Abhinanda: Kādambarīkathāsāra śriyaṃ diśantu vaḥ śaurer dvaye tulyaśramāḥ kramāḥ / ye cādau goṣpadaṃ paścāt trailokyaṃ krāmyataś ca ye // sarasāḥ sadalaṅkārāḥ prasādamadhurā giraḥ / kāntās tātajayantasya jayanti jagatīguroḥ // guṇoddyotanadīpānāṃ satāṃ na param ujjvalam / yāvan malinam apy eṣāṃ karma dṛṣṭeḥ prasādhanam // guṇaḥ kṛśo 'pi prathate pṛthur apy apacīyate / prāpya sādhukhalau candraḥ pakṣāv iva sitāsitau // śaktināmābhavad gauḍo bhāradvājakule dvijaḥ / dārvābhisāram āsādya kṛtadāraparigrahaḥ // tasya mitrābhidhāno 'bhūd ātmajas tejasāṃ nidhiḥ / janena doṣoparamaprabuddhenārcitodayaḥ // sa śaktisvāminaṃ putram avāpa śrutaśālinam / rājñaḥ karkoṭavaṃśasya muktāpīḍasya mantriṇam // kalyāṇasvāmināmāsya yājñavalkya ivābhavat / tanayaḥ śuddhayogarddhinirdhūtabhavakalmaṣaḥ // agādhahṛdayāt tasmāt parameśvaramaṇḍanam / ajāyata sutaḥ kāntaś candro dugdhodadher iva // putraṃ kṛtajanānandaṃ sa jayantam ajījanat / āsīt kavitvavaktṛtvaphalā yasya sarasvatī // vṛttikāra iti vyaktaṃ dvitīyaṃ nāma bibhrataḥ / vedavedāṅgaviduṣaḥ sarvaśāstrārthavādinaḥ // jayantanāmnaḥ sudhiyaḥ sādhusāhityatattvavit / sūnuḥ samudabhūt tasmād abhinanda iti śrutaḥ // yugmam kāvyavistarasaṃdhānakhedālasadhiyaḥ prati / tena kādambarīsindhoḥ kathāmātraṃ samuddhṛtam // puruhūtapuraspardhivibhavā bhūṣaṇaṃ bhuvaḥ / babhūva vidiśā nāma purī vetravatītaṭe // yā puṇyakarmiṇāṃ tejaḥśālināṃ dyaur ivāspadam / reje ratnagṛhajyotir jālair indrāyudhaprabhaiḥ // *yugmam* tasyāṃ nijabhujodyogavijitārātimaṇḍalaḥ / ākhaṇḍala iva śrīmān rājā śūdraka ity abhūt // aṣṭānāṃ lokapālānāṃ rūpaṃ bibhrad api prajāḥ / śaśvad ānandayaṃs tābhiś candramā ity avedi yaḥ // *yugmam* sa medinīṃ vinirjitya caturambhodhimekhalām / sacivārpitatadbhāras tasyām āsta yathāsukham // tenānudvejitajanair arthadharmāvirodhibhiḥ / vinodair atyanīyanta nave vayasi vāsarāḥ // tasya cānanyalabhyānāṃ sukhānāṃ pāradṛśvanaḥ / yūno 'pi suratakrīḍāparāṅ mukham abhūn manaḥ // prayatnenāpi nāvāpi sā yoṣid viṣameṣuṇā / hartuṃ śaśāka yā tasya hṛdayaṃ cakṣur eva vā // atha bāhyāṅgaṇasthānavartinaṃ taṃ kadācana / prasṛtya praṇayaprahvā pratīhārī vyajijñapat // dūrād upāyanīkṛtya śukam āścaryaceṣṭitam / caṇḍāladārikā kācid āgatā darśanārthinī // śrutvā kṣaṇaṃ parāmṛśya mukham ālokya mantriṇām / samādideśa tāṃ rājā ko doṣaḥ praviśatv iti // nijena lakṣmaṇā lokasparśaṃ pariharanty atha / mātaṅgakanyakāvikṣad anujñātā nṛpāṅgaṇam // tayā ca saha hastasthasaśukasvarṇapañjaraḥ / vahann ahiṃsram ākāraṃ caṇḍālasthaviro 'viśat // praviśantīṃ tu tāṃ dṛṣṭvā kanyām adbhutadarśanām / paraṃ vyasmayata kṣmāpaḥ kṣaṇaṃ caivam acintayat // idaṃ rūpam iyaṃ kāntir ime lāvaṇyaśīkarāḥ / martyatām api na prāhurmātaṅgatve tu kā kathā // tat satyam eva paśyāmi nūnaṃ mātaṅgamāyayā / channeyaṃ devatā kācin martyalokam upāgatā // ityādi cintayantaṃ sā pragalbhavaniteva tam / praṇanāma mahīpālam anākulavilokinī // tataḥ kṣititalanyastajānuḥ praṇatakandharaḥ / gāḍhobhayakarāsaktapañjaraḥ sthaviro 'bravīt // vaiśampāyananāmāyaṃ ratnam atyadbhutaṃ śukaḥ / ratnānāṃ cāspadaṃ devo dugdhodadhir ivāparaḥ // ity ādareṇa naḥ svāmiduhitrāyam upāhṛtaḥ / prasādaḥ kriyatām asyā vihagaḥ parigṛhyatām // ity uktvā so 'grato rājñaḥ pañjaraṃ maṇikuṭṭime / vinidhāya praṇamyainaṃ sapraśrayam apāsarat // iṅgitajñā pratīhārī vivṛtadvārasampuṭam / akarot pañjaraṃ tasmān niryayau ca vihaṅgamaḥ // utkṣipya dakṣiṇaṃ pādaṃ jayaśabdam udīrya saḥ / prayuktavedamantrāśīr imām āryām athāpaṭhat // stanayugamaśrusnātaṃ samīpataravarti hṛdayaśokāgneḥ / carati vimuktāhāraṃ vratam iva bhavato ripustrīṇām // tām ākarṇya mahīpālo vismayotphullalocanaḥ / kumārapālanāmānaṃ pradhānāmātyam abravīt // dṛṣṭaṃ bhavadbhir āścaryam īdṛśaṃ śrutam eva vā / tiryaktve 'tiśayaḥ ko 'yaṃ yo manuṣyeṣu durlabhaḥ // śrutādhyayanasaṃskāro mātaṅgajanasaṃgatiḥ / mātaṅgeṣu ca kanyeyam ity āścaryaparamparā // amātyas tv abhyadhād deva pūrvasaṃskārakāritāḥ / bhavanty atiśayāḥ prāyaḥ prāṇināṃ ko 'tra vismayaḥ // etāni tāni liṅgāni paralokānumāṃ prati / tārkikair upapādyante lokāyatanirākṛtau // vicitrā vedhasaḥ sṛṣṭirvicitrā karmavāsanā / vicitras tadvipākaś ca vicitraḥ kālaparyayaḥ // ityādiśukasambandhikathāvicchedakāraṇam / udabhūt tāragambhīro madhyāhṇapaṭahadhvaniḥ // bahiḥ prakalpyatām asyāḥ sukhāyāvasathādikam / ayaṃ cābhyantaraṃ patrarathabhūpaḥ praveśyatām // ity ādiśya pratīhārīṃ sabhām aujjhan mahīpatiḥ / visasarja ca rājanyacakraṃ sevārtham āgatam // tataḥ kṛtālpavyāyāmaḥ snātaḥ pūjitadaivataḥ / hutāgniḥ śrutaviprāśīr bhuktvā śayyāgṛhaṃ yayau // tatra paryaṅkam āruhya dhyātvaiva kim api kṣaṇam / tam antaḥpuraviśrāntaṃ śukam ānāyayat punaḥ // taṃ ca kañcukinānītamādau pṛṣṭvā sukhāsikām / papraccha kautukākṣiptas tadvṛttāntam anantaram // vaiśampāyana ko nu tvaṃ kva jātaḥ kvoṣitaś ciram / kutastyam idam īdṛk te kalāśāstrādikauśalam // manye jātismaraḥ ko 'pi bhavān bhūmim imāṃ gataḥ / na hy asty atiśayaprāptir iyatī pakṣijātiṣu // kena vā bhavato nāma kṛtaṃ viprajanocitam / īdṛśānyabhidhānāni kuto 'ntyajanaveśmasu // kathaṃ caṇḍālasamparka iha vā katham āgamaḥ / iti kārtsnyena vṛttāntam ātmano vaktum arhasi // iti pṛṣṭaḥ kṣitīśena bahumānapuraḥsaram / kṣaṇaṃ buddhyānusaṃdhāya śuko vaktuṃ pracakrame // deva vindhyāṭavī tāvattava śrutipathaṃ gatā / pūrvāparapayorāśivelāsaṃsparśaśālinī // yadekadeśe kaṇḍūlagaṇḍebhadalitadrume / uṣitau daṇḍakāraṇye sasītau rāmalakṣmaṇau // *yugmam* yatrāgastyamuner āsīd āśramaḥ śamināṃ mataḥ / lopāmudrākarākṣiptajalasaṃvardhitadrumaḥ // tasyopakaṇṭhe pampākhyam asti puṇyajalaṃ saraḥ / sītākaratalollūnaśravaṇābharaṇotpalam // tasyāsti paścime tīre jīrṇaḥ śālmalipādapaḥ / ārohapariṇāhābhyāṃ vyāptavyomadigantaraḥ // tasmin kṛtakulāyāni vītabhītīni durgame / vihaṅgamasahasrāṇi nivasanti nirantaram // divā tāny abhinirvartya prāṇayātrām itas tataḥ / tatrāgatya svanīḍeṣu sukhaṃ rātriṣu śerate // tatraiva baddhavasatī abhūtāṃ pitarau mama / jāto 'ham ekas tanayas tayor vayasi paścime // udvoḍhumasamarthā sā tīvrāṃ prasavavedanām / tayaiva pañcatāṃ nītā jananī me durātmanaḥ // jāyāviyogadagdho 'pi tātaḥ putraiṣaṇāturaḥ / śokamutsṛjya matprāṇapoṣaṇe yatnam agrahīt // na śaśāka kvacid gantum ātmanaḥ prāṇavṛttaye / māṃ vakṣasi nidhāyāsta nīḍa eva divāniśam // anyapatrarathānītabhuktojjhitaphalādinā / madāpyāyanaśiṣṭena so 'karod vṛttim ātmanaḥ // atikrāmati kāle 'tha kiñcidudbhinnapakṣatau / tātavakṣaḥsthalasthe 'pi mayy uḍḍayanalālase // akasmād eva sambhrāntamṛgapakṣikulaśrutaḥ / abhūt kalakalas tasminn araṇye yamadundubhiḥ // yugmam tatas tātorasaḥ kiñcid unnamayya śirodharām / kutūhalavaśāc cakṣur dikṣu nikṣiptavānaham // athāpaśyam asaṃkhyātakirātaparivāritam / vane śabarasenānyam āyāntaṃ mṛgayārasāt // tato mṛtam ivātmānam utkhātam iva śālmalim / parivṛttam ivāraṇyaṃ bhayenāham acintayam // hataprāṇisahasrāṅgasravadrudhiracarcitaiḥ / murhūrtād eva tadvyādhair athāraṇyam apūryata // senāpatiḥ sa nistriṃśo mṛgayājanitaśramaḥ / niṣasāda tataḥ pampāsarasas tīraśādvale // kṣaṇaṃ viśramya pītvāpaḥ prāśya bālamṛṇālikāḥ / pulindaiḥ saha senānīḥ sa jagāma yathāgatam // eko jaratpulindas tu pāpas tatra vyalambata / prāṃśur bhayaṅkarākāraḥ kṛtāntasyeva kiṅkaraḥ // ajātapiśitaprāptir anubhūtavṛthāśramaḥ / yamadūtīm iva dṛśaṃ sa dadau tatra śālmalau // sa durārohatāṃ tasya jānann api mahātaroḥ / jātānadhyavasāyo 'pi yatnam ārohaṇe 'karot // athāham asamatrāsaviparyāsitamānasaḥ / aviśaṃ pitur utsaṅgaṃ tatpakṣāvṛtavigrahaḥ // sa tu pāpas tam āruhya taruṃ nīḍanivāsinaḥ / hatvā hatvā yathāśakti śukān bhūmāv apātayat // krameṇa sa durācāras tātasyāpi śirodharam / babhañja taṃ ca cikṣepa kṣitau vigatajīvitam // tadā mama na tacchoko nānyat kiñcic ca cetasi / kevalaṃ sahajātena bhayenaivāsmi viplutaḥ // tato 'haṃ pitur utsaṅgādvinirgatya sasādhvasam / antaraṃ taruśīrṇānāṃ parṇānāṃ tūrṇamāviśam // pāpaḥ so 'py avaruhyātha śālmaler mūlavartinaḥ / śukān gatāsūn ādāya vyādhān anusarann agāt // ahaṃ vidhiniyogāt tu tena duṣkṛtakāriṇā / jīrṇaparṇasavarṇatvāttadānīṃ nāvadhāritaḥ // tato dūram atikrānte tasmin dāruṇakarmaṇi / saṃjātajīvitāśaṃ māṃ pipāsā paryabādhata // anuḍḍayanasāmarthyāt padbhyām eva yathātathā / pampāpulinaparyantaṃ gantum aicchaṃ pipāsitaḥ // tathāpy atinirutsāhaḥ patan muhur itas tataḥ / tam eva pāpakarmāṇaṃ śaṅkamānaḥ pade pade // ciraṃ hā tāta tāteti śocan kaṇṭhāntavartibhiḥ / prāṇair āyāsyamāno 'ham atiṣṭham atiniṣṭhuraḥ // *yugmam* tasmād anatidūre 'sti sarasas tapasāṃ nidheḥ / nirdhūtakleśajālasya jābāler āśramo muneḥ // tatas tasmin sutas tasya sarasi snātum āgataḥ / hārītanāmā māṃ tatra tadavasthaṃ vyalokayat // kaṣṭaṃ kenāpi pāpena pātitaḥ śukaśāvakaḥ / kulāyātklāmyatītyuktvā kṛpayā māṃ kare 'grahīt // apāyayat payobindūn marutāśvāsayan muhuḥ / kṛtāhnikaś ca kāruṇyād anayat pitur āśramam // samāśvastasya hārītatātaṃ dṛṣṭyaiva paśyataḥ / padaṃ sthiram iva nyastaṃ hṛdi me jīvitāśayā // nīḍacyuto 'yamānīto mayā vihagapotakaḥ / iti pitre praṇamyāsau pāṇisthaṃ māmadarśayat // atha jābālim adrākṣaṃ sākṣād iva pitāmaham / mahātmabhiḥ parivṛtaṃ sānukampais tapodhanaiḥ // jarādhavalamūrdhānaṃ dhāmnā prasaratā bahiḥ / anatisphuṭasaṃlakṣyaśarīrāvayavākṛtim // sa tu māṃ kṣaṇam udvīkṣya smayamāna ivāvadat / idaṃ hi bhujyate 'nena phalaṃ svasyaiva karmaṇaḥ // trikāladarśī bhagavānsa hi divyena cakṣuṣā / viśvaṃ paśyati pāṇisthabadarāmalakādivat // vacas tad ākarṇya kutūhalākulāḥ sametya sarve munayas ta mabruvan / babhūva ko 'yaṃ bhagavan bhavāntare kim asya vā duścaritaṃ tad ucyatām // abhyarthito munibhir ity uparudhyamānas tān abravīt kuruta tāvadahaḥkriyāḥ svāḥ / sāṃdhyaṃ vidhāya vidhim askhalitāvadhānam ākarṇayiṣyatha kathāṃ pṛthum etadīyām // uktās tathā bhagavatā munayo nijena karmakrameṇa divasaṃ gamayāṃbabhūvuḥ / hārītahastavihitaiś ca manovinodais tais tair ānīyata mayāpi dināvaśeṣaḥ // iti śrīvipaścidvarāgragaṇayācāryabhaṭṭaśrījayantasūnorabhinandasya kṛtau kādambarīkathāsāre prathamaḥ sargaḥ dvitīyaḥ sargaḥ atha saṃdhyāsamādhyantāḥ samāpya munayaḥ kriyāḥ / śuśrūṣavaḥ samāgamya yathāsthānam upāviśan // aham apy ātmavṛttāntavistaraśravaṇotsukaḥ / saṃhṛtya cāpalaṃ sarvam āsaṃ sthiramanās tadā // atha dugdhābdhikalloladhavalair amṛtāñcitaiḥ / siñcann iva karair indur udagādāśramasthalīm // bhagavānatha jābāliḥ sukhāsīnaḥ svaviṣṭare / valkalāhitaparyaṅkabandho vaktuṃ pracakrame // sarve dattāvadhānāḥ stha śṛṇutemāṃ tapodhanāḥ / amuṣya pūrvavṛttāntaprastāvopanatāṃ kathām // asty avantiṣu saṃsāralakṣmyāḥ prasavabhūr iva / nidhir ujjayinī nāma nagarī guṇasampadām // laṅkālakāmarāvatyo yeṣāṃ vasatayaḥ priyāḥ / te 'pi yām abhipaśyantaḥ sukhaṃ tāsu na śerate // kim anyad yatra kailāsanivāsaprītim ujjhatā / mahākālābhidhānena rudreṇa svayam āsyate // tilakam tasyāṃ bharatamāndhātṛbhagīrathapṛthūpamaḥ / tārāpīḍa iti śrīmān babhūva pṛthivīpatiḥ // parasparavirodhena viprakīrṇair itas tataḥ / visrabdham āsyate yatra sambhūya sakalair guṇaiḥ // *yugmam* vihasan buddhivibhavair bhṛgūdvahabṛhaspatī / amātyaḥ śukanāsākhyo brāhmaṇas tasya cābhavat // trivikramapadākramya sa rājā pṛthivīm imām / tasmin mantriṇi tadbhāraṃ nicikṣepa bharakṣame // tathā ca pālayāmāsa sa mantrī sakalāḥ prajāḥ / yathā trividham apy etā na duḥkhaṃ kiñcid aspṛśan // yathā yathā ca loko 'smin pitarīvānvarajyata / rājā tathā tathātmānaṃ kṛtakṛtyam amanyata // akleśamarpitaṃ tena svabhuje jagadarjanam / sambhogavighnakārīti pālanaṃ mantrisātkṛtam // kṛtakṛtyatayā cāsau kāryaśeṣam acintayan / viṣayeṣvāhitaprītir āsāṃcakre yathāsukham // śobhā hi kṛtakṛtyasya rājño bhogavibhūtayaḥ / asamāptajigīṣasya tā eva tu viḍambanāḥ // sa yuvā madhurākāras taruṇīnayanotsavaḥ / kalāsu kuśalaḥ kāmī bubhuje bhogasampadaḥ // na te bhogā na tāḥ krīḍā na tā goṣṭhyo na te rasāḥ / na te vilāsā yeṣv asya pāragaṃ nābhavan manaḥ // samagrasukhasambhogabhūmijño 'pi sa bhūpatiḥ / sukham ekaṃ tu nājñāsīd apatyālokanodbhavam // yathā yathāsya kālena vyatīyāya navaṃ vayaḥ / nirapatyatayā śoko vardhate sma tathā tathā // mukhyabhūtā ca sarvasminn antaḥpurakadambake / rājñī vilāsavatyākhyā tasya prāṇasamābhavat // sā rājamahiṣī gaurīm abhyarcayitum ekadā / devatāyatanaṃ bāhyaṃ yayau bhartur anujñayā // purāṇe vācyamāne 'tha prasaṅgapatitāṃ śrutim / aputrasya kuto lokā iti śuśrāva tatra sā // prataptalohasūcīva sā śrutiḥ śravaṇāntaram / viveśa dadatī tasyāḥ parāṃ kām api vedanām // tataḥ pratinivṛttātha praviśya bhavanaṃ nijam / vastrāvṛtamukhī bhūmāvupaviśya ruroda sā // sakhībhiḥ prārthyamānāpi na svām abhajata sthitim / nodasthāt kartum āhāraṃ virarāma na rodanāt // athopalabhya tatpīḍāv ārtāṃ parijanān nṛpaḥ / praviśyāntaḥpuraṃ prāha svairam enāṃ prasādayan // priye kim idam ārabdhaṃ rudyate kim akāraṇam / na tvayā matkṛte manyur anubhūtaḥ kadācana // anyo 'pi manmukhaprekṣī madadhīnātmajīvitaḥ / kas tavotpādayen manyuṃ yasmai kupyasi sundari // iti prasādyamānā sā yadā novāca kiñcana / tadā viditavṛttāntas tatsakhyā nṛpatiḥ kṛtaḥ // tena vyatikareṇātha so 'pi śokaparāyaṇaḥ / ruroda vakṣasi nyastasabāṣpadayitāmukhaḥ // ciraṃ ruditvā niḥśabdaṃ svayam unmṛjya locane / jagāda gadgadaṃ rājā mahiṣīm upasāntvayan // mamāpi nanv iyaṃ devi cirāt prabhṛti duḥsahā / dunoti hṛdayaṃ cintā niṣpratīkārarogavat // viphalaṃ bata me rājyaṃ viphalā mama sampadaḥ / viphalā mama sambhogā viphalaṃ mama jīvitam // kuto 'smākam abhavyānām iyatyo bhāgyasampadaḥ / yad drakṣyāmas tavotsaṅgaṃ bālakālatyamaṇḍitam // vāñchan krīḍanakaṃ kiñcit kadā me pāpakarmaṇaḥ / ākṛṣyati sutaḥ kūrcaṃ kim apy avyaktam ālapan // ityādi vilapaty asmin bāṣpākulitalocane / śukanāsa imāṃ vārtāṃ śrutvā satvaramāyayau // nirapatyaḥ kṛtaḥ so 'pi rājeva hatavedhasā / tasyāpy anena śokena gṛhe roditi gehinī // sa tu svāmigataṃ duḥkhaṃ duḥkham ity avadhārayan / tadduḥkhāpanayopāyapravaṇo dhīram abhyadhāt // kva dhīraprakṛtirdevaḥ kveyaṃ vilkavacittatā / śoko 'vakāśaṃ labhate hṛdaye na bhavādṛśām // yadi hi strīsvabhāvena devī viklavatāṃ gatā / tat kiṃ pralambakūrcasya yuktaṃ devasya roditum // ko 'yaṃ hitāhitaprāptipārihārakriyākramaḥ / yat kapolatalanyastahastaṃ niḥśvasyate ciram // yadi duḥkhāsikā satyamanapatyatayā tava / buddhirādhīyatāṃ dharme dharmotsavamavāpyate // dīyatāṃ vasu viprebhyaḥ pūjyantāṃ sarvadevatāḥ / pravartyantāṃ prapārāmāḥ khanyantāṃ salilāśayāḥ // nāsti nāma jagaty asmin puruṣārthaḥ sa kaścana / yo dharmaniratair dhīrais tvādṛśair nādhigamyate // ityādi śukanāsoktam ākarṇya vigatajvarau / utthāya svasthavat sarvā dampatī cakratuḥ kriyāḥ // tataḥ prabhṛti dānāni yāgahomatapāṃsi tau / citrāṇy akurutāṃ sarvā vyasmayanta tataḥ prajāḥ // kadācid atha bhūpālaḥ svapne 'paśyan niśākaram / vilāsavatyā vadanaṃ praviśantam akhaṇḍitam // tathā manoramā nāma śukanāsasya gehinī / svapne sapuṇḍarīkāṅkā sāpi tena vyalokyata // anyedyurudaye bhānormaṅgalācārapūrvakam / taṃ svapnaṃ kathayāmāsa śukanāsāya bhūpatiḥ // sānandaṃ so 'bhyadhād enaṃ sampannās te manorathāḥ / acirāt soṣyate devī putraṃ pūrṇendusundaram // dineṣv atha vyatīteṣu keṣucid garbham agrahīt / mahiṣī tatsakhībhyaś ca tam ajñāsīn nareśvaraḥ // tābhyaḥ prādāt sa vāsāṃsi citrāṇy ābharaṇāni ca / krameṇa garbhaliṅgeṣu vyakteṣu mumudetarām // śukanāsāya covāca praharṣotphullalocanaḥ / cakāṅkṣa cātako meghān iva prasavavāsarān // sampūrṇe daśame māsi devī sutam asūta sā / harṣeṇa ca jagat sarvaṃ parivṛttam ivābhavat // rājā mahotsavānandapūrṇapātram upāhṛtam / dṛṣṭvā lokeṣu māti sma na trivikramavat triṣu // śukanāsas tu rājānaṃ kaṇṭhe jagrāha nirbharam / autsukyāt sūtikāvāsaṃ tāv ubhāv api jagmatuḥ // tato dadṛśatur vyaktasakalāṅgaṃ kumārakam / indor udayarāgārdraṃ navaṃ bimbam ivoditam // śukanāso nirūpyāṅgamekaikaṃ nipuṇaṃ śiśoḥ / haste bhūpālam ālambya harṣagarbham abhāṣata // ayaṃ śaṅkha idaṃ cakram iyam ūrṇedam ambujam / paśya bālasya cihnāni dṛśyante cakravartinām // yo 'sau svapne tvayā dṛṣṭaś candro devīmukhaṃ viśan / sa evāyam ihotpanna iti mā saṃśayaṃ kṛthāḥ // iti taddarśanānandasudhāplāvitayos tayoḥ / śukanāsasya rājñaś ca harṣābdhir vavṛdhetarām // atrāntare mantrigṛhād āgatya dvārarakṣakaḥ / śukanāsagṛhe putrajanmotsavam acīkathat // śukanāsam athābhīkṣṇam āliliṅga mahīpatiḥ / uttarīyaṃ jahārāsya pūrṇapātram iti svayam // uvāca cainaṃ paśyedaṃ sukhasyopari naḥ sukham / ime te patitāḥ satyaṃ tuhine somaraśmayaḥ // sādhv idaṃ vedhasārabdhaṃ cittānuguṇam āvayoḥ / sahaiva pātratāṃ nītau yad āvāṃ sukhaduḥkhayoḥ // tatas tūryaravair nṛtyaiś carcarītālaniḥsvanaiḥ / sindūraghanasārādikṣodaiḥ kuṅkumakardamaiḥ // anapekṣitanīcoccavyavahāranirargalā / keliḥ pravavṛte tatra rājagehamahotsave // rājā tu svagṛhe kelivimardaṃ vīkṣya tādṛśam / śukanāsagṛhaṃ gatvā dviguṇaṃ tam akārayat // kṛte 'tha jātakarmādau vṛtte ṣaṣṭhīprajāgare / vilāsavatyāṃ snātāyāṃ śucau kāla upasthite // praśaste 'hani daivajñair anujñāto mahīpatiḥ / snātaḥ suvarṇalakṣeṇa pūjayitvā dvijottamān // sa bhūṣaṇāni vāsāṃsi varṣan parijane śiśoḥ / candrāpīḍa iti svapnasadṛśaṃ nāma nirmame // śukanāso 'pi sampūjya viprān viprajanocitam / vaiśampāyana ity ātmasūnor nāma praṇītavān // krameṇa vardhamāno 'tha kṛtacūḍādimaṅgalaḥ / candrāpīḍo 'bhavat pitroḥ param utsaṅgamaṇḍanam // ākāreṇendukāntena madhurair bālavalgitaiḥ / avyaktavarṇair ālāpair aharat sa tayor manaḥ // prāpte 'tha saptame varṣe vidyāgṛham akārayat / candrāpīḍasya nagarādbahirbahuguṇaṃ nṛpaḥ // kṛtopanayanaṃ cainam kāle kṣatrajanocite / tatra nyaveśayadrājā vidyādhigamasiddhaye // tarkavyākaraṇābhijñān dhanurvedaviśāradān / daṇḍanītyādinipuṇān ācāryān paryakalpayat // śukanāso 'pi taṃ putram upanīya yathāvidhi / rājaputrānugaṃ cakre vidyāgṛhanivāsinam // nṛpatis tv agamad draṣṭuṃ putraṃ gurukule sthitam / prārthito 'pi sa tanmātrā nainam ānāyayad gṛham // pūrṇaṣoḍaśavarṣo 'tha rājaputraḥ kuśāgradhīḥ / sakṛdadhyāpito vidyāḥ pūrvābhyastā ivāgrahīt // sarvaśāstrārthatattvajñaḥ sarvabhāṣāsu satkaviḥ / sarvavādeṣu vaktābhūtsarvaśāstreṣu kovidaḥ // prauḍhaḥ kalāsu sarvāsu dakṣaḥ sarveṣu karmasu / sarveṣu vyavahāreṣu so 'bhūd askhalitakramaḥ // krameṇa vardhamānaś ca sa vyāyāmam asevata / śuśubhe ca tadabhyāsaprāptasarvāṅgasauṣṭhavaḥ // pralambabāhuḥ pīnāṃsaḥ pṛthuvakṣās tanūdaraḥ / gambhīrabāhur vṛttorus taruṇaḥ karisadgatiḥ // śukanāsasutas tasya pratibimba ivābhavat / guṇair aśeṣair anyatra śarīraprāṇagauravāt // rājā tu taṃ sutaṃ buddhvā kṛtārthaṃ guruveśmanaḥ / śukanāsagirā geham ānetum upacakrame // sa balāhakanāmānam āhūya dhvajinīpatim / puṇye 'hni prāhiṇot putram ānetuṃ kṛtamaṅgalaḥ // sahasraṃ rājaputrāṇāṃ vinītaṃ bāhuśālinām / visasarja ca tenaiva saha putrānuvartinam // tathendrāyudhanāmānaṃ preṣayāmāsa vājinam / jitoccaiḥśravasaṃ tais tair ananyasadṛśair guṇaiḥ // balāhakas tato gatvā vidyāgṛhanivāsinam / adrākṣīdrājaputraṃ taṃ praṇanāma ca sādaram // ācacakṣe ca rājājñāṃ gṛham āgamyatām iti / sanāmagrahaṇaṃ cāsmai rājaputrān nyavedayat // tato balāhakākhyātaśauryādiguṇagauravāḥ / rājaputrāḥ praṇemustaṃ purandaram ivāmarāḥ // paryāṇaratnajyotirbhir janitendrāyudhaprabham / indrāyudhaṃ praveśyāśvaṃ punar āha balāhakaḥ // imam āroha sindhūttham aśvaratnam ayonijam / pārasīkādhipatinā devasyopāyanīkṛtam // candrāpīḍas tu taṃ dṛṣṭvā turaṅgamam anuttamam / paraṃ vismayam āpede ciraṃ caivam acintayat // hṛdayaṃ me bravīty evaṃ naiṣa satyaṃ turaṅgamaḥ / ko 'pi kenāpi śāpena nūnaṃ turagatāṃ gataḥ // ayonijatvavārteyam etat saṃkalpasākṣiṇī / rambhā kilāpsaraḥkanyā śāpena vaḍavābhavat // garutmatīdam uccatvam uccaiḥśravasi vā bhavet / tejasām ākṛter vāpi na sāmānyeṣu vājiṣu // iti buddhyā vikalpyātha balāhakasamarpitaiḥ / kusumasragalaṅkāradukūlaiḥ kṛtamaṇḍanaḥ // gurūn āmantrya dattāśīrbrāhmaṇair bandibhiḥ stutaḥ / vaiśampāyanam ārūḍham ālokya turagāntaram // yo 'si so 'si namas tubhyam ārohātikramas tvayā / marṣaṇīyo 'yam asmākam āruroheti taṃ vadan // tilakam sa indrāyudham āruhya vainateyam ivācyutaḥ / api trijagatīṃ kṛtsnāṃ mene hastagatām iva // savaiśampāyanaḥ so 'tha nirgatya bhavanāt tataḥ / rājaputraiḥ parivṛto viveśa nagarīṃ śanaiḥ // tam atha purataruṇyo rājamārgeṇa yāntaṃ dadṛśur atulakāntiṃ saudhavātāyanasthāḥ / vyapagatagurulajjāḥ sambhramotkampitāṅgyaḥ smarajanitavikārair locanair arcayantyaḥ // iti śrīvipaścidvarāgragaṇyācāryabhaṭṭaśrījayantasūnorabhinandasya kṛtau kādambarīkathāsāre dvitīyaḥ sargaḥ tṛtīyaḥ sargas sa prāpya nṛpatidvāram avatīrya turaṅgamāt / rājadhānīṃ sasenānīḥ savaiśampāyano 'viśat // praviśya ca sabhāmadhye harṣabāṣpārdracakṣuṣaḥ / nyastajānuḥ kṣitau mūrdhnā vavande caraṇau pituḥ // āliliṅga ca taṃ rājā cucumba śirasi kṣaṇāt / grahītum aicchad utsaṅge sa tu bhūmāv upāviśat // draṣṭuṃ punaḥ punaḥ spraṣṭum atṛptenāpi bhūbhujā / visṛṣṭo 'tha kṣaṇaṃ sthitvā mātaraṃ vandituṃ yayau // tāṃ sutālokanānandakṣaratkṣīrapayodharām / praṇamya jananīḥ sarvā nandayāmāsa vandanaiḥ // abhinandya kṛtaṃ tābhir avatāraṇamaṅgalam / śukanāsam atha draṣṭum ayāsīt tasya mandiram // dvāri vājinam utsṛjya praviśya praśrayeṇa tam / pitṛvat praṇanāmāsau maulinā medinīṃ spṛśan // namantam enam utthāpya svayam utthāya sādaram / śukanāsas tu jagrāha kaṇṭhe pulakitānanaḥ // kṛtayatno 'pi nādhyāsta cārucāmīkarāsanam / candrāpīḍaḥ kṣitāv eva tasya nyaviśatāgrataḥ // śukanāsaṃ ca muñcantam āsanaṃ svaṃ nyavārayat / tatra kṣaṇam iva sthitvā draṣṭum āgān manoramām // sapraśrayaṃ praṇamyātha tāṃ vilāsavatīm iva / tato 'vāptavicitrāśīrmaṅgalo niriyāya saḥ // yādṛk ca candrāpīḍasya darśanāliṅganakramaḥ / sa vaiśampāyanasyāpi tādṛg eva gṛhadvaye // na kaścana sutasnehe viśeṣaś ca tayor abhūt / mantriṇo rājaputre vā mantriputra nṛpasya vā // sarvopakaraṇopetaṃ pitrā pūrvaṃ prakalpitam / jagāma candrāpīḍo 'tha kumārabhavanaṃ mahat // susaṃniveśam ālokya reme tatra cirāya saḥ / sthitim indrāyudhasyāpi svavāse paryakalpayat // tataḥ snātānuliptāṅgaṃ kṛtāhāraṃ sukhasthitam / mātrā visṛṣṭa āgatya kañcukī tam abhāṣata // iyaṃ hi patralekhākhyā kulūteśvarakanyakā / kenāpi daivayogena paribhraṣṭā pitur gṛhāt // bālaiva vardhitā devyā svayam antaḥpure nije / yogyā sakalavisrambhabhūmis te pārśvavartinī // matveti devyā prahitā kumāra pratigṛhyatām / ity uktvopāharat kanyāṃ vinītāṃ priyadarśanām // tilakam sā tu tenārpitā kanyā tataḥ prabhṛti taṃ tathā / asevata yathā cāsya nijaṃ cittam ivābhavat // cakāra tāṃ ca tāmbūlakaraṅkasyādhikāriṇīm / tutoṣa ca guṇair asyāḥ śīlācāranayādibhiḥ // kiyatsv api vyatīteṣu divaseṣv atha pārthivaḥ / yauvarājyavidhau sūnor abhiyogam aśiśriyat // saṃmantrya śukanāsena saha visrambhanirbharam / sambhārasaṃgrahārambham akarot kṛtamaṅgalaḥ // saṃnikṛṣṭābhiṣekaṃ ca darśanārtham upāgatam / candrāpīḍam athovāca śukanāsaḥ savistaram // tāta vijñātaśāstrasya vinayācāraśālinaḥ / nālpam apy upadeṣṭavyam asti sthiramates tava // kiṃ tu lokottarā lakṣmīr abhirāmam idaṃ vapuḥ / navaṃ vayaḥ parā śaktir iti durviṣaho bharaḥ // lakṣmīr nāma paraṃ puṃsām anyathābhāvakāraṇam / viralās te vikārāya na yeṣāṃ tatparigrahaḥ // puṣṇāti tīvram ūṣmāṇaṃ hinasti vyaktavāditām / karoti bhaktavidveṣam asamaḥ śrīkṛto jvaraḥ // na paśyanti na śṛṇvanti nāpekṣante hitāhitam / na vidmaḥ kiṃ nu ceṣṭante kaṣṭaṃ śrīviplutā narāḥ // kramāgateti naitasyām āśvāsaḥ ko 'pi vidyate / hyo 'pi yatroṣitā lakṣmīs tatraivādya na dṛśyate // vātaraktābhibhūteva bhinnapādeva kaṇṭakaiḥ / lakṣmīr nidhātuṃ śaknoti na kvacin nirbharaṃ padam // śrīḥ sapatnīm iva dveṣṭi dṛṣṭiṃ satpathavartinīm / tāṃ vinā yatra tatraiva patanty andhā iveśvarāḥ // satpathasyopadeṣṭāras teṣāṃ praviralā narāḥ / dhūrtair ete hi bhujyante hṛdayānupraveśibhiḥ // āpātaramaṇīyeṣu viṣayeṣu nirargalam / tair eva hi pravartyante mukhamādhuryapaṇḍitaiḥ // dhūrtapratāritāś caite viṣayāsaktacetasaḥ / akasmāt pralayaṃ yānti gītaraktā mṛgā iva // viṣayeṣv atikaṣṭo 'yaṃ viṣayaḥ strīti nāma yaḥ / jīvaty anyaiḥ kilākṛṣṭas tenākṛṣṭo na jīvati // khaleṣv akṛtavisrambho viṣayeṣv animagnadhīḥ / sādhuṣv abhimukho nityaṃ mahatīṃ śriyam aśnute // sa tvaṃ na vañcyase dhūrtair na sādhubhir upekṣyase / yathā na bādhyase kāmaiḥ prayatethās tathā sadā // kāmaṃ bhavān prakṛtyaiva dhīraḥ pitrā ca saṃskṛtaḥ / tvadguṇeṣv atisaṃtoṣo mukharīkurute sma mām // yugarāja dhuraṃ pitrā kalpitām udvaha sthirām / vijitām api cānena punar jaya vasuṃdharām // ity uktvā virarāmāsau tatkalyāṇaparāyaṇaḥ / candrāpīḍas tu tadvāgbhir alaṅkṛta ivābhavat // atha puṇye 'hani snātaṃ vidhivat kṛtamaṅgalam / yauvarājye priyaṃ putram abhyaṣiñcan mahīpatiḥ // abhiṣekotsavas tasya janmalābhotsavād api / adhikaḥ sarvalokasya babhūvānandavardhanaḥ // sarvābhyo digbhya ājagmur gṛhītopāyanā nṛpāḥ / dvijāś ca tutuṣuḥ prāptagobhūkanakadakṣiṇāḥ // anyatrāhani daivajñaślāghyayogyaguṇānvite / dadau digvijaye yātrāṃ yuvarājo nṛpājñayā // kṛtaprasthānahomo 'sau vidhijñeya purodhasā / śastrāstracakram abhyarcya śāstroktair mantravistaraiḥ // kṛtasvastyayano vipraiḥ pracurasvarṇatoṣitaiḥ / yatnaruddhāsrayā mātrā kṛtaprasthānamaṅgalaḥ // śaṅkhadundubhinirghoṣamukharīkṛtadiṅmukhaḥ / stutas tāraṃ paṭhadbhiś ca sūtamāgadhabandibhiḥ // sragvilepanadīpādisambhārārcitadaivataḥ / pitarau śukanāsaṃ ca praṇamya niragādgṛhāt // *cakkalakam* indrāyudham athāruhya paurajānapadāśiṣaḥ / śṛṇvan nagaryāḥ pūrveṇa dvāreṇa niriyāya saḥ // tato 'nugamyamāno 'sau balāhakaniveditaiḥ / sahasrasaṃkhyaiḥ kṣitipair ullasacchattracāmaraiḥ // vaiśampāyanam ekatra pārśve śvetāśvavartinam / anyatra patralekhāṃ ca paśyann aśvaratīsthitām // tasminn ahani sa stokaṃ prasthāyocchritatoraṇam / citraṃ nivāsam adhyāsta siprākūle prakalpitam // *tilakam* athāparedyur utthāyāśeṣābharaṇabhūṣitaḥ / prāvartata prabandhena prasthātum atulodyamaḥ // pīḍayann atha sainyena pātālatalavāsinaḥ / rajasā ca tadutthena sthagayan gaganasthitān // namayann unnatān bhūpān ānatān paripālayan / avaśān utkhanan kāṃścid utkhātān pratiropayan // viśvāsayann aviśvastān saṃrakṣañ charaṇāgatān / dasyūn utsādayan daṇḍaiḥ sādhūn saṃmānayan dhanaiḥ // brāhmaṇebhyo dadad grāmān kurvan devakulāvalīḥ / navāni nijacihnāni tatra tatra pravartayan // varṣatritayamātreṇa samagrāmarṇavāvadhim / sa babhrāma prabandhena māndhāteva vasuṃdharām // kulakam jigāya prathamaṃ prācīṃ diśaṃ tadanu dakṣiṇām / tataḥ pratīcīṃ paścāc ca pratāpanidhiruttarām // atha hemajaṭākhyānāṃ kirātānāṃ niketanam / sa suvarṇapuraṃ jitvā daṇḍaṃ jagrāha helayā // yā ca kailāsasīmāntarbhūrnitāntamanoramā / tasyāṃ digvijayaśrāntaḥ kiyato 'pyāsta vatsarān // ekadā tu sa tatsthānād āruhyendrāyudhaṃ vane / mṛgayānirgato 'paśyat kiṃnaryā saha kiṃnaram // ālokya kautukākṛṣṭadṛṣṭiraśvamukhau ca tau / āditsuḥ prerayāmāsa tāv eva prati vājinam // apūrvapuruṣālokatrāsāt kailāsakandaram / praveṣṭukāmau mahatā vegenānusasāra tau // pārṣṇipraharaṇābhyāsagrāhitodagraraṃhasā / pañcayojanamānā bhūs tenāśvena vyalaṅghyata // tau ca parvatam ārūḍhāv agratas tasya kiṃnarau / tatas tadgrahaṇākāṅkṣāṃ hṛdayād utsasarja saḥ // aśaknod anusartuṃ ca kaścit parijano na tam / tārkṣyeṇāpy anugamyeta dhāvann indrāyudhaḥ kutaḥ // atha valgāṃ samākṛṣya śramasvedārdravigraham / dṛṣṭvaikākinam ātmānaṃ śvasantaṃ ca turaṅgamam // nirvarṇayaṃs tam uddeśaṃ mānuṣāṇām agocaram / vihasyaivātmanātmānaṃ sānutāpam acintayat // aho kim api me maurkhyam asthānābhiniveśinaḥ / yad ātmā bālakeneva vyartham āyāsito mayā // agṛhītena ko vārthaḥ ko 'rthaḥ prāptena vāmunā / kiṃnaradvitayeneti mayā mūḍhena nekṣitam // panthā nirūpito nāyam āviṣṭeneva dhāvatā / na cātra labhyate martyo mama mārgasya deśikaḥ // śrūyate kila varṣasya bhāratasyāvasānabhūḥ / kailāsasaṃnikṛṣṭeyam iha martyasya kā kathā // vane parṇatṛṇākīrṇe pādamudrāś ca vājinaḥ / na syur yadanusāreṇa yāsyāmi śibiraṃ nijam // kevalaṃ dakṣiṇām āśāṃ puraskṛtya yathātathā / gantavyaṃ kiṃ tu madhyāhnasamayo 'yam upasthitaḥ // anubhūto 'timātraṃ ca khedas tad iha sāmpratam / labdhvā kuto 'py apastābhir yāsyāmi vigataśramaḥ // iti saṃcintya pānīyam anveṣitum itas tataḥ / paribhraman ghanasnigdhaṃ śākhināṃ khaṇḍam aikṣata // tatas tadanukūlena pathā gacchan samīraṇaiḥ / āhlādyata navotphullakamalāmodavāhibhiḥ // mattadvipapadāsaktamṛṇāladaladanturam / sa panthānam athāpaśyad ambhasām anumāpakam // tena gatvāgakhaṇḍasya madhye jaladhisaṃnibham / adṛṣṭapāraparyantam āluloke mahatsaraḥ // tadālokanamātreṇa dūrādapagataklamaḥ / prāpya tatpulinopāntaṃ vājino 'vatatāra saḥ // kṛtvāpanītaparyāṇaṃ taṃ sthalīluṭhitotthitam / gṛhītaśādvalagrāsamāplutādhūtakesaram // uttārya sarasastīratarau saṃyamya vājinam / kṣiptvāsidhenulūnāni tṛṇānyetasya cāgrataḥ // svayaṃ sasnau papau vāri bubhuje bisakandalīḥ / uttarīyaśirodhāno niṣasāda śilātale // *tilakam* tato muhūrtaviśrānta uttarasmin sarastaṭe / samuccarantaṃ śuśrāva gītadhvanim amānuṣam // tasyāṃ diśi dṛḍhāsaktacakṣur utkṣiptakandharaḥ / tam ādau nibiḍaśrotraśuktir indrāyudho 'śṛṇot // kuto 'tra vijane gītam ity āviṣkṛtakautukaḥ / utthāya candrāpīḍo 'tha tām eva diśam abhyagāt // gītaśravaṇalubdhena salīlam abhidhāvatā / apṛṣṭenāpi mārgo 'sya mārgeṇaiva nyavedyata // gatvā prāsādam aikṣiṣṭa sphāṭikaṃ nātidūrataḥ / hasantam iva kailāsaśobhāvibhavamaṃśubhiḥ // devaṃ caturmukhaṃ tatra ratnapīṭhapratiṣṭhitam / bhagavantam umākāntaṃ dadarśa praṇanāma ca // tasyātha dakṣiṇāṃ mūrtim āśritya vihitāsanā / utsaṅganihitāṃ vīṇāṃ vādayantī kalasvanam // dehaprabhāvitānena kundagaureṇa sarpatā / sākṣāl lakṣmīr iva kṣīrajaladher madhyavartinī // kopāgniśamitānaṅgapratyujjīvanavāñchayā / ratiḥ prasādayantīva tapasā pārvatīpatim // nave 'pi vayasi prāptavairāgyābhyāsavāsanā / vyaloki kanyakā tena dhṛtapāśupatavratā // candrāpīḍo 'tha tāṃ dṛṣṭvā vismayāviṣṭamānasaḥ / keyaṃ syāt kanyakā nāsyā divyatāṃ prati saṃśayaḥ // *cakkalakam* nāntardhānam iyaṃ gacchen na vā gaganam utpatet / na maunam avalambeta martyasaṃdarśanena vā // ityādi cintayann āsta stambhācchāditavigrahaḥ / gītāvasānasamayapratīkṣaṇaparāyaṇaḥ // *tilakam* sātha gītaṃ samāpayya vinidhāya ca vallakīm / praṇamya candracūḍāya candrāpīḍam abhāṣata // atithe svāgataṃ te 'stu saumya viśramyatām iha / prāpto 'si svām imāṃ bhūmim ita āgamyatām iti // candrāpīḍas tad ākarṇya bahv ātmānam amanyata / vrajantīm anu vavrāja devatāvat praṇamya tām // viveśa nātidūre 'tha nijāśramaguhām asau / sthitājinakuśālābupātradaṇḍakamaṇḍalum // tatra darbhāsanāsīnam upaviṣṭā mṛgājine / papraccha candrāpīḍaṃ sā svarūpāgamanādikam // sa tu sarvaṃ yathāvṛttamācacakṣe savistaram / sā ca vijñātavṛttāntā nirjagāma tato bahiḥ // gṛhītabhikṣāpātrā ca kṣaṇam āsta taror adhaḥ / āpūryata svayaṃ śīrṇaiḥ phalais tad amṛtopamaiḥ // tatas tadupayogāya candrāpīḍaṃ nyayuṅkta sā / anvatiṣṭhad vacas tasyāḥ sa ca vismayamānadhīḥ // tasminn atha kṛtāhāre giriprasravaṇāntikam / gatvā sāpi phalāhāraprakriyāmātram ācarat // āgatya ca punas tasminn upaviṣṭā mṛgājine / tārāpīḍojjayinyādikathayā kṣaṇam āsta sā // api nāma svavṛttāntaṃ madvad eṣāpi varṇayet / pṛṣṭety evaṃ kṣaṇaṃ dadhyau candrāpīḍaḥ sakautukaḥ // dṛṣṭvā cāsyāḥ praśamamadhurām ākṛtiṃ bhāvaśuddhiṃ dākṣiṇyaṃ ca prakṛtisaralaṃ labdhavākyāvakāśaḥ / ātmodantaṃ niyatam akhilaṃ vakṣyati prārthiteyaṃ candrāpīḍaḥ kṣaṇam atha kṛtapraśnasampratyayo 'bhūt // iti śrīvipaścidvarāgragaṇyācāryabhaṭṭaśrījayantasūnor abhinandasya kṛtau kādambarīkathāsāre tṛtīyaḥ sargaḥ caturthaḥ sargaḥ sa tadguṇaprabhāvarddhivardhamānakutūhalaḥ / tām avocata mādhuryavinayodārayā girā // tvatprasādakṛtenaiva prāgalbhyena mamāmunā / mano bhagavati praśnacāpale viniyujyate // na mādṛśadṛśāṃ bhūmir iyam āścaryasaṃtatiḥ / tadākhyānaprasādena jano 'yam anugṛhyatām // katamo munigandharvasiddhavidyādharādiṣu / puṇyena janmanā vaṃśo bhagavatyā vibhūṣitaḥ // pañcabhūtātmakaṃ cedaṃ dhatte dhavalatāṃ vapuḥ / kathaṃ kām api digdantidantakāntyatiśāyinīm // nave vayasi kiṃ cātitīvravairāgyakāraṇam / yenāraṇyanivāsādi duḥkham īdṛg viṣahyate // iti tasmin vadaty eva sthūlāśrukaṇavarṣiṇī / ruroda valkalacchannavadanā divyakanyakā // akampata manaś caināṃ candrāpīḍasya paśyataḥ / iyam apy ākṛtir nāma duḥkhair yad abhibhūyate // asau ciraṃ ruditvā tu valkalonmṛṣṭalocanā / dīrgham uṣṇaṃ ca niḥśvasya vyāhartum upacakrame // rājaputra kim etena śokaikavasater mama / pāpāyā mandabhāgyāyā vṛttāntena śrutena te // tathāpi yadi te cittaṃ kutūhalavaśīkṛtam / tad idaṃ varṇyate sarvam ākarṇaya yathākramam // suprasiddham idaṃ tāvat tava śrutipathaṃ gatam / yat santy apsaraso nāma surasadmani kanyakāḥ // caturdaśa ca tadvaṃśāḥ pṛthakpṛthagavasthitāḥ / somāmṛtasamīrārkadakṣakanyādisambhavāḥ // dakṣakanyodbhavaṃ teṣu gandharvāṇāṃ kuladvayam / kanye munir ariṣṭeti dve dakṣasya babhūvatuḥ // tatra citraratho nāma gandharvāṇām adhīśvaraḥ / muneḥ śrutayaśāḥ putraś citrasenādipūrvajaḥ // tumburuprabhṛtīnāṃ tu jyeṣṭho 'riṣṭhāsutaḥ kṛtī / haṃsābhidhāno gandharvarājaḥ prathitapauruṣaḥ // akṛtrimam anutpannam anyukāluṣyadūṣaṇam / rūḍhaṃ parasparaṃ prema tayor gandharvarājayoḥ // itaś ca nātidūre 'sti nānāratnojjvalo giriḥ / hemakūṭa iti khyātaḥ sa nivāsas tayor dvayoḥ // tasmin vasanty asaṃkhyātās tadbhujastambhasaṃśritāḥ / gandharvās tau ca visrambhabhūmir janmadviṣaḥ parā // atha yat somasambhūtam ekam apsarasāṃ kulam / gaurī nāmodabhūt kanyā tasmin pratikṛtir vidhoḥ // haṃso gandharvarājas tām udūhe tuhinaprabhām / tato yathārthaṃ nāmāpa sarvathā haṃsagāminī // cirasambhṛtavisrambhanirbharaṃ gṛhavāsinoḥ / tayor udabhavat sūnur eko 'pi na mahātmanoḥ // ahaṃ tu mandabhāgyaikā kanyā duṣkṛtakāriṇī / udabhūvaṃ tayor asya duḥkhabhārasya bhājanam // anapatyatayā tāto majjanma sutajanmavat / abhyanandatkṛtānandaḥ kṛtodāramahotsavaḥ // dehacchāyām imāṃ vīkṣya tātaḥ somakramāgatām / cakre varṇānurūpaṃ sa mahāśveteti nāma me // sāhaṃ pitṛgṛhe bālā vallakīva kalasvanā / saṃcarantī svabandhūnāmaṅkādaṅkamaharniśam // anavāptarasāsvādasnehādidvandvasaṃtatiḥ / atyavāhayamakleśapeśalasthiti śaiśavam // yugalakam atha bālyāt paraṃ prāpam ahaṃ nānārasāspadam / manobhavavikārāṇām ekam āyatanaṃ vayaḥ // kadācid atha ramyeṣu madhumāsadineṣv aham / acchodasarasi snātum āgateha sahāmbayā // adṛṣṭapūrvām anyatra vibhūtim iha mādhavīm / sakhībhiḥ saha paśyantī kānane vyaciraṃ ciram // ekasmiṃstu pradeśe 'nyapuṣpagandhābhibhāvinam / abhyajighramanāghrātapūrvamāmodamadbhutam // tasya prabhavajijñāsārasena vihitatvarā / nātidūraṃ tato gatvāpaśyaṃ munikumārakam // aspṛṣṭam iva kandarpam īśānanayanārciṣā / kalaṅkavipruṣā bimbam adūṣitam ivaindavam // viruddhair api rūpasya mekhalājinavalkalaiḥ / kṛtādhikamanohārirūpātiśayavibhramam // tena karṇe kṛtā kācid apūrvatarumañjarī / tataḥ pravṛttam āmodaṃ samāghrātavatī muhuḥ // taṃ kuto 'py āgataṃ kāntaṃ lāvaṇyāmṛtanirjharam / cakṣuṣā sampibantīva kautukotkṣiptapakṣmaṇā // rūpaikapakṣapātena guṇadoṣānapekṣiṇā / tataḥ kusumabāṇena nītāsi vaśam ātmanaḥ // tato 'pasartukāmāham apragalbhatayā muhuḥ / kenāpi preryamāṇeva tadantikam upāgamam // vandyo munijanaś ceti pracalanmaṇikuṇḍalam / akārṣaṃ vandanaṃ tasmai tanmukhanyastalocanā // tataḥ kṛtapraṇāmāyāṃ mayi so 'pi manobhuvaḥ / patito gocare citram alaṅghyā bhavitavyatā // smaropadiṣṭayevātha buddhvā tadvikṛtiṃ dhiyā / labdhāsthā tatsvarūpādipraśnaprāgalbhyam āgamam // atha pārśvastham aprākṣam anyaṃ munikumārakam / tulyatejas tapoveṣaṃ tasya sabrahmacārinam // bhagavan kathyatāṃ ko 'yaṃ kimākhyaḥ kim ihāgataḥ / karṇe ca nihitānena kasyeyaṃ mañjarī taroḥ // so 'bravīt suraloke 'sti surāsuraśirorcitaḥ / śvetaketur iti khyāto rūpeṇāpratimo muniḥ // puṇḍarīkasaraḥ snātum agamat sa kadācana / nityaṃ saṃnihitā tatra lakṣmīr enaṃ vyalokayat // sā tadāliṅganeneva darśanenaiva kevalam / puṇḍarīke kṛtārthatvam avāpa svāsanīkṛte // udapādi tadaivāsya kumāraḥ sa tayā śriyā / tava putro 'yam ity uktvā nyavedi śvetaketave // so 'pi yogadṛśā dṛṣṭvā yathāvat sutam agrahīt / nāma janmocitaṃ cāsya puṇḍarīka iti vyadhāt // yojayāmāsa saṃskārair enaṃ munijanocitaiḥ / atīte bālabhāve ca nyayuṅkta tapase pitā // ayaṃ sa puṇḍarīkas te varṇitaḥ śṛṇu mañjarīm / caturdaśīti kṛtvādya prasthito 'yaṃ śivālayam // vrajato nandanenāsya vanadevatayā svayam / tvadākṛter alaṅkāras tulyo 'yam iti sādaram // pārijātadrumād eṣā dugdhodadhisamudbhavāt / ādāya mañjarī karṇe 'nicchato 'pi niveśitā // *yugalakam* iti tasmin vadaty eva capale gṛhyatām iyam / kim anena tava praśnalobhenety abhidhāya mām // anāyi muninā tena sā suradrumamañjarī / apanīya nijāt karṇān mama karṇāvataṃsatām // *yugalakam* matkapolatalasparśaprakampataralāṅguleḥ / tena praskhalitā hastād akṣamālā na lakṣitā // aprāptaiva ca sā bhūmiṃ gṛhītā sahasā mayā / asminn avasare chattragrāhiṇī mām avocata // snātā devī ciraṃ bhartṛdārike gamyatām iti / tataḥ pratinivṛttāyāṃ mayi taṃ sa sakhāvadat // vayasya kim idaṃ cetas tava viplutam īdṛśam / hṛtām apy anayājñāsīr akṣamālāṃ na kanyayā // hṛtā nāmeyam anayā hṛdayaṃ nanu rakṣyatām / tato 'sau punar āgatya kṛtakopam ivāvadat // apahṛtyākṣamālāṃ me kva cauri nanu gamyate / atha mandaṃ vihasyeva mayāsya nihitā kare // avamucyākṣamāleti kaṇṭhān muktāvalī nijāt / sāpy alakṣyata nānena manmukhāsaktadṛṣṭinā // *yugalakam* sakhībhir api me dṛṣṭam idaṃ cāpalam ity aham / kiñcitsaṃjātalajjeva sarasastīram āgamam // atrāham asvatantraiva kṣaṇaṃ snātvā yathā tathā / agaccham ambayā sākaṃ tadguṇādhyāyinī gṛham // gatvā savedanāsmīti visṛjya sakalāḥ sakhīḥ / praviśyaikākinī geham āsaṃ mohavisaṃsthulā // kva gatāsmi kim uktāsmi tena ko 'sāvahaṃ ca kā / kim idaṃ kaḥ prakāro 'yam iti nājñāsiṣaṃ tadā // muhūrtād eva tāmbūlakaraṅkagrāhiṇī mama / priyā taralikā nāma praviśyedam athābravīt // karṇe munikumāreṇa kṛtā te yena mañjarī / tvayyāgatāyāṃ pṛṣṭāsmi svarūpaṃ tena tāvakam // tacchrutvā ca svayaṃ tena likhitvā vastrapaṭṭikā / ekākinyai tvayā tasyai deyetyuktvā samarpitā // tatas taralikāyās tāṃ hastād ādāya paṭṭikām / tasyāṃ tu likhitām āryām imām aham avācayam // dūraṃ muktālatayā bisasitayā vipralobhyamāno me / haṃsa iva darśitāśo mānasajanmā tvayā nītaḥ // sā tu taimirikasyeva babhūva bahulakṣapā / mohāyāryāpy anāryeva sutarāṃ manaso mama // vada tena kim uktāsi sa kim uktas tvayāpi vā / tadantike ca visrabdham uṣiṭāsi kiyacciram // itthaṃ taralikāṃ tat tad ālapantī punaḥ punaḥ / kāñcid ahnas tato mātrām unmattevātyavāhayam // atha pralambamāne 'rke pratīhārī praviśya me / bhartṛdārikayā dṛṣṭau yau tau munikumārakau // tayor anyataro dvāri tiṣṭhatīti nyavedayat / śīghraṃ praveśayety uktā mayā tadabhiśaṅkayā // sā ca praveśayāmāsa tasya taṃ sahacāriṇam / satkāreṇocitenāhaṃ bhaktyā cainam apūjayam // muhūrtam iva viśramya paryaṅke madupāhṛte / maduttarīyasaṃmṛṣṭasudhautacaraṇadvayaḥ // dṛṣṭiṃ taralikāyāṃ sa vaktukāmaḥ kṣaṇaṃ nyadhāt / mayā so 'jñāyi pṛṣṭas tu lajjamāna ivābhyadhāt // ahaṃ kapiñjalo nāma tasya bālasuhṛn muneḥ / na vāk pravartate me 'sminn anabhyasta ivādhvani // kvāyaṃ munijanaḥ śāntaḥ kva cāmī rāgavibhramāḥ / tathāpi vyavasāyo 'yaṃ suhṛtsnehavaśānugaḥ // tad ucyate prayātāyāṃ rājaputri tadā tvayi / haste muktāvalīṃ bibhrat sa madantikam āgataḥ // aho ramyākṣamāleyaṃ tvayānīteti tatkṣaṇam / vihasya sa mayā noktaḥ kiñcic cintopaśāntaye // nopadeśaprakāro 'sau na sa dṛṣṭāntavistaraḥ / na so 'sty upāyo mantro vā yo mayā nābhyadhīyata // vacobhiḥ khidyamāno me trapānataśirodharaḥ / kṣaṇam antarhito mattaḥ sutarāṃ mām apīḍayat // kṛcchrād iva mayā labdho vicitya sakalaṃ vanam / anya eva sa saṃvṛtto vacasāṃ yo na gocaraḥ // tadavasthaṃ samālokya vigatāśaḥ prabodhane / ahaṃ tatprāṇarakṣārtham evaṃ yatnaparo 'bhavam // āstīrya nalinīpattraśayanaṃ candanokṣitam / tatrasthasyāsya karpūrapāṃsūn aṅgeṣv avākiram // trapayā tadavastho 'pi sa kiñcid vaktum akṣamaḥ / sabāṣpamalināṃ dīnāṃ mayi dṛṣṭim apātayat // tato 'ham idam evātra prāptakālam acintayam / rājaputri suhṛtprāṇadakṣiṇārtham upāgataḥ // ataḥ paraṃ tu sāmarthyagatārthā mama yā giraḥ / kaṇṭhe viparivartante nūnaṃ tvam api vettha tāḥ // iti tasmin vadaty eva praviśya prāha kañcukī / tvam asvasthaśarīreti jñātvā devī samāgatā // tac chrutvā janasaṃmardabhīrur yātaḥ kapiñjalaḥ / na sa prativacaḥ kiñcin māmakīnam apaikṣata // taduktāṃ tu daśāṃ tasya janasyāvetya tādṛśīm / āgatāṃ nāgatāṃ vāpi nāham ambām alakṣayam // tataḥ kamalinīṃ raktāṃ tyaktvā kvāpi gate ravau / udite sarvathā vāme vidhau vaidhuryadāyini // unmūliteva kāmena dagdheva virahāgninā / punas taralikām eva sāśrukaṇṭham avādiṣam // ahaṃ yathā tathā vāpi bhaveyaṃ sa tu matkṛte / kathaṃ bhaviṣyatīty eṣā cintā dalayatīva mām // itaḥ śāstraṃ kulācāro lajjā gurujanādbhayam / itaḥ kāmo vasanto 'pi viraho maraṇād bhayam // vada kiṃ karavāṇy atra muhyatīva mano mama / mā bhūn me varake vipraprāṇabādhena majjanam // ityādi vilapantyā me tatkālasulabhodayā / jahāra cetanāṃ mūrchā nidreva nayanadyutim // atha māṃ grāhayitvāsau saṃjñāṃ śītajalānilaiḥ / nipatya pādayoḥ sāśrunetrā taralikābravīt // kiṃ śāstraṃ guravaḥ ke ca kā lajjā kā kulasthitiḥ / rakṣyantām ātmanaḥ prāṇā yūnas tasya ca sarvathā // gandharvāṇāṃ vivāho 'yam icchayānyonyasaṃgamaḥ / śāstreṣu paṭhitas tasmāt tūrṇam uttiṣṭha gamyatām // tayaivam uktā tatkālayogyaveṣagrahā gṛhāt / tām ekām agrataḥ kṛtvā nirgatāham alakṣitā // abhyāgamam imāṃ bhūmim autsukyacaṭulaiḥ padaiḥ / tadā me dakṣiṇaṃ cakṣur aspandata muhur muhuḥ // avyaktam iva cāśrauṣaṃ kānane ruditadhvanim / tena cotpannaśaṅkāham agaccham adhikatvaram // padāni katicidgatvā hā vayasya taponidhe / puṇḍarīka kva yāto 'si śūnyaṃ kṛtvā jagattrayam // hā hato 'smi vilīno 'smi dagdho 'smi karavāṇi kim / gatvā tātasya vakṣyāmi śvetaketoḥ kim agrataḥ // ayi pāpe mahāśvete na tuṣṭāsyakṣamālayā / hṛtā me suhṛdo 'muṣya prāṇavṛttir api tvayā // vayasya dehi me vācaṃ na jīvāmi tvayā vinā / tato 'śṛṇavam ityādi vilapantaṃ kapiñjalam // *cakkalakam* atha pravepamānāṅgī visaṃsthulapadakramā / kenāpyutkṣipya nīteva taṃ pradeśamayāśiṣam // gatvā tam aham adrākṣaṃ tatkṣaṇotkrāntajīvitam / kiṃ cireṇāgatāsīti ruṣitveva tathā sthitam // etāvad uktvā mūrchādhiṃ svavṛttāntam ataḥ param / vivakṣantīva sā kanyā nipapāta śilātale // pranaṣṭacetanāṃ caināṃ candrāpīḍo 'valokayan / praśnakāriṇam ātmānaṃ kṛtāgasam amanyata // sasambhramaṃ samutthāya kadalīdalamārutaiḥ / toyaiś ca śiśirasvacchaiḥ saṃjñām enām ajigrahat // avāpya cetanām eṣā smṛtvā tadvyasanaṃ nijam / tad evānubhavantīva ruroda vilalāpa ca // tarūṇām apy abhajyanta hṛdayāni tadā śucā / pratiśabdanibhenoccaiḥ kakubho 'py arudann iva // candrāpīḍo 'tha tām āha bāṣparuddhavilocanaḥ / āstāṃ na śakyate vaktuṃ śrotuṃ cānyad ataḥ param // katham apy upasaṃhṛtya śokāvegaṃ tu sāvadat / kim ataḥ param asty anyad vācyaṃ śrotavyam eva vā // kiṃ tu kleśāya yenāśāleśena hatajīvitam / rājaputra bibharmīdaṃ tad āścaryaṃ bravīmi te // tadā tasyātitīvrasya duḥkhabhārasya tādṛśī / na kācin maraṇādanyā mayāgrāhi pratikriyā // maraṇavyavasāyaniścalā kṛtavaty asmi ca saṃvidhānakam / niriyāya ca candramaṇḍalāt puruṣaḥ ko 'pi himopamadyutiḥ // so 'vatīrya gaganān mahītale taṃ nidhāya bhujapañjarāntare / utpatan divam udārayā girā mām avocata piteva sāntvayan // virama maraṇodyogād asmāt priyeṇa tavāmunā punar api mahāśvete vatse bhaviṣyati saṃgamaḥ / iti giram ahaṃ tasmāc chrutvā sasambhramavismayā kim idam iti taṃ tatrāpṛcchaṃ prasṛtya kapiñjalam // priyasakham apahṛtya kvādhunā gacchasīti sphuritavikaṭakopāṭopamuktordhvadṛṣṭiḥ / mama vacanam adattvā kiñcid evātivegā kṛtaparikarabandhaḥ so 'py agād antarikṣam // paśyantyāṃ mayi te trayo 'pi viviśuḥ śītatviṣo maṇḍalaṃ tatsampratyayasaṃhṛtocitavidhiḥ sāhaṃ śritedaṃ vratam / tātenaitya tataḥ prabhṛty aham ihāsīnātha netuṃ gṛhaṃ yatnenāpi na pāriteti suciraṃ sthitvā gataḥ svān gṛhān // iti śrīvipaścidvarāgragaṇyācāryabhaṭṭaśrījayantasūnor abhinandasya kṛtau kādambarīkathāsāre caturthaḥ sargaḥ pañcamaḥ sargaḥ ity āveditanirvyājanijavṛttāntavistarā / virarāma mahāśvetā niḥśvāsaglapitādharā // candrāpīḍas tu taddhyāyanmanobhavavijṛmbhitam / sakampavismayo 'py antas tām avocata sāntvayan // mayā te ciravṛtto 'pi pariṇāmamapaśyatā / śokaḥ pratyagratāṃ nītaḥ kautukāviṣṭacetasā // sā tvamarhasi kalyāṇi na śokaṃ kartum īdṛśam / āśvāsitāsi devena nūnaṃ candramasā svayam // ko 'nyas tathāvidhākāras tacchaktir maṇḍalāt tataḥ / nirgatya tatraiva viśan niśi sambhāvyate naraḥ // śrūyante gatayaś citrā devatānām anekaśaḥ / varaśāpatapaḥśaktiyogavaicitryanirmitāḥ // śvetaketuś ca tasyāste prajāpatisamaḥ pitā / nāsty eva tasya tapasām asādhyaṃ nāma kiñcana // ityādiyuktyupanyāsair itihāsanidarśanaiḥ / mahāśvetāṃ samāśvāsya punaḥ papraccha tām asau // sā te taralikā nāma visrambhanibhṛtā sakhī / gatā bhagavati kvādya na hi sā tvāṃ vimuñcati // athovāca mahāśvetā kvāsau yāti tapasvinī / śṛṇvannāpi nimittaṃ te yathā sā prahitā mayā // yaḥ sa citraratho nāma gandharvādhipatirmayā / varṇito yena devo 'yaṃ pratyaṣṭāpi maheśvaraḥ // yena khānitam atyaccham acchodākhyam idaṃ saraḥ / yena caitrarathaṃ nāma kṛtam etac ca kānanam // tasyāmṛtasamudbhūte prasūtāpsarasāṃ kule / mahiṣī madirā nāma jīvitād api vallabhā // tayoḥ kādambarī nāma kanyāsti navayauvanā / lakṣmīm upahasantīva rūpalāvaṇyavibhramaiḥ // tayā saha mahat prema bālyāt prabhṛti me tathā / yathaikam eva jānāti jano jīvitam āvayoḥ // viditvā dagdhavṛttāntam imaṃ sapadi māmakam / sāgrahīn niyamaṃ bālā vāryamāṇāpi bandhubhiḥ // mahāśvetāsya duḥkhasya yāvan na labhate 'vadhim / tāvan mayā na kartavyaṃ pāṇigrahaṇam ātmanaḥ // ato yathā yathā tasyā yauvanaśrīr vijṛmbhate / tathā tathā tato dhatte khedaṃ citrarathaḥ param // saṃdiṣṭaṃ tena me putri yatasvāvahitā tathā / yathemaṃ durgrahagranthiṃ vimuñcati tava svasā // atas taralikā tatra mayā prakaraṇocitam / prahitā bahu saṃdiśya śvaś cāganteha sā punaḥ // itītthaṃ kathayā nītvā mahāśvetāśrame dinam / candrāpīḍaḥ prayāte 'stam arke saṃdhyāvidhiṃ vyadhāt // tatrendrāyudham ānīya saṃyamya nicule kvacit / mahāśvetodite deśe parṇaśayyām akalpayat // tasyāṃ tasya niṣaṇṇasya śrāntasyāpi yathāśrutām / kathām āścaryabahulāṃ tām eva dhyāyataś ciram // punaś cintayataḥ senāṃ vaiśampāyanam eva ca / pattralekhāṃ ca sā rātrir gatā prāyeṇa jāgrataḥ // indrāyudhas tu bāṣpārdrāṃ mahāśvetāmukhe dṛśam / sapratyabhijñam aśvo 'pi bhṛśaṃ mānuṣavad dadau // prayātāyāṃ tu yāminyāṃ kṛtaprābhātikakriye / samādher utthitāṃ buddhvā mahāśvetāṃ tadantikam // candrāpīḍe praviṣṭe 'tha nātidūrodite ravau / sagandharvakumārāsau tatas taralikā yayau // sā praviśya mahāśvetāṃ praṇipatyopaviśya ca / siddhārthāsīti tatpṛṣṭā valitagrīvam abravīt // tvatsaṃdeśaṃ niśamyoktaṃ yattayā bhartṛdārike / tattvaṃ tacchāsanāyātakeyūrakamukhācchṛṇu // atha keyūrakaḥ prāha nānabhijñāsi cetasaḥ / svasya svameva cedaṃ te manmanaḥ kiṃ parīkṣase // athavā bhūmir asyāham upālambhasya bhūyasaḥ / tapovananivāsinyāṃ tvayi svagṛhavartinī // ākarṇya tava saṃdeśavacas taralikāmukhāt / eṣa te pratisaṃdeśaḥ priyasakhyā niveditaḥ // iti śrutvā mahāśvetā kṣaṇaṃ niścalalocanā / cintayitvā kim apy antaś candrāpīḍam abhāṣata // rājaputra tavākāraḥ sadācāraś ca peśalaḥ / tanoti sarvabhāvena niḥspṛhāṇām api spṛhām // kādambarīvacaś cedaṃ śrutaṃ keyūrakāt tvayā / tatra ko vā pratīkāraḥ svayaṃ madgamanād ṛte // ito na dūre gandharvarājadhānī tadadya tām / paśyāsmadanusedhena śvo gantāsi svavāhinīm // udāttamadhurāmetāṃ darśayantyā tavākṛtim / bahu gandharvalokasya mayāpyupakṛtaṃ bhavet // candrāpīḍas tu tāṃ prāha bahūktvā bhavagaty alam / anatikramaṇīyaṃ me munīnām api śāsanam // prāvartata tato gantuṃ sa mahāśvetayā saha / padbhyām eva niyujyāśvaṃ prati keyūrakaṃ dṛśā // keyūrako 'grato gatvā kādambaryai nyavedayat / tasyāgamanam ākāraṃ guṇāṃś cāhitavismayān // sa gatvā kiñcid adhvānaṃ candrāpīḍaḥ samāsadat / gandharvarājanagarīm aparām amarāvatīm // āsādya rājadhānīṃ ca tuṅgasphaṭikatoraṇām / sapta kakṣā atikramya kanyāntaḥpuram abhyagāt // keyūrakopadiṣṭena vartmanātha praviśya saḥ / bhāsvanmaṇimayastambhaṃ śrīmaṇḍapam alokayat // tanmadhye maṇiparyaṅkamadhyāsīnāṃ mahīyasā / ratnābharaṇacitreṇa straiṇena parivāritām // dehaprabhāvitānena ratnakāntyabhibhāvinā / prataptakanakoddyotadhautā vidadhatīṃ diśaḥ // taṭastham apy ārdrayataḥ sadācāram abhindataḥ / sthitāṃ navasya lāvaṇyasindhor antas taraṅgiṇaḥ // sarvopameyabhāvānām upamānatvam āgatām / kādambarīṃ dadarśāsau dūravisphāritekṣaṇaḥ // parātiśayakoṭistharūpalāvaṇyasampadam / tasyāṃ nirūpayann antar acintayad atha kṣaṇam // satyaṃ na kaścid āścaryanirmāṇeṣv avadhir vidheḥ / īdṛśāny api ratnāni sraṣṭuṃ prabhavati sma yaḥ // moghaṃ yāti hareḥ kālo lakṣmīṃ vakṣasi bibhrataḥ / dehārdhena vahan gaurīṃ vañcitaś candraśekharaḥ // kṛtam akṣṇāṃ sahasreṇa nirnimeṣeṇa vajriṇaḥ / ananyakarmaṇā yena nityam eṣā na dṛśyate // ityādi cintayaty asminn atha citrarathātmajā / pratyudyayau mahāśvetām abhyutthāya sasambhramam // mahāśvetā tu niḥśaṅkam āliṅgya snehanirbharam / tāṃ candrāpīḍanirdeśapuraḥsaram abhāṣata // ayaṃ hi bhārate varṣe sārvabhaumasya bhūpateḥ / tārāpīḍasya tanayaś candrāpīḍa ihāgataḥ // aneneha praviṣṭena dṛṣṭer viṣayavartinā / bhavatv akhilagandharvakuṭumbakamahotsavaḥ // atha kādambarī tasmin pakṣmotkṣepavikāsinīm / ākarṇaprasṛtāpāṅgāṃ ciraṃ dṛśam apātayat // dvāreṇa vivṛtenātha tenaiva nijamāyayā / madano 'ntaḥ praviśyāsyā babandha hṛdaye padam // ratnapīṭhopaviṣṭe tu candrāpīḍe tadantike / adhyāsātāṃ kathām ekāṃ haṃsacitrarathātmaje // lajjāstimitam āsīnām atha kādambarīṃ balāt / mahāśvetā gṛhācāraṃ candrāpīḍe nyadhāpayat // śarīranirviśeṣāsyāḥ kādambaryāḥ priyā sakhī / madalekhābhidhānāsya caraṇākṣālanaṃ vyadhāt // kādambarī tu sasvedaprakampikarapallavā / tāmbūlacchadmanātmānaṃ svayam asmai nyavedayat // tadaṅgulitalasparśamādhuryahṛtamānasā / nālakṣayata sā ratnavalayaṃ skhalitaṃ karāt // candrāpīḍo 'pi tatpāṇisaṃsparśasukhasampadā / tadā tribhuvanādhīśam ivātmānam amanyata // tatas tūṣṇīm upāsīne sarvasmin kanyakājane / śukaśārikayor āsit kalahaḥ kelikāraṇam // tatprasaṅge ca sotprāsaṃ tayoḥ kalahavṛddhaye / candrāpīḍo 'bravīd yena sarvā jahasuraṅganāḥ // tāś ca dantaprabhādhautadiṅmukhā madhurasvarāḥ / candrāpīḍagiro jahrustarāṃ kādambarīmanaḥ // kṣaṇamātre vyatīte 'tha praviśya prāha kañcukī / rājaputryau yuvāṃ draṣṭuṃ devī nirvighnam icchati // krīḍāparvatake kṛtvā sutāramaṇimandire / candrāpīḍaṃ sukhāsīnam āyātaṃ mātur antikam // tatrādhyāsitaparyaṅkaṃ keyūrakapuraḥsarāḥ / mukhyāḥ kādambarīsakhyaś candrāpīḍaṃ siṣevire // snānānulepanāhārakriyāḥ sa tadupāhṛtaiḥ / cakre 'martyapuraprāpyair vibhavair upapāditāḥ // atha mandaprabhe bhānau bheje kādabarī nijam / madalekhādvitīyaiva mahāprāsādamastakam // candrāpīḍaṃ ca tatrasthā krīḍāparvatavartinam / niravarṇayadākarṇaprasṛtāpāṅgayā dṛśā // candrāpīḍe tadā tasyāḥ kaṭākṣās tīkṣṇakoṭayaḥ / samaṃ nipetus tasyāṃ ca kusumāyudhasāyakāḥ // kaṭākṣair upanītaṃ ca kṣipraṃ kṛtasamāgamaiḥ / tallāvaṇyaṃ pibantīva madalekhām uvāca sā // na mayā madano nāma kathāsvapi sakhi śrutaḥ / adya pratyakṣato dṛṣṭaḥ sa candrāpīḍavigrahaḥ // na mahāśvetayā kiñcid uktaṃ prakṛtavastuni / atha cehānayantyāmuṃ sarvam uktam anakṣaram // api nāma vikāro me tadānīṃ lakṣitas tayā / kiṃ vā na lakṣayed eṣā dṛṣṭamanmathavikriyā // adyāpi nijasaṃkalpaviruddhāṃ vikriyām imām / manasaḥ saṃharāmy eva sthūlām api yathātathā // kiṃ tv asau śeṣahāro 'syāstulyaṃ maṇḍanam ākṛteḥ / urasy anicchato 'py asya tūrṇam āmucyatāṃ tvayā // madalekhā gṛhītvā taṃ hāraṃ gatvā tadantike / tathovāca yathā tena pratyuktā sā na kiñcana // āmucyata tataḥ kaṇṭhe hāro 'sya madalekhayā / śaradindukarodāraprabhāpūritadiṅmukhaḥ // candrāpīḍaś ca hāreṇa rarāja kṛtamaṇḍanaḥ / pūrṇendur iva nakṣatrakalāpaparivāritaḥ // kādambarī ciraṃ tv enam avalokya niśāgame / prāsādaśikharāt tasmān mandamandam avātarat // utthāya candrāpīḍo 'tha kṛtasaṃdhyāvidhis tataḥ / avālambata dehena śayyāṃ cintāṃ ca cetasā // kiṃ syur gandharvakanyāyā vilāsāḥ sahajā ime / utemaṃ janam uddiśya bālāṃ nartayati smaraḥ // dṛṣṭirnipuṇadūtīva yathā tvasyā viceṣṭate / tathā sambhāvanā hīyaṃ mama cetasi vartate // avaimi puṣpitas tāvat kiṃnarānusṛtikramaḥ / sa kālapariṇāmena na jāne kiṃ phaliṣyati // athavā yauvanonmādakṛta eṣa mama bhramaḥ / kva mānuṣyaḥ kva gandharva iti kiṃ tena saṃgatam // ātmasambhāvanā ceyamāstāmasadṛśakramā / kālena vyajyate sarvaṃ kathaṃ ca mama sainikāḥ // iti cintayatas tasya nidrā sucirasambhṛtā / cakāra mukulākāre cakṣuṣī ā niśātyayāt // aparedyur athotthāya kṛtaprābhātikakramaḥ / kādambarīmahāśvete dṛṣṭvā labdhvā cirād iva // tadanujñāṃ tadādiṣṭagandharvaparivāritaḥ / sa indrāyudham āruhya pratasthe pṛtanāṃ prati // atha kenāpy upāyena labdhamārgam asau nijam / saṃniviṣṭaṃ sarastīre skandhāvāraṃ vyalokayat // tatra dṛṣṭvā nṛpān sarvān mantriputraṃ rahasy asau / svavṛttāntavidaṃ cakre pattralekhāṃ viśeṣataḥ // niśi tasyām atītāyām anyedyur udite ravau / keyūrakastam āgatya hemakūṭād abhāṣata // kādambarī na paṭvīti tvām abhīṣṇaṃ didṛkṣate / vismṛtaṃ śayanīye ca śeṣahāram upāharat // keyūrakavacaḥ śrutvā sametaḥ pattralekhayā / candrāpīḍaḥ punas tūrṇaṃ hemakūṭam athāgamat // abhivandya mahāśvetāṃ ślāghitāgamanas tayā / kādambarīm athāpaśyat pattralekhāpuraḥsaraḥ // udyānanalinītīrakalpite himamandire / kadalīdalaśayyāntarniṣaṇṇāṃ mlānavigrahām // tadālokanamātreṇa muhur āśvāsiteva sā / tata utthātum icchantī śayānaivāsta tadgirā // tataḥ kuśalasampraśnasukhamātrapavitritāḥ / nānānarmavilāsārdrāḥ prāvartanta tayor giraḥ // tathā tatra ciraṃ sthitvā tāṃ tathā vaśavartinīm / bhaṅgībhaṇitibhir vyaktam āvedya nijam āśayam // tadabhyarthanayādiśya pattralekhāṃ tadantike / keyūrakadvitīyo 'sau jagāma kaṭakaṃ punaḥ // tatrojjayinyāḥ samprāptaṃ pūrvedyur lekhahārakam / avalokya tadānīṃ taṃ lekhaṃ svayam avācayat // pitur ājñāṃ tato jñātvā śīghrāgamanaśaṃsinīm / keyūrakakare nyasya taṃ lekhaṃ kūṇitekṣaṇaḥ // tadartham atha saṃmantrya saha mantrisutena saḥ / evam etad iti dhyāyan prasthānasthairyam agrahīt // satyaṃ vacmi bhavatprasādarasikaṃ ceto mamaitatpadaṃ gantuṃ necchati kiṃ tu śāsanam idaṃ nollaṅghanīyaṃ guroḥ / manyuḥ samprati sahyatāṃ punar ihāgantāsmi kādambarīṃ saṃdiśyeti sabāṣpagadgadam asau keyūrakaṃ prāhiṇot // vaiśampāyanam abhyabhāṣata bhavān saṃvāhayan vāhinīṃ paścād eṣyati yāmi satvaram ahaṃ svalpair ito vājibhiḥ / niścityeti tadā prayāṇapaṭahe datte pratasthe tato gatvā kiñcana caṇḍikāśramataṭīm adhyāsta tasmin dine // tatroddhatadraviḍadhārmikarūpaveṣabhāṣātapaścaraṇasiddhikathāvinodaiḥ / nītvā niśāṃ satatamaskhalitaprayāṇaiḥ svalpair dinais tvaritamujjayinīmavāpa // iti śrīvipaścidvarāgragaṇyācāryabhaṭṭajayantasūnor abhinandasya kṛtau kādambarīkathāsāre pañcamaḥ sargaḥ ṣaṣṭhaḥ sargaḥ atha praviśya nagarīmupāsya pitarau ciram / śukanāsaṃ ca so 'dhyāsta kumārabhavanaṃ punaḥ // tatra kādambarīdhyānanirataikāgracetasaḥ / babhūva rataye nāsya kiñcitsthāsnu cariṣṇu ca // nākarot priyam āhāraṃ nābodhi madhuraṃ rasam / na cādriyata vāsāṃsi na siṣeve vilepanam // sārthacyuta ivādhvanyo yūthabhraṣṭa iva dvipaḥ / vāgurāpāśasaṃruddha iva sāraṅgaśāvakaḥ // divā vibhāvarīṃ dhyāyan niśi vāñchan dināgamam / udīcīm eva sāsrākṣo vīkṣamāṇo 'niśaṃ diśam // keyūrakādihāyātaṃ jñātvā māṃ kiṃ bhajedasau / kiṃ vadet pattralekhāṃ vā sāpi kiṃ vocyate tayā // iti naktandinaṃ dhyāyann anavāpitanirvṛtiḥ / kālaṃ kiyantam apy evaṃ candrāpīḍo 'tyavāhayat // ākāraḥ saṃvṛtas tv īdṛg asya gūḍhātmano 'bhavat / yathā tāṃ śūnyatāṃ tasya pitarau nādhijagmatuḥ // dineṣv atha vyatīteṣu pattralekhā tadantikam / prāpad balāhakāśvīyanirvṛttapathasauṣṭhavā // candrāpīḍo 'pi tāṃ dṛṣṭvā samucchvasitamānasaḥ / kādambarīm ivāmaṃsta pasparśa ca muhurmuhuḥ // atha visrabdham aprākṣīd vada kādambarīkathām / kim asmākaṃ smaraty eṣā ruṣitehāgamanena kim // sābhyasūyam ivālokya candrāpīḍam uvāca sā / kim etaccintayā deva gurūn ārādhaya sthiram // asau hi suprasannena svayaṃ makaraketunā / tvayyarpitā vidhivaśācchrīpatau śrīrivābdhinā // tāṃ cābhinavabhāvārdrāṃ bālāṃ tarulatām iva / tīvre virahadāvāgnau kṣiptavānasi kiṃ vṛthā // keyūrakamukhād buddhvāgamanaṃ deva tāvakam / vajrāśanihatā śālivallarīva vyakampata // labdhasthairyāvadan māṃ ca pattralekhe kim īdṛśam / yuktam etasya yanmanye rakṣāṃsy api na kurvate // tataḥ prabhṛti niḥśvāsair vardhamānair dinair iva / krāntā grīṣmaniśevāsāvakṣīyata śanaiḥ śanaiḥ // alabdhakusumāmodāḥ prāgabhyāsādupāgatāḥ / dūrātpariharantyasyāḥ kabarīmadya ṣaṭpadāḥ // rodanāruṇitāpāṅge ciraṃ vismṛtakajjale / netre mādhuryamutsṛjya gate tasyāḥ kaṣāyatām // ciraṃ pattralatālekhyaṃ vihāya kriyate navam / maṇḍanaṃ gaṇḍayor aśrukaṇamuktāvalī tayā // mṛduḥ svabhāvaraktaś ca pravṛddhair asamoṣmabhiḥ / mlānim ānīyate tasyā niḥśvāsair adharaḥ svaraiḥ // stanau ca virahe tasyāḥ śokān na hi bahiṣkṛtau / dāhapratikriyābhyastair hārakarpūracandanaiḥ // virahajvalanas tasyā lāvaṇyarasanirjharaiḥ / vāḍavaś cābdhinā naiti śamam ity adbhutadvayam // muhuḥ sarasi haṃsīva mṛgīvopavane muhuḥ / puline cakravākīva muhur luṭhati vihvalā // muhur bhavantam āliṅgya puraḥ saṃkalpakalpitam / śūnye bhujalate vīkṣya vilakṣā patati kṣitau // mā gād ayam upālabdhaḥ saṃkalpād api dūrataḥ / ity upālabhate na tvāṃ bhīteva manasāpi sā // tvadākāramayaṃ dhyānaṃ tvadgotrapravaṇā giraḥ / tvadgātrakīlitā dṛṣṭis tasyāḥ samprati vartate // kiyatī varṇyate tasyāḥ pareṇa virahavyathā / svasaṃvedanagamyā hi sā tayaivānubhūyate // kim apy ākhyātukāmeva bahuśaḥ sphuritādharā / hṛdayasthena kenāpi guruṇeva niṣidhyate // bhūmau viveṣṭamānāṅgī bhujaṅgīva kadāpy asau / diśo vīkṣya madutsaṅge nidhāya mukham abravīt // uttiṣṭhānaya taṃ gatvā jīvantīṃ māṃ yadīcchasi / ahaṃ gantum aśaktā hi sudūram idam antaram // sthitāyāṃ tvayi jīvāmi tvatsparśena yathā tathā / gatāyāṃ tu ciraṃ kālaṃ na sahante mamāsavaḥ // iti śrutvā ca dṛṣṭvā ca samāyātāsmy ataḥ param / devaḥ pramāṇam ity uktvā rudatī virarāma sā // candrāpīḍas tad ākarṇya gatasmṛtir ivābhavat / labdhasmṛtiś ciraṃ dadhyau gamane hetum ātmanaḥ // dineṣv atha vyatīteṣu vaktuṃ kādambarīdaśām / āgāt keyūrako 'py āśu dīrghādhvaśrāntavāhanaḥ // sa cojjayinyā vibhavaṃ praviśan vīkṣya vismitaḥ / sthāne nanu mano lagnaṃ svāminyā ity amanyata // praviśya dadṛśe tena candrāpīḍaḥ kṛśākṛtiḥ / cakravāka ivaikākī priyāvirahavihvalaḥ // dadhatyā pārśvavartinyā cāmaraṃ pattralekhayā / saṃvījyamānaḥ paryaṅkaniṣaṇṇaglānavigrahaḥ // praṇipatyopaviṣṭo 'sau gāḍhaṃ śirasi paspṛśe / kurvatā kuśalapraśnaṃ candrāpīḍena sādaram // tataḥ kādambarīvārtāṃ pṛṣṭaḥ keyūrako 'munā / pattralekhāmukhaṃ vīkṣya saṃkṣiptam idam abravīt // ukto 'si nānayā kiñcid uktaś cet kim iha sthitaḥ / uktaś ceha sthitaś cāsi kṛtam āgamanena me // tathāpi vada saṃdeśam iti tena tu coditaḥ / punaḥ keyūrakaḥ prāha na hi vijñāpyase mṛṣā // kathaṃ jīvatsu yuṣmāsu viraho hanti mām iti / tasyāḥ sākūtayā dṛṣṭyā visṛṣṭo 'smi na tadgirā // kim atra bahunoktena tathāsyā virahavyathā / adyāpi jīvatīty atra yathā dolāyate manaḥ // tatkathābhis tathā sthitvā tasminn atha dine ciram / candrāpīḍaḥ sukhāvāsaṃ keyūrakam akārayat // na rākṣaso na cāṇḍālo na kirātaś ca yady aham / acchodasarasas tīraṃ prāptaṃ māṃ vettha sarvathā // anyedyur iti saṃdiśya sahitaṃ pattralekhayā / keyūrakam asau ratnaiḥ prāhiṇot kṛtamaṇḍanam // tayos tu gatayor āsta sutarāṃ khinnamānasaḥ / gamanāya dhiyā kiñcin nimittam anusaṃdadhat // śuśrāvātha niyuktebhyaḥ skandhāvāram upāgatam / yojanadvayamātraṃ ca punaḥ kṛtaniveśanam // vaiśampāyanato lapsye kiñcit kāraṇam ity asau / pratyudgantum agād enaṃ kaṭakaṃ pitur ājñayā // tatra rājakam ālokya balāhakaniveditam / kva vaiśampāyanāvāsa iti senānyam abhyadhāt // balāhakas tv adhodṛṣṭir ullikhan medinīṃ muhuḥ / na vaiśampāyano 'treti sannakaṇṭham abhāṣata // tato 'vatīrya turagādupaviśya taror adhaḥ / hā vayasyeti vilapanprāvartata sa roditum // balāhako nipatyātha candrāpīḍasya pādayoḥ / deva maivaṃ kṛthāḥ so 'sti jīvann evety avocata // candrāpīḍas tu taṃ prāha naiva śraddhīyate maya / na vaiśampāyano jīvan muhūrtaṃ māṃ vimuñcati // iti sambhrāntacittaṃ taṃ punar āha balāhakaḥ / śrūyatāṃ deva tadvṛttaṃ yathāsāv iha nāgataḥ // deva tādṛśam ādiśya prasthitaṃ tvām anuvrajat / tataḥ pratinivṛtto 'sau tatraivāsta yathāsthiti // aparedyur athotthāya vidhāya prakṛtāḥ kriyāḥ / vinodayitum ātmānaṃ sa cacāra vanasthalīḥ // tatra sapratyabhijñānaṃ sthānaṃ sthānaṃ nirūpayan / kiñcin naṣṭam ivānveṣṭum aicchad uttrastalocanaḥ // tato 'stābhimukhe bhānāv asmābhiḥ so 'bhyadhīyata / sthīyatām adya śiṣṭās tu śvo draṣṭāsi vanasthalīḥ // athāsau vicarann eva sābhyasūyam ivāvadat / yāta yūyaṃ na gantavyaṃ yāvajjīvam ito mayā // sa bahūni dināny āsta tatraiva vicaran vane / na ca kenāpyupāyena śaktaś calayituṃ tataḥ // kṛtaprāyopaveśena pādayoḥ patatāniśam / iyatā rājacakreṇa nārthito 'py atyajad graham // tatas tatra ciraṃ sthitvā kāryaśeṣam apaśyatā / āyātam iha sainyena tvaṃ pramāṇam ataḥ param // iti śrutvā nipatitaḥ śokavismayasaṃkaṭe / candrāpīḍastathaivāsta tarumūle kṛtāsanaḥ // atha vārtāṃ viditvemāṃ sāmātyāntaḥpuro nṛpaḥ / anapekṣitavṛttāntas tam evoddeśam āgamat // tatra kṣaṇam iva sthitvā svayaṃ pṛṣṭvā balāhakam / adhikṣipann iva prāha candrāpīḍaṃ kṣitīśvaraḥ // nūnamutpādito manyur avinīta tvayāsya saḥ / yenāntaḥsphuratā so 'dya tvāṃ vihāya vanaṃ śritaḥ // viyuktau na purā dṛṣṭau yuvāṃ kṣaṇam api kvacit / kiṃ jātamadhunā yena tvaṃ gṛhe sa tapovane // vinā na hi nimittena śakyā soḍhuṃ garīyasī / mātāpitṛsuhṛdbandhudeśavittaviyogitā // ity uktavati bhūpāle śukanāsas tataḥ param / antaḥ sphuritaśoko 'pi stambhitakṣobham abhyadhāt // kim etad avicāryaiva vastutattvam atarkayan / śaṅkānumānamātreṇa kṛtadhīr api bhāṣase // alātavṛṣṭir indor vā kṣīrād vā kaṇṭakodgamaḥ / tasya manyuḥ kumārād vā kasya sambhāvanāspadam // pāpaḥ sa eva durjātaḥ suciraṃ pāṭhitaḥ śukaḥ / yatrāmṛtaraso 'py uptaḥ phalitaḥ kālakūṭavat // sa tvaṃ kumāra sarvasyāḥ pṛthivyā ekajīvitam / durātmano na tasyārthe śokam udvoḍhum arhasi // tasmin viratavākye tu patitvā pādayoḥ pituḥ / sāśrukaṇṭham athovāca candrāpīḍaḥ kṛtāñjaliḥ // tāta śaṅkitadoṣasya prāyaścittam idaṃ mama / gatvā tam ānayāmīha tvam anujñātum arhasi // tam āgatam ihālokya pṛṣṭvā śapathapūrvakam / tato guṇaṃ vā doṣaṃ vā krameṇa mama vetsyasi // tatrasthaṃ tam anānīya mayaitat svagṛhaṃ punaḥ / na praveṣṭavyam ity eṣa gṛhyatāṃ mama niścayaḥ // tathoktavati tasmiṃs tu rājā bāṣpākulekṣaṇaḥ / apaśyan mantriṇo vaktraṃ sa ca tatra bahūktavān // sarvopāyaprayogeṇa pitrā tena ca mantriṇā / candrāpīḍo niruddho 'pi nācalan niścayāt tataḥ // siñcantī bāṣpadhārābhir maulim asya manoramā / karuṇaṃ vilapantī ca ciram enam abodhayat // tvayi sthite nijotsaṅgasthitaṃ paśyāmi putrakam / nūnam andhībhavāmy eva tvayi putra gate punaḥ // itthaṃ vilāsavatyā ca tayā ca karuṇoktibhiḥ / ciram ārdrīkṛto 'pyeṣa na jahāti sma niścayam // tato 'śrubharasaṃruddhagadgadākṣarayā girā / yathā jānāsi putreti katham apy avadan nṛpaḥ // dattānujñas tataḥ pitrā praṇamya sakalān gurūn / śrutvā ca yatnasaṃruddhabāṣpadhārās tadāśiṣaḥ // candrāpīḍaḥ pathi śrāntān vinivartya yathā tathā / pārthivān parivāreṇa prātiṣṭhata laghīyasā // kiṃ tan mayābhyadhāyīti dūyamānamanāḥ śucā / senayā saha rājāpi viveśa nagarīṃ śanaiḥ // balāhakas tu senānīr vāryamāṇo 'pi bhūbhujā / svagṛhān apraviśyaiva sa candrāpīḍam anvagāt // candrāpīḍas tato gacchan dayitādarśanotsukaḥ / amanyata tṛṇāyaiva madhyaṃ kailāsavindhyayoḥ // nājīgaṇad drumān adrīn na nadīr na vanasthalīḥ / na rātriṃ nāpi divasaṃ dhāvann indrāyudhena saḥ // tataḥ prāvartata prāvṛṭ pīnonnatapayodharā / kāntā navarasārdreva pratyudgantum ivāgatā // tām apy agaṇayitvāsau vrajan katipayair dinaiḥ / acchodasarasas tīram avāpākaluṣāmbhasaḥ // apanītasamāyogaḥ parivartya ca vāsasī / mahāśvetām atha draṣṭuṃ sa jagāma tadāśramam // tatrāpaśyanmahāśvetāṃ tadālokanalajjitām / vadantīṃ nijadaurātmyaṃ pralāpakaruṇasvanām // tatkāraṇāparijñānamohaniṣpandapakṣmaṇā / nirīkṣya cakṣuṣā pṛṣṭā candrāpīḍena sābravīt // keyūrakamukhād buddhvāgataṃ tvāṃ pitur ājñayā / dināni katicit sthitvā kādambaryā niketane // tata etya yathānyāyam āsīnātra tapovane / vipraṃ yuvānam adrākṣaṃ vicinvantaṃ vanasthalīḥ // *yugalakam* sapratyabhijñam ālokya mām asau manmathonmukhaḥ / tīvram udvejayāmāsa narmavakrokticāpalaiḥ // tato nirbhartsyamāno 'pi vāryamāṇo 'pi yatnataḥ / sa bahūni dināny āsta tathā mām upapīḍayan // ekadā tu śayānāṃ mām āgatya niśi nistrapaḥ / kṛtāñjalir anaṅgārto yayāce ratidakṣiṇām // tato dhigiti sakrodham abhidhāya kamaṇḍaloḥ / jalam uddhṛtya śapto 'sau mayānudhyāya devatāḥ // śukavanmukharāgeṇa vaktum evāsi śikṣitaḥ / gaccha dūraṃ durācāra śuka eva bhaviṣyasi // śāpena tena mahatā madanāgninā vā janmāntaropacitaduṣkṛtakarmaṇā vā / citreṇa vā bhagavataś caritena dhātuḥ prāṇān asāv udasṛjan nipapāta corvyām // ākrandataḥ parijanātmaśuco 'paredyur jñāto mayā sa śukanāsasutaḥ sakhā te / tat paśya māṃ priyavayasyaviyogahetum astatrapām akaruṇāṃ prakhalām abhavyām // iti śrutvā bhinnaḥ prasabham iva śūlāgraśikhayā kadā tvāṃ paśyeyaṃ kamalamukhi kādambari punaḥ / vadann evaṃ śokasphuṭitahṛdayas tatkṣaṇam asūñ jahac candrāpīḍas tarur iva papāta kṣititale // tato bhugnagrīvaṃ mukulitasitāpāṅganayanaṃ prabhāṃ tanvīṃ dīnām iva vidadhataṃ dikṣu śanakaiḥ / kṣitau visrastāṅgaṃ patitam amum ālokya vivaśā mahāśvetā sadyaḥ katham api na yāti sma dalaśaḥ // draṣṭuṃ dīnām iva vasumatīm akṣamas tena śūnyāṃ kurvannudyandviradakaruṇākrandinaś cakravākān / abrahmaṇyadhvanim iva karaurūrdhvaśākhair vimuñcann astaṃ tigmadyutir api tataḥ kṣāmadhāmā jagāma // iti śrīvipaścidvarāgragaṇyācāryaśrībhaṭṭajayantasūnor abhinandasya kṛtau kādambarīkathāsāre ṣaṣṭhaḥ sargaḥ // saptamaḥ sargaḥ tasminn avasare bālā kādambary api vedhasā / tatraivānīyatānekamāyāvaicitryakāriṇā // asau hi pattralekhāyā mukhāt keyūrakasya ca / asaṃśayaṃ samāyātaṃ candrāpīḍam abudhyata // tataḥ sakalavisrambhayogyaṃ vigatayantraṇam / mahāśvetāśramaṃ prāptaṃ pratyudgantum iyeṣa tam // vaiśampāyanavidhvaṃsavṛttāntasamanantaram / candrāpīḍamanaḥpīḍāṃ vayasyavirahodbhavām // śaṅkamānā mahāśvetā tatsamāśvāsakāraṇam / kādambarīṃ parijñāya tadāgamanasatvarā // tasyās taralikāṃ gehaṃ śīghram āgamyatām iti / saṃdiśya prāhiṇot sā ca tūrṇaṃ gatvā tathāvadat // tilakam jātotsāhā mahāśvetāsaṃdeśena garīyasīm / gamanotkalikāṃ dadhre buddhau kādambarī tataḥ // tāmbūlapaṭavāsādisaṃvidhānavidagdhayā / hṛdayaprakhyayā sakhyā sahitā madalekhayā // patralekhāṃ puraskṛtya priyacarcāvicakṣaṇām / keyūrakaṃ ca tatraiva dine tāṃ bhuvamāyayau // āyāntyāś ca tadā tasyā durnimittaparamparā / prādurbabhūva bālāyā hṛdayotkampakāriṇī // mahāśvetāśramopāntamāpadastaṃ gate ravau / udite ca niśānāthe saṃtaptakaruṇāhrade // āsādya ca tam uddeśaṃ karuṇaṃ rodanadhvanim / vanāntakandarodbhūtapratiśabdam athāśṛṇot // manye saiva mahāśvetāvartmanīyam upasthitā / ity asau śaṅkamāneva viveśa drutam āśramam // tataḥ praviśya sāpaśyat prāṇanāthaṃ tathāsthitam / mahāśvetāṃ ca tām ārtaninādaṃ rudatīṃ bhṛśam // tāmudvīkṣya mahāśvetāṃ vikasacchokavihvalā / nitāntatāḍitoraskaṃ rudatī moham āgamat // patralekhāpi tadrūpacandrāpīḍavilokinī / mumoca sahasā prajñāṃ nipatantī śilātake // kādambaryā tu dhairyeṇa pṛṣṭā taralikā tadā / ācacakṣe yathāvṛttaṃ sarvaṃ tanmaraṇakramam // tad ākarṇya vihāyaiva vaiklavyaṃ strījanocitam / labdhasaṃjñāṃ mahāśvetāṃ madalekhāṃ ca sāvadat // saṃtatasthūladhāreṇa cirāt prabhṛti rohatā / khinnāham adhunānena rodanena garīyasā // yathāyogyena gacchāmi na hi śaknomi roditum / sakhi me darśitaḥ panthā nāthenaiva mahātmanā // ayaṃ suhṛdviyogena nārodīdvilalāpa vā / prāṇāneva priyānaujjhītsa panthāḥ kva gato mama // yuktaṃ sakhi mahāśvete tava prāṇitum īdṛśam / jīvitā devatābhis tvaṃ punas tatsaṃgamāśayā // ahaṃ sarvaprakāraṃ tu vidhibhagnamanorathā / karomi durbhagaiḥ prāṇaiḥ kiṃ kalyāṇabahiṣkṛtā // madalekhe tathā kuryās tāto 'mbā ca kule sthitau / madviyogopatāpena yathā na dhṛtim ujjhataḥ // svayam evāsitavyaṃ tu madvāsabhavane tvayā / yathā maṇigavākṣeṣu śerate noṇanābhayaḥ // kumāras tatra citrastho mayaiva likhitaḥ svayam / rakṣaṇīyo yathā nāstam eti citrasthito 'py asau // śayanīyaśirobhāge ratnabhittiniveśitaḥ / kāmadevapaṭaḥ kvāpi nikṣeptavyo vṛthārcitaḥ // krīḍāparvatako deyaḥ praśāntāya tapasvine / tatroṣitaṃ kumāreṇa na hi so 'nyasya śobhate // dīrghikārāmamadhye me padminīkhaṇḍamaṇḍitā / tatrāste kṛtavāstavyaṃ rājahaṃsakadambakam // dhārāyantraiḥ prapūrṇā ca krīḍāvāpī tadantike / snehān mayā svayaṃ siktam asti līlāvanaṃ navam // tasmin kṛtanavodvāhā bakule mālatī mayā / muktaḥ kaṅkaṇako nāsyā mocanīyas tvayaiva saḥ // mayā putrīkṛtaś cāsāv aśokatarubālakaḥ / vardhanīyaḥ svahastāmbusekaiḥ stanyapayonibhaiḥ // gṛhe muhur apaśyantī mām asau capalekṣaṇā / nūnaṃ hariṇikā cāste prāpayes tāṃ ca kānanam // śukaḥ sa parihāso me kālinī sā ca śārikā / yathā na kalahāyete tathā kuryāḥ pratikṣaṇam // nityam eva madutsaṅgalālitā nakulāṅganā / svāṅke śāyayitavyāsau yathā yāti na dūrataḥ // kiṃ kāryam athavā gehe cintayā dīrghayānayā / sampādaya citām āśu prajvalajjātavedasam // keyūraka ciraṃ kiṃ mām atidīnām avekṣase / uttiṣṭha cinu kāṣṭhāni samāhāra hutāśanam // lāvaṇyāmbumayo dehaḥ kriyate katham agnisāt / kumāram amum ādāya patāmi varam ambhasi // kumāre mitraduḥkhena tatkṣaṇojjhitajīvite / iyantam api jīvantī kālaṃ lajje 'ham ātmanā // draṣṭavyāsi kadety evam abhidhāyaiva māṃ gataḥ / seyaṃ cirayatīty evam adhunābhidadhīta saḥ // iti kādambarīṃ sadyo maraṇavyavasāyinīm / śiśirajyotirālokya kampamāna ivābhavat // yena dugdhābdhikallolaplāvyamāna ivābhavat / pravṛttadantavīṇaś ca sakalaḥ kanyakājanaḥ // atha divyākṛtiḥ ko 'pi puruṣo gaganasthitaḥ / garjadghanaghaṭādhīragambhīradhvanirabhyadhāt // tvaṃ hi vatse mahāśvete pūrvamāśvāsitā mayā / sthito madantike 'dyāpi puṇḍarīkastava priyaḥ // candrāpīḍas tv ayaṃ kiñcitkālaṃ nidrāyamāṇavat / atraivāvicalatkāntir āstāṃ kādambarīpriyaḥ // anena hi punar labdhanirāpāyasthirāyuṣā / gāḍhakaṇṭhagrahānandaḥ kādambaryāḥ kariṣyate // bhavatyor ayam evāstu cittasampratyayo dṛḍhaḥ / na sprakṣyati vikāro yad enaṃ bhūtasvabhāvajaḥ // ity uktvā jyotiṣā tena sahasaiva tirodadhe / savismayas tadā cābhūd akhilaḥ kanyakājanaḥ // pattralekhā ca tenaiva jyotiṣo vacanena sā / labdhasaṃjñā samutthāya gatvā ca tvaritaiḥ padaiḥ // tam indrāyudhanāmānam aśvam ādāya kesarāt / tenaiva sahitāgādham aviśan madhyam ambhasaḥ // śaṅkiteva ca tāṃ vegayātāṃ taralikānvagāt / sā dadarśa payomadhyād udgacchantaṃ kapiñjalam // prasṛtya vyācacakṣe ha yathālokitamadbhutam / tenāpi vismayastāsāṃ kanyānāṃ vavṛdhetarām // atha bibhraj jaṭās tanvīḥ srutāmbukaṇadanturāḥ / jalārdravalkalas tābhir adṛśyata kapiñjalaḥ // svayam evopasṛtyāsau mahāśvetām abhāṣata / rājaputry api nāmāyaṃ pratyabhijñāyate janaḥ // ahaṃ kapiñjalas tasya vayasyo dayitasya te / cirāgamanadaurātmyād upālabhyo 'smi na tvayā // kādambaryā tvayā caitāḥ śrutāś candramaso giraḥ / madīyam api vṛttāntam adhunā śṛṇutaṃ yuvām // apy utkṣipya tathā nīte vayasye tena tatkṣaṇam / ahaṃ gaganam utplutya tam evānusarann agām // tato 'sau dūram utplutya praviśya śaśimaṇḍalam / paścād eva praviṣṭaṃ mām avalokyedam abravīt // kapiñjala mṛgāṅkaṃ māṃ viddhi so 'haṃ tavāmunā / vayasyena vṛthā śapto hemakūṭagate tvayi // voḍhavyā lokayātrā hi lokapālatayā mayā / udito 'haṃ nije kāle tataḥ pravikiran karān // ayaṃ madaṃśusaṃsparśapravṛddhādhikamanmathaḥ / kaṇṭopāntagalaprāṇo rūkṣaṃ māṃ vīkṣya śaptavān // yathādya virahārto 'hametya vyāpāditas tvayā / mariṣyasi tathaiva tvamindo janmani janmani // pratiśapto mayāpyeṣa tvam apy evaṃ mariṣyasi / madvad evety anāgaskaśāpatāpoditakrudhā // tataḥ pratanumanyor me paritāpa ivābhavat / jāmātāyaṃ mahāśvetāsambandhād iti paśyataḥ // kuryādapi pratīkāraṃ śvetaketurmahātapāḥ / śarīramasya rakṣāmi sāmṛtair aham aṃśubhiḥ // ity utkṣipya mayehāyam ānītas tvaṃ ca satvaram / gatvā nivedayemaṃ tu vṛttāntaṃ śvetaketave // iti candramaso vākyaṃ śrutvāhaṃ divamutpatan / tvaritaprasṛtaḥ kañcidvaimānikamalaṅghayam // sa ca mām aśapat kopād aśveneva tapobalāt / tvayāhaṃ laṅghitas tasmād aśva eva bhaviṣyasi // sa mayā praṇipatyoktaḥ suhṛc chokāndhacetasaḥ / pramādān na tapodarpān mama tat saṃhara krudham // sa tv abhāṣata datto 'yaṃ śāpo bhavati nānyathā / tārāpīḍasya putrārtham ujjayinyāṃ tapasyataḥ // rājño yāsyati putratvaṃ candramāḥ sanidarśanam / puṇḍarīkastadīyasya śukanāsasya mantriṇaḥ // tārāpīḍasutasyendorgantā vāhanatāṃ bhavān / tasyāvasāne snātvaiva śāpasyānto bhaviṣyati // tad ākarṇyārṇave tūrṇam apataṃ śāpamūrchitaḥ / tato 'śvībhūta evāham udatiṣṭham ayonijaḥ // smṛtis turagabhāve 'pi na me naṣṭā kadācana / mamaivāyam ihānītaḥ kiṃnarānusṛtikramāt // vīpsānvitaś ca śāpo 'yaṃ parasparam abhūt tayoḥ / dvitīyajanmayogena tayor bhāvyam ato dhruvam // tad gacchāmi yathāvṛttam ākhyātuṃ śvetaketave / dvitīyajanmagrahaṇaṃ kva tayoś ceti veditum // kapiñjalakathātas taṃ vaiśampāyanavigraham / puṇḍarīkaṃ parijñāya mahāśvetānvatapyata // dvitīye 'py aham evāsya jātā janmani mṛtyave / śapto madanurakto 'sau mayeti vilalāpa sā // kapiñjalas tadā tv evaṃ rudatīṃ tām avārayat / abravīc cāvadhiḥ pūrṇaḥ prāyo duḥkhasya vartate // alpenaiva hi kālena puṇḍarīkasya sasmitam / akṣamālāṃ punaḥ pāṇipallave vinidhāsyasi // kādambary api mādhuryamugdhasmitasudhāñcitaiḥ / pramodayiṣyate sāndraiś candrāpīḍasya bhāṣitaiḥ // kādambarī tam aprākṣīd bhagavan sā kva vartate / pattralekheti sa tv āha mayā nājñāyi tadgatiḥ // ity uktvodapatad vyoma romakūpāmbuvipruṣaḥ / acchodabindusaṃdigdhāḥ kirann atha kapiñjalaḥ // tasmin gate mahāśvetākādambaryau tathaiva tām / saśokavismayotkampe kathayā ninyatur niśām // mahāśvetākathāvṛtte tatrāpy adhikaniścayā / kādambaryāḥ sthiraṃ citte sā pratyayam ajījanat // aparedyur atha sphītasphaṭikopalavedikām / hṛdyām āropya karpūratuṣārakaṇadanturaiḥ // abhiṣicya jalaiḥ svacchair anulipya ca candanaiḥ / ānarca candrāpīḍasya dehaṃ kādambarī ciram // yadi satyo 'yam āśvāsaḥ sarvaṃ svastham athānyathā / kva gato me tadā mṛtyur ity antar niścikāya sā // jagāda ca mahāśvetām idānīṃ nanu na trape / sakhīti vyāharantī tvāṃ duḥkhasabrahmacāriṇīm // vidhinā vidadhānena samānasukhaduḥkhatām / āvayoś cirasaṃrūḍhaṃ sakhīprema na dūṣitam // tataḥ prabhṛti sā mūrtim arcayantyāsta tāpasī / candrāpīḍasya candrārdhacūḍasyeva divāniśam // divaseṣv atha gacchatsu nirvikāraśarīratām / candrāpīḍasya paśyantī sthirām āśāṃ babandha sā // tataḥ senānyamā hūya balāhakam abhāṣata / viditas tava sarvo 'rtho vṛttānto bahuvismayaḥ // dehakāntyavināśena jātaḥ sampratyayaś ca naḥ / arhasy ujjayinīṃ gantuṃ prabhor āśvāsakāraṇāt // so 'bravīd devi tatrānyaṃ prajñātaṃ prahiṇomy aham / yuvarājam ihotsṛjya na gantuṃ svayam utsahe // tatas tvaritako nāma rājño nikaṭasevakaḥ / prahitas tena lekhaś ca svahastalikhitākṣaraḥ // sa gatvojjayinīṃ prāpya sarvaṃ rājñe nyavedayat / rājā sāntaḥpurāmātyas tad aśrauṣīd yathākramam // tatas tanayahṛdbhaṅgaśrutivyāmūḍhacetanaḥ / uttarasmiṃś ca vṛttānte na dṛḍhapratyayo 'bhavat // śukanāsas tu taṃ prāha karmavaicitryavedinaḥ / śrutetihāsaśāstrasya deva ko 'tra tava bhramaḥ // devatānām ṛṣīṇāṃ ca martyadehaparigrahaḥ / śrūyate hi purāṇeṣu smṛtāv api ca paṭhyate // citrāś cātiśayāḥ puṃsām amānuṣajanocitāḥ / kim apy alaukikaṃ bījam anumāpayituṃ kṣamāḥ // kumāraś ca guṇair indor atidūraṃ na bhidyate / sā kāntir ākṛtiḥ śaktiḥ kva dṛṣṭā cānyamānuṣe // svapne devīmukhe dṛṣṭaś candramās tu viśaṃs tvayā / mayā ca puṇḍarīkāṅkā brāhmaṇī samadṛśyata // śāpa eva tayor āsīd āvayos tu paro varaḥ / devatāḥ putratāṃ yānti yadgṛhe martyadharmiṇām // kapiñjalaḥ punas tādṛg aviluptagatir divi / ācakṣīta kathaṃ mithyā turago nu kva tādṛśaḥ // idaṃ kvānyatra dṛṣṭaṃ vā jīvitenojjhito 'pi yaḥ / pañcabhūtātmako dehaḥ sa yad eti na vikriyām // brūyāttvaritako mithyā likhenmithyā balāhakaḥ / suparīkṣitabhṛtyasya neyaṃ śaṅkā tavocitā // vidadhatamasamollasatpramodaṃ jagad acirād avalokayiṣyasi tvam / śaśinam iva vidhuntudena muktaṃ vyapagataśāpakadarthanaṃ kumāram // iti mantrivacāṃsi śṛṇvato 'pi svasutasnehavisaṃsthulasya rājñaḥ / na dhṛtiṃ pratipadyate sma ceto gamane ca vyavasāyam ālalambe // atha saha mahiṣībhir bāṣpapūrṇekṣaṇābhir nijasacivasameto 'gacchadacchodatīram / śithilitasakalāsthaḥ pārthivas taṃ ca yāntaṃ janapadapuralokaḥ sarva evānvagacchat // tasmin gate 'tha vijanāpaṇavīthikāntā kāntārabhūr iva tadojjayinī babhūva / yāte divaṃ sakalalokamanobhirāme rāme yathā hatasamṛddhir abhūd ayodhyā // gatvā nṛpaḥ sutam avekṣya ciraṃ ruditvā tat tad vilapya saha tatra vilāsavatyā / utsṛjya rājyavibhavaṃ yativad vyadhatta tatraiva valkaladharaḥ sthitim adya tāvat // ity uktvā kṛtajṛmbhikaḥ kṣaṇam iva sthitvācacakṣe punar jābalir bhagavān aho bata rasād dīrghā kathā varṇitā / tadyo 'sau śukanāsasūnur anayā śapto mahāśvetayā vaiśampāyana eṣa so 'dya śukatāṃ tenāgataḥ karmaṇā // api cāvinayena kopitaḥ śukanāso 'sya pitā yad abravīt / śuka eva vṛthā sa pāṭhitaḥ phalitaṃ tac ca vaco 'dya śāpavat // śrutvaitāṃ tu kathāṃ tapodhanagaṇaiḥ pṛṣṭaḥ punar vismitaiḥ ko hetur bhagavan yad asya madanas tāvān muner apy abhūt / jābāliḥ punar āha nanv abhihitaṃ strīvīryataḥ kevalād utpanno 'yam ato rajasvalatayā nārīsvabhāvo 'bhavat // viratavacasi tasminn etad uktvā maharṣau rajanir api samāptiṃ sā kathāvat prapede / tadanu munijanenākāri pūrvāhṇasaṃdhyāsamayasamuciteṣu dhyānakāryeṣu siddhiḥ // iti śrīvipaścidvarāgragaṇyācāryaśrībhaṭṭajayantasūnor abhinandasya kṛtau kādambarīkathāsāre saptamaḥ sargaḥ aṣṭamaḥ sargaḥ atha māṃ śrutajābāliproktākhilakathākramam / aspṛśad bālabhāve 'pi prāgjanmacaritasmṛtiḥ // śvetaketusuto bhūtvā śukanāsasuto 'bhavam / sa vaiśampāyano 'dyāhaṃ jātaḥ putraḥ patattriṇaḥ // mama jātasmṛter vyaktā prāvartata sarasvatī / svayaṃ prāgjanmavidyāś ca hṛdayaṃ pratipedire // yathaiva cānye saṃskārāḥ prāktanā mām upāgaman / mahāśvetānurāgo 'pi tathaiva samupāgamat // athābhyadhikahārītasnehasaṃvardhitaḥ kramāt / gaganākramaṇe śaktim avāpaṃ jātapakṣatiḥ // divaseṣv atha gacchatsu śanair ārūḍhayauvanaḥ / gantum aicchaṃ mahāśvetāśramaṃ taddarśanotsukaḥ // acintayaṃ ca janmedaṃ vihagasyāpi yātu me / mahāśvetāśramopānte tarukoṭaraśāyinaḥ // ekadā tv atha jābāler āśramaṃ samupāgamat / tātājñayā suhṛtsnehaparādhīnaḥ kapiñjalaḥ // sa ca papraccha hārītaṃ kva vaiśampāyanaḥ śukaḥ / utpannapratyabhijño 'ham ayam asmīty avādiṣam // tataś ciram arodīt sa svavakṣasi nidhāya mām / vayasyapuṇḍarīkasya dhig iyaṃ vartate daśā // mayāpi rudatokto 'sau kiṃ rodiṣi