-carmaṇ-aḥ kṛ-ta-ḥ kha-khaÑ-au 5.02.006 yathā-mukha- saṃ-mukha-sya darś-ana-ḥ kha-ḥ 5.02.008 ā-pra-pada-m pr-āp-no-ti 5.02.009 anu-pada-sarva-anna=aya=an-ay-am baddhā-bhakṣ-ay-a-ti-neye-ṣu 5.02.010 parovara-param-para-putra-pautra-m anu-bhav-a-ti 5.02.011 avāra-pāra=aty-anta=anu-āma-m gām-ī 5.02.012 samā-ṃ-samā-m vi-jā-ya-te 5.02.013 adya-śv-īn-ā ava-ṣṭab-dh-e 5.02.014 ā-gav-īna-ḥ 5.02.015 anu-gu=alaṃ-gām-ī 5.02.016 adhvan-aḥ=yaT-kh-au 5.02.017 abhy-a-mitr-āt=cha ca 5.02.018 goṣṭh-āt khaÑ bhū-ta-pūrv-e 5.02.019 aśva-sya=eka=aha=gama-ḥ 5.02.020 śāl-īna-kaup-īn-e a-hṛṣ-ṭa-a-āryay-oḥ 5.02.021 vrāt-ena jīv-a-ti 5.02.022 sāpta-pad-īna-ṃ sakh-ya-m 5.02.023 haiyaṃ-gav-īna-ṃ saṃjñā-y-ā 5.02.024 ta-sya pāka-mūl-e pīlu=adi-karṇa=ādi-hyaḥ kuṇaP=jāhaC-au 5.02.025 pakṣ-āt ti-ḥ 5.02.026 t-ena vit-ta-ḥ cuñcuP-caṇaP-au 5.02.027 vi-naÑ-bhyām nā-nāÑ-au na-saha 5.02.028 ve-ḥ śālaC-śaṛkaṭaC-au 5.02.029 sam-pra=ud-as=ca kaṭaC 5.02.030 av-āt kuṭāraC ca 5.02.031 na-t-e nāsikā-y-āḥ saṃjñā--āṃ ṭīṭaC-nāṭaC-bhrāṭaC-ḥ 5.02.032 ne-r biḍaC-birīsaC-au 5.02.033 inaC-piṭaC-cika-ci ca 5.02.034 upa=adhi-bhyām tyakaN ā-san-na=ā-ū-ḍhay-oḥ 5.02.035 karmaṇ-i ghaṭa-ḥ=aṭhaC 5.02.036 tad a-sya saṃ-jā-ta-ṃ-tārakā=ādibhyaḥ itaC 5.02.037 pra-māṇ-e dvayasaC-daghnaC-mātraC-aḥ 5.02.038 puruṣa-hasti-bhyām aṆ ca 5.02.039 yad=tad=ete-hyaḥ pari-āṇ-e vatUP 5.02.040 kim=idam-bhyām v-aḥ gha-ḥ 5.02.041 kim-aḥ saṃkhyā-pari-māṇ-e Ḍati ca 5.02.042 saṃkhyā-y-āḥ=ava-yav-e tayaP 5.02.043 dvi-tri-bhyām taya-ya=yaC=vā 5.02.044 ubh-āt udāttaḥ nitya-m 5.02.045 tad a-sminn adhi-ka-m iti daśa=nt-āt Ḍa-ḥ 5.02.046 śat=anta=viṃśate-=ca 5.02.047 saṃkhyā-y-āḥ=guṇa-sya ni-mān-e mayaṬ 5.02.048 ta-sya pūr-aṇ-e ḌaṬ 5.02.049 na=ant-āt=a-saṃkhyā=āde-r maṬ 5.02.050 thaṬ ca chandas-i 5.02.051 ṣaṭ-kati-katipaya-catur-āṃ thuK 5.02.052 bahu-pūga-gaṇa-saṃgha-sya tithuK 5.02.054 dve-s tīya-ḥ 5.02.055 tre-ḥ sam-pra-sār-aṇa-m 5.02.056 viṃ-śati=ādi-bhyaḥ tamaṬ=anya-tara-syām 5.02.057 nitya-ṃ śata=ādi-māsa=ardha-māsa-saṃ-atsar-āt=ca 5.02.058 ṣaṣṭi-āde-s=ca=a-saṃkhyā-āde-ḥ 5.02.059 matAU cha-ḥ sūkta-sāmn-ḥ 5.02.060 adhy-āya-anu-vākay-or luK 5.02.061 vi-muk-ta=ādi-bhyaḥ=aṆ 5.02.062 go-ṣad=ādi-bhyaḥ vuN 5.02.063 ta-tra kuśala-ḥ path-aḥ 5.02.064 ā-karṣa=ādi-bhyaḥ kaN 5.02.065 dhana-hiraṇy-āt kām-e 5.02.066 sva=aṛge-bhyaḥ pra-si-t-e 5.02.067 udar-āt=ṭhaK=ā-dyū-n-e 5.02.068 sasy-ena pari-jā-ta-ḥ 5.02.069 aṃśa-ṃ hār-ī 5.02.070 tantr-āt=a-cira=apa-hṛ-t-e 5.02.071 brāhmaṇa-ka=uṣṇi-k-e saṃjñā--ām 5.02.072 śīta=uṣṇa-bhyām kāriṇ-i 5.02.073 adhi-ka-m 5.02.074 anu-ka=abhi-ka=abhī-a-ḥ kam-i-ā 5.02.075 pārśv-ena=anv-icch-a-ti 5.02.076 ayaḥ-śūla-daṇḍa=jinā-hyāṃ ṭhaK-ṭhaÑ-au 5.02.077 tāva-titha-ṃ grah-aṇa-m iti luK=vā 5.02.078 sa e-ṣām grāma-ṇī-ḥ 5.02.079 śṛṛkhala-m a-sya bandh-ana-ṃ karabh-e 5.02.080 ut-ka-ḥ un-manāḥ 5.02.081 kāla-pra-yoj-an-āt=og-e 5.02.082 tad a-sminn anna-m prāy-e saṃjñā-y-ām 5.02.083 kulmāṣ-āt=aÑ 5.02.084 śrotriyaN=chandaḥ=adhī-te 5.02.085 śrāddha-m an-ena bhuk-ta-m ini-ṭhaN-au 5.02.086 pūrv-āt=ini-ḥ 5.02.087 sa-pūrv-āt=ca 5.02.088 iṣ-ṭa=ādi-bhyas=ca 5.02.090 anu-pad-ī=anv-eṣ-ṭā 5.02.091 sākṣ-āt draṣṭar-i saṃjñā-y-ām 5.02.092 kṣetr-iyaC para-kṣetr-e cikit-s-ya-ḥ 5.02.093 indr-iya-m=indra-linga-m=indra-dṛṣ-ṭa-m-indra-ṛṣ-ṭa-m-indra-uṣ-ṭa-m-indra-at-ta-m iti vā 5.02.094 tad a-sya=as-ti=a-smin=iti matUP 5.02.095 rasa=ādi-bhyas=ca 5.02.096 prāṇi-sth-āt=āTo laC=anya-tara-syām 5.02.097 sidhma=ādi-bhyas=ca 5.02.098 vatsa=aṃsā-bhyām kāma-bal-e 5.02.099 phen-āt=ilaC ca 5.02.101 pra-jñā-śrad-dhā=arc-ā-vṛtti-hyaḥ Ṇa-ḥ 5.02.102 tapas-sahasrā-bhyām vini=ini 5.02.103 aṆ ca 5.02.104 sikatā-śarkara-hyām=a 5.02.105 deś-e luP=ilaC=au ca 5.02.106 danta un-na-ta uraC 5.02.107 ūṣa-suṣi-muṣka-madho-ḥ ra-ḥ 5.02.108 dyu-dru-bhyām ma-ḥ 5.02.109 keś-āt=va-ḥ=anya-tara-syām 5.02.110 gāṇḍī=ajag-āt saṃjñā-y-ām 5.02.111 kāṇḍa=āṇḍ-āt īraN=īraC-au 5.02.112 rajas=kṛṣi=ā-uti-pari-ṣad-aḥ valaC 5.02.113 danta-śikh-āt saṃjñā-y-ām 5.02.114 jyotsnā-tamisrā-śṛṛg-ṇa-ūrjas-in=ūrjas-ala-go-min-malina-malīmas-āḥ 5.02.115 aT-aḥ=ini-ṭhaN-au 5.02.116 vrīhi=ādi-bhyas=ca 5.02.117 tunda=ādi-bhyaḥ=ilaC ca 5.02.118 eka-go-pūrv-āt=ṭhaÑ nitya-m 5.02.119 śata-sahasra=ant-āt=a niṣk-āt 5.02.120 rūp-at=ā-ha-ta-pra-śaṃsay-ḥ=aP 5.02.121 as-māyā-medhā-sraj-aḥ=ini-ḥ 5.02.122 bahula-ṃ chandas-i 5.02.123 ūrṇā-y-āḥ=yuS 5.02.124 vāc-o gmini-ḥ 5.02.125 ālaC=āṭaC-au bahu-hāṣ-iṇ-i 5.02.126 sv-ām-in=aiśvar-y-e 5.02.127 arś-as=ādi-bhyaḥ=aC 5.02.128 dvaṃdva=upa-tāp-a-garh-y-āt prāṇi-th-āt ini-ḥ 5.02.129 vāta=atī-sār-ā-bhyām kuK ca 5.02.130 vayas-i pūr-aṇ-āt 5.02.131 sukha=ādi-bhyas=ca 5.02.132 dharma-śīla-varṇa=nt-āt=a 5.02.133 hast-āt=jāt-au 5.02.134 varṇ-āt=brahma-cār-iṇ-i 5.02.135 puṣkara=ādi=bhyaḥ=deś-e 5.02.136 bala=ādi-bhyaḥ matUP=nya-ara-yām 5.02.137 saṃjñā-y-ām man-mā-hyām 5.02.138 kam=śam=hyāṃ ba-bha-yuS=ti-tu-ta-yaS-aḥ 5.02.139 tundi-vali-vaṭe-r bha-ḥ 5.02.140 aham=subham-or yuS 5.03.001 prāk=diś-aḥ=vi-bhak-ti-ḥ 5.03.003 idam-aḥ=iŚ 5.03.004 eta=it-au ra-th-oḥ 5.03.005 etad-aḥ=an 5.03.006 sarva-sya sa-ḥ=anya-tara-syām d-i 5.03.007 pañcamy-ās=tasiL 5.03.008 tase-s=ca 5.03.009 pari=abhi-hyām=a 5.03.010 saptamy-ās=traL 5.03.011 idam-aḥ=ha-ḥ 5.03.012 kim-aḥ=aT 5.03.013 vā ha ca=chandas-i 5.03.014 itarā-bhyaḥ=api dṛś-y-ante 5.03.015 sarva=eka=anya=kim-yad=tad-aḥ kāl-e dā 5.03.016 idam-aḥ=rhiL 5.03.017 adhunā 5.03.018 dānīm ca 5.03.019 tad-aḥ=dā ca 5.03.020 tayor dā-rhiL-au ca=chandas-i 5.03.021 an-adya-tan-e rhiL anya-tara-syām 5.03.022 sadyas=parut-parāri-aiṣamas=pare-dyav-i=adya=pūrve-dyus=anye-dyus=anya-tar-e-dyus=itar-e-dyus=apar-e-dyus=adhar-e-dyus=ubhay-e-dyus=uttar-e-dyuḥ 5.03.023 pra-kār-a-vac-an-e thāL 5.03.024 idam-as thamu-ḥ 5.03.025 kim-as=ca 5.03.026 thā het-au ca=chandas-i 5.03.027 dik=śabde-bhyaḥ sapta-mī-pañca-mī-prathamā-hyaḥ=diś-deśa-kāle-ṣu=astāti-ḥ 5.03.028 dakṣiṇa=uttarā-bhyām atasuC 5.03.029 vibhāṣā para=avarā-bhyā 5.03.030 añce-r luK 5.03.031 upari=upariṣṭāt 5.03.032 paścāt 5.03.033 paśca-paścā ca=chandas-i 5.03.034 uttara=adhara=dakṣiṇ-āt=āti-ḥ 5.03.035 enaP=anya-tara-syām a-dūre=a-añcamy-āḥ 5.03.036 dakṣiṇ-āt āC 5.03.037 āhi ca dūr-e 5.03.038 uttar-āt=ca 5.03.039 pūrva=adhara=av arā-n-ām asi pur=adh=av-as=ca=e-ṣām 5.03.040 astāt-i ca 5.03.041 vibhāṣā=avara-sya 5.03.042 saṃkhyā-y-āḥ=-vidhā=arth-e dhā 5.03.043 adhi-kar-aṇa-vi-cāl-e ca 5.03.044 ek-āt=dh-aḥ=dhyamuÑ=nya-ara-yām 5.03.045 dvi-try-os=ca dhamuÑ 5.03.046 edhāC ca 5.03.047 yāp-y-e pāśaP 5.03.048 pūraṇāt=bhāg-e tīy-āt=aN 5.03.049 prāk=ekā-daśa-bhyaḥ=a-cchandas-i 5.03.050 ṣaṣṭha=aṣṭa-ā-hyām Ña ca 5.03.051 māna-paśu=ṛge-hyaḥ kaN-luK-au ca 5.03.052 ek-āt=ākiniC ca=a-sahāy-e 5.03.053 bhū-ta-pūrv-e caraṬ 5.03.054 ṣaṣṭhy-ā rūpya ca 5.03.055 ati-śāy-an-e tamaP=iṣṭhaN-au 5.03.056 tiṄ-as=ca 5.03.057 dvi-vac-ana-vi-bhaj-ya=pa-pad-e taraP=īyasuN-au 5.03.058 aC=ād-ī guṇa-vac-an-āt=eva 5.03.059 tu-s=chandas-i 5.03.060 pra-śas-ya-sya śra-ḥ 5.03.061 jya ca 5.03.062 vṛddha-sya ca 5.03.063 antika-bāḍhay-or neda-sādh-au 5.03.065 vin-matOr luK 5.03.066 pra-śaṃs-ā-y-ām rūpaP 5.03.067 īṣad-a-sam-āp-t-au kalpaP-deśya-deśīyaR-aḥ 5.03.068 vibhāṣā sUP-aḥ=bahuC pur-astāt tu 5.03.069 pra-kār-a-vac-an-e jātīyaR 5.03.070 prāk=iv-āt ka-ḥ 5.03.071 avyaya-sarva-nāmn-ām akaC prāk ṬE-ḥ 5.03.072 ka-sya ca da-ḥ 5.03.073 a-jña-t-e 5.03.074 kuts-i-t-e 5.03.075 saṃjñā-y-āṃ kaN 5.03.076 anu-kamp-ā-y-ām 5.03.077 nī-t-au ca tad-yuk-t-āt 5.03.078 bahv-aC-aḥ manuṣya-nāmn=aḥ ṭhaC=vā 5.03.079 ghaN-ilaC-au ca 5.03.080 prāc-ām upa=āde-r aḍaC=vuC-au ca 5.03.081 jāti-nāmn-aḥ kaN 5.03.082 ajina=anta-sya=uttara-ada-opas=ca 5.03.083 ṭha=aC=ād-au=ūrdhva-ṃ dvi-īy-āt=C-aḥ 5.03.084 śevala-supari-viśāla-varuṇa-aryaman=ādī-n-āṃ tṛ-tīy-āt 5.03.085 alp-e 5.03.086 hrasv-e 5.03.087 saṃjñā-y-ām kaN 5.03.088 kuṭī-śamī-śuṇḍā-hyaḥ ra-ḥ 5.03.089 kutv-āḥ ḌupaC 5.03.090 kāsū-goṇī-bhyāṃ ṢṭaraC 5.03.092 kim=yad-tad-aḥ nir-hār-aṇ-e dvay-or eka-sya ḌataraC 5.03.093 vā bahū-n-āṃ jāti-pari-praśn-e ḌatamaC 5.03.094 ek-āt=ca prāc-ām 5.03.095 ava-kṣep-aṇ-e kaN 5.03.096 iv-e prati-kṛ-t-au 5.03.097 saṃjñā-y-āṃ ca 5.03.098 lup=manuṣy-e 5.03.099 jīvikā=arth-e ca-a-paṇ-y-e 5.03.100 deva-patha=ādi-bhyas=ca 5.03.101 vaste-r ḍhaÑ 5.03.102 śilā-y-āḥ ḍha-ḥ 5.03.103 śākhā=ādi-bhyaḥ yaT 5.03.104 drav-ya-ṃ ca bhav-y-e 5.03.105 kuśa=agr-at=cha-ḥ 5.03.106 sam=ās=āt=ca tad-vi-ṣay-āt 5.03.107 śarkarā=ādi-bhyaḥ=aṆ 5.03.108 aṛguli=ādi-bhyas=ṭhaK 5.03.109 eka-śālā-yā-s=ṭhaC=anya-tara-syām 5.03.110 karka-lohit-āt=īkaK 5.03.111 pratna-pūrva-viśva-im-āt thāL chandas-i 5.03.112 pūg-āt=Ñya-ḥ=a-grāmaṇī-pūrv-āt 5.03.113 vrāta-CphaÑ-r a-striy-ām 5.03.114 ā-yudh-a=jīv-i-saṃ-gh-āt-ÑyaṬ=āhīke-ṣu a-brāhmaṇa-rājan-y-āt 