ajñāna-timirāndhasya jñānāñjana-śalākayā cakṣur unmīlitaṃ yena tasmai śrī-gurave namaḥ siṃha-skandhaṃ madhura-madhura-smera-gaṇḍa-sthalāntaṃ durvijñeyojjvala-rasa-mayāścarya-nānā-vikāram vibhrat kāntiṃ vikaca-kanakāmbhoja-garbhābhirāmām ekībhūtam vapur avatu vo rādhayā mādhavasya Caitanya-candrāmṛtam 13 śoṇa-snigdhāṅguli-dala-kulaṃ jāta-rāgaṃ parāgaiḥ śrī-rādhāyāḥ stana-mukulayoḥ kuṅkuma-kṣoda-rūpaiḥ bhakta-śraddhā-madhu-nakha-mahaḥ-puñja-kiñjalka-jālaṃ jaṅghānālaṃ caraṇa-kamalaṃ pātu naḥ pūtanāreḥ Ānanda-vṛndāvana-campūḥ 1.2 bhakti-rasāmṛta-sindhau carataḥ paribhūta-kāla-jāla-bhiyaḥ bhakta-makarān aśīlita- mukti-nadīkān namasyāmi Bhakti-rasāmṛta-sindhu 1.1.4 śrī Gauracandra prage śrīvāsasya dvija-kula-ravair niṣku avare śruti-dhvāna-prakhyaiḥ sapadi gata-nidraṃ pulakitam hareḥ pārśve rādhā-sthitim anubhavantaṃ nayana-jair jalaiḥ saṃsiktāṅgaṃ vara-kanaka-gauram bhaja manaḥ mūla-sūtra rātryante trasta-vṛnderita-bahu-viravair bodhitau kīra-śārī- padyair hṛdyair ahṛdyair api sukha-śayanād utthitau tau sakhībhiḥ dṛṣṭau hṛṣṭau tadātvodita-rati-lalitau kakkha ī-gīḥ saśaṅkau rādhā-kṛṣṇau satṛṣṇāv api nija-nija-dhāmny āpta-talpau smarāmi Govinda-līlāmṛtam 1.10 pratisva-sevāvasara-prabodhitā- sadātanābhyāsa-juṣo 'tha kiṅkarīḥ nidraiva rātry antam avetya tā jahau saiva svayaṃ jāgarayāñ cakāra kim? Kṛṣṇa-bhāvanāmṛtam 1.4 utthāya talpāc cakitekṣaṇāḥ kṣaṇān duhānayor nāgara-cakravartinoḥ svāpaṃ rahaḥ-svāpam abhaṅgam aṅganā ālakṣya tūṣṇīm adhiśayam āsata Kṛṣṇa-bhāvanāmṛtam 1.5 papracchur anyonyam imā mimānayā rasaṃ parīhāsa-bhṛtaṃ sajṛmbhayā girā cirāj jāgara-mūḍha-ghūrṇana- sva-svākṣi-bhṛṅgī-tati-līḍha-vakṣasaḥ Kṛṣṇa-bhāvanāmṛtam 1.6 niśānta-sevocita-mālya-vīṭikā- kṛtyātta-cittā atha kācid āha tāḥ anaṅga-baddhāṅga-yuva-dvayocchalat- saurabhya-saulabhyavatī rasoccalā Kṛṣṇa-bhāvanāmṛtam 1.7 jānīta jālādhva-gatāsya-padmāḥ sadmāntarālyaḥ sva-dṛśaḥ prahitya kāntau nitāntātanu-lāsya-cuñcu dhinoti suptiḥ parirabhya kīdṛk? Kṛṣṇa-bhāvanāmṛtam 1.8 itas tato nyasta-maṇi-pradīpān- aphulla-nīlotpala-campakābhān vidhatta etau sva-mayūkha-vṛndair anāvṛtair maṇḍana-mālya-celaiḥ Kṛṣṇa-bhāvanāmṛtam 1.9 sa kṛṣṇa-meghaḥ sthira-cañcalālī- vṛto 'timādhurya-rasair amūḥ kim? āsnāpayat svārhaṇa-kṛtya-vṛttāḥ pratyarhaṇenādita eva dhinvan Kṛṣṇa-bhāvanāmṛtam 1.15 tāmbūla-mālā-vividhānulepair aṅgāra-dhānyāguruvaiś ca dhūpaiḥ kālocitais taiḥ pratipādyamānaiḥ kati-kṣaṇāṃs tā gamayāṃ babhūvuḥ Kṛṣṇa-bhāvanāmṛtam 1.16 prabhañjano rañjayituṃ nikuñja- rājau vyarājiṣṭa mudā tadānīm manye prabudhya ślatha-durbalāṅgo drutaṃ prayātuṃ na-tarāṃ śaśāka Kṛṣṇa-bhāvanāmṛtam 1.17 yā vṛkṣa-vallyo vyakasaṃs tadaiva tāś cumbaṃs tadāmoda-bharair diśo daśa prasāritaiḥ śvāsapatha-praveśitair bhṛṅgāvalīr jāgarayāñ cakāra saḥ Kṛṣṇa-bhāvanāmṛtam 1.18 tad-guñjitai rañjita-susvarair bhṛśaṃ prabudhya vṛndā'tha vilokya sarvataḥ svanāthayor jāgaraṇe patatriṇo nyayuṅkta kāla-jñatayā rayād iyam āsan yad-arthaṃ prathamaṃ dvijendrāḥ sevā-samutkaṇṭha-dhiyo 'pi mūkāḥ vṛndā-nideśaṃ tam avāpya harṣāt krīḍā-nikuñjaṃ paritaś cukūjuḥ Govinda-līlāmṛtam 1.12 athāli-vṛndaṃ makaranda-lubdhaṃ ratīśitur maṅgala-kambu-tulyam praphulla-vallī-caya-mañju-kuñje juguñja talpī-kṛta-kañja-puñje Govinda-līlāmṛtam 1.14 jhaṅkṛtim aṅgī-kurute rati-maṅgala-jhallarīva govindam bodhayituṃ madhu-mattā madhupī-tatir udbha ānandā Govinda-līlāmṛtam 1.15 pika-śreṇī manojasya vīṇeva vyakta-pañcamam ālalāpa svaraṃ tāraṃ kuhūr iti muhur muhuḥ Govinda-līlāmṛtam 1.16 rati-madhura-vipañcī-nāda-bhaṅgīṃ dadhānā madana-mada-vikūjat-kānta-pārśve niṣaṇṇā mṛdula-mukula-jālāsvāda-vispaṣṭa-kaṇṭhī kalayati sahakāre kākalīṃ kokilālī Govinda-līlāmṛtam 1.17 vidrāvya gopī-dhṛti-dharmacaryā- lajjā-mṛgīr māna-vṛkeṣv amarṣī kapota-ghūtkāra-miṣeṇa śaṅke garjaty ayaṃ kāma-tarakṣu-rājaḥ Govinda-līlāmṛtam 1.18 rādhā-dhairya-dharādharoddhṛti-vidhau ke'nye samarthā vinā kṛṣṇaṃ kṛṣṇa-sumatta-kuñjara-vaśīkāre'py alaṃ śṛṅkhalāḥ anyāḥ kā vṛṣabhānu-jām iha vinā dhanyām atīvādṛtāḥ kekāḥ kiṃ samudīrayanti śikhinas tau bodhayantaḥ prage Govinda-līlāmṛtam 1.19 hrasva-dīrgha-plutair yuktaṃ ku-kūkū-kū iti svaram kukkuṭo 'py apa hat prātar vedābhyāsī baṭur yathā Govinda-līlāmṛtam 1.20 atha pakṣiṇāṃ kalakalaiḥ prabodhitāv api tau mitho 'vidita-jāgarau tadā nibiḍopagūhaṇa-vibhaṅga-kātarau kapa ena mīlita-dṛśāvatiṣṭhatām Govinda-līlāmṛtam 1.21 vṛndeṅgita-jñaḥ sa vicakṣaṇaḥ śukaḥ śuko yathā bhāgavatārtha-kovidaḥ dakṣaḥ prabodhe jagatāṃ prabhor ati- premāspadatvānupamaḥ samabhyadhāt Kṛṣṇa-bhāvanāmṛtam 1.28 jaya smarāśeṣa-vilāsa-vaiduṣī- niṣṇāta-gopījana-locanāmṛta! prāṇa-priyā-prema-dhunī-mataṅgaja! sva-mādhurī-plāvita-loka-saṃhate Kṛṣṇa-bhāvanāmṛtam 1.29 priyādharāsvāda-sukhe nimajjasi prabudhyase nety ucitaṃ rasāmbudhe! riraṃsutāyāṃ viriraṃsur eva te kiñcādhuneyaṃ kṣaṇadā kṣaṇaṃ dyati Kṛṣṇa-bhāvanāmṛtam 1.30 jahīhi nidrāṃ ślathayopagūhanaṃ vrajaṃ pratiṣṭhāsuraraṃ prabho! bhava prātar babhūvānusara sva-cāturīṃ pracchanna-kāmatvam athorarī-kuru Kṛṣṇa-bhāvanāmṛtam 1.31 jaya vrajānandana! nanda-cetaḥ- payodhi-pīyūṣa-mayūkha! deva! goṣṭheśvarī-puṇya-latā-prasūna! prayāhi gehāya dhinu sva-bandhūn Kṛṣṇa-bhāvanāmṛtam 1.32 gokula-bandho! jaya rasa-sindho! jāgṛhi talpaṃ tyaja śaśi-kalpam prīty-anukūlāṃ śrita-bhuja-mūlāṃ bodhaya kāntāṃ rati-bhara-tāntām Govinda-līlāmṛtam 1.23 udayaṃ prajavādayam ety aruṇas taruṇī-nicaye sahajākaruṇaḥ nibhṛtaṃ nilayaṃ vrajanātha! tatas tvarito ' a kalinda-sutā-ta ataḥ Govinda-līlāmṛtam 1.24 śārī śubhā sā'tha jagāda sūkṣma-dhīḥ śārī yathā devana-sammata-sthitiḥ jayeśvari! svīya-vilāsa-saubhaga- śrī-tarṣita-śrī-mukha-mukhya-yauvate Kṛṣṇa-bhāvanāmṛtam 1.33 kamala-mukhi! vilāsāyāsa-gāḍhālasāṅgī svapiṣi sakhi! niśānte yat tavāyaṃ na doṣaḥ dig iyam aruṇitaindrī kintu paśyāvir āsīt tava sukham asahiṣṇuḥ sādhvi! candrā-sakhīva Govinda-līlāmṛtam 1.25 śeṣe'dhunā yad-rati-vallabhāsya- rājīva-rājan madhu-pāna-mattā asāmprataṃ tat khalu sāmprataṃ te prātas tato jāgarayāmy ahaṃ tvām Kṛṣṇa-bhāvanāmṛtam 1.34 kṛṣṇo 'py anidraḥ priyayopagūḍhaḥ kāntā'py anidrā'py amunopagūḍhā talpāt prabhātākulam apy analpān notthātum etan mithunaṃ śaśāka Govinda-līlāmṛtam 1.38 kṛṣṇasya jānūpari-yantrita-san-nitambā vakṣaḥ-sthale dhṛta-kucā vadane'rpitāsyā kaṇṭhe niveśita-bhujā'sya bhujopadhānā kāntā na hīṅgati manāg api labdha-bodhā śrī-kṛṣṇa-līlā-racanāsu dakṣas tat-prema-jānanda-viphulla-pakṣaḥ dakṣākhya āha śrita-kuñja-kakṣaḥ śukaḥ samadhyāpita-kīra-lakṣaḥ Govinda-līlāmṛtam 1.41 ekaṃ prācyām aruṇa-kiraṇāpā alāyāṃ vidhatte cakṣuḥ kānte tvaritam aparaṃ dūrage cakravākī śaṅkākrāntās taru-kuhara-gā mūkatāṃ yānti ghūkāḥ śaṅke bhāsvān udayam udagāt kṛṣṇa! nidrāṃ jahīhi Govinda-līlāmṛtam 1.32 jaya jaya guṇa-sindho! preyasī-prāṇa-bandho! vraja-sarasi-ja-bhāno! sat-kalā-ratna-sāno! iha hi rajanī-śeṣe kiṃ manā nātha! śeṣe samayam avakalayāpīṣyate kuñja-sayyā? Kṛṣṇāhnika-kaumudī 1.19 ayam api ca śikhaṇḍī jāgaritvaiva khaṇḍī kṛta-sulalita-kekaḥ kāla-niṣṭhā-vivekaḥ pramilati tava nidrā-hānaye'dhī-daridrāḥ śiva śiva nija-sevā-kālam ujjhanti ke vā? Kṛṣṇāhnika-kaumudī 1.24 vṛndā-vaktrād adhigata-vidyā sārī hārī-kṛta-bahu-padyā rādhā-snehoccaya-madhu-mattā tasyā nidrāpanayana-yattā Govinda-līlāmṛtam 1.33 nidrāṃ jahīhi vijahīhi nikuñja-śayyāṃ vāsaṃ prayāhi sakhi! nālasatāṃ prayāhi kāntaṃ ca bodhaya na bodhaya loka-lajjāṃ kālocitāṃ hi kṛtinaḥ kṛtim unnayanti Govinda-līlāmṛtam 1.37 vraja-pati-tanayāṅkāsaṅgato vīta-śaṅkā vidhu-mukhi! kim-u śeṣe nirbharaṃ rātri-śeṣe? pramada-madhupa-puñje mā paraṃ tiṣṭha kuñje na gaṇayasi vigarhāṃ kiṃ guruṇām anarhām? Kṛṣṇāhnika-kaumudī 1.3 sudati! kumudinīnām aṅkam āsādya līnā mada-madhukara-mālā kālam āsādya lolā sarati kamalinīnāṃ rājim etām adīnāṃ bhavati samaya eva glāni-harṣādidevaḥ Kṛṣṇāhnika-kaumudī 1.7 viyad-atilaghu-tāraṃ tvad-vapuḥ kṣuṇṇa-hāraṃ vigalita-kusumānāṃ varṣma śephālikānām tritayam idam idānīm eka-rūpaṃ tadānīm api yad api tathāpi tvad-vapuḥ śrībhir āpi Kṛṣṇāhnika-kaumudī 1.10 tru ita-patita-muktā-hāravat te viyuktā bhavad uḍu-tatir eṣā svalpa-mātrāvaśeṣā cira-śayanam avekṣyārundhatī te vilakṣyā bhavad iva parivakre paśya saptarṣi-cakre Kṛṣṇāhnika-kaumudī 1.11 iti kala-vacanānāṃ śārikāṇāṃ śukānāṃ rutam atiśaya-ramyaṃ śrotra-peyaṃ niśamya vihita-śayana-bādhā sā jajāgāra rādhā prathamam atha sa kṛṣṇaḥ svāpa-līlā-vitṛṣṇaḥ Kṛṣṇāhnika-kaumudī 1.28 yugapad ubhaya-nidrā-bhaṅga-vidhvasta-mudrā yugapad ubhaya-netrāpāṅga-bhaṅgī vicitrā yugapad ubhaya-ghūrṇā-jāta-saṃkleśa-pūrṇā bhavad ubhaya-vilokābhāvataḥ prāpta-śokā Kṛṣṇāhnika-kaumudī 1.29 kala-kvaṇat-kaṅkaṅa-nūpuraṃ jabād atyucchalad-gātra-yuga-cchavi-cchaṭām vyastālakāgrāvali-veṣṭanonnamat- tā aṅka-hāra-dyuti-dīpitānanam Kṛṣṇa-bhāvanāmṛtam 1.36 srastāṃśukānveṣaṇa-saṃbhramodayād itas-tato nyasta-karābja-mañjulam śayyotthitaṃ keli-vilāsinos tayos trailokya-lakṣmīm iva sañcikāya tam Kṛṣṇa-bhāvanāmṛtam 1.37 ghūrṇālasākṣaṃ ślatha-sarva-gātraṃ viśrasta-keśaṃ rasika-dvayaṃ tat bhugnopaveśaṃ skhalane kathaṃ cid anyonyam ālambanatāṃ prapede Kṛṣṇa-bhāvanāmṛtam 1.38 anyonya-grathitāṅgulī-kisalayām unnīya bāhu-dvayīṃ jṛmbhārambha-puraḥsaraṃ vidadhatī gātrasya saṃmo anam mīlan-netram urojayor nakha-pada-vyādāna-dīnānanā nā-nā-neti punar nakha-kṣata-dhiyā sā kṛṣṇa-pāṇī dadhe Alaṅkāra-kaustubhaḥ 5.236 saṅgopāya pa āñcalena tanunā niḥsāri-dantāvalī- jyotsnābhiḥ snapitena dakṣiṇa-karākṛṣṭena vaktrāmbujam līlollāsita-kandharaṃ mṛdu-kalair vāmāṅguli-ccho ikā- niḥsvānaiś cala-kaṅkaṇa-svana-sakhaiḥ śrī-rādhikā'jṛmbhata Alaṅkāra-kaustubhaḥ 5.237 alasa-valitam ūrdhvī-kṛtya mūrdhopakaṇṭhe valayitam idam anyonyena saṃsakta-pāṇi trika-vicalana-bhaṅgi-saṅgi mo āyitāyāḥ paridhir iva mukhendor bhāti dordvandvam asyāḥ Alaṅkāra-kaustubhaḥ 5.238 utthāyeśaḥ sanniviṣṭo 'tha talpe vyājān nidrā-śālinīṃ mīlitākṣīm dorbhyāṃ kāntāṃ svāṅkam ānīya tāntāṃ paśyaty asyā mādhurīṃ sādhurīti Govinda-līlāmṛtam 1.51 ghūrṇāyamānekṣaṇa-khañjarī aṃ lalā a-lolālaka-bhṛṅga-jālam mukhaṃ prabhātābja-nibhaṃ priyāyāḥ papau dṛśeṣat-smitam acyuto 'sau Govinda-līlāmṛtam 1.52 saṃśliṣṭa-sarvāṅguli-bāhu-yugmam unmathya dehaṃ parimo ayantīm udbuddha-jṛmbhā-sphuṭa-danta-kāntim ālokya kāntāṃ mumude mukundaḥ Govinda-līlāmṛtam 1.53 tadaiva jṛmbhottha-radāṃśu-jāla- māṇikya-dīpair nirarājayat kim sa-nidram unmudra-dṛganta-lakṣmī- rasa-jñayānyonya-vilihyamānam Kṛṣṇa-bhāvanāmṛtam 1.40 svīyāṅkottāna-suptām uṣasi mṛdu mṛṣā rodaneṣat-smitāsyām ardhonmuktāgra-keśāṃ vimṛdita-kusuma-srag-dharāṃ chinna-hārām unmīlyonmīlya ghūrṇālasa-nayana-yugaṃ svānanālokanotkāṃ kāntāṃ tāṃ keli-tāntāṃ mudam atulatamām āpa paśyan vrajenduḥ Govinda-līlāmṛtam 1.54 hemābjāṅgyāḥ prabala-suratāyāsa-jātālasāyāḥ kāntasyāṅke nihata-vapuṣaḥ snigdha-tāpiñcha-kānteḥ śampākampā nava-jala-dhare sthāsnutāṃ ced adhāsyat śrī-rādhāyāḥ sphuṭam iha tadā sāmya-kakṣām avāpsyat Govinda-līlāmṛtam 1.55 sphuran makara-kuṇḍalaṃ madhura-manda-hāsodayaṃ madālasa-vilocanaṃ kamala-gandhi lolālakam mukhaṃ sva-daśana-kṣatāñjana-malīmasauṣṭhaṃ hareḥ samīkṣya kamalekṣaṇā punar abhūd vilāsotsukā Govinda-līlāmṛtam 1.56 parasparālokana-jāta-lajjā- nivṛtta-cañcad-dara-kuñcitākṣam īṣat-smitaṃ vīkṣya mukhaṃ priyāyā uddīpta-tṛṣṇaḥ punar āsa kṛṣṇaḥ Govinda-līlāmṛtam 1.57 vāmena cādhaḥ śira unnamayya kareṇa tasyāś cibukaṃ pareṇa vibhugna-kaṇṭhaḥ smita-śobhi-gaṇḍaṃ mukhaṃ priyāyāḥ sa muhuś cucumba Govinda-līlāmṛtam 1.58 kāntādhara-sparśa-sukhābdhi-magnā karaṃ dhunānā dara-kuñcitākṣī mā meti mandākṣara-sanna-kaṇṭhī sakhī-dṛśāṃ sā mudam ātatāna Govinda-līlāmṛtam 1.59 rūpāmṛtaṃ me tri-jagad-vilakṣaṇaṃ niḥsīma-mādhuryam idaṃ ca yauvanam adyaiva sāphalyam avāpa sarvathā preyānupābhuṅktatamāṃ mudā yataḥ Kṛṣṇa-bhāvanāmṛtam 2.20 saivaṃ vicintya kṣaṇam āha kāntaṃ tad-akṣi-pītākhila-mādhurīkā svāntar mudātyartha-lasad-dṛganta- lakṣmī-vihārāyatanāsya-padmam Kṛṣṇa-bhāvanāmṛtam 2.21 bho bho vilāsinn avadhehi yat tvayā visrasta-veśābharaṇāsmy ahaṃ kṛtā yāvan mad-ālyo 'nusaranti noṣasi drutaṃ samādhitsasi tan na kiṃ punaḥ Kṛṣṇa-bhāvanāmṛtam 2.22 sva-cāturīṃ sādhaya māṃ prasādhaya prasādayānaṅgam abhīṣṭa-daivatam yo 'sman mano-mandira-varty ayaṃ tvayā bahiṣ-kṛto lakṣmabhir ebhir eva yat Kṛṣṇa-bhāvanāmṛtam 2.23 satyaṃ bravīṣy aṅga-jam iṣṭa-devaṃ tvad-aṅga-pīṭhe prakaṭī-bhavantam yajāmi bhūṣāmbara-gandha-puṣpaṃ srak-candanādyair iti tāṃ sa ūce Kṛṣṇa-bhāvanāmṛtam 2.24 ittham īśvaryā vākyaṃ hi śrutvā sevana-peśalā tad-upayogi-vastūni samarpayitum utsukā dvāraṃ samunmucya manāg anāravaṃ śanaiḥ pada-nyāsa-viśeṣa-mañjulā nirṇīta taj-jāgaraṇātha kiṅkarī- tatir viśaṅkā praviveśa veśma sā Kṛṣṇa-bhāvanāmṛtam 1.26 itas tato nyasta-maṇi-pradīpān aphulla-nīlotpala-campakābhān vidhatta etau sva-mayūkha-vṛndair anāvṛtair maṇḍana-mālya-celaiḥ Kṛṣṇa-bhāvanāmṛtam 1.9 mitho daśana-vikṣatādhara-pu au vilāsālasau nakhāṅkita-kalevarau galita-patra-lekhāśriyau ślathāmbara-sukuntalau tru ita-hāra-puṣpa-srajau muhur mumudire puraḥ samabhilakṣya tāḥ sva-priyau Govinda-līlāmṛtam 1.63 athāmunā kaṅkatikāṃ śanaiḥ śanair vikarṣatā bhānumatī-karārpitām kacāvalī saṃstriyate sma mālatī- mālota-veṇī-racanā-paṭīyasā Kṛṣṇa-bhāvanāmṛtam 2.25 kastūrikā-candana-kuṅkuma-dravaiḥ sambhāvitais tām anurāgalekhayā cakāra mālāñcita-cāru-citrakāṃ sa citra-cuñcur dhṛta-navya-vartikaḥ Kṛṣṇa-bhāvanāmṛtam 2.26 tā aṅka-yugmena lavaṅga-mañjarī- sampāditāpūrva-rucā sa cāruṇī ānarca tasyāḥ śravaṇe navāñjane- nānañja-kañja-pratim etad akṣinī Kṛṣṇa-bhāvanāmṛtam 2.27 dadhāra hāraṃ ruci-mañjarīlitaṃ yadā tadoce priyayā madoddhuram yā khaṇḍitā candana-kañculī tvayā vakṣojayos tāṃ na kutaś cikīrṣasi? Kṛṣṇa-bhāvanāmṛtam 2.28 ālekhya-karmaṇy atigarva-dhāriṇīs tās tā viśākhā-prabhṛtīr bhavat sakhīḥ vismāpayāmy adya kuca-dvaye kṛtaiś citrair vicitrair