Kṣaṇabhaṅgasiddhiḥ / namaḥ samantabhadrāya / ākṣiptavyatirekā ya vyāptiranvayarūpiṇī / sādharmmyavati dṛṣṭānte sattvahetorihocyate // yat sat tat kṣaṇikaṃ yathā ghaṭaḥ santaścāmī vivādāspadībhūtāḥ padārthā iti / hetoḥ parokṣārthapratipādakatvaṃ hetvābhāsatvaśaṅkānirākaraṇamantareṇa na śakyate pratipādayituṃ / hetvābhāsāśca asidvavirudvānaikāntikabhedena trividhāḥ / tatra na tāvadayamasidvo hetuḥ / yadi nāma darśane darśane nānāprakāraṃ sattvalakṣaṇamuktamāste, arthakriyākāritvaṃ, sattāsamavāyaḥ, svarūpasattvaṃ, utpādavyayaghrauvyayogitvaṃ pramāṇaviṣayatvaṃ, sadupalambhapramāṇagocaratvaṃ vyapadeśaviṣayatvamityādi, tathāpi kimanena aprastutena idānīmeva niṣṭaṅkitena / yadeva hi pramāṇato nirūpyamāṇaṃ padārthānāṃ sattvamupapannaṃ bhaviṣyati; tadeva vayamapi svīkariṣyāmaḥ / kevalaṃ yadetadarthakriyākāritvaṃ sarvvajanaprasidvamāste; tat khalvatra sattvaśabdenābhisandhāya sādhanatvenopāttaṃ / tacca yathāyogaṃ pratyakṣānumānapramāṇaprasidvasadbhāveṣu bhāveṣu pakṣīkṛteṣu pratyakṣādinā pramāṇena pratītamiti na svarūpeṇāśrayadvāreṇa vāsidvasambhāvanāpi // nāpi viruddhaḥ / sapakṣīkṛte ghaṭe sadbhāvāt / nanu kathamasya sapakṣatvaṃ, pakṣavadatrāpi kṣaṇabhaṅgāsiddheḥ / nahyasya pratyakṣata kṣaṇabhaṅgasiddhiḥ / tathātvenāniścayāt / nāpi sattvānumānataḥ / punarnidarśanāntarāpekṣāyāmanavasthāprasaṅgāt / na cānyadanumānamasti / sambhave vā tenaiva pakṣe 'pi kṣaṇabhaṅgasidveralaṃ sattānumāneneti cet / ucyate / anumānāntarameva prasaṅgaprasaṅgaviparyyayātmakaṃ ghaṭe kṣaṇabhaṅgaprasādhakaṃ pramāṇāntaramasti, tathā ghaṭo varttamānakṣaṇe tāvat ekāmarthakriyāṃ karoti / atītānāgatakṣaṇayorapi kiṃ tāme vārthakriyāṃ kuryādanyāṃ vā, navā kāmapi kriyāmiti trayaḥ pakṣāḥ / nātra prathamapakṣo yuktaḥ kṛtasya karaṇāyogāt / atha dvitīyo 'bhyupagamyate tadidamatra vicāryyatām / yadā ghaṭo varttamānakṣaṇabhāvi kāryyaṃ karoti tadā kimatītānāgatakṣaṇabhāvinyapi kāryye śakto 'śakto vā / yadi śaktastadā varttamānakṣaṇabhāvikāryyavat atītānāgatakṣaṇabhāvyapi kāryyaṃ kuryyāt tatrāpi śaktatvāt śaktasya kṣepāyogāt / anyathā varttamānakṣaṇabhāvino 'pi kāryyasyākaraṇaprasaṅgāt pūrvvāparakālayorapi śaktatvenāviśeṣāt, samarthasya ca sahakāryyapekṣāyā ayogāt / athāśaktastadā ekatra kāryye śaktāśaktatvaviruddhadharmmādhyāsāt kṣaṇavidhvaṃso ghaṭasya durvvāraprasaraḥ syāt / nāpi tṛtīyaḥ pakṣaḥ saṅgacchate śaktasvabhāvānuvṛttereva / yadā hi śaktasya svabhāvasya vilambo 'pyasahyastadā dūrītsāritamakaraṇam / anyathā vārttamānikasyāpi kāryyasyākaraṇaṃ syāt ityuktaṃ / tasmād yad yadā yajjananavyavahārapātraṃ, tattadā tat kuryyāt / akurvvacca na jananavyavahārabhājanam / tadevamekatra kāryye samarthetarasvabhāvatayā pratikṣaṇaṃ bhedāt ghaṭasya sapakṣatvamakṣatam / atra prayogaḥ / yad yadā yajjananavyavahārayogyaṃ tattadā tajjanayatyeva / yathā antyā kāraṇasāmagrī svakāryyaṃ / atītānāgatakṣaṇabhāvikāryyajananavyavahārayogyaścāyaṃ ghaṭo varttamānakṣaṇabhāvikāryyakaraṇakāle sakalakriyātikramakāle 'pīti svabhāvahetuprasaṅgaḥ / asya ca dvitīyādikṣaṇabhāvikāryyakaraṇavyavahāragocaratvasya prasaṅgasādhanasya vārttamānikakāryyakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmmiṇi parābhyupagamamātrataḥ sidvatvāt asidvistāvadasambhavinī / nāpi virudvatā, sapakṣe antyakāraṇasāmagryāṃ sadbhāvasambhavāt / nanvayaṃ sādhāraṇānaikāntiko hetuḥ / sākṣādajanake 'pi kuśūlādyavasthitavījādau vipakṣe samarthavyavahāragocaratvasya sādhanasya darśanāditi cet / na / dvividho hi samarthavyavahāraḥ pāramārthikaḥ aupacārikaśca / tatra yatpāramārthikam jananaprayuktaṃ jananavyavahāragocaratvaṃ tadiha sādhanatvenopāttaṃ / tasya ca kuśūlādyavasthita vījādau kāraṇakāraṇatvāt aupacārikajananavyavahāraviṣayabhūte sambhavābhāvāt kutaḥ sādhāraṇānaikāntikatā / na cāsya sandigdhavyatirekitā viparyyaye bādhakapramāṇasadbhāvāt / tathāhīdaṃ jananavyavahāragocaratvaṃ niyataviṣayatvena vyāptamiti sarvvajanānubhavasiddham / na cedaṃ nirnimittaṃ / deśakālasvabhāvaniyamābhāvaprasaṅgāt / na ca jananādanyannimittamupalabhyate / tadanvayavyatirekānuvidhānadarśanāt / yadi ca jananamantareṇāpi jananavyavahāragocaratvaṃ syāt tadā sarvvasya sarvvatra jananavyavahāra ityaniyamaḥ syāt / niyataścāyaṃ pratītaḥ / tato jananābhāve vipakṣe niyataviṣayatvasya vyāpakasya nivṛttau nivarttamānaṃ jananavyavahāragocaratvaṃ janana eva viśrāmyatīti vyāptisidveranavadyo hetuḥ / na caiṣa ghaṭo varttamānakāryyakaraṇakṣaṇe sakalakriyātikramaṇe ca atītānāgatakṣaṇabhāvikāryyaṃ janayati / tato na jananavyavahārayogyaḥ / sarvvaḥ prasaṅgaḥ prasaṅgaviparyyayaniṣṭha iti nyāyāt / atrāpi prayogaḥ / yadyadā yanna karoti / tattadā tatra samarthavyavahārayogyaṃ yathā śālyaṅkuramakurvvan kodravaḥ śālyaṅkure / na karoti caiṣa ghaṭo varttamānakṣaṇabhāvikāryyakaraṇakāle sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryyamiti vyāpakānupalabdhirbhinatti samarthakṣaṇādasamarthakṣaṇam / atrāpyasiddhirnāsti varttamānakṣaṇabhāvikāryyakaraṇakāle sakalakriyātikramakāle ca atītānāgatakṣaṇabhāvikāryyakaraṇasyāyogāt / nāpi virodhaḥ sapakṣe bhāvāt / na cānaikāntikatā pūrvvoktena nyāyena samartha vyavahāragocaratvajanakatvayovidhibhūtayoḥ sarvvopasaṃhāravatyā vyāpteḥ prasādhanāt / yatpunaratroktaṃ yadyadā yanna karoti na tattadā tatra samarthamityatra kaḥ karotyarthaḥ / kiṃ kāraṇatvaṃ? tatkāryyotpādānuguṇasahakārisākalyaṃ? āhosvit kāryyāvyabhicāraḥ? kāryyasambandho veti? tatra kāraṇatvameva karotyarthaḥ / tataḥ pakṣāntarabhāvino doṣā anabhyupagamapratihatāḥ / na cātrapakṣe kāraṇatvasāmarthyayoḥ paryyāyatvena vyāpakānupalambhasya sādhyāviśiṣṭatvamabhidhātumucitaṃ / samarthavyavahāragocaratvābhāvasya sādhyatvāt / kāraṇatvasamarthavyavahāragocaratvayośca bṛkṣaśiṃśapayoriva vyāvṛttibhedo 'stītyanavasara eva evaṃvidhasya kṣudrapralāpasya / tadevaṃ prasaṅgaprasaṅgaviparyyayahetudvayabalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ siddhaḥ / tatkathaṃ sattvādanyadanumānaṃ dṛṣṭānte kṣaṇabhaṅgasādhakam / nāstītyucyate / na caivaṃ sattvahetorvaiyarthyaṃ / dṛṣṭāntamātra eva prasaṅgaprasaṅgaviparyyayābhyāṃ kṣaṇabhaṅgaprasādhanāt nanvābhyāmeva pakṣe 'pi kṣaṇabhaṅgasiddhirastviti cet / astu ko doṣaḥ / yo hi pratipattā prativastu yadyadā yajjananavyavahārayogyaṃ tattadā tajjanayatītyā dikamupanyasituṃ analasastasya tata eva kṣaṇabhaṅgasiddhiḥ / yastu prativastu tannyāyopanyāsaprayāsabhīruḥ sa ttvekatradharmmiṇi yadyadā yajjananavyavahārayogyaṃ tattadā tajjanayatītyādinyāyena sattvamātramasthairyyavyāptamavadhāryyasattvādevānyatra kṣaṇikatvamavagacchatīti / kathamapramattovaiyarthyamasyācakṣīta tadevamekārthakāriṇo ghaṭasya dvitīyādikṣaṇabhāvikāryyāpekṣayā samarthetarasvabhāvavirudvadharmmā dhyāsāt bheda eveti kṣaṇabhaṅgatayā sapakṣatāmāvahati ghaṭe sattveheturupalabhyamāno na virudvaḥ / na cāya manaikāntikaḥ / atraiva sādharmmyavati dṛṣṭānte sarvvopasaṃhāravatyā vyāpteḥ prasādhanāt / nanu viparyyaye bādhakapramāṇabalābdyāptisiddhistasya copanyāsavārttāpi nāsti tatkathaṃ vyāptiḥ prasādhiteti cet / tadetat taralatarabuddhivilasitaṃ / tathā hi uktametat varttamānakṣaṇabhāvikāryyakaraṇakāle atītānāgatakṣaṇabhāvikāryye 'pi ghaṭasya śaktisambhave tadānīmevaitat karaṇamakaraṇe ca śaktāśaktasvabhāvatayā pratikṣaṇaṃ bheda iti kṣaṇikatvena vyāptaiva sā arthakriyāśaktiḥ / nanvevaṃ anvayamātramastu vipakṣāt punarekāntena vyāvṛttiriti kuto labhyamiti cet, vyāptisiddhereva / byatirekasandehe vyāptisiddhireva kathamiti cet, na dvividhā hi vyāptisiddhiranvayarūpā ca karttṛdharmmaḥ / sādhanadharmmavati dharmmiṇi sādhyadharmmasyāvaśyambhāvo yaḥ / vyatirekarūpā ca karmmadharmmaḥ sādhyābhāve sādhanasyāvaśyamabhāvo yaḥ / enayoścaikatarapratītiniyamena dvitīyapratītimākṣipati / anyathā, ekasyāḥ eva siddhaḥ / tasmād / yathā viparyyaye bādhakapramāṇabalāt niyamavati vyatireke siddhe anvayaviṣayaḥ saṃśayaḥ pūrvvaṃ sthito 'pi paścātparigalati / tato 'nvayaprasādhanārthaṃ na pṛthaksādhanamucyate / tathā prasaṅgatadviparyyayahetudvayabalato niyamavatyanvaye siddhe vyatirekaviṣaye pūrvvaṃ sthito 'pi sandehaḥ paścātparigalatyeva / na ca vyatirekasādhakamanyat pramāṇaṃ vyaktavyam / tataśca sādhyābhāve sādhanasyaikāntiko vyatirekaḥ / sādhane sati sādhyasyāvaśyamanvayo veti na kaścidarthabhedaḥ tadevaṃ viparyyayabādhakapramāṇamantareṇāpi prasaṅgaprasaṅgaviparyyayahetudvayabalāt anvayarūpavyāptisidvau sattvahetoranaikāntikasyābhāvādataḥ sādhanāt kṣaṇabhaṅgasidviranavadyeti / nanu ca sādhanamidamasidvaṃ, na hi kāraṇabudhyā kāryyaṃ gṛhyate / tasya bhāvitvāt / na ca kāryyabudhyā kāraṇam / tasyātītatvāt / na ca varttamānagrāhiṇā jñānena atītānāgatayorgrahaṇamatiprasaṅgāt / na ca pūrvvāparayoḥ kālayorekaḥ pratisandhātāsti kṣaṇabhaṅgabhaṅgaprasaṅgāt / kāraṇābhāve tu kāryyābhāvapratītiḥ svasambedanavādino manorathasyāpyaviṣayaḥ / na ca pūrbbotarakālayoḥ sambittī tābhyāṃ vāsanā tayā ca hetuphalāvasāyī vikalpa iti yuktaṃ / sa hi vikalpo gṛhītānusandhāyako 'tadrūpasamāropako vā na prathamaḥ pakṣaḥ / ekasya pratisandhāturabhāve pūrvvāparagrahaṇayorayogāt / vikalpavāsanāyā evābhāvāt / nāpi dvitīyaḥ; marīcikāyāmapi jalavijñānaprāmāṇyaprasaṅgāt / tadevamanvayavyatirekayorapratipatterarthakriyālakṣaṇam sattvamasidvamiti // kiñca prakārāntarādapīdaṃ sādhanamasidvaṃ / tathā hi vījādīnāṃ sāmarthyaṃ vījādijñānāt kāryyādaṅkurādervā niścetavyaṃ / kāryyatvañca vastutvasidvau sidhyati, vastutvañca kāryyāntarāt / kāryyāntarasyāpi kāryyatvaṃ vastutvasidvau / tadvastutvañca tadaparakāryyāntarādityanavasthā / athānavasthābhayāt paryyante