śrī-jayadeva-gosvāmi-viracitaṃ gīta-govinda-kāvyam śrī-gīta-govinda-kāvyam (1) prathamaḥ sargaḥ sāmoda-dāmodaraḥ meghair meduraṃ ambaraṃ vana-bhuvaḥ śyāmās tamāla-drumair naktaṃ bhīrur ayaṃ tvam eva tad imaṃ rādhe gṛhaṃ prāpaya | itthaṃ nanda-nideśataś calitayoḥ praty-adhva-kuñja-drumaṃ rādhā-mādhavayor jayanti yamunā-kūle rahaḥ-kelayaḥ || GG_1.1 || vāg-devatā-carita-citrita-citta-sadmā padmāvatī-caraṇa-cāraṇa-cakravartī | śrī-vāsudeva-rati-keli-kathā-sametaṃ etaṃ karoti jayadeva-kaviḥ prabandhaṃ || GG_1.2 || yadi hari-smaraṇe sarasaṃ mano yadi vilāsa-kalāsu kutūhalaṃ | madhura-komala-kānta-padāvalīṃ śṛṇu tadā jayadeva-sarasvatīm || GG_1.3 || vacaḥ pallavayaty umāpatidharaḥ sandarbha-śuddhiṃ girāṃ jānītejayadeva eva śaraṇaḥ ślāghyo durūha-druteḥ | NOTE: {durūhādbhuteḥ iti ni- pāthāntaraḥ | } śṛṅgārottara-sat-prameya-racanair ācārya-govardhana-spardhī ko'pi na viśrutaḥ srutidharo dhoyī kavi-kṣmāpatiḥ || GG_1.4 || || prathama-prabandhaḥ || mālava-gauḍa-rāgeṇa rūpaka-talena giyate | aṣṭāpadī | pralaya-payodhijale dhṛtavān asi vedaṃ vihita-vahitra-caritram akhedam | keśava dhṛta-mīna-śarīra jaya jagadīśa hare [dhruva-padam] || GG_1.5 || (1.1) kṣitir ativipulatare tava tiṣṭhati pṛṣṭhe dharaṇī-dharaṇa-kiṇa-cakra-gariṣṭhe | keśava dhṛta-kacchapa-rūpa jaya jagadīśa hare || GG_1.6 || (1.2) vasati daśana-śikhare dharaṇī tava lagnā śaśini kalaṅka-kaleva nimagnā | keśava dhṛta-sūkara-rūpa jaya jagadīśa hare || GG_1.7 || (1.3) tava kara-kamala-vare nakhaṃ adbhuta-śṛṅgaṃ dalita-hiraṇyakaśipu-tanu-bhṛṅgaṃ | keśava dhṛta-nara-hari-rūpa jaya jagad-īśa hare || GG_1.8 || (1.4) chalayasi vikramaṇe balim adbhuta-vāmana pada-nakha-nīra-janita-jana-pāvana | keśava dhṛta-vāmana-rupa jaya jagad-īśa hare || GG_1.9 || (1.5) kṣatrīya-rudhira-maye jagad apagata-pāpaṃ snapayasi payasi śamita-bhava-tāpam | keśava dhṛta-bhṛgu-pati-rūpa jaya jagad-īśa hare || GG_1.10 || (1.6) vitarasi dikṣu raṇe dik-pati-kamanīyaṃ daśa-mukha-mauli-bali ramaṇīyam | keśava dhṛta-rāma-śarīra jaya jagad-īśa hare || GG_1.11 || (1.7) NOTE: {raghupati-rūpaṃ iti ha-saṃskaraṇa-pāṭhaḥ.} vahasi vapuṣi viśade vasanaṃ jaladābhaṃ hala-hati-bhīti-milita-yamunābham | keśava dhṛta-hala-dhara-rūpa jaya jagad-īśa hare || GG_1.12 || (1.8) nindasi yajña-vidher ahaha śruti-jātam sadaya-hṛdaya darśita-paśu-ghātam | keśava dhṛta-buddha-śarīra jaya jagad-īśa hare || GG_1.13 || (1.9) mleccha-nivaha-nidhane kalayasi karavālaṃ dhūma-ketum iva kim api karālam | keśava dhṛta-kalki-śarīra jaya jagad-īśa hare || GG_1.14 || (10) śrī-jayadeva-kaver idam uditam udāraṃ śṛṇu sukhadaṃ śubhadaṃ bhava-sāram | keśava dhṛta-daśa-vidha-rūpa jaya jagad-īśa hare || GG_1.15 || (11) * * * * * vedān uddharate jaganti vahate bhūgolam udbibhrate daityaṃ dārayate baliṃ chalayate kṣatra-kṣayaṃ kurvate | paulastyaṃ jayate halaṃ kalayate kāruṇyam ātanvate mlecchān mūrcchayate daśākṛti-kṛte kṛṣṇāya tubhyaṃ namaḥ || GG_1.16 || (5) || prabandhaḥ 2 || gurjarī-rāga-niḥsāra- tālābhyāṃ gīyate | śrita-kamalā-kuca-maṇḍala dhṛta-kuṇḍala e kalita-lalita-vana-māla jaya jaya deva hare || GG_1.17 ||[dhruva-padam] dina-maṇi-maṇḍala-maṇḍana bhava-khaṇḍana e muni-jana-mānasa-haṃsa jaya jaya deva hare || GG_1.18 || kāliya-viṣa-dhara-gañjana jana-rañjana e yadukula-nalina-dineśa jaya jaya deva hare || GG_1.19 || madhu-mura-naraka-vināśana garuḍāsana e | sura-kula-keli-nidāna jaya jaya deva hare || GG_1.20 || amala-kamala-dala-locana bhava-mocana e tribhuvana-bhuvana-nidhāna jaya jaya deva hare || GG_1.21 || janaka-sutā-kṛta-bhūṣaṇa jita-dūṣaṇa e samara-śamita-daśa-kaṇṭha jaya jaya deva hare || GG_1.22 || abhinava-jala-dhara-sundara dhṛta-mandara e śrī-mukha-candra-cakora jaya jaya deva hare || GG_1.23 || tava caraṇaṃ praṇatā vayam NOTE: {caraṇe} iti bhāvaya e kuru kuśalaṃ praṇateṣu jaya jaya deva hare || GG_1.24 || śrī-jayadeva-kaver idaṃ kurute mudam e maṅgalam ujjvala-gītaṃ jaya jaya deva hare || GG_1.25 || * * * * * padmā-payodhara-taṭī-parirambha-lagna-kāśmīra-mudritam uro madhusūdanasya | vyaktānurāgam iva khelad-anaṅga-kheda-svedāmbu-pūram anupūrayatu priyaṃ vaḥ || GG_1.26 || vasante vāsantī-kusuma-sukumārair avayavair bhramantīṃ kāntāre bahu-vihita-kṛṣṇānusaraṇām | amandaṃ kandarpa-jvara-janita-cintākulatayā valad-bādhāṃ rādhāṃ sarasam idam ūce sahacarī || GG_1.27 || NOTE: {calad iti ni- pāṭhāntaraḥ.} || prabandhaḥ 3 || vasanta-rāga-yati-tālābhyāṃ gīyate | lalita-lavaṅga-latā-pariśīlana-komala-malaya-samīre | madhukara-nikara-karambita-kokila-kūjita-kuñja-kuṭīre || GG_1.28 || viharati harir iha sarasa-vasante nṛtyati yuvatī-janena samaṃ sakhi virahi-janasya durante ||dhr|| unmada-madana-manoratha-pathika-vadhū-jana-janita-vilāpe | ali-kula-saṅkula-kusuma-samūha-nirākula-bakula-kalāpe || GG_1.29 || mṛga-mada-saurabha-rabhasa-vaśaṃvada-nava-dala-māla-tamāle | yuva-jana-hṛdaya-vidāraṇa manasija-nakha-ruci-kiṃśuka-jāle || GG_1.30 || madana-mahīpati-kanaka-daṇḍa-ruci-keśara-kusuma-vikāśe | milita-śili-mukha-pāṭala-paṭala-kṛta-smara-tūṇa-vilāse || GG_1.31 || vigalita-lajjita-jagad-avalokana-taruṇa-karuṇa-kṛta-hāse | virahi-nikṛntana-kunta-mukhākṛti-ketaka-danturitāśe || GG_1.32 || mādhavikā-parimala-lalite nava-mālati-jāti-sugandhau | NOTE: {mālikayātisugandhau iti ni- pāṭhāntaraḥ.} muni-manasām api mohana-kārīṇi taruṇa||-karaṇa-bandhau || GG_1.33 || sphurad-atimukta-latā-parirambhana-mukulita-pulakita-cūte | vṛndāvana-vīpine parīsara-parigata-yamunā-jala-pūte || GG_1.34 || śrī-jayadeva-bhaṇitam idam udayati hari-caraṇa-smṛti-sāram | sarasa-vasanta-samaya-vana-varṇanam anugata-madana-vikāram || GG_1.35 || * * * * * dara-vidalita-mallī-valli-cañcat-parāga-prakaṭita-paṭa-vāsair vāsayan kānanāni | iha hi dahati cetaḥ ketakī-gandha-bandhuḥ prasarad-asama-bāṇa-prāṇavad gandhavāhaḥ || GG_1.36 || NOTE: {atra haridāsa-dāsasya prabodhānanda-ṭīkā-saṃvalita-saṃskaraṇe 48-saṅkhyaka-padyaṃ dṛśyate } unmīlan-madhu-gandha-lubdha-madhupa-vyādhūta-cūtāṅkura-krīḍat-kokila-kākalī-kalakalair udgīrṇa-karṇa-jvaraḥ | NOTE: {kala-ravair iti ni- pāṭhāntaraḥ.