iti tāṃ jagāda saḥ Kṛṣṇa-bhāvanāmṛtam 2.29 prasādhanārtha-pratipādanonmukha- śrī-rūpa-līlā-rati-mañjarī-mukhaḥ stana-dvayaṃ tulikayāṅkayan hari pañceṣu-pañceṣu-śaravyatām agāt Kṛṣṇa-bhāvanāmṛtam 2.30 pāṇiś ca kampe yadi vakra-rekhaṃ citraṃ vilumpann urasā muhuḥ saḥ manye smarāgniṃ dhamati sma tasyā dhṛtīndhanaṃ dagdhu-manā vidagdhaḥ Kṛṣṇa-bhāvanāmṛtam 2.31 kāmas tam avakalpam analpa-vaibhavaiḥ sadyo vidhāyāniyata-sthala-sthitam vimṛjya saṃsṛjya vikhaṇḍya khaṇḍaśas tenaiva sollāsam ubhāv abhūṣayat Kṛṣṇa-bhāvanāmṛtam 2.32 dāsyaś ca tāḥ phulla-dṛśāṃ kṛtārthatāṃ mūrtāṃ cirāyābhilaṣantya eva tām punā riraṃsū samavetya tau tato miṣeṇa sarvā niragūhi kenacit Kṛṣṇa-bhāvanāmṛtam 2.33 punar api ghana-ghūrṇa śrī-mukha-dvandva-yogād acaṭula-bhujavallī-veṣṭaneneṣṭabhāsau kṣaṇam api dara-suptyā śaṃ bhajāvetya tas tāv anṛju-kusuma-talpe srasta-gātrāv abhūtām Kṛṣṇa-bhāvanāmṛtam 1.41 viraha-vikalayā tac chayyayā dūnayā kiṃ katham api dara-labdhāśleṣayā nidrayā vā uṣasi na ca vihātuṃ hanta śaktau khagās tau tad api vidadhurābhyāṃ vipra-yuktau svanantaḥ Kṛṣṇa-bhāvanāmṛtam 1.42 agaṇita-kula-niṣṭhā mā nikuñje śayiṣṭhāḥ parihara surata-ghnaṃ svāpam udgaccha śīghram samajani saviśeṣaḥ paśya doṣāvaśeṣaḥ kuru na gata-samādhāṃ bandhu-vargasya bādhām Kṛṣṇāhnika-kaumudī 1.4 iyam ajani digaindrī dṛśyatāṃ devi! sāndrī- bhavad aruṇima-dhārā tvat-pādābjānukārā iyam api ca varākī satvarā cakravākī parimilita rathāṅge jāta-viccheda-bhaṅge Kṛṣṇāhnika-kaumudī 1.5 api tava mukha-śobhām āptu-kāmo 'tilobhād aparikalita-kāmaḥ svaṃ vapus tyaktu-kāmaḥ carama-śikhari-śṛṅgaṃ prāpya paśyaiva tuṅgaṃ vrajati śaśadharo 'staṃ vārayed adya kas tam Kṛṣṇāhnika-kaumudī 1.6 sumukhi! nayana-mudrāṃ muñca nirdhūya nidrāṃ kalaya vadana-māsāṃ vidyud uddyota-bhāsām rati-vigalita-bhūṣāṃ vyasta-paryasta-veṣāṃ vilulita-tanum etās tvāṃ bhajantāṃ sametāḥ Kṛṣṇāhnika-kaumudī 1.9 nija-kara-paripuṣṭā paśya seyaṃ praviṣṭā śaśi-mukhi! lalitāṅgī sannidhau te kuraṅgī kuru sa-kṛpam apāṅge kiñcid añcat-taraṅge bhavatu bata kṛtārthā prītaye te samarthā Kṛṣṇāhnika-kaumudī 1.12 nava-kiśalaya-buddhyā jātito 'ntar viśuddhyā- ruṇa-pada-kamalaṃ te svādituṃ kṛṣṇa-kānte! tvaritam upasarantī tvat-sakhīnāṃ vahantī kara-sarasija-ghātaṃ yā vidhatte prayātam Kṛṣṇāhnika-kaumudī 1.13 śaśi-mukhi! tava phelā-mātra-bhoge sakhelā tava pada-jala-pānāmoda-mātrāvadhānā api bhavad avalokābhāva-sañjāta-śokā tava mukha-śaśi-bimbāloka-mātrāvalambā Kṛṣṇāhnika-kaumudī 1.14 harir atikutukī te netra-yugmaṃ mimīte nayana-yugam amāya-prema yasyāḥ pramāya kim api vimala-muktā-mālayā cāru-vaktā niyatam upamimānaḥ saṃśayaṃ nirdhunānaḥ Kṛṣṇāhnika-kaumudī 1.15 iti nigaditavatyaḥ śārikāḥ premavatyaḥ sukhada-pada-padārthāṃ vācam utthāpanārthām yadi kim api viremuḥ patriṇas taṃ praṇemuḥ samupasṛta-nikuñjāḥ prāpta-sammoda-puñjāḥ Kṛṣṇāhnika-kaumudī 1.16 atha śayana-satṛṣṇaṃ bodhayāmāsa kṛṣṇaṃ vitatir api śukānāṃ kṛṣṇa-harṣotsukānām śravaṇa-sukhada-saumyaiḥ snigdha-śabdārtha-ramyaiḥ sarasataram analpaiḥ kūjitaiḥ sīdhu-kalpaiḥ Kṛṣṇāhnika-kaumudī 1.17 praṇaya-rasa-gabhīrāś cāru-śabdārtha-dhīrāḥ kala-sumadhura-kaṇṭhāḥ prema-jalpeṣv akuṇṭhāḥ sati samaya-viveke bodhayāṃ cakrur eke na khalu bata vidagdhāḥ kārya-kāle vimugdhāḥ Kṛṣṇāhnika-kaumudī 1.18 subhaga! rajani-śeṣe svāpa-gehe suśeṣe tvam iti hi jananī te saṃśayaṃ svaṃ dhunīte samayam atha viditvā jāgarārthaṃ tvaritvā svayam iyam upagantrī sneha evātra mantrī Kṛṣṇāhnika-kaumudī 1.23 tvam asi samaya-vettā sarva-duḥkhaika-bhettā bhavasi bhuvana-bandhuḥ sad-guṇa-grāma-sindhuḥ vratati-bhavana-talpaṃ mūrtiman-moda-kalpaṃ yad api tad api muñca svasti te'smād udañca Kṛṣṇāhnika-kaumudī 1.22 mada-madhupa-yuvānaḥ prāpta-doṣāvasānaḥ cyuta-kusuma-vanāntaḥ svāpam udyātavantaḥ dadhati katipayathyāṃ kelim ambhoja-vīthyāṃ sati samaya-viveke ke vimuhyanti loke? Kṛṣṇāhnika-kaumudī 1.20 kvacana mukha-viṣādaḥ kvāpi hāsa-prasādaḥ kva ca dayita-viyogaḥ kvāpi kāntasya yogaḥ kumuda-kamala-vīthyor vaisadṛśye'titathye bhavati kim-u na kālaḥ kṣobha-śobhā-viśālaḥ Kṛṣṇāhnika-kaumudī 1.21 jaya subhaga! namas te śrūyatāṃ satvaras te cira-śayana-sapīḍaḥ kauty ayaṃ tāmra-cūḍaḥ upanata-nija-sevā-kāla-sammoda-pīvā nahi samaya-vidagdhaḥ kārya-kāle vimugdhaḥ Kṛṣṇāhnika-kaumudī 1.27 atha prabudhyaiva vidhūya pakṣān grīvāḥ samunnīya cukūjur uccaiḥ yat kukkuṭāḥ pañca-ṣa-vāram ādau rādhā jajāgāra tadāpta-bādhā Kṛṣṇa-bhāvanāmṛtam 1.20 kṛṣṇāṇga-saṃśleṣa-viśeṣa-vādhinas tān eva matveti śaśāpa sā ruṣā are! paretāśu pareta-rā puraṃ tatraiva kiṃ kūjata no padāyudhāḥ? Kṛṣṇa-bhāvanāmṛtam 1.21 viśliṣya kiñcit priya-vakṣasaḥ sā tūṣṇīṃ sthitāṃs tān upalabhya sadyaḥ saṃśliṣya kāntaṃ dara-nidrayaiva niṣevyamāṇā punar apy arājīt Kṛṣṇa-bhāvanāmṛtam 1.22 jālād atho dṛk-sapharī tad-ālayo lāvaṇya-vanyā bhṛśam anvaśīlayan krīṇanti yāḥ prāṇa-parārddha-koṭibhis tayoḥ pramodottha-ruci-cchaṭā-kaṇam Kṛṣṇa-bhāvanāmṛtam 2.1 ūce viśākhā kalayāli! kāntau niraṃśukāv aṃśuka-puñja-mañjū vihāriṇāv apy atihāriṇau svair aṅgair anaṅgair alasau lasantau Kṛṣṇa-bhāvanāmṛtam 2.2 anaṅgadau keli-vaśād anaṅgadau nirañjanau hanta mitho nirañjanau visrasta-rāgādharatābhilakṣitau viprastarāgādharatābhilakṣitau Kṛṣṇa-bhāvanāmṛtam 2.3 athāvabhāṣe lalitā'vadhāryatāṃ jayaḥ smarājau katarāśrito dvayoḥ babhūva daṣṭādharayoḥ kaca-graha- vyākṣipta-mūrdhnor nakhara-kṣatorasoḥ Kṛṣṇa-bhāvanāmṛtam 2.4 hṛdo 'nurāgaṃ kuca-kuṅkuma-cchalān- nyadhatta rādhācyuta-pāda-padmayoḥ yāvad ravārakta-tarālako dadhau mūrdhnaiva so 'syāḥ padayos tam ujjvalam Kṛṣṇa-bhāvanāmṛtam 2.5 itthaṃ kṣaṇaṃ tāvad alakṣitāṅgyo nīcaiḥ svaraṃ tāv anuvarṇayantyaḥ bhāgyaṃ svam evātisabhājayantyo mamajjur ānanda-mahodadhau tāḥ Kṛṣṇa-bhāvanāmṛtam 2.6 tataḥ punas tān atha i ibhādī- nūtkūjataḥ prāha vidhūta-tandrā haṃho! kṣamadhvaṃ śayituṃ kṣaṇaṃ me datteti sā mo ayad aṅgam īṣat Kṛṣṇa-bhāvanāmṛtam 1.23 kādamba-kāraṇḍava-haṃsa-sārasāḥ kapota-śārī-śuka-keki-kokilāḥ jaguḥ kalaṃ kelivanī-jala-sthala- pracāriṇaḥ kṛṣṇa-kathāmṛtopamam Kṛṣṇa-bhāvanāmṛtam 1.24 prabuddhya kāntau yugapad yathā rujaṃ viśleṣajām ūhatur aṅga-mo anāt cāmpeya-nīlābja-dhanus tviṣau tathā sāndropagūhena mudaṃ ca vakṣasoḥ Kṛṣṇa-bhāvanāmṛtam 1.25 athāsyā vayasyāḥ pramodāt smitāsyāḥ sakhīṃ tāṃ hasantyo mithaḥ prerayantyaḥ saśaṅkāḥ samantāt prabhātād durantāt praviṣṭā nikuñjaṃ saśabdāli-puñjam Govinda-līlāmṛtam 1.60 abhilakṣya sakhīr vihasad- vadanāḥ savidhopagatā vicalan-nayanāḥ dayitāya mudaṃ dviguṇaṃ dadatī dayitoruyugād udatiṣṭha-diyam Govinda-līlāmṛtam 1.61 tvarotthitā sambhrama-saṃgṛhīta- pītottarīyeṇa vapuḥ pidhāya pārśve priyasyopaviveśa rādhā salajjam āsāṃ mukham īkṣamāṇā Govinda-līlāmṛtam 1.62 athānuraktāly anumodanāñcitā mudā tayor aidhata rūpa-mañjarī saiva svayaṃ keli-vilāsinor dvayos tadātva-ramyāpacitau paṭīyasī Kṛṣṇa-bhāvanāmṛtam 2.7 pṛṣṭhopadhānaṃ nidadhe kayācana pyadhād athānyā mṛdulāṃśukena tau pīyūṣa-va y-ārpitayāsyayoḥ parā nirasya ghūrṇāṃ vikasad dṛśau vyadhāt Kṛṣṇa-bhāvanāmṛtam 2.9 kācit prasūnāmbu-darārdra-vāsasā vyatyasta-rāgāñjana-yāvakādikam mṛṣṭvā pratisvekṣaṇa-siddhaye tayor mukha-dvayaṃ darpaṇatāṃ nināya kim Kṛṣṇa-bhāvanāmṛtam 2.16 tāmbūla-vī īr nidadhe parāsminn ekā pa imnā maṇi-dīpa-pālyā tan-maṅgalārātrikam āśu cakre nīrājayanty eva nijāsu-lakṣaiḥ Kṛṣṇa-bhāvanāmṛtam 2.17 madhye'cyutāṅga-ghana-kuṅkuma-paṅka-digdhaṃ rādhāṅghri-yāvaka-vicitrita-pārśva-yugmam sindūra-candana-kaṇāñjana-bindu-citraṃ talpaṃ tayor diśati keli-viśeṣam ābhyaḥ Govinda-līlāmṛtam 1.64 pramliṣṭa-puṣpoccaya-sanniveśāṃ tāmbūla-rāgāñjana-citritāṅgīm vyaktībhavat-kānta-vilāsa-cihnāṃ śayyām apaśyan svasakhīm ivālyaḥ Govinda-līlāmṛtam 1.65 kvacana ghusṛṇa-paṅkaḥ kvāpi sindūrajo 'ṅkaḥ kṣata-viraha-vipakṣa-prasnutāsṛk-sapakṣaḥ kvacana kusuma-dāma-cchinna-kodaṇḍa-dhāma kva ca vilulita-hāraś chinna-maurvī-prakāraḥ Kṛṣṇāhnika-kaumudī 1.38 kvacana mṛgamadāṅkāḥ kutracit kajjalāṅkāḥ smara-narapati-danti-ccheda-kalpāḥ sphuranti sa hi ratiraṇa-raṅgaḥ kautukodyat-taraṅgaḥ samajani sumukhīnām āgatānāṃ sakhīnām Kṛṣṇāhnika-kaumudī 1.39 vakṣaḥ svaṃ darśayaṃs tābhyo dṛg bhaṅgyovāca tā hariḥ didṛkṣuḥ svapriyā-vaktra- bhāva-śābalya-mādhurīm vidhuṃ prayāsyantam avekṣya kāntaṃ viśleṣa-bhītoṣasi paśyatālyaḥ didṛkṣayevāmbara-citra-pa yāṃ rādhendulekhā-śatam ālilekha Govinda-līlāmṛtam 1.67-68 iti nigadati kṛṣṇe vīkṣya sāgre vayasyāḥ prahasita-vadanās tāḥ saṅkucal lola-netrā vikasad amala-gaṇḍaṃ dolitārecita-bhrūḥ priyam anṛju-kaṭākṣaiḥ paśyati sma ghnatīva Govinda-līlāmṛtam 1.69 helollāsādara-mukulitā vāspa-sāndrāruṇāntā lajjā-śaṅkā-capala-cakitā bhaṅgurerṣyābhareṇa smera-smerā dayita-vadanālokanotphulla-tārā rādhā-dṛṣṭir dayita-nayanānandam uccair vyatānīt Govinda-līlāmṛtam 1.70 itthaṃ mithaḥ prema-sukhābdhi-magnayoḥ pragetanīṃ vibhrama-mādhurīṃ tayoḥ nipīya sakhyaḥ pramadonmadās tadā tadātva-yogyācaraṇaṃ visasmaruḥ Govinda-līlāmṛtam 1.71 vilokya līlāmṛta-sindhu-magnau tau tāḥ sakhīś ca praṇayonmadāndhāḥ vṛndā prabhātodaya-jāta-śaṅkā nijeṅgita-jñāṃ nidideśa sārīm Govinda-līlāmṛtam 1.72 guru-lajjā-bhartṛ-bhīti- loka-hāsa-nivārikā śubhākhyā sārikā prāha rādhikā-bodha-sādhikā Govinda-līlāmṛtam 1.73 āgantā grāhayitvā tava patir adhunā goṣṭhataḥ kṣīra-bhārān uttiṣṭhottiṣṭha rādhe tad iha kuru gṛhe maṅgalāṃ vāstu-pūjāma itthaṃ yāvad dhavāmbā tava nahi śayanād utthitā vāvadīti tāvac chayyā-niketaṃ vraja sakhi nibhṛtaṃ kuñjataḥ kañja-netre!! Govinda-līlāmṛtam 1.74 śaṅkā-paṅkā-kalita-hṛdayā śaṅkate'syā dhavāmbā chidrānveṣī patir atika uḥ sārthanāmābhimanyuḥ ruṣṭābhīkṣṇaṃ parivadati sā hā nanandāpi mandā prātar-jātaṃ tad api saralāṃ kṛṣṇa naināṃ jahāsi Govinda-līlāmṛtam 1.77 sārī-vaco-mandara-śaila-pāta- saṃkṣubdha-hṛd-dugdha-payodhir eṣā athodbhraman netra-navīna-mīnā viyoga-dīnā śayanād udasthāt Govinda-līlāmṛtam 1.78 kṛṣṇo 'pi kāntaṃ vṛṣabhānu-jāyāḥ paśyan mukhaṃ bhīti-vilola-netram nīlaṃ sucīnaṃ dayitā-nicolaṃ gṛhṇan svatalpāt tvarayodatiṣṭhat Govinda-līlāmṛtam 1.79 parivartita-saṃvyānau mithas tāv atha śaṅkitau paraspara-karālambau niragātāṃ nikuñjataḥ Govinda-līlāmṛtam 1.80 rādhā-pāṇiṃ savye'savye pāṇau bibhrad veṇuṃ kṛṣṇaḥ reje kuñjān niryan yadvad vidyun-mālāśliṣṭāmbhodaḥ Govinda-līlāmṛtam 1.81 haimaṃ bhṛṅgāram ekā vyajanam atha parā svarṇa-daṇḍaṃ dadhānā kāpy ādarśaṃ sudarśaṃ ghusṛṇa-malayajā'matram anyā vicitram kācit tāmbūla-pātraṃ maṇi-citam aparā sārikāṃ pañjarasthām itthaṃ sakhyaḥ kiyat yāḥ pramudita-hṛdayā niryayuḥ kuñja-gehāt Govinda-līlāmṛtam 1.82 māhendra-kānta-cchadanaṃ sakāñcanaṃ dāntaṃ sasindūra-samudgakaṃ parā āpanna-satvā-kuca-ku malopamaṃ kuñjād gṛhītvā niragān mṛdu-smitā Govinda-līlāmṛtam 1.83 āśleṣa-sañchinna-guṇāt paricyutaṃ hārāl lasan-mauktika-sañcayaṃ mudā vicitya kācit svapa āñcale dṛḍhaṃ nibadhnatī kuñja-gṛhād viniryayau Govinda-līlāmṛtam 1.84 tā aṅkaṃ keli-vibhraṣṭaṃ talpād ādāya satvarā nirgatya sveśvarī-karṇe yuyoja rati-mañjarī Govinda-līlāmṛtam 1.85 talpa-prāntād upādāya kañculīṃ rūpa-mañjarī priyanarma-sakhī sakhyai nirgatya nibhṛtaṃ dadau Govinda-līlāmṛtam 1.86 patadgrāham upādāya dāsikā guṇa-mañjarī tāmbūlaṃ carvitaṃ tābhyo vibhajantī bahir yayau Govinda-līlāmṛtam 1.87 mañjulālī tayor aṅgāc cyuta-mālyānulepanam talpād ādāya sarvābhyaḥ prayacchantī vinirgatā Govinda-līlāmṛtam 1.88 vilokyāgre meghāmbara-vṛta-śarīraṃ priyatamaṃ vayasyāṃ tāṃ pītāmbara-parivṛtāṅgīṃ pramuditām hasantyas tāḥ sakhyaḥ kara-pihita-mukhyaḥ pratidiśaṃ diśantyaś cānyonyaṃ ku ila-cala-dṛgbhir mumudire Govinda-līlāmṛtam 1.89 samīkṣya tāsāṃ parihāsa-bhaṅgīm anyonya-vaktrārpita-phulla-netrau samucchalat-prema-sukhābdhi-magnau citrārpitāṅgāv iva tāv abhūtām Govinda-līlāmṛtam 1.90 ghanaśyāmaṃ cīnaṃ vasanam abhilīnaṃ priya-tanau kṣamā nāsīt kāntā svam api paricetuṃ ghana-rucau svam ajñāsīt sphītaṃ harir api na pītaṃ priyatamā- tanau līnaṃ cīnaṃ kanaka-ruci kambāv iva payaḥ Govinda-līlāmṛtam 1.91 tayor līlā-sudhā-pāna- pratyūhāmarṣa-saṅkulā nindanty aruṇam udyantam athāha lalitā sakhīm Govinda-līlāmṛtam 1.92 ūṣasi vara-vadhūnāṃ paśya rādhe'ruṇo 'yaṃ ramaṇa-sahita-līlā-bhaṅgataḥ pāpa-rugbhiḥ galita-pada-yugo 'py adyāpi tan no jahāti dhruvam iti vacanaṃ yad-dustyajaḥ sva-svabhāvaḥ Govinda-līlāmṛtam 1.93 aruṇāruṇe nidadhatī tato 'mbare rati-keli-bhaṅgaja-ruṣā'ruṇāṃ dṛśam lalitopahāsa-janita-smitānanā vṛṣabhānujāha mṛdu-mañjubhāṣiṇī anūrur apy astamayan kṣaṇārddhān nabho vilaṅghyodayam eti so 'yam cet sorum enaṃ sa vidhir vyadhāsyad vārttāpi rātrer na tadābhaviṣyat Govinda-līlāmṛtam 1.94-95 manoramāṃ vīkṣya vibhāta-lakṣmīṃ nipīya tasyā vacanāsavaṃ ca mudonmanā vismṛta-goṣṭha-yānaḥ prāṇeśvarīṃ tām avadan mukundaḥ inaṃ prabhātopagataṃ samīkṣya kānteva kāntāntara-bhukta-kāntam paśyānya-dik-saṅga-kaṣāyitāṅgaṃ prācīyam īrṣyāruṇiteva jātā Govinda-līlāmṛtam 1.96-97 paśyonmatte dvijeśo 'py akhila-jana-tama-stoma-hantāpi śāntaḥ kānto 'yaṃ te samantāt sapadi nipatito vāruṇīṃ saṃniṣevya itthaṃ svīyena-saṅga-pramudita-nalinī-hāsa-sañjāta-lajjā śaṅke vaktraṃ pidhatte hy uṣasi kumudinī saṅkucadbhir dalaiḥ svaiḥ Govinda-līlāmṛtam 1.98 dṛṣṭvā tamaḥ-kṣayam amī vidhunānyapuṣṭā naktaṃ tamaś-caya-nibhāś cakitāḥ prabhāte mitraṃ tad-āśrayatayā tamasā carantīṃ grastaṃ kuhūr iti kuhūṃ svagirāhvayanti Govinda-līlāmṛtam 1.99 vasanta-kānta-saṃsarga- jātānanda-bharā avī kapotī-ghūtkṛti-miṣāt śītkarotīva sonmadā Govinda-līlāmṛtam 1.100 paśyānusarati cañcala-bhṛṅgaḥ kairaviṇī-kula-keli-piśaṅgaḥ nalinī-koṣe niśi kṛta-saṅgāṃ bhṛṅgīṃ śaśimukhi! kṛta-natibhaṅgām Govinda-līlāmṛtam 1.101 kāntam āyāntam āśaṅkyā- ruṇāṃśu-dviguṇāruṇam kokī koka-nadaṃ cañcvā cumbaty ānanda-vihvalā Govinda-līlāmṛtam 1.102 kalasvanākhyaḥ kalakaṇṭhi! haṃsaḥ samīkṣya nau sammada-phulla-pakṣaḥ riraṃsum apy eṣa visṛjya haṃsīṃ ta aṃ ta inyāḥ purataḥ sameti Govinda-līlāmṛtam 1.103 