5.03.115 vṛk-āt=ṬeṇyaṆ 5.03.116 dāmani=ādi-tri-garta-ṣaṣṭh-āt=ha-ḥ 5.03.117 parśu=ādi-yaudheya=ādi-hyām aṆ=aÑ-au 5.03.118 abhi-jit=vida-bhṛt-śālā-vat=śikhā-vat=śamī-vat=ūrṇā-vat=śru-mat=aṆ-aḥ yaÑ 5.03.119 Ñya-āday-as tad-rājā-ḥ 5.04.001 pāda-śata-sya saṃkhyā=āde-r vīpsā-y-ām vuN lopa-s=ca 5.04.002 daṇḍa-vy-ava-sarg-ay-os=ca 5.04.003 sthūla=ādi-bhyaḥ pra-kār-a-vac-an-e kaN 5.04.004 an-aty-anta-ga-t-au Kt-āt 5.04.005 na sāmi-vac-an-e 5.04.006 bṛhaty-ā ā-cchād-an-e 5.04.007 a-ṣaḍ-aks-a=āś-i-ta-ṃ-gu=alaṃ-karman=alam-puruṣa=adhy-uttara-pad-āt kha-ḥ 5.04.008 vibhāṣā=añce-r a-dik-striy-ām 5.04.009 jāti=ant-āt=cha bandhu-n-i 5.04.010 sthāna=ant-āt=vibhāṣā sa-sthān-ena=iti cet 5.04.011 kim=eT=tiṄ=avyaya=GH-ĀT=āmu=a-ravya-ra-arṣ-e 5.04.012 amu ca=chandas-i 5.04.013 anu-gād-in-as=ṭhaK 5.04.014 ṆaC-as striy-ām aÑ 5.04.015 aṆ inuṆ-aḥ 5.04.016 vi-sār-iṇ-aḥ matsy-e 5.04.017 saṃ-khyā-y-āḥ kriyā=bhy-ā-ṛt-ti-gaṇ-an-e kṛtvasuC 5.04.018 dvi-tri-catur-bhyām suC 5.04.019 eka-sya sakṛt=ca 5.04.020 vibhāṣā baho-r dhā=-vi-pra-ṛṣ-ṭa-kāl-e 5.04.021 tat pra-kṛ-ta-vac-an-e mayaṬ 5.04.022 sam-ūha-vat=ca bahu-ṣu 5.04.023 an-anta=ā-vas-atha=itiha=bheṣaj-āt=Ñyaḥ 5.04.024 devata=ant-āt tād-arth-y-e yaT 5.04.025 pāda=arghā-bhyāṃ ca 5.04.026 atithe-r Ñya-ḥ 5.04.027 dev-āt taL 5.04.028 ave-ḥ ka-ḥ 5.04.029 yāva=ādi-bhyaḥ kaN 5.04.030 lohit-āt=maṇ-au 5.04.031 varṇ-e ca=a-nity-e 5.04.032 rak-t-e 5.04.033 kāl-āt=ca 5.04.034 vi-nay-a=ādi-bhyas=ṭhaK 5.04.035 vāc-aḥ vy-ā-hṛ-ta=arthā-y-ām 5.04.036 tad-yuk-t-āt karmaṇ-aḥ=aṆ 5.04.037 oṣadhe-r a-jā-t-au 5.04.038 pra-jña=ādi-bhyas=ca 5.04.039 mṛd-as tikaN 5.04.040 sa-sn-au pra-śaṃs-ā-y-ām 5.04.041 vṛka-jyeṣṭhā-hyāṃ tiL-tātiL-au ca=chandas-i 5.04.042 bahu=alpa=arth-āt=śas kārak-ād anya-ara-yām 5.04.043 saṃkhyā=ekavacan-āt=a vīpsā-y-ām 5.04.044 prati-yog-e pañcamy-ās tasi-ḥ 5.04.045 apa=ā-dān-e ca=a-hīya-ruh-ḥ 5.04.046 ati-grah-a=a-vyath-ana=kṣepe-ṣu a-kar-tar-i tṛ-tīyā-y-āḥ 5.04.047 hī-ya-m-āna-pāpa-yog-āt=ca 5.04.048 ṣaṣ-ṭhy-ā vy-ā-śray-e 5.04.049 rog-āt=ca=apa-nay-an-e 5.04.050 kṛ=bhū=as-ti-yog-e sam-pad-ya-ar-tar-i Cviḥ 5.04.051 arus=manas=cakṣus=cetas=rahas=rajas-āṃ lopa-s=ca 5.04.052 vibhāṣā sāti kārt-sn-y-e 5.04.053 abhi-vi-dh-au sam-pad-ā ca 5.04.054 tad-adh-īna-vac-an-e 5.04.055 de-y-e trā ca 5.04.056 deva-manuṣya-puruṣa-puru-martye-hyaḥ dvi-tīy-ā-apta-y-or bahulam 5.04.057 a-vy-ak-ta-anu-kar-aṇ-āt=vi-aC=vara=ardh-āt an-it-au ḌāC 5.04.058 kṛñ-aḥ dvi-tīya-tṛ-tīya-śamba-bīj-āt kṛṣ-au 5.04.059 saṃkhyā-y-aḥ guṇa=anta-y-āḥ 5.04.060 sam-ay-āt=ca yāp-anā-y-ām 5.04.061 sa-pat-tra-niṣ-pat-r-āt=ti-yath-n-e 5.04.062 niṣ-kul-āt=niṣ-koṣ-aṇ-e 5.04.063 sukha-pri-y-āt ānu-lom-y-e 5.04.064 duḥ-kh-āt prāti-lom-y-e 5.04.065 śūl-āt pāk-e 5.04.066 sat-y-āt a-śap-ath-e 5.04.067 mad-r-āt pari-vā-p-an-e 5.04.068 sam-āsa=ant-āḥ 5.04.069 na pūj-an-āt 5.04.070 kim-aḥ kṣep-e 5.04.071 naÑ-as tatpuruṣ-āt 5.04.072 path-aḥ=vibhāṣā 5.04.073 bahvrīh-au saṃkhy-ey-e ḌaC a-bahu-gaṇ-āt 5.04.074 ṛc=pur=ap=dhur-path-ām a=an-akṣ-e 5.04.076 akṣṇ-aḥ=a-darś-an-āt 5.04.077 a-catur-a=vi-catur-a-su-catur-a-strī-uṃs-a-dhenv-naḍuh-a=ṛk-ām-a=vāṛ-anas-a=akṣibhruv-a=dāra-gav-a=ūrv-ṣṭhīv-a-pad-aṣṭhīv-a-nakta-ṃ-iv-a-ratri-ṃ-div-a=ahar-div-a-sa-rajas-a-niḥ-śreyas-a-puruṣāyus-a-dvy-āyuṣ-a-try-āyuṣ-a=ṛg-ajuṣ-a-jātokṣ-a-mahokṣ-a-vṛddhokṣ-a=upa-śun-a-goṣṭha-śv-āḥ 5.04.079 ava-sam-andhe-hyas tamas-aḥ 5.04.080 śvas-aḥ vasīyas=śreyas-ḥ 5.04.081 anu=ava-tap-t-āt rahas-aḥ 5.04.082 prate-r ur-as-aḥ sapta-mī-sth-āt 5.04.083 anu-gav-a-m ā-yām-e 5.04.084 dvi-stāvā tri-stāvā vedi-ḥ 5.04.085 upa-sarg-āt adhvan-aḥ 5.04.086 tatpuruṣa-sya=ṛgule-ḥ saṃkhyā-avyaya-āde-ḥ 5.04.087 ahan=sarva=eka-deśa-saṃ-khyā-ta-puṇy-āt=ca rātre-ḥ 5.04.088 ahn-aḥ ahna-ḥ=ete-bhyaḥ 5.04.089 na saṃkhyā=āde-ḥ sam-ā-hār-e 5.04.090 ut-tama=ekā-bhyāṃ ca 5.04.092 go-r a-taddhita-luK-i 5.04.093 agra=ā-khyā-y-ām uras-aḥ 5.04.095 grāma-kauṭā-hyāṃ ca takṣṇ-aḥ 5.04.096 at-eḥ śuun-aḥ 5.04.097 upa-mā-n-āt a-prāṇi-ṣu 5.04.098 ut-tara=mṛga-ūrv-āt=ca sakth-n-aḥ 5.04.099 nāv-aḥ=dvigo-ḥ 5.04.100 ardh-āt=ca 5.04.101 khāry-āḥ prāc-ām 5.04.102 dvi-tri-hyām añjale-ḥ 5.04.103 an-as-ant-āt napuṃsak-āt=chandas-i 5.04.104 brahmaṇ-aḥ jāna-pada=ākhyā-y-ām 5.04.105 ku-mahat=bhyām anya-ara-yām 5.04.106 dvaṃdv-āt cU-da-ṣa=ha-nt-āt sam-ā-ār-e 5.04.107 avyayībhāv-e śarad=ra-bhṛti-bhyaḥ 5.04.108 an-as=ca 5.04.109 napuṃsak-āt=any-tara-syām 5.04.110 nadī-paurṇa-māsī-āgra-āy-aṇī-hyaḥ 5.04.111 jhaY-aḥ 5.04.112 gire-s=ca senaka-sya 5.04.113 bahuvrīh-au sakthi=akṣṇo-ḥ sva=ṛg-āt ṢaC 5.04.114 aṛgule-r dāru-ṇ-i 5.04.115 dvi-tri-bhyāṃ Ṣa mūrdhn-aḥ 5.04.116 aP pūr-aṇ-ī-pra-māṇy-oḥ 5.04.117 antar-bahir-bhyāṃ ca lomn-aḥ 5.04.118 aC=nāsikā-y-āḥ saṃjñā-y-āṃ nas-aṃ ca a-sthū-l-e 5.04.119 upa-sarg-āt=ca 5.04.120 su-prāt-a-su-śv-a-su-div-a-śāri-kukṣ-a-catur-aśr-a=eṇī-pad-a=aja-pad-a-proṣṭha-ad-ā-ḥ 5.04.121 naÑ-dus-su-hyaḥ hali-sakthy-or anya-tara-yām 5.04.122 nitya-m asiC prajā-medhay-oḥ 5.04.123 bahu-prajās=chandas-i 5.04.124 dharm-āt=aniC keval-āt 5.04.125 jambhā su-har-i-ta-tṛṇa-some-hyaḥ 5.04.126 dakṣiṇermā lub-dha-yog-e 5.04.127 iC karma-vy-ati-hār-e 5.04.128 dvi-daṇḍ-i=ādi-bhyas=ca 5.04.129 pra-sam-bhyāṃ jānu-n-or jñu-ḥ 5.04.130 ūrdhv-āt vibhāṣā 5.04.131 ūdhas-aḥ=anaṄ 5.04.132 dhanuṣ-as=ca 5.04.133 vā saṃjñā-y-ām 5.04.134 jāyā-y-āḥ niṄ 5.04.135 gandha-sya iT ud=pūti-su-surabhi-hyaḥ 5.04.136 alpa=ā-khyā-y-ām 5.04.137 upa-mān-āt=ca 5.04.139 kumbha-pad-ī-ṣu ca 5.04.140 saṃ-khyā-su-pūrva-sya 5.04.141 vayas-i danta-sya datṚ 5.04.142 chandas-i ca 5.04.143 striy-āṃ saṃjñā-y-ām 5.04.144 vibhāṣā śyāva=arokā-bhyām 5.04.145 agra=anta-śuddha-śubhra-vṛṣa-varāhe-hyas=a 5.04.146 kakuda-sya=ava-sthā-y-āṃ lopa-ḥ 5.04.147 tri-kakud=parvat-e 5.04.148 ud=vi-bhyām kākuda-sya 5.04.149 pūrṇ-āt vibhāṣā 5.04.150 su-hṛd=dur-hṛd-au mitra=a-mitray-oḥ 5.04.151 uras=pra-bhṛ-ti-bhyaḥ kaP 5.04.152 in-aḥ striy-ām 5.04.153 nadī=ṛT-as=ca 5.04.154 śeṣ-āt vibhāṣā 5.04.155 na saṃjñā-y-ām 5.04.156 īyas-as=ca 5.04.157 vand-i-t-e bhrātu-ḥ 5.04.158 ṛT-as=chandas-i 5.04.159 nāḍī-tantry-oḥ sva=aṛg-e 5.04.160 niṣ-pra-vāṇi-s=ca 6.01.001 eka=aC-aḥ=dv-e prathama-sya 6.01.002 aC=āde-r dvi-tīya-sya 6.01.003 na=n-d-r-āḥ saṃ-yog-a=āday-aḥ 6.01.004 pūrva-ḥ abhy-ās-a-ḥ 6.01.005 ubh-e abhy-as-ta-m 6.01.006 jakṣ-i-ti=āday-aḥ ṣaṭ 6.01.007 tuj-ādī-nāṃ dīrgha-ḥ=abhy-ās-a-sya 6.01.008 lIṬ-i dhātor an-abhy-ās-a-sya 6.01.009 saN-yaṄ-oḥ 6.01.010 Śl-au 6.01.011 CaṄ-i 6.01.012 dāś-vān sāh-vān mīḍh-vān=ca 6.01.013 ṢyaṄ-aḥ sam-pra-sār-aṇa-m putra-paty-os tatpuruṣ-e 6.01.014 bandhu-n-i bahuvrīh-au 6.01.015 vaci-svapi-yajA=ādi-n-āṃ K-IT-i 6.01.016 grahi-jyā-vayi-vyadhi-vaṣ-ṭi-vic-a-ti-vṛśc-a-ti-pṛchh-a-ti-bhṛjj-a-tī-n-ām Ṅ-IT-i ca 6.01.017 lIṬ-i=abhy-ās-a-sya=ubhaye-ṣām 6.01.018 svāp-e-s=CaṄ-i 6.01.019 svapi-syami-vyeÑ-ām yaṄ-i 6.01.020 na vaś-aḥ 6.01.021 cāy-aḥ kī 6.01.022 sphsāy-aḥ sphī niṣṭhā-y-ām 6.01.023 sty-aḥ pra-pūrva-sya 6.01.024 drava-mūrti-sparśay-oḥ śy-aḥ 6.01.025 prates=ca 6.01.026 vibhāṣā abhi=ava-pūrva-sya 6.01.027 śṛ-ta-m pāk-e 6.01.028 pyāy-aḥ pī 6.01.029 lIṬ=yaṄ-os=ca 6.01.030 vibhāṣā śve-ḥ 6.01.031 Ṇ-au ca saN=CaṄ-oḥ 6.01.032 hv-aḥ samprasāraṇam 6.01.033 abhy-as-ta-sya ca 6.01.034 bahula-m chandas-i 6.01.035 cāy-aḥ kī 6.01.036 apa-spṛdh-e-thām=ān-ṛc-us=ān-ṛh-us-ci-cyu-ṣe-ti-tyāj-a-śrātā-ḥ-śri-tam=āśīr-taḥ 6.01.037 na sam-pra-sār-aṇ-e sam-pra-sār-aṇa-m 6.01.038 lIṬ-i vay-o y-aḥ 6.01.039 va-s=ca=a-sya=anya-tara-syām K-IT-i 6.01.040 veÑ-aḥ 6.01.041 LyaP-i ca 6.01.042 jy-as=ca 6.01.043 vy-as=ca 6.01.044 vibhāṣā pare-ḥ 6.01.045 āT=eC-aḥ=upa-deś-e=aŚ-IT-i 6.01.046 na vy-aḥ=lIṬ-i 6.01.047 sphur-a-ti-sphul-a-ty-or GHaÑ-i 6.01.048 krī-iṄ-jī-n-ām Ṇ-au 6.01.049 sidh-ya-te-r a-pāra-laukik-e 6.01.050 mī-nā-ti-mi-no-ti-dīṄ-āṃ LyaP-i ca 6.01.051 vibhāṣā lī-ya-te-ḥ 6.01.052 khide-s=chandas-i 6.01.053 apa-gur-o ṆamuL-i 6.01.054 ci-sphur-or Ṇ-au 6.01.055 pra-jan-e vī-ya-te-ḥ 6.01.056 bi-bhe-te-r hetu-bhay-e 6.01.057 nitya-ṃ smay-a-te-ḥ 6.01.058 sṛji-dṛś-or jhaL-i=aM=a-K-IT-i 6.01.059 anudātta-sya ca=ṛT=padha-sya=nya-tara-syām 6.01.060 śīrṣan=chandas-i 6.01.061 y-e ca taddhit-e 6.01.062 aC-i śīrṣa-ḥ 6.01.063 pad-dat=nas=mās=hṛd=niś=asan=yūṣan=doṣan=yakan=śakan-udan=āsan Śas-pra-bhṛ-ti-ṣu 6.01.064 dhātv=ādeḥ ṣ-aḥ sa-ḥ 6.01.065 ṇ-aḥ na-ḥ 6.01.066 lopo v-y-or vaL-i 6.01.067 ve-r a-pṛk-ta-sya 6.01.068 haL=Ṅī=āP=bh yaḥ dīrgh-āt sU-ti-si=a-pṛk-ta-m haL 6.01.069 eṄ=hrasv-āt sam-bud-dhe-ḥ 6.01.070 Śe-s=chandas-i bahula-m 6.01.071 hrasva-sya P-IT-i kṛt-i tuK 6.01.072 saṃ-hitā-y-ām 6.01.073 ch-e ca 6.01.074 āṄ-māṄ-os=ca 6.01.075 dīrgh-āt 6.01.076 pada=ant-āt=vā 6.01.077 iK-aḥ yaṆ aC-i 6.01.078 eC-aḥ=ay-av-āy-āv-aḥ 6.01.079 va=anta-ḥ y-i praty-ay-e 6.01.080 dhāto-s tan-nimitta-sya=eva 6.01.081 kṣay-ya-jay-ya-au śakya=arth-e 6.01.082 kray-ya-s tad-arth-e 6.01.083 bhay-ya- pra-vay-y-e ca=chandas-i 6.01.084 eka-ḥ pūrva-paray-oḥ 6.01.085 anta=ādi-vat=ca 6.01.086 ṣa-tva-tuK-or a-sid-dha-ḥ 6.01.087 āt=guṇa-ḥ 6.01.088 vṛd-dhi-r eC-i 6.01.089 e-ti=edh-a-ti=ūṬH-su 6.01.090 āṬ-as=ca 6.01.091 upa-sarg-āt ṛT-i dhāt-au 6.01.092 vā sUP-y āpiśale-ḥ 6.01.093 ā=oT-aḥ=am-Śas-oḥ 6.01.094 eṄ-i para-rūpa-m 6.01.095 om=āṄ-os=ca 6.01.096 us-i a-pada=ant-āt 6.01.097 aT-aḥ=guṇ-e 6.01.098 a-vyak-ta=anu-kar-aṇa-sya=at-aḥ it-au 6.01.099 na=ā-mreḍ-i-ta-sya=ant-ya-sya tu vā 6.01.100 nitya-m ā-mreḍ-i-t-e ḌāC-i 6.01.101 aK-aḥ sa-varṇ-e dīrgha-ḥ 6.01.102 prathamay-oḥ pūrva-savarṇa-ḥ 6.01.103 ta-smāt=Śas-aḥ=na-ḥ puṃs-i 6.01.104 na=āt=iC-i 6.01.105 dīrgh-āt=Jas-i ca 6.01.106 vā chandas-i 6.01.107 am-i pūrva-ḥ 6.01.108 sam-pra-sār-aṇ-āt=ca 6.01.109 eṄ-aḥ pada=ant-āt=aT-i 6.01.110 ṄasI-Ṅas-os=ca 6.01.111 ṛT-aḥ=uT 6.01.112 khya-ty-āt para-sya 6.01.113 aT-aḥ=rO-ḥ=a-plut-āt=a-plut-e 6.01.114 haŚ-i ca 6.01.115 pra-kṛ-ty-ā=antaḥ-pāda-m a-v-y-a-par-e 6.01.116 avyāt=avadyāt=ava-kramus=a-vrata=ayam=avantu=av as-yu-ṣu 6.01.117 yajuṣ-i=uraḥ 6.01.118 āpo=jusāṇo=vṛṣṇo=varṣ-iṣṭhe=ambe=ambāle=ambike-pūrv-e 6.01.119 aṛga ity-ād-au ca 6.01.120 anu-dātt-e ca kU-dha-par-e 6.01.121 a-vap-a-thās-i ca 6.01.122 sarva-tra vibhāṣā go-ḥ 6.01.123 avaṄ sphoṭāyana-sya 6.01.124 indr-e (nitya-m*) 6.01.125 plu-ta=pra-gṛh-y-ā-ḥ aC-i nitya-m 6.01.126 āṄ-aḥ=anu-nās-ika-s=chandas-i 6.01.127 iK-aḥ=a-sa-varṇ-e śākalya-sya hrasvaśs=ca 6.01.128 ṛT-y aK-aḥ 6.01.129 a-plu-ta-vat=upa-sthi-t-e 6.01.130 ī3 cākra-varmaṇ-a-sya 6.01.131 div-aḥ=uT 6.01.132 etad=tad-oḥ sU-lopa-ḥ=a-k-oḥ a-naÑ-sam-ās-e haL-i 6.01.133 sya-ś chandas-i bahula-m 6.01.134 s-aḥ=aC-i lop-e cet pāda-pūr-aṇa-m 6.01.135 suṬ k-at pūrva-ḥ 6.01.136 aṬ=abhyāsa-vy-av-āy-e=api 6.01.137 sam-pari=upe-bhyḥ kar-o-t-au bhūṣ-aṇ-e 6.01.138 sam-av-āy-e ca 6.01.139 up-āt prati-yat-na-vai-kṛ-ta-vākya=dhy-ā-hār-e-ṣu 6.01.140 kir-a-t-au lav-an-e 6.01.141 hiṃsā-y-ām prate-s=ca 6.01.142 ap-āt=catuṣ-pād=śakuni-ṣu=ā-lekh-an-e 6.01.143 ku-s-tumburū-ṇ-i jā-ti-ḥ 6.01.144 a-para-s-par-ā-ḥ kriy-ā-sātat-y-e 6.01.145 go-ṣ-pada-m sevita=a-sevita-pramāṇe-ṣu 6.01.146 ā-s-pada-m prati-ṣṭhā-y-ām 6.01.147 ā-ś-car-ya-m a-ni-ty-e 6.01.148 varc-as-k-e=ava-s-kar-a-ḥ 6.01.149 apa-s-kar-o ratha=aṛga-m 6.01.150 vi-ṣ-kir-a-ḥ śakuni-r vā 6.01.151 hrasv-āt=candra=ut-tara-pad-e mantr-e 6.01.152 prati-ṣ-kaśa-s=ca kaśe-ḥ 6.01.153 pra-s-kaṇva-hari-s-candr-au=ṛṣ-ī 6.01.154 ma-s-kar-a-ma-s-kar-iṇ-au veṇu-pari-vrāj-akay-oḥ 6.01.155 kā-s-tīra=aja-s-tund-e nagar-e 6.01.156 kār-a-s-kar-o vṛkṣa-ḥ 6.01.157 pāra-s-kar-a=pra-bhṛ-tī-n-i ca saṃjñā-y-ām 6.01.158 an-udatta-m pada-m eka-varja-m 6.01.159 karṣ-a=āT-vat-aḥ GHaÑ-aḥ=anta=dātta-ḥ 6.01.160 uñch-a=ādī-n-āṃ ca 6.01.161 an-udātta-sya ca yatra=udātta-lopa-ḥ 6.01.162 dhāto-ḥ 6.01.163 C-IT=aḥ 6.01.164 taddhita-sya 6.01.165 K-IT-aḥ 6.01.166 tisṛ-bhyaḥ Jas-aḥ 6.01.167 catur-aḥ Śas-i 6.01.168 s-au eka=aC-as=tṛ-tīyā=ādir vi-bhak-ti-ḥ 6.01.169 anta=datt-āt=ittara-pad-āt=nya-tara-yām a-nitya-am-ās-e 6.01.170 añce-s=chandas-i=a-sarva-āma-sthā-ne 6.01.171 ūṬH=idam=pad-ādi=ap-pum-rai-dyu-bhyaḥ 6.01.172 aṣṭan-o dīrgh-āt 6.01.173 Śatu-r a-nuM-aḥ nadī=aC=ādī 6.01.174 udātta-yaṆ-aḥ haL-pūrv-āt 6.01.175 na=ūṄ-dhātv-oḥ 6.01.176 hrasva-nuṬ=bhyām matUP 6.01.177 n-ām anya-tara-syām 6.01.178 Ṅy-ās=chandas-i bahula-m 6.01.179 ṣaṣ-tri-catur-bhyaḥ haL=ādi-ḥ 6.01.180 jhaL-i upottama-m 6.01.181 vibhāṣā bhāṣā-y-ām 6.01.182 na go-śvan-sAU=a-varṇa=rāj=aṛ=kruṛ=kṛd-bhyaḥ 6.01.183 div-o jhaL 6.01.184 nṛ ca=anya-tara-syām 6.01.185 T=IT svar-i-ta-m 6.01.186 tāsi=an-udātta=IT=ṄIT=aT=upa-deś-āt la-sārvadhātuka-m anu-dāttam a-hnu=iṄ-oḥ 6.01.187 ādi-ḥ siC-aḥ=anya-tara-syām 6.01.188 svap=ādi=hiṃs-ām aC-i=an-iṬ-i 6.01.189 abhy-as-tā-n-ām ādi-ḥ 6.01.190 an-udātt-e ca 6.01.191 sarva-sya sUP-i 6.01.192 bhī-hrī-bhṛ-hu-mada-janA-dhanA-daridrā-jāgar-ām pūrva-m P-IT-i 6.01.193 L-IT-i 6.01.194 ādi-r ṆamuL-i=anya-tara-syām 6.01.195 aC-aḥ kar-tṛ-yaK-i 6.01.196 thaL-i ca sa-iṬ-i=iṬ=anta-ḥ=vā 6.01.197 Ñ-N-IT-y ādi-r nitya-m 6.01.198 ā-mantr-ita-sya ca 6.01.199 pathi-math-oḥ sarvanāmasthān-e 6.01.200 antas=ca tavai yugapat 6.01.201 kṣay-a-ḥ ni-vās-e 6.01.202 jay-a-ḥ kar-aṇa-m 6.01.203 vṛṣa=ādī-n-āṃ ca 6.01.204 saṃjñā-y-ām upa-mā-na-m 6.01.205 niṣṭhā ca dvy-aC an-āT 6.01.206 śuṣ-ka=dhṛṣ-ṭ-au 6.01.207 āś-i-ta-ḥ kar-tā 6.01.208 rik-t-e vibhāṣā 6.01.209 juṣ-ṭa=ar-p-i-t-e ca=chandas-i 6.01.210 nitya-ṃ mantr-e 6.01.211 yuṣmad=asmad-or Ṅas-i 6.01.212 Ṅay-i ca 6.01.213 yaT-aḥ=a-nāv-aḥ 6.01.214 īḍA-vanda-vṛ-śaṃsa-duh-āṃ ṆyaT-aḥ 6.01.215 vibhāṣā veṇu=indhānay-oḥ 6.01.216 tyāg-a-rāg-a=hās-a-kuh-a-śvaṭh-a-krath-ā-n-ām 6.01.217 upa=ut-tama-m R-IT-i 6.01.218 CaṄ-i=anya-tara-syām 6.01.219 matO-ḥ pūrva-m āT saṃjñā-y-āṃ striy-ām 6.01.220 anta-ḥ=avaty-āḥ 6.01.221 ī-vaty-āḥ 6.01.222 c-au 6.01.223 sam-ās-a-sya 6.02.001 bahu-vrīh-au pra-kṛ-ty-ā pūrva-pada-m 6.02.002 tatpuruṣ-e tulya=artha-tṛ-tīyā-saptamī-upamāna=avyaya-dvi-tīyā-kṛtyā-ḥ 6.02.003 varṇa-ḥ varṇe-ṣu=an-et-e 6.02.004 gādha-lavaṇay-oḥ pra-mā-ṇ-e 6.02.005 dāyād-ya-ṃ dāy-ā-d-e 6.02.006 prati-bandh-i cira-kṛcchray-oḥ 6.02.007 pad-e=apa-deś-e 6.02.008 ni-vāt-e vāta-trā-ṇ-e 6.02.009 śārad-e an-ārtav-e 6.02.010 adhvaryu-kaṣāyay-or jā-t-au 6.02.011 sa-dṛś-a-prati-rūpay-oḥ sādṛśy-e 6.02.012 dvig-au pra-mā-ṇ-e 6.02.013 gan-tavya-paṇ-ya-ṃ vāṇij-e 6.02.014 mātrā=upa-jñā=upa-kram-a=chāy-e na-puṃs-ak-e 6.02.015 sukha-priyay-or hi-t-e 6.02.016 prī-t-au ca 6.02.017 sva-m svāmin-i 6.02.018 paty-au=aiś-var-y-e 6.02.019 na bhū-vāc=cit=didhiṣu 6.02.020 vā bhuv-ana-m 6.02.021 ā-śaṛka=ā-bādha-ned-īyas-su sam-bhāv-an-e 6.02.022 pūrv-e bhū-ta-pūrv-e 6.02.023 sa-vidha-sa-nīḍa-sa-mar-yāda-sa-veśa-sa-deśe-ṣu sāmīp-y-e 6.02.024 vi-spaṣ-ṭa=ādī-n-i guṇa-vac-ane-ṣu 6.02.025 śra-jya=avama-kan-pāpa-vat-su bhāv-e karma-dhār-ay-e 6.02.026 kumāra-s=ca 6.02.027 ādi-ḥ praty-enas-i 6.02.028 pūge-ṣu=anya-tara-syām 6.02.029 iK=anta=kāla-kapāla-bhagāla-śarāve-ṣu dvig-au 6.02.030 bahu=anya-tara-syām 6.02.031 diṣ-ṭi-vi-tas-ty-os=ca 6.02.032 sapta-m-ī sid-dha-śuṣ-ka-pak-va-bandhe-ṣu=a-kāl-āt 6.02.033 pari-prati=upa=ap-ā-ḥ varj-ya-m-āna=aho-rātra=va-yave-ṣu 6.02.034 rājan-ya-bahu-vac-ana-dvaṃdv-e andhaka-vṛṣṇi-ṣu 6.02.035 saṃ-khy-ā 6.02.036 ā-cār-ya=upa-sarj-anas=ca=nte-vās-ī 6.02.037 kārta-kaujapa=āday-aḥ 6.02.038 mahān vrīhi=apar-ā-hṇa=gṛṣṭi=iṣv-āsa-jābāla-bhāra-bhārata-hailihila-raurava-pra-vṛd-dhe-ṣu 6.02.039 kṣullaka-s=ca vaiśva-dev-e 6.02.040 uṣṭra-ḥ sādi-vāmy-oḥ 6.02.041 gau-ḥ sād-a-sād-i-sārathi-ṣu 6.02.042 kuru-gārha-pat-a-rik-ta-guru=a-sū-ta-jar-at-ī=a-ślī-la-dṛ-ḍha-rūp-ā-pāre-vaḍavā-taittila-kadrū-ḥ-paṇya=ambala-ḥ=āsī-bhārā-ṇ-āṃ ca 6.02.043 caturthī tad-arthe 6.02.044 arth-e 6.02.045 Kt-e ca 6.02.046 karma-dhāray-e=a-niṣṭhā 6.02.047 a-hī-n-e dvi-tīyā 6.02.048 tṛ-tīyā kar-maṇ-i 6.02.049 ga-ti-r an-antara-ḥ 6.02.050 ta=ād-au ca N-IT-i kṛt-i=a-t-au 6.02.051 tavai ca=anta-s=ca yugapat 6.02.052 an-iK=anta-ḥ=añc-a-t-au va-praty-ay-e 6.02.053 ni=adh-ī ca 6.02.054 īṣat=anya-tara-syām 6.02.055 hiraṇya-pari-mā-ṇa-ṃ dhan-e 6.02.056 prathama-ḥ=a-cira=pa-am-at-t-au 6.02.057 k-atara- k-atam-au karmadhāray-e 6.02.058 ārya-ḥ brāhmaṇa-kumāray-oḥ 6.02.059 rājā ca 6.02.060 ṣaṣṭhī praty-enas-i 6.02.061 Kt-e nitya=arth-e 6.02.062 grāma-ḥ śilpin-i 6.02.063 rājā ca pra-śaṃsā-y-ām 6.02.064 ādi-r udātta-ḥ 6.02.065 saptamī-hār-iṇ-au dharm-y-e=a-har-aṇ-e 6.02.066 yuk-t-e ca 6.02.067 vibhāṣā=adhy-akṣ-e 6.02.068 pāpa-ṃ ca śilp-in-i 6.02.069 gotra=antevāsi(n)=māṇava-brāhmaṇe-ṣu kṣep-e 6.02.070 aṛgā-n-i mair-ey-e 6.02.071 bhak-ta=ā-khy-ās tad-arthe-ṣu 6.02.072 go-biḍāla-siṃha-saindhave-ṣu upa-mā-n-e 6.02.073 ak-e jīv-ik-ā=arth-e 6.02.074 prāc-āṃ krīḍā-y-ām 6.02.075 aṆ-i ni-yuk-t-e 6.02.076 śilp-in-i ca a-kṛÑ-aḥ 6.02.077 saṃjñā-y-āṃ ca 6.02.078 go-tanti-yava-m pāl-e 6.02.079 Ṇin-i 6.02.080 upa-mā-nam śabda=rtha-pra-kṛ-t-au=va 6.02.081 yuk-ta=ā=roh-i(n)=āday-as=ca 6.02.082 dīrgha-kāśa-tuṣa-bhrāṣṭra-vaṭa-m j-e 6.02.083 ant-y-āt pūrva-m bahv-aC-aḥ 6.02.084 grām-e a-ni-vas-ant-aḥ 6.02.085 ghoṣa=ādi-ṣu 6.02.086 chāttri=āday-as śālā-y-ām 6.02.087 pra-sth-e=a-vṛd-dha-m a-karkī=ādī-n-ām 6.02.088 mālā=ādī-n-āṃ ca 6.02.089 a-mahat=nava-ṃ nagar-e=an-udīc-ām 6.02.090 arm-e ca a-varṇa-m dvy-aC try-aC 6.02.091 na bhū-ta=adhi-ka-saṃ-jīva-madra=aśma(n)=kajjala-m 6.02.092 anta-ḥ 6.02.093 sarva-ṃ guṇa-kārtsn-y-e 6.02.094 saṃjñā-y-āṃ giri-ni-kāyay-oḥ 6.02.095 kumāry-āṃ vayas-i 6.02.096 udak-e=Ac(a)-keval-e 6.02.097 dvig-au krat-au 6.02.098 sabhā-y-āṃ napuṃsak-e 6.02.099 pur-e prāc-ām 6.02.100 a-riṣ-ṭa-gauḍa-pūrv-e ca 6.02.101 na hāstina-phala-ka-mārdey-ā-ḥ 6.02.102 kusūla-kūpa-kumbha-śāla-m bil-e 6.02.103 dik=śabd-ā-ḥ grāma-jana-pada=ā-khyā-na-cānarāṭe-ṣu 6.02.104 ā-cār-ya=upa-sarj-anas=ca=nte-vāsī 6.02.105 ut-tara-pada-vṛd-dh-au sarva-ṃ ca 6.02.106 bahu-vrīh-au viśva-ṃ saṃjña-yām 6.02.107 udara=aśva=iṣu-ṣu 6.02.108 kṣep-e 6.02.109 nadī bandhu-n-i 6.02.110 niṣṭhā=upa-sarg-a-pūrva-m anya-tara-syām 6.02.111 uttara-pada=ādiḥ 6.02.112 karṇa-ḥ varṇa-lakṣaṇ-āt 6.02.113 saṃjñā=aupam-yay-os=ca 6.02.114 kaṇṭha-pṛṣṭha-grīvā-jangha-ṃ ca 6.02.115 śṛṛga-m ava-sthā-y-āṃ ca 6.02.116 naÑ-aḥ=jar-a-mar-a-mi-tra-mṛ-t-ā-ḥ 6.02.117 so-r man-as-ī=a-loma(n)=uṣas-ī 6.02.118 kratu=āday-aḥ 6.02.119 ādi=udāttaṃ dvy-aC chandas-i 6.02.120 vīra-vīr-y-au ca 6.02.121 kūla-tīra-tūla-mūla-śālā=akṣa-sama-m avyayī-bhāv-e 6.02.122 kaṃsa-mantha-śūrpa-pāyya-kāṇḍa-ṃ dvig-au 6.02.123 tatpuruṣ-e śālā-y-āṃ na-puṃs-ak-e 6.02.124 kanthā ca 6.02.125 ādi-s=cihaṇa=ādī-n-ām 6.02.126 cela-kheṭa-kaṭuka-kāṇḍa-ṃ garhā-y-ām 6.02.127 cīra-m upa-mā-na-m 6.02.128 palala-sūpa-śāka-m miśr-e 6.02.129 kūla-sūda-sthala-karṣ-ā-ḥ saṃjñā-y-ām 6.02.130 a-karmadhāray-e rāj-ya-m 6.02.131 vargya=āday-as=ca 6.02.132 put-ra-ḥ puṃ-bhyaḥ 6.02.133 na=ā-cār-ya-rāja(n)=ṛtv-ij-saṃ-yuk-ta-jñā-ti=ā-khyā-y-ām 6.02.134 cūrṇa-ādī-n-i=a-prāṇi-ṣaṣṭhy-āḥ 6.02.135 ṣaṭ ca kāṇḍa-ādī-n-i 6.02.136 kuṇḍa-ṃ vana-m 6.02.137 pra-kṛ-ty-ā bhagāla-m 6.02.138 śite-r nitya=a=bah-v=C=ahuvrīh-au=a-bhasat 6.02.139 ga-ti-kār-aka=upa-pad-āt kṛt 6.02.140 ubh-e vanas-pati-ādi-ṣu yugapat 6.02.141 deva-tā-dvaṃdv-e ca 6.02.142 na=uttara-pad-e=anudātta=ād-au=a-pṛthivī-rudra-pūṣa(n)=manthi-ṣu 6.02.143 anta-ḥ 6.02.144 tha=atha-GHaÑ-Kta=aC=aP=itra-Kā-ṇ-ām 6.02.145 su=upa-mā-n-āt Kta-ḥ 6.02.146 saṃjñā-y-ām an-ā-ci-ta=ādī-n-ām 6.02.147 pra-vṛd-dha-ādī-n-āṃ ca 6.02.148 kārak-āt=datta=śru-tay-or eva āśiṣ-i 6.02.149 ittham-bhūt-ena kṛ-ta-m iti ca 6.02.150 ana-ḥ bhāva-karma-vac-ana-ḥ 6.02.151 man-KtiN=vyā-khyā-na-śay-ana=ās-ana-sthā-na-yāj-aka=ādi-krī-t-ā-ḥ 6.02.152 saptamy-āḥ puṇya-m 6.02.153 ūna=artha-kalaha-m tṛ-tīya-y-āḥ 6.02.154 miśra-ṃ ca=an-upa-sarga-m a-saṃ-dh-au 6.02.155 naÑ-aḥ guṇa-prati-ṣedh-e sam-pād-i(n)=arha-hi-ta=alam-arth-ā-s taddhit-ā-ḥ 6.02.156 ya-yaT-os=ca a-tad-arth-e 6.02.157 aC=K-au=a-śak-t-e 6.02.158 ā-kroś-e ca 6.02.159 saṃ-jñā-y-ām 6.02.160 kṛt-ya=uka=iṣṇuC-cāru=āday-aḥ 6.02.161 vibhāṣā tṛN=anna-tīkṣ-ṇa-śuci-ṣu 6.02.162 bahuvrīh-au=idam=etad=tad-hyaḥ prathama-pūr-aṇay-oḥ kriyā-gaṇ-an-e 6.02.163 saṃ-khyā-y-āḥ stana-ḥ 6.02.164 vibhāṣā chandas-i 6.02.165 saṃjñā-y-ām mitra=ajinay-oḥ 6.02.166 vy-av-ā-y-in-aḥ=antaram 6.02.167 mukha-ṃ sva=aṛga-m 6.02.168 na=a-vy-aya=dik=śabda-go-mahat-sthū-la-muṣṭi-pṛthu-vatse-bhyaḥ 6.02.169 niṣṭhā=upa-mā-n-āt=nya-tara-syām 6.02.170 jā-ti-kāla-sukha=ādi-bhyaḥ=an-ā-cchād-an-āt Kta-ḥ=a-kṛ-ta-mi-ta-prati-pan-n-ā-ḥ 6.02.171 vā jā-t-e 6.02.172 naN-subhyām 6.02.173 kaP-i pūrva-m 6.02.174 hrasva=ant-e ant-y-āt pūrva-m 6.02.175 baho-r naÑ-vat=t-tara-pada-hūmn-i 6.02.176 na guṇa=āday-aḥ=ava-yav-āḥ 6.02.177 upa-sarg-āt sva=aṛgam dhruva-m a-parśu 6.02.178 vana-ṃ sam-ās-e 6.02.179 antaḥ 6.02.180 anta-s=ca 6.02.181 na ni-vi-bhyām 6.02.182 pare-r abhito-bhāv-i-maṇḍala-m 6.02.183 pr-ā-t=a-sva=aṛga-ṃ saṃjñā-y-ām 6.02.184 nir-udaka=ādī-n-i ca 6.02.185 abhe-r mukha-m 6.02.186 ap-āt=ca 6.02.187 sphiga-pū-ta-vīṇā-añjas=adhva(n)=kukṣi-sīra-nāma-nāma ca 6.02.188 adhe-r upari-stha-m 6.02.189 ano-r a-pra-dhā-na-kan-īyas-ī 6.02.190 puruṣas=ca anv=ā-diṣ-ṭa-ḥ 6.02.191 ate-r a-kṛt-pad-e 6.02.192 ne-r a-ni-dhā-n-e 6.02.193 prate-r aṃśu=āday-as tatpuruṣ-e 6.02.194 up-āt dvy-aC=ajina-m a-gaura-āday-aḥ 6.02.195 so-r ava-kṣep-a-ṇ-e 6.02.196 vibhāṣā=ut-pucch-e 6.02.197 dvi-tri-bhyām pad-dat=mūrdha-su bahuvrīh-au 6.02.198 saktha-ṃ ca=a-kra=ant-āt 6.02.199 para=ādi-s=chandas-i bahula-m 6.03.001 a-luK=udttara-pad-e 6.03.002 pañcamy-āḥ stoka=ādi-bhyaḥ 6.03.003 ojas=sahas=ambhas=tamas-as tṛ-tīya-y-āḥ 6.03.004 man-as-as=saṃjñā-y-ām 6.03.005 ā-jñā-y-in-i ca 6.03.006 āt-man-as=ca pūr-aṇ-e 6.03.007 vai-y-ā-kar-aṇa=ā-khyā-y-ām caturthy-āḥ 6.03.008 para-sya ca 6.03.009 haL=aT=ant-āt saptamy-āḥ saṃjñā-y-ām 6.03.010 kāra-nāmn-i ca prāc-āṃ haL=ād-au 6.03.011 madhy-ād gur-au 6.03.012 a-mūrdha(n)=mastak-āt sva=aṛg-āt a-kām-e 6.03.013 bandh-e ca vibhāṣā 6.03.014 tatpuruṣ-e kṛt-i bahula-m 6.03.015 prā-vṛṣ=śarad-kāla-div-āṃ j-e 6.03.016 vibhaṣa varṣa-kṣara-śara-var-āt 6.03.017 GHA-kāla-tane-ṣu kāla-nāmn-aḥ 6.03.018 śaya-vāsa-vāsi-ṣu=a-kāl-āt 6.03.019 na=in=sid-dha-badh-nā-ti-ṣu 6.03.020 sth-e ca bhāṣā-y-ām 6.03.021 ṣaṣṭhy-āḥ=ā-kroś-e 6.03.022 putr-e anya-tara-syām 6.03.023 ṛT-o vid-y-ā-yoni-sam-bandhe-hyaḥ 6.03.024 vibhāṣā svasṛ=paty-oḥ 6.03.025 ānaṄ ṛT-aḥ=dvaṃdv-e 6.03.026 deva-tā-dvaṃdv-e ca 6.03.027 īT=agne-ḥ soma-varuṇay-oḥ 6.03.028 iT=vṛd-dh-au 6.03.029 div-aḥ=dyāvā 6.03.030 divasa-s=ca pṛthivy-ām 6.03.031 uṣāsā=uṣas-aḥ 6.03.032 mātara-pitar-au udīc-ām 6.03.033 pitarā-mātarā ca=chandas-i 6.03.034 striy-āḥ puṃ-vat=hāṣ-i-ta-puṃsk-āt an-ūṄ sa-mā-na=adhi-kar-aṇ-e striy-ām a-pūr-aṇī-priyā=ādi-ṣu 6.03.035 tasiL=ādi-ṣu ā kṛtvasuC-aḥ 6.03.036 KyaṄ=mān-in-os=ca 6.03.037 na ka=upa-dhā-y-āḥ 6.03.038 saṃjñā-pūraṇy-os=ca 6.03.039 vṛd-dhi-ni-mit-ta-sya ca taddhita-sya a-rak-ta-vi-kār-e 6.03.040 sva=aṛg-āt=ca īT-aḥ=a-mān-in-i 6.03.041 jāte-s=ca 6.03.042 puṃ-vat karma-dhāraya-jātīya-deśīye-ṣu 6.03.043 GHA-rūpa-kalpa-celaṬ-bruva-gotra-mata-hate-ṣu Ṅyaḥ=an-eka=aC-aḥ hrasva-ḥ 6.03.044 nady-āḥ śeṣa-sya=anya-tara-syām 6.03.045 uK=IT-as=ca 6.03.046 āT=mahat-aḥ sa-mā-na=adhi-kar-aṇa-jatīyay-oḥ 6.03.047 dvy-aṣṭan-aḥ saṃkhyā-y-ām a-bahuvrīhi=aśīty-oḥ 6.03.048 tre-s trayaḥ 6.03.049 vibhāṣā catvāriṃśat-pra-bhṛ-t-au sarve-ṣām 6.03.050 hṛdaya-sya hṛd=lekha-yaT=aṆ-lāse-ṣu 6.03.051 vā śoka-ṢyaÑ-roge-ṣu 6.03.052 pāda-sya pada=āji=āti=ga-upa-ha-te-ṣu 6.03.053 pad yaT-i=a-tad-arth-e 6.03.054 hima-kāṣi-ha-ti-ṣu ca 6.03.055 ṛc-aḥ ś-e 6.03.056 vā ghoṣa-miśra-śabde-ṣu 6.03.057 udaka-sya uda-ḥ saṃjñā-y-ām 6.03.058 peṣam-vās-a-vāh-ana-dhi-ṣu 6.03.059 eka-haL=ād-au pūr-ay-i-tavye=nya-ara-yām 6.03.060 mantha=odana-saktu-bindu-vajra-bhāra-hār-a-vīvadha-gāhe-ṣu ca 6.03.061 iK-aḥ=hrasva-ḥ=a-Ṅy-aḥ gālava-sya 6.03.062 eka taddhit-e ca 6.03.063 Ṅī=āP-oḥ saṃjñā-chandas-oḥ=ahula-m 6.03.064 tv-e ca 6.03.065 iṣṭa-kā=iṣī-kā-mālā-n-āṃ cita-tūla-bhār-i-ṣu 6.03.066 KH-IT-i=an-a-vy-aya-sya 6.03.067 arus=dviṣat=aC=nta=sya muM 6.03.068 iC-aḥ=eka=aC-aḥ=m-ratyaya-at=a 6.03.069 vāca-ṃ-yam-a-pura-ṃ-dar-au 6.03.070 kār-e sat-ya=agadasya 6.03.071 śyena-tila-sya pāt-e Ñ-e 6.03.072 rātre-ḥ kṛt-i vibhāṣā 6.03.073 na-lop-aḥ naÑ-aḥ 6.03.074 ta-smāt=nuṬ=aCi 6.03.075 na-bhrāj=na-pāt=na-vedas=nā-satyā-na-muc-i-na-kula-na-kha-na-puṃs-aka-na-kṣatra-na-kra-nā-ke-ṣu pra-kṛ-ty-ā 6.03.076 eka=ādi-s=ca=eka-sya ca=āduK 6.03.077 na-ga-ḥ=a-prāṇi-ṣu=nya-ara-yām 6.03.078 saha-sya sa-ḥ saṃjñā-y-ām 6.03.079 grantha=anta=adhi-k-e ca 6.03.080 dvi-tīy-e ca=an-upa=aty-ay-e 6.03.081 avyayī-bhāv-e ca=a-kāl-e 6.03.082 vā=upa-sarj-ana-sya 6.03.083 pra-kṛ-ty-ā āśiṣ-i=-go-vatsa-hale-ṣu 6.03.084 samāna-sya chandas-i a-mūrdha(n)=pra-bhṛ-ti=udarke-ṣu 6.03.085 jyotis-janapada-rātri-nābhi-nāma(n)=gotra-rūpa-sthāna-varṇa-vayas-vac-ana-bandhu-ṣu 6.03.086 car-aṇ-e brahma-cār-iṇ-i 6.03.087 tīrth-e y-e 6.03.088 vibhāṣā=udar-e 6.03.089 dṛś=dṛśa=vatU-ṣu 6.03.090 idam-kim-or īŚ-kī 6.03.091 ā sarva-nāmn-aḥ 6.03.092 viṣva(ñ)c-devay-os=ca ṬE-r adri=añc-a-tau va-praty-ay-e 6.03.093 sam-aḥ sami 6.03.094 tiras-as tiri=a-lop-e 6.03.095 saha-sya sadhri-ḥ 6.03.096 sadha māda-sthay-os=handas-i 6.03.097 dvi=antar=upa-sarg-e-hyaḥ ap-aḥ īT 6.03.098 ūT=an-or deś-e 6.03.099 a-ṣaṣṭhī=a-tṛ-tīya-sthasya=nya-sya duKāśis=āśā=ā-sthā=ā-sthi-ta=ut-su-ka=ūti-kār-aka-rāga=che-ṣu 6.03.100 arth-e vibhāṣā 6.03.101 ko-ḥ kat tatpuruṣ-e=aC-i 6.03.102 ratha-vaday-os=ca 6.03.103 tṛṇ-e ca jā-t-au 6.03.104 kā pathi(n)=akṣay-oḥ 6.03.105 īṣad-arth-e 6.03.106 vibhāṣā puruṣ-e 6.03.107 kava-ṃ ca=uṣ-ṇ-e 6.03.108 path-i ca=chandas-i 6.03.109 pṛṣ-o-dara=ādī-n-i yath-o-pa-diṣ-ta-m 6.03.110 saṃ-khyā-vi-sāy-a=ūrva-sya ahna-sya ahan anya-tara-syāṃ Ṅ-au 6.03.111 ḍh-ra-lop-e pūrva-sya dīrgha-ḥ=Ṇ-aḥ 6.03.112 sahi-vah-or oT=a-varṇa-sya 6.03.113 sā-ḍhyai sā-ḍvhvā sā-ḍha=iti ni-gam-e 6.03.114 saṃ-hi-t-ā-y-ām 6.03.115 karṇ-e lakṣana-sya a-viṣ-ṭa-aṣṭa(n)-pañca(n)=maṇi-bhin-na-chin-na-chid-ra-sruva-svasti-ka-sya 6.03.116 nahi-vṛti-vṛṣi-vyadhi-ruci-sahi-tani-ṣu Kv-au 6.03.117 vana-giry-oḥ saṃjñā-y-āṃ koṭara-kiṃśulaka=ādī-n-ām 6.03.118 val-e 6.03.119 mat-AU bahv-aC-aḥ=an-ajira=ādī-n-ām 6.03.120 śara=ādī-n-āṃ ca 6.03.121 iK-aḥ=vah-e=a-pīl-oḥ 6.03.122 upa-sarg-a-sya