kāryyāntaraṃ nāpekṣate, tadā tenaiva pūrvveṣāmasattvaprasaṅgāt naikasyāpyarthakriyāsāmarthyaṃ sidhyati / nanu kāryyatvasattvayorbhinnavyāvṛttikatvāt / sattāsidvāvapi kāryyatvasidvau kā kṣatiriti cet / tadasaṅgatam, satyapi kāryyatvasattvayorvyāvṛttibhede sattvasidvau kutaḥ kāryyatvasiddhiḥ / kāryyatvaṃ hyabhūtvābhāvitvaṃ, bhavanañca sattā / sattā ca saugatānāṃ sāmarthyameva / tataśca sāmarthyasandehe bhavatītyeva vaktumaśakyaṃ kathamabhūtvābhāvitvaṃ kāryyatvaṃ setsyati / apekṣitaparavyāpāratvaṃ kāryyatvamityapi nāsato dharmmaḥ sattvañca sāmarthyaṃ tacca sandigdhamiti kutaḥ kāryyasiddhiḥ / tadasidvau pūrvvasya sāmarthyaṃ na sidhyatīti sandigdhāsidvo hetuḥ / tathā virudvo 'pyayaṃ, tathā hi kṣaṇikatve sati na tāvat ajātasyānanvayanirudvasya vā kāryyārambhakatvaṃ sambhavati / na ca nispannasya tāvān kṣaṇo 'sti yamupādāya kasmaicit kāryyāya vyāpāryyet / ataḥ kṣaṇikapakṣa eva arthakriyānupapattervirūdvatā / athavā vikalpena yadupanīyate, tatsarvvamavastu, tataśca vastvātmake kṣaṇikatve sādhye 'vastūpasthāpayannanumānavikalpo virudvaḥ / yadvā, sarvvasyaiva hetoḥ kṣaṇikatve sādhye virudvatvaṃ deśakālāntarānanugame sādhyasādhanabhāvābhāvāt anugame ca nānākālamekamakṣaṇikaṃ kṣaṇikatvena virudhyata iti / anaikāntiko 'pyayaṃ sattvasthairyyayorvirodhābhāvāditi / pratrocyate / yattāvaduktaṃ sāmarthyaṃ na pratīyata iti / tat kiṃ sarvvathaiva na pratīyate / kṣaṇabhaṅgapakṣe vā / prathamapakṣe sakalakārakajñāpakahetucakrocchedāt mukhaspandanamātrasyāpyakaraṇaprasaṅgaḥ / anyathā yenaiva vacanena sāmarthyaṃ nāstīti pratipādyate tasyaiva tat pratipādanasāmarthyamavyāhatamāyātam / tasmāt paramapuruṣārthasamīhayā vastutattvanirūpaṇapravṛttasya śaktisvīkārapūrvvakaiva pravṛttiḥ / tadasvīkāre tu na kaścit kvacit pravartteteti nirīhaṃ jagajjāyate / atha dvitīyaḥ pakṣaḥ / tadāsti tāvat sāmarthyapratītiḥ / sā ca kṣaṇikatve yadi nopapadyate tadā virudvaṃ vaktumucitaṃ, asidvamiti tu nyāyabhūṣaṇīyaḥ prāyovilāpaḥ / na ca satyapi kṣaṇikatve sāmarthyapratītivyāghātaḥ / tathāhi kāraṇajñānopādeyabhūtena kāryyagrāhiṇā jñānena tadarpitasaṃskāragarbheṇa asya bhāve asya bhāva iti anvayaniścayo janyate, tathā kāraṇāpekṣayā bhūtalakaivalyagrāhijñānopādeyabhūtena kāryyāpekṣayā bhūtalakaivalyagrāhiṇā jñānena tadarpitasaṃskāragarbhaṇa asyābhāve asyābhāva iti vyatirekaniścayo janyate / yadāhurguravaḥ / ekāvasāyasamanantarajātamanyavijñānamanvayavimarṣamupādadhāti / evaṃ tadekavirahānubhavodbhavānyavyāvṛttadhīḥ prathayati vyatirekabuddhiṃ // evaṃ sati gṛhītānusandhāyake evāyaṃ vikalpaḥ / upādānopādeyabhūtakramipratyakṣadvayagṛhītānusandhānāt / yadāhālaṅkāraḥ / yadi nāmaikamadhyakṣaṃ na pūrvvāparavittimat / adhyakṣadvayasadbhāve prākparāvedanaṃ kathamiti / nāpi dvitīyo 'sidvaprabhedaḥ / sāmarthyaṃ hi sattvamiti saugatānāṃ sthitireṣā / na caitat prasādhanārthamasmākamidānīmeva prārambhaḥ; kintu yatra pramāṇapratīte vījādau vastubhūte dharmmiṇi pramāṇapratītaṃ sāmarthya tatra kṣaṇābhaṅga sādhanāya / tataścāṅkurādīnāṃ kāryyādaśanāt āhatyasāmarthyasandehe 'pi paṭupratyakṣaprasidvaṃ sanmātratvamavadhāryyameva / anyathā na kvacidapi vastumātrasyāpi pratipattiḥ syāt / tasmācchāstrīyasattvalakṣaṇasandehe 'pi paṭupratyakṣavalāvalambitavastubhāve aṅkurādau kāryyatvamupalabhyamānaṃ vījādeḥ sāmarthyamupasthāpayatīti nāsidvidoṣāvakāśaḥ / nāpi kśaṇikatve sāmarthyakṣatiḥ, yato virudvatā syāt, kṣaṇikatvaniyataprāgbhāvitvalakṣaṇakāraṇatvayovirodhābhāvāt, kṣaṇamātrasthāyinyapi sāmarthyasambhavāditi nādimo virodhaḥ / nāpi dvitīyo virodhaprabhedaḥ / avastuno vastuno vā svākārasya grāhyatve 'pi, adhyavaseyavastvapekṣayaiva sarvvatra prāmāṇyapratipādanāt vastusvabhāvasyaiva kṣaṇikatvasidviriti kva virodhaḥ / yacca gṛhyate yaccādhyavasīyate te dve api anyanivṛttī na vastunī svalakṣaṇāvagāhitve abhilāpasaṃsargānupapatteriti cet / na / adhyavasāyasvarūpāparijñānāt agṛhīte 'pi vastuni mānasyādipravṛttikārakatvaṃ vikalpasyādhyavasāyitvaṃ, apratibhāse 'pi pravṛttiviṣayīkṛtatvamadhyavaseyatvam / etaccādhyavaseyatvaṃ svalakṣaṇasyaiva yujyate, nānyasya / arthakriyārthitvāt arthipravṛtteḥ / evañcādhyavasāye svalakṣaṇasyāsphuraṇameva / na ca tasyāsphuraṇe 'pi sarvvatrāviśeṣeṇa pravṛttyākṣepaprasaṅgaḥ, pratiniyatasāmagrīprasūtāt, pratiniyatasvākārāt, pratiniyataśaktiyogāt, pratiniyata evātadrūpaparāvṛtte apratīte 'pi pravṛttisāmarthyadarśanāt / yathā sarvvasyāsattve 'pi vījādaṅkurasyaivotpattiḥ dṛṣṭasya niyatahetuphalabhāvasya pratikṣeptumaśakyatvāt / paraṃ vāhyenārthena sati pratibandhe prāmāṇyamanyathātvaprāmāṇyamiti viśeṣaḥ / tathā tṛtīyo 'pi pakṣaḥ prayāsaphalaḥ / nānākālasyaikasya vastuno vastuto 'sambhavepyatadrūpaparāvṛttayoreva sādhyasādhanayoḥ pratyakṣeṇa vyāptigrahaṇāt / dvividho hi pratyakṣasya viṣayo grāhyo 'dhyavaseyaśca sakalātadrūpaparāvṛttaṃ vastumātraṃ sākṣādasphuraṇāt pratyakṣasya grāhyo viṣayo mā bhūt / tadekadeśagrahaṇe tu tanmātrayorvyāptiniścāyakavikalpajananādadhyavaseyo viṣayo bhavatyeva / kṣaṇagrahaṇe santānaniścayavat / rūpamātragrahaṇe ghaṭaniścayavacca / anyathā sarvvānumānocchedaprasaṅgāt / tathā hi vyāptigrahaḥ sāmānyayoḥ, viśeṣayoḥ, sāmānyaviśiṣṭaviśeṣayo rviśeṣaviśiṣṭasāmānyayorveti vikalpāḥ / nādyo vikalpaḥ sāmānyasya vādhyatvāt / avādhyatve 'pyadṛśyatvāt / dṛśyatve 'pi puruṣārthānupayogitayā tasyānumeyatvāyogāt / nāpyanumitāt sāmānyāt viśeṣānumānam, sāmānyasarvvaviśeṣayorvakṣyamāṇanyāyena pratibandhapratipatterayogāt / nāpi dvitīyo viśeṣasyānanugāmitvāt / antime tu vikalpadvaye sāmānyādhāratayā dṛṣṭa eva viśeṣaḥ sāmānyasya viśeṣyo viśeṣaṇaṃ vā karttavyaḥ / adṛṣṭa eva vā deśakālāntaravarttī / yadvā dṛṣṭādṛṣṭātmako deśakālāntarabartī atadrūpaparāvṛttaḥ sarvvo viśeṣaḥ / na prathamaḥ pakṣo 'nanugāmittvāt; nāpi dvitīyaḥ, adṛṣṭatvāt / na ca tṛtīyaḥ, prastutaikaviśeṣadarśane 'pi deśakālāntaravarttināmadarśanāt / atha teṣāṃ sarvveṣāmeva viśeṣāṇāṃ sadṛśatvāt / sadṛśasāmagrīprasūtatvāt sadṛśakāryyakāritvāditi prattyāsattyā, ekaviśeṣagrāhakaṃ pratyakṣamatadrūpaparāvṛttamātreniścayaṃ janayadatadrūpaparāvṛttaviśeṣamātrasya vyavasthāpakam / yathaikasāmagrīpratibadvarūpamātragrāhakaṃ pratyakṣaṃ ghaṭe niścayaṃ janayadghaṭagrāhakaṃ byavasthāpyate / anyathā ghaṭo 'pi ghaṭasantāno 'pi pratyakṣato na sidhyet sarvvātmanā grahaṇābhāvāt / tadekadeśagrahaṇantvatadrūpaparāvṛtte 'pyaviśiṣṭam / yadyevamanenaiva krameṇa sarvvasya viśeṣasya viśeṣaṇaviśeṣyabhāvavat vyāptipratipattirapyastu / tat kimarthaṃ nānākālamekakṣaṇikamabhyupagantavyaṃ yena kṣaṇikatve sādhanasya virudvatvaṃ syāt iti na kaścidvirodhaprabhedaprasaṅgaḥ / na cāyamanekāntiko 'pi hetuḥ / pūrvvoktakrameṇa sādharmmyadṛṣṭānte prasaṅgaviparyyayahetubhyāmanvayarūpavyāpteḥ prasādhanāt / nanu yadi prasaṅgaviparyyayahetudvayavalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ sidhyettadā sattvasya niyamena kṣaṇikatvena vyāptisidveranaikāntikatvaṃ na syāditi yuktam / kevala midamevāsambhavi / tathāhi śakto 'pi ghaṭaḥ kramisahakāryyapekṣayā kramikāryyaṃ kariṣyati / na caitad vaktavyaṃ samartho 'rthaḥ svarūpeṇa karoti / svarūpañca sarvvadāstītyanupakāriṇi sahakāriṇyapekṣā na yujyata iti, satyapi svarūpeṇa kārakatve sāmarthyābhāvātkathaṃ karoti, sahakārisākalyaṃ hi sāmarthyaṃ tadvaikalyañcāsāmarthyaṃ / na ca tayorāvirbhāvatirobhāvābhyāṃ tadvataḥ kācit kṣatiḥ / tasya tābhyāmanyatvāt / tasmādarthaḥ samartho 'pi syāt na ca karotīti sandigdhavyatirekaḥ prasaṅgahetuḥ / atrocyate / bhavatu tāvat sahakārisākalyameva sāmarthyaṃ / tathāpi so 'pi tāvadbhāvaḥ svarūpeṇa kārakaḥ / tasya ca yādṛśaścaramakṣaṇe 'kṣepakriyādharmmā svabhāvaḥ tādṛśa eva cet prathamakṣaṇe tadā tadāpi prasahya kurbbāṇo brahmaṇāpyanivāryyaḥ / na ca so 'pyakṣepakriyādharmmā svabhāvaḥ sākalye sati jāto bhāvādbhinna evābhidhātuṃ śakyaḥ / bhāvasyākarttṛtvaprasaṅgāt / evaṃ yāvadyāvat dharmāntaraparikalpastāvattāvadudāsīno bhāvaḥ / tasmādyadrūpamādāya svarūpeṇāpi janayatītyucyate; tasya prāgapi bhāve kathamajaniḥ kadācit / akṣepakriyāpratyanīkasvabhāvasya prācyasya paścādanuvṛttau kathaṃ kadācidapi kāryyasambhavaḥ / nanu yadi sa evaikaḥ karttā syāt yuktametat / kintu sāmagrī janikā tataḥ sahakāryyantaravirahavelāyāṃ balīyaso 'pi na kāryyaprasava iti kimatra virudvaṃ / na hi bhāvaḥ svarūpeṇakarotīti svarūpeṇaiva karoti / sahakārisahitādeva tataḥ kāryyotpattidarśanāt / tasmādyāptivat kāryyakāraṇabhāvo 'pi, ekatrānyayogabyavacchedena anyatrāyogavyavacchedena nāvabodvavyaḥ, tathaiva laukikaparīkṣakāṇāṃ sampratipatteriti / atrocyate / yadā militāḥ santaḥ kāryyaṃ kurvvate tadaikārthakaraṇalakṣaṇaṃ sahakāritvamepāmastu ko niṣedvā? militaireva tu tatkāryya karttavyamiti kuto labhyate? pūrvvāparayorekasvabhāvatvādbhāvasya / sarvvadā jananājananayoranyataraniyataprasaṅgasya durvvāratvāt / tasmāt sāmagrī janika naikaṃ janakamiti sthiravādināṃ manorathasyāpyaviṣayaḥ / dṛśyate tāvadevamiti cet / dṛśyatāṃ kintu pūrvvasthitādeva sāmagrīmadhyapraviṣṭādbhāvāt kāryotpattiranyasmādeva vā viśiṣṭādbhāvādutpannāditi vivādapadam / tatra prāgapi sambhave sarvvadaiva kāryyotpatti rna vā kadācidapīti virodhamasamādhāya cakṣuṣī nimīlya tata eva kāryyotpattidarśanāditi sādhyānuvādamātrapravṛttaḥ kṛpāmarhatīti / na ca pratyabhijñādibalādekatvasidviḥ tat pauruṣasya lūnapunarjātakeśanakhādāvapyupalambhato nirddalanāt, lakṣaṇabhedasya ca darśayitumaśakyatvāt / sthirasidvidūṣaṇe cāsmābhiḥ prapañcato nirastatvāt / tasmāt sākṣāt kāryyakāraṇabhāvāpekṣayā ubhayatrāpyanyayogavyavacchedaḥ / vyāptau tu sākṣātparamparayā kāraṇamātrāpekṣayā kāraṇe vyāpake 'yogavyavacchedaḥ / kāryye vyāpye 'nyayogavyavacchedaḥ / tathā tadatatsvabhāve vyāpake 'yogavyavacchedaḥ / tatsvabhāve ca vyāpye 'nyayogavyavacchedo vikalpāruḍharūpāpekṣayā vyāptau dvividhamavadhāraṃam / nanu yadi pūrvvāparakālayorekasvabhāvo bhāvaḥ sarvvadājanakatvenājanakatvena vā vyāpta upalabdhaḥ syāttadāyaṃ prasaṅgaḥ saṅgacchate / na kṣaṇabhaṅgavādinā pūrvvāparakālayorekaḥ kaścidupalabdha iti cet / tadetadatigrāmyaṃ / tathāhi pūrvvāparakālayorekasvabhāvatve satītyasyāyamarthaḥ / parakālabhāvī janako yaḥ svabhāvo bhāvasya sa eva yadi pūrvvakālabhāvī / pūrvvakālabhāvī vā yo 'janakaḥ svabhāvaḥ sa eva yadi parakālabhāvī, tadopalabdhameva jananamajananambā syāt, tathā ca sati sidvayoreva svabhāvayorekatvārope sidvameva jananamajananambāsajyata iti / nanu kāryyameva sahakāriṇamapekṣate / na tu kāryyotpattihetuḥ / yasmāt dvividhaṃ sāmarthya nijamāgantukañca sahakāryyantaraṃ tato 'kṣaṇikasyāpi kramavat sahakārinānātvādapi kramavat kāryyanānātvopapatteraśakyaṃ bhāvānāṃ pratikṣaṇamanyānyatvamupapādayitumiti cet / ucyate / bhavatu tāvannijāgantukabhedena dvividhaṃ sāmarthyaṃ / tathāpi yat prātisvikaṃ vastusvalakṣaṇaṃ arthakriyādharmmakamavaśyamabhyupagantavyaṃ tat kiṃ prāgapi paścādeva veti vikalpya yaddūṣaṇamugdīritaṃ / tatra kimuktamaneneti na pratīmaḥ / yattu kāryyeṇaiva sahakāriṇo 'pekṣanta ityupatkṛtaṃ tadapi nirupayogaṃ / yadi hi kāryyameva svajanmani svatantraṃ syādyuktametat / kevalamevaṃ sati sahakārisākalyasāmarthyakalpanamaphalaṃ / svātantryādeva hi kāryyaṃ kādācitkaṃ bhaviṣyati / tathā ca sati santo hetavaḥ sarvvathāsamarthāḥ / asadetat kāryyaṃ svatantramiti viśuddhā budviḥ / atha kāryyasyaivāyamaparādho yadidaṃ samarthe kāraṇe satyapi kadācinnopapadyata iti cet / na tattarhi tat kāryyaṃ svātantryāt / yadbhāṣyaṃ / sarvvāvasthāsamāne 'pi kāraṇe yadyakāryyatā / svatantraṃ kāryyamevaṃ syānnatatkāryyantathā sati // atha na tadbhāve bhavatīti tatkāryyamucyate, kintu tadabhāvena bhavatyeveti vyatirekaprādhānyāditi cet / na / yadi hi svayambhavan bhāvayedeva hetuḥ svakāryyaṃ tadā tadabhāvaprayukto 'syābhāva iti pratītiḥ syāt / no ced yathā kāraṇe satyapi kāryyasvātantryānna bhavati / tathā tadabhāve 'pi svātantryādeva na bhūtamiti śaṅkā kena nivāryyeta / yadbhāṣyaṃ / tadbhāve 'pi na bhāvaścedabhāve 'bhāvitā kutaḥ / tadabhāvaprayuktosya so 'bhāva iti tat kutaḥ // tasmād yathaiva tadbhāve niyamena na bhavati / tathaiva tadbhāve niyamena bhavedeva / abhavacca na tatkāraṇatāmātmanaḥ kṣamate / yaccoktaṃ, prathamakāryyotpādanakāle hṛttarakāryyotpādanasvabhāvaḥ / ataḥ prathamakāla evāśeṣāṇi kāryyāṇi kuryyāditi / tadidaṃ mātā me vandhyetyādivat svavacananirodhādayuktaṃ, yo hṛttarakāryyajananasvabhāvaḥ sa kathamādau kāryyaṃ kuryyāt / na tarhi tatkāryyakaraṇasvabhāvaḥ na hi nīlotpādanasvabhāvaḥ pītādikamapi karotīti / atrocyate / sthirasvabhāvatve hi bhāvasya uttarakālamevedaṃ kāryyaṃ na pūrvvakālamiti kuta etat / tadabhāvācca kāraṇamapi uttarakāryyakaraṇasvabhāvamityapi kutaḥ / kiṃ kurmmaḥ uttarakālameva tasya janmeti cet; astu sthiratve tadanupapadyamānamasthiratāmādiśatu; sthiṣtvepyeṣa eva svabhāvastasya yaduttarakṣaṇa eva karotīti cet / utedānīṃ pramāṇapratyāśā / dhūmādagnirityatrāpi svabhāva evāsya yadidānīmatra niragnirapi dhūma iti vaktuṃ śakyatvāt / tasmāt pramāṇasidve svabhāvāvalambanaṃ, na tu svabhāvāvalambanena pramāṇavyālopaḥ / tasmād yadi kāraṇasyottarakāryyakārakatvamabhyupagamya kāryyasya prathamakṣaṇabhāvitvamāsajyate, syāt svavacanavirodhaḥ / yadā tu kāraṇasya sthiratve kāryyasyottarakālatvamevāsaṅgatam / ataḥ kāraṇasyāpyuttarakāryyajanakatvaṃ vastuto 'sambhavi tadā prasaṅgasādhanamidaṃ / jananavyavahāragocaratvaṃ hi jananena vyāptamiti prasādhitaṃ / uttarakāryyajananavyavahāragocaratvañca tvadabhyupagamāt prathamakāryyakaraṇakāla eva ghaṭe dharmmiṇi sidvaṃ / atastanmātrānubandhina uttarābhimatasya kāryyasya prathame kṣaṇe 'sambhavādeva prasaṅgaḥ kriyate / na hi nīlakārake 'pi pītakārakatvārope pītasambhavaprasaṅgaḥ svavacanavirodhonāma / tadevaṃ śaktaḥ sahakāryyanapekṣitatvāt jananena vyāptaḥ / ajanayaṃśca śaktāśaktatvavirudvadharmmādhyāsādbhinna eva / nanu bhavatu prasaṅgaviparyyayabalādekakāryyaṃ pratiśaktāśaktatvalakṣaṇavirudvadharmmādhyāsaḥ / tathāpi na tato medaḥ sidhyati; tathāhi bījamaṅkurādikaṃ kurvvad yadi yenaiva svabhāvenāṅkuraṃ karoti tenaiva kṣityādikantadākṣityādīnāmapyaṅkurasvābhāvyāpattiḥ / nānāsvabhāvatvena tu kārakatve svabhāvānāmanyonyābhāvāvyabhicāritvādekatra bhāvābhāvau parasparavirudvau syātāmityekamapi bījaṃ bhidyeta / evaṃ pradīpo 'pi tailakṣayavarttidāhādikaṃ; tathā pūrvvarūpamapyuttararūparasagandhādikamanekaiḥ svabhāvaiḥ parikaritaṃ karoti / teṣāñca svabhāvānāmanyonyābhāvāvyabhicārādvirudvānāṃ yoge pradīpādikaṃ bhidyeta / na ca bhidyate / tanna ! virudvadharmmādhyāso bhedakaḥ, tathā bījasyāṅkuraṃ prati kārakatvaṃ garddabhādikaṃ pratyakārakatvamiti kārakatvākārakatve api virudvau dharmau / na ca tadyoge 'pi bījabhedaḥ / tadevamekatra bīje pradīpe rūpe ca vipakṣe paridṛśyamānaḥ śaktāśaktatvādirvirudvadharmmādhyāso na ghaṭāderbhedaka iti / atra brūmaḥ / bhavatu tāvadvījādīnāmanekakāryyakāritvādvarmmabhūtānekasvabhāvabhedastathāpi kaḥ prastāvovirudvadharmmādhyāsasya / svabhāvānāṃ hyanyonyābhāvāvyabhicāre bhedaḥ prāptāvasaro na virodhaḥ / virodhastu yadvidhāne yanniṣedho yanniṣedhe yadvidhānaṃ tayorekatradharmmiṇi parasparaparihārasthitatayā syāt / tadatraikaḥ svbhāvaḥ svābhāvena virudvo yukto bhāvābhāvavat / na tu svabhāvāntareṇa / ghaṭatvavastutvavat / evamaṅkurādikāritvaṃ tadakāritvena virudvaṃ na punarvastvantarakāritvena / pratyakṣavyāpāraścātra yathā nānādharmmairadhyāsitaṃ bhāvamabhinnaṃ vyavasthāpayati / tathā tatkāryyakāriṇaṃ kāryyāntarākāriṇañca / tadyadi pratiyogitvābhāvādanyonyābhāvāvyabhicāri ṇāvapi svabhāvāvavirudvo tatkārakatvānyākārakatve vā viṣayabhedādavirudve, tat kimāyātamekakāryyamprati śaktāśaktatvayoḥ parasparapratiyoginīrvirudvayordharmmayoḥ / etayorapi punaravirodhe virodho nāma dattajalāñjaliḥ / bhavatu tarhyekakāryyāpekṣayaiva sāmarthyāsāmarthyayorvirodhaḥ / kevalaṃ yathā tadeva kāryyaṃ prati kvaciddeśe śaktirdeśāntare cāśaktiriti deśabhedādavirudve śaktayaśaktī tathaikatraiva kāryye kālabhedādapyavirudve / yathāpūrvvaṃ nniḥkriyaḥ sphaṭikaