ayaṃ duḥkhavrātavrataparigame pāraṇavidhir mahāsaukhyāsāraprasaraṇarase durdinam idam | yad anyanyakkṛtyā viṣamaviśikhaploṣaṇaguror vibhoḥ stotre śaśvat pratiphalati ceto gatabhayam || vimṛśya svātmānaṃ vimṛśati punaḥ stutyacaritaṃ tathā stotā stotre prakaṭayati bhedaikaviṣaye | vimṛṣṭaś ca svātmā nikhilaviṣayajñānasamaye taditthaṃ tvatstotre 'ham iha satataṃ yatnarahitaḥ || anāmṛṣṭaḥ svātmā na hi bhavati bhāvapramitibhāj anāmṛṣṭaḥ svātmety api hi na vinā 'marśanavidheḥ | śivaś cāsau svātmā sphurad akhilabhāvaikasarasas tato 'ham tvatstotre pravaṇahṛdayo nityasukhitaḥ || vicitrair jātyādibhramaṇaparipāṭīparikarair avāptam sārvajñaṃ hṛdaya yad ayatnena bhavatā | tad antas tvadbodhaprasarasaraṇībhūtamahasi sphuṭam vāci prāpya prakaṭaya vibhoḥ stotram adhunā || vidhunvāno bandhābhimatabhavamārgasthitim imāṃ rasīkṛtyānantastutihutavahaploṣitabhedām | vicitrasvasphārasphuritamahimārambharabhasāt piban bhāvān etān varada madamatto 'smi sukhitaḥ || bhava prājyaiśvaryaprathitabahuśakter bhagavato vicitraṃ cāritraṃ hṛdayam adhiśete yadi tataḥ | kathaṃ stotraṃ kuryād atha ca kurute tena sahasā śivaikātmyaprāptau śivanatir upāyaḥ prathamakaḥ || jvaladrūpaṃ bhāsvatpacanam atha dāhaṃ prakaṭanam vimucyānyad vahneḥ kim api ghaṭate naiva hi vapuḥ | stuve saṃvidraśmīn yadi nijanijāṃs tena sa nuto bhaven nānyaḥ kaścid bhavati parameśasya vibhavaḥ || vicitrārambhatve galitaniyame yaḥ kila rasaḥ paricchedābhāvāt paramaparipūrṇatvam asamam | svayaṃ bhāsāṃ yogaḥ sakalabhavabhāvaikamayatāviruddhair dharmaughaiḥ paracitir anarghocitaguṇā || itīdṛkṣair rūpair varada vividhaṃ te kila vapur vibhāti svāṃśe 'smin jagati gatabhedaṃ bhagavataḥ | tad evaitatstotuṃ hṛdayam atha gīrbāhyakaraṇaprabandhāś ca syur me satatam aparityaktarabhasaḥ || tavaivaikasyāntaḥ sphuritamahaso bodhajaladher vicitrormivrātaprasaraṇaraso yaḥ svarasataḥ | ta evāmī sṛṣṭisthitilayamayasphūrjitarucāṃ śaśāṅkārkāgnīnāṃ yugapad udayāpāyavibhavāḥ || ataś citrācitrakramataditarādisthitijuṣo vibhoḥ śaktiḥ śaśvad vrajati na vibhedaṃ katham api | tad etasyāṃ bhūmāv akulam iti te yat kila padaṃ tadekāgrībhūyān mama hṛdayabhūr bhairava vibho || amuṣmāt saṃpūrnāt vata rasamahollāsasarasān nijāṃ śaktiṃ bhedaṃ gamayasi nijecchāprasarataḥ | anarghaṃ svātantryaṃ tava tadidam atyadbhutamayīṃ bhavacchaktiṃ stunvan vigalitabhayo 'haṃ śivamayaḥ || idantāvad rūpaṃ tava bhagavataḥ śaktisarasaṃ kramābhāvād eva prasabhavigalat kālakalanam | manaḥśaktyā vācāpy atha karaṇacakrair bahir atho ghaṭādyais tadrūpaṃ yugapad adhitiṣṭheyam aniśam || kramollāsaṃ tasyāṃ bhuvi viracayan bhedakalanāṃ svaśaktīnāṃ deva prathayasi sadā svātmani tataḥ | kriyājñānecchākhyāṃ sthitilayamahāsṛṣṭivibhavāṃ trirūpaṃ bhūyāsaṃ samadhiśayituṃ vyagrahṛdayaḥ || purā sṛṣṭir līnā hutavahamayī yātra vilaset parollāsaunmukhyaṃ vrajati śaśisaṃsparśasubhagā | hutāśendusphārobhayavibhavabhāg