svasahacara-visṛṣṭaṃ svāmibhuktaṃ mṛṇālaṃ madakala-kalakaṇṭhī vibhratī paśya cañcvā ramaṇam anu sameti tvan mukhābjārpitākṣī sarasija-mukhi nāmnā tuṇḍiketī marālī Govinda-līlāmṛtam 1.104 malaya-śikhara-cārī paṅkajāmoda-dhārī vratati-na a-kumārī-lāsya-śikṣādhikārī vahati jala-vihārī vāyur āyāsa-dārī sa ramaṇa-vara-nārī-sveda-jālāpahārī Govinda-līlāmṛtam 1.105 itīśayoḥ sumadhura-vāg vilāsayoḥ samīkṣya tāṃ svabhavana-yāna-vismṛtam sakhīś ca tāḥ smita-rucirā mudonmadā vaneśvarī divasa-bhiyāsa sonmanāḥ Govinda-līlāmṛtam 1.106 kāntā udīyur vikasan mukhendavo rātrir gatā cāstam apāsta-candrikā vilāsa-bhaṅgaḥ katham astu nāstu vā kṣaṇaṃ hṛdaiveti parāmamarśa sā Kṛṣṇa-bhāvanāmṛtam 2.56 tamāṃsya naśyann abhito yathā yathā tadā prakāśaś ca yathā yathaidhata tathā tathā hṛd-rujam eva sānvabhūd vrajasya rītiṃ śrutayo 'pi no viduḥ Kṛṣṇa-bhāvanāmṛtam 2.57 atha vṛndeṅgitābhijñā samaya-jñā taru-sthitā padyam udyotayāmāsa kakkha ī vṛddha-marka ī Govinda-līlāmṛtam 1.107 raktāmbarā satāṃ vandyā prātaḥ-sandhyā tapasvinī ūrdhva-prasarpad arkāṃśur jaṭileyam upasthitā Govinda-līlāmṛtam 1.108 ākarṇya tābhir jaṭileti varṇa- trayīṃ vivarṇatvam adhāri sadyaḥ vilāsa-ratnākaram udbhavantī śaṅkaiva tāsāṃ culukī-cakāra Kṛṣṇa-bhāvanāmṛtam 2.60 pathi piśuna-matibhyaḥ śaṅkamānau gurubhyaḥ cala-cakita-taraṅgau nikṣipantāv apāṅgau parama-guṇa-gabhīrau kāma-saṃgrāma-dhīrau yayatū rati-vitandrau rādhikā-kṛṣṇacandrau Kṛṣṇāhnika-kaumudī 1.42 na pathi na bhavane vā lakṣitau tau vane vā sahaja-sad-anuraktyā svīyayānanda-śaktyā parijana-nayanānām utsavānādadhānāv atha pathi viharantau rejatur loka-kāntau Kṛṣṇāhnika-kaumudī 1.43 bhraśyad dukūla-cikura-srajam unnayantau bhītau pṛthag gahana-vartmani cāpayāntau tau vīkṣya bhīti-taralau jaṭileti nāmnā sakhyas tatas tata itaś cakitā nirīyuḥ Govinda-līlāmṛtam 1.110 vāme candrāvali-parijanān ghoṣa-vṛddhān purastāt kṛṣṇaḥ paścāt ku ila-jaṭilām āgatāṃ manyamānaḥ yāntīṃ kāntāṃ sabhaya-caṭulāṃ dakṣiṇe draṣṭum utkaś cañcad-grīvaṃ diśi diśi dṛśau prerayan goṣṭham āyāt Govinda-līlāmṛtam 1.111 mlānām utkṣipya mālāṃ tru ita-maṇisaraḥ kajjalaṃ vibhrad oṣṭhe saṃkīrṇāṅgo nakhāṅkair diśi diśi vikiran ghūrṇite netra-padme paśya mlānāṅga-yaṣṭiḥ sphuṭam aparicito gopa-goṣṭhībhir agre goṣṭhe goṣṭhendra-sūnuḥ praviśati rajanau dhvaṃsam āsādayantyām Stava-mālā, Kuñja-bhaṅga 2 anugatā jaṭilety abhiśaṅkinī guru-nitamba-kucodvahanākulā druta-vilambita-valgu yayau vrajaṃ kara-dhṛtāmbara-keśacayeśvarī Govinda-līlāmṛtam 1.112 na vyālād api sambibheti purataḥ sthāṇor yathā dūrato nodvignā kari-garjitād api yathā kākāvalī-nisvanāt naiveyaṃ timire'pi muhyati-tarāṃ kāmaṃ prakāśe yathā tan manye virahe'pi naiva vidhurā kāntasya yoge yathā Jagannātha-vallabha-nāṭakam 5.34 bhayānurāgoccaya-dhūmra-lola-dṛk- tiras-kariṇyā pihite manorathe nije niveśyaiva hi rūpa-mañjarī gṛhaṃ ninīṣuḥ pathi tāṃ tad anvayāt Govinda-līlāmṛtam 1.113 itas-tataḥ kṣipta-calekṣaṇāśugair bhī-dustha-hṛd-vṛtti-cayair bha air iva agresarais tāṃ rati-mañjarī ca sā nivārayanty anya-janāṃs tadānvayāt Govinda-līlāmṛtam 1.114 tābhir vṛtā vraja-janair avilokitaiva veśma praviśya nija-talpam athādhyatiṣṭhat preyo-viyoga-vidhurā hi sakhīm athāsau hṛd-vedanāṃ prakaṭam āha sagadgadāśru Kṛṣṇa-bhāvanāmṛtam 2.80 niḥsārya gehāl lalite'dhunaiva māṃ praveśayasy apy adhunaiva tat punaḥ kṛṣṇāṅga-saṅgāmṛta-sindhu-majjana- pralobhanaivādya vṛthā kṛtā tvayā Kṛṣṇa-bhāvanāmṛtam 2.76 astācalaṃ yann adhunā vyaloki yaḥ sa tigma-raśmiḥ sakhi! pūrva-parvatam āroḍhum ākāṅkṣati kiṃ vibhāvarī kha-puṣpatām adyatanī jagāma kim? Kṛṣṇa-bhāvanāmṛtam 2.77 dhiṅ me śrutiṃ dhig rasanāṃ dṛśaṃ ca dhik sadātanautkaṇṭhya-bhara-jvarāturam prāpur na pātuṃ lavam apy amuṣya yāḥ sausvarya-saurasya-surūpatāmṛtam Kṛṣṇa-bhāvanāmṛtam 2.78 nirveda-paddhatim apīpa had eva pūrvaṃ yogo 'dhunā tu sarale bhavatīṃ viyogaḥ ādyo 'cyutāmṛtam adarśayad artham asyā anyo 'nubhāvayati hā ka u-kālakū am Kṛṣṇa-bhāvanāmṛtam 2.79 itthaṃ sakhī-giram api pratiboddhum eṣā naivānurāga-para-bhāgavatī śaśāka svapne punaḥ kalayituṃ hṛdayādhināthaṃ suṣvāpa sā'tha śayane vṛṣabhānu-putrī Kṛṣṇa-bhāvanāmṛtam 2.80 ślokārdhaḥ anabhisārikāṃ kāñcit pṛcchantīṃ prati kācid āha- srastaṃ srastam udañcayaty adhiśiraḥ śyāmaṃ nicolāñcalaṃ hastena ślatha-durbalena lulitākalpāṃ vahantī tanum muktārdhām avarudhya veṇim alasa-syande kṣipantī dṛśau kuñjāt paśya gṛhaṃ praviśya nibhṛtaṃ śete sakhī rādhikā Stava-mālā, Kuñja-bhaṅga 1 nirvartya vibhrama-bharaṃ samaye svadhāmni supte'cyute pratilayaṃ śrutayo yatheśam līlā-vitāna-nipuṇāḥ saguṇāḥ samīyuḥ sakhyo 'palakṣya-gatayaḥ sadanaṃ yathā-svam Govinda-līlāmṛtam 1.116 iti śrī-bhāvanā-sāra-saṅgrahe niśānta-līlā-saṅgraho nāma prathama-saṅgrahaḥ śrī śrī Bhāvanā-sāra-saṅgrahaḥ Prātar-līlā paśyantīṃ svasutaṃ śaci bhagavatī saṅkīrtane vikṣataṃ prātar hā katham eva te vapur idaṃ sūno babhūva kṣatam itthaṃ lālanataḥ svaputra-vanuṣi vyagrā spṛśantī muhus talpāj jāgarayāñ cakāra yam ahaṃ taṃ gauracandraṃ bhaje bhaktaiḥ sārddham upāgatair bhuvi nataiḥ śrīvāsa-guptādibhiḥ pṛcchadbhiḥ kuśalaṃ prage parimilan prakṣālya vaktraṃ jalaiḥ puṣpādi-prativāsitaiḥ sukathayan svapnānubhūtaṃ kathāṃ snātvādyād dhari-śeṣam odana-varaṃ yas taṃ ḥhi gauraṃ bhaje mūla-sūtra rādhāṃ snāta-vibhūṣitāṃ vraja-payāhūtāṃ sakhībhiḥ prage tad-gehe vihitānnapāka-racanāṃ kṛṣṇāvaśeṣāśanām kṛṣṇaṃ buddham avāpta-dhenu-sadanaṃ nirvyūḍha-godohanaṃ susnātaṃ kṛta-bhojanaṃ sahacarais tāṃ cātha taṃ cāśraye Govinda-līlāmṛta 2.1 snātānulipta-vapuṣaḥ pupuṣuḥ svabhās tan nirmālya-mālya-vasanābharaṇena dāsyaḥ prāsya svakāmam anuvṛtti-ratās tayor yāḥ śrī-rūpa-mañjari-samāna-guṇābhidhānāḥ Kṛṣṇa-bhāvanāmṛtam 3.1 tā vidyud-uddyuti--jayi-prapadaika-rekhā vaidagdhya eva kila mūrti-bhṛtas tathāpi yūtheśvarītvam api samyag arocayitvā dāsyāmṛtābdhim anu sasnur ajasram asyāḥ Kṛṣṇa-bhāvanāmṛtam 3.2 śvaśrū-purāntara-gatottara pārśva-varti bhrājiṣṇu dhāma vara-śilpa-kalaika-dhāma tātena vatsalatayā vṛṣabhānunaiva nirmāpitaṃ tad upamāpi tad eva nānyat Kṛṣṇa-bhāvanāmṛtam 3.3 sthūṇā-praghāṇa pa alāṅgaṇa-toraṇālī- gopānasī-vividha-koṣṭha-kapā a-vedyaḥ rājanti yatra maṇi-dīpa-tati-pradīpta- vaicitrya-nirmita-janekṣaṇa-citra-bhāvāḥ Kṛṣṇa-bhāvanāmṛtam 3.4 yatrendranīla-maṇi-bhūr-valabhī ghanābhā haṃsālir apy upari rājati rājatī sā ye vīkṣya bandhu-ripu-bhāna-bhṛto vitatya saṅkocayanti śikhinaḥ svaśikhaṇḍa-paṅktīḥ Kṛṣṇa-bhāvanāmṛtam 3.5 tatropaveśa-śayanāśana-bhūṣaṇādi- vedīr vimṛjya parilipya viśodhya tās tāḥ āstīrya rāṅkavam upary upayukta-muktam ullocam unnata-mudo militā babandhuḥ Kṛṣṇa-bhāvanāmṛtam 3.6 ekā mamārja maṇi-kāñcana-bhājanāni kācit payaḥ samaya-yogyam upānināya citrāṃśukāpihita-ratna-catuṣkikāyām ālambanīyam adadhād aparopabarham Kṛṣṇa-bhāvanāmṛtam 3.7 pūrvedyur aṃśuka-maṇimaya-bhūṣaṇāni mṛṣṭāni yatra nihitāny atha sampu aṃ tat uccair jhanad-valaya-rāji samudghaṭayya kācij jagharṣa vidhu-kuṅkuma-candanāni Kṛṣṇa-bhāvanāmṛtam 3.8 anyā vyadhatta sumanāḥ sumanobhir eva citraiḥ kirī a-ka akāṅgada-hāra-kāñcīḥ jātī-lavaṅga-khadirādibhi rajyamānāḥ kācid babandha surasāḥ phaṇivallī-vī īḥ Kṛṣṇa-bhāvanāmṛtam 3.9 atrāntare pratidiśaṃ dadhi-manthanottha- rāvair avārita-mahīsura-veda-ghoṣaiḥ hambā-dhvani-vyatividhāna-mitho 'vadhāyi- dhenvāli-tarṇaka-ghaṭā valad antarāyaiḥ Kṛṣṇa-bhāvanāmṛtam 3.10 vṛndiṣṭha-vandi-jana-vṛnda-vitāyamāna- śrī-kṛṣṇa-kīrti-virudāli-sudhā-taraṅgaiḥ śārī-śuka-vraja-kalaiḥ kalaviṅka-keki- kolāhalaiḥ kramata eva samedhamānaiḥ Kṛṣṇa-bhāvanāmṛtam 3.11 jāgratsu loka-nicayeṣv atha vāsareti kartavya-bhāvana-pareṣv adhiśayam eva kṛṣṇekṣaṇa-kṣaṇa satṛṣṇatayā purandhrī- vṛndeṣu nanda-gṛha-sandita-mānaseṣu Kṛṣṇa-bhāvanāmṛtam 3.12 naptrī-mukhāmbuja-vilokana-jīvitāyāṃ tatropasṛtya sahasā mukharābhidhāyām vātsalya-ratna-paṭalī-bhṛta-peṭikāyāṃ rādhe! kva putri! bhavasīti samāhvayantyām Kṛṣṇa-bhāvanāmṛtam 3.13 svabhāva-ku ilāpy ātma- suta-sampatti-kāṅkṣayā vyākulā jaṭilā gatvā nikaṭaṃ tām athābravīt sūnoḥ prajāyur dhana-vṛddhaye'sau tvayā snuṣā jñe! niyataṃ niyojyā sumaṅgala-snāna-vibhūṣaṇādau go-koṭi-hetos tapanārcanāya ājñānavajñā nija-goṣṭha-rājñyāḥ kāryānabhijñoktiṣu te'py avajñā ity ādiśaty anvaham artha-vijñā vijñāpitā me kila paurṇamāsī asmāt tvam ārye svāṃ naptrīṃ sarva-maṅgala-maṇḍitām vidhehi sarva-sampattir yathā sūnor bhaven mama Govinda-līlāmṛtam 2.43-46 vadhūm athābhāṣasata putri! talpād uttiṣṭha tūrṇaṃ kuru vāstu-pūjām tvaṃ maṅgala-snāna-vidhiṃ vidhāya pūjopahāraṃ savitur vidhehi Govinda-līlāmṛtam 2.47 prabhātam āyātam aho tathāpi nidrāti naptrīti muhur vadantī sneha-drutāṅgī mukharā praviśya śayyālayaṃ tām avadat tadedam uttiṣṭha vatse śayanāt pramugdhe vyasmāri vāro 'dya raves tvayā kim? snātvā prabhātārghya-vidhānam asmai pūjopahāraṃ racayāsya cāśu Govinda-līlāmṛtam 2.48-49 tad-vacaḥ pratibuddhātha viśākhotthāya sālasā sakhi! tūrṇaṃ samuttiṣṭhot- tiṣṭheti prāha satvarā Govinda-līlāmṛtam 2.50 tāsāṃ vacobhiḥ śayane'tha mugdhā muhuḥ prajāgaryya punar nidadrau vicālitā vīcicayais taḍāge sā rājahaṃsīva ratālasāṅgī Govinda-līlāmṛtam 2.51 tadaivāvasarābhijñā jagrāha rati-mañjarī sakhī vṛndāvaneśvaryāḥ śrīmac-caraṇa-paṅkajam Govinda-līlāmṛtam 2.52 ittham iyaṃ bahubhiḥ kṛta-bodhā svāc-chayanād udatiṣṭhad analpāt tām atha vīkṣya supīta-paṭāṅgīṃ śaṅkita-hṛn-mukharedam uvāca druta-kanaka-savarṇaṃ sāyam etan murārer vasanam urasi dṛṣṭaṃ yat sakhī te bibharti kim idam ayi viśākhe! hā pramādaḥ pramādo vyavasitam idam asyāḥ paśya śuddhānvayāyāḥ Govinda-līlāmṛtam 2.53-54 tad-vacaś cakita-dhīr hṛdi sakhyā vīkṣya pīta-vasanaṃ cala-dṛṣṭyā hā kim etad iti tāṃ ca diśantī drāg uvāca jaratīṃ ca viśākhā svabhāvāndhe! jālāntara-gata-vibhātodita-ravi- cchaṭā-jāla-sparśocchalita-kanakāṅga-dyuti-bharaiḥ vayasyāyāḥ śyāmaṃ vasanam api pīti-kṛtam idaṃ kuto mugdhe śaṅkāṃ jarati kuruṣe śuddha-matiṣu Govinda-līlāmṛtam 2.55-56 lalitā-pramukhās tāvat sakhyas tāḥ sva-sva-gehataḥ ājagmus tvaritāḥ sakhyāḥ praskhalad gatayo 'ntikam Govinda-līlāmṛtam 2.57 tāsāṃ vākyair gatāyāntu kṛta-vañcana-sañcayaiḥ mukharāyāṃ tato 'nyāsu draṣṭu-kāmāsu tatra tām ekaikaśo 'tha militāsu sakhīṣu sarvā- sv anyonya-hāsa-parihāsa-parāsu tāsu suśliṣṭa-maṇḍalatayaiva kṛtopaveśā- sv ārūḍha-ratna-maṇi-hema-catuṣkikāsu Kṛṣṇa-bhāvanāmṛtam 3.17 yugmakam śrī-rādhikā-milanam eva samasta-harṣa- śasyaika-varṣam iti yad-dhṛdi niścikāya śyāmalaitya samayā samayābhivijñā śliṣṭā tayā suṣamayeva tadāsa tatra Kṛṣṇa-bhāvanāmṛtam 3.18 śyāme! tvam evam adhunaiva vicintyamānā man-netra-vartma-gamitā vidhinā yathaiva tadvat sa tarṣa-vi apī phalayiṣyate ced adyaiva tarhi gaṇayāny api suprabhātam Kṛṣṇa-bhāvanāmṛtam 3.19 hantaiṣa santatam atīva samedhamānaḥ śaśvat sakhībhir api sundari! sicyamānaḥ nādyāpi yat phalam adhād ayi! ko 'tra hetur hā tat kadātirabhasād avalokayiṣye Kṛṣṇa-bhāvanāmṛtam 3.20 rādhe! sa te na phalito yadi tat phaliṣyaty āścaryam asya phalam apy alasāṅgi! buddhye āsvādyamānam api saurabha-māditāli pratyāyayaty ananubhūtam iva svam uccaiḥ Kṛṣṇa-bhāvanāmṛtam 3.21 pakṣmāvalī bata yadīya-rasena śoṇe- nārañji kañja-mukhi! tan na tad apy apaśyaḥ yat-svādana-vyatikarād adharo vraṇitvam āgāt tathāpi tad aho! na kadāpy abhuṅkthāḥ Kṛṣṇa-bhāvanāmṛtam 3.22 śyāme! tvam apy alam alakṣita-man-nitānta- svānta-vraṇā hasasi māṃ yad ato bravīmi vidyud vihanti timiraṃ niśi yad dṛśos tat sadyaḥ punar dviguṇayed iti bhoḥ pratīhi Kṛṣṇa-bhāvanāmṛtam 3.23 rādhe! kalā-nidhir ayaṃ vidhinopanītas tvāṃ santatāmṛtamayair adhinot karāgraiḥ yat tat-kalāḥ svayam aho kucayor bibharṣi vidyun-nibhatva-parivādam athāpi datse Kṛṣṇa-bhāvanāmṛtam 3.24 śyāme! sa me sakhi! dadau na kalaṅkam eva satyaṃ kalānidhir asāv iti vaḥ pratītaḥ datte kadāpi mama dṛṣṭi-cakorikā yair jyotsnā-kaṇaṃ yad api tan na punar nikāmam Kṛṣṇa-bhāvanāmṛtam 3.25 rādhe! sphuṭaṃ vada bhavan-mukha-paṅkajottha- naktan-tanehita-sudhā-dyudhunī vidhūya tāpaṃ nimajjayatu māṃ svam anu prabhāte kṛtyāntaraṃ mama kathaṃ tad-ṛte susidhyet Kṛṣṇa-bhāvanāmṛtam 3.26 śyāme'dhikuñja-nilayaṃ nava-nīla-kānti- dhārā yadā snapayituṃ niśi māṃ pravṛttā tarhy eva pañcaśara-sañcaya-nā ya-raṅga- bhūmiṃ ca kena ca kāñcana yāpitā'sam Kṛṣṇa-bhāvanāmṛtam 3.27 vadantītthaṃ mūrchāṃ parama-paramānanda-janikāṃ gatā seyaṃ sadyaḥ smṛti-vidhuratā-paddhatim agāt kadāyātā śyāme punar iti hi pṛṣṭāham adhunā- gatety uktvāpṛcchat parikalita-bodhāṃ sapadi tām alasa-valitam aṅgaṃ svāvasādaṃ vyanakti glapitam iva mṛṇālī-kandalaṃ dordvayaṃ te daśana-vasanam etan nīrasaṃ gaṇḍa-pālī lulita-lalita-patrā prakramaḥ kas tavaiṣaḥ Ānanda-vṛndāvana-campūḥ 11.217 abhinava-latikeva vāta-rugnā nava-nalinīva mataṅgajena bhugnā mṛdutara-nava-mālikeva dhūtā mada-madhupena vilakṣyase tvam adya Ānanda-vṛndāvana-campūḥ 11.218 api ciram abhilaṣyamāṇa evaṃ praṇayini ko 'pi sudurlabho hi labdhaḥ atha katham iyam anyathā'smad ādeḥ phalita-vatī sakhi! bhāgya-kalpa-vallī Ānanda-vṛndāvana-campūḥ 11.219 iti sapraṇaya-vācā sādaraṃ pṛcchyamānā pa a-vṛta-mukhacandrā svaccha-cittā batāsau mudam atha janayantī pārśvagānāṃ sakhīnām avani-nihita-dṛṣṭiṃ sasmitaḥ praty uvāca kvāhaṃ sthitā kva calitā kva ca vā sa panthā nītāsmi kena nalinākṣi tadīya pārśvam kiṃvā babhūva mayi tatra sametavatyāṃ jānāmy ahaṃ yadi tadā bhavatī na vetti Ānanda-vṛndāvana-campūḥ 11.221 vyāpāro manasaś ca yatra na gataḥ sambhāvanābhāvato yat svapnaḥ kim athendra-jālam athavā bhrāntiḥ sudīrghaiva me tat kiṃ hlādi kim ārtidaṃ kim ubhayaṃ kiṃvā na tan nāpi tac- ceto-vidruti-kārakaṃ ca manaso mūrchākaraṃ cābhavat Ānanda-vṛndāvana-campūḥ 11.222 atha śyāmāha- kelī-kalādhyayana-kauśalam ekadaiva na syād ataḥ kim api no bhavatī viveda bhūyas tataḥ sakhi! vilāsa-guroḥ sakāśād yatnād adhīṣva yadi vijñatamāsi bhūṣṇuḥ Ānanda-vṛndāvana-campūḥ 11.224 tataḥ śrī-rādhikā