[Pūrvapakṣaḥ:] yathā sadasatām naiva $ viśeṣo 'sti nijātmani & jadājaḍānām apy evaṃ % nāsty asāv iti niścayaḥ // UtAjp_01 // Vṛ: vijñānasantānavādināṃ mate sarveṣāṃ bhāvānāṃ kṣaṇikatvāt svalakṣaṇātmake prātisvike svarūpe viśeṣābhāvaḥ saṃtānina ekasyānusaṃdhātur anabhyupagatatvāt | evaṃ cetanācetanānām api svātmani nirviśeṣatvam || prakhyopākhyā ca sattā yad $ yad asattā viparyayaḥ & naitat svarūpaṃ spṛśati % vastuno jñātṛgāmy adaḥ // UtAjp_02 // Vṛ: prakāśavimarśalakṣaṇābhyāṃ prakhyopākhyābhyāṃ tadabhāvena ca bhāvānāṃ sadasattayor vyavasthāpayitum iṣṭayor api vastunaḥ svarūpasparśābhāvaḥ, yatas tatprakhyādi jñātur dharmas tatas tatsvarūpavyavasthānābhāvaḥ || prakhyopākhyāviṣayatāpy $ arthasyātmā na yujyate & parāpekṣitayā naika- % rūpatve sattvalaṅghanāt // UtAjp_03 // Vṛ: na ca prakhyādiviṣayatve 'pi padārthasvarūpatopapadyate paraprakāśādhīnatvāt tasya | kiṃ cānekākāratve 'pi vastusattāyā apratiṣṭhānāt | tasmād anyonyaṃ vastutadabhāvayor nirviśeṣatvam | mā bhūd viśeṣaḥ prakhyādi- $ bhāvābhāvau tataḥ punaḥ & siddhyaty eva viśeṣo 'tra % tāvatā ca prayojanam // UtAjp_04 // Vṛ: nirviśeṣatvābhyupagame 'pi sadasator vastunoḥ prakhyādi bhāvābhāvāv avikalāv eva tad avalambya punar viśeṣavattvasya siddheḥ, tataḥ sākalyena bhāveṣv arthakriyāpi siddhyed eva || evam apy avabhāsānu- $ ṣaktā sattocitā bhavet & tadapekṣāṃ vinā bhāvā- % bhāvayor aviśiṣṭatā // UtAjp_05 // Vṛ: itthaṃ ca vastusattāyāḥ prakāśalagnāyā evaucityaṃ prakāśamānatālakṣaṇaṃ saṃbhāvyate 'nyathā saṃvidanuṣaṅgaṃ vinā sadasator anyonyanirapekṣatvāt svasvarūpaniṣṭhayor viśeṣānupapatteḥ || kathaṃ syād aviśeṣo 'tra $ yāvatārthakriyāṃ hi san & kuryān nānyas tathāpy artho % nirviśeṣo nijātmani // UtAjp_06 // Vṛ: yasmāt sata eva vastuno 'rthakriyākāritvam asatas tadabhāva iti katham aviśiṣṭatvam arthakriyayaiva tadbhāvopapādanāt, ity ākṣepaḥ | tatrāha tathāpy arthakriyāyās tattatpramātradhīnatayā naisargikatvābhāvād vinā saṃvidāśrayatām arthasya svātmani viśeṣādhāyaktvāsiddheḥ || evam arthakriyābhāso- $ pādhisaṃbhedam āgataḥ & sann arthaḥ syāt svarūpeṇa % nāsatas tu viśiṣyate // UtAjp_07 // Vṛ: uktaprakāreṇa saṃvidy apratiṣṭhānād arthakriyākāribhis tattadābhāsopādhibhiḥ saṃbhinnasyārthasyārthasvarūpeṇa sattāsaṃoattāv api punar asato 'rthād viśeṣo na siddhyet || tatrāpy arthakriyā siddha- $ sattākārthe na varṇitā & samam evānayos tena % pratiṣṭhā saṃvidāśrayā // UtAjp_08 // Vṛ: tayor ubhayoḥ sadasator madhye 'pi prāgasiddhe 'rthe 'rthakriyāyā avyavasthitatvāt, atha ca pūrvasiddhe 'rthe tatsiddher nārthakriyaiva vastvātmā; tasmād