GHaÑ-i=a-manuṣy-e bahula-m 6.03.123 iK-aḥ kāś-e 6.03.124 d-as t-i 6.03.125 aṣṭan-aḥ saṃjñā-y-ām 6.03.126 chandas-i ca 6.03.127 cite-ḥ kaP-i 6.03.128 viśva-sya vasu-rāṭ-oḥ 6.03.129 nar-e saṃjñā-y-ām 6.03.130 mitr-e ca=ṛṣ-au 6.03.131 mantr-e soma=aśva=indriya=viśva-evya-ya mat-AU 6.03.132 oṣsadhe-s=ca vi-bhak-t-au=a-prathamā--ām 6.03.133 ṛc-i tu-nu-gha-makṣu-taṄ-ku-tra=uruṣ-yā-ṇ-ām 6.03.134 iK-aḥ suÑ-i 6.03.135 dvy-aC-aḥ=aT-as tiṄ-aḥ 6.03.136 ni-pāt-a-sya ca 6.03.137 anye-ṣām api dṛś-ya-te 6.03.138 c-au 6.03.139 sam-pra-sār-aṇa-sya 6.04.001 aṛga-sya 6.04.002 haL-aḥ 6.04.003 nām-i 6.04.004 na tisṛ-catasṛ 6.04.005 chandas-i ubhaya-thā 6.04.006 nṛ ca 6.04.007 na=upa-dhā-y-āḥ 6.04.008 sarva-nāma-sthān-e ca=a-sam-bud-dh-au 6.04.009 vā ṣa-pūrva-sya ni-gam-e 6.04.010 sa=anta-mahat-aḥ saṃ-yog-a-sya 6.04.011 ap-tṛN-tṛC-svasṛ-nap-tṛ-neṣ-ṭṛ-tvaṣ-ṭṛ-kṣat-tṛ=ho-tṛ-po-tṛ-pra-śās-t ṝ-ṇ-ām 6.04.012 in-han-pūṣa(n)=arya-mṇ-āṃ Ś-au 6.04.013 s-AU ca 6.04.014 atU=as-anta-sya ca=a-dhāto-ḥ 6.04.015 anu-nās-ika-sya Kvi-jhaL-oḥ K-Ṅ-IT-i 6.04.016 aC=hanḥ-gam-āṃ saN-i 6.04.017 tan-o-te-r vibhāṣā 6.04.018 kram-as=ca Ktv-i 6.04.019 c-ch-v-oḥ ś-ūṬH=anu-nās-ik-e ca 6.04.020 jvarḥ-tvara-srivi=avi-mav-ām upa-hā-y-ās=ca 6.04.021 r-āt=lopa-ḥ 6.04.022 a-sid-ha-vat=a-tra=ā bh-āt 6.04.023 Śn-āt=na-lopa-ḥ 6.04.024 an-iT=IT-ām haL-aḥ=upa-dhā-y-āḥ K-Ṅ-ITi 6.04.025 danśḥ-sanjḥ-svanj-ām Śap-i 6.04.026 ranje-s=ca 6.04.027 GHaÑ-i ca bhāv-a-kar-aṇay-oḥ 6.04.028 syada-ḥ jav-e 6.04.029 av-o-d-a=edh-a=od-ma(n)-pra-śrath-a-hima-śrath-āḥ 6.04.030 na=ance-ḥ pūjā-y-ām 6.04.031 Ktv-i skandi-syandy-oḥ 6.04.032 ja=anta-naś-ām vibhāṣā 6.04.033 bhanjes=ca CiṆ-i 6.04.034 śās-aḥ=iT=aṄ-haL-oḥ 6.04.035 śā h-au 6.04.036 han-te-r ja-ḥ 6.04.037 an-udātta=upa-deś-a-van-a-ti-tan-o-ti=ādī-n-ām anu-ās-ka-opa-ḥ jhaL-i K-Ṅ-IT-i 6.04.038 vā LyaP-i 6.04.039 na KtiC-i dīrgha-s=ca 6.04.040 gam-aḥ Kv-au 6.04.041 viṬ=van-or anu-nās-ika-sya=āT 6.04.042 janḥ-sanḥ-khan-āṃ saN=jhaL-oḥ 6.04.043 y-e vibhāṣā 6.04.044 tan-o-te-r yaK-i 6.04.045 san-aḥ KtiC-i lopa-s=ca asya=nya-ara-yām 6.04.046 ārdha-dhātu-k-e 6.04.047 bhrasj-aḥ ra=upa-dhay-oḥ raM anya-ara-yām 6.04.048 aT-aḥ lopa-ḥ 6.04.049 ya-sya haL-aḥ 6.04.050 Kya-sya vibhāṣā 6.04.051 Ṇe-r an-iṬ-i 6.04.052 niṣṭhā-y-āṃ s-e-Ṭ-i 6.04.053 jan-i-tā mantr-e 6.04.054 śam-i-tā yajñ-e 6.04.055 ay ām=anta=ālu =āyya=itnu=iṣṇu-ṣu 6.04.056 LyaP-i laghu-pūrv-āt 6.04.057 vibhāṣā āp-aḥ 6.04.058 yu-pluv-or dīrgha-s=chandas-i 6.04.059 kṣiy-aḥ 6.04.060 niṣṭhā-y-ām a-ṆyaT=arth-e 6.04.061 vā ā-kroś-a-dai-n-yay-oḥ 6.04.062 sya-siC-sīyuṬ-tāsi-su bhāv-a-kar-maṇ-oḥ upa-deś-e aC=hanḥ-grahA-dṛś-āṃ CiṆ-vat=iṬ ca 6.04.063 dīṄ-aḥ yuṬ=aC-i K-Ṅ-IT-i 6.04.064 āT-aḥ lopa-ḥ iṬ-i ca 6.04.065 īT=yaT-i 6.04.066 GHU-mā-sthā-gā-pā-ja-hā-ti-s-āṃ haL-i 6.04.067 e-r lIṄ-i 6.04.068 vā anya-sya saṃ-yog-a=āde-ḥ 6.04.069 na LyaP-i 6.04.070 may-a-te-r iT=anya-tara-syām 6.04.071 lUṄ-lIṄ=lṚṄ-k-ṣu=aṬ=udātta-ḥ 6.04.072 āṬ aC=ādī-n-ām 6.04.073 chandas-i=api dṛś-ya-te 6.04.074 na māṄ-yog-e 6.04.075 bahula-ṃ chandas-y a-māṄ-yog-e=api 6.04.076 iray-aḥ re 6.04.077 aC-i Śnu-dhātu-bhruv-ām y-v-or iyaṄ=unaṄ-au 6.04.078 abhy-ās-a-sya=a-sa-varṇ-e 6.04.079 striy-āḥ 6.04.080 vā am-Śas-oḥ 6.04.081 iṆ-aḥ yaṆ 6.04.082 e-ḥ an-eka=aC-aḥ=a-saṃ-og-a-ūrva-sya 6.04.083 o-ḥ sUP-i 6.04.084 varṣā-bhv-as=ca 6.04.085 na bhū-su-dhiy-oḥ 6.04.086 chandas-i ubha-ya-thā 6.04.087 hu-Śnuv-oḥ sārva-dhātu-k-e 6.04.088 bhuv-aḥ vuK lUṄ-lIṬ-oḥ 6.04.089 ūT=upa-dhā-y-āḥ goh-aḥ 6.04.090 doṣ-aḥ Ṇ-au 6.04.091 vā cit-ta-vi-rāg-e 6.04.092 M-IT-āṃ hrasva-ḥ 6.04.093 CiṆ- ṆamuL-or dīrgha-ḥ=anya-tara-syām 6.04.094 KHaC-i hrasva-ḥ 6.04.095 hlād-aḥ niṣṭhā-y-ām 6.04.096 chād-e-r GHe a-dvi=upa-sarg-a-sya 6.04.097 is-man-traN-kvi-ṣu ca 6.04.098 gama-hanḥ-jana-khana-ghas-āṃ lopa-ḥ K-Ṅ-IT-i an-aṄ-i 6.04.099 tani-paty-os=chandas-i 6.04.100 ghasi-bhas-or haL-i ca 6.04.101 hu-jhaL-bhyaḥ=he-r dhi-ḥ 6.04.102 śru-śṛ-ṇu-pṝ-kṛ-vṛ-bhyas=chandas-i 6.04.103 a-Ṅ-IT=as=ca 6.04.104 CiṆ-aḥ luK 6.04.105 aT-aḥ he-ḥ 6.04.106 uT-as=ca praty-ay-āt=a-saṃyog-a-ūrv-āt 6.04.107 lopa-s=ca=a-sya=anya-tara-syām m-v-oḥ 6.04.108 nitya-ṃ kar-o-te-ḥ 6.04.109 y-e ca 6.04.110 aT-aḥ uT sārva-dhātu-k-e 6.04.111 Śna=as-or aT=lopa-ḥ 6.04.112 Śnā=abhy-as-tay-or āT-aḥ 6.04.113 ī haL-i=a-GHO-ḥ 6.04.114 iT=daridra-sya 6.04.115 bhiy-aḥ=anya-tara-syām 6.04.116 ja-hā-te-s=ca 6.04.117 ā ca h-au 6.04.118 lopa-ḥ=y-i 6.04.119 GHU=as-or eT=h-au=bhy-ās-a-opa-s=ca 6.04.120 aT-aḥ eka-haL-madhy-e=an-ādeśa=āde-r lIṬ-i 6.04.121 thaL-i ca sa=iṬ-i 6.04.122 tṝ-phalḥ-bhajḥ-trap-as=ca 6.04.123 rādh-aḥ hiṃsā-y-ām 6.04.124 vā jṝ-bhramḥ-tras-ām 6.04.125 phaṇ-āṃ ca saptā-n-ām 6.04.126 na śasa-dadA-v=ādi-guṇā-ṇ-ām 6.04.127 arvaṇ-as tṚ=a-sAU=a-naÑ-aḥ 6.04.128 maghavā bahula-m 6.04.129 BHA-sya 6.04.130 pād-aḥ pad- 6.04.131 vasO-ḥ sam-pra-sār-aṇa-m 6.04.132 vāh-aḥ ūṬH 6.04.133 śva(n)=yuva(n)=maghon-ām a-taddhit-e 6.04.134 aT=lupa-ḥ an-aḥ 6.04.135 ṣa-pūrva-han-dhṛ-ta-rājñ-ām aṆ-i 6.04.136 vibhāṣā Ṅi-Śy-oḥ 6.04.137 na saṃ-yog-āt=va=m=ant-āt 6.04.138 ac-aḥ 6.04.139 ud-aḥ īT 6.04.140 āT-aḥ dhāto-ḥ 6.04.141 mantre-ṣu āṄ-i āde-r ātman-aḥ 6.04.142 ti viṃśate-r Ḍ-IT-i 6.04.143 ṬE-ḥ 6.04.144 n-as taddhit-e 6.04.145 ahn-as=Ṭa-kh-or eva 6.04.146 o-r guṇa-ḥ 6.04.147 ḍh-e lopa-ḥ a-kadrv-āḥ 6.04.148 y-a-sya īT-i ca 6.04.149 sūrya-tiṣya-agastya-matsyā-n-āṃ y-aḥ upa-dhā-y-āḥ 6.04.150 haL-as taddhita-sya 6.04.151 āpat-ya-sya ca taddhit-e=an-āT-i 6.04.152 Kya-Cvy-os=ca 6.04.153 bilva-ka=ādi-bhyas=cha-sya luK 6.04.154 tu-r iṣṭha(N)=ima(niC)-īyas-su 6.04.155 ṬE-ḥ 6.04.156 sthūla-dūra-yuva(n)=hrasva-kṣip-ra-kṣudrā-ṇ-āṃ yaṆ=ādi param pūrva-sya ca guṇa-ḥ 6.04.157 priy-a-sthi-ra-sphi-ra-uru-bahu-la-guru-vṛd-dha-tṛp-ra-dīrgha-vṛndārakā-ṇ-ām pra-stha-spha-var-baṃhi-gar-varṣi-trap-drāghi-vṛnd-ā-ḥ 6.04.158 baho-r lopa-ḥ=bhū ca baho-ḥ 6.04.159 iṣṭha-sya yiṬ ca 6.04.160 jy-āt=āt=īyas-aḥ 6.04.161 ra ṛT=aḥ=haL-āde-r lagho-ḥ 6.04.162 vibhāṣā=ṛj-os=chandas-i 6.04.163 pra-kṛ-ty-ā eka=aC 6.04.164 in aṆ-i=an-apaty-e 6.04.165 gāth-i(n)=vidath-i(n)=keś-i(n)-gaṇ-i(n)=paṇ-in-as=ca 6.04.166 saṃ-yog-a=ādi-s=ca 6.04.167 an 6.04.168 y-e ca a-bhāva-kar-maṇ-oḥ 6.04.169 ātma(n)=adh-vān-au kh-e 6.04.170 na ma-pūrva-ḥ=apaty-e=a-var-maṇ-aḥ 6.04.171 brāhm-a-ḥ=a-jā-t-au 6.04.172 kārm-a-ḥ tāc-chīl-y-e 6.04.173 aukṣ-a-m an-apty-e 6.04.174 dāṇḍin-āyana-hāstin-āyana-ātharvaṇ-ika-jaihmāśin-eya-vāsin-eyani-bhrauṇa-hat-ya-dhai-vat-ya-sārava-aikṣvāka-maitreya-hiraṇ-mayā-n-i 6.04.175 ṛtv-ya-vāstv-ya=vāstv-a-mādhv-ī-hiraṇya-yā-n-i chandas-i 7.01.001 yu-vo-r ana-ak-au 7.01.002 āyan-ey-īn-īy-iy-aḥ pha-ḍha-kha-cha-gh-ām praty-ay-a=ādī-n-ām 7.01.003 jh-aḥ=anta-ḥ 7.01.004 at=abhy-as-t-āt 7.01.005 ātmane-pade-ṣu=an-aT-aḥ 7.01.006 śīṄ-aḥ=ruṬ 7.01.007 vet-te-r vibhāṣā 7.01.008 bahu-laṃ chandas-i 7.01.009 aT-aḥ=bhis-aḥ=ais 7.01.010 bahu-la-ṃ chandas-i 7.01.011 na=idam=adas-or a-k-oḥ 7.01.012 Ṭā-ṄasI-Ṅas-ām ina=āt=sy-āḥ 7.01.013 Ṅe-r ya-ḥ 7.01.014 sarva-nāmn-aḥ smai 7.01.015 ṄasI-Ṅy-oḥ smāt-smin-au 7.01.016 pūrva=ādi-bhyaḥ=nava-hyaḥ=ā 7.01.017 Jas-aḥ Śī 7.01.018 auṄ-aḥ āP-aḥ 7.01.019 na-puṃs-ak-āt=ca 7.01.020 Jas=Śas-oḥ Śi-ḥ 7.01.021 aṣṭā-bhyaḥ=auŚ 7.01.022 ṣaḍ-bhyaḥ=luK 7.01.023 sU=am-or na-puṃs-ak-āt 7.01.024 aT-aḥ=am 7.01.025 adḌ Ḍatara=ādi-bhyaḥ pañca-bhyaḥ 7.01.026 na=itar-āt=chandas-i 7.01.027 yuṣmad=asmad-bhyām Ṅas-aḥ=aŚ 7.01.028 Ṅe-prathamay-or am 7.01.029 Śas-aḥ na 7.01.030 bhyas-aḥ=bhyam 7.01.031 pañcamy-āḥ=at 7.01.032 eka-vac-ana-sya ca 7.01.033 sām-aḥ=ākam 7.01.034 āT-aḥ au ṆaL-aḥ 7.01.035 tu-hy-os tātaṄ āśiṣ-i=nya-ara-yām 7.01.036 vide-ḥ Śatu-r vasU-ḥ 7.01.037 sam-ās-e a-naÑ-pūrv-e Ktv-aḥ=LyaP 7.01.038 Ktvā=api chandas-i 7.01.039 sUP-āṃ sU-luK-pūrva-savarṇa=ā-āt=Śe-yā-Ḍā-Ḍyā-yāC=āL-aḥ 7.01.040 am-aḥ maŚ 7.01.041 lopa-s t-aḥ ātmane-pade-ṣu 7.01.042 dhvam-aḥ dhvāt 7.01.043 yaj-a-dhvainam iti ca 7.01.044 ta-sya tāt 7.01.045 taP-tanaP-tana-than-ā-s=ca 7.01.046 iT=anta-ḥ masi 7.01.047 Ktv-aḥ yaK 7.01.048 iṣ-ṭv-īnam iti ca 7.01.049 snā-tvī=āday-as=ca 7.01.050 āt=Jase-r asuK 7.01.051 aśva-kṣīra-vṛṣa-lavaṇā-n-ām ātma-prī-t-au KyaC-i 7.01.052 ām-i sarva-nāmn-aḥ suṬ 7.01.053 tre-s traya-ḥ 7.01.054 hrasva-nadī=āP-aḥ nuṬ 7.01.055 ṣaṭ-catur-bhyas=ca 7.01.056 śrī-grāma-ṇy-os=chandas-i 7.01.057 go-ḥ pāda=ant-e 7.01.058 iT=IT-aḥ nuM dhāto-ḥ 7.01.059 Ś-e muc-ādī-n-ām 7.01.060 masji-naś-or jhaL-i 7.01.061 radhi-jabh-or aC-i 7.01.062 na=iṬ-i=a-lIṬ-i radhe-ḥ 7.01.063 rabhe-r a-ŚaP=lIṬ-oḥ 7.01.064 labhe-s=ca 7.01.065 āṄ-aḥ y-i 7.01.066 up-āt pra-śamśā-y-ām 7.01.067 upa-sarg-āt KHaL-GHaÑ-oḥ 7.01.068 na su-dur-bhyāṃ kevalā-bhyām 7.01.069 vibhāṣā CiṆ-ṆamuL-oḥ 7.01.070 uK=IT-ac-āṃ sarva-nāma-sthān-e=a-dhāt-oḥ 7.01.071 yuje-r a-sam-ās-e 7.01.072 na-puṃs-aka-sya jhaL=aC-aḥ 7.01.073 iK-aḥ=aC-i vi-bhak-t-au 7.01.074 tṛ-tīyā=ādi-ṣu bhāṣ-i-ta-puṃs-k-āt puṃ-vat=ālava-sya 7.01.075 asthi-dadhi-sakthi=akṣ-ṇ-ām anaṄ udātta-ḥ 7.01.076 chandas-i=api dṛś-ya-te 7.01.077 ī ca dvi-vac-an-e 7.01.078 na=abhy-as-t-āt=Śatuḥ 7.01.079 vā na-puṃs-aka-sya 7.01.080 ā-t Śī-nady-or nuM 7.01.081 ŚaP-ŚyaN-or nitya-m 7.01.082 s-AU anaḍuh-aḥ 7.01.083 dṛś=sv-avas=sva-tavas-āṃ chandas-i 7.01.084 div-aḥ=auT 7.01.085 pathi(n)mathi(n)=ṛbhukṣ-ām āT 7.01.086 iT-aḥ=aT sarva-nāma-sthān-e 7.01.087 th-aḥ nth-aḥ 7.01.088 bha-sya ṬE-r lopa-ḥ 7.01.089 puṃs-aḥ=asUṄ 7.01.090 go-taḥ=Ṇ-IT 7.01.091 ṆaL uttama-ḥ vā 7.01.092 sakhy-ur a-sam-bud-dh-au 7.01.093 anaṄ s-AU 7.01.094 ṛT=uśanas=puru-daṃś-as=an-eh-as-āṃ ca 7.01.095 tṛC=vat kroṣ-ṭu-ḥ 7.01.096 striy-āṃ ca 7.01.097 vibhāṣā tṛ-tīyā-ādi-ṣu=aC-i 7.01.098 catur-anaḍ-uh-or āM udātta-ḥ 7.01.099 aM sam-bud-dh-au 7.01.100 ṝT-aḥ iT=dhāto-ḥ 7.01.101 upa-dhā-y-ās=ca 7.01.102 uT oṣṭh-ya-pūrva-sya 7.01.103 bahula-ṃ chandas-i 7.02.001 siC-i vṛd-dhi-ḥ parasmai-pade-ṣu 7.02.002 aT-aḥ r-la=anta-sya 7.02.003 vadḥ-vrajḥ-haL-anta-sya aC-aḥ 7.02.004 na=iṬ-i 7.02.005 h-m-y=anta=kṣaṇa-śvasḥ-jāgṛ-Ṇi-śvi=eT=IT-ām 7.02.006 ūrṇ-o-te-r vibhāṣā 7.02.007 aT-aḥ haL-āde-r lagho-ḥ 7.02.008 na=iṬ vaŚ-i kṛt-i 7.02.009 ti-tu-tra-ta-tha-si-su-sara-ka-se-ṣu ca 7.02.010 eka=aC-aḥ upa-deś-e=an-udātt-āt 7.02.011 śri=uK-aḥ K-IT-i 7.02.012 saN-i grahḥ-guh-os=ca 7.02.013 kṛ-sṛ-bhṛ-vṛ-stu-dru-sru-śruv-aḥ lIṬ-i 7.02.014 śvi=īT=IT -aḥ niṣṭhā-y-ām 7.02.015 ya-sya vibhāṣā 7.02.016 āT=IT=as=ca 7.02.017 vibhāṣā bhāva=ādi-kar-maṇ-oḥ 7.02.018 kṣub-dha-svān-ta-dhvān-ta-lag-na-mliṣ-ṭa-vi-rib-dha-phāṇ-ṭa-bā-ḍhā-n-i mantha-manas=tamas=sakta=a-vi-spaṣ-ṭa-svara=an-ā-yās-a-bhṛśe-ṣu 7.02.019 dhṛsi-śas-ī vaiyāt-y-e 7.02.020 dṛ-ḍha-ḥ sthū-la-bal-ay-oḥ 7.02.021 pra-bh-au pari-vṛ-ḍha-ḥ 7.02.022 kṛcch-ra=gah-anay-oḥ kaṣ-aḥ 7.02.023 ghuṣḥR a-vi-śabd-an-e 7.02.024 ard-e-ḥ sam=ni-vi-bhyaḥ 7.02.025 abhe-s=ca ā-vi-dūr-y-e 7.02.026 Ṇe-r adhy-ay-an-e vṛt-ta-m 7.02.027 vā dān-ta-śān-ta-pūr-ṇa-das-ta-spaṣ-ṭa-chan-na-jña-p-tā-ḥ 7.02.028 ruṣi=amḥ-tvara-saṃ-ghuṣa=ā-svan-ām 7.02.029 hṛṣe-r loma-su 7.02.030 apa-ci-ta-s=ca 7.02.031 hru hvare-s=chandas-i 7.02.032 a-pari-hvṛ-ta-s ca 7.02.033 som-e hva-r-ita-ḥ 7.02.034 gras-i-ta-skabh-i-ta-stabh-i-ta=ut-tabh-i-ta=cat-ta-vi-kas-ta-vi-śas-tṛ-śaṃs-tṛ-śās-tṛ-taru-tṛ-tarū-tṛ-varutṛ-varū-tṛ-varu-trī-r=uj-jval-i-ti-kṣar-i-ti-kṣam-i-ti-vam-i-ti=am-i-ti=itica 7.02.035 ārdha-dhātuka-sya iṬ=vaL-āde-ḥ 7.02.036 snu-kramo-r an-ātmane-pada-ni-mit-t-e 7.02.037 grah-aḥ=a-lIṬ-i dīrgha-ḥ 7.02.038 vṛ=ṝT-aḥ vā 7.02.039 na lIṄ-i 7.02.040 siC-i ca parasmai-pade-ṣu 7.02.041 iṬ saN-i vā 7.02.042 lIṄ-siC-or ātmane-pade-ṣu 7.02.043 ṛT-as=ca saṃ-yog-a=āde-ḥ 7.02.044 svar-a-ti-sū-ti-sū-ya-ti-dhūÑ=ūT=IT-aḥ vā 7.02.045 radhḥ=ādi-bhyas=ca 7.02.046 nir-aḥ kuṣ-aḥ 7.02.047 iṬ niṣṭhā-y-ām 7.02.048 ti=iṣḥ-sahA-lubhḥ-ruṣA-riṣ-aḥ 7.02.049 saN-i iv=anta=ṛdha-bhrasjA-danbhU-śri-svṛ-yu=ūrṇu-bhara-jñapi-san-ām 7.02.050 kliś-aḥ Ktvā-niṣṭhay-oḥ 7.02.051 pūṄ-as=ca 7.02.052 vas-a-ti=kṣudh-or iṬ 7.02.053 ance-ḥ pūjā-y-ām 7.02.054 lubh-aḥ vi-moc-an-e 7.02.055 jṝ-vraścy-oḥ Ktv-i 7.02.056 uT=IT-aḥ vā 7.02.057 se=a-siC-i kṛta-cṛta-chṛda-tṛda-nṛt-aḥ 7.02.058 game-r iṬ parasmaipade-ṣu 7.02.059 na vṛt=bhyaś catur-bhyaḥ 7.02.060 tās-i ca kḷp-aḥ 7.02.061 aC-as tas-vat thaL-i=an-iṬ-aḥ=nitya-m 7.02.062 upa-deś-e aT=vat-aḥ 7.02.063 ṛT-aḥ bhāradvāja-sya 7.02.064 ba-bhū-tha=ā-ta-tan-tha-ja-gṛbh-ma-va-var-tha=ti ni-gam-e 7.02.065 vibhāṣā sṛji-dṛṣ-oḥ 7.02.066 iṬ at-ti=ar-ti=vyay-a-ti-n-ām 7.02.067 vasU eka=aC=āT=ghas-ām 7.02.068 vibhāṣā gama-hanḥ-vidḥ-viś-ām 7.02.069 saniṃ-sa-san-i-vāṃs-am 7.02.070 ṛT=han-oḥ sy-e 7.02.071 anje-ḥ siC-i 7.02.072 stu-su-dhūÑ-bhyaḥ parasmai-pade-ṣu 7.02.073 yamḥ-ramA-namḥ=āT-ām saK ca 7.02.074 smi-pūṄ=ṛ=anjŪ=aś-ām saN-i 7.02.075 kir-as=ca pañca-bhyaḥ 7.02.076 rud-ādi-bhyaḥ sārvadhatuk-e 7.02.077 īś-aḥ se 7.02.078 īḍA=jan-or dhve ca 7.02.079 lIṄ-aḥ sa-lopa-ḥ=an-ant-ya-sya 7.02.080 aT-aḥ yā=iya-ḥ 7.02.081 āT-aḥ Ṅ-IT-aḥ 7.02.082 ān-e muK 7.02.083 īT ās-aḥ 7.02.084 aṣtan-aḥ ā vi-bhak-t-au 7.02.085 rāy-aḥ=haL-i 7.02.086 yuṣmad=asmad-or an-ā-deś-e 7.02.087 dvi-tīyā-y-āṃ ca 7.02.088 prathamā-y-ās=ca dvi-vac-an-e bhāṣā-y-ām 7.02.089 ya-ḥ=aC-i 7.02.090 śeṣ-e lopa-ḥ 7.02.091 ma-pary-anta-sya 7.02.092 yuva=āv-au dvi-vac-an-e 7.02.093 yūva-vay-au Jas-i 7.02.094 tva=ah-au s-AU 7.02.095 tubhya-mahy-au Ṅay-i 7.02.096 tava-mam-au Ṅas-i 7.02.097 tva-m-au eka-vac-an-e 7.02.098 prat-ay-a=uttara-paday-os=ca 7.02.099 tri-catur-oḥ striy-ām tisṛ-catsṛ 7.02.100 aC-i ra ṛT-aḥ 7.02.101 jarā-y-āḥ jaras anya-tara-syām 7.02.102 tyad-ādī-n-ām a-ḥ 7.02.103 kim-aḥ ka-ḥ 7.02.104 ku ti-h-oḥ 7.02.105 kva aT-i 7.02.106 ta-d-oḥ sa-ḥ s-AU an-antyay-oḥ 7.02.107 adas-aḥ au sU-lopa-s=ca 7.02.108 idam-aḥ ma-ḥ 7.02.109 d-as=ca 7.02.110 y-aḥ s-AU 7.02.111 id-aḥ=ay puṃs-i 7.02.112 ana=āP-i a-k-aḥ 7.02.113 haL-i lopa-ḥ 7.02.114 mṛje-r vṛd-dhi-ḥ 7.02.115 aC-aḥ=Ñ-Ṇ-IT-i 7.02.116 aT-aḥ upa-dhā-y-āḥ 7.02.117 taddhite-ṣu aC-ām āde-ḥ 7.02.118 K-IT-i ca 7.03.001 devikā-śiṃśapā-ditya-vāh-dīrgha-sattra-śreyas-ām āT 7.03.002 kekaya-mitray-u-pra-layā-n-āṃ ya=āde-r iy-aḥ 7.03.003 na y-vā-bhyām pada=antā-bhyām pūrv-au tu tā-bhyām aiC 7.03.004 dvāra=ādī-n-āṃ ca 7.03.005 ny-ag-rodha-sya ca kevala-sya 7.03.006 na karma-vy-ati-hār-e 7.03.007 su=ā-ga-ta=ādī-n-āṃ ca 7.03.008 śva(n)=āde-r iÑ-i 7.03.009 pada=anta-sya anya-tara-syām 7.03.010 uttara-pada-sya 7.03.011 ava-yav-āt ṛto-ḥ 7.03.012 su-sarva=ardh-āt jana-pada-sya 7.03.013 diś-aḥ=a-madrā-ṇ-ām 7.03.014 prāc-āṃ grāma-nagarā-ṇ-ām 7.03.015 saṃ-khyā-y-āḥ saṃ-vatsara-saṃkhya-sya ca 7.03.016 varṣa-sya=a-bhav-i-ṣy-at-i 7.03.017 pari-māṇa=anta-sya a-saṃjñā-śāṇay-oḥ 7.03.018 j-e proṣṭha-padā-n-ām 7.03.019 hṛd-bhaga-sindhu=ante pūrva-ada-ya ca 7.03.020 anu-śat-ika=ādī-nāṃ ca 7.03.021 deva-tā-dvaṃdv-e ca 7.03.022 na indra-sya parasya 7.03.023 dīrgh-āt=ca varuṇa-sya 7.03.024 prāc-āṃ nagara=ant-e 7.03.025 jaṛgala-dhenu-vala-ja=anta-sya vibhāṣitam uttaram 7.03.026 ardh-āt pari-mā-ṇa-sya pīrva-sya tu vā 7.03.027 na=aT-aḥ para-sya 7.03.028 pra-vāhaṇa-sya ḍh-e 7.03.029 tat-praty-ay-a-sya ca 7.03.030 naÑ-aḥ śuc-i=īś-vara-kṣe-tra-jña-kuśa-la-nipuṇā-n-ām 7.03.031 yathā-tatha-yathā-puray-oḥ pary-āy-e 7.03.032 han-as ta-ḥ a-CiṆ-ṆaL-oḥ 7.03.033 āT-aḥ yuK CiṆ-kṛt-oḥ 7.03.034 na=udātta=upa-deś-a-sya ma=nta-ya an-ā-ame-ḥ 7.03.035 jani-vadhyo-s=ca 7.03.036 ar-ti-hrī-vlī-rī-knūyī-ksmāyī=āT-ām puK=Ṇ-au 7.03.037 śā-chā-sā-hvā-vyā-ve-p-āṃ yuK 7.03.038 v-aḥ vi-dhū-n-ane juK 7.03.039 lī-l-or nuK=luK-au=nya-ara-yām sneha-ipātane 7.03.040 bhiy-aḥ hetu-bhay-e ṣuK 7.03.041 sphāy-aḥ va-ḥ 7.03.042 śade-r a-ga-t-au ta-ḥ 7.03.043 ruh-aḥ pa-ḥ anya-tara-syām 7.03.044 praty-ay-a-sth-āt k-āt pūrva-sya=T-aḥ iT āP-i a-sUP-aḥ 7.03.045 na yā-say-oḥ 7.03.046 udīc-ām āT-aḥ sthān-e ya-ka-pūrvā-y-āḥ 7.03.047 bhastrā=eṣā=ajā-jñā-dvā-svā naÑ-ūrvā-ṇ-ām api 7.03.048 a-bhāṣ-i-ta-puṃs-k-āt=ca 7.03.049 āT=ācāryā-ṇ-ām 7.03.050 ṭha-sya ika-ḥ 7.03.051 is=us=uK-ta=ant-āt ka-ḥ 7.03.052 ca-j-oḥ kU GHIT=ṆyaT-oḥ 7.03.053 ny-aṛku=ādī-n-āṃ ca 7.03.054 h-aḥ han-te-r Ñ-Ṇ-IT-ne-ṣu 7.03.055 abhy-ās-āt=ca 7.03.056 he-r a-CaṄ-i 7.03.057 saN-lIṬ-or je-ḥ 7.03.058 vibhāṣā ce-ḥ 7.03.059 na kU=āde-ḥ 7.03.060 aji-vṛjy-os=ca 7.03.061 bhuj-a-ny-ubj-au pāṇi=upa-tāp-ay-oḥ 7.03.062 pra-yāj-a=anu-yāj-au yajña=ṛg-e 7.03.063 vance-r ga-t-au 7.03.064 oka-ḥ=uc-aḥ K-e 7.03.065 Ṇy-e ā-vaś-ya-k-e 7.03.066 yajA-yāca-rucA-pra-vacḥ=ṛc-as=ca 7.03.067 vac-aḥ a-śabda-saṃjnā-y-ām 7.03.068 pra-yoj-ya-ni-yoj-y-au śak-ya=arth-e 7.03.069 bhoj-ya-m bhakṣ-y-e 7.03.070 GHO-r lopa-ḥ lEṬ-i vā 7.03.071 oT-aḥ ŚyaN-i 7.03.072 Ksa-sya aC-i 7.03.073 luK=vā duhA-dihA-lihA-guh-ām ātman-e-ad-e dant-y-e 7.03.074 śam-ām aṣṭā-n-āṃ dīrgha-ḥ ŚyaN-i 7.03.075 ṣṭhivḥ-klami-ā-cam-āṃ Ś-IT-i 7.03.076 kram-aḥ parasma-pade-ṣu 7.03.077 iṣḥ-gami-yam-āṃ cha-ḥ 7.03.078 pā-ghrā-dhmā-sthā-mnā-dāṆ-dṛśi=arti-sarti-śada-sad-ām piba-jighra-dhama-tiṣtha-mana-yaccha-paśya-ṛccha-dhau-śīya-sīd-ā-ḥ 7.03.079 jñā-jan-or jā 7.03.080 pū-ādī-n-ām hrasva-ḥ 7.03.081 mī-nā-te-r ni-gam-e 7.03.082 mid-er guṇa-ḥ 7.03.083 Jus-i ca 7.03.084 sārva-dhātu-ka=ārdha-hātu-ay-ḥ 7.03.085 jāgr-aḥ a-vi-CiṆ-ṆaL-Ṅ-IT-su 7.03.086 puK=anta-laghu=upa-dha-sya ca 7.03.087 na=abhy-asta-sya=aC-i P-IT-i sārvadhātuk-e 7.03.088 bhū-suv-os tiṄ-i 7.03.089 uT-aḥ vṛd-dhi-r luK-i haL-i 7.03.090 ūrṇ-o-te-r vibhāṣā 7.03.091 guṇa-ḥ a-pṛk-t-e 7.03.092 tṛṇah-aḥ iM 7.03.093 bruv-aḥ īṬ 7.03.094 yaṄ-aḥ vā 7.03.095 tu-ru-stu-śami=am-aḥ sārvadhātuk-e 7.03.096 as-ti-siC-aḥ=a-pṛk-t-e 7.03.097 bahula-ṃ chandas-i 7.03.098 