prāha- mātaḥ paraṃ sumukhi! yāmi tadīya-pārśvaṃ dūrād asau nayana-vartma-nivartanīyaḥ adhyetu nāma bhavatī tata eva tat te pāṇḍityam eva manaso rasadaṃ mama syāt Ānanda-vṛndāvana-campūḥ 11.226 bhrājante vara-danti! mauktika-gaṇā yasyollikhadbhir nakhaiḥ kṣiptāḥ puṣkara-mālayāvṛta-rucaḥ kuñjeṣu kuñjeṣv amī śau īryābdhir uroja-pañjara-taṭe saṃveśayantyā kathaṃ sa śrīmān hariṇekṣaṇe! harir abhūn netreṇa baddhas tvayā? Ujjvala-nīlamaṇi, Uddīpana-vibhāva-prakaraṇam 20 ko 'yaṃ kṛṣṇa iti vyudasyati dhṛtiṃ yas tanvi karṇaṃ viśan rāgāndhe! kim idaṃ sadaiva bhavatī tasyor asi krīḍati hāsyaṃ mā kuru mohite! tvam adhunā nyastāsya haste mayā satyaṃ satyam asau dṛgaṅganam agād adyaiva vidyun-nibhaḥ Ujjvala-nīlamaṇi, Sthāyībhāva-prakaraṇam 148 lajjābhara-krāntatayātitūṣṇīṃ sthitā vayasyā priya-keli-vārttām śrotuṃ gṛhītvā cibukaṃ tadā sā hy aty āgrahīd ālīm atha pravaktum priya-sakhi! mama vṛttaṃ pṛccha mā bhāgyam īdṛk kva nu mama kathayeyaṃ tvayy ahaṃ tān vilāsān dhṛtavati karam eva śyāmale kvāsa kāhaṃ kim iva ca karako 'sau kiṃ vyadhān na smarāmi Vṛndāvana-mahimāmṛtam 5.98 veṇīṃ gumphati divya-puṣpa-nicayaiḥ sīmanta-sīmany aho sindūraṃ nidadhāti kajjala-mayīṃ nirmāti rekhāṃ dṛśoḥ divyaṃ vāsayate dukūlam asakṛt tāmbūlam apy āśayed itthambhūta-ratiḥ sakhā tava na māṃ talpe nidhatte'ṅkataḥ Vṛndāvana-mahimāmṛtam 5.99 nityaṃ manmukha-sammukhaṃ mukha-vidhuṃ dhatte'nimiṣekṣaṇo nityaṃ manmukham eva paśyati mayaivājasra-goṣṭhī-paraḥ ādhāyaiva śayīta māṃ hṛdi mayaivāvartayet pārśvakaṃ sakhyus te sakhi! sarva-nāgara-maṇeḥ prītiḥ kathaṃ varṇyatām? Vṛndāvana-mahimāmṛtam 5.97 vilāsa-ceṣṭā sakhi! keśi-nāśino halāhalābhā pradahanti me manaḥ kṛntanti marmāṇi guṇā ghuṇā iva premā vikārī hṛdi hṛd-vraṇo yathā Alaṅkāra-kaustubha 3.56 no vidmaḥ kim u gauravaṃ gurukule kaulīnya-rakṣā-vidhau na śraddhā kim u durjanokti-garala-jvālāsu kiṃ no bhayam udvegādan avasthitaṃ mama manaḥ kasyāpi megha-tviṣo yūnaḥ śrotra-gatair ghuṇair iva guṇair antaḥ kṛtaṃ jarjaram Alaṅkāra-kaustubha 5.71 rādhe! yad-āsya-sarasī-ruha-gandha evam andhīkaroti kulajā-kulam āli! dūrāt tan-madhv atīva surasaṃ sarasaṃ pibantyāś citta-bhramas tava madād iti naiva citram Kṛṣṇa-bhāvanāmṛtam 3.31 atrāntare madhurikā militātha pṛṣṭā tābhir jagāda madhuraṃ śṛṇutaitad ālyaḥ kasyaicid eva kṛtaye vrajarāja-veśma prāptādya kautukam aho yad uṣasy apaśyam Kṛṣṇa-bhāvanāmṛtam 3.32 paurṇamāsī bhagavatī sarva-siddhi-vidhāyinī kāṣāya-vasanā gaurī kāśa-keśī darāyatā kṛṣṇaṃ draṣṭu-manās talpād udatiṣṭhad dvija-dhvanaiḥ Rādhā-kṛṣṇa-gaṇoddeśa-dīpikā 69 atha prabhāte kṛta-nitya-kṛtyā prītyācyutasyātivihasta-cittā premendu-pūrṇā kila paurṇamāsī tūrṇaṃ vrajendrālayam āsasāda Govinda-līlāmṛtam 2.2 kṣaumaṃ vāsaḥ pṛthu-kaṭi-taṭe bibhratī sūtra-naddhaṃ putra-sneha-snuta-kuca-yugaṃ jāta-kampaṃ ca subhrūḥ rajjv-ākarṣa-śrama-bhuja-calat-kaṅkaṇau kuṇḍale ca svinnaṃ vaktraṃ kavara-vigalan-mālatī nirmamantha ūrīmad-Bhāgavatam, 10.9.3 rajani-vipariṇāme gargarīṇāṃ garīyān dadhi-mathana-vinodād udbhavann eṣa nādaḥ amara-nagara-kakṣā-cakram ākramya sadyaḥ smarayati sura-vṛndāny abdhi-manthotsavasya Lalita-mādhava-nāṭakam 2.2 manthānoddhṛta-gavya-vindu-nikara-vyākīrṇa-ramyāṅganaṃ prema-snigdha-janānvitaṃ bahu-vidhai ratnair vicitrāntaram kṣīrormy ucchalitaṃ mudāhi-vilasac-chayyā-prasuptācyutaṃ śveta-dvīpam ivālayaṃ vraja-pater vīkṣyāsa sānanditā Govinda-līlāmṛtam 2.3 tām āgatām abhiprekṣya sākṣād iva tapaḥ-śriyam vraja-rajñī parābhijñā sthiti-jñābhyudyayau mudā Govinda-līlāmṛtam 2.4 ehi bho bhagavatīti vraja-vandye svāgatāsi bhavatīṃ praṇamāmi ity udīrya savidhe praṇamantīṃ sā mukunda-jananīṃ parirebhe Govinda-līlāmṛtam 2.5 āśīrbhir abhinandyāmūṃ govinda-darśanosukā papraccha kuśalaṃ cāsyāḥ sadhavātmaja-go-tateḥ Govinda-līlāmṛtam 2.6 nivedya kuśalaṃ cāsyai tayotkaṇṭhitayā saha utkā śayyā-gṛhaṃ sūnoḥ praviveśa vrajeśvarī Govinda-līlāmṛtam 2.7 ḍorī-jūṭita-vakra-keśa-pa alā sindūra-bindūllasat- sīmanta-dyuti-raṅga-bhūṣaṇa-vidhiṃ nātiprabhūtaṃ śritā govindāsya-nisṛṣṭa-sāśru-nayana-dvandvā navendīvara- śyāma-śyāma-rucir vicitra-sicayā goṣṭheśvarī pātu vaḥ Bhakti-rasāmṛta-sindhuḥ 3.4.13 paryaṅke nyasya savyaṃ tad-upari nihita-svāṅgabhārātha pāṇiṃ kṛṣṇasyāṅgaṃ spṛśantītara-kara-kamaleneṣad-ābhugna-madhyā siñcanty ānanda-bāṣpaiḥ snuta-kuca-payasāṃ dhārayā cāsya talpaṃ vatsottiṣṭhāśu nidrāṃ tyaja mukha-kamalaṃ darśayety āha mātā Govinda-līlāmṛtam 2.13 madhurikovāca- gāndharvike! śṛṇu yad anyad abhūd vicitraṃ nīlāṃśukaṃ svatanayor asi vīkṣyamāṇām tām āha saiva bhagavaty ayi goṣṭha-rājñi! rāmāmbareṇa parivartitam asya vāsa Kṛṣṇa-bhāvanāmṛtam 3.38 tā aṅkagāruṇa-maṇi-pratibimba eva gaṇḍe vibhāti tava mādhava! śoṇa-śociḥ ity ukta eva sa tayā nija-pāṇinā taṃ sadyo jagharṣa bhavad-ādhara-rāga-bhāgam Kṛṣṇa-bhāvanāmṛtam 3.39 uttiṣṭha tāta rajanīyam agād virāmaṃ paśyāṃśumantam udayodyamanābhirāmam pratyūṣa-sevana-vidhau vilasad-vilāsāḥ śayyālayaṃ tava viśanti kumāra-dāsāḥ Kṛṣṇāhnika-kaumudī 2.2 saṅkīrtayan jaya jayeti girā suvṛttas tvāṃ tāta jāgarayituṃ praṇayāt pravṛttaḥ kīras tavaiṣa nija-pāṇi-talena puṣṭaḥ sanmañju-vāk kanaka-pañjara-vāsa-hṛṣṭaḥ Kṛṣṇāhnika-kaumudī 2.3 khedas tavaiṣa śayanālasa-bhāra-mūlaḥ svāpaṃ jahīhi bhava jāgaraṇānukūlaḥ itthaṃ kareṇa mṛdunā muhur aṅgam aṅgam āspṛśya bāhu-yugalena tam āliliṅga Kṛṣṇāhnika-kaumudī 2.4 mātuḥ kalāṃ giram atipraṇayopagūhaṃ śrutvānubhūya ca tadaiva sa samyag ūham gātrāvamo ana-puraḥsara-jṛmbhaṇena jāgrad-daśām abhinināya kutūhalena Kṛṣṇāhnika-kaumudī 2.5 kālociteṣu paricāraṇa-kauśaleṣu gāḍhānurāga-parabhāga-nirākuleṣu dakṣaṃ samakṣam anuśāsya kumāra-dāsī- dāsaṃ vrajendra-gṛhiṇī sva-gṛhānayāsīt Kṛṣṇāhnika-kaumudī 2.6 tāvad gobha a-bhadrasena-subala-śrī-stokakṛṣṇārjuna- śrīdāmojjvala-dāma-kiṅkiṇi-sudāmādyāḥ sakhāyo gṛhāt āgatya tvaritā mudābhimilitāḥ śrī-sīriṇā prāṅgaṇe kṛṣṇottiṣṭha nijeṣṭa-goṣṭham aya bho ity āhvayantaḥ sthitāḥ Govinda-līlāmṛtam 2.8 hī hī prabhātaṃ kim u bho vayasyā adyāpi nidrāti kathaṃ sakhā naḥ tad bodhayāmy enam itīrayan sva- talpād udasthān madhumaṅgalo 'pi Govinda-līlāmṛtam 2.9 samuttiṣṭha vayasyeti jalpaṃs talpālayaṃ hareḥ nidrālasa-skhalad-yānaḥ prāviśan madhumaṅgalaḥ Govinda-līlāmṛtam 2.10 tad-vāg-vigata-nidro 'yam uttiṣṭhāsur apīśvaraḥ utthātum īśvaro nāsīd ghūrṇā-pūrṇekṣaṇaḥ kṣaṇam Govinda-līlāmṛtam 2.11 uttiṣṭha kuryāṃ mukha-mārjanaṃ te balasya vāsaḥ kim iha tvad-aṅge iti bruvāṇāpanināya nīlaṃ vāsas tad-aṅgād avadac ca sāryām Govinda-līlāmṛtam 2.15 ayi bhagavati! paśyāco itaṃ me'sya sūnoḥ kamala-mṛdulam aṅgaṃ malla-līlāsu lolaiḥ khara-nakhara-śikhābhir dhātu-rāgāticitraṃ capala-śiśu-samūhair hā hatā kiṃ karomi? Govinda-līlāmṛtam 2.15 sneha-bharaiḥ svajananyāś citra-padām api vāṇīm tām avadhārya murārir hrī-cakitekṣaṇa āsīt Govinda-līlāmṛtam 2.17 kṛṣṇaṃ saśaṅkam āśaṅkya parihāsa-paṭur baṭuḥ sneha-klinnāntarām ambām avadan madhumaṅgalaḥ satyam amba! vayasyālī vāritāpi mayāniśam reme'nenātilubdhena kuñjeṣu keli-cañcalā Govinda-līlāmṛtam 2.18-19 atha prakāśī-kṛta-bālya-vibhramo yatnāt samunmīlya vilocanaṃ muhuḥ paśyan puraḥ svāṃ jananīṃ hariḥ punar nyamīlayat sa smita-vaktra-paṅkajaḥ Govinda-līlāmṛtam 2.20 ākarṇya vācaṃ vraja-rāja-patnyāḥ samīkṣya kṛṣṇasya ca bālya-ceṣṭām bhāvāntarācchādakarīṃ jananyās taṃ paurṇamāsī smita-pūrvam āha Govinda-līlāmṛtam 2.21 sakhīnāṃ sandohair niravadhi mahākeli-tatibhiḥ pariśrāntas tvaṃ yat svapiṣi sumate yogyam iha tat anālokya tvāṃ bhos tṛṣitam api no tarṇaka-kulaṃ dhayaty ūdhaḥ kintu vraja-kula-pate jāgṛhi tataḥ Govinda-līlāmṛtam 2.22 uttiṣṭha goṣṭheśvara-nandanārāt paśyāgrajo 'yaṃ saha te vayasyaiḥ goṣṭhaṃ pratiṣṭhāsur api pratīkṣya tvām aṅgane tiṣṭhati tarṇakaiś ca Govinda-līlāmṛtam 2.23 sa-muṣṭi-pāṇi-dvayam unnamayya vimo ayan so 'tha rasālasāṅgam jṛmbhā-visarpad-daśanāṃśu-jālas tamāla-nīlaḥ śayanād udasthāt Govinda-līlāmṛtam 2.24 unmīlana-pratinimīlanayor bahutve jāgrac-chayāna-daśayor iva miśritatve sā nidrayā viraha-kātarayā dhṛteva tasyotthitasya nayana-dvitayī dideva Kṛṣṇāhnika-kaumudī 2.7 kha vaika-deśe tv atha sanniviṣṭo vinyasta-pādābja-yugaḥ pṛthivyām namāmy ahaṃ tvāṃ bhagavaty ayīti jagāda jṛmbhodgama-gadgadaṃ saḥ Govinda-līlāmṛtam 2.25 ā-pāda-śīrṣam atha pāṇi-talābhimarśe- nāvyādajo 'ṅghrim iti mantram udāharantī saṃrakṣya tūrṇam akhilāṅgam athordhva-dṛṣṭyā kiñcit sa-kāku-bharam arthayate sma rājñī Kṛṣṇa-bhāvanāmṛtam 3.35 devādhideva! bhavataiva cirāt suto 'yaṃ dattaḥ sva-bandhu-jana-jīvanatām upetaḥ pālyo 'pi nātha! bhavataiva kṛpā-bhareṇa svenaiva kām apacitiṃ tava vedmi kartum Kṛṣṇa-bhāvanāmṛtam 3.36 ārātrikeṇa maṇi-maṅgala-dīpa-bhājā vibhrājitena jita-saubhagavat samājāḥ ādhāya paṇi-sarasī-ruhayor mudāsya- nīrājanaṃ vidadhire'sya kumāra-dāsyaḥ Kṛṣṇāhnika-kaumudī 2.8 uṣṇīṣa-bandha-sumanojñatamottamāṅgāḥ pāthoja-keśara-susaurabha-sundarāṅgāḥ śyāmāḥ sitāś ca haritā aruṇāś ca pītā ye ke'pi ke'pi mahanīya-guṇaiḥ parītāḥ tair eva kevala-sukhānubhava-svarūpair naisargikānudina-divya-kumāra-rūpaiḥ dāsī-gaṇair api ca dāsa-gaṇair udāraiḥ sevā vyadhāyi vividhāsya vilola-hāraiḥ Kṛṣṇāhnika-kaumudī 2.9-10 paryaṅkataḥ samadhiruhya maṇī-catuṣkaṃ śrī-pāda-pīṭha-mahasā vilasad-vapuṣkam cārūpaviṣṭam atihṛṣṭa-hṛdo gṛhītvā cārūpacāram atha bhejur amī militvā Kṛṣṇāhnika-kaumudī 2.11 tair āhitāṃ karatale vinidhāya dhārāṃ karpūra-saurabhavatām aticāru-vārām gaṇḍūṣa-puram upakptas utthopajoṣaṃ kṛṣṇaḥ śanair abhiṣiṣeca mukhābja-koṣam Kṛṣṇāhnika-kaumudī 2.12 āmṛjya cāru-mṛdu-sūkṣma-balakṣa-vāsaḥ- khaṇḍena pāṇi-vadanaṃ nirupādhi-hāsaḥ tair āhitaṃ karatale mṛdu danta-kāṣṭhaṃ pratyagrahīn mradimaniṣṭham atho laghiṣṭham Kṛṣṇāhnika-kaumudī 2.13 kalpa-drumasya mṛdunā vi apena tena ratnāṅgulīyaka-mahobhir alaṅkṛtena dantāvaliṃ vihita-vīkṣaka-netra-harṣam ālola-kuṇḍala-yugaṃ śanakair jagharṣa Kṛṣṇāhnika-kaumudī 2.14 aṅguṣṭha-tarjanikayor dhṛtayā vitastyā jihvā-vilekhanikayā maṇi-hemamayyā rājan maṇīndra-valayaṃ vyalikhan manojñāṃ tāmbūla-rāga-parabhāgavatīṃ rasa-jñām Kṛṣṇāhnika-kaumudī 2.15 bhūyaḥ payobhir amalair vadanaṃ nineja bhūyo mamārja ca kadāpi na codviveja śrī-darpaṇaṃ kṛta-samarpaṇa-cañcalākṣi- lakṣmyā cakāra mukha-dhāvana-śuddhi-sākṣi Kṛṣṇāhnika-kaumudī 2.16 māṇikya-kaṅkatikayā kara-padma-koṣaṃ samprāptayā valaya-kaṅkati-cāru-ghoṣam keśa-prasādhanam athānabhisandhi-hāsī- bhūtānanā vyadhita kāpi kumāra-dāsī Kṛṣṇāhnika-kaumudī 2.17 naktantanaṃ vasanam asya nirāsya kaścid- vāso 'ntaraṃ suparidhāpya kalā-vipaścit uṣṇīṣa-bandham atha mūrdhni babandha pādau prakṣālya vārbhir abhimṛjya ca vāsarādau Kṛṣṇāhnika-kaumudī 2.18 gā dogdhum uddhura-dhiyo 'pi vṛthodyamās te gopā babhūvur atha tarṇaka-maṇḍalāś ca cūṣanta eva na payaḥ kaṇa-mātram āsām āpīnato 'dya yad avāpurato viṣeduḥ Kṛṣṇa-bhāvanāmṛtam 3.44 gāvas tavādhvani dhṛtāśru-bhṛtākṣi-yugmā na prasravanty apagatān na lihanti vatsān hambādhvani-dhvanita-dig-valayā vilambaṃ soḍhuṃ darāpi na hi samprati śaknuvanti Kṛṣṇa-bhāvanāmṛtam 3.45 ity eva kenacid upetya sa goduhokto mātṛr nijāsya-dara-hāsya-sudhābhiṣekaiḥ svānanda-śaṃsibhir asau sukhayan mukhābjaṃ tāmbūla-rañjitam alaṃ kalayann udasthāt Kṛṣṇa-bhāvanāmṛtam 3.46 dohaṃ samāpya balabhadra! sahānujas tvaṃ mallājiraṃ vrajasi cet kuru mā vilambam nirmañcanaṃ tava bhaje kṣaṇa-mātreva sārdhaṃ vihṛtya sakhibhir drutam ehi bhoktum Kṛṣṇa-bhāvanāmṛtam 3.47 śrutveti mātṛ-giram āha harir na mātaḥ pratyeṣi māṃ yad amum eva vadasy athaivam śiṣṭo 'graṇīḥ punar amīṣv aham eka eva no ced amuṣya vaśatāṃ kim uri kariṣye? Kṛṣṇa-bhāvanāmṛtam 3.48 śiṣṭo yathā tvam asi vatsa! nijātibālyam ārabhya tat khalu vidanty akhilāḥ purandhryaḥ yāḥ svālayāpacaya-vedanayā purāsāṃ phut-kartum āpur iha no katidheti soce Kṛṣṇa-bhāvanāmṛtam 3.49 saudāminī-tati-vibhā-jayi-dāmanī-dyud vibhrāji-savya-kara-korakitāravindaḥ sa grāhita-pramita-kānaka-dohanīko mātrā tayā sakhi! rayād adhikaṃ vireje Kṛṣṇa-bhāvanāmṛtam 3.50 stambe-rama-vraja-viḍambi-vilambi-pāda- vinyāsa-jhañjhana-jhaṇat-kṛta-kiṅkiṇīkaḥ lolālakāli-maṇi-kuṇḍala-kānti-veṇī- vīcī-bhara-snapita-vaktra-sudhāṃśu-bimbaḥ Kṛṣṇa-bhāvanāmṛtam 3.51 pītottarīya-capalelita-keli-nṛtya- rājad-ghanāṅga-kiraṇocchalanocchrita-śrīḥ preṅkhola-hāra-paridhi-śrita-kaustubhodyad- bhānuḥ svanac-caraṇa-bhūṣaṇa-cumbi-dāmā Kṛṣṇa-bhāvanāmṛtam 3.52 niṣkramya ramya-purataḥ purato 'bhigacchan yacchan mudaṃ svajananī-jana-locanebhyaḥ dāsaiḥ pradhāritam avārita-rocir aśnaṃ tāmbūla-pulakam avāpa sa gopurāgram Kṛṣṇa-bhāvanāmṛtam 3.53 tad-bāhya-kuṭṭima-ta īm avalambamānaḥ kā kutra kiṃ kuruta ity anusandadhānaḥ vyāpārayan nayanam a a-ghaṭāsu narma- preṣṭhair miladbhir abhitaḥ sa rarāja mitraiḥ Kṛṣṇa-bhāvanāmṛtam 3.54 tan nirmitānupada-karṇa-kathā-rasajña- syāsyāmbuje kim api yat-smitam udbabhūva tasyārtha-jātam api kiṃ vivarītum īśe ceto 'lir eva tava sakhy anusandadhātu Kṛṣṇa-bhāvanāmṛtam 3.55 uṣṇīṣa-vakrima-mahāmadhurimṇi tasya tātkālike kila na kasya mano nyamāṅkṣīt tatraiva śekharita-kānaka-sūtra-jāla- rājan-maṇi-dyuti-bharāḥ kim u varṇanīyāḥ Kṛṣṇa-bhāvanāmṛtam 3.56 taiḥ saurabhaiḥ prasṛmarair anu nūpurādi- dhvānair balena valabhīm adhirohitābhiḥ gośāla-vartmani calal lalanāvalībhir netrāmbujaiḥ sa katidhā nahi pūjyate sma Kṛṣṇa-bhāvanāmṛtam 3.57 tat-tad-vilāsa-balitā suṣamā-rasālā preṣṭhasya sā madhurikā pariveśyamānā vaiśleṣika-jvaram aśīśamad apy athāsyās tene ca taṃ śata-guṇaṃ tṛṣam edhayantī Kṛṣṇa-bhāvanāmṛtam 3.58 harṣonnatiḥ stimitatāṃ śravasor vyatānīt tarṣottha-saṃjvarabharas tu dṛśor viveśa ākasmikī nirupamā prativeśi-sampat tāpaṃ tanoti sahavāsa-bhṛtāṃ sadaiva Kṛṣṇa-bhāvanāmṛtam 3.59 prāhānurāga-parabhāgavatī tataḥ sā tā eva cāru-mukhi! dhanyatamā ramaṇyaḥ yāḥ khelayanti satataṃ sudṛśas tadīya- lāvaṇya-keli-jaladhau kala-dhauta-gātryaḥ Kṛṣṇa-bhāvanāmṛtam 3.60 janmaiva hanta kim