} nīyante pathikaiḥ kathaṃ katham api dhyānāvadhāna-kṣaṇa prāpta-prāṇa-samāgama-rasollāsair amī vāsarāḥ || GG_1.37 || aneka-nārī-parirambha-sambhrama-sphuraṇ-manohāri-vilāsa-lālasam | murārim ārād upadarśayanty asau sakhī samakṣaṃ punar āha rādhikām || GG_1.38 || || prabandhaḥ 4 || rāmakarī-rāga-yati-tālābhyāṃ gīyate | candana-carcita-nīla-kalevara-pīta-vasana-vana-mālī | keli-calan-maṇi-kuṇḍala-maṇḍita-gaṇḍa-yuga-smita-śālī || GG_1.39 || harir iha mugdha-vadhū-nikare vilāsini vilāsati kelī-pare ||dhr|| pīna-payodhara-bhāra-bhareṇa hariṃ parirabhya sarāgam | gopa-vadhūr anugāyati kācid udañcita-pañcama-rāgam || GG_1.40 || kāpi vilāsa-vilola-vilocana-khelana-janita-manojam | dhyāyati mugdha-vadhūr adhikaṃ madhusūdana-vadana-sarojam || GG_1.41 || kāpi kapola-tale militā lapituṃ kim api śruti-mūle | cāru cucumba nitambavatī dayitaṃ pulakair anukūle || GG_1.42 || keli-kalā-kutukena ca kācid amuṃ yamunā-jala-kūle | mañjula-vañjula-kuñja-gataṃ vicakarṣa kareṇa dukūle || GG_1.43 || kara-tala-tāla-tarala-valayāvali-kalita-kalasvana-vaṃśe | rāsa-rase saha-nṛtya-parā hariṇā yuvatī praśaśaṃse || GG_1.44 || śliṣyati kām api cumbati kām api kām api ramayati rāmām | paśyati sa smita-cāru-tarām aparām anugacchati vāmām || GG_1.45 || śrī-jayadeva-bhaṇitam idam adbhuta-keśava-keli-rahasyam | vṛndāvana-vipine lalitaṃ vitanotu śubhāni yaśasyam || GG_1.46 || NOTE: {valitam iti ca pāṭhaḥ.} * * * * * viśveṣām anurañjanena janayann ānandam indīvara-śreṇī-śyāmala-komalair upanayann aṅgair anaṅgotsavam | svacchandaṃ vraja-sundarībhir abhitaḥ praty-aṅgam āliṅgitaḥ śṛṅgāraḥ sakhi mūrtimān iva madhau mugdho hariḥ krīḍati || GG_1.47 || nijotsaṅga-vasad-bhujaṅga-kavala-kleśād iveśācalaṃ prāleya-plavanecchayānusarati śrī-khaṇḍa-śailānilaḥ | NOTE: {adryotsaṅgaadyotsaṅga- iti ni- pāṭhāntaraḥ.} kiṃ ca snigdha-rasāla-mauli-mukulāny ālokya harṣodayād unmīlanti kuhūḥ kuhūr iti kalottālāḥ pikānāṃ giraḥ || GG_1.48 || NOTE: {ayaṃ ślokaḥ prabodhānandena na paṭhitaḥ } rāsollāsa-bhareṇa vibhrama-bhṛtām ābhīra-vāma-bhruvām abhyarṇaṃ parirabhya nirbharam uraḥ premāndhayā rādhayā | sādhu tvad-vadanaṃ sudhā-mayam iti vyāhṛtya gīta-stuti-vyājād udbhaṭa-cumbitaḥ smita-manohāri hariḥ pātu vaḥ || GG_1.49 || NOTE: {smṛta (?)} || iti śrī-gīta-govinde sāmoda-dāmodaro nāma prathamaḥ sargaḥ || (2) dvitīyaḥ sargaḥ akleśa-keśavaḥ viharati vane rādhā sādhāraṇa-praṇaye harau vigalita-nijotkarṣād īrṣyā-vaśena gatā'nyataḥ | kvacid api latā-kuñje guñjan-madhu-vrata-maṇḍalī mukhara-śikhare līna dīnāpy uvāca rahaḥ sakhīm || GG_2.1 || || prabandhaḥ 5 || gurjarī-rāgeṇa yati-tālena gīyate | sañcarad-adhara-sudhā-madhura-dhvani-mukharita-mohana-vaṃśam | calita-dṛg-añcala-cañcala-mauli-kapola-vilola-vataṃsam | rāse harim iha vihita-vilāsaṃ smarati mano mama kṛta-parihāsam || dhru. || GG_2.2 || candraka-cāru-mayūra-śikhaṇḍaka-maṇḍala-valayita-keśam | pracura-purandara-dhanur-anurañjita-medura-mudira-suveśam || GG_2.3 || gopa-kadamba-nitambavatī-mukha-cumbana-lambhita-lobham | bandhujīva-madhurādhara-pallavam ullasita-smita-śobham || GG_2.4 || vipula-pulaka-bhuja-pallava-valayita-ballava-yuvati-sahasram | kara-caraṇorasi maṇi-gaṇa-bhūṣaṇa-kiraṇa-vibhinna-tamisram || GG_2.5 || jalada-paṭala-calad-indu-vinindaka-candana-tilaka-lalāṭam | pīna-payodhara-parisara-mardana-nirdaya-hṛdaya-kapāṭam || GG_2.6 || maṇi-maya-makara-manohara-kuṇḍala-maṇḍita-gaṇḍam udāram | pīta-vasanam anugata-muni-manuja-surāsura-vara-parivāram || GG_2.7 || viśada-kadamba-tale militaṃ kali-kaluṣa-bhayaṃ śamayantam | mām api kim api tarala-taraṅgad-anaṅga-dṛśā manasā ramayantam || GG_2.8 || śrī-jayadeva-bhaṇitam atisundara-mohana-madhu-ripu-rūpam | hari-caraṇa-smaraṇaṃ prati samprati puṇyavatām anurūpam || GG_2.9 || * * * * * gaṇayati guṇa-grāmaṃ bhāmaṃ bhrāmād api nehate vahati ca paritoṣaṃ doṣaṃ vimuñcati dūrataḥ | NOTE: {bhrāmam} yuvatiṣu valat-tṛṣṇe kṛṣṇe vihāriṇi māṃ vinā punar api mano vāmaṃ kāmaṃ karoti karomi kim || GG_2.10 || || prabandhaḥ 6 || mālava-gauḍa-rāgena ekatālī-tālena ca gīyate | nibhṛta-nikuñja-gṛhaṃ gatayā niśi rahasi nilīya vasantam | cakīta-vilokita-sakala-diśā rati-rabhasa-bhareṇa hasantam || GG_2.11 || sakhi he keśī-mathanam udāram ramaya mayā saha madana-manoratha-bhāvitayā sa-vikāram ||dhruvam || prathama-samāgama-lajjitayā paṭu-cāṭu-śatair anukūlam | mṛdu-madhura-smita-bhāṣitayā śithilī-kṛta-jaghana-dukūlam || GG_2.12 || kīsala-śayana-niveśitayā ciram urasi mamaiva śayānam | kṛta-parirambhaṇa-cumbanayā parirabhya kṛtādhara-pānam || GG_2.13 || alasa-nimīlita-locanayā pulakāvali-lalita-kapolam | śrama-jala-sakala-kalevarayā vara-madana-madād atilolam || GG_2.14 || kokila-kala-rava-kūjitayā jita-manasija-tantra-vicāram | ślatha-kusumākula-kuntalayā nakha-likhita-ghana-stana-bhāram || GG_2.15 || caraṇa-raṇita-maṇi-nūpurayā paripūrita-surata-vitānam | mukhara-viśṛṅkhala-mekhalayā sa-kaca-graha-cumbana-dānam || GG_2.16 || rati-sukha-samaya-rasālasayā dara-mukulita-nayana-sarojam | niḥsaha-nipatita-tanu-latayā madhusūdanam udita-manojam || GG_2.17 || śrī-jayadeva-bhaṇitam idam atiśaya-madhu-ripu-nidhuvana-śīlam | sukham utkaṇṭhita-gopa-vadhū-kathitaṃ vitanotu salīlaṃ || GG_2.18 || * * * * * hasta-srasta-vilāsa-vaṃśam anṛju-bhrū-vallimad-ballavī-vṛndotsāri-dṛganta-vīkṣitam atisvedārdra-gaṇḍa-sthalam | mām udvīkṣya vilajjitaṃ smṛta-sudhā-mugdhānana-kānane govindaṃ vraja-sundarī-gaṇa-vṛtaṃ paśyāmi hṛṣyāmi ca || GG_2.19 || durāloka-stoka-stavaka-navakāśoka-latikā-vikāsaḥ kāsāropavana-pavano'pi vyathayati | api bhrāmyad-bhṛṅgī-raṇita-ramaṇīyā na mukula-prasūtiś cūtānāṃ sakhi śikhariṇīyaṃ sukhayati || GG_2.20 || sakūta-smitam ākulākula-galad-dhammillam ullāsita-bhrū-vallīkam alīka-darśita-bhujā-mūlārdha-hasta-stanam | gopīnāṃ nibhṛtaṃ nirīkṣya gamitākāṅkṣaś ciraṃ cintayann antar mugdha-manoharaṃ haratu vaḥ kleśaṃ navaḥ keśavaḥ || GG_2.21 || iti śrī-gīta-govinda-mahā-kāvye akleśa-keśavo nāma dvitīyaḥ sargaḥ ||2|| (3) tṛtīyaḥ sargaḥ mugdha-madhusūdanaḥ kaṃsārir api saṃsāra-vāsanābaddha-śṛṅkhalām | NOTE: {vāsanābaddha- iti caitanya-caritāmṛtasya pāṭhaḥ.} rādhām ādhāya hṛdaye tatyāja vraja-sundarīḥ || GG_3.1 || itas tatas tām anusṛtya rādhikām anaṅga-bāṇa-vraṇa-khinna-mānasaḥ | kṛtānutāpaḥ sa kalinda-nandinī-taṭānta-kuñje viṣasāda mādhavaḥ || GG_3.2 || || prabandhaḥ 7 || gurjarī-rāga-yati-tālābhyāṃ gīyate | mām iyaṃ calitā vilokya vṛtaṃ vadhū-nicayena | sāparādhatayā mayāpi na vāritā'tibhayena || GG_3.3 || hari hari hatādaratayā gatā sā kupiteva ||dhruva-padam || kiṃ kariṣyati kiṃ vadiṣyati sā ciraṃ viraheṇa | kiṃ dhanena janena kiṃ mama jīvitena gṛheṇa || GG_3.4 || cintayāmi tad-ānanaṃ kuṭila-bhru kopa-bhareṇa | śona-padmam ivopari-bhramatākulaṃ bhramareṇa || GG_3.5 || tām ahaṃ hṛdi saṅgatām aniśaṃ bhṛśaṃ ramayāmi | kiṃ vane'nusarāmi tām iha kiṃ vṛthā vilapāmi || GG_3.6 || tanvi khinnam asūyayā hṛdayaṃ tavākalayāmi | tan na vedmi kuto gatāsi na tena te'nunayāmi || GG_3.7 || dṛśyase purato gatāgatam eva me vidadhāsi | kiṃ pureva sasambhramaṃ parirambhaṇaṃ na dadāsi || GG_3.8 || kṣamyatām aparaṃ kadāpi tavedṛśaṃ na karomi | dehi sundari darśanaṃ mama manmathena dunomi || GG_3.9 || varṇitaṃ jayadevakena harer idaṃ praṇatena | NOTE: {pravaṇena} kindubilva-samudra-sambhava-rohiṇī-ramaṇena || GG_3.10 || * * * * * hṛdi bisa-latā-hāro nāyaṃ bhujaṅgama-nāyakaḥ kuvalaya-dala-śreṇī kaṇṭhe na sā garala-dyutiḥ | malayaja-rajo nedaṃ bhasma priyā-rahite mayi prahara na hara-bhrāntyā'naṅga krudhā kim u dhāvasi || GG_3.11 || pāṇau mā kuru cūta-sāyakam amuṃ mā cāpam āropaya kṛīḍā-nirjita-viśva mūrcchita-janāghātena kiṃ pauruṣam | tasyā eva mṛgī-dṛśo manasija preṇkhat-katākṣāśuga-śreṇī-jarjaritaṃ manāg api mano nādyāpi sandhukṣate || GG_3.12 || bhrū-pallavaṃ dhanur apāṅga-taraṇgitāni bāṇā guṇaḥ śravaṇa-pālir iti smareṇa | tasyām anaṅga-jaya-jaṅgama-devatāyām astrāṇi nirjita-jaganti kim arpitāni || GG_3.13 || bhrū-cāpe nihitaḥ kaṭākṣa-viśikho nirmātu marma-vyathāṃ śyāmātmā kuṭilaḥ karotu kabarī-bhāro'pi mārodyamam | mohaṃ tāvad ayaṃ ca tanvi tanutāṃ bimba-dharo rāgavān sad-vṛttaḥ stana-maṇḍalas tava kathaṃ prāṇair mama krīḍati || GG_3.14 || tāni sparśa-sukhāni te ca taralāḥ snigdhā dṛśor vibhramās tad-vaktrāmbuja-saurabhaṃ sa ca sudhā-syandi girāṃ vakrimā | sa bimbādhara-mādhurīti viṣayāsaṅge'pi cen mānasaṃ tasyāṃ lagna-samādhi hanta viraha-vyādhiḥ kathaṃ vardhate || GG_3.15 || tiryak-kaṇṭha-vilola-mauli-taralottaṃsasya vamśoccarad-gīti-sthāna-kṛtāvadhāna-lalanā-lakṣair na saṃlakṣitāḥ | NOTE: {dīpti iti ni- pāṭhāntaraḥ.} saṃmugdhe madhusūdanasya madhure rādhā-mukhendau sudhā-sāre kandalitāś ciraṃ dadatu vaḥ kṣemaṃ kaṭākṣormayaḥ || GG_3.16 || iti śrī-gīta-govinda-mahā-kāvye mugdha-madhusūdano nāma tṛtīyaḥ sargaḥ ||3|| (4) caturthaḥ sargaḥ snigdha-madhusūdanaḥ yamunā-tīra-vānīra-nikuñje mandaṃ āsthitaṃ | prāha prema-bharodbhrāntaṃ mādhavaṃ rādhikā-sakhī || GG_4.1 || || prabandhaḥ 8 || karṇāṭa-rāgaika-tālī-tālābhyāṃ gīyate | nindati candanam indu-kiraṇam anu vindati khedam adhīram | vyāla-nilaya-milanena garalam iva kalayati malaya-samīram || GG_4.2 || mādhava manasija-viśikha-bhayād iva bhāvanayā tvayi līnā | sā virahe tava dīnā || dhruva-padam || avirala-nipatita-madana-śarād iva bhavad-avanāya vīśālam | sva-hṛdaya-marmaṇi varma karoti sajala-nalinī-dala-jālam || GG_4.3 || kusuma-viśikha-śara-talpam analpa-vilāsa-kalā-kamaṇīyam | vratam iva tava parirambha-sukhāya karoti kusuma-śayanīyam || GG_4.4 || vahati ca calita-vilocana-jaladhāram ānana-kamalam udāram | vidhum iva vikaṭa-vidhuntuda-danta-dalana-galitāmṛta-dhāram || GG_4.5 || vilikhati rahasi kuraṅga-madena bhavantam asama-śara-bhūtam | praṇamati makaram adho vinidhāya kare ca śaraṃ nava-cūtam || GG_4.6 || dhyāna-layena puraḥ parikalpya bhavantam atīva durāpam | vilapati hasati viṣīdati roditi cañcati muñcati tāpam || GG_4.7 || prati-padam idam api nigadati mādhava tava caraṇe patitāham | tvayi vimukhe mayi sapadi sudhā-nidhir api tanute tanu-dāham || GG_4.8 || śrī-jayadeva-bhaṇitam idam adhikaṃ yadi manasā naṭaṇīyam | hari-virahākula-ballava-yuvati-sakhī-vacanaṃ paṭhanīyam || GG_4.9 || * * * * * āvāso vipināyate priya-sakhī-mālāpi jālāyate tāpo'pi śvasitena dāva-dahana-jvāla-kalāpāyate | sāpi tvad-viraheṇa hanta hariṇī-rūpāyate hā kathaṃ kandarpo'pi yamāyate viracayan śārdūla-vikrīḍitam || GG_4.10 || || prabandhaḥ 9 || deśākhya-rāgaika-tālī-tālābhyāṃ gīyate | stana-vinihitam api hāram udāram | sa manute kṛśā-tanur iva bhāram || GG_4.11 || rādhikā tava virahe keśava || dhruvam || sa-rasa-masṛṇam api malayaja-paṅkam | paśyati viṣam iva vapuṣi sa-śaṅkam || GG_4.12 || śvasita-pavanam anupama-pariṇāham | madana-dahanam iva vahati sa-dāham || GG_4.13 || diśi diśi kirati sajala-kaṇa-jālam | nayana-nalinam iva vigalita-nālam || GG_4.14 || tyajati na pāṇi-talena kapolam | bāla-śaśinam iva sāyam alolam || GG_4.15 || nayana-viṣayam api kiśalaya-talpaṃ | kalayati vihita-hutāśa-vikalpam || GG_4.16 || harir iti harir iti japati sa-kāmam | viraha-vihita-maraṇeva nikāmaṃ || GG_4.17 || śrī-jayadeva-bhaṇitam iti gītam | sukhayatu keśava-padam upanītam || GG_4.18 || * * * * * sā romāñcati śītkaroti vilapaty utkampate tāmyati dhyāyaty udbhramati pramīlati pataty udyāti mūrcchaty api | etāvaty atanu-jvare vara-tanur jīven na kiṃ te rasāt svar-vaidya-pratima prasīdasi yadi tyakto'nyathā hastakaḥ || GG_4.19 || smarāturaṃ daivata-vaidya-hṛdya tvad-aṅga-saṅgāmṛta-mātra-sādhyam | nivṛtta-bādhāṃ kuruṣe na rādhām upendra-vajrād api dāruṇo'si || GG_4.20 || kandarpa-jvara-saṃjvarātura-tanor aścaryam asyāś ciraṃ cetaś candana-candramaḥ-kamalinī-cintāsu santāmyati | kintu klānti-vaśena śītala-tanuṃ tvām ekam eva priyaṃ dhyāyantī rahasi sthitā katham api kṣīṇā kṣaṇaṃ prāṇiti || GG_4.21 || kṣaṇam api virahaḥ purā na sehe nayana-nimīlana-khinnayā yayā te | śvasiti katham asau rasāla-śākhāṃ cira-viraheṇa vilokya puṣpitāgram || GG_4.22 || vṛṣṭi-vyākula-gokula-vana-rasād uddhṛtya govardhanaṃ bibhrad ballava-vallabhābhir adhikānandāc ciraṃ cumbitaḥ | darpeṇeva tad-arpitādhara-taṭī-sindūra-mudrāṅkito bāhur gopa-tanos tanotu bhavatāṃ śreyāṃsi kaṃsa-dviṣaḥ || GG_4.23 || iti śrī-gīta-govinde snigdha-madhusūdano nāma caturthaḥ sargaḥ ||4|| (5) pañcamaḥ sargaḥ sākāṅkṣa-puṇḍarīkākṣaḥ aham iha nivasāmi yāhi rādhām anunaya mad-vacanena cānayethāḥ | iti madhu-rīpuṇā sakhī niyuktā svayam idam etya punar jagāda rādhām || GG_5.1 || || prabandhaḥ 10 || deśīvarāḍi-rāgeṇa rūpaka-tālena gīyate | vahati malaya-samīre madanam upanidhāya | sphuṭati kusuma-nikare virahi-hṛdaya-dalanāya || GG_5.2 || tava virahe vana-mālī sakhi sīdati | dhruva-padam || dahati śiśira-mayūkhe maraṇam anukaroti | patati madana-viśikhe vilapati vikalataro'ti || GG_5.3 || dhvanati madhupa-samūhe śravaṇam apidadhāti | manasi kalita-virahe niśi nisi rujam upayāti || GG_5.4 || vasati vipina-vitāne tyajati lalita-dhāma | luṭhati dharaṇi-śayane bahu vilapati tava nāma || GG_5.5 || bhaṇati kavi-jayadeve viraha-vilasitena | manasi rabhasa-vibhave harir udayatu sukṛtena || GG_5.6 || * * * * * pūrvaṃ yatra samaṃ tvayā rati-pater āsāditāḥ siddhayas tasminn eva nikuñja-manmatha-mahā-tīrthe punar mādhavaḥ | dhyāyaṃs tvām aniśaṃ japann api tavaivālāpa-mantrāvaliṃ bhūyas tvat-kuca-kumbha-nirbhara-parīrambhāmṛtaṃ vāñchati || GG_5.7 || || prabandhaḥ 11 || gurjarī-rāgeṇa ekatāli-tālena gīyate | rati-sukha-sāre gatam abhisāre madana-manohara-veśam | na kuru nitambini gamana-vilambanam anusara taṃ hṛdayeśam || GG_5.8 || dhīra-samīre yamunā-tīre vasati vane vana-mālī | pīna-payodhara-parisara-mardana-cañcala-kara-yuga-śālī || dhruva|| NOTE: {This line does not seem to be in all versions. Prabodhananda does not comment on it.