rud-as ca pañca-bhyaḥ 7.03.099 aṬ gārg-ya-gālavay-oḥ 7.03.100 ad-aḥ sarve-ṣām 7.03.101 aT-aḥ dīrgha-ḥ yaÑ-i 7.03.102 sUP-i ca 7.03.103 bahu-vacan-e jhaL-i eT 7.03.104 os-i ca 7.03.105 āṄ-i ca=āP-aḥ 7.03.106 sam-bud-dh-au ca 7.03.107 ambā=artha-nady-or hrasva-ḥ 7.03.108 hrasva-sya guṇa-ḥ 7.03.109 Jas-i ca 7.03.110 ṛT-aḥ Ṅi-sarvanāmasthānay-oḥ 7.03.111 GHE-r Ṅ-IT-i 7.03.112 āṬ=nady-āḥ 7.03.113 yāṬ āP-aḥ 7.03.114 sarva-nāmn-aḥ syāṬ hrasva-s=h ca 7.03.115 vibhāṣā dvi-tīyā-tṛ-īyā-hyām 7.03.116 Ṅe-r ām nadī=āP=nī-bhyaḥ 7.03.117 iT=uT=bhyām 7.03.118 auT 7.03.119 aT=ca GHE-ḥ 7.03.120 āṄ-aḥ nā a-striy-ām 7.04.001 Ṇ-au CaṄ-i upa-dhā-y-āḥ hrasva-ḥ 7.04.002 na aC=lopi(n)=śāsḥ=ṛT=IT-ām 7.04.003 bhrāja-bhāsa-bhāṣA-dīpa-jīvḥ-mīlḥ-pīḍ-ām anya-ara-yām 7.04.004 lopa-ḥ pib-a-te-r īT=ca abhy-ās-a-sya 7.04.005 ti-ṣṭh-a-te-r iT 7.04.006 ji-ghr-a-te-r vā 7.04.007 ur ṛT 7.04.008 nitya-ṃ chandas-i 7.04.009 day-a-te-r digi lIṬ-i 7.04.010 ṛT-as ca saṃ-yoga=āde-r guṇa-ḥ 7.04.011 ṛcch-a-ti=ṛ=ṝT-ām 7.04.012 śṝ-dṝ-pṝ-āṃ hrasva-ḥ vā 7.04.013 k-e=aṆ-aḥ 7.04.014 na kaP-i 7.04.015 āP-aḥ anya-tara-syām 7.04.016 ṛ-dṛś-aḥ aṄ-i guṇa-ḥ 7.04.017 as-ya-te-s thuK 7.04.018 śvay-a-te-r a-ḥ 7.04.019 pat-aḥ puM 7.04.020 vac-aḥ uM 7.04.021 śīṄ-aḥ sārva-dhdātu-ke guṇa-ḥ 7.04.022 ayaṄ y-i K-Ṅ-IT-i 7.04.023 upa-sarg-āt hrasva-ḥ ūh-a-te-ḥ 7.04.024 e-te-r lIṄ-i 7.04.025 a-kṛt-sārva-dhātu-kay-oḥ dīrgha-ḥ 7.04.026 Cv-AU ca 7.04.027 rīṄ ṛT-aḥ 7.04.028 riṄ Śsa-yaK-lIṄ-k-ṣu 7.04.029 guṇa-ḥ arti-saṃ-yog-a-ādy-oḥ 7.04.030 yaṄ-i ca 7.04.031 ī ghrā-dhm-oḥ 7.04.032 a-sya Cv-au 7.04.033 KhaC-i ca 7.04.034 aśanā-ya=udan-ya-dhdanā-y-āḥ bu-bhk-ṣā-pi-pā-sā-gardhe-ṣu 7.04.035 na=chandas-i a-putra-sya 7.04.036 duras-y-u-r-draviṇas-y-u-r=vṛṣaṇ-ya-ti-riṣaṇ-ya-ti 7.04.037 aśva=agha-sya āT 7.04.038 deva-sumnay-or yajuṣ-i kāṭhak-e 7.04.039 kavi=adhvara-pṛtana-sya=ṛc-i lopa-ḥ 7.04.040 dya-ti-sya-ti-mā-sth-ām iT t-i K-IT-i 7.04.041 śā-ch-or anya-tara-syām 7.04.042 da-dhā-te-r hi-ḥ 7.04.043 ja-hā-te-ś ca Ktv-i 7.04.044 vibhāṣā chandas-i 7.04.045 su-dhi-ta-vasu-dhi-ta-nema-dhi-ta-dhi-ṣva-dhi-ṣīy-a ca 7.04.046 d-aḥ dad GHO-ḥ 7.04.047 aC-aḥ upa-sarg-āt ta-ḥ 7.04.048 ap-aḥ bh-i 7.04.049 s-aḥ s-i ārdha-dhātu-k-e 7.04.050 tās=as-ty-or lopa-ḥ 7.04.051 r-i ca 7.04.052 ha eT-i 7.04.053 y-i=i-varṇay-or dīdhī-vevy-oḥ 7.04.054 saN-i mī-mā-GHU-rabhA-labhA-śaka-pata-pad-ām aC-aḥ is 7.04.055 āp-jñapi=ṛdh-ām īT 7.04.056 dambh-aḥ iT=ca 7.04.057 muc-aḥ a-karma-ka-sya guṇa-ḥ=vā 7.04.058 a-tra lopa-ḥ abhy-ās-a-sya 7.04.059 hrasva-ḥ 7.04.060 haL-ādi-ḥ śeṣa-ḥ 7.04.061 śaR-pūrv-ā-ḥ khaY-aḥ 7.04.062 kU-h-os=cU-ḥ 7.04.063 na kav-a-te-r yaṄ-i 7.04.064 kṛṣe-ś chandas-i 7.04.065 dā-dhar-ti-dar-dhar-ti-dar-dhar-ṣi-bo-bhū-tu-te-tik-te=al-ar-ṣi-ā-paṇī-phaṇ-at-saṃ-sani-ṣyad-at-kari-kr-at-kani-krad-at-bhari-bhr-at-davi-dhv-at-aḥ=davi-dyut-at-tari-tr-at-aḥ=sarī-sṛp-at-am-varī-vṛj-at-mar-mṛjy-a=ā-ganī-gan-ti iti ca 7.04.066 u-r aT 7.04.067 dyuti-svāpy-oḥ sam-pra-sār-aṇa-m 7.04.068 vyath-aḥ lIṬ-i 7.04.069 dīrgha-ḥ iṆ-aḥ K-IT-i 7.04.070 aT-aḥ āde-ḥ 7.04.071 ta-smāt nuṬ dvi-haL-aḥ 7.04.072 aś-no-te-s=ca 7.04.073 bhav-a-te-r a-ḥ 7.04.074 sa-sūv-a iti nigam-e 7.04.075 nij-āṃ trayā-ṇ-āṃ guṇa-ḥ Śl-au 7.04.076 bhṛÑ-ām iT 7.04.077 arti-pi-par-ty-oś ca 7.04.078 bahula-ṃ chandas-i 7.04.079 saN-i aT-aḥ 7.04.080 o-ḥ pU-yaṆ=j-i=a-par-e 7.04.081 srav-a-ti-śṛ-ṇo-ti-drav-a-ti-prav-a-ti-plav-a-ticyav-a-tī-n-āṃ vā 7.04.082 guṇa-ḥ yaṄ-luK-oḥ 7.04.083 dīrgha-ḥ a-K-IT-aḥ 7.04.084 nīK vancU-sransU-dhvansU-bhranśU-kasḥ-pata-padA-skand-ām 7.04.085 nuK aT-aḥ anu-nāsika=nta-sya 7.04.086 japḥ-jabhḥ-dahḥ-daśḥ-bhanja-paś-sāṃ ca 7.04.087 carḥ-phal-os=ca 7.04.088 uT para-sya aT-aḥ 7.04.089 t-i ca 7.04.090 rīK ṛT=upa-dha-sya ca 7.04.091 ruK=riK-au ca luK-i 7.04.092 ṛT-as ca 7.04.093 saN-vat laghu-n-i CaṄpare an-aC=lop-e 7.04.094 dīrgha-ḥ lagho-ḥ 7.04.095 aT smṛ-d ṝ-tvara-prathA-mradA-st ṝ-spaś-ām 7.04.096 vibhāṣā veṣṭi-ceṣṭy-oḥ 7.04.097 ī ca gaṇ-aḥ 8.01.001 sarva-sya dv-e 8.01.002 ta-sya para-m ā-mreḍ-i-ta-m 8.01.003 anudattā-ṃ ca 8.01.004 nit-ya-vīpsa-y-oḥ 8.01.005 pare-r varj-an-e 8.01.006 pra-sam=upa=ud-aḥ pāda-pūr-aṇ-e 8.01.007 upari-adhi-adhas-aḥ sām-ī-py-e 8.01.008 vāk-ya=āde-r ā-mantr-i-ta-sya asūyā-sam-ma-ti-kop-a-kuts-ana-bharts-an-e-ṣu 8.01.009 eka-m bahuvrīhi-vat 8.01.010 ā-bādh-e ca 8.01.011 karma-dhār-aya-vat uttare-ṣu 8.01.012 pra-kār-e guṇa-vac-ana-sya 8.01.013 a-kṛcchr-e priy-a-sukhay-or anya-tara-syām 8.01.014 ya-thā-sv-e ya-thā-ya-tha-m 8.01.015 dvaṃ-dva-m rahas-ya-maryādā-acana-vy-ut-kram-aṇa-yajña-pātra-ra-yog-a=abhi-vyak-ti-ṣu 8.01.016 pada-sya 8.01.017 pad-āt 8.01.018 anudātta-ṃ sarva-m a-pada-ād-au 8.01.019 ā-mantr-i-ta-sya ca 8.01.020 yuṣmad-asmad-oḥ ṣaṣṭhī-caturthī-dvi-tīyā-sthāy-or vām-nāv-au 8.01.021 bahu-vac-an-e vas-nas-su 8.01.022 te-may-au=eka-vac-ana-sya 8.01.023 tvā-m-au dvi-tīyā-y-āḥ 8.01.024 na ca-vā-ha=aha=eva-yuk-t-e 8.01.025 paśya=arth-ais=ca=an-ā-loc-an-e 8.01.026 sa-pūrvā-y-āḥ prathamā-y-āḥ vibhāṣā 8.01.027 tiṄ-aḥ gotra-ādī-n-i kuts-ana=ābhīkṣṇ-yay-oḥ 8.01.028 tiṄ a-tiṄ-aḥ 8.01.029 na lUṬ 8.01.030 ni-pāt-air yad-yadi-hanta-kuvid-ned-ced-caṆ-kaccid-ya-tra-yuk-ta-m 8.01.031 naha praty-ā-rambh-e 8.01.032 satya-m praśn-e 8.01.033 aṛga a-prāti-lom-y-e 8.01.034 hi ca 8.01.035 chandas-i an-eka-m api sa=ā-kāṛkṣ-am 8.01.036 yā-vad-ya-thā-bhyām 8.01.037 pūjā-y-āṃ na=an-antara-m 8.01.038 upa-sarg-a-vy-ap-e-taṃ ca 8.01.039 tu-paśya-paśya-ta=ah-aiḥ pūjā-y-ām 8.01.040 aho ca 8.01.041 śeṣ-e vibhāṣā 8.01.042 purā ca par-ī-psā-y-ām 8.01.043 nanu iti anu-jñā=eṣ-aṇā-y-ām 8.01.044 kiṃ kriyā-praś-n-e an-upa-sarg-am a-prati-ṣid-dha-m 8.01.045 lop-e vibhāṣā 8.01.046 e-hi-man-y-e pra-hās-e lṚṬ 8.01.047 jātu a-pūrva-m 8.01.048 kim-vṛt-ta-ṃ ca cid-ut-tara-m 8.01.049 āho=utāho ca=an-antara-m 8.01.050 śeṣ-e vibhāṣā 8.01.051 gaty-artha-lOṬ-ā lṚṬ na cet kār-aka-ṃ sarva=nyat 8.01.052 lOṬ ca 8.01.053 vi-bhāṣ-i-taṃ sa=upa-sarg-am an-uttama-m 8.01.054 hanta ca 8.01.055 ām-aḥ eka=antara-m ā-mantr-i-tam an-antik-e 8.01.056 yad=hi-tu-para-ṃ chandas-i 8.01.057 cana-cid=iva-go-tra=ādi-taddhita=ā-mreḍ-i-te-ṣu=a-gate-ḥ 8.01.058 ca=ādi-ṣu ca 8.01.059 ca-vā-yog-e prathamā 8.01.060 ha=iti kṣi-yā-y-ām 8.01.061 aha iti vi-ni-yog-e ca 8.01.062 ca=aha-lop-e eva iti ava-dhār-aṇa-m 8.01.063 ca=ādi-lop-e vibhāṣā 8.01.064 vai-vāva iti ca=chandas-i 8.01.065 eka=anyā-bhyāṃ sam-arthā-bhyām 8.01.066 yad-vṛt-t-āt nitya-m 8.01.067 pūj-an-āt pūj-i-ta-m anudāttam (kāṣṭha=ādi-bhyaḥ) 8.01.068 sa-ga-ti-r api tiṄ 8.01.069 kuts-an-e ca sUPi=a-go-tra-ād-au 8.01.070 ga-ti-r ga-t-au 8.01.071 tiṄ-i ca udātta-vat-i 8.01.072 ā-mantr-ita-m pūrva-m a-vid-ya-āna-vat 8.01.073 na ā-mantr-it-e sa-māna=dhi-kar-aṇ-e (sā-mān-ya-vac-ana-m) 8.01.074 (sāmānya-vac-ana-ṃ) vi-bhāṣ-i-ta-ṃ vi-śeṣ-a-vac-an-e (bahu-vac-an-e) 8.02.001 pūrva-tra=a-sid-dha-m 8.02.002 na-lopa-ḥ sUP-svara-saṃ-jñā-tuK=i-dhi-ṣu kṛt-i 8.02.003 na mu n-e 8.02.004 udātta-svar-itay-or yaṆ-aḥ svar-i-ta-ḥ anudātta-sya 8.02.005 eka=ā-deś-a-ḥ udātt-ena udātta-ḥ 8.02.006 svar-i-ta-ḥ vā anudātt-e pada=ād-au 8.02.007 na-lop-a-ḥ prāti-pad-ika=anta-sya 8.02.008 na Ṅi-sam-bud-dhy-oḥ 8.02.009 m-āt=pa-dhā-y-āś ca mat-Or va-ḥ a-yava=ādi-bhyaḥ 8.02.010 jhaY-aḥ 8.02.011 saṃ-jñā-y-ām 8.02.012 āsandī-vat=aṣṭhī-vat-cakrī-vat-kakṣī-vat=rumaṇ-vat=carmaṇ-vatī 8.02.013 udan-vān uda-dh-au ca 8.02.014 rājan-vān sau-rāj-y-e 8.02.015 chandas-i i-r-aḥ 8.02.016 an-aḥ nuṬ 8.02.017 n-āt GHA-sya 8.02.018 kṛp-aḥ r-aḥ la-ḥ 8.02.019 upa-sarg-a-sya ay-a-t-au 8.02.020 gr-aḥ yaṄ-i 8.02.021 aC-i vibhāṣā 8.02.022 pare-ś ca gha=aṛkay-oḥ 8.02.023 saṃ-yog-a=anta-sya lopa-ḥ 8.02.024 r-aāt sa-sya 8.02.025 dh-i ca 8.02.026 jhaL-aḥ jhaL-i 8.02.027 hrasv-ād aṛg-āt 8.02.028 iṬ-aḥ īṬ-i 8.02.029 s-k-oḥ saṃ-yog-a=ādy-oḥ ant-e ca 8.02.030 cO-ḥ kU-ḥ 8.02.031 h-aḥ ḍha-ḥ 8.02.032 d-āde-r dhāto-r gha-ḥ 8.02.033 vā druhḥ-muhḥ-ṣṇuhḥ-ṣṇih-ām 8.02.034 nah-aḥ dha-ḥ 8.02.035 āh-as tha-ḥ 8.02.036 vraśca-bhrasjA-sṛjḥ-mṛjḥ-yajA-rāja-bhrāja=cha-ś-ām ṣa-ḥ 8.02.037 eka=aC-aḥ baŚ-aḥ bhaṢ jhaṢ-anta-sya s-dhv-oḥ 8.02.038 dadh-as ta-th-oś ca 8.02.039 jhaL-āṃ jaŚ-aḥ ant-e 8.02.040 jhaṢ-as ta-th-or dha-ḥ a-dh-aḥ 8.02.041 ṣa-ḍh-oḥ ka-ḥ s-i 8.02.042 ra-dā-bhyāṃ niṣṭhā-t-aḥ na-ḥ pūrva-sya tu d-aḥ 8.02.043 saṃ-yog-a=āde-r āT-aḥ dhāto-r yaṆ-vat-aḥ 8.02.044 lū=ādi-bhyaḥ 8.02.045 oT=IT-aś ca 8.02.046 kṣiy-aḥ dīrgh-āt 8.02.047 śy-aḥ a-sparś-e 8.02.048 anc-aḥ an-ap-ā-dā-n-e 8.02.049 div-aḥ a-v-ji-gī-ṣā-y-ām 8.02.050 nir-vā-ṇaḥ a-vā-t-e 8.02.051 śuṣ-aḥ ka-ḥ 8.02.052 pac-aḥ va-ḥ 8.02.053 kṣāy-aḥ ma-ḥ 8.02.054 pra-sty-aḥ anya-tara-syām 8.02.055 an-upa-sarg-āt phul-la-kṣīb-a-kṛś-a-ul-lāgh-ā-ḥ 8.02.056 nudḥ-vidA=unda-trā-ghrā-hrī-bhyaḥ anya-ara-yām 8.02.057 na dhyā-khyā-pṝ-mūrchi-mad-ām 8.02.058 vit-ta-ḥ bhog-a-praty-ayay-oḥ 8.02.059 bhit-ta-ṃ śakala-m 8.02.060 ṛ-ṇa-m ādhamarṇ-y-e 8.02.061 na-sat-ta-ni-ṣat-ta=a-nut-ta-pra-tūr-ta-sūr-ta-gūrtā-n-i chandas-i 8.02.062 KviN-praty-aya-sya kU-ḥ 8.02.063 naśe-r vā 8.02.064 m-aḥ na-ḥ dhāto-ḥ 8.02.065 m-v-oś ca 8.02.066 sa-sajuṣ-oḥ rU-ḥ 8.02.067 ava-yāḥ=śveta-vāḥ=uro-ḍāś ca 8.02.068 ahan 8.02.069 ra-ḥ a-sUP-i 8.02.070 amnas=ūdhas=ava s=ity ubhayathā chandas-i 8.02.071 bhuvas=ca mahā-vy-ā-hṛ-te-ḥ 8.02.072 vasU-sraṃsU-dhvaṃsU=anaḍuh-ām da-ḥ 8.02.073 tiP-i an-as-te-ḥ 8.02.074 siP-i dhāto-r=rU-ḥ=vā 8.02.075 d-as=ca 8.02.076 r-v-oḥ upa-dhā-y-āḥ dīrgha-ḥ iK-aḥ 8.02.077 haL-i ca 8.02.078 upa-dhā-y-āṃ ca 8.02.079 na BHA-kur-chur-ām 8.02.080 adas-aḥ=a-se-r d-āt=u d-aḥ=ma-ḥ 8.02.081 eT-aḥ=īT bahu-vac-an-e 8.02.082 vāk-ya-sya ṬE-ḥ plu-ta-ḥ=udātta-ḥ 8.02.083 praty-abhi-vād-e=a-śūdr-e 8.02.084 dūr-āt=hū-t-e ca 8.02.085 hai-he-pra-yog-e hai-hay-oḥ 8.02.086 guro-r an-ṛT-aḥ an-anty-ya-sya=api ekaika-ya prāc-ām 8.02.087 om abhy-ā-dā-n-e 8.02.088 y-e yaj-ña-kar-maṇ-i 8.02.089 pra-ṇav-a-ṣ ṬE-ḥ 8.02.090 yāj-yā=anta-ḥ 8.02.091 brū-hi-pr-e-sya-śrauṣaṭ-vauṣaṭ-ā-vahā-nām āde-ḥ 8.02.092 agn-ī-dh=pr-e-ṣ-aṇe para-sya ca 8.02.093 vibhāṣā pṛṣ-ṭa-prati-vac-an-e he-ḥ 8.02.094 ni-gṛh-ya=anu-yog-e ca 8.02.095 ā-mreḍ-i-ta-m bharts-an-e 8.02.096 aṛga-yuk-ta-ṃ tiṄ ā-kāṛkṣ-a-m 8.02.097 vi-cār-ya-m-āṇā-n-ām 8.02.098 pūrva-ṃ tu bhāṣā-y-ām 8.02.099 prati-śrav-aṇ-e ca 8.02.100 an-udāttam praś-na=anta=abhi-pūj-i-tay-oḥ 8.02.101 cid iti ca upa-mā=arth-e pra-yuj-ya-m-ān-e 8.02.102 upari-svid ās-ī3-t=iti ca 8.02.103 svar-i-tam ā-mreḍ-i-t-e asūyā=sam-ma-ti-kopa-kuts-ane-ṣu 8.02.104 kṣiyā=āśis-praiṣe-ṣu tiṄ ā-kāṛkṣ-a-m 8.02.105 an-ant-ya-sya=api praśna=ā-khyānay-oḥ 8.02.106 plu-t-au aiC-aḥ iT=uT-au 8.02.107 eC-aḥ a-pra-gṛh-ya-sya=a-dūr-āt=ū-t-e pūrva-sya ardha-sya=āT=uttara-sya iT=uT-au 8.02.108 tay-or y-v-au aC-i saṃ-hi-tā-y-ām 8.03.001 matU-vasO-ḥ rU sam-bud-dh-au chandas-i 8.03.002 a-tra anu-nāsika-ḥ pūrva-sya tu vā 8.03.003 āT-aḥ=aṬ-i nitya-m 8.03.004 anu-nāsik-āt para-ḥ anu-svār-a-ḥ 8.03.005 sam-aḥ suṬ-i 8.03.006 pum-aḥ khaY-i=aM-par-e 8.03.007 n-as=chaV-i a-pra-śān 8.03.008 ubha-ya-thā ṛk-ṣu 8.03.009 dīrgh-āt aṬ-i sa-māna-pad-e 8.03.010 nṝ-n p-e 8.03.011 svatavān pāy-au 8.03.012 kān āmreḍit-e 8.03.013 ḍh-aḥ ḍh-e lop-a-ḥ 8.03.014 r-aḥ r-i 8.03.015 khaR=ava-sā-nayo-r vi-sarj-anīya-ḥ 8.03.016 rO-ḥ suP-i 8.03.017 bho=bhago=agho=a-pūrva-sya ya-ḥ aŚ-i 8.03.018 v-y-or laghu-pra-yat-na-tara-ḥ śākaṭāyana-sya 8.03.019 lop-a-ḥ śākalya-sya 8.03.020 oT-aḥ gārg-ya-sya 8.03.021 uÑ-i ca pad-e 8.03.022 haL-i sarve-ṣām 8.03.023 m-aḥ anu-svār-a-ḥ 8.03.024 n-aś ca a-pada=anta-sya jhaL-i 8.03.025 ma-ḥ rāj-i sam-aḥ Kv-au 8.03.026 h-e ma-par-e vā 8.03.027 na-par-e na-ḥ 8.03.028 ṛ-ṇ-oḥ kuK-ṭuK śaR-i 8.03.029 ḍ-aḥ s-i dhuṬ 8.03.030 n-aś ca 8.03.031 ś-i tuK 8.03.032 ṛaM-aḥ=hrasv-āt aC-i ṛaMuṬ nitya-m 8.03.033 maY-aḥ uÑ-aḥ va-ḥ vā 8.03.034 vi-sarj-anīya-sya sa-ḥ 8.03.035 śaR-par-e vi-sarj-anīya-ḥ 8.03.036 vā śaR-i 8.03.037 kU-pV-oḥ Xk-Xp-au ca 8.03.038 sa-ḥ a-pada-ād-au 8.03.039 iṆ-aḥ ṣa-ḥ 8.03.040 namas-puras-or gaty-oḥ 8.03.041 iT=uT=upa-dha-sya ca a-praty-ay-a-sya 8.03.042 tiras-aḥ anya-tara-syām 8.03.043 dvis-tris-catur iti kṛtvas=arth-e 8.03.044 is=us-oḥ sāmarth-y-e 8.03.045 nitya-ṃ sam-ās-e an-uttara-ada-tha-ya 8.03.046 aT-aḥ kṛ-kami-kaṃsa-kumbha-pātra-kuśā-karṇī-ṣu an-a-vy-ay-a-sya 8.03.047 adhas=śiras-ī pad-e 8.03.048 kas-ka=ādi-ṣu ca 8.03.049 chandas-i vā apra=āmreḍitay-oḥ 8.03.050 ka-ḥ-kar-a-t-kar-a-ti-kṛ-dhi-kṛ-te-ṣu an-adite-ḥ 8.03.051 pañcamy-āḥ par-au adhy-arth-e 8.03.052 pā-t-au ca bahula-m 8.03.053 ṣaṣthy-āḥ pati-putra-pṛṣṭha-pāra-pada-payas-poṣe-ṣu 8.03.054 iḍā-y-āḥ vā 8.03.055 a-pada=anta-sya mūrdhan-ya-ḥ 8.03.056 sahe-ḥ sāḍ-aḥ s-aḥ 8.03.057 iṆ-kO-ḥ 8.03.058 nuM-vi-sarj-anīya-śaR-vy-av-āy-e=api 8.03.059 ā-deś-a-praty-ayay-oḥ 8.03.060 śāsi-vasi-ghasī-n-āṃ ca 8.03.061 stau-ti-Ṇy-or eva ṣaṆ-i abhy-ās-āt 8.03.062 sa-ḥ svidi-svadi-sahī-n-āṃ ca 8.03.063 prāk sit-āt aṬ=vy-av-āy-e api 8.03.064 sthā=ādi-ṣu abhy-ās-ena ca abhy-ās-a-ya 8.03.065 upa-sarg-āt su-no-ti-suv-a-ti-s-ya-ti-stau-ti-stobh-a-ti-sthā-sen-ay-a-sedha-sicA-sanjA-svanj-ām 8.03.066 sadi-r a-prate-ḥ 8.03.067 stanbhe-ḥ 8.03.068 av-āt ca ā-lamb-ana-ā-vi-dūr-yaya-oḥ 8.03.069 ve-ś ca svan-aḥ bhoj-an-e 8.03.070 pari-ni-vi-bhyah sevasi-ta-say-a-sivḥ-sahA-suṬ-stu-sanj-ām 8.03.071 siv-ādī-n-āṃ vā aṬ=vy-av-āy-e api 8.03.072 anu-vi-pari-abhi-ni-bhyaḥ syand-a-te-r a-prāṇi-ṣu 8.03.073 ve-ḥ skande-r a-niṣṭhā-y-ām 8.03.074 pare-ś ca 8.03.075 pari-skand-a-ḥ prāc-ya-bharate-ṣu 8.03.076 sphur-a-ti-sphul-a-ty-or nir-ni-vi-bhyaḥ 8.03.077 ve-ḥ skabh-nā-te-r nitya-m 8.03.078 iṆ-aḥ ṣī-dhvam-lUṄ-lIṬ-āṃ dh-aḥ aṛg-āt 8.03.079 vibhāṣā iṬ-aḥ 8.03.080 sam-ās-e aṛgule-ḥ saṛga-ḥ 8.03.081 bhīro-ḥ sthāna-m 8.03.082 agne-ḥ stu-t-stoma-som-ā-ḥ 8.03.083 jyotis=āyus-aḥ stoma-ḥ 8.03.084 mātṛ-pitṛ-bhyāṃ svasuḥ 8.03.085 mātur=pitur-bhyām anya-ara-yām 8.03.086 abhi+nis-aḥ stan-aḥ śabda-aṃjñā-y-ām 8.03.087 upa-sarg-a-prādur-bhyām as-ti-r y-aC-ara-ḥ 8.03.088 su-vi-nis-dur-bhyaḥ supi-sū-ti-sam-ā-ḥ 8.03.089 ni-nadī-bhyāṃ snā-te-ḥ kauśal-e 8.03.090 sūtra-m prati-ṣṇā-ta-m 8.03.091 kapi-ṣṭhala-ḥ gotr-e 8.03.092 pra-ṣṭha-ḥ agra-gām-in-i 8.03.093 vṛkṣa=ās-anay-or vi-ṣṭar-a-ḥ 8.03.094 chandaḥ-nāmn-i ca 8.03.095 gav-i-yudh-i-bhyāṃ sthi-ra-ḥ 8.03.096 vi-ku-śami-pari-bhyaḥ sthal-a-m 8.03.097 amba-āmba-go-bhūmi-savya-apa-dvi-tri-kuśe-ku-śaṛku-aṛgu-mañji-puñji-param-e-barhis=div-i=agni-bhyaḥ sta-ḥ 8.03.098 su-ṣāma(n)=ādi-ṣu ca 8.03.099 eT-i saṃjñā-y-ām a-g-āt 8.03.100 nakṣatr-āt vā 8.03.101 hrasv-āt t-ād-au taddhit-e 8.03.102 nis-as tap-a-t-au an-ā-sev-an-e 8.03.103 yuṣmad=tad=tatakṣuḥ-ṣu antaḥ-āda-m 8.03.104 yajuṣ-i eke-ṣām 8.03.105 stu-ta-stomay-oś chandas-i 8.03.106 pūrva-pad-āt 8.03.107 suÑ-aḥ 8.03.108 san-o-te-r a-n-aḥ 8.03.109 sahe-ḥ pṛtanā=ṛ-tā-bhyāṃ ca 8.03.110 na ra-para-sṛpi-sṛji-spṛsi-spṛhi-sav-ana=ādī-n-ām 8.03.111 sāt-pada=ādy-oḥ 8.03.112 sic-aḥ yaṄ-i 8.03.113 sedh-a-ter ga-t-au 8.03.114 prati-stab-dha- ni-stab-dh-au ca 8.03.115 soḍh-aḥ 8.03.116 stanbhU-śivḥ-sah-āṃ CaṄ-i 8.03.117 su-no-te-ḥ sya-saN-oḥ 8.03.118 sadi-svanj-oḥ para-sya lIṬ-i 8.03.119 ni-vi=abhi-bhyaḥ aṬ=y-āv-ay-e vā chandas-i 8.04.001 ra-ṣā-bhyām n-aḥ ṇa-ḥ samāna-ad-e 8.04.002 aṬ-kU-pU=āṄ-nuM-vy-av-āy-e api 8.04.003 pūrva-pad-āt saṃ-jñā-y-ām a-g-aḥ 8.04.004 vana-m puragā-miśrakā-sidhrakā-śārikā-koṭara=agre-bhyaḥ 8.04.005 pra-nir=antar-śara=ikṣu-plakṣa-āmra-kārṣ-ya-khadira-piyūkṣā-bhyaḥ a-saṃ-ñā-y-ām api 8.04.006 vibhāṣā oṣadhi-vanas-pati-bhyaḥ 8.04.007 ahna-ḥ aT=ant-āt 8.04.008 vāh-ana-m ā-hi-t-āt 8.04.009 pāna-ṃ deś-e 8.04.010 vā bhāv-a-kar-aṇay-oḥ 8.04.011 prāti-pad-ika=anta-nuM-vi-hak-ti-ṣu ca 8.04.012 eka=aC=uttara-pad-e ṇa-ḥ 8.04.013 kU-mat-i ca 8.04.014 upa-sarg-āt a-sam-ās-e api ṇa=pa-eś-a-ya 8.04.015 hi-nu=mī-nā 8.04.016 āni lOṬ 8.04.017 ne-rgadḥ-nadḥ-pata-padA-GHU-mā-sya-ti-han-ti-yā-ti-vā-ti-drā-ti-psā-ti-vap-a-ti-vah-a-ti-śām-ya-ti-ci-no-ti-deg-dhi-ṣu ca 8.04.018 śeṣ-e vibhāṣā a-ka-kha=ād-au-a-ṣa-nt-e=pa-deś-e 8.04.019 an-i-te-ḥ 8.04.020 anta-ḥ 8.04.021 ubh-au sa=abhy-ās-a-sya 8.04.022 han-te-r aT-pūrva-sya 8.04.023 va-m-or vā 8.04.024 antar a-deś-e 8.04.025 ay-ana-ṃ ca 8.04.026 chandas-i ṛT=ava-grah-āt 8.04.027 nas=ca dhātu-stha=uru-ṣu-hyaḥ 8.04.028 upa-sarg-āt an-oT-para=ḥ 8.04.029 kṛt-i=aC-aḥ 8.04.030 Ṇe-r vibhāṣā 8.04.031 haL-aś ca iC=upa=dh-āt 8.04.032 iC=āde-ḥ sa-nuM-aḥ 8.04.033 vā niṃsa-nikṣA-nind-ām 8.04.034 na bhā-bhū-pū-kami-gami-pyāyĪ-vep-ām 8.04.035 ṣ-āt pada=ant-āt 8.04.036 naś-eḥ ṣa-anta-sya 8.04.037 pada=anta-sya 8.04.038 pada-vy-av-āy-e api 8.04.039 kṣubh-nā=ādi-su ca 8.04.040 s-tO-ḥ ś-cU-nā ś-cU-ḥ 8.04.041 ṣ-ṭU-nā ṣ-ṭU-ḥ 8.04.042 na pada=ant-āt=ṭO-r a-n-ām 8.04.043 tO-ḥ ṣ-i 8.04.044 ś-āt 8.04.045 yaR-aḥ anu-nāsik-e anu-nāskika-ḥ vā 8.04.046 aC-aḥ ra-hā-bhyām dv-e 8.04.047 an-aC-i ca 8.04.048 na=ād-in-ī=ā-kroś-e putra-sya 8.04.049 śaR-aḥ aC-i 8.04.050 tri-pra-bhṛ-ti-ṣu śākaṭ-āyana-sya 8.04.051 sarva-tra śākal-ya-sya 8.04.052 dīrgh-āt ā-cār-yā-ṇ-ām 8.04.053 jhaL-āṃ jaŚ jhaŚ-i 8.04.054 abhy-ās-e caR ca 8.04.055 khaR-i ca 8.04.056 vā ava-s-ā-n-e 8.04.057 aṆ-aḥ a-pra-gṛh-ya-sya anu-āsika-ḥ 8.04.058 anu-svār-a-sya yāY-i para-sa-arṇa-ḥ 8.04.059 vā pada=anta-sya 8.04.060 tO-r l-i 8.04.061 ud-aḥ sthā-stanbhO-ḥ pūrva-sya 8.04.062 jhaY-aḥ ha-ḥ anya-tara-syām 8.04.063 ś-as cha-ḥ aṬ-i 8.04.064 haL-aḥ yaM-ām yaM-i lopa-ḥ 8.04.065 jhaR-aḥ jhaR-i sa-varṇ-e 8.04.066 udātt-āt anudātta-sya svarita-ḥ 8.04.067 na=udātta-svarita=udayam a-gārgya-kāśyapa-gālava-n-ām 8.04.068 a a iti