// śrīḥ // alaṅkārasarvasvam namaskṛtya parāṃ vācaṃ devīṃ trividhavigrahām / gurvalaṅkārasūtrāṇāṃ vṛttyā tātparyamucyate // RuAss_0 // START Bhūmikā iha hi tāvad bhāmahodbhaṭaprabhṛtayaścirantanālaṅkārakārāḥ pratīyamānamarthe vācyopaskārakatayālaṅkārapakṣanikṣitpaṃ manyante / tathāhi-paryāyoktāprastutapraśaṃsāsamāsoktyākṣepavyājastutyupameyopamānanvayādau vastumātraṃ gamyamānaṃ vācyopaskārakatvena 'svasiddhaye parākṣepaḥparārthe svasamarpaṇam' iti yathāyogaṃ dvividhayā bhaṅgyā pratipāditaṃ taiḥ / rudraṭenāpi bhāvālaṅkāro dvidhoktaḥ / rūpakadīpakāpahnutitulyayogitādāvupamādyalaṅkāro vācyopaskārakatvenoktaḥ / utprekṣā tu svayameva pratīyamānā kathitā / rasavatpreyaḥprabhṛtau tu rasabhāvādirvācyaśobhāhetutvenoktaḥ / taditthaṃ trividhamapi pratīyamānamalaṅkāratayā khyāpitameva / [RuAss_Bhū.1] vāmanena tu sādṛśyanibandhanāyā lakṣaṇāya vakroktyalaṅkāratvaṃ bruvatā kaściddhvanibhedo 'laṅkāratayaivoktaḥ / kevalaṃ guṇaviśiṣṭapadaracanātmikā rītiḥ kāvyātmakatvenoktā / udbhaṭādibhistu guṇālaṅkārāṇāṃ prāyaśaḥ sāmyameva sūcitam / viṣayamātreṇa bhedapratipādanāt / saṃghaṭanādharmatvena ceṣṭeḥ / tadevamalaṅkārā eva kāvye pradhānamiti prācyānāṃ matam / [RuAss_Bhū.2] vakroktijīvitakāraḥ punarvaidagdhyabhaṅgībhaṇitisvabhāvāṃ bahuvidhāṃ vakroktimevaprādhānyātkāvyajīvitamuktavān / vyāpārasya prādhānyaṃ ca [kāvyasya] pratipede / abhidhānaprakāraviśeṣā eva cālaṅkārāḥ / satyapi tribhede pratīyamāne vyāpārarūpā bhaṇitireva kavisaṃrambhagocaraḥ / upacāravakratādibhiḥ samasto dhvaniprapañcaḥ svīkṛtaḥ / kevalamuktivaicitryajīvitaṃ kāvyaṃ, na vyaṅgyārthajīvitamiti tadīyaṃ darśanaṃ vyavasthitam / [RuAss_Bhū.3] bhaṭṭanāyakena tu vyaṅgyavyāpārasya prauḍhoktyābhyupagatasya kāvyaṃśatvaṃ bruvatā nyagbhāvitaśabdārthasvarūpasya vyāpārasyaiva prādhānyamuktam / tatrāpyabhidhābhāvakatvalakṣaṇavyāpāradvayottīrṇo rasacarvaṇātmā bhogāparaparyāyovyāpāraḥ prādhānyena viśrāntisthānatayāṅgīkṛtaḥ / [RuAss_Bhū.4] dhvanikāraḥ punarabhidhātātparyalakṣaṇākhyavyāpāratrayottīrṇasya dhvananadyotanādiśabdābhidheyasya vyañjanavyāpārasyāvaśyābhyupagamyatvād vyāpārasya ca vākyārthatvābhāvād vākyārthasyaiva ca vyāṅgyarūpasya guṇālaṅkāropaskartavyatvena prādhānyād viśrāntidhāmatvādātmatvaṃ sidhdāntitavān / vyāpārasya viṣayamukhena svaruṇpratilambhāt tatprādhānyena prādhānyāt svarūpeṇa vicāryatvābhāvād viṣayasyaiva samagrabharasahiṣṇutvam / tasmād viṣaya eva vyaṅgyanāmā jīvitatvena vaktavyaḥ,yasya guṇālaṅkārakṛtacārutvaparigrahasābhrājyam / rasādayastu jīvitabhūtā nālaṅkāratvenavācyāḥ / alaṅkārāṇāmupaskārakatvād,rasādīnāṃ ca prādhānyenopaskāryatvāt / tasmād vyaṅgya eva vākyārthībhūtaḥ kāvyajīvitamityeṣa eva pakṣo vākyārthavidāṃ sahṛdayānāmāvarjakaḥ / vyañjanavyāpārasya sarvairanapahnutatvāt tadāśrayeṇa ca pakṣāntarasyāpratiṣṭānāt / [RuAss_Bhū.5] yattu vyaktivivekakāro vācyasya pratīyamānaṃ prati liṅgatayā vyañjanasyānumānāntarbhāvamākhyat tad vācyasya pratīyamānena saha tādāpmyatadutpattyabhāvādavicāritābhidhānam / tadetatkuśāgradhiṣaṇaiḥ kṣodanīyamatigahanamiti neha pratanyate / [RuAss_Bhū.6] astiṃ tāvad vyaṅgyaniṣṭo vyañjanavyāpāraḥ / tatra vyaṅgyasya prādhānyāprādhānyābhyāṃ dhvaniguṇībhūtavyaṅgyākhyau dvau kāvyabhedau / vyaṅgyasyāsphuṭatve 'laṅkārattvena citrākhyaḥ kāvyabhedastṛtīyaḥ / tatrottamo dhvaniḥ / tasya lakṣaṇābhidhāmūlatvenāvivakṣitavācyavivakṣitānyaparavācyavivakṣitānyaparavācyākhyau dvau bhedau / ādyo 'pyarthāntarasaṃkramasaṃsalakṣyakramitavācyātyāntatiraskṛtavācyatvena dvividhaḥ / dvitīyo 'pyasaṃlakṣyakramasaṃlakṣyakramavyaṅgyatayā dvividhaḥ / lakṣaṇāmūlaḥ śabdaśaktimūlo vastudhvaniḥ,asaṃlakṣyakramavyaṅgyaḥ arthaśaktimūlo rasādidhvaniḥ / saṃlakṣyakramavyaṅgyaḥ śabdārthobhayaśaktimūlo vastudhvaniralaṅkāradhvaniśceti / tatra rasādidhvaniralaṅkāramañjaryāṃ darśitaḥ, kāvyasya śṛṅgārapradhānatvāt / śiṣṭastu yathāvasaraṃ tatraiva vibhaktaḥ / guṇībhūtavyaṅgyo vācyāṅgatvādibhedairyathāsaṃbhavaṃ samāsoktyādau darśitaḥ / [RuAss_Bhū.7] START Sūtra 1: citraṃ tu śabdārthāṃlakārasvabhāvatayā bahutaraprabhedam / tathā hi- ihārthapaunaruktyaṃ śabdapaunaruktyaṃ śabdārthapaunaruktyaṃ ceti trayaḥ paunaruktyaprakārāḥ // RuAss_1 // ādau paunaruktyaprakāraravacanaṃ vakṣyamāṇālaṅkārāṇāṃ kakṣāvibhāgaghaṭanārtham / arthāpekṣayā śabdasya pratītāvantaraṅgatve 'pi prathamamarthatadharmanirdeśaścirantanaprasiddhyā punaruktakavadābhāsasya pūrvaṃ lakṣaṇārthaḥ / ihaśabdaḥ pratthāne / itiśabdaḥ prakāre, triśabdādeva saṃkhyāparisamātpisiddheḥ / START Sūtra 2: tatrārthapaunaruktyaṃ praruḍhaṃ doṣaḥ // RuAss_2 // praruḍhāpraruḍhatvena dvaividhyam / prathamaṃ heyavacanamupādeye viśrāntyartham / tatreti trayanirdhāraṇe / yathāvabhāsanaviśrāntiḥ prarohaḥ / START Sūtra 3: āmrukhāvabhāsanaṃ punaḥ punaruktavadābhāsam // RuAss_3 // āmukhagrahaṇaṃ paryavasāne 'nyathātvapratipattyartham / lakṣyanirdeśe nāpuṃsakaḥ saṃskāro laukikālaṅkāravaidharyeṇa kāvyālaṅkāraṇāmalaṅkāryaṃpāratantryadhvananārthaḥ / arthapaunaruktyādevārthīśritatvādarthālaṅkāratvaṃ jñeyam / prabhedāstu vistarabhayānnocyante / udāharaṇaṃ madīye śrīkaṇṭhastave yathā- "ahīnabhujagādhīśavapurvalayakaṅkuṇam / śailādinandicaritaṃ kṣatakandarpadarpakam // vṛṣapuṅgavalakṣmāṇaṃ śikhipāvakalocanam / sasarvamaṅgalaṃ naumi pārvatīsakhamīśvaram" // 'dīruṇaḥ kāṣṭhato jāto bhasmabhūtikaraḥ paraḥ / raktaśoṇārciruccaṇḍaḥ pātu vaḥ pāvakaḥ śikhī' // bhujaṅgakuṇḍalī vyaktaśāśiśubhrāṃśuśītaguḥ / jagantyapi sadāpāyādavyāccetoharaḥ śivaḥ" // START Sūtra 4: śabdapaunaruktyaṃ vyañjanamātrapaunaruktyaṃ svaravyañjanasamudāyapaunaruktyaṃ ca // RuAss_4 // alaṃkāraprastāve kevalaṃ svarapaunaruktyamacārutvānna gaṇyate iti dvaividhyameva / START Sūtra 5: saṃkhyāniyame pūrvaṃ chekānuprāsaḥ // RuAss_5 // dvayorvyañjanasamudāyayoḥ parasparamanaikadhā sādṛśyaṃ saṃkhyāniyamaḥ / pūrvaṃ vyañjamasamudāyāśritaṃ yathā- 'kiṃ nāma dardura duradhyavasāya sāyaṃ kāyaṃ nipīḍya ninadaṃ kuruṣe ruṣeva / etāni kelirasitāni sitacchadānāmākarṇya kārṇamadhurāṇi na lajjito 'si' // atra sāyaṃśabdenāsyālaṅkārasya yakāramātrasādṛśyāpekṣayā vṛttyanuprāsena sahaikābhidhānalakṣaṇaḥ saṃkaraḥ / chekā vidagdhāḥ / START Sūtra 6: anyathā tu vṛttyatanuprāsaḥ // RuAss_6 // kevalavyañjanamātrasādṛśyamekadhā samudāyasādṛśyaṃ tryādīnāṃ ca parasparasādṛśyamānyathābhāvaḥ / vṛttistu rasaviṣayo vyāpāraḥ / tadvatī punarvarṇaracanehavṛttiḥ / sa ca paruṣakomalamadhyamavarṇārabdhatvāttridhā / tadupalakṣito 'yamanuprāsaḥ / yathā- 'āṭopena paṭīyayasā yadapi sā vāṇī kaverāmukhe khelantī prathame tathāpi kurute no sanmanorañjanam / na syādyāvadamandasundaraguṇālaṅkārajhaṅkāritaḥ saprasyandilasāyanarasāsārānusārī rasaḥ' // yathā vā- 'sahyāḥ pannagaphūtkṛtānalaśikhā nārācapālyo 'pi vā rākendoḥ kiraṇā viṣadravamuco varṣāsu vā vāyavaḥ / na tvetāḥ saralāḥ sitāsitarucaḥ sācīkṛtāḥ sālasāḥ sākūtāḥ samadāḥ kuraṅgakadṛśāṃ mānānuvidhdā dṛśaḥ' // START Sūtra 7: svaravyañjamasamudāyapaunaruktyaṃ yamakam // RuAss_7 // atra kvacidbhinnārthatvaṃ kvicidabhinnārthatvaṃ kacidekasyānarthakatvamaparasya sārthakatvamiti saṃkṣepataḥ prakāratrayam / yathā- 'yo yaḥ paśyati tannetre rucire vanajāyate / tasya tasyānyanetreṣu rucireva na jāyate' // idaṃ sārthakatve / evamanyajjheyam / START Sūtra 8: "śabdārthapaunaruktyāṃ praruḍhaṃ doṣaḥ" // RuAss_8 // praruḍhagrahaṇaṃ vakṣyamāṇaprabhedavailakṣaṇyārtham / yadāhuḥ-'śabdārthayoḥ punarvacanaṃ punaruktamanyatrānuvādāt' / iti / START Sūtra 9: 'tātparyabhedavattu lāṭānuprāsaḥ' // RuAss_9 // tātparyamanyaparatvam / tadeva bhidyate, na śabdārtha-svarūpam / yathā- 'tālā jaanti guṇā jālā de sahiaehiṃ gheppanti / raikiraṇāṇugāhiāiṃ hāenti kamalāiṃ kamalāiṃ' // ['tadā jāyante guṇāḥ yadā te sahṛdayairgṛyairgṛhyante / ravikiraṇānugṛhītāni bhavanti kamalāni kamalāni'] // 'brūmaḥ kiyannaya kathañcana kālamalpam atrābjapatranayane nayane nimīlya / hemāmbujaṃ taruṇi tattarasāpahṛtya devadviṣo 'yamahamāgata ityavehi' // ityādau vibhakttayāderapaunaruktye 'pi bahutaraśabdārthapaunaruktyāllāṭānuprāsatvameva / 'kāśāḥ kāśā ivābhānti sarāṃsīva sarāṃsi ca / cetāṃsyācikṣipuryūnāṃ nimragā nimragā iva' // ityādāvananvayena sahāsyaikābhidhānalakṣaṇo na saṃkaraḥ / anyonyāpekṣayā śabdārthagatatvenārthamātragatatvena ca vyavasthikerbhinnaviṣayatvāt / 'ananvaye ca śabdaikyamaucityādānuṣaṅgikam / asmiṃstu lāṭānuprāse sākṣādeva prayojakam' // START Sūtra 10: tadevaṃ paunaruktye pañcālaṅkārāḥ // RuAss_10 // nigadavyākhyātametat / START Sūtra 11: varṇānāṃ khaṅgādyakṛtihetutve citram // RuAss_11 // paunaruktakyaprastāve sthānaviśeṣaśliṣṭavarṇapaunaruktyātmakaṃ citravacanam / yadyapi lipyakṣarāṇāṃ khaṅgādisaṃniveśaviśiṣṭatvaṃ tathāpi śrotrākāśasamavetavarṇātmakaśabdābhedena teṣāṃ loke pratītervācakaśabdālaṅkāro 'yam / ādiprahaṇād yathāvyutpattisaṃbhavaṃ padmabandhādiparigrahaḥ / yathā- 'bhāsate pratibhāsāra rasābhātā hatāvibhā / bhāvitātmāśubhāvāde devābhā bata sabhā' // eṣo 'ṣṭadalapadmabanadhaḥ / atra digdaleṣu nirgamapraveśābhyāṃ śliṣṭākṣaratvam / vivigdaleṣu tvanyathā / karṇikākṣaraṃ tu śliṣṭameva / START Sūtra 12: upamānopameyayoḥ sādharmye bhedābhedatulyatve upamā // RuAss_12 // arthālaṅkāraprakaraṇamidam / upamānopameyayorityapratītopamānopameyaniṣedhārtham / sādhrmye trayaḥ prakārāḥ / bhedaprādhānyaṃ vyatirekādivat / abhedaprādhānyaṃ rūpakādivat / dvayostulyatvaṃ yathāsyām / yadāhuḥ-'yatra kiñcitsāmānyaṃ kaściñca viśeṣaḥ sa viṣayaḥ sadṛśatāyāḥ' iti / upamaivanekaprakāravaicitryeṇānekālaṅkārabūjabhūteti prathamaṃ nirdiṣṭā / asyāśca pūrṇālutpātvabhedāñcirantanairbahuvidhanvamuktam / tatrāpi sādhāraṇadharmsya kvacidanurāgāmitayaikarūpyeṇa nirdeśaḥ, kvacidvastuprativastubhāvena pṛthaṅnirdeśaḥ / pṛthaṅnirdeśe ca saṃbandhibhedamātraṃ prativastūpamāvat, bimbapratibimbabhāvo vā dṛṣṭāntavat / krameṇodāharaṇam - 'praṅāmahatyā śikhayeva dīpastrimārgeva trividasya mārgaḥ / saṃskāravatyeva girā manīṣī tayā sa pūtaśca vibhūṣitaśca' // 'yāntyā muhurvalitakandharamānanaṃ tadāvṛttavṛntaśatapatranibhaṃ vahantyā / digdho 'mṛtena ca viṣeṇa ca pakṣmalākṣyā gāḍhaṃ nikhāta iva me hṛdaye kaṭākṣaḥ' // atra valutatvāvṛttatve saṃbandhibhedādbhinne / dharmyabhiprāyeṇa tu bimbapratibimbatvameva / 'pāṇḍyo 'yamaṃsārpitalambahāraḥ kḷtpāṅgarāgo haricindanena / ābhāti bālātaparaktasānuḥ sanirjharodgara ivādrirājaḥ' // atra hārāṅkarāgayornirjharabālātapau pratibimbatvena nirdiṣṭau / START Sūtra 13: ekasyaivopamānopameyatve 'nanvayaḥ // RuAss_13 // vācyābhiprāyeṇa pūrvaṃrūpānugamaḥ / ekasya tu viruddhadharmasaṃsargo dvitīyasavrahyacārinivṛttyarthaḥ / ata evānanvaya iti yogo 'pyatra saṃbhravati / yathā- 'yuddhe 'rjuno 'rjuna iva prathitapratāpo bhīmo 'pi bhīma iva vairiṣu bhīmakarmā / nyagrodhavartinamayādhipatiṃ kuruṇāmutprāsanārthamiva jagmaturādareṇa' // START Sūtra 14: dvayoḥ paryāyeṇa tasminnupameyopamā // RuAss_14 // tacchabdenopamānopameyatvapratyavamarśaḥ / paryāyo yaugapadyābhāvaḥ / ata evātra vākyabhedaḥ / iyaṃ ca dharmasya sādhāraṇye vastuprativastunirdeśe ca dvidhā / ādye yathā- 'khamiva jalaṃ jalamiva khaṃ haṃsaścandra iva haṃsa iva candraḥ / kumudākārāstārāstārākārāṇi kumudāni' // dvitīye yathā- 'sacchāyābhbhojavadanāḥ sacchāyavadanāmbujā / vāpyo 'ṅganā ivābhānti yatra vāpya ivāṅganāḥ' // START Sūtra 15: sadṛśānubhavād vastvantarasmṛtiḥ smaraṇam // RuAss_15 // vastvantaraṃ sadṛśameva / avinābhāvābhāvānnānumānam / yathā- 'atiśayitasurāsuraprābhāvaṃ śiśumavalokya tathaiva tulyarūpam / kuśikasutamakhadviṣāṃ pramāthe dhṛtadhanuṣaṃ raghunandanaṃ smarāmi' // sādṛśyaṃ vinā tu smṛtirnāyamalaṅkāraḥ / yachā- 'atrānugodaṃ mṛgayānivṛttastaraṅgavātena vinītakhedaḥ / rahastvadutsaṅganiṣaṇṇāmūrdhā smarāmi vānīragṛheṣu sutpaḥ' // atra ca kartṛviśeṣaṇānāṃ smartavyadaśābhāvitve smatṛdaśābhāvitvamasamīcīnam / preyolaṅkārasya tu sādṛśyavyatiriktanimittotthāpitā smṛtirviṣayaḥ / yathā 'aho kope 'pi kāntaṃ mukham' iti / tatrāpi vibhāvādyāgūritatvena svaśabdamātrapratipādyātve yathā- 'atrānugādam' ityādi / 'yairdṛṣṭo 'si tadā lalāṭapatitaprāsaprahāro yudhi sphītāsṛkstrutipāṭalīkṛtapurobhāgaḥ parān pātayan / teṣāṃ duḥsahakāmadehadahanaprodbhatanetrānala- jvālālībharabhāsvare smaripāvastaṃ gataṃ kautukam' // ityādau sadṛśavastvantarānubhave 'śakyavastvantarakaraṇātmā viśeṣālaṅkāraḥ, kāraṇasya kriyāsāmānyātmano darśine 'pi saṃbhavāt / matāntare kāvyaliṅgametat / tadete sādṛśyāśrayeṇa bhedābhedatulyatvenālaṅkārā nirṇītāḥ" / START Sūtra 16: abhedaprādhānye ārope āropaviṣayānapahnave rūpakam // RuAss_16 // abhedasya prādhānyādbhedasya vastutaḥ sadbhāvaḥ / anyatrānyāvāpa āropaḥ / tasya viṣayaviṣayyavaṣṭabdhatvādviṣayasyāpahnave 'pahnutiḥ / anyathā tu viṣayiṇā viṣayasya rūpavataḥ karaṇādrūpakam / sādharmye tvanugatameva / yadāhuḥ- 'upamaiva turobhūtabhedā rūpakamiṣyate' iti āropādabhede 'dhyavasāyaḥ prakṛṣyate iti paścāttanmūlālaṅkāravibhāgaḥ / idaṃ tu niravayavaṃ sāvayavaṃ paramparitamiti trividham / ādyaṃ kevalaṃ māvārūpakañcate dvidhā / dvitīyaṃ samastavastuviṣayamekadeśavivarti ceti dvidhaiva / tṛtīyaṃ śliṣṭaśabdanibandhanatvena dvividhaṃ satpratyekaṃ kevalamālārūpakatvāccaturvidham / tadevamaṣṭau rūpakabhedāḥ / anye tū pratyekaṃ vākyoktasamāsoktādibhedāḥ saṃbhavanti te 'nyato draṣṭavyāḥ / krameṇa yathā- 'dāse kṛtāgāsi bhavatyucitaḥ prabhūṇāṃ pādaprahāra iti sundari nāsmi dūye / udyatkaṭhorapulakāṅkurakaṇṭakāgrair- yatkhidyate tava padaṃ nanu sā vyathā me' // 'pīyūṣaprasṛtirnavā makhabhujāṃ dātraṃ tamolūnaye svargaṅgāvimanaskakokavadanastrastā mṛṇālīlate / dvirbhāvaḥ smarakārmukasya kimapi prāṇeśvarīsāgasā- māśātanturudañcati pratipadi prāleyabhānostanuḥ' // 'vistāraśālini nabhastalapattrapātre kundojjvalaprabha-bha saṃcayabhūribhaktam / gaṅgātaraṅgaghanamāhiṣadugdhadigdhaṃ jagdhaṃ mayā narapate kalikālakarṇa' // 'ābhāti te kṣitibhṛtaḥ kṣaṇadāprabheyaṃ nistriṃśamāṃsalatamālavanāntalekhā / indutviṣo yudhi haṭhena tavārikīrtī- rānīya yatra ramate taruṇaḥ pratāpaḥ' // kṣitibhṛta ityatra śliṣṭaṃ padam / paramparitam- 'kiṃ padmamya ruciṃ na hanti nayanānandaṃ vidhatte na vā vṛddhiṃ vā jhaṣaketanasya kurute nālokamātreṇa kim / vaktrendau tava satyayaṃ yadaparaḥ śītāṃśurabhyudgato darpaḥ syādamṛtena cidiha tadapyastyeva bimbādhare' // atra vaktrendurūpaṇahetukamadharāmṛtasya pīyūṣeṇa śliṣṭaśabdaṃ rūpaṇam / 'vidvanmānasahaṃsa vairikamasāsaṃkocadītpadyute durgāmārgaṇanīlalohita samitsvīkāravaiśvānara / satyaprītividhānadakṣa vijayaprāgbhāvabhīma prabho sāmrājyaṃ varavīra vatsaraśataṃ vairiñcamuccaiḥ kriyāḥ' // atra tvameva haṃsa ityāropaṇapūrvako mānasameva mānasamityādyāropa iti śliṣṭaśabdaṃ mālāparamparitam / 'yāmi manovākkāyaiḥ śaraṇaṃ karuṇātmakaṃ jagannākhatham / janmajarāmaraṇārṇavataraṇataraṇḍaṃ harāṅghriyugam' // 'paryaṅko rājalakṣmyā haritamaṇimayaḥ pauruṣābdhestaraṅgo bhragnapratyarthivaṃśolvaṇavijayakaristyāmadānāmbupaṭṭaḥ / saṅgrāmatrāsatāmyanmuralapatiyaśohaṃsanīlāmbuvāhaḥ khaṅgaḥ kṣmāsauvidallaḥ samiti vijayate mālavākhaṇḍalasya' // atra kṣmāsauvidalla iti paramparitamapyekadeśavivarti / evamādayo 'nye 'pi bhedā leśataḥ sūcitā eva / idaṃ vaidharmyeṇāpi dṛśyate / yathā- 'saujanyāmbumarusthalī sucaritālekhyadyubhittirguṇa- jyotsnākṛṣṇacaturdaśī saralatayogaśvapucchacchaṭā / yaireṣāpi durāśayā kaliyuge rājāvalī sevitā teṣāṃ śūlini bhaktimātrasulabhe sevā kiyatkauśalam' // atra cāropyamāṇasya dharmitvādāviṣṭaliṅgasaṃkhyātve 'pi kvacitsvato 'saṃbhavatsaṃkhyāyogasyāpi viṣayasaṃkhyātvam pratyekamāropāt / yathā - 'kvacijjaṭāvalkalāvalambinaḥ kapolā dāvāgrayaḥ' ityādau / na hi kapilamunerbahutvam / 'bhramimaratimalasahṛdayatāṃ pralayaṃ mūrcche tamaḥ śarīrasādam / maraṇaṃ ca jaladabhujagajaṃ prasahya kurute viṣaṃ viyoginīnām' // ityatra niyatasaṃkhyākakāryaviśeṣotthāpito garalārthaprabhāvito viṣaśabde śleṣa eva / jaladabhujagajamiti rūpakasādhakamiti pūrve siddhatvābhāvānna tannicanvanaṃ viṣaśabde śliṣṭaśabdaṃ paramparitamiti śleṣa evātretyāhuḥ / START Sūtra 17: āropyamāṇasya prakṛtopayogitve pariṇāmaḥ // RuAss_17 // āropyamāṇaṃ rūpake prakṛtopayogitvābhāvātprakṛtoparañjakatvenaiva kevalenānvayaṃ bhajate pariṇāme tu prakṛtātmatayā āropyamāṇasyopayoga iti prakṛtamāropyamāṇarūpatvena pariṇamiti / āgamānugamavigamakhyātyabhāvātsāṃkhyīyapariṇāmavaisakṣaṇyam / tasya sāmānādhikaraṇyavaiyadhikaraṇyaprayogād dvaividhyam / ādyo yathā- 'tīrvā bhūteśamaulistrajamamaradhunīmātmanāsau tṛtīya- stasmai saumitrimaitrīmayamupahṛtavānātaraṃ nāvikāya / vyāmagrāhyastanībhiḥ śabarayuvatibhiḥ kautukodañcadakṣaṃ kṛcchrādanvīyamānastvaritamaya giriṃ citrakūṭaṃ pratasthe' // atra saumittrimaittrī prakṛtā āropyamāṇasamānādhikaraṇātararūpatvena pariṇatā / ātarasya maittrīrūpatayā prakṛte upayogāt / tadatra yathā samāsoktāvāronyamāṇaṃ prakṛtopayogi taccāropaviṣayātmatayā tatra sthitam, ata eva tatra tadvyavahārasamāropaḥ evamihāpi jñeyam, kevalaṃ tatra viṣayasyaiva prayogaḥ, viṣayiṇo gamyamānatvāt / iha tu dvayorapyabhidhānam, tādātmyāt tu tayoḥ pariṇāmitvam / dvitīyo yathā- 'atha paktrimatāmupeyivadbhiḥ sarasairvakrapathāśritairvacobhiḥ / kṣitibharturupāyānaṃ cakāra prathamaṃ tatparatasturaṅgamādyaiḥ' // rājasaṃghaṭane tūpāyanamucitam / taccātra vacorūpamiti vacasāṃ vyadhikaraṇopāyanarūpatvena pariṇāmaḥ / START Sūtra 18: viṣayasya saṃdihyamānatve saṃdehaḥ // RuAss_18 // 'abhedaprādhānye āropa ityeva / viṣayaḥ prakṛto 'rtaḥ, yadbhittitvenāprakṛtaḥ saṃdihyate / aprakṛte saṃdehe viṣayo 'pi saṃdihyata eva / tena prakṛtāprakṛtagatatvena kavipratibhotthāpite saṃdehe saṃdehālaṅkāraḥ' / sa ca trividhaḥ / śuddho niścayagarbho niścayāntaśca / śuddho yatra saṃśaya eva paryavasānam / yathā- 'kiṃ tāruṇyataroriyaṃ rasabharodbhinnā navā vallarī līlāprocchalitasya kiṃ laharikā lāvaṇyavārāṃnidheḥ / udgāḍhotkalikāvatāṃ svasamayopanyāsavistrambhiṇaḥ kiṃ sākṣādupadeśayaṣṭirathavā devasya śṛṅgāriṇaḥ' // niścayagarbho yaḥ saṃśayopakramo niścayamadhyaḥ saṃśayāntaśca / sa yathā-- 'ayaṃ mārtaṇḍaḥ kiṃ sa khalu turagaiḥ satpabhiritaḥ kṛśānuḥ kiṃ sākṣātprasarati diśo naiṣa niyatam / kṛtāntaḥ kiṃ sākṣānmahiṣavahano 'sāviti cirāt samalokyājau tvāṃ vidadhati vikalpānpratibhaṭāḥ' // niścayānto yatra saṃśaya upakramo niścaye paryavasānam / yathā-- 'induḥ kiṃ kva kalaṅkaḥ sarasijametatkimambu kutra gatam / lalitasavilāsavacanairmukhamiti hariṇākṣi niścitaṃ parataḥ' // kacitāropyamāṇānāṃ bhinnāśrayatvena dṛśyate / yathā-- 'rañjitā nu vividhāstaruśailā nāmitaṃ tu gaganaṃ mthagitaṃ nu / pūritā nu viṣameṣu dharitrī saṃhṛtā nu kakubhastimireṇa' // atrāropaviṣaye timire rāgādi tarvādibhinnāśrayatvenāropitam / kecittvadhyavasāyāśrayatvena saṃdehaprakāramāhuḥ / anye tu nuśabdasya saṃbhāvanādyotatvādutprekṣāprakāramimamācakṣate / START Sūtra 19: sādṛśyād vastvantarapratītirbhrāntimān // RuAss_19 // asamyagjñānatvasādharmyātsaṃdehānantaramasya lakṣaṇam / bhrāntiścittadharmaḥ / sa vidyate yasminbhaṇitiprakāre sa bhrāntimān / sādṛśyaprayuktā ca bhrāntirasya viṣayaḥ / yathā- 'oṣṭhe bimbaphalāśayālamalakeṣūtpākajambūdhiyā karṇolaṅkṛtibhāji dāḍimaphalabhrāntyā ca śoṇe bhaṇau / niṣpattyā sakṛdutpalacchadadṛśāmāttaklamānāṃ marau rājangṛrjararājapañjaraśukaiḥ sadyastṛṣā mūrcchitam' // gāḍhamarmaprahārādinā tu bhrāntirnāsyālaṅkārasya viṣayaḥ / yathā-- 'dāmodarāghātacūrṇitāśeṣavakṣasā / dṛṣṭaṃ cāṇūramallena śatacandraṃ nabhastalam' // sādṛśyahetukāpi bhrāntirvicchittyarthe kavipratibhotthāpitaiva gṛhyate,yathodāhṛtam, na svarasotthāpitā śuktikārajatavat / evaṃ sthāṇurvā syātpuruṣo vā syāditi saṃśaye 'pi boddhavyam / START Sūtra 20: ekasyāpi nimittavaśādanekadhā grahaṇamullekhaḥ // RuAss_20 // yatraikaṃ vastvanekadhā gṛhyate sa rūpabāhulyollekhanādullekhaḥ / na cedaṃ nirnimittamullekhamātram, api tu nānāvidhadharmayogitvākhyanimittavaśādetatkriyate / tatra rucyarthitvavyutpattayo yathāyogaṃ prayojikāḥ / taduktam- 'yathāruci yathārthitvaṃ yathāvyutpatti bhidyate / ābhāso 'pyartha ekasminnanusaṃdhānasādhite' // iti // yathā- 'yastapovanamit.i munibhiḥ kāmāyatanamiti veśyābhiḥ saṃgītaśāleti lāsakaiḥ' ityādi harṣacarite śrīkaṇṭhākhyajanapadavarṇane / atra hyeka eva śrīkaṇṭhākhyojanapadastattadguṇayogāttapovanādyanekarūpatayā nirūpitaḥ / ruccarthitvavyutpattayaśca prāyaśaḥ samastavyastā yojayituṃ śakyante / nanvetanmadhye 'vajravañjaramiti śaraṇāgatairasuravivaramiti vātikaiḥ' ityādau rūpakālaṅkārayoga iti kathamayamullekhālaṅkāraviṣayaḥ / satyam / asti tāvat 'tapovanam' ityādau rūpakavivikto 'sya viṣayaḥ / yatra vastutastadrūpatāyāḥ saṃbhavaḥ / yatra tu rūpakaṃ vyavasthitaṃ tatra cediyamapi bhaṅgiḥ saṃbhāvinī tatsaṃkaro 'stu / na tvetāvatāsyābhāvaḥ śakyate vaktum / tataśca na doṣaḥ kaścit / evaṃ hi tatra viṣaye bhrāntimadalaṅkāro 'stu atadrūpasya tadrūpatāpratītinibandhanatvāt / naitat / anaikadhāgrahaṇākhyasyāpūrvasyātiśayasyābhāvāt, taddhetukatvāccāsyālaṅkārasya / saṃkarapratītistvaṅgīkṛtaiva yadyevam, abhede bheda ityevaṃrūpātiśayoktiratrāstu / naiṣā doṣaḥ / grahītṛbhedākhyena viṣayavibhāgenānekadhātvoṭṭaṅkanāttasya ca vicchittyantararūpatvāt sarvathā nāsyāntarbhāvaḥ śakyakriya iti niścayaḥ / yathā vā- 'ṇārāaṇot ti pariṇaavaāhiṃ sirivallahot ti taruṇīhiṃ / bālāhiṃ uṇa kodūhaleṇa eme a saccavio' // ('nārāyaṇa iti pariṇatavayobhiḥ śrīvallabha iti taruṇībhiḥ / bālābhiḥ panaḥ kautūhalena evameva satyāpitaḥ' //)// evam 'garurvacasi pṛthururasi arjuno yaśasi' ityādāvavaseyam / iyāṃstu viśeṣaḥ-pūrvatra grahītṛbhedenānekadhātvollekhaḥ, iha tu viṣayabhedena / nanvanekadhātvollekhane gurvādirūpatayā śleṣa iti kathamalaṅkārāntaramatra sthāpyate / satyam / anekadhātvanimittaṃ tu vicchittyantaramatra dṛśyate iti tatpratibhotpattihetuḥ śleṣo 'tra syāt / na tu sarvathā tadabhāvaḥ / ataścālaṅkārāntaraṃ yadevaṃvidhe viṣaye śleṣābhāve 'pi vicchittisadbhāvaḥ / tasmādevamādāvullekha eva śreyān / evamalaṅkārāntaravicchittyāśrayeṇāpyayamalaṅkāro nidarśanīyaḥ / START Sūtra 21: viṣayasyāpahnave 'pahnutiḥ // RuAss_21 // vastvantarapratītirityeva prakrāntāpahnavavaidharmyeṇedamucyate / āropaprastāvādāropaviṣayāpahnutāvāropyamāṇapratītāvapahnutyākhyo 'laṃṅkāraḥ / tasya ca trayī bandhacchāyā, apahnavapūrvaka āropaḥ, āropapūrvako 'pahnavaḥ / chalādiśabdairasatyatvapratipādakairvāpahnavanirdeśaḥ / pūrvoktabhedadvaye vākyabhedaḥ / tṛtīyabhede tvekavākyatvam / ādyo yathā-- 'yadetaccandrāntarjaladalavalīlāṃ prakurute tadācaṣṭe lokaḥ śaśaka iti no māṃ prati tathā / ahaṃ tvinduṃ manye tvadarivirahākrāntataruṇī kaṭākṣolkāpātavraṇakiṇakalaṅkāṅkitatanum' // atraindavasya śaśasyāpahnave upakṣitpe śaśakaprativastukiṇavata indorāropo nānvayaghaṭanāṃ puṣyatīti na niravadyam / tattu yathā 'pūrṇendoḥ paripoṣakāntavapuṣaḥ sphāraprabhābhāsvaraṃ nedaṃ maṇḍalamabhyayudeni gaganābhoge jigīṣorjagat / bhārasyocchritamātapatramadhunā pāṇḍupradeṣaśriyā mānonnaddhajanābhimānadalanodyogaikahevākinaḥ' // dvitīyo yathā- 'vilasadamaranārīnetranīlābjaṣaṇḍā- nyadhivasati sadā yaḥ saṃyamādhaḥkṛtāni / na tu rucirakalāpe vartate yo mayūre vitaratu sa kumāro brahmacaryaśriyaṃ vaḥ' // tṛtīyo yathā-- 'ud bhrāntojjhitagehagūrjaravadhūkampākuloccaiḥ kuca- preṅkholāmalahāravallivilanmuktāphalacchajhanā / sārdhaṃ tvadripubhistvadīyaśasāṃ śūnye marau dhāvatāṃ bhraṣṭaṃ rājamṛgāṅkaṃ! kundamukulasthūlaiḥ śramāmbhaḥkaṇaiḥ' // atra śūnya ityasya sthāne manyeśabdaprayoge sāpahnavotprekṣā ittayapi sthāpayiṣyate, ' ahaṃ tvinduṃ manye ' iti tu vākyabhede manyeśabdaprayogenotprekṣeti ca vakṣyate / etasminnapi bhedo 'pahnavāropayoḥ paurvāparyaprayogaviparyaye bhedadvayaṃ sadapi na pūrvavaccitratāvahamiti na bhedatvena gaṇitam / tatrāpahnuvapūrvake ārope nirantaramudāhṛtam / āropapūrvake tvapahnave yathā-- 'jyotsnābhasmacchuraṇadhavalā bibhratī tārakāsthī nyantardhānavyasanarasikā kātrikāpālikīyam / dvīpāddvīpaṃ bhramati dadhatī candramudākāpāne nyastaṃ siddhāñjanaparimalaṃ lāñcanasya cchalena' // kacitpunarasatyatvaṃ vastvantararūpatābhidhāyi-vapuḥ-śabdādinibandhanaṃ yathā- 'amuṣmiṃllāvaṇyāmṛtasarasi nūnaṃ mṛgadṛśaḥ smaraḥ śarvapluṣṭaḥ pṛthujaghanabhāge nipatitaḥ / yadaṅgāṅgārāṇāṃ praśamapiśunā nābhikuhare khikhā dhūmasyeyaṃ pariṇamati romāvalivapuḥ' // iti / START Sūtra 22: evamabhedaprādhānye āropagarbhānalaṅkārāṃllakṣayitvā adhyavasāyagarbhāṃllukṣayati- tatra adhyavasāye vyāpāraprādhānye utprekṣā // RuAss_22 // viṣayanigaraṇenābhedapratipattirviṣayiṇo 'dhyavasāyaḥ / sa ca dvividhaḥ - sādhyaḥ siddhaśca / sādhyo yatra viṣayiṇo 'satyatayā pratītiḥ / asatyatvaṃ ca viṣayigatasya dharmasya viṣaya upanibandhe viṣayisaṃbhāvitvena viṣayāsaṃbhāvitvena ca pratīteḥ / dharmo,guṇakriyārūpaḥ tasya saṃbhavāsaṃbhavapratītau saṃbhavāśrayasya tatrāparamārthatayā asatyatvaṃ pratīyate, itarasya tu paramārthatayā satyatvam / yasyāsatyatvaṃ, tasya satyatvapratītāvadhyavasāyaḥ sādhyaḥ / ataśca vyāpāraprādhānyam / siddho yatra viṣayiṇo vastuto 'satyasyāpi satyatāpratītiḥ / satvatvaṃ ca pūrvakasyāsatyatvanimittasyabhāvāt / ataścādhyavasitaprādhānyam / tatra sādhyatvapratītau vyāpāraprādhānye 'dhyavasāyaḥ saṃbhāvanamabhimānastarka ūhṛ utprekṣetyādiśabdairucyate / tadevamaprakṛtagataguṇakriyābhisaṃbandhādaprakṛtatvena prakṛtasya saṃbhāvanamutprekṣā / sā ca vācyā ivādibhiḥ pradarśyate / pratīyamānāyāṃ punarivādyaprayogaḥ / sā ca jātikriyāguṇadravyatāṇāmaprakṛtānāmadhyavaseyatvena caturthā / prakṛtasyaitadbhedayoge 'pi na vaicitryamiti na te gaṇitāḥ / pratyekaṃ ca bhāvābhāvābhimānarūpatayā dvaividhye 'ṣṭavivatvam / bhedāṣṭakasya ca pratyekaṃ nimittasya guṇākriyārūpatve ṣoḍaśa bhedāḥ / teṣāṃ ca pratyekaṃ nimittasyopādānānupādanābhyāṃ dvātriṃśatprabhedāḥ, teṣu ca pratyekaṃ hetusvarūpaphalotprekṣaṇarūpatvena ṣaṇṇavatirbhedāḥ / eṣā gatirvācyotprekṣāyā / tatrāpi dravyasya prāyaḥ svarūpotprekṣaṇameveti hetuphalotprekṣābhedāstataḥ pātanīyāḥ / pratīyamānāyāstu yadyapyuddeśata etāvantobhedāḥ, tathāpi nimittasyānupādānaṃ tasyāṃ na saṃbhavatīti tairbhedair yūno 'yaṃ prakāraḥ / ivādyanupādāne nimittasyata cākīrtane utprekṣaṇasya niṣpamāṇatvāt / prāyaśca svarūpotprakṣāyā yathāsaṃbhavaṃ bhedanirdeśa / eṣā cārthāśrayati dharmaviṣaye śliṣṭaśabdahetukā kvacitpadārthānvayavelāyāṃ sādṛśyābhivānādupakrāntāpyupamāvākyārthatātparyasāmarythābhimantṛvyāpāropārohakrameṇotprekṣāyāṃ paryavasyati / kvacicchalādiśabdaprayoge sāpahnavātprekṣā bhavati / ataścoktavakṣyamāṇaprakāravaicitryeṇānantyamasyāḥ / sāprataṃ tviyaṃ diḍvrātreṇodāhniyate / tatra jātyutprekṣā yathā- 'sa vaḥ pāyādindurnavabisalatākoṭikuṭilaḥ- smārāreryo mūrdhni jvalanakapiśo bhāti nihitaḥ / stravanmandākinyāḥ pratidivasasiktena payasā kapālenonmuktaḥ sphaṭikadhavalenāṅkura iva' // atrāṅkuraśabdasya jātiśabdatvājjātirutprekṣyate / kriyotprekṣā yathā-- 'limpatīva tamoṅgāni varṣatīvāñjanaṃ nabhaḥ' / atra lepanavarṣaṇakriye tamonabhogatatvenotprekṣyete / uttarārdhe tu 'asatpuruṣaseveva dṛṣṭirniṣphalatāṃ gatā' // ityatropamaiva notprekṣā / guṇotprekṣā yathā- 'saiṣā sthalī yatra vicinvatā tvāṃ bhraṣṭaṃ mayā nūpuramekamurvyām / adṛśyata tvaccaraṇāravindaviśleṣaduḥkhādiva baddhamaunam' // atra dukhaṃ guṇaḥ / dravyotprekṣā yathā- 'pātālametannayanotsavena vilokya śūnyaṃ mṛgalāñchanena / ihāṅganābhiḥ svamukhacchalena kṛtāmbare candramayīva sṛṣṭiḥ' // atra candrasyaikatvād dravyatvam / etāni bhāvābhimāne udāharaṇāni / abhāvābhimāne yathā- 'kapolaphalakāvasyāḥ kaṣṭaṃ bhūtvā tathāvidhau / apaśyantāvivānyonyamīdṛkṣāṃ kṣamatāṃ gatau' // atrāpaśyantāviti kriyāyā abhāvābhimānaḥ / evaṃ jātyādāvapyūdyam / guṇasya nimittatvaṃ yathā- 'navabisalatākoṭikuṭilaḥ' ityatrodāhṛte kuṭilatvasya / kriyāyā yathā- r'idṛkṣāṃ kṣāmatāṃ gatau' ityatra kṣāmatāgamanasya / nimittopādānasyaite udāharaṇe / anupādāne 'limpatīva tamo 'ṅgāni' ityādyudāharaṇam / hetūtprekṣā yathā - 'viśleṣaduḥkhādiva baddhamaunam' ityādau / svārūpotprekṣā yathā - 'kuberajuṣṭāṃ diśamuṣṇaraśmau gantuṃ pravṛtte samayaṃ vilaṅghya / dig dakṣiṇā gandhavahaṃ mukhena vyalīkaniḥ śvāsamivotsasarja' // phalotprekṣā yathā - 'colasya yadbhītipalāyitasya bhālatvacaṃ kaṇṭakino vanāntāḥ / adyāpi kiṃ vānubhaviṣyatīti vyapāṭayandraṣṭumivākṣarāṇi' // evaṃ vācyotprekṣāyā udāharaṇadig dattā / pratīyamānotprekṣā yathā - 'mahilāsahaḥsabharie tuha hiae suhaa sā asāantī / aṇudiṇamaṇaṇṇaambhā aṅgaṃ taṇuaṃpi taṇuei' // ('mahilāsahasrabharite tava hṛdaye subhaga sā amāntī / anudinamananyakarmā aṅgaṃ tanakamapi tanayati' //) // atra- amāantītyavartamāneveti tanūkaraṇahetutvenotprekṣitam / evaṃ bhedāntareṣvapi jñeyam / śliṣṭaśabdaheturyathā - 'ananyasāmānyatayā prasiddhasttayāgīti gīto jagatītale yaḥ / abhūdahaṃpūrvikayā gatānāmatīva bhūmiḥ smaramārgaṇānām' // atra dharmaviṣaye mārgaṇaśabdaḥ śliṣṭaḥ / upamopakramotprekṣā yathā - 'kastūrītilakanti bhālaphalake devyā mukhāmbhoruhe rolambanti tamālabālamukulottaṃsanti maulāvapi / yāḥ karṇe vikacotpalanti kucayoraṅke ca kālāguru- sthāsanti prathayantu tāstava śivaṃ śrīkaṇṭhakaṇṭhatviśaṣaḥ' // atra yadyapi 'sarvaprātipadikebhyaḥ kkip' ityupamānātkkibvidhāvāmukhe upamāpratītistathāpyupamānasya prakṛte saṃbhavaucityātsaṃbhāvanotthane utprekṣāyāṃ paryavasānam / yathā vā virahavaṇaṃne 'keyūrāyitamaṅgadaiḥ' ityādau / eṣāpi samastopamāpratīpādakaviṣaye 'pi harṣacaritavārtite sāhityamīmāṃsāyāṃ ca teṣu teṣu pradeśeṣudāhṛtā, iha tu granthavistarabhayānna prapañcitā / sāpahnavotprekṣā yathā- 'gatāsu tīraṃ timighaṭṭanena sasaṃbhramaṃ pauravilāsinīṣu / yatrollasatphenataticchalena muktāṭṭahāseva vibhāti siprā' // atrevaśabdamāhātmyātsaṃbhāvanaṃ chalaśabdaprayogāccāpahnavo gamyate / evaṃ chadmādiśabdaprayoge 'pi jñeyam / 'apara iva pākaśāsanaḥ' ityādāvaparaśabdāprayoge upamaiveyam / tatprayoge tu prakṛtasya rājñaḥ pākaśāsanatvapratītāvadhyavasāyasaṃbhāvādivaśabdena ca tasya sādhyatvapratīterutprekṣaiveyam / ivaśabādāprayoge siddhatvādadhyavasāyasyātiśayoktiḥ / ivāparaśabdayoraprayoge tu rūpakam / tadevaṃ prakāravaicitryeṇāvasthitāyā utprekṣāyā hetūtprekṣāyāṃ yasya prakṛtasaṃbandhino dharmasya heturutprekṣate sa dharmo 'dhyavasāyavaśādabhinna utprekṣāyāṃ nimittatvenāśrīyate / sa ca vācya eva niyamena bhavati / anyathā kaṃ prati hetuḥ syāt / yathā-'apaśyantāvivānyonyam' ityādau / atra kapolayoḥ prakṛtayoḥ saṃbandhitvenopāttasya kṣāmatāgamanasya heturadarśanamutprekṣitam / hetuphalaṃ ca kṣāmatāgamanaṃ tatra nimittam / evam 'adṛśyata tvaccaraṇāravindaviśleṣaduḥkhādiva baddhamaunam'ityatra nūpuragatasya maunitvasya heturduḥkhitvam / tadutprekṣaṇe maunitvameva nimittaṃ jñeyam / evaṃ sarvatra / svarūpotprekṣāyāṃ yatra dharmī dharmyantaragatatvenotpekṣyate tatrāpi nimittabhūto dharmaḥ kkacinnirdiśyate / yathā-'sa vaḥ pāyādunduḥ' ityādau / atra kuṭulatvādi nirdiṣṭameva / 'veleva rāgasāgarasya' ityādau saṃkṣobhakāritvādi gamyamānam / yatra ca dharma eva dharmigatatvenotprekṣyate tatrāpi nimittasyopādānānupādānābhyam / upādāne yathā- 'prāpyābhiṣekametasminpratiṣṭhāsati dviṣām / cakampe lopyamānajñā bhayavihvavaliteva bhūḥ' // atra bhūgatatvena bhayavihvalitatvākhyadharmotprekṣāyāṃ kampādinimittamupāttama / anupādāne yathā-'lipmatīva tamo 'ṅgāni' ityādau / atra tamotatatvena lepanakriyākartṛtvopekṣāyāṃ vyāpanādi nimittaṃ gamyamānam / vyāpanādau tūtprekṣāviṣaye nimittamanyadanveṣyaṃ syāt / na ca viṣayasya gamyamānatvaṃ yuktam / tasyotprekṣitādhāratvena prastutasyābhidhātumucitatvāt / tasmād yathoktameva sādhu / phalotprekṣāyāṃ yadeva tasya kāraṇaṃ tadeva nimittam / tasyānupādāne kasya tatphalatvenoktaṃ syāt / tasmāttatra tasya nimittasyopādānameva na prakārāntaram / yathā-- 'rathasthitānāṃ parivartanāya purātanānāmiva vāhanānām' / utpattibhūmau turagāttamānāṃ diśi pratasthe raviruttarasyām' // atrāśvaparivartanasya phalasyottaradiggamanaṃ kāraṇameva nimittamupāttam / tadasāvutprekṣāyāḥ kakṣyāvibhāgaḥ pracuratayā sthito 'pi lakṣye duravadhāratvādiha na prapañcitaḥ / tasyāścevādiśabdavanmanyeśabdo 'pi pratipādakaḥ / kiṃ tūtprekṣāsāmagrathabhāve manyeśabdaprayogo vitarkameva pratipādayati / yathodāhṛtaṃ prāk 'ahaṃ tvinduṃ manye tvadariviraha' ityādi / START Sūtra 23: evamadhyavasāyasya sādhyatāyāmutprekṣāṃ nirṇīya siddhatve 'tiśayoktiṃ lakṣayati- adhyavasitaprādhānye tvatiśayoktiḥ // RuAss_23 // adhyavasāne trayaṃ saṃbhavati- svarūpaṃ viṣayo viṣayī ca / viṣayasya hi viṣayiṇāntarnigīrṇatve 'dhyavasāyasya svarūpotthānam / tatra sādhyatve svarūpaprādhānyam / siddhatve tvadhyavamitaprādhānyam / viṣayaprādhānyamadhyavasāye naiva saṃbhavati / adhyavasitaprādhānye cātiśayoktiḥ / anyāśca pañcaprakārāḥ / bhede 'bhedaḥ / abhede bhedaḥ / saṃbandhe 'saṃbandhaḥ / asaṃbandhe saṃbandhaḥ / kāryakāraṇapaurvāparyavidhvaṃsaśca / tatra bhede 'bhedo yathā-- 'kamalamanabhbhasi kamale ca kuvalaye tāni kanakalatikāyām / sā ca sukumārasubhagetyutpātaparamparā keyam' // atra mukhādīnāṃ kamalādyairbhede 'bhedaḥ // abhede bhedo yathā- 'aṇṇaṃ laḍahattaṇaaṃ aṇṇāvia kāvi vattaṇacchāā / sāmā sāmaṇṇāpaāvaiṇo rehañcia ṇa hvoi' // ('anyat saundaryemanyāpi ca kāpi varttanacchāyā / śyāmā sāmānyaprajāpate rekhaiva na saṃbhavati' //)// atra laḍahatvādīnāmabhede 'pyanyatvena bhedaḥ / yathā vā-- 'maggialaddhaṃmi valāmoḍiacuṃbieṃ apyaṇā a uvaṇamie / ekkaṃmi piāharae aṇṇoṇṇā hāenti rasabheā' // ('mārgikatalabdhe balātkāracumbute ātmanā copanīte / ekasminnapi priyādhare 'nye 'nye bhavanti rasabhedāḥ' //)// atrābhinnasyāpi priyādhararasasya viṣayavibhāgena bhedenopanibagandhaḥ / saṃbandhe 'saṃbandho yathā- 'lāvaṇyadraviṇavyayo na gaṇitaḥ kleśo mahānsvīkṛtaḥ svacchandaṃ carato janasya hṛdaye cintājvaro nirmitaḥ / eṣāpi svaguṇānurūparamaṇābhāvād varākī hatā ko 'rthaścetasi vedhasā vinihitastanvyāstanuṃ tanvatā' // atra lāvaṇyadraviṇasya vyayasaṃbandhe 'pyasaṃbandhastanvīlāvaṇyaprakarṣapratipādanārthe nibaddhaḥ / yathā vā-- 'asyāḥ sargavidhau prajāpatipabhūccandro nu kāntipradaḥ śṛṅgāraikarasaḥ svayaṃ nu madano māso nu puṣkākaraḥ / vedābhyāsajaḍaḥ kathaṃ nu viṣayavyāvṛttakautūhalo nirmātuṃ prabhavenmanoharamidaṃ rūpaṃ purāṇo muniḥ' // atra purāṇaprajāpatinirmāṇasaṃbandhe 'pvasaṃbandha uktaḥ / asaṃbandhe saṃbandho yathā- 'puṣpaṃ pravālopahitaṃ yadi syānmuktāphalaṃ vā sphuṭavidrumastham / tato 'nukuryād viśadasya tasyāstāmrauṣṭhaparyastarucaḥ smitasya' // atra saṃbhāvanayā saṃbandhaḥ yathā vā- 'dāho 'mbhaḥprasṛtiṃpacaḥ pracayavān bāṣpaḥ praṇālocitaḥ śvāsāḥ preṅkhikatadīpradīpakalikāḥ pāṇṭimni magnaṃ vapuḥ / kiṃ tāmyatkathagrāmi rātrimakhilāṃ tvanmārgavātāgrane hastacchattraniruddhacandramahasastasyāḥ sthitirvartate' // atra dāhādīpāmabhbhaḥ prasṛtyādyairasaṃbandhe 'pi saṃbandhaḥ siddhatvenoktaḥ / kāryakāraṇapaurvāparyavidhvaṃsaḥ paurvāparyaviparyayāttulyakālatvādvā / viparyayo yathā- 'hṛdayamadhiṣṭitamādau mālatyāḥ kusumacāpabāṇena / caramaṃ ramaṇīvallabha! locanaviṣayaṃ tvayā bhajatā' // tulyakālatvaṃ yathā-- 'aviralavilolajaladaḥ kuṭajārjunanīpasurabhivanavātaḥ / ayamāyātaḥ kālo hanta hṛtāḥ pathikagehinyaḥ' // eṣu pañcasu bhedeṣu bhede 'bhedādivacanaṃ lokātikrāntagocaram / ataścātrātiśayākhyaṃ yatphalaṃ prayojakatvānnimittaṃ tatrābhedādhyavasāyaḥ / tathā hi 'kamalamanambhasi' ityādau vadanādīnāṃ kamalādyairbhede 'pi vāstavaṃ saundaryaṃ kavisamarpitena saundaryeṇābhedenādhyavasitaṃ bhede 'bhedavacanasya nimittam / tatra ca siddho 'dhyavasāya ityadhyavasitaprādhānyam / na tu vadanādīnāṃ kamalādibhirabhedādhyavasāyo yojanīyaḥ, abhede bheda ityādiṣu prakāreṣvaṣyāpteḥ / tatra hi 'aṇṇaṃ laḍahṛttaṇaaṃ' ityādau sātiśayaṃ laḍahatvaṃ nimittabhūtabhedenādhyavasitam / evamanyatrāpi jñeyam / tadabhiprāyeṇaivādhyavasitaprādhānyam / prakārapañcakamadhyātkāryakāraṇabhāvena yaḥ prakāraḥ sa kāryakāraṇatāśrayālaṅkāraprastāve prapañcārthaṃ lakṣiyiṣyate / START Sūtra 24: evamadhyavasāyāśrayamalaṅkāradvayamuktvā gamyamānaupamyāśrayā alaṅkārā idānīmucyante / tatrāpi padārthavākyārtagatatvena teṣāṃ dvaividhye padārthagatamalaṅkāradvayaṃ krameṇocyate- aupamyasya gamyatve padārthagatatvena prastutānāmaprastutānāṃ vā samānadharmābhisaṃbandhe tulyayogitā // RuAss_24 // ivādyaprayoge hyaupanyasya gamyatvam / tatra prākaraṇikānāmapraraṇikānāṃ vārthānāṃ samānaguṇakriyāsaṃbandhe anvitārthā tulyayogitā / yathā- 'sajjātapatraprakārāñcitāni samudvahanti sphuṭapāṭalatvam / vikasvarāṇyarkakaraprabhāvāddināni padmāni ca vṛddhimīyuḥ' // atra ṛtuvarṇanasya prakāntatvāddinānāṃ padmānāṃ ca prakṛtatvād vṛddhigamanaṃ kriyā / evaṃ guṇe 'pi / yathā- 'yogapaṭṭo jaṭājālaṃ tāravī tvaṅmṛgājinam / ucitāni tavāṅgeṣu yadyamūni taducyatām' // ucitatvaṃ guṇaḥ / aprākaraṇikānāṃ yathā- 'dhāvattvadaśvapṛtanāpatitaṃ mukhe 'sya ninindranīlanalinacchadakomalāṅgyā / bhagnasya gūrjaranṛpasya rajaḥ kayāpi tanvyā tavāsilatayā ca yaśaḥ prabhṛṣṭam' // atra gūrjaraṃ prati nāyikāsilatayoraprākaraṇikatve mārjanaṃ kriyā / guṇo yathā- 'tvadaṅgamārdavaṃ draṣṭuḥ kasya citte na bhāsate / mālatīśaśabhṛllekhākadalīnāṃ kaṭhoratā' // kaṭhoratvaṃ guṇaḥ / evameṣā caturvidhā vyākhyātā / START Sūtra 25: prastutāprastutayorvyastatve tulyayogitāṃ pratipādya samastatve dīpakamucyate - prastutāprastutānāṃ tu dīpakam // RuAss_25 // aupamyasya gamyatva ityādyanuvartate / prākaraṇikāprākaraṇikayormadhyādekatra nirdiṣṭaḥ samāno dharmaḥ prasaṅganānyatropakārāddīpanāddīpasādṛśyena dīpakākhyālaṅkārotthāpakaḥ / tatrevādyaprayogādupamānopameyabhāvo gamyamānaḥ / sa ca vāstava eva / pūrvatra śuddhaprākaraṇikatve śuddhāprākaṇikatvai vā