abhūn mama gokule'smiṃs tan mādhurīṃ na yad urī-kurute kadāpi tat śyāmale'ticapale hṛdi leśa-mātrī no sambhaved iha bhave dhṛtir ity avehi Kṛṣṇa-bhāvanāmṛtam 3.61 śyāmāha yāmi! lalite! śṛṇu yāmi gehaṃ sampraty amūṃ prati mamāstu girāṃ virāmaḥ tvaṃ padminīṃ vraja-purandara-sadmanīmāṃ kṛṣṇekṣaṇālini samarpaya baddha-tṛṣṇe Kṛṣṇa-bhāvanāmṛtam 3.62 priya-viraha-vihastā srasta-dhīḥ sā tadānīṃ kṣaṇam api yuga-kalpaṃ kalpayantī babhūva yad akhilam api kṛtyaṃ kāritā kiṅkarībhiḥ samaya-vihitam eko 'bhyāsa evātra hetuḥ atha nikhila-sakhīnāṃ svālibhiḥ snāpitānāṃ dhṛta-samucita-vastrālaṅkṛtīnāṃ tatiḥ sā mathita-śarad-udañcac-candrikā-sindhu-jātāṃ śriyam api nija-pādāmbhoja-bhāsā vijigye Kṛṣṇa-bhāvanāmṛtam 3.64 kācin maṇīndramayam āsanam ājahāra śrī-pāda-pīṭham aparā tad adho dadhāra kāpy ānayad vadana-dhāvana-bhājanāni kāpy ādadhe daśana-śodhana-sādhanāni Kṛṣṇāhnika-kaumudī 2.48 utthāya talpa-talataḥ kanakāsana-sthā nidrāvasāna-vigalan-niyata-vyavasthā sā pāda-pīṭham adhi datta-padāravindā babhrāja sat-parijanair vihitābhinandā Kṛṣṇāhnika-kaumudī 2.49 bhṛṅgāra-nāla-śikhareṇa samarpitābhiḥ sandhāya vaktra-vivare culukī-kṛtābhiḥ tat-saurabhasya rabhasādhika-saurabhābhiḥ śrī-pāṇi-padma-tala-saṅgama-lohitābhiḥ nikṣepaṇe priya-sakhī-karayoḥ kṛtābhiḥ karpūra-pūra-rajasā'bhisuvāsitābhiḥ! vyāptālibhiḥ sakala-keli-kalā-suhṛdbhiḥ sā sādhu śodhitavatī mukha-padmamadbhiḥ Kṛṣṇāhnika-kaumudī 2.50-51 kara-talād asakṛc-culukī-kṛtaṃ salilam ā-rada-tālv anu cālitam cala-kapola-yugonnati-mañjula- dhvani-bhṛtaṃ nibhṛtaṃ kṣipati sma sā Kṛṣṇa-bhāvanāmṛtam 4.2 visṛmarān alakān kiratī śirasy upari savya-karāṅguli-ghaṭ anaiḥ alika-gaṇḍa-dṛg-ādy atha sāmita- dyutim itaṃ timitaṃ trir adīdhavat Kṛṣṇa-bhāvanāmṛtam 4.3 vi apikāṃ dyutaros tata-rociṣaṃ rada-hitāṃ nihitāṃ sva-vayasyayā mukulitāmbujatāṃ bhajatāñjasā mṛdutareṇa kareṇa sudṛg dadhe Kṛṣṇa-bhāvanāmṛtam 4.4 pratisarodita-dolanam asvanad- valayam uccala-kuṇḍalam etayā vyadhita sā mṛjatī radanāṃś chaviṃ kaṇavad ucchalitāṃ lalitāṃ śritān Kṛṣṇa-bhāvanāmṛtam 4.5 atha dadhe sudatī dhanur-ākṛtiṃ maṇimayīṃ rasanā-pariṇejinīm mṛdula-pāṇi-yugāṅguli-yugmakāṃ sahacarī-karato 'dara-toṣataḥ Kṛṣṇa-bhāvanāmṛtam 4.6 navadalopamitāṃ rasanāṃ mṛjaty atha tayā nata-kampita-mastakam mukham iyaṃ skhalitair alakair vṛtaṃ vidadhatī dadhatī smitam ābabhau Kṛṣṇa-bhāvanāmṛtam 4.7 niraṇijad bahir-antaram apy araṃ mukha-vidhor atha dhauta-kara-dvayā parijanārpita-mañjula-vāsasā jala-kaṇāpanayaṃ sanayaṃ vyadhāt Kṛṣṇa-bhāvanāmṛtam 4.8 sahacarī-vidhṛte maṇi-darpaṇe tad-abhinandana-sākṣiṇi vīkṣya sā smita-sudhābhir adhāvayad ānanaṃ priyatama-kṣaṇa-lakṣaṇa-lakṣakam Kṛṣṇa-bhāvanāmṛtam 4.9 tasya dohādikāṃ kriyāṃ dṛṣṭāgatā kalāvatī jagādātha tad-abhyarṇe paramollāsa-saṃyutā gopālo 'pi sva-gośālaṃ sarāma-madhumaṅgalaḥ sakāvya-gīṣpatiḥ sāyaṃ śaśī-vāmbaram āviśat Govinda-līlāmṛtam 2.37 dadhāra dyuṣadāṃ rāmo dhavalāvali-veṣṭitaḥ kailāsa-gaṇḍa-śailālī- madhyasthairāvata-bhramam Govinda-līlāmṛtam 2.38 madhye'cyuto 'ñcan dhavalāvalīnām udānanānāṃ paritaḥ sthitānām dadhau janānāṃ sphū a-puṇḍarīka- śreṇy-antar-añcad-bhramara-bhramaṃ saḥ Govinda-līlāmṛtam 2.39 hihī gaṅge! godāvari! śabali! kālindi! dhavale! hihī dhūmre! tūṅgi! bhramari! yamune! haṃsi! kamale! hihī rambhe! campe! kariṇi! hariṇīti vraja-vidhur muhur nāma-grāhaṃ nikhila-surabhīr āhvayad asau Govinda-līlāmṛtam 2.40 nyastāṅgaḥ prapadopari praghaṭayan jānu-dvaye dohanīṃ kāścid dogdhi payaḥ svayaṃ tv atha parāḥ svair dohayaty unmukhīḥ anyāḥ pāyayati svatarṇaka-gaṇān kaṇḍūyanaiḥ prīṇayann itthaṃ nanda-sutaḥ prage svasurabhīr ānandayan nandati Govinda-līlāmṛtam 2.41 pādāgre kṛta-pādukaṃ trika-samullāsollasat-pārṣṇikaṃ madhye nyasya ghaṭīṃ pa onnam anataḥ prodyat tviṣor jānunoḥ gotunda-vyatiṣaṅga-sundara-dara-kṣobha-ślathoṣṇīṣakaṃ pāṇibhyāṃ krama-kuḍmalāṅguli-pu aṃ gāṃ dogdhi dugdhaṃ hariḥ Ānanda-vṛndāvana-campuḥ 11.88 vatsād apy adhika-priyo bhagavataḥ pāṇy-ambuja-sparśana- sneha-srāvi-payaḥ-payodhara-pu ā gaur duhyamānā svayam dhārābhiḥ sugabhīra-ghoṣa-gahanam āpūrya sā dohanīṃ dohany antaram eti yāvad avanīṃ tāvat samāpupluvat Ānanda-vṛndāvana-campuḥ 11.90 aṅguṣṭhāgrima-yantritāṅgulir asau pādārddha-nīruddha-bhūr āpīnāñcala-mardayann iha puro dvitraiḥ payo-bindhubhiḥ nyag-jānu-dvaya-madhya-yantrita-ghaṭī-vaktrāntare praskhalad- dhārā-dhvāna-manoharaṃ sakhi! payo gāṃ dogdhi dāmodaraḥ Padyāvalī 2.62 śṛṇvantīṃ bhāva-vaivaśyād vismṛta-snāpana-kriyām lavaṅga-mañjarī sadyo juhāva vyagra-mānasā tatra kāñcanamaye mṛdu-pīṭhe cīna-cela-pihite viniviṣṭām sevane parijanā nipuṇā drāk tām upāyana-karāḥ parivavruḥ Govinda-līlāmṛtam 2.65 sāvātārayad-ābharaṇa-nicayaṃ lalitā svasakhī-tanutaḥ sadayam kanaka-vratater iva sapraṇayaṃ pallava-kusuma-stavaka-pracayam Govinda-līlāmṛtam 2.60 āmṛjya cela-śakalena tanūttamena sarvāṅgam aṅkitam anaṅga-raṇāṅkakena abhyaṅga-saṅgi-vasanaṃ paridhāpya naktaṃ vāso 'bhyamūmucad anuttama-gandha-yuktam Kṛṣṇāhnika-kaumudī 2.55 ākṛṣya mugdham avaguṇṭhanam uttamāṅgād unmocya kuntala-tatīḥ sughanottamāṅgāḥ ratna-prasādhanikayā cala-kaṅkaṇāliḥ saprema sādaram aśūśudhad uttamāliḥ Kṛṣṇāhnika-kaumudī 2.54 prakṣālya pāda-yugalaṃ mukuraṃ purastād ādarśya kācana kalā-kuśalatva-śastā tailena satsurabhiṇā lasatāruṇimnā- bhyānañja kañja-vadanāṃ praṇayena bhūmnā Kṛṣṇāhnika-kaumudī 2.56 aṅgād yato yata udasyati cāru-celaṃ tat-tan-nirīkṣya hriyam ṛcchati sānuvelam tenāktam aktam avadhāya sakhīyam aṅgaṃ tasyāḥ pyadhāt tad-akhilaṃ kṛta-hrī-vibhaṅgam Kṛṣṇāhnika-kaumudī 2.57 abhyajya rajyad-atiśuddha-hṛdo vayasyā āpāda-mūrdha-kṛta-mardanam aṅgam asyāḥ udvartanaṃ vidadhire ghanasāra-pūrṇaiḥ kastūrikā-ghusṛṇa-candana-cāru-cūrṇaiḥ Kṛṣṇāhnika-kaumudī 2.58 gandhānubandhi-vimalāmalakī-kaṣāyaiḥ keśān vighṛṣya katamā vividhair upāyaiḥ bhṛṅgāra-nāla-galitair lalitaiḥ kabandhair ukṣāṃ cakāra sahaja-praṇayānubandhaiḥ Kṛṣṇāhnika-kaumudī 2.59 kālocitena ghanasāra-suvāsitena nānā-maṇīśvara-ghaṭī-ghaṭayā bhṛtena dvābhyāṃ śanair ubhayataḥ pratipāditena dve pārśvayoḥ siṣicatuḥ sumukhīṃ jalena Kṛṣṇāhnika-kaumudī 2.60 saṃveṣṭya cāru-cikurān sicayena bāḍhaṃ niṣpīḍya bhūri galad-ambu nigālya gāḍham bhūyaḥ prasārya calad-aṅgulibhir vikīrya bhūyo babandha katamā sicayaṃ vitīrya Kṛṣṇāhnika-kaumudī 2.61 kācin mukhendum aparā gala-mūlam anyā karṇau mamārja mṛdunā vasanena dhanyā vakṣo visāri katamā katamā ca pṛṣṭhaṃ bāhu-dvayaṃ ca katamā suṣamā-variṣṭham Kṛṣṇāhnika-kaumudī 2.62 saṃveṣṭya śuṣka-vasanena nirāsanīyaṃ śroṇyā jahāra vigalaj-jalam antarīyam āmṛjya pāṇi-yugalena śanair udāram arddhorukaṃ kaṭi-taṭe ghaṭayāṃ cakāra Kṛṣṇāhnika-kaumudī 2.63 āmṛṣṭayor vara-payodharayor alolaṃ kācit kalāsu kuśalātha babandha colam pa āṃśukena racitaṃ sva-sakhī-janena nānā-vidhātiśaya-śilpa-viśāradena Kṛṣṇāhnika-kaumudī 2.64 tasyopari pratanu śoṇataraṃ suvīci- caṇḍātakād udayad uccala-sanmarīci śrī-pāda-padma-nakha-candra-cayāgra-cumbi celaṃ babandha tapanīya-guṇānubandhi Kṛṣṇāhnika-kaumudī 2.65 lamba-pralamba-yugalena supaṭṭa-dāmnā muktā-maṇīndra-mahasā vilasad-garimṇā ākuñcana-krama-vaśāt kamalānukārāṃ jagrantha nīvim abhinābhi suśilpa-sārām Kṛṣṇāhnika-kaumudī 2.66 kanaka-bindumatī nava-śā ikā ghana-rucis tad-upary atididyute yad-abhiveṣṭanam eva mukunda-dṛṅ niranurodhana-rodhanam ucyate Kṛṣṇa-bhāvanāmṛtam 4.35 ārohya tām atha mahāmaṇi-pīṭha-pṛṣṭhe vistāritātimṛdu-cela-kṛta-pratiṣṭhe prakṣālya pāda-kamala-dvitayaṃ satoṣāḥ sakhyo vyadhur vividha-maṅgala-veṣa-bhūṣāḥ Kṛṣṇāhnika-kaumudī 2.67 bhūyaḥ prasārya bahuśo bahuśaḥ prasādhya ratna-prasādha-nikayāṅgulibhir viśodhya kālāguru-prabhava-dhūpa-dhurā-pracāram ālī-janaḥ kaca-bharaṃ surabhī-cakāra Kṛṣṇāhnika-kaumudī 2.68 snānād ṛjuṃ sad-alakālim arālayitvā kastūrikābhir alike tilakaṃ likhitvā sindūra-bindu-rucire'kṛta bālapāśyāṃ sīmanta-sīmani maṇīndra-mayūkha-rasyām Kṛṣṇāhnika-kaumudī 2.69 kastūrī-patravallī-samudaya-khacitaṃ pārśvayor ākapolaṃ bhāle śrīkhaṇḍa-bindūtkara-vṛtam abhitaḥ kāma-yantrābhidhānam antaḥ kastūrikodyan-malayaja-śaśabhṛl-lekhayādhaścitaṃ sā cakre sīmanta-rekhānvitam atha tilakaṃ sāndra-sindūra-paṅkaiḥ Govinda-līlāmṛtam 2.77 maulau babandha katamā sumaṇi-pravekaṃ sanmālatī-kusuma-garbhaka-kānti-sekam dhammillam ullasita-lohita-paṭṭa-dāmnā lamba-pralamba-yugalena maṇīndra-dhāmnā Kṛṣṇāhnika-kaumudī 2.70 sūkṣmordhva-randhra-gata-hema-śalākikāyā mūlāgra-saṅga-lalite vidadhe sukāyā śrī-cakrikā-bakulike śruti-madhya-deśe ratna-prabhā-bhara-dhurā vihitopadeśe Kṛṣṇāhnika-kaumudī 2.71 muktākalāpa-kalayā lalita-prakāśyāṃ kācid vyadhād alaka-sīmani patrapāśyām kācin maṇīndramaya-kuṇḍalam atyudāram ekaikaśaḥ śruti-yuge ghaṭayāṃ cakāra Kṛṣṇāhnika-kaumudī 2.72 kācid vibhūṣya nayane dalitāñjanena smārau śarāv iva nighṛṣṭa-rasāñjanena nāsāpasavya-pu ake vitatāra muktāṃ netrāñjanādhara-vibhā-bhara-nīla-raktām Kṛṣṇāhnika-kaumudī 2.73 makarike likhatī mṛdu-gaṇḍayor makara-ketanam āhvayad eva sā yam adharāruṇa-pallavam arpayan rasamaye samaye harir arcayet Kṛṣṇa-bhāvanāmṛtam 4.68 rucira-cibuka-madhye ratna-rājac-chalākā- kalita-kara-viśākhā-nirmito 'syāś cakāsti nava-mṛga-mada-binduḥ śobhayan śrī-mukhenduṃ bhramara iva dalāgre sanniviṣṭaḥ sarojam Govinda-līlāmṛtam 2.83 karpūrāguru-kāśmīra- paṅka-miśrita-candanaiḥ samālipya viśākhā'syāḥ pṛṣṭhaṃ bāhu-kucāv uraḥ Govinda-līlāmṛtam 2.76 puṣpa-gucchendulekhābja- makarī-cūta-pallavam lilekha citraṃ kastūryā citrā tat-kucayos taṭe Govinda-līlāmṛtam 2.78 mīnī-prasūna-nava-pallava-candralekhā- vyājāt svacihna-śara-kunta-dhanūṃṣi kāmaḥ tad-bhrū-dhanur-dhuvana-mātra-nirasta-karmā manye nyadhatta nija-tat-kuca-koṣa-gehe Govinda-līlāmṛtam 2.79 citrārpitāneka-vicitra-ratna- muktācitā rakta-dukūla-colī kucau bha-jālendra-dhanur-vicitrā tastāra śailāv iva sāndhya-kāntiḥ Govinda-līlāmṛtam 2.80 upari khacita-nānā-ratna-jālaiḥ sphuranta vimala-pura a-patryā kaṇṭham asyā viśākhā hari-kara-dara-cihna-śrī-haraṃ puṣkarākṣyāḥ sapadi hari-bhiyeva chādayāmāsa madhye vajrācitākhaṇḍala-ratna-citra- susthūla-madhyo guṇa-baddha-cañcuḥ lalāsa tasyā upakaṇṭha-kūpaṃ dattas tayā hā aka-citra-haṃsaḥ Govinda-līlāmṛtam 2.86-87 suvarṇa-golī-yuga-madhyagollasan masāra-golī-gilito 'ntarāntarā susūkṣma-muktāvali-gumphitas tayā nyayoji hāro hṛdi gostanābhidhaḥ Govinda-līlāmṛtam 2.88 masāra-candropala-padmarāga- suvarṇa-golī-grathitāntarālaiḥ muktā-pravālaiḥ parigumphitāṃ sā ratna-srajaṃ tad-dhṛdaye yuyoja Govinda-līlāmṛtam 2.89 vaidūrya-yugmācita-hema-dhātrikā- bījā-bha-golī-gilito 'ntarāntarā vicitra-muktāvali-citra-gucchako rarāja tasyā hṛdaye'rpitas tayā Govinda-līlāmṛtam 2.90 rāse niśīthe saha-nṛtya-gāna- tuṣṭena dattāṃ hariṇā svakaṇṭhāt tasyaiva sākṣād iva rāja-lakṣmīṃ guñjāvalīṃ tad-dhṛdi sā yuyoja Govinda-līlāmṛtam 2.91 sthūla-tārāvalī-ramyā san-nāyaka-vibhūṣitā tasyā ekāvalī-jyotsnī hṛd-ambaram amaṇḍayat Govinda-līlāmṛtam 2.92 kanaka-khacita-vajrair veṣṭitaiḥ padmarāgaiś cita-harimaṇi-pūrṇābhyantarā śātakaumbhī pratanu-pura a-rājac-chṛṅkhalālambamānā lasati hṛdi viśākhā-yojitāsyāś catuṣkī Govinda-līlāmṛtam 2.93 ālī-janair maṇḍana-keli-kāle vibhūṣyamāṇā vṛṣabhānu-putrī urogate nīlamaṇīndra-hāre svinnā sakampā pulakākulāsīt Alaṅkāra-kaustubha 5.73 pṛṣṭhāntaḥ krama-lambamānam amalaṃ grīvānta-hārāvalī- vī ī-bandhana-paṭṭa-sūtra-camarī-jālaṃ tadāsyā babhau manye cāru-nitamba-śailaka akān mūrdhnādhirohārthakaṃ sopānaṃ vidhinā kṛtaṃ karuṇayā veṇī-bhujaṅgyāḥ sphuṭam Govinda-līlāmṛtam 2.94 madhye-pragaṇḍam atulāṅgadam-unmaṇīni madhye-prakoṣṭham atulāni ca kaṅkaṇāni tat-sīmni kāpya-kṛta maṅgala-paṭṭa-sūtraṃ ratna-prakāśi maṇi-bandha-rucāticitram Kṛṣṇāhnika-kaumudī 2.75 muktāvalī-khacita-hā aka-kaṅkaṇābhyāṃ saṃveṣṭitaḥ sa valayāvali-sanniveśaḥ bimbair-vidhor-milita-bhāskara-maṇḍalābhyāṃ tasyāś cakāsti nitarām iva saiṃhikeyaḥ Govinda-līlāmṛtam 2.97 nija-nāmāṅkitā nānā- ratna-dyuti-karambitā babhāv aṅguli-mudrāsyā vipakṣa-mada-mardanī Govinda-līlāmṛtam 2.99 tundāntike maṇi-vinirmita-tunda-bandhaṃ kāñcī-guṇaṃ ca tad adho maṇi-vṛnda-bandham pādāṅgulīṣu vara-ratnamayormikālīm ā-gulpham ādhṛta suhaṃsaka-yugmam ālī Kṛṣṇāhnika-kaumudī 2.77 nakha-śikhāṅghritalādy uru-śoṇimāpy ahaha yāvaka-rañjitatām agāt bhavati kiṃ dara-dīpaja-rociṣā dina-kṛto na kṛto manujair mahaḥ Kṛṣṇa-bhāvanāmṛtam 4.96 anyā kācid āha- vṛthā'kṛthā yāvakam aṅghri-paṅkaje sva eva rāgo 'sya dṛśāṃ rasāyanaḥ | kintv eka evāsti guṇo 'sya rādhike yaḥ keśavasyāpi ca keśa-rañjanaḥ || Alaṅkāra-kaustubha 5.63 mañjīra-yugmam atimañjula-ratna-siddhaṃ pādāmbujopari cakāra ca kāpi baddham tat-tat-svaśilpa-kuśalatva-nidarśanāya kācin maṇīndra-mukuraṃ purato nināya Kṛṣṇāhnika-kaumudī 2.78 asyā nyadhād uṣasi narmadayā svasakhyā mālākṛtas tanujayopahṛtaṃ viśākhā smerāravinda-vadanātha karāravinde līlāravindam aravinda-vilocanāyāḥ Govinda-līlāmṛtam 2.103 sā kṛṣṇa-netra-kutukocita-rūpa-veśaṃ varṣmāvalokya mukure pratibimbitaṃ svam kṛṣṇopasatti-taralāsa varāṅganānāṃ kāntāvalokana-phalo hi viśeṣa-veṣaḥ Govinda-līlāmṛtam 2.105 malla-līlādikaṃ tasya tan-madhye sakhibhiḥ saha vilokyaiva hiraṇyāṅgī tām āyātāvadad drutam godohanād atha viramya sa ramya-līlaiḥ sārdhaṃ nija-priya-sakhaiḥ svasamāna-śīlaiḥ abhyāyayau kutuka-malla-vilāsa-nityā- bhyāsālayaṃ maṇimayaṃ sakalaikamatyā Kṛṣṇāhnika-kaumudī 2.20 pratyekam eva sakhibhiḥ savayobhir etair malla-kriyām atha bhujābhuji vīta-bhītaiḥ svasvaujasaḥ prakaṭanena saroṣa-darpaiś cakre'pasarpa-parisarpa-visarpa-sarpaiḥ Kṛṣṇāhnika-kaumudī 2.21 viśramya kiñcid atha sañcita-puṇya-vṛndais tair eva kaiścana mahāguṇa-vṛkṣa-kandaiḥ abhyañjanārtham anurañjana-mañju-hāsair abhyaṅga-maṅgala-gṛhaṃ praviveśa dāsaiḥ Kṛṣṇāhnika-kaumudī 2.22 nānā-prabandha-bahubandha-vidhau vidagdhair abhyaṅga-maṅgala-viśeṣa-kalāsu mugdhaiḥ tailena sādhu śubha-gandha-subāndhavena