} nāma-sametaṃ kṛta-saṅketaṃ vādayate mṛdu-veṇum | bahu manute'tanu te tanu-saṅgata-pavana-calitam api reṇum || GG_5.9 || patati patatre vicalati patre śaṅkita-bhavad-upayānam | racayati śayanaṃ sacakita-nayanaṃ paśyati tava panthānam || GG_5.10 || mukharam adhīraṃ tyaja mañjīraṃ ripum iva keli-sulolam | cala sakhi kuñjaṃ satimira-puñjaṃ śīlaya nīla-nicolam || GG_5.11 || urasi murārer upahita-hāre ghana iva tarala-balāke | taḍid iva pīte rati-viparīte rājasi sukṛta-vipāke || GG_5.12 || vigalita-vasanaṃ parihṛta-raśanaṃ ghaṭaya jaghanam apidhānam | kiśalaya-śayane paṅkaja-nayane nidhim iva harṣa-nidhānam || GG_5.13 || harir abhimāṇī rajanir idānīm iyam api yāti virāmam | kuru mama vacanaṃ satvara-racanaṃ pūraya madhu-ripu-kāmam || GG_5.14 || śrī-jayadeve kṛta-hari-seve bhaṇati parama-ramaṇīyam | pramudita-hṛdayaṃ harim atisadayaṃ namata sukṛta-kamanīyaṃ || GG_5.15 || * * * * * vikirati muhuḥ śvāsān āśāḥ puro muhur īkṣate praviśati muhuḥ kuñjaṃ gūñjan muhur bahu tāmyati | racayati muhuḥ śayyāṃ paryākulaṃ muhur īkṣate madana-kadana-klāntaḥ kānte priyas tava vartate || GG_5.16 || tvad-vāmyena samaṃ samagram adhunā tigmāṃśur astaṃ gato govindasya manorathena ca samaṃ prāptaṃ tamaḥ sāndratām | kokānāṃ karuṇa-svanena sadṛśī dīrgha-mad-abhyarthanā tan mugdhe viphalaṃ vilambanam asau ramyo'bhisāra-kṣaṇaḥ || GG_5.17 || āśleṣād anu cumbanād anu nakho-lekhād anu svāntaja-prodbodhād anu sambhramād anu ratārambhād anu prītayoḥ | anyārthaṃ gatayor bhramān militayoḥ sambhāṣaṇair jānator dampatyor iha ko na ko na tamasi vrīḍā-vimiśro rasaḥ || GG_5.18 || sa-bhaya-cakitaṃ vinyasyantīṃ dṛśaṃ timire pathi pratitaru muhuḥ sthitvā mandaṃ padāni vitanvatīm | katham api rahaḥ prāptām aṅgair anaṅga-taraṇgibhiḥ sumukhi subhagaḥ paśyan sa tvām upaitu kṛtārthatām || GG_5.19 || rādhā-mugdha-mukhāravinda-madhupas trailokya-mauli-sthalī nepathyocita-nīla-ratnam avanī-bhārāvatārāntakaḥ | svacchandaṃ vraja-sundarī-jana-manas-toṣa-pradoṣodayaḥ kaṃsa-dhvaṃsana-dhūma-ketur avatu tvāṃ devakī-nandanaḥ || GG_5.20 || iti śrī-gīta-govinde'bhisārikā-varṇane sākāṅkṣa-puṇḍarīkākso nāma pañcamaḥ sargaḥ ||5|| (6) ṣaṣṭhaḥ sargaḥ sotkaṇṭha-vaikuṇṭhaḥ NOTE: {dhanya-vaikuṇṭha-kuṅkumaḥ iti kvacit dṛśyate } atha tāṃ gantum aśaktāṃ ciram anuraktāṃ latā-gṛhe dṛṣṭvā | tac-caritaṃ govinde manasija-mande sakhī prāha || GG_6.1 || || prabandhaḥ 12 || guṇakarī-rāgena rūpaka-tālena gīyate | paśyati diśi diśi rahasi bhavantam | tad-adhara-madhura-madhūni pibantam || GG_6.2 || nātha hare sīdati rādhā vāsa-gṛhe || dhru. || tvad-abhisaraṇa-rabhasena valantī | patati padāni kiyantī calantī || GG_6.3 || vihita-viśada-bisa-kiśalaya-valayā | jīvati param iha tava rati-kalayā || GG_6.4 || muhur avalokita-maṇḍana-līlā | madhu-ripur aham iti bhāvana-śīlā || GG_6.5 || tvaritam upaiti na katham abhisāram | harir iti vadati sakhīm anuvāram || GG_6.6 || śliṣyati cumbati jala-dhara-kalpam | harir upagata iti timiram analpam || GG_6.7 || bhavati vilambini vigalita-lajjā | vilapati roditi vāsaka-sajjā || GG_6.8 || śrī-jayadeva-kaver idam uditam | rasika-janaṃ tanutām atimuditam || GG_6.9 || * * * * * vipula-pulaka-pāliḥ sphīta-sīt-kāram antar-janita-jaḍimam-kāku-vyākulaṃ vyāharantī | tava kitava vidhāyāmanda-kandarpa-cintāṃ rasa-jala-nidhi-magnā dhyāna-lagnā mṛgakṣī || GG_6.10 || aṅgeṣv ābharaṇaṃ karoti bahuśaḥ patre'pi sañcāriṇī prāptaṃ tvāṃ pariśaṅkate vitanute śayyāṃ ciraṃ dhyāyati | ity ākalpa-vikalpa-talpa-racanā-saṅkalpa-līlā-śata-vyāsaktāpi vinā tvayā vara-tanur naiṣā niśāṃ neṣyati || GG_6.11 || kiṃ viśrāmyasi kṛṣṇa-bhogi-bhavane bhāṇḍīra-bhūmī-ruhi bhrātar yāsi na dṛṣṭi-gocaram itaḥ sānanda-nandāspadam | rādhāyā vacanaṃ tad adhvaga-mukhān nandāntike gopato govindasya jayanti sāyam atithi-prāśastya-garbhā giraḥ || GG_6.12 || iti śrī-gīta-govinde'bhisārikā-varṇane dhanya-vaikuṇṭho nāma ṣaṣṭhaḥ sargaḥ ||6|| (7) saptamaḥ sargaḥ nāgara-nārāyaṇaḥ atrāntare ca kulaṭā-kula-vartma-ghāṭa-sañjāta-pātaka iva sphuṭa-lāñchana-śrīḥ | NOTE: {pāta- iti pāṭhāntaraḥ.} vṛndāvanāntaram adīpayad aṃśu-jālair dik-sundarī-vadana-candana-bindur induḥ || GG_7.1 || prasarati śaśa-dhara-bimbe vihita-vilambe ca mādhave vidhurā | viracita-vividha-vilāpaṃ saparitāpaṃ cakāroccaiḥ || GG_7.2 || || prabandhaḥ 13 || mālava-rāga-yati-tālābhyāṃ gīyate | NOTE: {pratimaṇṭha-} kathita-samaye'pi harir ahaha na yayau vanam | mama viphalam idam amala-rūpam api yauvanam || GG_7.3 || yāmi he kam iha śaraṇaṃ sakhī-jana-vacana-vañcitā ||dhruva|||| yad-anugamanāya niśi gahanam api śīlitam | tena mama hṛdayam idam asama-śara-kīlitam || GG_7.4 || mama maraṇam eva varam iti vitatha-ketanā | NOTE: {iha iti ni- pāṭhāntaraḥ.} NOTE: {ativitatha-cetaneti ṭīkā-dhṛta-pāṭhāntaraḥ.} kim iha viṣahāmi virahānalam acetanā || GG_7.5 || mām ahaha vidhurayati madhura-madhu-yāminī | kāpi harim anubhavati kṛta-sukṛta-kāminī || GG_7.6 || ahaha kalayāmi valayādi-maṇi-bhūṣaṇam | hari-viraha-dahana-vahanena bahu-dūṣaṇam || GG_7.7 || kusuma-sukumāra-tanum atanu-śara-līlayā | srag api hṛdi hanti mām ativiṣama-śilayā || GG_7.8 || aham iha nivasāmi na-gaṇita-vana-vetasā | smarati madhusūdano mām api na cetasā || GG_7.9 || hari-caraṇa-śaraṇa-jayadeva-kavi-bhāratī | vasatu hṛdi yuvatir iva komala-kalāvatī || GG_7.10 || * * * * * tat kiṃ kām api kāminīm abhisṛtaḥ kiṃ vā kalā-kelibhir baddho bandhubhir andhakāriṇi vanābhyarṇe kim udbhrāmyati | kāntaḥ klānta-manā manāg api pathi prasthātum evākṣamaḥ saṅketī-kṛta-mañju-vāñjula-latā-kuñje'pi yan nāgataḥ || GG_7.11 || athāgatāṃ mādhavam antareṇa sakhīm iyaṃ vīkṣya viṣāda-mūkām | viśaṅkamānā ramitaṃ kayāpi janārdanaṃ dṛṣṭavad etad āha || GG_7.12 || || prabandhaḥ 14 || vasanta-rāga-yati-tālābhyāṃ gīyate | smara-samarocita-viracita-veśā | galita-kusuma-dara-vilulita-keśā || GG_7.13 || kāpi madhuripuṇā vilasati yuvatir adhika-guṇā ||dhruva|||| hari-parirambhana-calita-vikārā | NOTE: {valita iti ni- pāṭhāntaraḥ.