kapiñjala / tvayāpi matkṛte dṛṣṭā sakhe kaṣṭatarā daśā // kva heṣā kva japābhyāsaḥ kva paryāṇaṃ kva valkalam / kvopavītaṃ kva vā valgā kva muniḥ kva turaṅgamaḥ // tataḥ kṣaṇam iva sthitvā tātasaṃdeśam abravīt / kapiñjalaḥ samāsena punar gamanasatvaraḥ // tātas tvām ādideśaivaṃ vatsa doṣas tavātra kaḥ / rajovikṛtayo yuktāḥ śuddhastrībījajanmanām // alpāyuṣaṃ viditvāpi jāte tvayi na yan mayā / kṛtā pratikriyā tatra tadālasyaṃ hi māmakam // adyāyuṣkāmayāgas tu prastutaḥ sa samāpyate / na yāvad bhavatā tāvan na gantavyam itaḥ kvacit // ahaṃ tvadantike sthātum icchann api nivāritaḥ / tātena tatra karmaikadeśaleśāṅgatāṃ gataḥ // ity ākhyāya pariṣvajya kriyābhyāvartanena mām / krameṇāmantrya sa munīn pratasthe divam utpatan // gṛhītatātādeśo 'pi kāle gacchaty ahaṃ balāt / nīto vāritavāmena kāmena vaśam ātmanaḥ // anubhūya ciraṃ tatra citrāḥ smarabibhīṣikāḥ / akārṣaṃ dhiyam utkrāntagurvājño gamanaṃ prati // ekadā tv āśramaṃ śūnyaṃ vīkṣya nirgatatāpasam / ekākī sahasoḍḍīya prasthito 'smy uttarāṃ diśam // adūroḍḍīna evāham anabhyastādhvalaṅghanaḥ / krāntas tṛṣā ca klāntyā ca jalaṃ kvacid atarkayam // tataḥ kvāpi payaḥ pītvā kiñcid ādaśya cañcunā / viśrāntaye 'viśaṃ śrāntas taroḥ kasyāpi koṭare // kṣaṇaṃ tatra niṣaṇṇasya tadā me nidrayā manaḥ / gāḍhayā pāśapaṅktyā ca śarīrakam agṛhyata // atha suptotthito 'paśyam agrato nātidūragam / kṛtārtham iva mātaṅgayuvānaṃ mama bandhanāt // ākṛtyā karmaṇā cāsya samarthyāpiśitārthitām / prārthanāpeśalaṃ kiñcid ātmamokṣārtham abhyadhām // bhadra saumyākṛtis tvaṃ hi na māṃsārthīva dṛśyase / na hi māṃsārthino yuktaṃ nidrāchedapratīkṣaṇam // tad unmuñcatu māṃ bhadraḥ sukhaṃ yāmi yathepsitam / mayā baddhena ko 'rthas te kā vimuktena vā kṣatiḥ // so 'bravīn na svatantreṇa gṛhīto 'si mayā śuka / prathitas tvaṃ hi jālāber āśrame suciraṃ sthitaḥ // sa tvaṃ gato mama svāmiduhituḥ karṇagocaram / tanniyogād gṛhīto 'si katham unmucyase mayā // punar ākhyām amuṃ saumya yuvāsi smaravedanām / jānāsi na priyotkaṇṭhākṛṣṭaṃ māṃ roddhum arhasi // so 'bhāṣata na bhṛtyena taruṇenāpi śāsanam / svāmino 'laṅghanīyaṃ tat kathaṃ tvāṃ tyaktum utsahe // avocaṃ punar apy enaṃ śāpāj jātismaro muniḥ / śukībhūto 'smi māṃ muñca paraṃ puṇyam avāpsyasi // sa tvāha nāhaṃ jānāmi muniṃ gandharvameva vā / rākṣasaṃ vā piśācaṃ vā nīta evāsi pakvaṇam // ity uktvādāya pāṇau mām anaiṣīt pakvaṇaṃ balāt / prāveśayac ca caṇḍālakumārīveśma kaśmalam // dṛṣṭvā tadārdragomāṃsavasāsṛkpaṅkapicchalam / procchalatkrimi matprāṇair utkrāntam iva durbhagaiḥ // atha mātaṅgakanyāyai sa mām asyai nyavedayat / svāminy ayam ihānītaḥ sa vaiśampāyanaḥ śukaḥ // sākūtam iva māṃ vīkṣya snehabāṣpārdrayā dṛśā / kṣaṇaṃ vakṣasi dhṛtvaiṣā nyakṣipad baddhapañjare // tato 'timahatā cakre śokena hṛdi me padam / munir bhūtvādya caṇḍālyā ahaṃ krīḍāśukaḥ sthitaḥ // vyaktāṃ vidadhatā vācaṃ jātiṃ smarayatā nijām / aho jābālinā divyadṛṣṭināpakṛtaṃ mama // aho bata mahat kaṣṭam aviṣahyam upasthitam / brāhmaṇena mayā neyaḥ kālaś caṇḍālaveśmani // bhavatvanaśanenaiva tyajāmi hatajīvitam / tāḍyamāno 'pi nāśnāmi na vācaṃ visṛjāmi ca // evamudvejitaiṣā māṃ hanyādvā yadi vā tyajet / bhavaty ubhayathāpy eṣa panthāḥ śreyaskaro mama // ity upārūḍhasaṃkalpam upāhṛtaphalodakā / eṣā caṇḍālakanyā mām ākhyan madhurayā girā // phalāny aśāna pānīyam upayuṅkṣva kim īkṣase / bhagnamaunavrato 'py adya kiṃ maunam avalambase // munir jātismaro 'si tvaṃ yadi ko 'pi tathāpi te / tiryagjātyucitā prāṇavṛttir evādya saṃmatā // na tiryagadhikāraṃ hi śāstraṃ śāstravido viduḥ / tiraścāṃ kva ca saṃskārāś cauḍopanayanādayaḥ // bhakṣyābhakṣyavicārādi yadi cādya cikīrṣasi / tat kim ucchiṣṭaśaucādi nāśrame 'py āśritaṃ tvayā // āpatkāle dvijātīnām apy anāśyaṃ na vidyate / hastād asmākam ādatta viśvāmitraḥ śvajāghanīm // kṛtadvitropavāso 'pi jihāsur iva jīvitam / lakṣyase vatsa mā maivaṃ kṛthā bhuṅkṣva phalodakam // ity acaṇḍālasadṛśair vākyair astrījanocitaiḥ / tasyā vismayamāno 'haṃ ciram evam acintayam // nūnam eṣā na caṇḍālī madvat kenāpi karmaṇā / manye gatim imāṃ prāptā madarthenaiva vā punaḥ // bibharty urasi māteva paśyati snigdhayā dṛśā / vakti caivam ato 'muṣyāḥ karomi vacanaṃ varam // iti matvāsṛjaṃ vācam abhavaṃ bhojanonmukhaḥ / abhojayac ca mām eṣā jananīva dine dine // tattvam asyāḥ parijñātum anvahaṃ prārthanāṃ vyadhām / na tv eṣā prārthyamānāpi nijaṃ rūpam adīdṛśat // nityam āśaṅkamāno 'ham etāṃ kām api devatām / poṣyamāṇo 'nayā kālam anaiṣaṃ tatra pakvaṇe // ekadā ca triyāmānte parityakto 'smi nidrayā / adrākṣaṃ pakvaṇaṃ sarvam āryaprāyajanāvṛtam // ātmānaṃ ca navodārahemapañjaravarṇitam / kanyakām īdṛśīṃ caitāṃ dṛṣṭā devena yādṛśī // yugalakam tat ko 'haṃ kim ahaṃ tatra rakṣitaś ciram enayā / kasya hetor ihānīta iti rājan na vedmy aham // ity ākarṇya kathām etāṃ vaiśampāyanavarṇitām / sa rājā śūdrakaḥ śayyāgṛhād aṅganam āgamat // sasambhramaṃ ca nirgatya tūrṇam ānāyayat punaḥ / āsthānāvasare dṛṣṭāṃ tāṃ mātaṅgakumārikām // atha sā praviśya vitatena tejasā dadatīva dikṣu śaradinducandrikām / jitāraveṇuravabhinnavallakīdhvaninā svareṇa gadituṃ pracakrame // he rohiṇīramaṇa sarvakalāniketa tārāpate rajaninātha sudhānidhāna / kādambarīrasaguṇeṣu nibaddhabhāvam ātmānam arpitaśarīram anusmarendoḥ // māṃ ca viddhi śaśaketana śriyaṃ sāham asya jananī durātmanaḥ / pūrvaceṣṭitam avaitv ato bhavān ity amuṃ tava samīpam ānayam // ayam api guruśāsanāṃ vilaṅghya smaraparatantramanāḥ prayātukāmaḥ / avinayapariśaṅkinā tadānīm avikalayogadṛśā vyaloki pitrā // tasyājñayaivam anubhāvayituṃ vipākam āsannam eva guruśāsanalaṅghanasya / atrāvatīrya vipine janasaṅgabhītyā mātaṅgabhaṅgim avalambya tathā sthitāsmi // gacchantam enaṃ viniyamya pāśais tīvrāṇi duḥkhāny anubhāvayantī / śāpāvasānaṃ yuvayoḥ kratoś ca samāptim āsaṃ ciram īkṣamāṇā // muner avabhṛthāvadhiḥ pitur amuṣya siddhaḥ kratuḥ kṛtas tvam api saṃsmṛtasvatanur adya tacchāsanāt / tadujjhitamalīmasedṛśaśarīrayogau yuvāṃ nijena vapuṣādhunānubhavatāṃ priyāsaṃgamam // ity uktvoccair gamanarabhasapraślathībhūtabandhasragvisrastaiḥ kusumavidalair arcayitveva pṛthvīm / dikcakraṃ ca pracalaraśanānūpurotthair ninādair āmantryeva drutam udapatad dyām asau divyakāntiḥ // svatanukāntitiraskṛtacandrikāṃ gaganam utpatitām avalokya tām / suciram ūrdhvaniveśitalocanaḥ kam api vismayam āpa jano 'khilaḥ // athāsya rājño hṛdi śūdrakasya nirastadhairyādiguṇaprabandhaḥ / kādambarīsaṃsmaraṇānubandhalabdhāvakāśo madano jajṛmbhe // na rājalakṣmīṃ bahu manyate sma norvīṃ na kīrtīṃ na sarasvatīṃ ca / sa tadrasakṣība ivālalambe kādambarīm eva nitāntam antaḥ // parāṅmukhaḥ sparśaraseṣv ajasraṃ nādatta karṇau madhure 'pi sa dhvanau / jagāma nirlakṣyaniviṣṭalocanaḥ krameṇa sarvendriyavṛttiśūnyatām // na guror upadeśam agrahīd bubudhe vastu tato na mūḍhadhīḥ / yatate sma na tasya siddhaye na parispanditum apy apārayat // bhūtābhibhūta iva mūḍha iva krameṇa niḥsaṃjñatāṃ virahavedanayopanītaḥ / muktvā manobhavarujaṃ suciraṃ sa rājā prāṇān mumoca sahasaiva vihaṅgamo 'pi // jīvātmakaṃ cāndramasaṃ ca tejaḥ kṛtāspadaṃ tasya tanau yadāsīt / tad eva saṃkrānamathānyadehe citrā hi viśvaprakṛter vikārāḥ // atrāntare citrarathātmajāyās tanuṃ priyasyānvaham arcayantyāḥ / tathaiva kālaḥ sumahānagacchad āchodatīre tapasi sthitāyāḥ // atha madhusamaye vijṛmbhite sā madanamahotsavavāsare sarāgam / malayajaghanasārahārapuṣpais tanum atimātram alañcakāra bhartuḥ // taṃ vīkṣya tāpasadṛśāpi tadā jagāma kāmasya gocaram asau madhujṛmbhitasya / ekākinī sapad dikṣu nidhāya cakṣuḥ kāntaṃ svapantam iva nirbharamāliliṅga // candrāpīḍaṃ sā ca jagrāha gāḍhaṃ kaṇṭhasthāne jīvitaṃ ca prapede / tenāpūrvāṃ sā samullāsalakṣmīm induspṛṣṭā sindhuveleva bheje // śilāśayyāṃ tyaktvā tadanu cirasuptotthita iva kṣaṇaṃ sthitvā jṛmbhālasavadanam unmīlya nayane / tataś candrāpīḍaḥ prahatamurajadhvānapaṭunā svareṇa svenaiva smitamadhuram āha priyatamām // tvagamṛtaprabhave 'psarasāṃ kule sutanu janma samarthitavaty asi / yad amunā parirambhalavena te sapadi jīvitam āpad ayaṃ janaḥ // mām anvabībhavad imām iyatīm avasthāṃ śāpaḥ kalaṅka iva kāntiharo dvitīyaḥ / tvadviprayogakṛta eva babhūva tāpas tanvaṅgi śūdrakatanor api mṛtyave me // saṃrakṣitā tanur iyaṃ tu tava priyeti śāpaḥ kṛśodari virāmam avāpa pāpaḥ / adyaprabhṛty akhilam eva hi candralokaṃ śādhi svapādakṛtamudram imaṃ ca lokam // sakhyāḥ priyaṃ pitṛtapobhir avāptadivyajīvaṃ kapiñjalakarārpitapāṇipadmam / manmaṇḍalād avatarantam akhaṇḍakāntim āpāṇḍugaṇḍam avalokaya puṇḍarīkam // kautūhalāt saha mayaiva gatendulokam ālokayiṣyasi kadācana pattralekhām / kāpi priye sahacarī mama sā tatastyā mā te 'dya bhūt tadanavāptikṛto viṣādaḥ // śrutveti tasya giram utsukatāṃ gatāsau romāñcakañcukamakṛtrimam udvahantī / kādambarī caraṇayor nipapāta patyur ānandabāṣpakaṇaśīkaritekṣaṇaśrīḥ // utthāya tvaritopasṛtya ca mahāśvetāṃ pariṣvajya sā pratyakṣīkṛtapuṇḍarīkapadavīṃ kṛtvā ca labdhotsavām / diṣṭyā vardhayituṃ nyayuṅkta rabhasenāhūya keyūrakaṃ tārāpīḍatapovane parijanaṃ pitror gṛhe cāparam // tārāpīḍaḥ kṛśapariṇato 'py āyayau tatra tūrṇasānandāntaḥpuraparijanāmātyavargānuyātaḥ / tasmin kāle sakhisahacaraḥ puṇḍarīko 'pi nākāt kiñcillajjāvanatavadano vallabhāṃ svām upetaḥ // candrāpīḍaḥ svām api jānann atha mūrtiṃ tārāpīḍaṃ putravad eva praṇanāma / tadvat taṃ ca praśrayaśīlaḥ śukanāsaṃ dattānando 'vandata sarvāś ca janitrīḥ // māyā dhātur iyaṃ bhaved bhagavataḥ kiṃ śvetaketor idaṃ sāmarthyaṃ tapasām athendumahasām atrendrajālāyitam / vaiśampāyana ity avedi yad asāv eko 'pi tadbandhubhir yac cāsau sa tu puṇḍarīka iti te tasmin bhave saṃsthitāḥ // sa puṇḍarīko munir apy apaśyad ātmānam antaḥ śukanāsaputram / praṇamya bhūmau pitaraṃ krameṇa manoramādyā jananīr vavande // atha vilāsavatī samanoramā stanayugasrutadugdhakaṇāvaliḥ / sutavapuḥparirambhamahotsavaṃ phalitasarvamanoratham anvabhūt // tārāpīḍas tu pādānatam anavarataprasrutānandabāṣpaś candrāpīḍaṃ bhujābhyāṃ katham api sahasotthāpya kaṇṭhe gṛhītvā / śāpenātrāvatīrṇo yadi tad api bhavān uttamo lokapālaḥ prakhyāpyeti pratīpaṃ praṇatatanur asāv asya pādau vavande // tasmai nivedya nṛpacakram anicchate 'pi yatnāt kramopanatayā saha rājalakṣmyā / nojjhāñcakāra cirasaṃcitam āśramaṃ sat tatprārthito 'pi mahiṣīsahitaś caturtham // ājagmus tatra valgatturagakhurapuṭoddhūtadhūlīkaḍāraiś cūḍāpratyuptabhāsvanmaṇiruciruciraiḥ śobhamānāḥ śirobhiḥ / candrāpīḍendusaṃdarśanarabhasasamutphullalolekṣaṇābjā nirvyājautsukyasajjīkṛtaniratiśayopāyanāḥ pārthivendrāḥ // saṃkalpādhikalābhaharṣarabhasojjṛmbhāvilolībhavadgandharvapramadākadambakṛtakrīḍākarāsphālanām / sārdhaṃ citrarathas tato madirayā haṃsaś ca gauryā saha draṣṭuṃ nṛttamayīm iva vyavasitām ājagmatur medinīm // tābhyām etya nirasya tāpasatanucchāyāṃ duhitroḥ kṛte bhāsvatkautukamaṅgale navavadhūveṣe manohāriṇi / nirvṛtte ca samantrahomasubhagārambhe vivāhotsave tatrānyonyasamāgamapramuditāḥ sarve mudaṃ lebhire // iti vitatavilāsaḥ puṇḍarīkeṇa sākaṃ divi bhuvi ca vicitrodyānalīlāvihāraḥ / abhimataphalasampadvardhamānābhinandaḥ śriyam abhajata candrāpīḍamūrtir mṛgāṅkaḥ // iti śrīsakalavipaściccakravartiśrībhaṭṭajayantasūnor abhinandasya kṛtau kādambarīkathāsāre 'ṣṭamaḥ sargaḥ ||