vaivakṣikaḥ, prākaraṇikatvanirvartitatvādupamānopameyabhāvasya / anekasyaikakriyābhisaṃbandhādaucityātpadārthatvoktiḥ / vastutastu vākyārthatve ādimadhyāntavākyagatatvena dharmasya vṛttāvādibhamadhyāntadīpakākhyāstrayo 'sya bhedāḥ / krameṇodāharaṇam - 'rehai mihireṇa ṇahaṃ raseṇa kavvaṃ sareṇa jovvaṇaaṃ / amaeṇa dhuṇīdhavao tumae ṇaraṇāha bhuvaṇamiṇaṃ' // ('reyate mihireṇa nabho rasena kāvyaṃ sareṇa [smareṇa] yauvanam amṛtena dhunīdhavaḥsvayā naramātha! bhuvanamidam' //)// 'saṃcārapūtāni digantarāṇi kṛtvā dinānte nilayāya gantum / pracakrame pallavarāgatāmrā prabhā pataṅgasya munaśca dhenuḥ' // 'kivaṇāṇa dhaṇaṃ ṇāāṇaṃ phaṇamaṇī kesarāiṃ sīhāṇaṃ / kulavāliāṇa thaṇaā kutto cheppanti amuāṇaṃ' // ('kṛpaṇānāṃ dhanaṃ nāgānāṃ phaṇamaṇiḥ kesarāḥ siṃhānām / kulabālikānāṃ stanāḥ kutaḥ spṛśyante 'mṛtānām') // evamekakriyaṃ dīpakatrayaṃ nirṇītam / atra ca yathānekakārakagatatvennaikakriyā dīpakaṃ tathānekakriyāgatatvenaikakārakamapi dīpakam / yathā- 'sādhūnāmupakartuṃ lakṣmīṃ dharttuṃ vihāyasā gantum / na kutūhali kasya manaścaritaṃ ca mahātmanāṃ śrotum' // atropakaraṇādyanekakriyākartṛtvena kutūhalaviśiṣṭaṃ mano nirdiṣṭam / chāyānrareṇa tu mālādīpakaṃ prastāvāntare lakṣyayiṣyate / START Sūtra 26: vākyārthagatatvena sāmānyasya vākyadvaye pṛthaṅnirdeśe prativastūpamā // RuAss_26 // padārthārabdho vākyārtha iti padārthagatālaṅkārānantaraṃ vākyārthagatālaṅkāraprastāvaḥ / tatra sāmānyadharmasyevādyupādāne sakṛnnirdeśe upamā / vastuprativastubhāvenāsakṛnnirdeśe 'pi saiva / ivādyanupādāne sakṛnnirdeśe upamā / vastuprativastubhāvenāsakṛnnirdeśe tu śuddhasāmānyarūpatvaṃ bimbapratibimbabhāvo vā / ādyaḥ prakāraḥ prativastūpamā / vastu-śabdasya vākyārthavācitve prativāvākyārthamupamā sāmyamityanvarthāśrayaṇāt / kevalaṃ kāvyasamayātparyāyāntareṇa pṛthaṅnirdeśaḥ / dvitīyaprakārāśrayeṇa dṛṣṭānto vakṣyate / tadevamaupamyāśrayeṇaiva prativastūpamā / yathā - 'cakorya eva caturāścandrikācāmakarmaṇi / āvantya eva nipuṇāḥ sudṛśo ratanarmaṇi' // atra caturatvaṃ sādhāraṇe dharmaṃ upamānavākye, upameyavākye tu nipuṇapadena nirdiṣṭaḥ / na kevasamiyaṃ sādharmyeṇa yāvad vaidharmyeṇāpi / yathātraivottarasthāne 'vināvantīrna nipuṇāḥ sudṛśo ratanarmaṇi' iti pāṭhe / START Sūtra 27: tasyāpi bimbapratibimbabhāvatayā nirdeśa dṛṣṭāntaḥ // RuAss_27 // taṣṇāpīti na kevalamupamānopameyayoḥ / tacchabdena sāmānyadharmaḥ pratyavamṛṣṭaḥ / ayamapi sādharmyavaidharmyābhyāṃ dvividhaḥ / ādyo yathā- 'abdhirlaṅghita eva vānarabhaṭaiḥ kiṃ tvasya gambhīratā- , māpātālanimagnapīvaratanurjānāti manthācalaḥ / devīṃ vācamupāsate hi bahyavaḥ sāraṃ tu sārastvataṃ jānīte nitarāmasau gurukulakliṣṭo murāriḥ kaviḥ' // atra yadyapi ñcānākhya eko dharmo nirdiṣṭastathāpi na tannibandhanamaupabhyaṃ vivakṣitam / yannibandhanaṃ ca vivakṣitaṃ tatrābdhilaṅghanādāvastyeva divyavāgupāsanādinā pratibimbanam / dvitīyo yathā- 'kṛtaṃ ca garvābhimukhaṃ manastvayā kimanyadevaṃ nihatāśca no 'rayaḥ / tamāṃsi tiṣṭanti hi tāvadaṃśumānna yāvadāyātyudayādrimaulitām' // atra nihatatvādeḥ sthānādinā vaidharmyeṇa pratibimbanam / START Sūtra 28: saṃbhāvatāsaṃbhavatā vā vastusaṃbandhena gamyamānaṃ pratibimbakaraṇaṃ nidarśanā // RuAss_28 // pratibimbakaraṇaprastāvenāsyā lakṣaṇam / tatra kkacitsaṃbhavanneva vastusaṃbandhaḥ svasāmarthyāddhimbapratibimbabhāvaṃ kalpayati / kvacitpunaranvayabādhādasaṃbhāvatā vastusaṃbandhena pratibimbanamākṣipyate / tatra saṃbhavadvastusaṃbandhā yathā- 'cūḍāmaṇipade dhatte yo devaṃ ravimāgatam / satāṃ kāryātitheyīti bodhayan gṛhamedhinaḥ' // atra bodhayanniti ṇicastatsamarthācaraṇe prayogātsaṃbhavati vastusaṃbandhaḥ / asaṃbhavadvastusaṃbandhā yathā- 'abyātsa vo yamya nisargavakraḥ spṛśatyadhijyasmaracāpalīlām / jaṭāpinaddhoragarājaratnamarīcilīḍhobhayakoṭirinduḥ' // atra smaracāpasaṃbandhinyā līlāyā vastvantarabhūtenendunā sparśanamasaṃbhavallīlāsadṛśīṃ līlāmavagamayatītpadūraviprakarṣātpratibimbakalpanamuktam / eṣāpi padārthavākyārthavṛttibhedād dvividhā padārthavṛttiḥ samanantaramudāhṛtā / vākyārthavṛttiryathā- 'tvatpādanakharatnānāṃ yadalaktakamārjanam / idaṃ śrīkhaṇḍalepena pāṇḍurīkaraṇaṃ vidhoḥ' // kecittu dṛṣṭāntālaṅkāro 'yamityāhustadasat / nirapekṣayorvākyārthayorhi bimbapratibimbabhāvo dṛṣṭāntaḥ / yatra ca prakṛte vākyārthe vākyārthāntaramāropyate sāmānādhikaraṇyena tatra saṃbandhānupapattimūlā nidarśanaiva yuktā, na dṛṣṭāntaḥ / evaṃ ca - 'śuddhāntadurlabhamidaṃ vapurāśramavāsino yadi janasya / dūrīkṛtāḥ khalu guṇairudyānalatā banalatābhiḥ' // ityatra dṛṣṭāntabuddhirna kāryā / uktanyāyena nidarśanāprātpeḥ / iyaṃ copemeya upamānavṛttasyāsaṃbhavātpratipāditā pūrvaiḥ vastutastūpameyavṛttasyopamāne 'saṃbhavādapi bhavati / ubhayatrāpi saṃbandhavighaṭanasya vidyamānatvāt / tadyathā - 'viyoge gauḍanārīṇāṃ yo gaṇḍatalapāṇḍimā / alakṣyata sa kharjūrīmañjarīgarbhareṇuṣu' // atra gaṇḍatalaṃ prakṛtam / taddharmasya pāṇḍimnaḥ kharjūrīreṇuṣvasaṃbhavādaupamyapratītiḥ / eṣa ca prakāraḥ śṛṅkhalānyāyenāpi bhavati / yathā- 'muṇḍasire boraphalaṃ borovari boraaṃ thiraṃ dharasi / viggucchāai appā ṇāliacheā chalijjanti' / iyamapi kvacinmālayāpi bhavantī dṛśyate / yathā- 'araṇyaruditaṃ kṛtaṃ śavaśarīramudvartitaṃ sthale 'bjamavaropitaṃ suciramūṣare varṣitam / śvapucchamavanāmitaṃ badhirakarṇajāpaḥ kṛtaḥ dhṛto 'ndhamukhadarpaṇo yadabudho janaḥ sevitaḥ' // kvacitpunarniṣedhasāmarrthyādākṣitpāyāḥ prātpeḥ saṃbandhānupapattyāpi bhavati / yathā- 'utkope tvayi kiñcideva calati drāggūrjarakṣmābhṛtā muktā bhūrna paraṃ bhayānmarujuṣāṃ yāvattadeṇīdṛśām / padbhyāṃ haṃsagatirmukhena śaśinaḥ kāntiḥ kucābhyāmapi kṣāmābhyāṃ sahasaiva vanyakariṇāṃ gaṇḍasthalīvibhramaḥ' // atra muktena niṣedhapadaṃ tadanyathānupapattyā pādayorhasagatiprātpirākṣipyate / sā ca tayoranupapannā sādṛśyaṃ gamayatīti asaṃbhavadvastusaṃbanvanibandhanā nidarśanā / START Sūtra 29: bhedaprādhānye upamānādupameyasyādhikye viparyaye vā vyatirekaḥ // RuAss_29 // adhunā bhedaprādhānyenālaṅkārakathanam / bhedo vailakṣaṇyam / sa ca dvidhā bhavati, upamānādupameyasyādhikaguṇatve viparyaye vā bhāvāt / viparyayo nyūnaguṇatvam / krameṇodāharaṇam - 'diddakṣavaḥ pakṣyalatāvilāsamakṣṇāṃ sahasrasya manoharaṃ te / vāpīṣu nīlotpalinī-vikāsarabhyāsu nandanti na ṣaṭpadaudhāḥ' // 'kṣīṇaḥ kṣoṇo 'pi śaśī bhūyo bhūyo vivardhate satyam / virama prasīda sundari yauvanamanivarti yātaṃ tu' // atra vikasvaranīlotpalinyapekṣayā akṣisahasrasya pakṣmalatayā adhikaguṇatvam / candrāpekṣayā ca yauvanasya nyūnaguṇatvam / śaśivailakṣaṇyena tasyāpunarāgamāt / START Sūtra 30: upamānopameyayorekasya prādhānyanirdeśe 'parasya sahārthasaṃbandhe sahoktiḥ // RuAss_30 // bhedaprādhānya ityeva / guṇaprādhānabhāvanimittakamatra bhedaprādhānyam / sahārthaprayuktaśca guṇaprādhānabhāvaḥ / upamānopameyatvaṃ cātra vaivakṣikam, dvayorapi prākaraṇikatvādaprākaraṇikaraṇikatvādvā / sahārthasāmarthyāddhi tayoḥ tulyakakṣatvam / tatra tṛtīyāntasya niyamena guṇatvādupamānatvam / arthācca pariśiṣṭasya pradhānatvādupameyatvam / śabdaścātra guṇaprādhānabhāvaḥ / vastutastu viparyayo 'pi syāt / tatra niyamenātiśayoktimūlatvamasyāḥ / sā ca kāryakāraṇapratiniyamaviparyayarūpā abhedādhyavasāyarūpā ca / abhedādhyavasāyaśca śleṣabhittiko 'nyathā vā / sāhityaṃ cātra katrādinānābhedaṃ jñeyam / tatra ca - 'kāryakāraṇapratiniyamaviparyayarūpā yathā - 'bhavadaparādhaiḥ sārdhaṃ saṃtāpo vardhatetarāmasyāḥ' / atrāparādhānāṃ saṃtāpaṃ prati hetutve 'pi tulyakālatvenopanibandhaḥ / śleṣabhittikābhedādhyavasāyarūpā yathā - 'astaṃ bhāsvānprayātaḥ saha ripubhirayaṃ saṃhniyantāṃ balāni' / atrāstaṃ gamanaṃ śliṣṭam / astamityasyobhayārthatvāt // tadanyathārūpā yathā - 'kumudavanaiḥ saha saṃprati vighaṭante cakravākamithunāni' / atra vighaṭanaṃ saṃbandhibhedādbhinnaṃ na tu śliṣṭam / etadviśeṣaparihāreṇa sahoktimātraṃ nālaṅkāraḥ / yathā- 'anena sārdhaṃ viharāmburāśestīreṣu tālīvanamarmareṣu' ityādau / etānyeva kartṛsāhitye udāharaṇāni / karmasāhitye yathā - 'dyujano mutyunā sārdhaṃ yasyājau tārakāmaye / cakre cakrābhidhānena preṣyeṇātpamanorathaḥ' // atra karotikriyāpekṣayā dyujanasya mṛtyośca karmatvam / eṣā ca māsayāpi bhavantī dṛśyate / yathā- 'utkṣitpaṃ saha kauśikasya pulakaiḥ sārdhaṃ mukhairnāmitaṃ bhūpānāṃ janakasya saṃśayadhiyā sākaṃ samāsphālitam / vaidehyā manasā samaṃ ca sahasākṛṣṭaṃ tato bhārgava- prauḍhāhaṅkṛtikandalena ca samaṃ tad bhagnamaiśaṃ dhanuḥ' // START Sūtra 31: sahotkipratibhaṭabhūtāṃ vinoktiṃ lakṣayati - / vinā kiñcidanyasya sadasattvābhāvo vinoktiḥ // RuAss_31 // sattvasya śobhanatvasyābhāvo 'śobhanatvam / evamasattvasyāśobhanatvasyābhāvaḥ śobhanatvam / tedve sattvāsattve yatra kasyacidasaṃnidhānānnibadhyete sā dvidhā vinoktiḥ / atra ca śobhanatvāśobhanatvasattāsattāyāmeva vaktavyāyāmasattāmukhenābhidhānamanyanivṛttiprayuktā tannivṛttiriti khyāpanārtham / evaṃ cānyānivṛttau vidhireva prakāśito bhavati / ādyā yathā - 'vinayena vinā kā śrīḥ kā niśā śaśinā vinā / rahitā satkavitvena kīdṛśī vāgvidagdhatā' // atra vināśabdamantareṇāpi vinārthavivakṣā yathākathañcinnimittībhavati yathā sahoktau sahārthavivakṣā / evaṃ ca - 'nirarthakaṃ janma gataṃ nalinyā yathā na dṛṣṭaṃ tuhināṃśubimbam / utpattirindorapi niṣphalaiva na yena dṛṣṭā nalinī prabuddhā' // ityādau vinoktireva / tuhināṃśudarśanaṃ nalinījanmano 'śobhanatvapratīteḥ / iyaṃ ca parasparavinoktibhaṅgyā camatkārātiśayakṛt / yathodāhṛte viṣaye / dvitīyā yathā - 'mṛgalocanayā vinā vicitravyavahārapratibhāprabhāpragalbhaḥ / amṛtadyutisundarāśayo 'yaṃ suhṛdā tena narendrasūnuḥ' // atrāśobhanatvābhāvaḥ śobhanapadārthaprakṣepabhaṅgyoktaḥ / śaiṣā dvidhā vinoktiḥ / START Sūtra 32: adhunā viśeṣaṇavicchittyāśrayeṇālaṅkāradvayamucyate / tatrādau viśeṣaṇasāmyāvaṣṭambhena samāsoktimāha- / viśeṣaṇānāṃ sāmyādaprastutasya gamyatve samāsoktiḥ // RuAss_32 // iha prastutāprastutānāṃ kvacid vācyatvaṃ kvacid gamyatvamiti dvaividhyam / vācyatvaṃ ca śleṣanirdeśabhaṅgyā pṛthagupādānena vetyapi dvaividhyam / etad dvibhedamapi śleṣālaṅkārasya viṣayaḥ / gumyatvaṃ tu prastutaniṣṭhamaprastutapraśaṃsāviṣayaḥ aprastutaniṇṭhaṃ tu samāsoktiviṣayaḥ / tatra ca nimittaṃ viśeṣaṇasāmyam / viśeṣyasyāpi sāmye śleṣaprātpeḥ / viśeṣaṇasāmyāddhi pratīyamānaprastutaṃ prastutāvacchedakatvena pratīyate / avacchedakatvaṃ ca vyavahārasamāropaḥ / rūpasamārope tvavacchāditatvena prakṛtasya tadrūpitvād rūpakameva / tacca viśeṣaṇasāmyaṃ śliṣṭatayā sādhāraṇyenaupamyagarbhatvena ca bhavat tridhā bhavati tatra śliṣṭatayā yathā - 'upoḍharāgeṇa vilolatārakaṃ tathā gṛhītaṃ śaśinā niśāmukham ṣa yathā samastaṃ timirāṃśukaṃ tayā puro 'pi rāgādgalitaṃ na lakṣitam' // atra niśāśaśinoḥ śliṣṭaviśeṣaṇamahimnā nāyakavyavahārapratipattiḥ / aparityaktasvarūpayorniśāśaśinornāyakatākhyadharmaviśiṣṭayoḥ pratīteḥ / sādhāraṇyena yathā - 'tanvī manoramā bālā lolākṣī puṣpahāsinī / vikāsameti subhaga bhavaddarśanamātrataḥ' // atra tanvītyādiviśeṣaṇasāmyāllolākṣyā latāvyavahārapratītiḥ / tatra ca lataikagāmivikāsākhyadharmasasāropaḥ kāraṇam / anyathā viśeṣaṇasāmyamātreṇa niyatalatāvyavahārasyāpratīteḥ / vikāsaśca prakṛte upacarito jñeyaḥ / evaṃ ca kāryasamārope 'pi jñeyā / iyaṃ ca samāsoktiḥ pūrvāpekṣayāspaṣṭā / aupamyagarbhatvena yathā- 'dantaprabhāpuṣpacitā pāṇipallavaśobhinī / keśapāśālivṛndena suveṣā hariṇekṣaṇā' // atra dantaprabhā puṣpāṇīveti suveṣatvavaśādupamāgarbhatvena kṛte samāse paścāddantaprabhāsadṛśaiḥ puṣpaiściteti samāsāntarāśrayaṇena samānaviśeṣaṇamāhātmyāllatāvyavahārapratītiḥ / atraiva 'parītā hariṇekṣaṇā' iti pāṭhe upamārūpasādhakabāghakābhāvāt saṃkarasamāśrayeṇa kṛte yojane paścāt pūrvavat samāsāntaramahimnā latāpratītijñaṃyā / rūpakagarbhatvena tu samāsāntarāśrayaṇāt samānaviṣeṣaṇatvaṃ bhavadapi na samāsokteḥ prayojakam / ekadeśavivartirūpakamukhenaivārthāntarapratītestasyā vaiyarthyāt / na ca pūrvadarśitopamāsaṃkaraviṣaye eṣa nyāyaḥ / upamāsaṃkarayorekadeśavivartinorabhāvāt / taccaikadeśavivartirūpakamaśleṣeṇa śleṣeṇa ca bhavatīti dvividham / aśliṣṭaṃ yathā- 'nirīkṣya vidyunnayanaiḥ payodo mukhaṃ niśāyāmabhisārikāyāḥ / dhārānipātaiḥ saha kiṃ nu vāntaścandro 'yamitpārtataraṃ rarāsa' // atra nirīkṣaṇānuguṇyādvidyunnayanairiti rūpake payodasya draṣṭṛpuruṣanirūpaṇamārtataraṃ rarāsetyatra pratīyamānotprekṣāyā nimittatvaṃ bhajate / śliṣṭaṃ yathā- 'madanagaṇanāsthāne lekhyaprapañcamudañcayan vicakila-bṛhatpattranyastadvirephamaṣīlavaiḥ / kuṭilalipibhiḥ kaṃ kāyasthaṃ na nāma visūtrayan vyadhita virahiprāṇeṣvāyavyayāvadhikaṃ madhuḥ' [śrī. ca. 670] // atra hi pattralipikāyasthaśabdeṣu śleṣagarbhe rūpakaṃ dvirephamaṣīlavairityetadrūpakanimittam / asya ca pracuraḥ prayogaviṣaya iti na samāsoktibuddhiḥ kāryā / tadevaṃ śliṣṭaviśeṣaṇasamutthāpitaikā / sādhāraṇaviśeṣaṇasamutthāpitā tu dharmakāryasamāropābhyāṃ dvibhedā / aupamyagarbhaviśeṣaṇasamutthāpitopamāsaṃkarasamāsābhyāṃ dvibhedā / rūpakasamāśrayeṇa tu bhedadvayamasyā na viṣayaḥ / tadevaṃ pañcaprakārā samāsoktiḥ / iyaṃ ca śuddhakāryasamāropeṇa viśeṣaṇasāmyenobhayamayatvena prathamaṃ tridhā samāsoktiḥ / viśeṣaṇasāmyaṃ ca pañcaprakāraṃ nirṇītam / sarvatra cātra vyavahārasamāropa eva jīvitam / sa ca laukike vastuni laukikavastuvyavahārasamāropaḥ / śāstrīye vastuni śāstrīyavastuvyavahārasamāropaḥ / laukike vā śāstrīyavastuvyavahārasamāropaḥ / śāstrīye vā laukikavastuvyavahāramāropa iti caturdhā bhavati / tadevaṃ bahuprakārā samāsoktiḥ / tatra śuddhakāryasamāropeṇa yathā- 'vilikhati kucāvuccairgāḍhaṃ karoti kacagrahaṃ likhati lalite vaktre pattrāvalīmasamañjasām / kṣitipa khadiraḥ śroṇībimbād vikarṣati cāṃśukaṃ marubhuvi haṭhāt trasyantīnāṃ tavārimṛgīdṛśām' // atra pattrāvalīvilekhanādiśuddhakāryasamāropāt khadirasya haṭhakāmukatvapratītiḥ viśeṣaṇasāmyenodāhṛtā / ubhayamayatvena yathā - 'nirlūnānyalakāni pāṭitamuraḥ kṛtsno 'dharaḥ khaṇḍitaḥ karṇe rugjanitā kṛtaṃ ca nayane nīlābjakānte kṣatam / yāntīnāmatisaṃbhramākulapadanyāsaṃ marau nīrasaiḥ kiṃ kiṃ kaṇṭakibhiḥ kṛtaṃ na tarubhistvadvairivāmabhruvām' // atra nīrasaiḥ kaṇṭakibhiriti viśeṣaṇasāmyam / nirlūnānyalakānītyādiṣu kāryasamāropaḥ / vyavahārasamāropaprakāracatuṣṭaye krameṇodāharaṇam / yathā- 'dyāmāliliṅga mukhamāśu diśāṃ cucumba ruddhāmbarāṃ śaśikalāmalikhatkarāgraiḥ / antarnimagracarapuṣpaśaro 'titāpāt kiṃ kiṃ cakāra taruṇo na yadīkṣaṇāgniḥ' // laukikaṃ ca vastu rasādibhedānnānābhedaṃ svayamevotprekṣyam / 'yairekarūpamakhilāsvapi vṛttiṣu tvāṃ paśyadbhikhyayamasaṃkhyatayā pravṛttam / lopaḥ kṛtaḥ kila paratvajuṣo vibhakte- stairlakṣaṇaṃ tava kṛtaṃ dhruvameva manye' // atrāgamaśāstraprasiddhe vastuni vyākaraṇaprasiddhavastusamāropaḥ / 'sīmānaṃ na jagāma yannayanayornānyena yatsaṃgataṃ na spṛṣṭaṃ vacasā kadācidapi yad dṛṣṭopamānaṃ na yat / arthādāpatitaṃ na yanna ca na yattatkiñcideṇīdṛśāṃ lāvaṇyaṃ jayati pramāṇarahitaṃ cetaścamatkārakam' // atra lāvaṇye laukike vastuni mīmāṃsāśāstraprasiddhavastusamāropaḥ / evaṃ tarkāyurvedajyotiḥśāstraprasiddhavastusamāropo boddhavyaḥ / yathā- 'svapakṣalīlālalitairupoḍhahetau smare darśayato viśeṣam / mānaṃ nikārartumaśeṣayūnāṃ pikasya pāṇḍityamakhaṇḍamāsīt' // atra tarkaśāstraprasiddhavastusamāropaḥ / pāṇḍityaśabdaḥ prakṛte lakṣaṇayā vyākhyeyaḥ / 'mandamagrimadhuraryamopalā darśitaśvayathu cābhavattamaḥ / dṛṣṭayastimirajaṃ siṣevire doṣamoṣadhipaterasaṃnidhau' // atrāyurvedaprasiddhavastusamāropaḥ / 'gaṇḍānte madadantināṃ prahṛrataḥ kṣmāmaṇḍale vaidhṛte rakṣāmācarataḥ sadā vidadhato lāṭeṣu yātrotsavam / pūrvāmatyajataḥ sthitiṃ śubhakarīmāsevyamānasya te vardhante vijayaśriyaḥ kimiva na śreyasvināṃ maṅgalam' // atra jyotiḥśāstraprasiddhavastusamāropaḥ / 'prasarpattātparyairapi sadanumānaikarasikai- rapi jñeyo no yaḥ parimitagatitvaṃ parijahṛt / apūrvavyāpāro guruvara! budhairityavasito na vācyo no lakṣyastava sahṛdayasyo guṇagaṇaḥ' // atra bharatādiśāstraprasiddhavastusamāropaḥ / tathā hyatra guṇagaṇagatatvena śṛṅgārādirasavyavahāraḥ pratīyate / yato raso na tātparyaśaktijñeyaḥ / nāpyanumānaviṣayaḥ / na śabdairabhidhāvyāpāreṇa vācyīkṛtaḥ / na lakṣaṇāgocaraḥ / kiṃ tu vigalitavedyānataratvena parihṛtapārimityo vyañjanalakṣaṇāpūrvavyāpāraviṣayīkṛto 'nukāryānukartṛgatatvapari hāreṇa sahṛdayagata iti prasarpattātparyairityādipadai rasa eva pratīyate / eva pratīyate / evamanyadapi jñeyam / 'paśyantī trapayeva yatra tirayatyātmānamābhyantare yatra truṭyati madhyamāpi madhuradhvanyujjihāsārasāt / cāṭūccāraṇacāpalaṃ vidadhatāṃ vāk tatra bāhyā kathaṃ devyā te parayā prabho saha rahaḥkrīḍādṛḍhāliṅgane' // atrāgamaprasiddhe vastuni laukikavastuvyavahārasamāropa / laukikavastuvyavahāraśca rasādibhedād bahubheda ityuktaṃ prāk / tatra śuddhakāryasamārope kāryasya viśeṣaṇatvamaupacārikamāśritya viśeṣaṇasāmyāditi lakṣaṇaṃ pūrvaśāstrānusāreṇa vihitaṃ yathākathañcid yojyam / iha tu-- 'aindraṃ dhanuḥ pāṇḍupayodhareṇa śarad dadhānārdranakhakṣatābham / prasādayantī sakalaṅkaminduṃ tāpaṃ raverabhyadhikaṃ cakāra' // ityatrāsti tāvad raviśaśinornāyakatvapratītiḥ / na cātra viśeṣaṇasāmyamiti sā kutastyā / prasādayantī sakalaṅkamindumiti viśeṣaṇasāmyāccharadonāyikātvapratītau tadunuguṇyāt tayoḥ samāsoktyā nāyakatvapratītiriti cet ārdranakhakṣatābhamaindraṃ dhanurdadhānetyetadviśeṣaṇaṃ kathaṃ sāmyena nirdriṣṭam / na caikadeśavivartinyupamoktā yatsāmarthyānnāyakatvapratītiḥ syāt / tatkathamatra dhyavasthā / atrocyate-ekadeśavivartinyupamā yadi pratipadaṃ noktā tat sā kena pratiṣiddhā / sāmānyalakṣaṇadvāreṇāyātāyāstasyā atrāpi saṃbhavāt / athātra nopamānatvena nāyakaḥ svasvarūpeṇa pratīyate apitu raviśaśinorevanāyakatvapratītiḥ / tayoratra nāyakatvāt / tadatrārdranakhakṣatābhamityatra sthitamapi śrutyopamānatvaṃ vastuparyālocanayā aindre dhanuṣi saṃcāraṇīyam, indracāpābhaṃ nakhakṣataṃ dadhāneti pratīteḥ, yathā 'dadhnā juhoti' ityādau dadhni saṃcaryate vidhiḥ / evamiyamupamānuprāṇitā samāsoktireva / iha punaḥ ityatra saraḥśriyāṃ nāyikātvapratītirna samāsoktyā, viśeṣaṇasāmyābhāvāt / tasmānnāyikātropamānatvena pratīyate na tu saraḥśrīdharmatvena nāyikātvapratītirityekadeśavivartinyupamaivābhyupagamyā,gatyantarāsaṃbhavāt / yaistunoktā teṣāmapyupasaṃkhyeyaiva / yatra tu 'keśapāśālivṛndena' ityādau samāsoktāyāmupamāyāṃ samāsantariṇa viśeṣaṇasāmyaṃ yojayituṃ śakyaṃ tatraupamyagarbhaviśeṣaṇaprabhāvitā samāsoktireveti na virodhaḥ kaścit / sā ca samāroktirarthāntaranyāse kacitsamarthyagatatvena kacitsamarthakagatatvena ca bhavati / krameṇa yathā- 'athopagūḍhe śaradā śaśāṅke prāvṛḍ yayau śāntataḍitkaṭākṣā / kāsāṃ na saubhāgyaguṇo 'ṅganānāṃ naṣṭaṃ pirabhraṣṭapayodharāṇām' // 'asamātpajigīṣasya strīcintā kā manasvinaḥ / anākramya jagat sarve no saṃdhyāṃ bhajate raviḥ' // atropagūḍhatvena śāntataḍitkaṭākṣatvena ca śaśāṅkaśaradornāyakavyavahārapratītau samāsoktyāliṅgita evārtho viśeṣarūpaḥ sāmānyāśrayeṇārthāntaranyāsena samarthyate / sāmānyasya cātra śleṣavaśādutthānam / śāntataḍitkaṭākṣetyaupamyagarbhe viśeṣaṇaṃ samāsāntarāśrayeṇātra samānam / asamātpetyādau tu strīśabdasya sāmānyena strītvamātrābhidhānāt sāmānyarūpo 'rtho liṅgaviśeṣanirdeśagarbheṇa kāryāpanibandhanenotthāpitayā samāsoktyā samāropitanāyakavyavahāreṇa ravisaṃdhyāvṛttāntena viśeṣarūpeṇa samarthyate / 'ākṛṣṭivegavigaladbhujagendrabhoganimokapaṭṭapariveṣatayāmburāśeḥ / manthavyathāvyupaśamārthamivāśu yasya mandākinī ciraveṣṭata pādamūle' // atra nirmokapaṭṭāpahnavena samāropitāyā mandākinyā yadvastuvṛttena pādamūle veṣṭanaṃ taccaraṇamūle veṣṭanatvena śleṣamūlayātiśayoktyādhyavasīyate / tat tathādhyavasitaṃ manthavyathāvyupaśamārthamivetyutprekṣāmutthāpayati / sotthāpyamānaivāmburāśimandākinyoḥ patipatnīvyavahārāśrayāṃ samāsoktiṃ garbhīkaroti / evaṃ cotprekṣāsamāsoktyorekaḥ kālaḥ / evaṃ 'nakhakṣatānīva vanasthalīnām' ityatrāpi vanasthalīnāṃ nāyikāvyavahāra utprekṣāntarānupraviṣṭasamāsoktimūla eva / evamiyaṃ samāsoktiranantaprapañcetyanayā diśā svayamutprekṣyā / START Sūtra 33: viśeṣaṇasābhiprāyatvaṃ parikaraḥ // RuAss_33 // viśeṣaṇavaicitryaprastāvādasyeha nirdeśaḥ / viśeṣaṇānāṃ sābhiprāyatvaṃ pratīyamānārthagarbhīkāraḥ / ata eva prasannagambhīrapadatvānnāyaṃ dhvanerviṣayaḥ / evaṃ ca pratīyamānāṃśasya vācyonmukhatvātparikara iti sārthakaṃ nāma / 'rājño mānadhanasya kārmukabhṛto duryodhanasyāgrataḥ pratyakṣaṃ kurubāndhavasya miṣataḥ karṇasya śalyasya ca / pītaṃ tasya mayādya pāṇḍavavadhūkeśāmbarākarṣiṇaḥ koṣṇaṃ jīvata eva tīkṣṇakarajakṣuṇṇādasṛgvakṣasaḥ' // atra rājña ityādau sotprāsatvaparaṃ prasannagambhīrapadatvam / evam- 'aṅgāja senāpate rājavallabha droṇopahāsin karṇaṃ, sāṃprataṃ rakṣainaṃ bhīmād duḥśāsanam' ityādau jñeyam / START Sūtra 34: viśeṣyasyāpi sāmye dvapaurvopādāne śleṣaḥ // RuAss_34 // kevalaviśeṣasāmyaṃ samāsoktāvuktan / viśeṣyayuktaviśeṣaṇasāmyaṃ tvadhikṛtyedamucyate / tatra dvayoḥ prākaraṇikayoraprākaraṇikayoḥ prākaraṇikāprakaraṇikayor vā śliṣṭapadopanibandhe śleṣaḥ / tatrādyaṃ prakāradvayaṃ viśeṣaṇaviśeṣyasāmya eva tṛtīyastu prakāro viśeṣaṇasāmya eva bhavati / viśeṣyasāmye tvarthaprakaraṇādinā vācyārthaniyame 'rthāntaragatadhvanerviṣayaḥ syāt / ādye tu prakāradvaye dvayorapyarthayorvācyatvam / ata evātra - 'dvayorvopādāne' iti tṛtīyaprakāraviṣayatvenoktam / 'viśeṣyasyāpi sāmye' iti tu śiṣṭaprakāradvayaviṣayam / krameṇa yathā- 'yena dhvastamanobhavena balijitkāyaḥ purāstrīkṛto yaścodvṛttabhujaṅgahāravalayo gaṅgā ca yo 'dhārayat / yasyāhuḥ śaśimacchirohara iti stutyaṃ ca nāmāmarāḥ pāyātsa svayamandhakakṣayakarastvāṃ sarvadomādhavaḥ' // 'nītānāmākulībhāvaṃ lubdhairbhuriśilīmukhaiḥ / sadṛśe vanavṛddhānāṃ kamalānāṃ tadīkṣaṇe' // 'svecchopajātaviṣayo 'pi na yāti vaktuṃ dehīti mārgaṇaśataiśca dadāti duḥkham / mohātsamākṣipati jīvitamapyakāṇḍe kaṣṭaṃ manobhava iveśvaradurvidagdhaḥ' // atra hariharayorddhayorapi prākaraṇikatvam / padmānāṃ mṛgāṇāṃ copamānatvādaprākaraṇikatvarm / iśvaramanobhavayoḥ prākaraṇikāprākaraṇikatvam / evaṃ ca śabdārthobhayagatatvena vartamānatvāttrividhaḥ / tatrodāttādisvarabhedātprayantabhedācca śabdānyatve śabdaśleṣaḥ / yatra prāyeṇa padabhaṅgo bhavati / arthaśleṣastu yatra svarādibhedo nāsti / ata eva na tatra sabhaṅgapadatvam / saṃkalanayā tūbhayaśleṣaḥ / yathā- 'raktacchadatvaṃ vikacā vahanto nālaṃ jalaiḥ saṃgatamādadhānāḥ / nirasya puṣpeṣu ruciṃ samagrāṃ padmā virejuḥ śramaṇā yathaiva' // atra raktacchadatvamityādāvarthaśleṣaḥ / nālamityādau śabdaśleṣaḥ / ubhayaghaṭanāyāmubhayaśleṣaḥ / granthagauravabhayāttu pṛthaṅnodāhṛtam / ... (p. 352)