prārambhi yat tad urarīkṛtam apy anena Kṛṣṇāhnika-kaumudī 2.23 āpāda-mastakam anasta-samasta-bhāgyais tailena taiḥ priya-samāja-sabhāja-yogyaiḥ nātiślathaṃ ca na dṛḍhaṃ ca sumaṅgalāni prītyā ciraṃ mamṛdire'tha tad aṅgakāni Kṛṣṇāhnika-kaumudī 2.24 te kauṅkumena rajasā ghanasāra-cūrṇaiḥ pūrṇena cāru-mṛdunā paripeṣa-śīrṇaiḥ vimlāna-bhāvam atha taila-kṛtaṃ harantaḥ kṛṣṇasya tān avayavān udavartayanta Kṛṣṇāhnika-kaumudī 2.25 kenocitena ghanasāra-suvāsitena nānāvidha-sphaṭika-hema-ghaṭī-bhṛtena! keśān kaṣāya-kaṣitān kalayan kumāra- dāsī-gaṇo 'mbuja-dṛśaṃ snāpayāṃ cakāra Kṛṣṇāhnika-kaumudī 2.26 kācit kaṣāyita-kacān bahuśaḥ kaṣantī kācin mṛdūn avayavān mṛdu mārjayantī bhṛṅgārakeṇa katamā salilaṃ kirantī lebhetarām atitarām anurāga-kāntī Kṛṣṇāhnika-kaumudī 2.27 jyotsnābhir nava-nīradaḥ kim athavā śuklena nīlo guṇaḥ śuddha-sphaṭika-ratna-kānti-salilaiḥ kiṃ vendranīlāṅkuraḥ muktābhiḥ kim u vā tamāla-taruṇaḥ snātaḥ samudbhrājate kiṃ vā śyāma-sarojam ujjvala-vidhukṣodair murārer vapuḥ evaṃ samāpya katame snapanaṃ śubhena śaṅkhodakena śirasi pratipāditena aṅgoñchanāṃśukam anekam athopanīya saṃmārjanaṃ vidadhur asya bhṛśaṃ vinīya Kṛṣṇāhnika-kaumudī 2.28 ādau sucela-śakalair mṛdulair aśuṣkaiḥ paścāt krameṇa mamṛjuḥ sita-sūkṣma-śuṣkaiḥ āpāda-kuntala-bharam pratisandhi-sandhi te mārjanaṃ vidadhire praṇayānubandhi Kṛṣṇāhnika-kaumudī 2.29 kaścit kacān gata-jalān dvividhena vāsaḥ- khaṇḍena sādhu vidadhe mṛdu-manda-hāsaḥ kaścit paṭuḥ kaṭita ād galad ambu-celaṃ celāntareṇa vinināya kṛtāvahelam Kṛṣṇāhnika-kaumudī 2.30 kenāpi nūtanam atitvarayopanītaṃ kauṣeya-cela-yugalaṃ druta-hema-pītam kenāpi pāṇi-kamale kramataḥ pradattam utsārya pūrva-paṭam āśu sa paryadhatta Kṛṣṇāhnika-kaumudī 2.31 tasyāsthitasya ramaṇīya-maṇī-catuṣkaṃ prakṣālitāṅghri-kamalasya lasad-vapuṣkam paścād-gatena katamena kumāra-bhṛtye- nāsevi kuntala-bharaḥ kuśalena kṛtye Kṛṣṇāhnika-kaumudī 2.32 bhūyaḥ prasārya parimṛjya muhuḥ prasādhya ratna-prasādhanikayā bahuśo viśodhya āvṛtya cela-śakalena satā dviphāla- baddhaḥ sa kuntala-bharaḥ prabhayā paphāla Kṛṣṇāhnika-kaumudī 2.33 anyonya-pālana-kṛtā kaca-mecakimnā sūkṣmātisūkṣma-vasanasya ca pāṇḍarimṇā nirmoka-moka-parabhogi-nibho 'sya keśa- vinyāsa eṣa na hi kasya dṛśor viveśa Kṛṣṇāhnika-kaumudī 2.34 snānād-ṛjūn sad-alakān atha kuñcayitvā cāru-svabhāva-ku ilān api rañjayitvā bhāle lilekha tilakaṃ śaśi-maṇḍalābhaṃ śrīkhaṇḍa-kuṅkuma-rasena sujāta-śobham Kṛṣṇāhnika-kaumudī 2.35 gārutmatendramaṇi-hīraka-padmarāga- pradyotanaṃ vidhurayantyam ivāpy anāgaḥ anya-prabhāva-raṇakāri-mayūkha-sāndraṃ śrī-kaustubhābhidham adhatta mahā-maṇīndram Kṛṣṇāhnika-kaumudī 2.36 sthūlena mauktika-phala-prakareṇa kptān hārān dadhāra gir-agocaratām avāptān kañcid viśālatara-vakṣasi nābhikūle kañcit pralambam atha kañcana jānu-mūle Kṛṣṇāhnika-kaumudī 2.37 śrī-kuṇḍale maṇimaye makarānukāre kānti-prabhākṛta-kapola-mahaḥ-pracāre śrī-karṇayor upanināya jaloparuddhe snānotsavena virahayya sa pūrva-siddhe Kṛṣṇāhnika-kaumudī 2.38 sat-paṭṭa-sūtra-kṛta-mañjutara-pralambau sad-ratna-paṭṭamaya-maṅgala-sūtra-cumbau gārutmatādi-nava-ratnaja-bāhu-bandhau kaścid babandha valayau maṇi-bandha-sandhau Kṛṣṇāhnika-kaumudī 2.39 divyāṅgulīyakam udāram anāmikāyāṃ tat-padmarāga-mahasāṃ pariṇāmikāyām pṛṣṭhopasanna-maṇimudram avarjanīyaṃ datte sma kaścid adhi-tarjani rañjanīyam Kṛṣṇāhnika-kaumudī 2.40 nānā-maṇīndra-ghaṭayā ghaṭitānubandhaṃ pītāṃśukodara-ta īm anu tunda-bandham māṇikya-kiṅkiṇi-guṇaṃ ca ka īra-mūle kaścid babandha paridhatta-lasad-dukūle Kṛṣṇāhnika-kaumudī 2.41 pādāmbujopari maṇīndra-ghaṭānukptaṃ mañjīra-yugmakam atho nakha-candra-dīptam ādhāya ko 'pi maṇi-darpaṇam atyudāram āsyendu-bimbam adhi saspṛham ādadhāra Kṛṣṇāhnika-kaumudī 2.42 atrāntare vraja-purandara-sannideśam ādāya kaścana tad asya gṛhaṃ viveśa ūce ca kṛṣṇa! janakasya girā bahubhyas tvaṃ dātum arhasi gavām ayutaṃ dvijebhyaḥ Kṛṣṇāhnika-kaumudī 2.43 śrutvā pitur giram asau cikuraṃ nibadhya pītottarīyam api samyag atho viśodhya ācamya ramya-vadano guṇa-ratna-sānū rāmānujaḥ sīvamanasā vitatāra dhenūḥ Kṛṣṇāhnika-kaumudī 2.44 goṣṭheśvarīpsitatamo rasavat-prapākaḥ sampādito bhavati yāvad aneka-pākaḥ tāvan na soḍhum abhiśaktavatī vilambaṃ sā prāhiṇot kim api bhoktum athāvilambam Kṛṣṇāhnika-kaumudī 2.45 haiyaṅgavīna-dadhi-dugdha-sarādi-bhakṣyam etat sameta-ghanasāra-rajo 'bhibhakṣya ācamya ca priya-sakhāṃsa-kṛtāvalambas tāmbūlamāda madhurānana-candra-bimbaḥ Kṛṣṇāhnika-kaumudī 2.46 niśamyemāṃ vārttāṃ pramuditavatī sīdhu-sadṛśīṃ svayaṃ paktvā yan no tad-aśanam asau kāritavatī viṣaṇṇā bāṣpāṇāṃ hima-mihikā-bindu-nikaraṃ mumocevākṣibhyāṃ jalaja-yugataḥ śīkara-kaṇam atrāntare vrajapurādhipayā'napāya- vātsalya-kalpa-latayā'tirayān nirdiṣṭā āgatya kundalatikāntim etad akṣi- bhṛṅga-pramoda-kṛtaye kṛtinī vyarājīt Kṛṣṇa-bhāvanāmṛtam 4.109 anyonya-darśana-samudgamana-smitāḍhya- śastānuyoga-rabhasonnati-sīdhu-vṛṣṭiḥ sadyo babhūva yata eva tadā tad-āli- vṛndaṃ nananda sama-sauhṛda-hṛdya-rociḥ Kṛṣṇa-bhāvanāmṛtam 4.110 vrajapura-parameśvarī-prasādaṃ mayi sakhi! vyakti tavodayo hy akasmāt na śiśira-rucinā vinaiva pūrvāṃ diśam adhi rātri sameti kāpi lakṣmīḥ Kṛṣṇa-bhāvanāmṛtam 5.1 tad aham anumime nideśa-dambhāt kim api kṛpāmṛtam eva sā vyatārīt yad idam anupalabhya yan mamātmā svam api sakhedam avaity anātmanīnam Kṛṣṇa-bhāvanāmṛtam 5.2 ajani rasavatī-vidhāpanārthā rasavati! te gatir ity avaimi nūnam atha kim itarathā javād ayāsīḥ prathamato 'nunayanty amūṃ mad-āryām Kṛṣṇa-bhāvanāmṛtam 5.3 iti sudṛg-uditāmṛtaṃ pibantī smita-subhagaṃ nijagāda kundavallī tad ayi sakhi! vidhehi tatra yātrām akṛta-vilambam itaḥ sahāli-vṛndā Kṛṣṇa-bhāvanāmṛtam 5.4 kim iha gurujanāvaler anujñā- grahaṇa-vidhāv aṇumātram asti kaṣṭam yad atula-dhana-dhenu-dhānya-varṣair akṛta vaśāṃ svayam eva tāṃ vrajeśā Kṛṣṇa-bhāvanāmṛtam 5.5 nirupadhi-parama-priyo 'su-koṭer api nikhilasya janasya goṣṭha-bhājaḥ vrajapati-tanayaḥ samīhate yat param iha vipratipattir asti kasya Kṛṣṇa-bhāvanāmṛtam 5.6 sakhi! kim api na veda tat savitrī tad atula-rocaka-vastu saṃjighṛkṣuḥ ucitam anucitaṃ sva-lābha-hānī- nija-para-bhāva-bhidā yaśo 'yaśo vā Kṛṣṇa-bhāvanāmṛtam 5.7 pacasi yad api yaś ca tasya bhoktā sa ca tirayaty amṛtaṃ sadaiva divyam iti nikhila-pureṣv atiprasiddhis tava sakhi! kaṃ na camatkaroti bāḍham Kṛṣṇa-bhāvanāmṛtam 5.8 yad avadhi kalayāṃ babhūva sā tvāṃ munivara-datta-varāṃ varāmbujākṣi! tad avadhi tava pāṇi-saṃskṛtānnā- śana-viratiṃ kvacanāhni nāsya cakre Kṛṣṇa-bhāvanāmṛtam 5.9 jayati yad atighora-daitya-yūthaṃ mṛdula-tanuḥ svaparābubhūṣum eṣaḥ tvad amala-kara-pakva-bhakta-bhukter aparam iyaṃ manute na hetum atra Kṛṣṇa-bhāvanāmṛtam 5.10 śṛṇu paramayi tattvam atra rādhe yad avagataṃ sahasāntaraṃ mayāsyāḥ pratidinam avalokanaṃ vinā te śaśi-mukhi! khidyati sā yathā svasūnoḥ Kṛṣṇa-bhāvanāmṛtam 5.11 sutanur abhidadhe'vadhehi vijñe sakhi! tad idaṃ na vadasy ayuktam ittham api tu kulavatīti vāda-bhājāṃ sphuṭam aparāṅgana-gāmitety ayuktam Kṛṣṇa-bhāvanāmṛtam 5.12 yad api bata sakhīyaṃ rītir eveha loke tad api tava vaco no laṅghanīyaṃ kadāpi anunaya prathamaṃ tāṃ kintu yuktyā hi vṛddhāṃ parivadati tu yā mām āśu labdhvāpi rāyam tataḥ sāsādya jaṭilāṃ snuṣāyāṃ ku ilām api śrāvayāmāsa sandeśaṃ vrajeśvaryā vicakṣaṇā Govinda-līlāmṛtam 3.18 ākarṇya sājñāṃ vrajarāja-rājñyāḥ kṛṣṇāt snuṣāyām api śaṅkamānā vicintya śikṣām atha paurṇamāsyās tāṃ kundavallīṃ praṇayād avādīt snuṣeyaṃ me sādhvī guṇa-garima-mādhvīka-madhurā janaś chidrānveṣī sa khalu capalo nanda-tanayaḥ na cājñāvajñeyā vrajapati-gṛhiṇyā bhagavatī- vacaḥ pālyaṃ vatse! na ati hṛdayaṃ kiṃ nu karavai! Govinda-līlāmṛtam 3.19-20 mātaḥ! satyaṃ vadati bhavatī kiṃca gopendra-sūnur nāyaṃ jñeyaḥ khala-samudayair yādṛśaḥ śrāvito 'sti kintu prodyad-dyumaṇir iva sad-dharma-padme khalālī- ghūke cāyaṃ vṛjina-timire ghoṣa-santoṣa-koke Govinda-līlāmṛtam 3.21 mādhuryaṃ tūnmadayati jagad-yauvataṃ tasya tasmād- bhītir nītis tava nava-vadhū-pālanaṃ cāpi yuktam māśaṅkiṣṭhās tad ayati yathā dṛk-pathaṃ nāsya sādhvyāś chāyāpy asyāḥ svayam aham imāṃ drāk tathā te'rpayāmi Govinda-līlāmṛtam 3.22 tvaṃ putri! sādhvī prathitāsi goṣṭhe tvayy arpiteyaṃ saralā vadhūs tat sa lola-dṛṣṭiḥ kila nanda-sūnur naināṃ yathā paśyati tad vidheyam Govinda-līlāmṛtam 3.23 vadhūm athāhūya jagāda vatse vrajālayān nanda-vadhū-samīpam niṣpādya tasyāḥ priyam ehi tūrṇaṃ sahānayaivādya ravis tvayārcyaḥ Govinda-līlāmṛtam 3.24 rādheti diṣṭā hṛdi sābhinanditā- py anicchuvad gantum uvāca tāṃ sakhīm astīha kṛtyaṃ na ca me yiyāsutā gṛhaṃ gṛhaṃ neṅgati yat kulāṅganā Govinda-līlāmṛtam 3.25 vrajapati-gṛhiṇī-giraṃ cirābhyar- thana-vinayānunayānubaddha-mūlām kati nirasitum atra śaknumas tat tava bhagavān harir eva rakṣitāstu! Kṛṣṇa-bhāvanāmṛtam 5.21 avati jagad idaṃ svadharma-pālīḥ kim iha satīḥ sa jahāti lokanāthaḥ? iti kila bhavatīṃ tadīya-pāṇau sumukhi! samarpya nirākulā bhaveyam Kṛṣṇa-bhāvanāmṛtam 5.22 iti guru-jaratī-girā samudyat- smita-lava-saṃvṛti-peśalāḥ sakhīḥ svāḥ vikasad asita-netra-koṇa-bhaṅgyā kim api nigadya babhūva sāpi tūṣṇīm Kṛṣṇa-bhāvanāmṛtam 5.23 kṛtāgrahoccaiḥ punar āryayāsau kaundyā babhāṣe kṛta-hasta-karṣam bhītāsi kiṃ sādhvy aham asmy avitrī- ty uccālitā phulla-tanuḥ pratasthe Govinda-līlāmṛtam 3.26 kṛṣṇasya prātar-āśāya saṃskṛtaṃ laḍḍukādikam ādāya lalitā-mukhyāḥ sakhyo 'py anuyayuḥ sakhīm Govinda-līlāmṛtam 3.27 atha nija-bhavanād-viniryatī sā tanu-vasanābharaṇa-cchavi-cchaṭābhiḥ vyadhita maṇi-vicitra-śātakaumbhīṃ pura-viśikhāṃ surabhī-kṛtākhilāśā Kṛṣṇa-bhāvanāmṛtam 5.25 jana-nivaha-gatāgati-pravṛttau daravimukhī saraṇeḥ śritaika-pārśvā avanata-dṛg-avācakāsya-padmo- pari pariguṇṭhana-mādhurī prapede Kṛṣṇa-bhāvanāmṛtam 5.26 vīkṣyādhvani parānanda- calad-vakṣaḥ-pa āñcalām savayasyāṃ kundavallī premṇā parijahāsa tām Govinda-līlāmṛtam 3.28 mūlyānītopasaryās tri-catura-divasān proṣya sandhyāgatas te bhartā gobhiḥ svagoṣṭhe ghaṭayitum akhilāṃ rātrim eva nyavātsīt vakṣaḥ prodyan nakhāṅkāvali-citam adharaḥ spaṣṭa-danta-kṣato yat tat sādhvyās te satītvaṃ samucitam adhunā vyaktam ullālasīti Govinda-līlāmṛtam 3.29 antar-gūḍha-smitotphulla- kiñcit-kuñcita-locanām svasakhīṃ lalitālokya kundavallīm athābravīt karaka-phala-dhiyāsyāḥ kānane dhṛṣṭa-kīraḥ stanam anuviniviṣṭaḥ pakva-bimba-bhrameṇa adaśad adharam uccais tan-nakhāco itaṃ tad- dhṛdayam idam amuṣyāḥ kiṃ vṛthā śaṅkase tvam Govinda-līlāmṛtam 3.30-31 sakhī-vacaḥ-smārita-kṛṣṇa-saṅga- līlocchalat-kampa-taraṅgitāṅgīm tāṃ vīkṣya padmākaram īkṣamāṇā jagau punaḥ kundalatā sahāsam ānanda-kampottaralāsi mugdhe! kiṃ bho vṛthā padmini! kundavallyāḥ na devaras tvāṃ madhusūdano 'sau bhrāmyan punaḥ pāsyati bhukta-muktām Govinda-līlāmṛtam 3.32-33 karṇa-śarmada-san-narma- bharma-kuṇḍala-nirmitau karma hāṃ kundavallīṃ tāṃ viśākhāha vicakṣaṇā svene'nurāgaṃ param udvahantī phullāpi mṛdvī bhramarāt sulolāt sat-padminīyaṃ sakhi kundavallī- bhṛṅgānujād bhī-taralā cakampe Govinda-līlāmṛtam 3.34-35 athānantaram- kvacana ca pathi nirjane kadācit sphuṭam itaretara-vāg-vilāsa-raṅgaiḥ yadi calati tadā kutaḥ kva yāmī- ty api na hi vedana-gocarī-karoti Kṛṣṇa-bhāvanāmṛtam 5.27 kṛṣṇānurāgeṇa vihasta-cittām ānanda-rāśiṃ janayantam eva sandarśayāmāsa pathi vrajantīṃ nandīśvaraṃ tāṃ kila tuṅgavidyā Saṅgraha-kartuḥ rasāla-panasārjuna-kramuka-nārikelāsanaiḥ palāśa-va a-parka ī-khadira-bilva-jambvādibhiḥ madhūka-girimallikā-bakula-nāga-punnāgakair aśoka-baka-pā alī-kanaka-campakaiś campakaiḥ tamāla-navamālikā-kanakayūthikā-yūthikā- kuraṇ aka-lavaṅgikā-damanakātimuktādibhiḥ api sthalasarojinī-vicakilādibhiḥ kandalī- priyaṅgu-tulasī-mukhair api vicitra-vīrudgaṇaiḥ Ānanda-vṛndāvana-campūḥ 1.111, 113 sitāsita-vilohitotpala-saroja-kahlārakai rathāṅga-baka-sārasaiḥ kurara-haṃsa-kāraṇḍavaiḥ virājita-taraṅgakair vimala-vāribhir vāpikā- taḍāga-sarasī-mukhaiḥ parivṛtāni toyāśayaiḥ Ānanda-vṛndāvana-campūḥ 1.114 hambāravair iha gavām api ballavānāṃ kolāhalair vividha-vandi-kalāvatāṃ taiḥ sambhrājate priyatayā vrajarāja-sūnor govardhanād api gurur vraja-vanditād yaḥ Vilāpa-kusumāñjaliḥ 60 sakhi! nija-purato vidūram āgā vrajapati-sadma samīpa-varti vṛttam tad ayi nayana-cātakābhilāṣaḥ phalati tavāśv iti samprati pratīhi Kṛṣṇa-bhāvanāmṛtam 5.28 iti nigadita-mātrataḥ svasakhyā sapadi savepathu-jāḍya-viplutāṅgīm prasabham abhidadhāra cetayantī kim api jagāda ca tāṃ tadaiva kaundī sumukhi! kim adhunaiva viklavābhūr nayana-pathāmilite'pi kṛṣṇacandre avagamam akhilaṃ satītvam āptaṃ tava savayaḥ sada eva yat pramāṇam Kṛṣṇa-bhāvanāmṛtam 5.29-30 dhṛtim iha hṛdi dhartum īśiṣe no yad api tad apy abale! kṣaṇaṃ dadhīthāḥ giri-yuga-bhara-dhāraṇāya yat te giridhara eva mayādya yojanīyaḥ Kṛṣṇa-bhāvanāmṛtam 5.31 giridhara-diśa eva śaṅkayā yā- jani vidhurādya sakhī mahāsatīyam parivadasi balād imām avijñe! tad api niyokṣyasi hā punas tam asyām Kṛṣṇa-bhāvanāmṛtam 5.32 tvayi muhur iyam arpitāryayā yat tad ucitam eva vidhitsase'dya bhadram svam iva sakhi! paraṃ janaṃ na viddhī- ty uditavatī lalitā punas tayoce Kṛṣṇa-bhāvanāmṛtam 5.33 alam alam anayā girāvidūre kalaya puraḥ puratoraṇopakaṇṭhe sphaṭika-ghaṭita-ratna-citritāsthā- ny-abhinava-kuṭṭima-gaṃ hṛd-eka-kāmyam Kṛṣṇa-bhāvanāmṛtam 5.34 sarasam uṣasi dugdha-naicikīkaḥ saha-savayāḥ kṛta-malla-raṅga-keliḥ avagata-bhavad-āli-yāna-vārttā- kṣubhita-hṛdāgata eṣa bhāti paśya Kṛṣṇa-bhāvanāmṛtam 5.35 vrajapura-lalanā-kulonmadiṣṇu- karaṇa-paṭu-cchavi-maṇḍalopagūḍhaḥ madhurima-dhurayaiva kiṃ tribhaṅgī- kṛta-tanur uccala-dāma-māditālīḥ Kṛṣṇa-bhāvanāmṛtam 5.36 śrita-mṛdutara-gaṇḍa-kuṇḍalādhyā- pana-para-tāṇḍava-paṇḍitākṣi-yugmaḥ pavana-dhuta-paṭāṅga-gaura-nīla- dyuti-laharī-stimitī-kṛtākhilāśaḥ Kṛṣṇa-bhāvanāmṛtam 5.37 priya-sakha-bhuja-śīrṣṇi rājad udyat- karikara-nindaka-dhāma-vāma-bāhuḥ nija-ruci-vijitābja-ghūrṇanaika- vyasana-vaśetara-pāṇir eṣa īṣṭe Kṛṣṇa-bhāvanāmṛtam 5.38 iti giram atha rūpa-mādhurīṃ tāṃ yadi caṣakī-kṛta-karṇa-netra-yugmā! apivad adara-mohatas tadā tat prasṛmara-saurabham āśv abodhayat tām Kṛṣṇa-bhāvanāmṛtam 5.39 pulaka-nivaha-kampa-sampad-aśru- sruti-kalilāpi dhṛtiṃ dadhaty avādīt sakhi! kim aparam asti vartma pādau na mama puraś calato 'sya kiṃ karomi Kṛṣṇa-bhāvanāmṛtam 5.40 guru-paravaśataiva doṣa-dūrī- karaṇa-paṭus tava kiṃ bhiyā hriyā vā sapadi savayaseti bodhyamānā laghu laghu gantum iyeṣa sā tad agre Kṛṣṇa-bhāvanāmṛtam 5.41 kim idam iti parasparāvaloko- cchalita-mahāmadhurimṇi yat tayos tāḥ svam atula-tarasi nyamajjayann ā- laya iti varṇayituṃ na gīr apīṣṭe Kṛṣṇa-bhāvanāmṛtam 5.42 agha-damana-cakora-candrikās tāḥ śaśi-vadanāpi papau muhuḥ pipāsuḥ giridhara-mudiroparīha cāta- ky atanu-rasaṃ pravavarṣa seti citram Kṛṣṇa-bhāvanāmṛtam 5.43 atha nija-nija mūrdhni savya-haston- namana-kalā-kalitāvaguṇṭhanās tāḥ avanata-nayanāñcalī-vilīḍha- priya-caraṇābja-sudhā yayus tad agrāt Kṛṣṇa-bhāvanāmṛtam 5.44 harir api parivṛtya tan-nitamba- dyuti-nihitekṣaṇa-paṅkajo 'vatasthe varatanu-tatir apy atītya tad-go- puram avaguṇṭhanam īṣad asyati sma Kṛṣṇa-bhāvanāmṛtam 5.45 sakhi! bhavad avaloka-jāta-harṣaṃ sapadi sa campaka-mālayā baṭus tam sukhinam akṛta yat tad iṅgita-jñā bhavasi na vety uditāha sā svasakhyā tvam asi khalu yathā tathānvamāsīr nija-dṛśīr yatase parā vidhitsuḥ iti dara-vikasat-smitā bhramad-bhrūs tvaritam avāpa mahāpurāntaraṃ sā Kṛṣṇa-bhāvanāmṛtam 5.46-47 sphaṭika-ghaṭita-kuḍyam īḍya-bharmoj- jvala-pa alaṃ pavi-kīlakaṃ kavā am maṇimaya-lalanā-dhṛta-pradīpa- vratati-naga-dvija-rāji-rājita-dvāḥ Kṛṣṇa-bhāvanāmṛtam 5.48 dyumaṇi-kiraṇa-dīpta-ratna-kumbha- dhvaja-na a-keki-vṛtāgra-paura ā am suravara-pura-nindi yatra śaṃ-daṃ vilasati mandira-vṛndam indirāḍhyam Kṛṣṇa-bhāvanāmṛtam 5.49 masāra-prācīraṃ marakata-gṛhaṃ hema-pa alaṃ pravāla-stambhāli-sphaṭika-vṛti-vaidūrya-vaḍabhiḥ mahānīlendrā aṃ vimala-kuruvindopala-mahā- pratīhāraṃ nānākṛti jita-vimānāvali-puram Ānanda-vṛndāvana-campūḥ 1.152 kuḍye yasya maṇi-praveka-racite śilpa-kriyā-kalpitaiḥ pratyāsajya śukaiḥ samaṃ gṛha-śukeṣv āsādita-sthemasu saprāṇāḥ kim amī ime kim atha vety unmīlataḥ saṃśayād- dātuṃ dāḍima-bījakāni suciraṃ muhyanti mugdhāṅganāḥ Ānanda-vṛndāvana-campūḥ 1.153 mukhya-prakoṣṭhe catur ālaye'syā bhāṇḍāra-gehaṃ varuṇasya diśyam śrī-kṛṣṇa-vāsaḥ śubha-dakṣiṇa-sthaḥ śrī-rāma-dhāmottara-diśy udeti Vraja-rīti-cintāmaṇiḥ 2.19 prācyāṃ gṛhaṃ tādṛśam eva yatra prācyāṃ sa yasyānyatara-prakoṣṭhe svaputra-bhadrāya nijeṣṭadevaṃ nārāyaṇaṃ sevate eva nandaḥ Vraja-rīti-cintāmaṇiḥ 2.20 koṣālayasyānvita-dakṣiṇāṃśe kṛṣṇasya dhāmnaḥ śubha-paścime'sti yā pākaśālā-dvaya-madhya eva viśrāma-dhāmānuru rādhikāyāḥ Vraja-rīti-cintāmaṇiḥ 2.21 kṛṣṇasya dhāmno 'nvita dakṣiṇāṃśe pākālayasyāpi virājamānaḥ ārāma āste sarasī ca yatra raho manojñaṃ bahu-geha-vedi Vraja-rīti-cintāmaṇiḥ 2.22 atha samupaseduṣīṃ sakhībhir hari- jananī nija-veśma bhāsayantīm amanuta bhuvana-trayaika-lakṣmīm uditavatīṃ muditā'rka-mitra-putrīm Kṛṣṇa-bhāvanāmṛtam 5.52 tatrāgatāṃ caraṇayoḥ praṇatāṃ svadorbhyām utthāpya tāṃ hṛdi nidhāya mukunda-mātā āghrāya mūrdhni muditā jananī parārdhā snigdhā cucumba mukham aśru-mukhī tato 'syāḥ Govinda-līlāmṛtam 3.37 pratyekam āliṅgya ca tad-vayasyāḥ papraccha sā'vyāhata-bhavyam asyāḥ vyagrā sutasyāśana-sādhane drāk sasneham etāḥ punar āvabhāṣe Govinda-līlāmṛtam 3.38 na sutāsi kīrtidāyāḥ kintu mamaiveti tathyam ākhyāmi prāṇimi vīkṣya mukhaṃ te kṛṣṇasyeveti kiṃ trapase? Ujjvala-nīlamaṇiḥ 4.45 madhura-mṛdula-modakādi kiñcit samam upaveśya sakhī-janair balāt tām druta-hṛdayā dhaniṣṭhayāśayitvā bhṛśam upalālya nināya pākaśālām Kṛṣṇa-bhāvanāmṛtam 5.55 vividha-madhura-bhakṣyotpādane labdha-varṇā vraja-bhuvi kila yūyaṃ viśrutā miṣṭa-hastāḥ tad iha kuruta putryaḥ! sādhu bhakṣyāṇi yatnād dara-rucir api vatsaḥ saspṛhaṃ me yathātti Govinda-līlāmṛtam 3.39 upalāvaṇikaṃ tv ekāḥ kāścit kuruta dādhikam sārpiṣkam aparā yūyaṃ vatsāḥ śārkarikaṃ parāḥ Govinda-līlāmṛtam 3.40 sarasa-rasavatī-satprakriyā-paṇḍitāsi tvam iha rasavatīṃ me yāhi rādhe! prayatnāt janani! bala-jananyādhiṣṭhitāṃ miṣṭam annaṃ racaya saha tayaiva vyañjanāny uttamāni Govinda-līlāmṛtam 3.41 va akam amṛta-keliṃ sādhayātiprayatnāt sarasa-masṛṇam anyaṃ putri! karpūra-kelim madhuram amṛta-koṭer yatra kṛṣṇaḥ satṛṣṇas trijagati na hi kaścit tvām ṛte yasya vettā Govinda-līlāmṛtam 3.42 yasyām uccair lālasāḍhyaḥ suto me tāṃ pīyūṣa-granthi-pālīṃ ca kṛtvā karpūrailādy-anvita-pānake tvaṃ yatnād vatse! dhehi pañcāmṛtākhye Govinda-līlāmṛtam 3.43 tvaṃ vidhehi lalite'mba! rasālāṃ tvaṃ ca ṣāḍavam ihāśu viśākhe! tvaṃ ca bhoḥ śikhariṇīṃ śaśilekhe putri campakalate! mathitaṃ tvam Govinda-līlāmṛtam 3.44 āmikṣāṃ tvaṃ putri! saṃsādhya tasyās tat-tad-dravyair yoga-pāka-prabhedaiḥ tat-tad-bhedān tuṅgavidye! vidhehi tvaṃ matsyaṇḍī-pānakāny amba! citre! Govinda-līlāmṛtam 3.45 tvaṃ khaṇḍa-maṇḍāni ca raṅgadevi! tvaṃ kṣīra-sārān vividhān sudevi! vāsanti! śubhrā mṛdu-phenikās tvaṃ tvaṃ maṅgale! kuṇḍalikāṃ vidhehi Govinda-līlāmṛtam 3.46 kādambari! tvaṃ kuru candra-kāntīs tvaṃ lāsike! taṇḍula-cūrṇa-piṇḍīḥ tvaṃ śaṣkulīḥ kaumudi! bhūri-bhedās tvam indu-piṇḍāni madālase'mba! Govinda-līlāmṛtam 3.47 śaśimukhi! va akāni tvaṃ vidhehi prayatnād dadhi-va aka-mukhāni prājya-mādhurya-bhāñji praṇaya sumukhi! ramyāḥ śarkarā-pa ikās tvaṃ maṇimati! bahu-bhedāṃs tvaṃ ca piṣṭānna-pūpān Govinda-līlāmṛtam 3.48 vidhatsva bhoḥ kāñcanavalli! vatse! godhūma-cūrṇodbhava-laḍḍukāni manoharākhyāni manorame! tvaṃ tvaṃ mauktikākhyāni ca ratnamāle! Govinda-līlāmṛtam 3.49 subhṛṣṭa-nistuṣa-tilair modakān kuru mādhavi! tathā tila-kadambākhyāḥ satilāḥ khaṇḍa-pa ikāḥ Govinda-līlāmṛtam 3.50 lājān dhānāṃś ca saṃbhṛṣṭān pṛthukān ghṛta-bharjitān kṛtvā vindhye! sitā-kvāthaiḥ samudgān kuru modakān Govinda-līlāmṛtam 3.51 rambhe! karambhaṃ kuru śātakumbha- kuṇḍyāṃ surambhā-phala-śarkarādyaiḥ niṣpīḍya pakvāmra-rasaṃ manojñe! sitā-ghana-kṣīra-yutaṃ vidhehi Govinda-līlāmṛtam 3.52 utthāpitaṃ yat tu mayā mathitvā prātaḥ sugandhā-payaso dadhīni tad iṣṭa-gandhaṃ navanīta-piṇḍaṃ haiyaṅgavīnaṃ kuru bhoḥ kilimbe Govinda-līlāmṛtam 3.53 svayaṃ dugdhvā vrajendreṇa prahitaṃ dhavalā-payaḥ pānārtham ambike mandaṃ tvaṃ śṛtaṃ kuru vatsayoḥ Govinda-līlāmṛtam 3.54 ṛjīṣa-darvī-nivahaiḥ parītāṃ mṛd-dāru-kuṇḍy-ādika-bhājanaiś ca cullī-cayāḍhyāṃ mama sikta-liptāṃ tad-dugdha-śālāṃ vrajatāśu bālāḥ Govinda-līlāmṛtam 3.55 nānopakaraṇāni tvaṃ tāni tāni dhaniṣṭhike! niṣkāsya tat-tad-bhāṇḍebhyaḥ pātreṣv ādhāya dāpaya Govinda-līlāmṛtam 3.56 tat-tat-padārthāṃs tvaritaṃ tulasyā sahānayā raṅgaṇamālike tvam ānīya koṣālayato 'smadīyād dāsī-gaṇair dāpaya tatra tatra Govinda-līlāmṛtam 3.57 āmrātakāmra-phalapūra-karīra-dhātrī- limpāka-koli-rucakādi-phalāni kāmam taile ciraṃ salavaṇe kila sandhitāni mūlāny athārdraka-mukhāni ca rocakāni matsyaṇḍikā-rasa-ciroṣita-pakva-ciñcā- dhātrī-rasāla-badarī-śakalāni tadvat niṣkāsya bhos tvam iha manthanikā-kulebhyaḥ kṛtvānayendumukhi! kāñcana-bhājaneṣu Govinda-līlāmṛtam 3.58-59 śande śubhe bharaṇi pīvari miṣṭa-haste cullīcayopari-dhṛtātula-manthanīṣu dugdhāni bhārika-gaṇopahṛtāni goṣṭhād vatsāḥ! śanaiḥ śrapayatāśu nidhāya yūyam Govinda-līlāmṛtam 3.60 kānta-bhuktāvaśiṣṭaṃ saṃ- bhujya tu jāta-śarmikām āyātāṃ sva-samīpe tāṃ rādhām āha salālanam sarasija-mukhi! kīrtidaikakīrte! pacana-kalā-caturā kṛtāsi dhātrā tad ayi rasavatīṃ praviśya pākaṃ kuru lalitādi-sakhī-kṛteti kṛtyam Kṛṣṇa-bhāvanāmṛtam 5.56 śaśi-mukhi! śaradāṃ śataṃ jayaivaṃ sukhaya manonayane mamety uditvā anayata sumanoharās tad-ālīḥ śam atula-vatsalatā-latā natāḥ sā goṣṭheśvarīṃ samabhivādya viśeṣa-namrā tat-pāṇi-padma-dhṛta-pāṇir atīva kamrā āsādya rāma-jananīṃ praṇanāma yātām adhyakṣatāṃ pacana-karmaṇi sābhijātā Kṛṣṇāhnika-kaumudī 2.84 kailāsa-śailaka-nibhaṃ dadhatī sva-kāntyā nīlāṃśukā praṇayinī hi sadātra rādhā ehīti doḥ-prasaraṇena muhur vadantī śiśleṣa tāṃ samukha-cumbam asau hasantī tābhyāṃ mahānasam upetya ca pāka-śālā- pālīḥ smitena mṛdunā vacasā ca bālā sammānya mānya-caritā mumude mitāni pāka-kriyopakaraṇāni vilokya tāni Kṛṣṇāhnika-kaumudī 2.85 kuṣmāṇḍakālu-kacu-mānaka-kanda-tumbī- vārttāku-mūlaka-paṭola-phalāni śimbī ḍiṇḍīśa-vāraṇa-buṣāma-phalāny anīcā- rambhā-viśeṣa-nava-garbha-navīna-mocāḥ vāstūka-māriṣa-paṭola-śikhāḥ kalāya- vallī-śikhāś caṇakāgra-śikhāḥ pradhāya tumbī-śikhāś ca mṛdulāḥ saha-podikāgrāṇy ālokya saikṣata sakhīḥ sarasāḥ samagrāḥ Kṛṣṇāhnika-kaumudī 2.86-87 yad yena yena vidhinā ruciratvam etya yad vyañjane yad upayujyata ity avetya tābhir mahānasa-carībhir amūni tāni tat-tat-prakāram atha kuṭṭita-karttitāni Kṛṣṇāhnika-kaumudī 2.88 elā-lavaṅga-maricārdraka-jāty-ajājī- jātīphala-tvaca-sulāṅgali-sasya-rājīḥ siddhārtha-taṇḍula-niśā dalitāṃś ca māṣān kecij janāḥ pipiṣur abja-dṛśām aśeṣān Kṛṣṇāhnika-kaumudī 2.89 piṣṭvā suvarṇa-puṭikāsu śubha-prabhāvair ācchāditāsv anucarī-ghaṭayā śarāvaiḥ susthāpitāni vasanopari pāka-līlā- rambhe cakāra hṛdayaṃ niravadya-śīlā Kṛṣṇāhnika-kaumudī 2.90 āvaśyakābharaṇa-veśa-lasat-pratīkā dhautāṅghri-pāṇi-kamalā saha-rohiṇīkā babhrāja sā vara-mahānasa-vedikāyāṃ śraddhāya kautukavatī pacana-kriyāyām Kṛṣṇāhnika-kaumudī 2.91 dīptāsu rāma-jananīṅgitato 'nalena cullīṣu cārutara-dāru-samujjvalena ārūruhann akhila-locana-citta-jaitrīs tās tāmra-rīti-rajatācita-pāka-pātrīḥ Kṛṣṇāhnika-kaumudī 2.92 jajjvāla sa svayam aphut-kṛti-vīta-dhūmam agniḥ svayaṃ jalam abhūd anabhūma-bhūma yad yatra yatra lavaṇaṃ ca tathā pramāṇaṃ tat tatra tat kara-tale'kuruta pramāṇam Kṛṣṇāhnika-kaumudī 2.93 aguru-sarala-devadāru-dāru- jvalana-pariśrita-cullikā-cayāgre nihita-vividha-pātra-rāji-rājad- bahuvidha-temana-sādhu-sādhanārtham Kṛṣṇa-bhāvanāmṛtam 5.63 jvalana-kalana-pātra-dhāraṇonna- ty-avanati-mūrchana-darvi-cālanādyaiḥ trivali-kuca-bhujāṃsa-kampa-celoc- calana-vaśād udapādi yas tadā'syāḥ madhurima-bharam acyutaḥ svasaudha- sphurita-gavākṣa-dhṛtekṣaṇaḥ pibaṃs tam madana-madam udañcitaṃ vivṛṇvan kim api jagāda paṭur baṭuṃ miṣeṇa Kṛṣṇa-bhāvanāmṛtam 5.64-65 prahitya taṃ sātha mahānasaṃ gatā kiṃ kiṃ tvayā sādhitam etayā saha sarvaṃ tad etan mama temanādikaṃ saṃdarśayety āha balasya mātaram Govinda-līlāmṛtam 3.84 tām āha sammārjita-vedikāntare navīna-mṛd-bhājana-paṅkti sambhṛtam sā darśayantī kṛta-temanādikaṃ rādhāṃ praśaṃsanty atha tāṃ ca rohiṇī Govinda-līlāmṛtam 3.85 sumadhuraṃ śaśito 'pi susaṃskṛtaṃ nipuṇayā pacane mṛdu rādhayā pravara-manthanikāsu susambhṛtaṃ sumukhi! paśya puraḥ sakhi! pāyasam Govinda-līlāmṛtam 3.86 bala-puṣṭi-karaṃ hṛdyaṃ madhuraṃ mṛdulaṃ sati! manthanī-sambhṛtaṃ paśya saṃyāvam anayā kṛtam Govinda-līlāmṛtam 3.87 rambhā-sīrī-kṣīrasāraiḥ śaṣkulīr vividhāḥ sakhi! paśya piṣṭa-vikāraṃś ca nānā-bhedān susaṃskṛtān Govinda-līlāmṛtam 3.88 pīyūṣagranthi-karpūra- kelikāmṛtakelikāḥ anayā saṃskṛtāḥ paśya yad vidhir me na gocaraḥ Govinda-līlāmṛtam 3.89 kevalo mathita-klinno maudgo 'yaṃ vaṭako dvidhā sitā-lavaṇa-saṃyogān māṣasyāpi catur-vidhaḥ Govinda-līlāmṛtam 3.90 ciñcāmrātaka-cukrāmrais tat tad dravyādi-yogataḥ īṣan-madhura-gāḍhādi- bhedād amlo dviṣaḍ-vidhaḥ Govinda-līlāmṛtam 3.91 baddha-rambhā-navya-garbha- tan-navya-mukulāṃśayoḥ māna-kandāmbu-kacvīnāṃ mukhāṃśasyālukasya ca kuṣmāṇḍa-ḍiṇḍiśāṇāṃ ca cakrābha-khaṇḍa-jālakam caṇaka-kṣoda-paṅkāktaṃ ghṛta-bhṛṣṭaṃ pṛthak pṛthak Govinda-līlāmṛtam 3.92-93 caṇaka-kṣoda-va akān- yājya-bhṛṣṭāni kevalam aparāny amla-sat-takra- kvātha-klinnāni lokaya Govinda-līlāmṛtam 3.94 caṇaka-kṣoda-piṇḍānāṃ svinnānāṃ kvathitāmbhasi khaṇḍāni dravya-pākādi- bhedān nānā-vidhāni ca Govinda-līlāmṛtam 3.95 vaṭikā phala-mūlānāṃ pṛthak saṃyoga-bhedataḥ trijāta-maricādyais tu prakārān bahudhā-kṛtān Govinda-līlāmṛtam 3.96 karkāru-jyotsnikālābu- phalāny āli pṛthak pṛthak rājikā-dadhi-yogena saṃskṛtāny anayā śubhe Govinda-līlāmṛtam 3.97 vatsepsita-prasūnāni ghṛta-bhṛṣṭāni kevalam ghṛta-bhṛṣṭā dadhi-klinnāḥ kalikāḥ kovidārajāḥ Govinda-līlāmṛtam 3.98 ghṛta-bhṛṣṭā dadhi-klinnāḥ prasūna-vaṭikā dvidhā paṭolasya phalāny ājya- bhṛṣṭāni ruci-dāny alam Govinda-līlāmṛtam 3.99 vṛddha-kuṣmāṇḍa-vaṭikāḥ kacvī-mānālu-kandakaiḥ tikta-lālita-cūrṇāḍhyāś cavikāḍhyāḥ parāḥ kṛtāḥ Govinda-līlāmṛtam 3.100 sitailā-maricair yogād dugdha-tumbī-kṛtānayā tad-yogād aparaṃ miṣṭaṃ kṣīra-kuṣmāṇḍa-nāmakam Govinda-līlāmṛtam 3.101 dadhi-śūraṇakaṃ miṣṭaṃ dhātrī-śūraṇakaṃ param dadhnaikaṃ bharjitaṃ cānyaṃ kāravilva-phalaṃ dvidhā Govinda-līlāmṛtam 3.102 mṛdu-rambhā-garbha-khaṇḍa- vṛddha-kuṣmāṇḍa-khaṇḍayoḥ sitā-dadhi-yutaḥ pāko madhurāmlaḥ suśītalaḥ Govinda-līlāmṛtam 3.103 nālīta-methī-śatapuṣpikā-miśī- paṭola-vāstūka-vitunna-māriṣāḥ prakāra-saṃyoga-vibhedato 'nayā śākāḥ sudhā-garva-hṛtaḥ susaṃskṛtāḥ Govinda-līlāmṛtam 3.104 kalambī pakva-ciñcāyā rasa-pakvā ruci-pradā kṛṣṇa-nālīta-śāko 'yam āmāmra-phala-yuk śubhaḥ Govinda-līlāmṛtam 3.105 mayuṣṭhakasya mudgasya māṣasyāpy adhunā mayā trividho 'yaṃ sudhākūpa- nibhaḥ sūpo vipācyate Govinda-līlāmṛtam 3.106 paṅkaiḥ sumana-cūrṇānāṃ dāsībhir bhṛśa-marditaiḥ pūrṇendu-maṇḍalākārāḥ kriyante ro ikā mayā Govinda-līlāmṛtam 3.107 kṛtāni kriyamāṇāni kartavyāni tu kānicit ity anna-vyañjanāni tvaṃ saṃsiddhāni pratīhi nau Govinda-līlāmṛtam 3.109 saurabhya-sadvarṇa-manoharaṃ tat sā vīkṣya sarvaṃ muditā babhūva jijñāsamānām atha tad-vidhānaṃ tāṃ rohiṇī vismaya-pūrvam āha sāmagrī saiva sāmānyā pākasya prakriyāpy asau kintv apūrva-guṇe hetur gāndharvā-hasta-sauṣṭhavam Govinda-līlāmṛtam 3.110-111 sā tāṃ rādhām anna-saṃskāra-saktāṃ prasvidyantīṃ lajjayā namra-vaktrām dṛṣṭvā rājñī sneha-viklinna-cittā dāsīm asyā vījanāyādideśa Govinda-līlāmṛtam 3.112 atha tasyāḥ pariveśana-kauśalam āha- vyāptāyāṃ vasanena bhojana-bhuvi śrī-ratna-pīṭhāgratas tat-tad-vyañjana-ratna-ratna-puṭikā-paṅktiḥ krameṇābhitaḥ miṣṭābhīṣṭa-supiṣṭakaugha-puṭikā-paṅktis tu tāsāṃ bahiḥ samyag bhavya-sugavya-hema-puṭikā-paṅktiś ca tāsāṃ bahiḥ ity evaṃ kramato 'rdha-maṇḍalatayā paṅkti-krameṇādbhute svālībhiḥ puru-cāru-citra-racanād vaividhya āpādite anyonyāvyatiṣakta-sūkṣma-surabhi-ślakṣṇair ghṛtācyotanair madhye hemamayī vyadhāyi rucirā pātrī śubhair odanaiḥ Kṛṣṇāhnika-kaumudī 3.1-2 sauvarṇīṃ tala-pātrikāṃ ghṛta-pu ī-limpāka-khaṇḍādibhiḥ sandhānārdra-rasāla-khaṇḍa-sahitaiḥ satkāsamardādibhiḥ yuktāṃ dakṣiṇato nidhāya nika e tasyāś ca bhṛṅgārakān karpūreṇa suvāsitena payasā pūrṇān vyadhāt kānakān Kṛṣṇāhnika-kaumudī 3.3 tasyāḥ pāka-sukauśalaṃ bahu-vidhaṃ dṛṣṭvā vrajeśa-priyā tāsāṃ tatpariveṣa-citra-racanāṃ cātisphurad-vismayā ānetuṃ prajighāya vatsala-manāḥ kṛṣṇaṃ ca rāmaṃ ca sā dhātreyīm atha tau samīyatur atiśraddhā-vaśād añjasā Kṛṣṇāhnika-kaumudī 3.4 natvā mātaram ājñayā saha-balas tasyāḥ samullāsanaḥ premṇā bālaka-dāsikā-kṛta-padāmbhoja-dvayī-dhāvanaḥ ācamyopaviveśa sammukhatayā cārv-annapātrī-puraḥ sarvaṃ tat-tad-avekṣya vismita-manā babhrāja pītāmbaraḥ Kṛṣṇāhnika-kaumudī 3.5 śrīdāma-subalau vāme puro 'sya madhumaṅgalaḥ dakṣiṇe śrī-balaś cānye paritaḥ samupāviśan Govinda-līlāmṛtam 4.22 mātṛbhyāṃ krama-darśitena hi pathā bhoktuṃ samārabdhavān yad yad bhoktum upakramaṃ sma kurute tyaktuṃ na tat soḍhavān bhoktuṃ tat tad aśeṣam apy abhilaṣan sāmarthyavāṃś ca svayaṃ kiñcit kiñcid abhukta vīkṣaka-bhiyā durvāda-bhītyāpy ayam Kṛṣṇāhnika-kaumudī 3.7 vyākhyādbhiḥ saha-bhojibhiḥ saha-balaiḥ pākasya tat-kauśalaṃ svāduṅkāram adann avāg api hṛdā so 'pi praśaṃsann alam ādau pāyasam āśa kiñcid apara-prācurya-paryāptatāṃ vīkṣya vyañjana-ratna-yatna-gaminā lobhena bhūmnā citām Kṛṣṇāhnika-kaumudī 3.8 śākādi-kramato 'bhitoṣa-vaśataḥ sarvāṇi sad-vyañjanā- ny ādan mātṛ-mude bhaved api yathā paktrī-manorañjanā tān sarvān saha-bhojinaḥ sarasayā vācā hasan hāsayan bhuñjadhvaṃ na parityajeta kim apīty ekāntam āhlādayan Kṛṣṇāhnika-kaumudī 3.9 sva-sva-saṃskṛta-miṣṭānnaṃ prātar-āśopayogi yat upajahrus tayāhūtā mātre gopyo mudānvitāḥ Govinda-līlāmṛtam 4.24 śrī-rādhayā yatnata eva gehād ānīta-khaṇḍodbhava-laḍḍukāni gaṅgā-jalākhyāny atha raṅgadevī tad-iṅgitenopajahāra mātre Govinda-līlāmṛtam 4.25 tāni mātā balādibhyo vibhajya snehato dadau prakīrṇa-svarṇa-pātreṣu vinidhāya pṛthak pṛthak Govinda-līlāmṛtam 4.26 āsvādayantaṃ ghṛta-pakvam annaṃ sunarmabhis tān api hāsayantam ālokayantaṃ nayanāñcalena rādhānanaṃ taṃ dadṛśur mudālyaḥ Govinda-līlāmṛtam 4.27 ado bhadram idaṃ miṣṭam etat snigdhaṃ sucāru tat tarjanyā darśayanty ambā bhuṅkṣva vatsety abhāṣata Govinda-līlāmṛtam 4.28 yad yad iṣṭaṃ bhaved yasya jñātvā jñātvā hasan hariḥ tasmai tasmai dadau tat tat svapātrāt prakṣipan muhuḥ Govinda-līlāmṛtam 4.29 vīkṣya yatnānvitām ambāṃ mandam aśnantam acyutam parihāsa-paṭus tasmin vrajeśām avadad baṭuḥ ayaṃ ced bhūri nātty amba! dehi me sarvam admy asau mayaivāliṅgitaḥ puṣṭo bhavitā bhūri-bhojinā nāsya manda-ruceḥ śaktir ghṛta-pakvānna-bhojane tad asmai laghu-rāddhānnaṃ vyañjanāny amba! dāpaya Govinda-līlāmṛtam 4.30-32 atha kṛṣṇaḥ svapātrastha- pakvānnāñjalibhir hasan pañca-ṣaiḥ pūrayāmāsa bhuṅkṣveti baṭu-bhājanam Govinda-līlāmṛtam 4.33 tato vāma-kaphoṇiṃ svaṃ vādayan vāma-pārśvake samyag bhoktuṃ kṛtārambhaḥ prahṛṣṭo baṭur āha tam vayasya! paśya bhakṣye'ham ity aśnan kavala-dvayam mātar me dadhi dehīti prāhiṇot tāṃ tadāhṛtau Govinda-līlāmṛtam 4.34-35 gopāḥ paśyata nṛtyatīha capalaḥ pakvānna-labdhāśayā kīśeśo dadhi-lampa o 'yam iti tān kṛtvonmukhāṃs tad-diśi teṣāṃ bhojana-bhājaneṣu śanakair nikṣipya bhakṣyaṃ nijaṃ sarvaṃ bhuktam idaṃ mayeti sa punar garvāyamāno 'vadat Govinda-līlāmṛtam 4.36 tathāgatāṃ tāṃ dadhi-pātra-hastām uvāca paśyāmba! vinaiva dadhnā mayopabhuktaṃ drutam eva sarvaṃ tat pāyasaṃ dāpaya bhūri mahyam Govinda-līlāmṛtam 4.37 haimeṣu pātreṣu nidhāya rādhayā navīna-rambhā-dala-manda-mārutaiḥ śītīkṛtaṃ sve pariveśitaṃ kare tebhyo dadau pāyasam āśu rohiṇī Govinda-līlāmṛtam 4.38 ānīyānīya gāndharvā- dattāni vyañjanāni sā śākādīny amla-śeṣāṇi tebhyo 'dāt kramaśaḥ śanaiḥ Govinda-līlāmṛtam 4.40 rambhodarastha-cchada-varṇa-lāghavāḥ saṃmṛṣṭa-godhūma-sucūrṇa-ro ikāḥ ghṛtābhiṣiktāḥ pariveśitās tayā tebhyo 'nya-pātreṣu nidhāya sā dadau Govinda-līlāmṛtam 4.41 pūrvaṃ pakvānnam uddiśyā- dhunā tv annādikaṃ ca yā baṭoḥ suparihāsoktir nātra syāt punar uktatā kṛṣṇaḥ satṛṣṇo naivātra balaḥ kavala-mātra-bhuk śrīdāmā nāma mandāśī subalo 'su-balojjhitaḥ Kṛṣṇa-bhāvanāmṛtam 6.45 kvaiṣāṃ bhakṣyaikatānatva- rāhityam avidagdhatā kvaitad annaṃ sudhā-nindi svayaṃ lakṣmyaiva sādhitam Kṛṣṇa-bhāvanāmṛtam 6.46 kāvyaṃ viphalatāṃ kiṃ na yāti sat-kavi-nirmitam? yatra goṣṭhyāṃ tad-āsvāda- lolupatvaṃ na vartate Kṛṣṇa-bhāvanāmṛtam 6.47 catur-varga-phalam mūrtaṃ etad-annaṃ catur-vidham ahaṃ kevalam eko 'sya pātram ity avadad baṭuḥ Kṛṣṇa-bhāvanāmṛtam 6.48 śrīdāmovāca piṇḍībhiḥ piciṇḍaṃ pūraya drutam yad eva tava sarvasvaṃ yad arthaṃ baṭutām adhāḥ Kṛṣṇa-bhāvanāmṛtam 6.49 baṭur ākhyad are mūrkha! gopas tvaṃ kiṃ nu vetsyasi? rasāsvādaṃ svadharmārthaṃ gā roddhum aṭavīm aṭa Kṛṣṇa-bhāvanāmṛtam 6.50 paśyaiṣo 'ham anūcāno vipro yair man-mukhe hutam! tair iṣṭaḥ sarva-yajñena bhagavān eva kevalam Kṛṣṇa-bhāvanāmṛtam 6.51 śrīdāmoce śruti-smṛtyor vartmāpi śata-janmasu tvayā paricitaṃ naiva vipratve sūtram eva te Kṛṣṇa-bhāvanāmṛtam 6.52 kṛṣṇaḥ prāha baṭor asti rasa-śāstre'nuśīlanam vyañjanāneka-tātparya- lakṣaṇābhijñatā yataḥ Kṛṣṇa-bhāvanāmṛtam 6.53 baṭur āha ṣaḍ evātra rasā na tv aṣṭa man-mate ṣoḍhaiva nyāyya āsvādo yat ṣaḍ evendriyāṇi naḥ Kṛṣṇa-bhāvanāmṛtam 6.54 rasā hy aṣṭāv iti prāhur ye te'pi vyañjanāśritāḥ vyañjanābhijñatā-leśo 'py eṣāṃ kintu na vidyate Kṛṣṇa-bhāvanāmṛtam 6.56 vihāya śāka-sūpādīn vihāyas te dhayanti yat tan nīraṃ prakaṭaṃ hitvā dhāvanty eva marīcikām Kṛṣṇa-bhāvanāmṛtam 6.57 kāraṇaṃ rasa-niṣpattau carvaṇeneti taj jaguḥ carvan tu paricoṣyanti na pitur janma-koṭibhiḥ Kṛṣṇa-bhāvanāmṛtam 6.58 rāmaḥ prāha rasāsvāde ke'nubhāvā bhavan-mate ke vā sañcāriṇaḥ ko vā sthāyī sa svādyate katham Kṛṣṇa-bhāvanāmṛtam 6.59 baṭur ūce yad aprāptyā pūrvam evāśru me bhavet prāptyā tu vyañjanasyāsya pulakāsya-prasannate Kṛṣṇa-bhāvanāmṛtam 6.60 varṇasya snigdhatā-tṛptyā vaivarṇyaṃ tac ca paśya me bhuñjāna eva yad vacmi svaro me tena bhidyate Kṛṣṇa-bhāvanāmṛtam 6.61 stambho me bhūri miṣṭānna- bhojanāśakti-duḥkha-jaḥ prasvedaḥ prakaṭo 'nte tu pralayo bahu-bhakṣaṇāt Kṛṣṇa-bhāvanāmṛtam 6.62 ālasya-cintā-svāpādyāḥ spaṣṭāḥ sañcāriṇo 'tra naḥ svādyatvenaika evāpi sthāyī tu vividhābhidhaḥ Kṛṣṇa-bhāvanāmṛtam 6.63 ājyābhyaktāni bhaktāni manye kāñcana-vāriṇā snapitānīva saurabhyaṃ yeṣāṃ saulabhyam abhyagāt godanta-kṛtta-ghāsādi- ghrāyiṇyāṃ gopa-saṃsadi kṛta-puṇyasya me bhūri- bhoga-bhājaḥ prasaṅgataḥ Kṛṣṇa-bhāvanāmṛtam 6.70-71 vane viprās tapasyanti patra-mūla-phalāśanāḥ baṭos te nādhikāro 'sti bhoge yāhi tapaś cara Kṛṣṇa-bhāvanāmṛtam 6.72 satyaṃ bho yaiḥ purā taptaṃ patra-mūla-phalādibhiḥ pariṇamya januṣy atra vyañjanatvena tair mama bhauma-svarga-juṣaḥ sādhu pratyakṣī-bhūyate'nvaham iti jānīta-bhogo 'yam atapta-tapasaḥ kutaḥ Kṛṣṇa-bhāvanāmṛtam 6.73-74 evaṃ cet prathamaṃ prāptum arhanty ete valīmukhāḥ vāg-vyaya-śramiṇo 'trāpi januṣy ete tapasvinaḥ Kṛṣṇa-bhāvanāmṛtam 6.79 śītoṣṇa-vāta-sahanāḥ patra-puṣpa-phalāśanāḥ jāti-smarāḥ kathaṃ na syuḥ ko 'mīṣāṃ vetti vijñatām Kṛṣṇa-bhāvanāmṛtam 6.80 kṛṣṇaḥ prāha sakhe! viprā brahmopāsana-tatparāḥ kīśāḥ kukṣimbharā eṣāṃ dvayeṣāṃ mahad-antaram Kṛṣṇa-bhāvanāmṛtam 6.81 asya kīśasya cāvaimi na kim apy antaraṃ hare! naratvaṃ vānaratvaṃ vā- nayor bhede na kāraṇam Kṛṣṇa-bhāvanāmṛtam 6.82 kiṃ ca khyāpayatā tena loke'pūrvāṃ svavijnatāṃ bṛhattvād bṛṃhaṇatvāc ca svakukṣir brahma manyate Kṛṣṇa-bhāvanāmṛtam 6.83 atas triṣavaṇaṃ tasya dhyāyatā pūrti-sādhanam sa evopāsyate'nena naiṣṭhika-brahmacāriṇā Kṛṣṇa-bhāvanāmṛtam 6.84 kadācid bhūri-pakkānna- grasanāveśa-saṃbhramaiḥ kīśāyitaṃ syāt pāṇibhyāṃ bhuñjānasyāsya lāghavaiḥ Kṛṣṇa-bhāvanāmṛtam 6.85 ity uktvājīhasat sarvān subalas tān baṭuḥ sa tu hasan bhuñjāna evoccaiḥ kāśaiḥ śoṇa-mukho 'bhavat Kṛṣṇa-bhāvanāmṛtam 6.86 goṣṭheśāha baṭo! tiṣṭha kṣaṇaṃ mā bhuṅkṣva mā hasa! sthairyam āpnuhi mā jalpa mainaṃ hāsayatārbhakāḥ Kṛṣṇa-bhāvanāmṛtam 6.87 dhaniṣṭhayā yal-lalitādi-saṃskṛtaṃ tat-tad-rasālādikam āhṛtaṃ puraḥ kṛtvā pṛthak pātracaye vrajeśvarī sasneham ebhyo dadatī mumoda sā Govinda-līlāmṛtam 4.42 hṛdaya-dayita-mukha-vīkṣaṇa-hṛṣṭās tad atimadhura-mṛdu-kānti-vikṛṣṭāḥ mumudur udita-pṛthu-bhāva-vihastā ramaṇa-bhavanam adhi tāḥ puru-śastāḥ Govinda-līlāmṛtam 4.43 annānyatho tāni catur-vidhāni te pīyuṣa-sārodbhava-vikriyā iva āsvādayanto madhurāṇi saspṛhaṃ taṃ hāsayanto jahasuś ca narmabhiḥ Govinda-līlāmṛtam 4.44 carvanti carvyāṇi mṛdūni kecil lehyāni cānye caṭulaṃ lihanti pibanti peyāni pare prahṛṣṭāś cūṣyanti coṣyāṇy apare vitṛptāḥ Govinda-līlāmṛtam 4.45 svāduṅkāraṃ kamala-nayanaḥ saspṛhaṃ tat tad annaṃ hasta-sparśād amṛta-madhuraṃ manda-mandaṃ priyāyāḥ tad vaktrābja-prahita-nayana-prānta-bhṛṅgo nigūḍhaṃ prāśnann ambā-manasi nibiḍaṃ sa pramodaṃ vyatānīt Govinda-līlāmṛtam 4.46 prahita-cakita-netra-prānta-dṛṣṭi-praṇālī- milita-tad-atilāvanyāmṛtāsvāda-puṣṭā prasarad-akhila-bhāvollāsam ācchādayantī dayita-hṛdayam uccai rādhikāpy ājahāra Govinda-līlāmṛtam 4.47 atha bala-jananīṃ tām antarākṛtya nṛtyan- madakala-madirākṣīm arpayantīṃ kare'syāḥ mṛdu mṛdu madhurānnaṃ preyasīṃ prekṣya kṛṣṇaḥ ślatha-rucir aśane'bhūd unmanā nāgareśaḥ Govinda-līlāmṛtam 4.48 sāmibhuktaṃ kiyat tena kiṃca tryaṃśāvaśeṣitam bhakṣyaṃ vīkṣyāśane mandaṃ taṃ cāsīd vyākulā prasūḥ Govinda-līlāmṛtam 4.49 yatnāt saṃskṛtam annādi sarvaṃ tyaktaṃ kathaṃ suta! kṣudhito 'si kiyad bhuṅkṣva śapathaḥ śiraso mama Govinda-līlāmṛtam 4.50 ānāyya yatnād vṛṣabhānu-kanyakāṃ saṃskāritaṃ sarvam idaṃ sutānayā annādi miṣṭaṃ ca sudhā-parārddhatas tathāpi nāśnāsi karomi kiṃ hatā Govinda-līlāmṛtam 4.51 atha sā rohiṇīm āha paśya rohiṇi! cañcalaḥ durbalaḥ kṣudhito 'py eṣa kim apy atti na manda-bhuk Govinda-līlāmṛtam 4.52 tataḥ sneha-parītāṅgī lālayanty agha-mardanam pralamba-hantur ambeyaṃ babhāṣe taṃ puraḥsthitā yatnād annaṃ sādhitaṃ vatsa! miṣṭaṃ mallī-mṛdvyā rādhayedaṃ mayā ca kṣut-kṣāmo 'si tvaṃ ca nāśnāsi tat tām ambām etāṃ māṃ ca kiṃvā dunoṣi Govinda-līlāmṛtam 4.53-54 jananī tava paśya khidyate suta! nirmañcanam atra yāmi te bhramato bhavitā vane śramaḥ kiyad aśnīhi vidhehi mad-vacaḥ Govinda-līlāmṛtam 4.55 bhuktaṃ mayā bhūri gatā bubhukṣe- ty uktvā niyamyocchalitaṃ vikāram taṃ vīkṣya mandaṃ punar apy adantaṃ nanandatur nanda-sutaṃ jananyau Govinda-līlāmṛtam 4.56 idam idam atimiṣṭaṃ vatsa! bhuṅkṣveti mātā saśapatham atha tat-tad-darśayanty aṅgulībhiḥ sakalam abhilaṣantī kartum aśru-plutākṣī tad udara-gatam annaṃ sātmajaṃ vāvadīti Govinda-līlāmṛtam 4.57 rasālā-pakvāmra-drava-śikhariṇī-ṣāḍava-payaḥ- karambhāmikṣā-vyañjana-dadhi-phalāpūpa-va akān kṛtāmreḍā netra-stanaja-payasā klinna-sicayā- py atṛptā taṃ tṛptaṃ muhur atha sutaṃ prāśayad iyam Govinda-līlāmṛtam 4.58 bhakṣyaṃ bhojyaṃ bahutara-miṣṭaṃ lehyaṃ peyaṃ mṛdu-madhuraṃ te bhuktvā pītvā rasabhara-tṛptāḥ sarve'bhūvan vana-gamanotkāḥ Govinda-līlāmṛtam 4.59 sarve suvāsita-mṛdā mukha-pāṇi-padmā- ny āmṛjya sādhu mṛduleṣikayā ca dantān dāsaiḥ praṇīta-kanakādika-kuṇḍikāsu tair datta-vāribhir athācamanaṃ vyadhūs te Govinda-līlāmṛtam 4.60 elā-lavaṅga-ghanasāra-vimiśritābhir jambūla-datta-vara-khādira-golikābhiḥ śītojjvalābhir adhivāsya mudā mukhaṃ te savyena pūrṇam udaraṃ mamṛjuḥ kareṇa Govinda-līlāmṛtam 4.61 rasāla-kara-saṃskṛtopahṛta-nāgavallī-sphurat- supakva-dala-vīṭikāḥ sukham adanta evotsukāḥ tataḥ śatapadāntarālaya-viśāla-palyaṅkikā- kuleṣv atha viśaśramuḥ parijanair amī vījitāḥ Govinda-līlāmṛtam 4.62 tam iha viśramitaṃ paricārakāḥ śikhi-dala-vyajanaiḥ samavījayan avadalayya dalaṃ mṛdu-vīṭikāḥ prabhum athādayati sma vilāsakaḥ Govinda-līlāmṛtam 4.63 niṣkramya dhautāṅghri-karāṃ mahānasād dāsī-gaṇais tāṃ vyajanair upāsitām rādhāṃ prakoṣṭhāntara-gāṃ sakhī-janair vilokayantīṃ ramaṇaṃ gavākṣataḥ ānandaja-sveda-jalair vrajeśayā pratīyamānāṃ śrama-karṣitety alam bhoktuṃ prayatnād upaveśya sā mudā balāmbayānnāni gṛhād adāpayat Govinda-līlāmṛtam 4.64-65 tayā nidiṣṭā ghṛta-saṃskṛtānnaṃ dātuṃ dhaniṣṭhā hari-bhukta-śeṣaiḥ saṃmiśrya gūḍhaṃ ghṛta-saṃskṛtānnair gṛhāt tadānīya dadāv amūbhyaḥ Govinda-līlāmṛtam 4.66 anaśnantīṃ hriyā vīkṣya vastrāvṛta-natānanām rādhikām avadat kṛṣṇa- mātā vātsalya-viklavā janani! mayi jananyāṃ kiṃ nu lajjedṛśīyaṃ suta iva mama cetaḥ snihyati tvayy atīva ayi tad apanayaināṃ yāmi nirmañcanaṃ te śiśiraya mama netraṃ bhuṅkṣva paśyāmi sākṣāt Govinda-līlāmṛtam 4.67-68 yūyaṃ ca me stha tanayās tv anayā hriyā kiṃ putryaḥ kurudhvam aśanaṃ lalitādayas tat ity āgrahāc chapatha-dāna-śataiś ca mātā miṣṭānna-miṣṭa-vacanaiḥ samabhojayat tāḥ Govinda-līlāmṛtam 4.69 tato dāsī-dhautaiḥ kara-kamala-yugmair nija-nijair imāḥ prakṣālyāsyaṃ śaśi-sahita-vārbhir nija-nijam pa air mārjitvā ca svaparijana-dattā himakarā viyuktā vī īs tā vara-kanaka-gauryo bubhujire Saṅgraha-kartuḥ hṛdy udgataiḥ suta-kara-grahaṇābhilāṣais tad bhūṣaṇaiḥ subahuśaḥ saha yāni yatnāt niṣpādya tan navavadhū-pratirūpakāṇi snehād dhṛtāni sadane vara-sampu eṣu Govinda-līlāmṛtam 4.70 tair bhūṣaṇair atha dhaniṣṭhikayopanītais tāmbūla-candana-navāmbara-nāgajaiś ca ālī-vṛtāṃ nava-vadhūm iva tāṃ vrajeśā sammānya hārda-valitā muditā babhūva Govinda-līlāmṛtam 4.71 rādhā-hṛtaṃ yan niśi tad viśākhā dhaniṣṭhayādāt subalāya gūḍham pītottarīyaṃ subalo 'pi tasyai nīlāmbaraṃ kṛṣṇa-hṛtaṃ tayaiva Govinda-līlāmṛtam 4.72 iti śrī-bhāvanā-sāra-saṅgrahe prātar-līlā-saṅgraho nāma dvitīya-saṅgrahaḥ