bhairavavibho taveyaṃ sṛṣṭyākhyā mama manasi nityaṃ vilasatām || visṛṣṭe bhāvāṃśe bahir atiśayāsvādavirase yadā tatraiva tvaṃ bhajasi rabhasād raktimayatām | tadā raktā devī tava sakalabhāveṣu nanu māṃ kriyād raktāpānakramaghaṭitagoṣṭhīgataghṛṇam || bahir vṛttiṃ hātuṃ citibhuvam udārāṃ nivasituṃ yadā bhāvābhedaṃ prathayasi vinaṣṭormicapalaḥ | sthiter nāśaṃ devī kalayati tadā sā tava vibho sthiteḥ sāṃsārikyāḥ kalayatu vināśaṃ mama sadā || jagatsaṃhāreṇa praśamayitukāmaḥ svarabhasāt svaśaṅkātaṅkākhyaṃ vidhim atha niṣedhaṃ prathayasi | yamaṃ sṛṣṭvetthaṃ tvaṃ punar api ca śaṅkāṃ vidalayan mahādevī seyaṃ mama bhavabhayaṃ saṃdalayatām || vilīne śaṅkaughe sapadi paripūrṇe ca vibhave gate lokācāre galitavibhave śāstraniyame | anantaṃ bhogyaughaṃ grasitum abhito laṃpaṭarasā vibho saṃhārākhyā mama hṛdi bhidāṃśaṃ praharatu || taditthaṃ devībhiḥ sapadi dalite bhedavibhave vikalpaprāṇāsau pravilasati mātṛsthitir alam | ataḥ saṃhārāṃśam nijahṛdi vimṛśya sthitimayī prasannā syān mṛtyupralayakaraṇī me bhagavatī || taditthaṃ te tisro nijavibhavavisphāraṇavaśād avāptāḥ ṣaṭcakrakramakṛtapadaṃ śaktaya imāḥ | kramād unmeṣeṇa pravidadhati citrāṃ bhavadaśām imābhyo devībhyaḥ pravaṇahṛdayaḥ syāṃ gatabhayaḥ || imāṃ rundhe bhūmiṃ bhavabhayabhidātaṅkakaraṇīm imāṃ bodhaikāntadrutirasamayīm cāpi vidadhe | taditthaṃ saṃrodhaṃ drutim atha vilupyāśubhatatīr yatheṣṭaṃ cācāraṃ bhajati lasatāṃ sā mama hṛdi || kriyābuddhyakṣādeḥ parimitapade mānapadavīm avāptasya sphāraṃ nijanijarucā saṃharati yā | iyaṃ mārta.ṅdasya sthitipadayujaḥ sāram akhilam haṭhād ākarṣantī kṛśatu mama bhedaṃ bhavabhayāt || samagrām akṣālīṃ kramavirahitā sātmani muhur niveśyānantāntarbahalitamahāraśminivahā | parā divyānandaṃ kalayitum udārādaravatī prasannā me bhūyāt hṛdayapadavīṃ bhūṣayatu ca || pramāṇe saṃlīne śivapadalasadvaibhavavaśāt śarīraprāṇādir mitakṛtakamātṛsthitimayaḥ | yadā kālopādhiḥ pralayapadam āsādayati te tadā devī yāsau lasati mama sā syāc chivamayī || prakāśākhyā saṃvit kramavirahitā śūnyapadato bahirlīnātyantam prasarati samācchādakatayā | tato 'py antaḥsāre galitarabhasād akramatayā mahākālī seyaṃ mama kalayatāṃ kālam akhilam || tato devyāṃ yasyāṃ paramaparipūrṇasthitijuṣi kramaṃ vicchidyāśu sthitimatirasāt saṃvidadhati | pramāṇaṃ mātāraṃ mitim atha samagraṃ jagad idaṃ sthitāṃ kroḍīkṛtya śrayatu mama cittaṃ citim imām || anargalasvātmamaye maheśe tiṣṭhanti yasmin vibhuśaktayas tāḥ | taṃ śaktimantaṃ praṇamāmi devaṃ manthānasaṃjñaṃ jagadekasāram || itthaṃ svaśaktikiraṇaughanutiprabandhān ākarṇya deva yadi me vrajasi prasādam | tenāśu sarvajanatāṃ nijaśāsanāṃśusaṃśāntitākhilatamaḥpaṭalāṃ vidheyāḥ || ṣaṭṣaṣṭinām eke varṣe navamyām asite 'hani | mayā 'bhinavaguptena mārgaśīrṣe stutaḥ śivaḥ || iti śrī abhinavaguptapādācāryakṛtaṃ kramastotraṃ sampūrṇam || Gandharva-nagaram / DSO Sanskrit Archive