Hayagrīvavidyā namo ratnatrayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / namaḥ sarvasattvavyasanaghātine / namaḥ sarvasattvabhayapraśamanakarāya / namaḥ sarvasattvabhayottāraṇakarāya / namaḥ sarvavidyādhigatāya / namaḥ sarvavidyāvidhigatamūrtaye mahākāruṇikāya / namo mahāvidyārājaprāptaye mahāyogine / tasmai namaskṛtvā idamāryāvalokiteśvaramukhodgīrṇaṃ vajradharamahīyaṃ hayagrīvaṃ nāma paramahṛdayamāvartayiṣyāmisarvakarmārthasādhakam / asahyaṃ sarvabhūtānāṃ yakṣāṇāṃ cavināśakam / amoghaṃ sarvakarmaṇāṃ viṣāṇāṃ ca nāśakam / tadyathā om tarula tarula vitarula vitarula sarvaviṣaghātaka jvalitavisphuliṅgāṭṭahāsa kesarāṭopapravṛddhavega vajrakhuranirghātaka calitavasudhātala niḥsvasitahasitamārutotkṣiptadharaṇīdhara parabhṛtagaṇasamūhavikṣobhaṇakara paravidyāsaṃbhakṣaṇakara sarvagrāhotsādanakara paramaśāntikarasarvagrahapraśamanakara budhya budhya dhāva dhāva ca bhagavā hayagrīva khāda khāda paramaṃtrām / rakṣa rakṣa kṣamasva kṣamasva sa mayābhihitāṃ mantrām / siddhiṃ me diśadiśa āviśa āviśa / ghorapiśāca sarvagraheṣvapratihato mama varavajradaṃṣṭra kiṃ cirāpayasi / idaṃ duṣṭagrahaṃ duṣṭasattvaṃ duṣṭapiśācaṃ vā dhuna dhuna vidhuna vidhuna kampa kampa matha matha pramatha pramatha / tathāgatājñāṃ pālaya buddhadharmasaṃghānujñātaṃ me karma śīghraṃ ( Hgv 44 ) kuru kuru mā vilamba / hayagrīvāya phaṭ vajrakhurāya phaṭ vajradaṃṣṭrāya phaṭ vajradaṃṣṭrotkaṭabhayabhairavāya phaṭ / paravidyāsaṃbhakṣaṇāya phaṭ / paramantravināśakāya phaṭ / sarvagrahotsādakāya phaṭ / sarvaviṣaghātakāya phaṭ / sarvagraheṣvapratihatāya phaṭ / vaḍavāmukhāya phaṭ / sarvagrahapiśācān me vaśamānaya / yāvanto mamaye kecitahitaiṣiṇastān sarvān vaḍavāmukhena nikṛntaya phaṭ / namo nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya / sidhyantu mama maṃtrapadā hayagrīvo bhagavān ājñāpayati svāhā / ayaṃ hayagrīvavidyā rājā paṭhitasiddhaḥ upacāraḥ ātmarakṣājāpena pararakṣā paṃcaraṃgīsūtram ekaviṃśatigranthayaḥ kṛtvā bandhitavyam / yāvajīvaṃ rakṣā kṛtā bhavati / ḍāinīgrahagṛhītasya pratikṛtiṃ kṛtvā piṇḍaśastreṇa chettavyā / sarvaparakṛtā maṃtrāśchinnā bhavanti sarvaśatravastambhanaṃ manasā vyavahāre svakham mukhe kṛtvā vidyā japtayā uttarāyati / spṛṣṭāveśaneṣusnātaṃ śucivastraprāvṛtaṃ śucau pradeśe sumanasāsaṃbaddhā āveśaye śuklavaliryathālaṃbhena / candragrahe sūryagrahe ghṛtaṃ tāmrabhājane kṛtvā tāvajjepadyāvaccandro mukto bhavati taṃ ghṛtaṃ pive medhāvī bhavati ekenoddeśena ślokaśatamudgṛṇhāti / padmāṃ juhe ghṛtamakṣayaṃ bhavati / atha sādhitumicchet / candanamayaṃ lokeśvarapratimā kartavyā / dakṣiṇenāryavajradharaḥ / vāmenāryāvalokiteśvaraḥ ( Hgv 45 ) trimūrtiḥ kāryaḥ / sarvopari vaḍavāmukhaḥ paravidyāsaṃbhakṣaṇaḥ / tasyāgrataḥ ayaṃ hayagrīvavidyārājam aṣṭasahasraṃ japet / tataḥ sarvakarmāṇi kuryāt / spṛṣṭāveśanaṃ gugguladhūpena / satatajāpena sarvakāryasiddhirbhavati / sarvaḍāinī dṛṣṭamātrā vaśībhavati / bhasmanā sarṣapeṇa udakena sapta japtena rakṣā kartavyā / sīmābandhaḥ kṛto bhavati / sarvamudrāmokṣaṇam udakena vaśīkaraṇaṃ phalapuṣpādyaiḥ / ayaṃ paṭhitasiddhaḥ / asādhita eva sarvakarmāṇi kurute // 0 //