bhāvābhāvayor akramam eva saṃvidadhīnaiva siddhis tanniṣṭhatvād eva bhāvavyavasthitīnām || saṃvid apy aparāmarśa- $ rūpā cet tad asāv api & abhāvena jaḍenātha % tulyaiva prāgvad ātmani // UtAjp_09 // Vṛ: nirvimarśasya prakāśasyāpi sphaṭikādivad viśvāvabhāsane 'py asvatantratvāt svātmany asatā jaḍena ca bhāvena sādṛśyam eva syāt parasparavṛttaparijñāne 'nelamūkaprāyatvāt, etena śāntabrahmavādanirāsaḥ kaṭākṣitaḥ || saivaṃ bhūtātmanā svenāpy $ alabdhapariniṣṭhitiḥ & katham anyasya bhāvasya % pratiṣṭhāspadatām iyāt // UtAjp_10 // Vṛ: nirvimarśā saṃvit svato ' labdhasattākā paraṃ vyavasthāpayituṃ nālaṃ gaganakusumam iva saurabhādijanane || idam ity ucitaḥ saṃvit $ prakāśe 'nyasya vastunaḥ & pratiṣṭhātmakatāṃ gacched % aham ity ātmanā punaḥ // UtAjp_11 // Vṛ: bhinnaṃ vastu idaṃtāvimarśena prakāśanārhaṃ sat punar ahaṃtātmanā vyavasthām iyāt | saṃvid eva viśvasphurattāmayī svasvātantryād eva vicitrārthātmanāvibhinnaprakāśamayena prasphurantī viśvajīvitaṃ, tad ahaṃtāviśrāntiṃ vinā svato 'siddhaṃ kathaṃ vyavahāryaṃ syāt || vyatireketarābhyām hi $ niścayo 'nyajaḍātmanoḥ & vyavasthitiḥ pratiṣṭhā ca % siddhir nirvṛttir ucyate // UtAjp_12 // Vṛ: jñātari vyavasthitatve san jaḍo 'nyathāsan, svātmānyasaṃrambhatve svaprakāśatvaṃ tadabhāve nāstīty anvayavyatirekābhyāṃ hi svaparatvaniścayaḥ, sa ca vyavasthāpratiṣṭhādiśabdair ucyate || evam ātmany asatkalpāḥ $ prakāśasyaiva santy amī & jaḍāḥ prakāśa evāsti % svātmanaḥ svaparātmabhiḥ // UtAjp_13 // Vṛ: itthaṃ jaḍabhāvānāṃ saṃvidviśrāntiṃ vināsatkalpatvāt svātmany asatsvabhāvānāṃ jñātuḥ prakāśasvabhāvasya saṃbandhitayaiva sattvaṃ, tasmāt saṃvitprakāśa eva svātmocchalattayā svamāyāśaktyullāsite viśvavaicitrye jaḍājaḍabhāvarāśidvayena vedyavedakātmakena svarūpānatiriktenātirikteneva prashpuret, -- iti svātantryavādasya pronmīlanaṃ sūcitavān ācāryaḥ || na caivānubhavo 'py asti $ bhinnābhinnaviniścayam & muktvānvayasya prakāśasya % vimarśarahitātmanaḥ // UtAjp_14 // Vṛ: saṃyojanaviyojanātmakaṃ svātantryaṃ vihāya sato jaḍaprakāśasya naiva saṃrambhātmānubhavo nirvimarśātmakatvāt | etad eva hi pratyavamarśasya māhātmyaṃ yad viśvaṃ svātmaikyenāntaḥsthitaṃ bahiridaṃtayodbhāsayan udbhāsyamānam api punaḥ pūrṇāhaṃtāviśrāntyabhedam āpādayet || idam ity asya vicchinna- $ vimarśasya kṛtārthatā & yā svasvarūpe viśrāntir % vimarśaḥ so 'ham ity ayam // UtAjp_15 // Vṛ: idam iti vicchinnatayā vimṛśyasyāsya jaḍasya yā saṃvitsvarūpaviśrāntilakṣaṇā kṛtārthatā so 'yam aham eva tattadbhāvavaicitryātmanā prakāśe iti caitanyaprakāśatādātmyād ahaṃpratyavamarṣātmā jīvitasthānīyaḥ, yadāśrayāj jaḍam api vastu vimraṣṭṛsvabhāvapramātraikyād ahaṃbhāvaviśrānter ajaḍatvam āyāti | ajaḍāś ca vastutaḥ parapramātrekasvabhāvāḥ, -- ity advaito 'jaḍapramātṛbhāva eva sarvataḥ pāripūrṇyena vijṛmbhate iti tātparyam || dvidhā sa eṣa evātmā $ mito 'parimitas tathā & prāṇādinā niruddho 'ṇuḥ % paramātmā tv akhaṇḍitaḥ // UtAjp_16 // Vṛ: sa eva saṃvidātmā parameśvaraḥ svecchayā viśvakrīḍollilāsayiṣāyāṃ prāṇādyātmatām avabhāsya tatpramātṛtvena saṃkucitībhūya jīvatām eti, prāṇādyaniruddhas tu viśvanirbharitātmatayā pūrṇaḥ svatantraś cidātmaiveti parimitāparimitatvena dvividhatvam || ubhayo 'py eṣa paryanta- $ bhūmiḥ sarvārthasaṃvidām & eka evānusandhānād % ato 'nyo nopapadyate // UtAjp_17 // Vṛ: dvividhasyāpy asya prakāśātmanaḥ samastabhāvābhāvātmikānām arthasaṃvidāṃ viśrāntyāspadatvam | sa ca paurvāparyānusaṃdhātṛtayā saṃvinmātrasphurattaikarūpa eva yasmād ato bhedānupapattiḥ || na cāpy avyatirekātma- $ vimarśātmany ahaṃvidi & bhāti paryantavartinyāṃ % bhāsanād adhikaṃ jaḍam // UtAjp_18 // Vṛ: na ca viśvābhinnapratyavamarśasvarūpe 'haṃprakāśe sarvajñānaviśrāntibhūmau tatprakāśādhikyena jaḍasya sattā, tasya saṃvitprakāśād bhedābhedavikalpair upahatatvāt, ata eka evājaḍapramātā svasvātantryeṇa svābhinnaṃ bhāvajātaṃ svātmany evodbhāsayan vilāpayāṃś cāpracyutasvātmasthitiḥ prasphuratītyarthaḥ || na siddho 'prathanād eva $ jñānādisamavāyy api & tat prāṇādi prameyaṃ syān % na pramātānyato bhramāt // UtAjp_19 // Vṛ: jñānādiguṇaiḥ samaveto 'pi parimitapramātā vimarśavaidhuryād eva na siddhyati nirvimarśatve jāḍyaprasaṅgāt, tasmād vyavacchinnāṃ bhrāntim āśritya prāṇapuryaṣṭakamātur vedyatvaṃ syān na paramārthapramātṛbhāvaḥ saṃbhāvyate || yady apy arthasthitiḥ prāṇa- $ puryaṣṭakaniyantrite & jīve niruddhā tatrāpi % paramātmani sā sthitā // UtAjp_20 // Vṛ: māyāvyavahārātmani lokayātrāyāṃ yady api prāṇādi saṃkocavati jīve sarveṣāṃ bāhyābhyantarāṇāṃ viṣayāṇāṃ vyavasthitir niyantritā tathāpi saṃkucitātmani tatra mitapramātari saṃkocāpahastanena parapramātrekātmatayā śivātmany eva sā tiṣṭhati prāṇādeś citprakāśād avyatirekitvāt, śivasyaiva svecchayā samullāsitāyāḥ paśubhūmikāyā grahaṇenāṇubhāvābhyupagamāt || tadātmanaiva tasya syāt $ kathaṃ prāṇena yantraṇā & sādhitā pratyabhijñāyām % akhyāter jīvatā param // UtAjp_21 // Vṛ: tasmād vastutaḥ śivasvabhāvābhinnena prāṇādipramātrā saṃkucitaśuktikena katham anavacchinnaprakāśānandamayapūrṇāhaṃtāsphurattātmanaḥ śivasyāvabhāsananirodhaḥ syāt tathātve tasya svayaṃ sthātum aśakyatvāt kevalam aparicchinnasvaśaktivikāsasyāprathanam eva bandhakatvaparyāyaṃ jīvatvaṃ, tasya ceśvarapratyabhijñāyāṃ śāstre savistaraṃ nirṇītatvād iti tata eva vivecyam || nārthavyavasthā prāṇādāv $ ahaṃbhāvanirodhataḥ & prakāśasyātmaviśrāntir % ahaṃbhāvo hi kīrtitaḥ // UtAjp_22 // uktā saiva ca viśrāntiḥ $ sarvāpekṣānirodhataḥ & svātantryam atha kartṛtvaṃ % mukhyam īśvaratāpi ca // UtAjp_23 // Vṛ: prāṇādau parimitapramātrāspade jaḍe svātmamātrasphurattātmanaḥ parāmarśasya nirodhān naiva vastuvyavasthā tasyāḥ saṃvinniṣṭhatvāt, yato yā saṃvidaḥ svātmamātraviśrāntiḥ sa eva pūrṇāhaṃtāvimarśasvabhāvo 'haṃbhāvo 'rthavyavasthāpako gīyate | saiva viśvabhāvānāṃ paryantapratiṣṭhābhūmikatvād viśrāntiḥ, viśvaprasaraṇe svavyatiriktasāmagrīnirapekṣatvāt svātantryaṃ, tad eva kartṛtvaṃ mukhyam aiśvaryam apy āgameṣūdghoṣyate || māyābhidās tacchakter eva $ cānyāprasiddhitaḥ & tadakhyātimayaṃ hy etaj % jagannirmātṛteśitā // UtAjp_24 // Vṛ: māyā nāma śaktiḥ śivasya śaktimato 'vyatirekiṇī svarūpagopanātmikā krīḍā, tannimittād eva yasmād akhyātimayam etad viśvaṃ bhāsate vyatiriktakāraṇasya bhedābhedavikalpopahatatvenāprasiddhatvāt, tasmād viśvābhāsānāṃ nirmātṛtvam īśvaratvam || ekaiva cānusaṃdhānāt $ sā proktā sarvasaṃvidām & svasaṃvedanaparyāya- % mātṛtattvam anādi tat // UtAjp_25 // Vṛ: saiśvarī parāśaktiḥ samastānāṃ vicchinnanīlāsisaṃvidāṃ saṃyojanaviyojanādau kārye pūrāparādikoṭāv aikyānusaṃdhānam āśritya tadādhārabhūtān avacchedinī ekaiva, tad eva svasaṃvedanaparyāyaṃ mātur anādi tattvam ucyate || bhāvavyavasthā yan niṣṭhā $ tasyāhaṃbhāvabhāginaḥ & vyāpitvam anusaṃdhānaṃ % taj jaḍasya na yujyate // UtAjp_26 // Vṛ: yatra sarvārthānāṃ vyavasthitiḥ pratiṣṭhitā tasya saṃvidātmanaḥ pūrṇāhaṃtāparāmarśasārasyājaḍapramātuḥ svātantryāvinābhāvavattvāt sarvatrānusaṃdhānātmakaṃ vyāpitvam asti, tac cāsvatantrasya jaḍasya na ghaṭate vimarśasāratvābhāvāt || tato bhede tu bhāsasya $ ghaṭate bhāsamānatā & tenoktam pratyabhijñāyāṃ % tadadvayamayaṃ jagat // UtAjp_27 // Vṛ: ajaḍatvam āśritya punar etāvati bhedollāsātmake viśvasmin nīlasukhāder bhāsasyāparikṣīṇāntaḥsthiter eva jñānaśaktyā bahirbhāsinaḥ prakāśamānatāyā ghaṭanāt; atha cābhedam avalambya jaḍasya punaḥ prakāśanopapatter anyathā tv aprakāśanāt | tena hetunā śrīmadīśvarapratyabhijñāyāṃ saṃvidadvayaprakṛti viśvam uktaṃ bhavatīti śivam || [pramātṛsiddhāv ācāryotpaladevakṛtau manāk | candrābdhyaṣṭenduśākābde śāstrī vṛttiṃ haro vyadhāt // [śāka era 1841]] ity ajaḍapramātṛsiddhau śrīmānmahāmāheśvarācāryotpaladevapādaviracitāyāṃ vṛttiḥ samāptā || [śrīmatpratāpabhūbhartur ājñayā prītaye satām | madhusūdanakaulena saṃpādyeyaṃ prakāśitā//]