ācāryanāgārjunaviracitaḥ Suhṛllekhaḥ (Sl) prakṛtisukṛtārhaguṇāḍhya sugatavacobhyaḥ samudānītāśca mayā / śubhamālakṣya kṛtā vai kāścidāryāgītayastvayā ca śravyāḥ // Sl_1 // dārumayī hyapi pratimā sampūjyate kāpi sugatasya vidvadbhiḥ / tathāmanojñaṃ kāvyaṃ saddharmāśrayācca mamedaṃ na nindyam // Sl_2 // mahāmuneratimadhuraṃ manye vacanaṃ bhavatāvagatameva syāt / ākalpitaṃ tu sudhayā nanvatidhavalaṃ na dṛśyate candrikayā? // Sl_3 // jinairbuddhadharmasaṃghaśīlatyāgadevādiṣaḍanusmṛtayaḥ / pradarśitāstāstu tadguṇasambhāraiḥ pṛthaganusmaraṇīyāśca // Sl_4 // daśakuśalāḥ karmapathāḥ kāyavākcittaiḥ sarvadābhyasanīyāḥ / madyādibhirnivṛte puṇyamayaiścājīvaiḥ suprasannaḥ syāḥ // Sl_5 // jñātvā calāmasārāṃ sampattiṃ dvijabhikṣudīnamitrebhyaḥ / dānaṃ deyaṃ vidhinā janmāntareṣu na dānāt paraṃ mitram // Sl_6 // śīlaṃ sevyamamiśraṃ tvayānupahatālaṃghitānupaliptaṃ ca / carācarapratiṣṭhaṃ tu guṇāśrayaṃ bhūvacca rājate śīlam // Sl_7 // ṣaḍimā dānaṃ śīlaṃ kṣāntivīryadhyānaprajñāḥ pāramitāḥ / aprameyāḥ saṃvardhya bhavecca bhavasāgarapārago jinendraḥ // Sl_8 // yatra pūjā pitṝṇāṃ kulaṃ tadācāryabrahmabhiḥ samṛddham / tatpūjayā ca kīrtistadanantaraṃ cādhigamyate 'bhyudayo 'pi // Sl_9 // hiṃsācaurye madirā kāmāticāramṛṣoktinṛtyagītāni / tyājyānyakālabhaktaṃ mālāgandhādiviśeṣoccaśayanāni // Sl_10 // anukṛtyārhacchīlaṃ kuryādupoṣadhamaṣṭābhiraṅgaiścet / labhate hi pumān strī vā suramyakāmāvacarādidevakāyam // Sl_11 // mātsaryaśāṭhyamāyābhimānāsaktikausīdyarāgadveṣān / kularūpayauvanaśrutabalādijaṃ madaṃ ripumiva paripaśyecca // Sl_12 // apramādo 'mṛtapadaṃ pramādo mṛtyupadamiti muninādiṣṭam / kuśaladharmasya vṛddhaye sadāpramādo 'bhyasanīyastvayā caiva // Sl_13 // pūrvapramattaḥ ko 'pi meghānnirgatenduriva tato 'pramādī / sa hi nandāṅgulimālodayanājātaśatrusadṛśaḥ suśobheta // Sl_14 // kṣāntisamaṃ naiva tapastatastvayā na krodhāvasaro deyaḥ / buddhenānumataṃ vai padamavaivartikaṃ krodhaprahāṇena // Sl_15 // akrośīdavadhīnmāmajaiṣīnmāmahārṣīd vai vittaṃ me / vairairebhiḥ kalahastyajati ya etad vairaṃ sa sukhaṃ śete // Sl_16 // jale 'vanau pāṣāṇe citramiva cittaṃ tridhā khalu sattvānām / kleśavatāṃ hi prathamo dharmābhilāṣiṇāmantimo jyāyān // Sl_17 // vācastridhā janebhyaḥ proktā jinena madhurasatyamithyākhyā / kramaśo madhuḥ puṣpāśucitulyāścaramā ca pariharttavyaitāsu // Sl_18 // caturvidhā vai puruṣāḥ prakāśātprakāśe tamasastamasi punaḥ / tamaḥ prakāśād gacchati tamasastejasi pudgalo varaḥ prathamaḥ // Sl_19 // janānāṃ tvāmraphalamiva pakvamapakve pakve 'pakvatulyaṃ ca / apakve 'pakvaṃ tathā pakve pakvamiva bhāti cāturvidhyam // Sl_20 // paradārānna tu paśyed dṛṣṭe ca jñeyā avasthānurūpyeṇa / kanyāmbābhaginīvad āsaktāvapyaśucimeva cintayecca // Sl_21 // rakṣeccañcalacittaṃ śrutiputranidhiprāṇasadṛśaṃ ca nitarām / cittaṃ pariharttavyaṃ śatrusarpaviṣāyudhāgnisamāt kāmāt // Sl_22 // kāmastvanarthajanakaḥ proktaḥ kimpākaphalasamo jinendreṇa / pāśaistasya hi baddho bhavacārake lokaḥ sa prahātavyaḥ // Sl_23 // calādhruvāṇi ṣaḍakṣāṇi jayanti samare vā śatrūnapi caike / tayośca sudhiyaḥ prathamaṃ varamindriyavijetāraṃ ca manyante // Sl_24 // yuvatiśarīraṃ hi pūti yannavāśucidvāramaśucibhāṇḍasamam / carmāvṛtaduṣpūraṃ bhūṣitamapi bhūṣaṇaiḥ pṛthag draṣṭavyam // Sl_25 // kṛmipīḍito hi kuṣṭhī sukhalipsayā ca yathā vahnimāśrayate / pīḍā na yāti śāntiṃ tathaiva hi kāmāsaktirapi boddhavyā // Sl_26 // paramārthaṃ prativettuṃ sarvabhāveṣu savidhi manasi nidhāyaiva / sa ca khalu bhāvayitavyo na hi tattulyo 'paro guṇayuto dharmaḥ // Sl_27 // sukulīno 'pi na pūjyo jñānaśīlavimukho śrutirūpavān pumān / guṇadvayaitadyuktaḥ pūjyate so 'nyaguṇairhīno 'pi satatam // Sl_28 // aṣṭasu lokadharmeṣu lokavit samatayā pravartayeccittam / hānilābhayaśo 'yaśo 'nuśaṃsānindāsukhaduḥkheṣvaśocyeṣu // Sl_29 // bhavadbhirbrāhmaṇabhikṣudevātithimātāpitṛkulamahiṣībhyaḥ / pāpaṃ nācaraṇiyaṃ yataḥ katamo 'pi na narakaphalasya bhāgī // Sl_30 // na ca kṛntati pāpakarma tatkṣaṇamastrapātavat kamapi pāpinam / mṛtyorhi samaye kintu tatkarmaṇaḥ phalamabhimukhībhavatyeva // Sl_31 // saptadhanānyuktāni śraddhāśīlatyāgāmalaśrutadhiyaḥ / apatrapā hrī muninā mudhaivāparadhanāni hi sādhāraṇāni // Sl_32 // dyūtakrīḍā kautukadarśanālasyakumitrasaṅgamadirāśca / niśāviharaṇaṃ ṣaḍime tyājyā durgatidā yaśovināśakāśca // Sl_33 // sanarāmaraśāsakena santoṣaḥ sarvadhanapradhānamuktam / santoṣo 'nuṣṭheyaḥ dhanaṃ vinaiva sa dhanikaḥ sati santoṣe // Sl_34 // yathā samṛddhāḥ puruṣā duḥkhino bhavanti naiva tathālpecchukāḥ / yāvatyaḥ santi phaṇā ārya, duḥkhakarāḥ, nāgasya tāvatyaḥ // Sl_35 // patnī tyājyā trividhā prakṛtyā ripusambaddhā svaghātikeva / patyurapamānakartrī svairā laghuvastucauryaratā steyīva // Sl_36 // bhaginīsamānukūlā mitravad hṛdayaṅgamā ca sevanīyā / mātevopakāriṇī pūjyā sevikevājñākṛd devīva // Sl_37 // vihāya rāgadveṣau bhojanamauṣadhivadavagatya seveta / kāyasthityai nitarāṃ na ca saundaryagarvamānārthaṃ sevyam // Sl_38 // dinamakhilaṃ śubhakārye yāpayed rātrerādyantau yāmau ca / dhīman, madhye yāme śayīta yato hi na bhaved viphalā nidrā // Sl_39 // maitrīkaruṇopekṣāmuditāśca sadā samyag bhāvayitavyāḥ / alabdhe 'nuttarapade dhruvameva brahmaloke sukhāvāptiḥ // Sl_40 // kāmān prītivicārau sukhañca duḥkhañca vihāya caturbhireva / dhyānairbrahmābhāsvaraśubhakṛtsnabṛhatphalabhāginaśca bhavanti // Sl_41 // kuśalākuśalaṃ ca karma sadābhiniveśāpratipakṣavastuguṇaiḥ / pañcabhiścotpadyate tasmād yatanīyaṃ kuśalacaryāyām // Sl_42 // yathālpakṣāranīraṃ parivartayatyalpajalarasaṃ na gāṅgam / pāpaṃ tathaiva cālpaṃ nāśayatyalpakuśalaṃ na pūrṇakuśalam // Sl_43 // auddhatyaṃ kaukṛtyaṃ vyāpādaḥ styānamiddhe ca kāmecchā / vicikitseti pañcaiva kuśaladhanahārakāṇīmāni jñeyāni // Sl_44 // uttamāḥ pañcadharmāḥ śraddhāvīrye smṛtisamādhiprajñāśca / balendriyāṇi cāgryāṇi kathyante yatanīyameteṣu tasmād // Sl_45 // vyādhijarāmaraṇapriyaviyogavacca karmaparāyaṇāḥ sarve / punaḥ punastu cintayā pratipakṣeṇaivaṃ prahīyate mānaḥ // Sl_46 // svargaṃ mokṣaṃ cecchet samyagdṛṣṭistāvad bhāvanīyaiva / kṛtāni mithyādṛṣṭyā puruṣaiḥ sucaritānyapi viṣamavipākāni // Sl_47 // anātmāśucirduḥkhī pudgalo 'nityaśca samyagvijñeyaḥ / smṛtyupasthānarahitā vinaśyante ca viparyāsaiścaturbhiḥ // Sl_48 // uktaṃ rūpaṃ nātmā rūpavāṃśca nātmā rūpe naivātmā / na cātmanyasti rūpaṃ śūnyamevaṃ skandhacatuṣkamapi jñeyam // Sl_49 // skandhā na hi jāyante yadṛcchayā na prakṛtīśvarakālebhyaḥ / nāhetoḥ svabhāvato jñeyā ajñānena tṛṣṇayā jātāḥ // Sl_50 // kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ / kālaḥ supteṣu jāgarti kālo hi duratikramaḥ // ātmani mithyādṛṣṭiḥ śīlavrataparāmarśo vicikitsā ca / muktipuradvārāṇāṃ bādhakaṃ saṃyojanatrayamavagacchet // Sl_51 // ātmāpekṣo mokṣaḥ parasmānna labhyate kimapi sāhāyyam / catvāryāryasatyāni vṛttasthaḥ śrutacintābhirabhyasyecca // Sl_52 // adhiśīlacittaprajñāstistro 'pi śikṣāḥ sadaiva śikṣaṇīyāḥ / etāsvantarbhūtāni śatamekapañcāśacca śikṣāpadāni // Sl_53 // rājan, buddhenoktaḥ kāyagatā smṛtiścaikāyano mārgaḥ / rakṣedimaṃ sayatnaṃ smṛtināśācca sarvadharmapradhvaṃsaḥ // Sl_54 // bahubādhaṃ tu jīvanaṃ vāyūdbhūtajalabudbudavadanityaṃ ca / āścaryaṃ jāgarteḥ kṣaṇamidaṃ niḥśvāsocchvāsanidrābhyaḥ // Sl_55 // viśaraṇagalanaḥ pūtiḥ śoṣāsāraśucisvabhāvaḥ kāyaḥ / rajaḥsadharmī cānte sadā viyogaśīlo naśvaro jñeyaḥ // Sl_56 // pṛthvīmerusamudrāḥ saptārkajvālairnāvaśiṣyante / dhūlimātraṃ hi mūrtāḥ kā kathā durbalavapuṣāṃ mānavānām // Sl_57 // itthaṃ sarvamanityaṃ hyanātmakamaśaraṇamanāthamaniketam / kadalītaruriva rājan cittamapasārayāsārasaṃsārāt // Sl_58 // mahārṇavayugacchidre hi kūrmagrīvārpaṇācca mānuṣaṃ janma / tiryagādisudurlabhaṃ saphalīkuru saddharmābhyāsānnarendra // Sl_59 // kecid ratnālaṅkṛtakanakapātraṃ ca pūrayanti purīṣeṇa / tato 'pyasāvatimūḍho yaśca nṛjanma labdhvāpi pāpamācarati // Sl_60 // pratirūpadeśavāsaḥ satpuruṣasamāśrayaḥ śubhapraṇidhānaṃ ca / svakīyapūrvakuśalaṃ hyetaccakracatuṣkaṃ hi vidyate tvayi // Sl_61 // kalyāṇamitrasevā brahmacaryapūrtaye deśitā muninā / sevyaḥ sadā supuruṣaḥ śamaḥ prāpto yato jinamapekṣya bahubhiḥ // Sl_62 // mithyādṛk pratyante narakapretatiryakṣūtpadyamānaḥ / mleccho jaḍaśca sattvo yo hyutpanno buddhavirahite // Sl_63 // dīrghāyuṣi devakule janilabdhaścāṣṭākṣaṇā ime doṣāḥ / ebhī rahito bhūtvā kṣaṇaṃ labdhvā janmanivṛttau prayateta // Sl_64 // iṣṭavighātavyādhimṛtyujarādiduḥkhāvahaḥ saṃsāraḥ / virajya tataḥ śṛṇu tāvad doṣānetasyāvagacchan naradeva // Sl_65 // mitratvena ca śatruḥ putratvena pitāmbā ca bhāryātvena / parivartyotpadyante tasmānna niyataṃ kimapīha saṃsāre // Sl_66 // catuḥsamudrajalādapi janairadhikaṃ jananyāḥ stanyaṃ pītam / pṛthagjanānanusṛtya hi punastato 'pyadhikañca pāsyanti lokāḥ // Sl_67 // ātmanaścāsthipuñjaṃ merusamaṃ tato 'dhikamuccairjāyeta / bhūmimṛdā badarāṇāṃ gulikābhirna gaṇanā sambhavāmbānām // Sl_68 // lokapūjyo 'pi śakraḥ patati ca punaḥ karmavaśāddhi saṃsāre / tadvacca cakravartī rājāpi punarbhavati hi dāso loke // Sl_69 // svarge 'psarasāṃ saukhyaṃ kucataṭisparśajaṃ caiva ciramanubhūya / narake duḥsahaduḥkhaṃ peṣaṇachedanabhedanayantrairbhuṅkte // Sl_70 // sukhade sumeruśikhare ciramanubhavaṃścaraṃścaraṇasparśasukham / cañcalakukkulakuṇapairgāḍhaṃ duḥkhaṃ cintayet sadā manasā // Sl_71 // devāṅganāsevite nandane ramye copavane ca vihṛtya / asipatravane teṣāṃ hastapādakarṇanāsāśca chidyante // Sl_72 // suvadanadevasutābhiḥ svarṇotpalairyutāyāṃ mandākinyām / snātvā punaśca narake kṣāroṣṇodakavaitaraṇyāṃ hi patanti // Sl_73 // deveṣu kāmasukhaṃ ca kāmavītarāgasukhaṃ brahmalokeṣu / prāpyāvīcau satataṃ labhyate 'gnerindhanībhūya ca duḥkham // Sl_74 // padamavāpya suryendvoḥ svakāyaprabhayā pradīpya hi saṃsāram / tamasi ca ghane praviṣṭaḥ prasāritamapi ca svīyakaraṃ na paśyati // Sl_75 // evaṃ mṛtyuṃ jñātvā grāhyastrividhapuṇyamayadīpālokaḥ / anyathā ravīndubhyāmamardanīye 'ndhatamasi praveṣṭavyam // Sl_76 // duṣṭācaraṇe lagnāḥ sattvāḥ saṃjīvakālasūtratapaneṣu / rauravāvīcyādau hi saṃghāte cāpi narake sadā duḥkham // Sl_77 // niṣpīḍyante tilavat kecanānye cūrṇavat peṣyante ca / chidyante śāṇenānye dīryante tathā tīkṣṇaparaśunāpi // Sl_78 // āsye 'nyeṣāṃ tadvat pātyate jvalitaṃ tāvallauhadravam / āropyante kecana sakaṇṭake taptāyase sadā śūle // Sl_79 // śvabhiḥ kecana krūrairlauhadantairvidīryante garjadbhiḥ / utthāya karau vivaśā luñcyante tīkṣṇanakhatuṇḍaiśca kākaiḥ // Sl_80 // kecit kṛmisaṃsparśād māṃsādakṛṣṇamakṣikāyutapātācca / vṛddhaṃ vraṇantvasahyaṃ bhakṣyamāṇaṃ rudanti cākulā bhūmyām // Sl_81 // dahyante 'gnikuṇḍeṣu tena tadānanāni ca bhavanti vivṛtāni / pacyante ca kaṭāhe taṇḍulavallauhamaye 'dhaḥśirasaste // Sl_82 // śvāsāvarodhasamaye pāpaḥ kālaṃkṛte ca narakaṃ prayāti / śrutvāpi narakaduḥkhaṃ sahasraśo vajrasvabhāvātra bibheti // Sl_83 // śrutvā dṛṣṭvā smṛtvā paṭhitvā cāpi citrāṅkanaṃ narakasya / ākṛtirapi bhayajanikā kā kathā tadasahyavipākānubhavasya // Sl_84 // yathā samastasukhānāṃ tṛṣṇākṣaya eva sarvottamaṃ sukhamiti / tadvat sarvaduḥkheṣvavīcinarakaduḥkhamatyasahanīyaṃ tat // Sl_85 // ihaikasmiṃśca divase, triśataśūlaghātād bhavati ca yad duḥkham / nārakīyaduḥkhasya hi tatrāpnoti samatāṃ na laghukalāṃ cāpi // Sl_86 // koṭivarṣaparyantaṃ dāruṇātiduḥkheṣvanubhavatsu satsvapi / yāvattānyakuśalāni na kṣīṇāni tāvatra jīvanānmuktiḥ // Sl_87 // aniṣṭaphalabījāni tu kāyavākcittānāṃ hi durācaraṇāni / bhavataivaṃ yatanīyaṃ śaktyā yena tadaṇumātraṃ na śiṣyeta // Sl_88 // tiryagyoniṣu nānā duḥkhāni bhavanti ca badhabandhanādīni / parasparaṃ bhakṣayanti śamamūlaśubhakarmaparihartāraste // Sl_89 // kecid vai hanyante muktorṇāsthimāṃsacarmārthaṃ jīvāḥ / yojyante khalu vivaśā anye padamuṣṭikaśāṅkuśaiḥ paśavaśca // Sl_90 // pretayonau na kṣayaṃ yātīṣṭālābhajanitā duḥkhadhārā ca / duḥkhamasahyaṃ labhate śītoṣṇakṣuttṛṣāśramabhayajanitaṃ hi // Sl_91 // sūcīchidravadāsyaṃ keṣāñcidudaramativiśālaṃ nagavacca / tacca pīḍitaṃ kṣudhayā kṣiptamaśuci vastu na pratikārakṣamam // Sl_92 // kecit pretā nagnāḥ śuṣkatālaśikharavadasthicarmāṇaḥ / naktamagnimudgiratāṃ mukhe patattaptasikatāśanaṃ teṣām // Sl_93 // nimnakoṭikaiḥ kaiścit pūyaraktādyaśucīni na ca labhyante / ākramyānyamukhopari galanirgatalasikādīni ca khādyante // Sl_94 // candro grīṣme taptaḥ śaitye śīto bhānuśca hyetebhyaḥ / teṣāṃ dṛṣṭi pātācca niṣphalāstaravo nadyaśca śuṣyante // Sl_95 // satataṃ duḥkhabhājaste duścaritakarmapāśasudṛḍhabaddhā vai / na ca mriyante kecit pañca vā daśa sahasravarṣāṇi sattvāḥ // Sl_96 // yacca labhante pretā nānāduḥkhāsvādamekavidhamittham / prītiratra kārpaṇye mātsaryamanāryamuktamato buddhena // Sl_97 // svarge cātisukhaṃ yat tato 'pyadhikaduḥkhaṃ tataścyuternūnam / evaṃ vicintya tajjñaiḥ kṣaratsukhāya na tṛṣṇā kāryā svarge // Sl_98 // vaivarṇyaṃ dehasya svāsane na ratirmlāyate 'pi mālā ca / vasaneṣvapi daurgandhyaṃ svedaścāpūrvo niryāti dehāttu // Sl_99 // lakṣaṇāni hi pañcaiva mṛtyorbhavanti svargasthadeveṣu / bhūlokīyanarāṇāṃ sadṛśānyapi tāni mṛtyulakṣaṇaiśca // Sl_100 // devebhyaścyutasya yadi nāvaśiṣyet kuśalamaṇumātramapi / vivaśatayoṣitavyaṃ hi tatastiryakpretanarakeṣvekasmin // Sl_101 // duḥkhaṃ syānmānasikaṃ devaiśvaryaṃ pratīrṣyayāsūreṣvapi / na kurvanti dhīmanto janmāvaraṇācca te satyadarśanāni // Sl_102 // saṃsāre 'sminnevaṃ devanarakapretatiryagyoniṣu / janmagrahaṇamayuktaṃ bahubādhaṃ janma tatreti vijñeyam // Sl_103 // jvalite śirasi ca vasane tannivṛttyupāyamupekṣya tvaritameva / apunarbhavāya yateta yatastasmānmahatprayojanaṃ nānyat // Sl_104 // śīlasamādhijñānairbhūjalatejovāyuravividhurahitaṃ ca / ajarāmaraṇamakṣayaṃ prāpyaṃ śāntadāntavimalaṃ nirvāṇam // Sl_105 // prasrabdhivīryaprītidharmavicayasmṛtisamādhyupekṣāḥ sapta / bodhyaṅgānīmāni prāptyai nirvāṇasya kuśalasambhāraḥ // Sl_106 // prajñābhāve dhyānaṃ dhyānābhāve 'pi na jāyate sā prajñā / yatrobhe vidyete jñeyastasya bhavasāgaro goṣpadavat // Sl_107 // ye 'vyākṛtadharmāścādityabandhunā caturdaśopadiṣṭāśca / loke na cintanīyā yato tairnāpnoti cittameva śāntim // Sl_108 // evaṃ proktaṃ munināvidyayā karma karmaṇā ca vijñānam / tasmācca nāmarūpaṃ tataḥ ṣaḍāyatanāni tataḥ sparśā vai // Sl_109 // tata utpannā vittirvedanāśrayeṇa jāyate khalu tṛṣṇā / tasyāścopādānaṃ tato bhavo 'pi bhavācca jāyate jātiḥ // Sl_110 // satyāṃ jātau duḥkhavyādhijareṣṭa vastvalābhabhayamaraṇāni / duḥkhaskandho vipulaḥ sati jātiniṣedhe niṣiddhānīmāni // Sl_111 // gambhīro 'narghakośaḥ priyaḥ pratītyotpādo jinavacanānām / samyagimaṃ yaḥ paśyati sa ca paśyati tattvadarśinaṃ buddhameva // Sl_112 // śamāya bhāvyāḥ samyagdṛṣṭisaṃkalpavākkarmājīvasmṛti / samādhivyāyāmetyāryāṣṭāṅgikamārgāścaite cārutayā // Sl_113 // jātiriyaṃ duḥkhameva tṛṣṇā ca tasya samudayo mahān jñeyaḥ / nirvṛtistannirodhastadadhigamāya cāṣṭāṅgiko 'yaṃ mārgaḥ // Sl_114 // yatnaḥ sadā vidheyaścaturāryasatyaprativedhāyaivam / kroḍe śriyaśca yeṣāṃ gṛhasthāstaranti kleśanadīṃ jñānāt // Sl_115 // ye dṛṣṭāryasatyāśca nāvirbhavanti te 'ṅkuravat pṛthivītaḥ / nāvataranti ca gaganāt te 'pi pṛthagjanāḥ kleśavaśā hi pūrvam // Sl_116 // cittaṃ hi dharmamūlaṃ bhagavatoktamatastadapi sādhu damayecca / bho nirbhaya, kiṃ bahunā kathanena yato 'yameva hitopadeśaḥ // Sl_117 // yanmayopadiṣṭaṃ tatsaprayāsairapi bhikṣubhirduḥsādhyam / caryāguṇān sevasva śikṣāmācara jīvanaṃ ca kuru sārtham // Sl_118 // sarveṣāṃ kuśalāni tu sarvārthamanumodya svacaryātrayīṃ ca / buddhatvāya pariṇāmya tatastadanena puṇyarāśinā bhavatā // Sl_119 // janmasvaprameyeṣu devanaralokayoginaśca vaśīkṛtya / duḥkhino 'nugrāhyāstvasahāyā avalokiteśvaracaryābhiḥ // Sl_120 // caramaṃ bhavaṃ gṛhītvā vyādhijarārāgadveṣāṃśca prahāya / buddhakṣetre bhagavānamitābha iva lokeśo 'mitāyurbhava // Sl_121 // prajñāśīlatyāgodbhūtavimalakhyātiṃ bhuvi khe svarge ca / loke prasārya śamayan narān yuvatisukharatadevāṃśca bhūmau // Sl_122 // kleśopahatasattvasya jātibhayamaraṇanāśakaṃ jinendrākhyam / lokottaramakliṣṭaṃ śāntābhayākṣayanāmaiva padamāpnuhi // Sl_123 // iti suhṛllekha samāptā //