} kuca-kalaśopari taralita-hārā || GG_7.14 || vicalad-alaka-lalitānana-candrā | tad-adhara-pāna-rabhasa-kṛta-tandrā || GG_7.15 || cañcala-kuṇḍala-dalita-kapolā | mukharita-raśana-jaghana-gati-lolā || GG_7.16 || dayita-vilokita-lajjita-hasitā | bahu-vidha-kūjita-rati-rasa-rasitā || GG_7.17 || vipula-pulaka-pṛthu-vepathu-bhaṅgā | śvasita-nimīlita-vikasad-anaṅgā || GG_7.18 || śrama-jala-kaṇa-bhara-subhaga-śarīrā | paripatitorasi rati-raṇa-dhīrā || GG_7.19 || śrī-jayadeva-bhaṇita-hari-ramitam | kali-kaluṣaṃ janayatu pariśamitam || GG_7.20 || * * * * * viraha-pāṇḍu-murāri-mukhāmbuja-dyutir ayaṃ tirayann api vedanām | vidhur atīva tanoti mano-bhuvaḥ suhṛd aye hṛdaye madana-vyathām || GG_7.21 || || prabandhaḥ 15 || gurjarī-rāgaika-tāli-tālena gīyate | samudita-madane ramaṇī-vadane cumbana-valitādhare | mṛga-mada-tilakaṃ likhati sapulakaṃ mṛgam iva rajanī-kare || GG_7.22 || ramate yamunā-pulina-vane vijayī murārir adhunā ||dhruva|||| ghana-caya-rucire racayati cikure taralita-taruṇānane | kurubaka-kusumaṃ capalā suṣamaṃ rati-pati-mṛga-kānane || GG_7.23 || ghaṭayati sughane kuca-yuga-gagaṇe mṛga-mada-ruci-rūṣite | maṇi-saram amalaṃ tāraka-paṭalaṃ nakha-pada-śaśi-bhūṣite || GG_7.24 || jita-bisa-śakale mṛdu-bhuja-yugale kara-tala-nalinī-dale | marakata-valayaṃ madhukara-nicayaṃ vitarati hima-śītale || GG_7.25 || rati-gṛha-jaghane vipulāpaghane manasija-kanakāsane | maṇi-maya-raśanaṃ toraṇa-hasanaṃ vikirati kṛta-vāsane || GG_7.26 || caraṇa-kiśalaye kamalā-nilaye nakha-maṇi-gaṇa-pūjite | bahir-apavaraṇaṃ yāvaka-bharaṇaṃ janayati hṛdi yojite || GG_7.27 || ramayati subhṛśaṃ kam api sudṛśaṃ khala-haladhara-sodare | kim aphalam avasaṃ ciram iha virasaṃ vada sakhi viṭapodare || GG_7.28 || iha rasa-bhaṇane kṛta-hari-guṇane madhuripu-pada-sevake | kali-yuga-caritaṃ na vasatu duritaṃ kavi-nṛpa-jayadevake || GG_7.29 || NOTE: {racitam iti kvacit dṛśyate.} * * * * * nāyātaḥ sakhi nirdayo yadi śaṭhas tvaṃ dūti kiṃ dūyase svacchandaṃ bahu-vallabhaḥ sa ramate kiṃ tatra te dūṣaṇam | paśyādya priya-saṅgamāya dayitasyākṛṣyamāṇaṃ guṇair utkaṇṭhārti-bharād iva sphuṭad idaṃ cetaḥ svayam yāsyati || GG_7.30 || || prabandhaḥ 16 || deśavarāḍi-rāgeṇa rūpaka-tālena gīyate | anila-tarala-kuvalaya-nayanena | tapati na sā kiśalaya-śayanena || GG_7.31 || sakhi yā ramitā vana-mālinā ||dhruva-padam || vikasita-sarasija-lalita-mukhena | sphuṭati na sā manasija-viśikhena || GG_7.32 || amṛta-madhura-mṛdu-tara-vacanena | jvalati na sā malayaja-pavanena || GG_7.33 || sthala-jala-ruha-ruci-kara-caraṇena | luṭhati na sā hima-kara-kiraṇena || GG_7.34 || sajala-jalada-samudaya-rucireṇa | dalati na sā hṛdi cira-viraheṇa || GG_7.35 || NOTE: {viraha-bhareṇa iti haridāsa-saṃskaraṇe } kanaka-nikaṣa-ruci-śuci-vasanena | śvasiti na sā parijana-hasanena || GG_7.36 || sakala-bhuvana-jana-vara-taruṇena | vahati na sā rujam atikaruṇena || GG_7.37 || śrī-jayadeva-bhaṇita-vacanena | praviśatu harir api hṛdayam anena || GG_7.38 || * * * * * mano-bhavānandana candanānila prasīda re dakṣiṇa muñca vāmatām | kṣaṇaṃ jagat-prāṇa nidāya mādhavaṃ puro mama prāṇa-haro bhaviṣyasi || GG_7.39 || NOTE: {nidhāya iti ni- pāṭhāntaraḥ.} ripur iva sakhi-saṃvāso'yaṃ śikhīva himānilo viṣam iva sudhā-raśmir yasmin dunoti mano-gate | hṛdayam adaye tasmin naivaṃ punar valate balāt kuvalaya-dṛśāṃ vāmaḥ kāmo nikāma-niraṇkuśaḥ || GG_7.40 || bādhāṃ vidhehi malayānila pañca-bāṇa prāṇān gṛhāṇa na gṛhaṃ punar āśrayiṣye | kiṃ te kṛtānta-bhagini kṣamayā taraṅgair aṅgāni siñca mama śāmyatu deha-dāhaḥ || GG_7.41 || prātar nīla-nicolam acyutam uraḥ saṃvīta-pītāṃśukaṃ rādhāyāś cakitaṃ vilokya hasati svairaṃ sakhi-maṇḍale | vrīḍā-cañcalam añcalaṃ nayanayor ādhāya rādhānane svādu-smera-mukho'yam astu jagad-ānandāya nandātmajaḥ || GG_7.42 || iti śrī-gīta-govinda-mahākāvye vipralabdhā-varṇane nāgara-nārāyaṇo nāma saptamaḥ sargaḥ ||7|| (8) aṣṭamaḥ sargaḥ vilakṣa-lakṣmīpatiḥ atha katham api yāminīṃ vinīya smara-śara-jarjaritāpi sā prabhāte | anunaya-vacanaṃ vadantam agre praṇatam api priyaṃ āha sābhyasūyam || GG_8.1 || || prabandhaḥ 17 || bhairavi-rāga-yati-tālābhyāṃ gīyate | rajani-janita-guru-jāgara-rāga-kaṣāyitam alasa-nimeṣam | vahati nayanam anurāgam iva sphuṭam udita-rasābhiniveśam || GG_8.2 || hari hari yāhi mādhava yāhi keśava mā vada kaitava-vādam | tām anusara sarasīruha-locana yā tava harati viṣādam || dhru. || kajjala-malina-vilocana-cumbana-viracita-nīlima-rūpam | daśana-vasanam aruṇ aṃ tava krsṇa tanoti tanor anurūpam || GG_8.3 || vapur anuharati tava smara-saṅgara-khara-nakhara-kṣata-rekham | marakata-śakala-kalita-kala-dhauta-liper iva rati-jaya-lekham || GG_8.4 || caraṇa-kamala-galad-alaktaka-siktam idaṃ tava hṛdayam udāram | darsayatīva bahir madana-druma-nava-kiśalaya-parivāram || GG_8.5 || daśana-padaṃ bhavad-adhara-gataṃ mama janayati cetasi khedam | kathayati katham adhunāpi mayā saha tava vapur etad abhedam || GG_8.6 || bahir iva malinataraṃ tava kṛṣṇa mano'pi bhaviṣyati nūnam | katham atha vañcayase janam anugatam asama-śara-jvara-dūnam || GG_8.7 || bhramati bhavān abalā-kavalāya vaneṣu kim atra vicitram | prathayati pūtanikaiva vadhū-vadha-nirdaya-bāla-caritram || GG_8.8 || śrī-jayadeva-bhaṇita-rati-vañcita-khaṇḍita-yuvati-vilāpam | śṛṇuta sudhā-madhuraṃ vibudhā vibudhālayato'pi durāpam || GG_8.9 || * * * * * tavedaṃ paśyantyāḥ prasarad-anurāgaṃ bahir iva priyā-pādālakta-cchuritam aruṇa-cchāya-hṛdayam | NOTE: {dyoti-} mamādya prakhyāta-praṇaya-bhara-bhaṅgena kitava tvad-ālokaḥ śokād api kim api lajjāṃ janayati || GG_8.10 || antar-mohana-mauli-ghūrṇana-calan-mandāra-visraṃśana-stambhākarṣaṇa-dṛṣṭi-harṣaṇa-mahā-mantraḥ kuraṅgī-dṛśām | NOTE: {vibhraṃśana} NOTE: {dṛpti} dṛpyad-dānava-dūyamāna-diviṣad-durvāra-duḥkhāpadāṃ bhraṃśaḥ kaṃsa-ripor vyapohayatu vaḥ śreyāṃsi vaṃśī-ravaḥ || GG_8.11 || NOTE: {vyapolayatu vaḥ śreyāṃsi iti ni- pāṭhaḥ.} iti śrī-śrī-gīta-govinde mahā-kāvye khaṇḍitā-varṇane vilakṣa-lakṣmīpatir nāma aṣṭamaḥ sargaḥ ||8|| (9) navamaḥ sargaḥ mugdha-mukundaḥ tām atha manmatha-khinnāṃ rati-rasa-bhinnāṃ viṣāda-sampannām | anucintita-hari-caritāṃ kalahāntaritām uvāca rahasi sakhī || GG_9.1 || || prabandhaḥ 18 || gurjarī-rāga-yati-tālābhyāṃ gīyate | harir abhisarati vahati madhu-pavane | kim aparam adhika-sukhaṃ sakhi bhavane || GG_9.2 || mādhave mā kuru mānini mānam aye || dhruva-padam || tāla-phalād api gurum atisarasam | kiṃ viphalī-kuruṣe kuca-kalaśam || GG_9.3 || kati na kathitam idam anupadam aciram | mā parihara harim atīśaya-ruciram || GG_9.4 || kim iti viṣīdasi rodiṣi vikalā | vihasati yuvatī-sabhā tava sakalā || GG_9.5 || sajala-nalinī-dala-śīlita-śayane | NOTE: {śītala-} harim avalokaya saphalaya nayane || GG_9.6 || janayasi manasi kim iti guru-khedam | śṛṇu mama vacanam anīhita-bhedam || GG_9.7 || harir upayātu vadatu bahu-madhuram | kim iti karoṣi hṛdayam atividhuram || GG_9.8 || śrī-jayadeva-bhaṇitam atilalitaṃ | sukhayatu rasika-janaṃ hari-caritaṃ || GG_9.9 || * * * * * snigdhe yat paruṣāsi praṇamati stabdhāsi yad rāgiṇi dveṣa-sthāsi yad unmukhe vimukhatāṃ yātāsi tasmin priye | tad yuktaṃ viparīta-kāriṇi tava śrīkhaṇḍa-carcā viṣaṃ śītāṃśus tapano himaṃ hutavahaḥ krīḍā-mudo yātanāḥ || GG_9.10 || sāndrānanda-purandarādi-diviṣad-vṛndair amandādarād ānamrair mukuṭendra-nīla-maṇibhiḥ sandarśitendindiram | svacchandaṃ makaranda-sundara-galan-mandākinī-meduraṃ śrī-govinda-padāravindam aśubha-skandāya vandāmahe || GG_9.11 || (10) daśamaḥ sargaḥ catura-catur-bhujaḥ atrāntare'masṛṇa-roṣa-vaśām apāra-niḥśvāsa-niḥsaha-mukhīṃ sumukhīm upetya | savrīḍam īkṣita-sakhī-vadanāṃ dinānte sānanda-gadgada-padaṃ harir ity uvaca || GG_10.1 || || prabandhaḥ 19 || deśavarāḍi-rāgāṣṭātālī-tālābhyāṃ gīyate | vadasi yadi kiñcid api danta-ruci-kaumudī harati dara-timiram atighoram | sphurad-adhara-sīdhave tava vadana-candramā rocayatu locana-cakoraṃ || GG_10.2 || priye cāru-śīle muñca mayi mānam anidānaṃ | sapadi madanānalo dahati mama mānasam dehi mukha-kamala-madhu-pānaṃ ||dhruva-padaṃ || satyam evāsi yadi sudati mayi kopinī dehi khara-nakhara-śara-ghātam | ghaṭaya bhuja-bandhanaṃ janaya rada-khaṇḍanaṃ yena vā bhavati sukha-jātaṃ || GG_10.3 || tvam asi mama bhūṣaṇaṃ tvam asi mama jīvanaṃ tvam asi mama bhava-jaladhi-ratnam | bhavatu bhavatīha mayi satatam anurodhinī tatra mama hṛdayam atiyatnaṃ || GG_10.4 || nīla-nalinābham api tanvi tava locanaṃ dhārayati kokanada-rūpaṃ | kusuma-śara-bāṇa-bhāvena yadi rañjayasi kṛṣṇam idam etad-anurūpam || GG_10.5 || sphuratu kuca-kumbhayor upari maṇi-mañjarī rañjayatu tava hṛdaya-deśam | rasatu raśanāpi tava ghana-jaghana-maṇḍale ghoṣayatu manmatha-nideśam || GG_10.6 || sthala-kamala-gañjanaṃ mama hṛdaya-rañjanaṃ janita-rati-raṅga-parabhāgam | bhaṇa masṛṇa-vāṇi karavāṇi caraṇa-dvayaṃ sarasa-lasad-alaktaka-rāgam || GG_10.7 || smara-garala-khaṇḍanaṃ mama śirasi maṇḍanaṃ dehi pada-pallavam udāram | NOTE: {dhehi iti ni- pāṭhaḥ.} jvalati mayi dāruṇo madana-kadanāruṇo haratu tad-upāhita-vikāram || GG_10.8 || iti caṭula-cāṭu-paṭu-cāru mura-vairiṇo rādhikām adhi vacana-jātam | jayatu jayadeva-kavi-bhāratī-bhūṣitaṃ māninī-jana-janita-śātam || GG_10.9 || NOTE: {jayati iti pātḥaḥ.} NOTE: {jayati padmāvatī-ramaṇa-jayadeva-kavi-bhāratī-bhaṇitam atiśātam iti ṭīkā-dhṛta-pāṭhāntaraḥ.} * * * * * parihara kṛtātaṅke śaṅkāṃ tvayā satataṃ ghana-stana-jaghanayākrānte svānte parānavakāśinī | viśati vitanor anyo dhanyo na ko'pi mamāntaraṃ praṇayini parīrambhārambhe vidhehi vidheyatām || GG_10.10 || mugdhe vidhehi mayi nirdaya-danta-daṃśa-dor-valli-bandha-niviḍa-stana-pīḍanāni | caṇḍi tvam eva mudam udvaha pañca-bāṇa-cāṇḍāla-kāṇḍa-dalanād asavaḥ prayāntu || GG_10.11 || NOTE: {prayānti} śaśi-mukhi tava bhāti bhaṅgura-bhrūr yuva-jana-moha-karāla-kāla-sarpī | tad-udita-bhaya-bhañjanāya yūnāṃ tvad-adhara-sīdhu-sudhaiva siddha-mantraḥ || GG_10.12 || vyathayati vṛthā maunaṃ tanvi prapañcaya pañcamaṃ taruṇi madhurālāpais tāpaṃ vinodaya dṛṣṭibhiḥ | sumukhi vimukhī-bhāvaṃ tāvad vimuñca na muñca māṃ svayam atiśaya-snigdho mugdhe priyo'yam upasthitaḥ || GG_10.13 || bandhūka-dyuti-bāndhavo'yam adharaḥ snigdho madhūka-cchavir gaṇḍaś caṇḍi cakāsti nīla-nalina-śrī-mocanaṃ locanam | nāsābhyeti tila-prasūna-padavīṃ kundābha-danti priye prāyas tvan-mukha-sevayā vijayate viśvaṃ sa puṣpāyudhaḥ || GG_10.14 || NOTE: {senayeti ṭīkā-dhṛta-pāṭhāntaraḥ.} dṛśau tava madālase vadanam indu-sandīpanaṃ gatir jana-manoramā vijita-rambhaṃ ūru-dvayam | NOTE: {vidhuta- iti haridāsa-saṃskaraṇe.} ratis tava kalāvatī rucira-citra-lekhe bhruvāv aho vibudha-yauvataṃ vahasi tanvi pṛthvī-gatā || GG_10.15 || sa prītiṃ tanutāṃ hariḥ kuvalayāpīḍena sārdhaṃ raṇe rādhā-pīna-payodhara-smaraṇa-kṛt-kumbhena sambhedavān | NOTE: {prītiṃ vas tanutāṃ iti haridāsa-saṃskaraṇe.} yatra svidyati mīlati kṣaṇam api kṣipraṃ tad-ālokana-vyāmohena jitaṃ jitaṃ jitam abhūt kaṃsasya kolāhalaḥ || GG_10.16 || NOTE: {yatra svidyati mīlati kṣaṇam atha kṣipte dvipe tat-kṣaṇāt kaṃsasyālam abhūj jitaṃ jitaṃ jitam iti vyāmoha-kolāhalaḥ || iti haridāsa-saṃskaraṇa-pāṭhaḥ.} (11) ekādaśaḥ sargaḥ sānanda-dāmodaraḥ NOTE: {sāmoda- iti kvacit, sānanda-govinda iti haridāsa-saṃskaraṇe.} suciram anunayena prīṇayitvā mṛgākṣīṃ gatavati kṛtaveśe keśave kuñja-śayyām | racita-rucira-bhūṣāṃ dṛṣṭi-moṣe pradoṣe sphurati niravasādāṃ kāpi rādhāṃ jagāda || GG_11.1 || || prabandhaḥ 20 || vasanta-rāga-yati-tālābhyāṃ gīyate | viracita-cāṭu-vacana-racanaṃ caraṇe racita-praṇipātam | samprati mañjula-vañjula-sīmani keli-śayanam anuyātaṃ || GG_11.2 || mugdhe madhu-mathanam anugatam anusara rādhike ||dhruva|||| ghana-jaghana-stana-bhāra-bhare dara-manthara-caraṇa-vihāram | mukharita-maṇi-mañjīram upaihi vidhehi marāla-vikāram || GG_11.3 || NOTE: {nikāram iti.} śṛṇu ramaṇīyataraṃ taruṇī-jana-mohana-madhupa-virāvam | NOTE: {ramaṇī-} NOTE: {madhuripu-rāvam} kusuma-śarāsana-śāsana-vandini pika-nikare bhaja bhāvam || GG_11.4 || anila-tarala-kiśalaya-nikareṇa kareṇa latā-nikurambam | preraṇam iva karabhoru karoti gatiṃ prati muñca vilambam || GG_11.5 || sphuritam anaṅga-taraṅga-vaśād iva sūcita-hari-parirambham | pṛccha manohara-hāra-vimala-jala-dhāram amuṃ kuca-kumbham || GG_11.6 || adhigatam akhila-sakhībhir idaṃ tava vapur api rati-raṇa-sajjam | caṇḍi rasita-raśanā-rava-ḍiṇḍimam abhisara sarasam alajjam || GG_11.7 || smara-śara-subhaga-nakhena sakhīm avalambya kareṇa salīlam | cala valaya-kvaṇitair avabodhaya harim api nija-gati-śīlaṃ || GG_11.8 || NOTE: {nigadita iti.} śrī-jayadeva-bhaṇitam adharīkṛta-hāram udāsita-vāmam | hari-vinihita-manasām adhitiṣṭhatu kaṇṭha-taṭīm avirāmam || GG_11.9 || * * * * * sā māṃ drakṣyati vakṣyati smara-kathāṃ praty-aṅgam āliṅganaiḥ prītiṃ yāsyati raṃsyate sakhi samāgatyeti cintākulaḥ | NOTE: {sañcintayan iti haridāsa-pāṭhaḥ.} sa tvāṃ paśyati vepate pulakayaty ānandati svidyati pratyudgacchati mūrcchati sthira-tamah-puñje nikuñje prīyaḥ || GG_11.10 || akṣṇor nikṣipad añjanaṃ śravaṇayos tāpiñcha-gucchāvalīṃ mūrdhni śyāma-saroja-dāma kucayoḥ kastūrikā-patrakam | dhūrtānām abhisāra-sambhrama-jūṣāṃ viṣvaṅ-nikuñje sakhi dhvāntaṃ nīla-nicola-cāru sudṛśāṃ praty-aṅgam aliṅgati || GG_11.11 || NOTE: {abhisāra-satvara-hṛdāṃ iti haridāsa-saṃskaraṇa-pāthaḥ.} kāśmīra-gaura-vapuṣām abhisārikāṇāṃ ābaddha-rekham abhito ruci-mañjarībhiḥ | etat tamāla-dala-nīlatamaṃ tamisraṃ tat-prema-hema-nikaṣopalatāṃ tanoti || GG_11.12 || hārāvalī-tarala-kāñcana-kāñci-dāma-keyūra-kaṅkaṇa-maṇi-dyuti-dīpitasya | NOTE: {mañjīra iti haridāsasya pāṭhaḥ.} dvāre nikuñja-nilayasya hariṃ nirīkṣya vrīḍāvatīm atha sakhīṃ īyam ity uvaca || GG_11.13 || || prabandhaḥ 21 || varāḍi-rāga-rūpaka-tālābhyāṃ gīyate | mañjutara-kuñja-tala-keli-sadane | vilasa rati-rabhasa-hasita-vadane || GG_11.14 || praviśa rādhe mādhava-samīpam iha || dhruva-padaṃ || NOTE: {haridāsasya saṃskaraṇe, ḥpraviśa rādheḥ ity-ādi dhruva-padaṃ pratiślokasya prathama-dvitīya-caraṇayor madhye gīyate.} nava-lasad-aśoka-dala-śayana-sāre | NOTE: {bhavad- iti ni- pāṭhaḥ.} vilasa kuca-kalaśa-tarala-hāre || GG_11.15 || kusuma-caya-racita-śuci-vāsa-gehe | vilasa kusuma-sukumāra-dehe || GG_11.16 || mṛdu-cala-malaya-pavana-surabhi-śīte | NOTE: {mṛdu-cala-malaya- iti haridāsa-pāṭhāntaraḥ.} vilasa madana-śara-nikara-bhīte || GG_11.17 || NOTE: {kusuma-śara iti, madana-rasa iti vā ni- pāṭhāntaraḥ.} NOTE: {vilasa rati-valita-lalita-gīte iti haridāsa-pāṭhaḥ. tatra pāthāntare rasa -valita- iti ca. } vitata-bahu-valli-nava-pallava-ghane | vilasa ciram alasa-pīna-jaghane || GG_11.18 || madhu-mudita-madhupa-kula-kalita-rāve | vilasa madana-rasa-sarasa-bhāve || GG_11.19 || NOTE: {rabhasa-rasa- haridāsasya pāṭhaḥ.} madhuratara-pika-nikara-ninada-mukhare | vilasa daśana-ruci-rucira-śikhare || GG_11.20 || vihita-padmāvatī-sukha-samāje | kuru murāre maṅgala-śatāni | bhaṇati jayadeva-kavi-rāja-rāje || GG_11.21 || * * * * * tvāṃ cittena ciraṃ vahann ayam atiśrānto bhṛśaṃ tāpitaḥ kandarpeṇa ca pātum icchati sudhā-sambādha-bimbādharam | asyāṅkaṃ tad alaṅkuru kṣaṇam iha bhrū-kṣepa-lakṣmī-lava-krīte dāsa ivopasevita-padāmbhoje kutaḥ sambhramaḥ || GG_11.22 || sā sa-sādhvasa-sānandaṃ govinde lola-locanā | siñjānā mañju-mañjīraṃ praviveśa niveśanam || GG_11.23 || NOTE: {praviveśābhiveśanam iti haridāsasya pāṭhaḥ.} || prabandhaḥ 22 || varāḍi-rāga-yati-tālābhyāṃ gīyate | rādhā-vadana-vilokana-vikasita-vividha-vikāra-vibhaṅgam | jala-nidhim iva vidhu-maṇḍala-darśana-taralita-tuṅga-taraṅgam || GG_11.24 || harim eka-rasaṃ ciram abhilaṣita-vilāsam | sā dadarśa guru-harṣa-vaśaṃvada-vadanam anaṅga-nivāsaṃ || [dhru.] hāram amalatara-tāram urasi dadhataṃ parilambya vidūram | NOTE: {parirabhya iti ni- pāṭhāntaraḥ.} sphuṭatara-phena-kadamba-karambitam iva yamunā-jala-pūram || GG_11.25 || śyāmala-mṛdula-kalevara-maṇḍalam adhigata-gaura-dukūlam | nīla-nalinam iva pita-parāga-paṭala-bhara-valayita-mūlam || GG_11.26 || tarala-dṛg-añcala-calana-manohara-vadana-janita-rati-rāgam | sphuṭa-kamalodara-khelita-khañjana-yugam iva śaradi taḍāgam || GG_11.27 || vadana-kamala-pariśīlana-milita-mihira-sama-kuṇḍala-śobham | smita-ruci-rucira-samullasitādhara-pallava-kṛta-rati-lobham || GG_11.28 || śaśi-kiraṇa-cchuritodara-jaladhara-sundara-sakusuma-keśam | timirodita-vidhu-maṇḍala-nirmala-malayaja-tilaka-niveśam || GG_11.29 || vīpula-pulaka-bhara-danturitaṃ rati-keli-kalābhir adhīraṃ | maṇi-gaṇa-kiraṇa-samūha-samujjvala-bhūṣaṇa-subhaga-śarīram || GG_11.30 || śrī-jayadeva-bhaṇita-vibhava-dviguṇīkṛta-bhūṣaṇa-bhāram | praṇamata hṛdi vinidhāya hariṃ suciraṃ sukṛtodaya-sāram || GG_11.31 || * * * * * atikramyāpāṅgaṃ śravaṇa-patha-paryanta-gamana-prayāsenevākṣṇos taralatara-tāraṃ gamitayoḥ | NOTE: {patitayoḥ iti haridāsa-dāsasya pāṭhaḥ.} idānīṃ rādhāyāḥ priyatama-samāloka-samaye papāta svedāmbu-prasara iva harṣāśru-nikaraḥ || GG_11.32 || NOTE: {samāyāta- iti ni- pāṭhaḥ.} bhajantyās talpāntaṃ kṛta-kapaṭa-kaṇḍūti-pihita-smitaṃ yāte gehād bahir avahitālī-parijane | priyāsyaṃ paśyantyāḥ smara-paravaśākūta-subhagaṃ salajjā lajjāpi vyagamad iva dūraṃ mṛga-dṛśaḥ || GG_11.33 || sānandaṃ nanda-sūnur diśatu mitaparaṃ saṃmadaṃ manda-mandaṃ rādhām ādhāya bāhvor vivaram anu drḍhaṃ pīḍayan prīti-yogāt | NOTE: {haridāsa-dāsa-saṃskaraṇe ayaṃ śloko nāsti.} tuṅgau tasyā urojāv atanu-varatanor nirgatau mā sma bhūtāṃ pṛṣṭhaṃ nirbhidya tasmād bahir iti valita-grīvam ālokayan vaḥ || GG_11.34 || jaya-śrī-vinyastair mahita iva mandāra-kusumaiḥ svayaṃ sindūreṇa dvipa-raṇa-mudā mudrita iva | bhujāpīḍa-krīḍā-hata-kuvalayāpīḍa-kariṇaḥ prakīrṇāsṛg-bindur jayati bhuja-daṇḍo murajitaḥ || GG_11.35 || saundaryaika-nidher anaṅga-lalanā-lāvaṇya-līlā-juṣo rādhāyā hṛdi palvale manasija-krīḍaika-raṅga-sthale | NOTE: {haridāsa-dāsa-saṃskaraṇe ayaṃ śloko nāsti.} ramyoroja-saroja-khelana-rasitvād ātmanaḥ khyāpayan dhyātur mānasa-rāja-haṃsa-nibhatāṃ deyān mukundo mudam || GG_11.36 || (12) dvādaśaḥ sargaḥ suprīta-pītāmbaraḥ gatavati sakhī-vṛnde'manda-trapā-bhara-nirbhara-smara-paravaśākūta-sphīta-smita-snapitādharam | sarasa-manasaṃ dṛṣṭvā rādhāṃ muhur nava-pallava-prasava-śayane nikṣiptākṣīm uvāca hariḥ priyām || GG_12.1 || || prabandhaḥ 23 || vibhāsa-rāgaikatāli-tālābhyāṃ gīyate | kiśalaya-śayana-tale kuru kāmini caraṇa-nalina-viniveśam | tava pada-pallava-vairi-parābhavam idam anubhavatu suveśaṃ || GG_12.2 || kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike || dhruva || kara-kamalena karomi caraṇam aham āgamitāsi vidūram | kṣaṇam upakuru śayanopari mām iva nūpuram anugati-śūram || GG_12.3 || vadana-sudhā-nidhi-galitam amṛtam iva racaya vacanam anukūlam | viraham ivāpanayāmi payodhara-rodhakam urasi dukūlaṃ || GG_12.4 || priya-parirambhaṇa-rabhasa-valitam iva pulakitam atiduravāpam | mad-urasi kuca-kalaśaṃ viniveśaya śoṣaya manasija-tāpam || GG_12.5 || adhara-sudhā-rasam upanaya bhāmini jīvaya mṛtam iva dāsam | tvayi vinihita-manasaṃ virahānala-dagdha-vapuṣam avilāsam || GG_12.6 || śaśi-mukhi mukharaya maṇi-raśanā-guṇam anuguṇa-kaṇṭha-ninādam | śruti-yugale pika-ruta-vikale mama śamaya cirād avasādam || GG_12.7 || mām ativiphala-ruṣā vikalī-kṛtam avalokitum adhunedam | lajjitam iva nayanaṃ tava viramati visṛja vṛthā rati-khedam || GG_12.8 || NOTE: {sṛjasi iti ni- pāṭhaḥ.} NOTE: {mīlitaṃ lajjitam iva nayanaṃ tava virama visṛja rati-khedam iti tu haridāsa-dāsasya pāṭhaḥ.} śrī-jayadeva-bhaṇitam idam anupada-nigadita-madhuripu-modam | janayatu rasika-janeṣu manorama-rati-rasa-bhāva-vinodam || GG_12.9 || * * * * * pratyūhaḥ pulakāṅkureṇa niviḍa-leśa-nimeṣeṇa ca krīḍākūta-vilokite'dhara-sudhā-pāne kathā-kelibhiḥ | NOTE: {narmabhiḥ iti haridāsa-dāsa-pāṭhaḥ.} ānandādhigamena manmatha-kalā-yuddhe'pi yasminn abhūd udbhūtaḥ sa tayor babhūva suratārambhaḥ priyambhāvukaḥ || GG_12.10 || dorbhyāṃ saṃyamitaḥ payodhara-bhareṇāpīḍitaḥ pāṇijair āviddho daśanaiḥ kṣatādhara-puṭaḥ śroṇī-taṭenāhataḥ | hastenānamitaḥ kace'dhara-madhu-syandena saṃmohitaḥ kāntaḥ kām api tṛptim āpa tad aho kāmasya vāmā gatiḥ || GG_12.11 || mārāṅke rati-keli-saṅkula-raṇārambhe tayā sāhasa-prāyaṃ kānta-jayāya kiṃcid upari prārambhi yat-sambhramāt | NOTE: {vāmāṅge iti ni- pāṭhaḥ. } niṣpandā jaghana-sthalī śithilitā dor-vallir utkampitaṃ vakṣo mīlitam akṣi pauruṣa-rasaḥ strīṇāṃ kutaḥ sidhyati || GG_12.12 || tasyāḥ pāṭala-pāṇijāṅkitam uro nidrā-kaṣāye dṛśau nirdhautādhara-śonimā vilulita-srasta-srajo mūrdha-jaḥ | NOTE: {nirdhauto'dhara iti haridāsaḥ.} NOTE: {vilulitāḥ iti haridāsaḥ.} kāñcī-dāma dara-ślathāñcalam iti prātar nikhātair dṛśor ebhiḥ kāma-śarais tad adbhutam abhūt patyur manaḥ kīlitaṃ || GG_12.13 || vyālolaḥ keśa-pāśas taralitam alakaiḥ sveda-mokṣau kapolau kliṣṭā bimbādhara-śrīḥ kuca-kalaśa-rucā hāritā hāra-yaṣṭiḥ | NOTE: {vyākośa iti ni- pāṭhaḥ.} NOTE: {lolau iti haridāsaḥ.} NOTE: {daṣṭā iti ca.} kāñcī-kāntir hatāśā stana-jaghana-padaṃ pāṇinācchādya sadyaḥ paśyantī satrapā sā tad api vilulitā mugdha-kantir dhinoti || GG_12.14 || NOTE: {kāñcī kāñcid gatāśāṃ iti haridāsaḥ.} NOTE: {satrapaṃ māṃ iti haridāsaḥ.} NOTE: {vilulita-srag-dhareyaṃ iti haridāsaḥ.} īṣan-mīlita-dṛṣṭi mugdha-vilasat-śītkāra-dhārā-vaśād avyaktākula-keli-kāku-vikasad-dantāṃśu-dhautādharam | NOTE: {mīlad-dṛṣṭi milat-kapola-pulakaṃ iti haridāsa-dāsa-pāṭhaḥ.} śānta-stabdha-payodharaṃ bhṛśa-pariṣvaṅgāt kuraṅgī-dṛśo harṣotkarṣa-vimukta-niḥsaha-tanor dhanyo dhayaty ānanaṃ || GG_12.15 || NOTE: {śyāmottuṅga-payodharopari pariṣvaṅgī iti haridāsa-dāsa-pāṭhaḥ.} atha sahasā suprītaṃ suratānte sā nitānta-khinnāṅgi | NOTE: {iti sahasā nigadantaṃ iti haridāsa-dhṛta-pāṭhāntaraḥ.} rādhā jagāda sādaram idam ānandena govindam || GG_12.16 || || prabandhaḥ 24 || rāmakari-rāga-yati-tālābhyāṃ gīyate | kuru yadu-nandana candana-śiśiratareṇa kareṇa payodhare | mṛga-mada-patrakam atra mano-bhava-maṅgala-kalaśa-sahodare || GG_12.17 || nijagāda sā yadu-nandane krīḍati hṛdaya-nandane ||dhruva|||| ali-kula-gañjanam añjanakaṃ rati-nāyaka-sāyaka-mocane | NOTE: {gañjana-sañjanakaṃ iti haridāsasya pāṭhaḥ.} tvad-adhara-cumbana-lambita-kajjalam ujjvalaya priya locane || GG_12.18 || nayana-kuraṅga-taraṅga-vikasa-nirāsa-kare śruti-maṇḍale | manasija-pāśa-vilāsa-dhare śubha-veśa niveśaya kuṇḍale || GG_12.19 || bhramara-cayaṃ racayantam upari ruciraṃ suciraṃ mama sammukhe | jita-kamale vimale parikarmaya narma-janakam alakaṃ mukhe || GG_12.20 || mṛga-mada-rasa-valitaṃ lalitaṃ kuru tilakam alika-rajani-kare | vihita-kalaṅka-kalaṃ kamalānana viśramita-śrama-sīkare || GG_12.21 || mama rucire cikure kuru mānada manasija-dhvaja-cāmare | rati-galite lalite kusumāni śikhaṇḍi-śikhaṇḍaka-ḍāmare || GG_12.22 || sarasa-ghane jaghane mama śambara-dāraṇa-vāraṇa-kandare | maṇi-raśanā-vasanābharaṇāni śubhāśaya vāsaya sundare || GG_12.23 || śrī-jayadeva-vacasi rucire sadayaṃ hṛdayaṃ kuru maṇḍane | hari-caraṇa-smaraṇāmṛta-nirmita-kali-kaluṣa-jvara-khaṇḍane || GG_12.24 || * * * * * racaya kucayoś citraṃ patraṃ kuruṣva kapolayor ghaṭaya jaghane kāñcīṃ mugdha-srajā kavarī-bharaṃ | NOTE: {patraṃ citraṃ iti haridāsaḥ.} NOTE: {kāñcīm añca srajā iti haridāsaḥ.} kalaya valaya-śreṇīṃ pāṇau pade maṇi-nūpurāv iti nigaditaḥ prītaḥ pitāmbaro'pi tathākarot || GG_12.25 || paryaṅkī-kṛta-nāga-nāyaka-phaṇā-śreṇī-maṇīnāṃ gaṇe saṅkrānta-pratibimba-saṃvalanayā bibhrad-vibhu-prakriyām | pādāmbho-ruha-dhāri-vāridhi-sutām akṣṇāṃ didṛkṣuḥ śataiḥ kāya-vyūham iva-carann apacitau bhūyo hariḥ pātu vaḥ || GG_12.26 || NOTE: {upacitī-bhūto iti haridāsaḥ.} tvām aprāpya mayi svayaṃvara-parāṃ kṣīroda-tīrodare śaṅke sundari kālakūṭam apiban mūḍho mṛḍānī-patiḥ | itthaṃ pūrva-kathābhir anya-manasā vikṣipya vakṣo'ñcalaṃ rādhāyāḥ stana-korakopari-milan-netro hariḥ pātu vaḥ || GG_12.27 || NOTE: {padmāyāḥ iti haridāsaḥ.} yad gāndharva-kalāsu kauśalam anudhyānaṃ ca yad vaiṣṇavaṃ yac chṛṅgāra-viveka-tattva-racanā-kāvyeṣu līlāyitam | tat sarvaṃ jayadeva-paṇḍita-kaveḥ kṛṣṇaika-tānātmanaḥ sānandāḥ pariśodhayantu sudhiyaḥ śrī-gīta-govindataḥ || GG_12.28 || NOTE: {This verse appears as number 26 in the Haridāsa edition.} sādhūnāṃ svata eva saṃmatir iha syād eva bhaktyārthinām ālocya grathana-śramaṃ ca vidusām asmin bhaved ādaraḥ | ye kecit para-kṛty-upaśruti-parās tān arthaye mat-kṛtiṃ bhūyo vīkṣya vadanto avadyam iha cet sā vāsanā sthāsyati || GG_12.29 || śrī-bhojadeva-prabhavasya rāmādevī-suta-śrī-jayadevakasya | parāśarādi-priya-varga-kaṇṭhe śrī-gīta-govinda-kavitvam astu || GG_12.30 || NOTE: {bandhu iti ha-pāṭhaḥ.} NOTE: {This verse is the last in some editions. } sādhvī mādhvīka cintā na bhavati bhavataḥ śarkare karkaśāsi drākṣe drakṣyanti ke tvām amṛta mṛtam asi kṣīra nīraṃ rasaste | mākanda kranda kāntādhara dhara na tulāṃ gaccha yacchanti bhāvaṃ yāvac chṛṅgāra-sāraṃ śubham iva jayadevasya vaidagdhya-vācaḥ || GG_12.31 || NOTE: {This verse is not found in Narayana Maharaja's edition of Gīta-govinda, even though there is a Bāla-bodhinī ṭīkā for it.} itthaṃ keli-tatir vihṛtya yamunā-kūle samaṃ rādhayā tad-romāvali-mauktikāvali-yuge veṇī-bhramaṃ bibhrati | tatrāhlādi-kuca-prayāga-phalayor lipsāvator hastayor vyāpārāḥ puruṣottamasya dadatu sphītāṃ mudaṃ sampadaṃ || GG_12.32 || NOTE: {This verse does not seem to be in those editions that follow Bāla-bodhinī. It's in the Kulkarni and Nirnaya-sāgara editions.} iti śrī-jayadeva kṛtau śrī-śrī-gīta-govinda-mahā-kāvye suprīta-pītāmbaro nāma dvādaśa sargaḥ samāptam idaṃ kāvyam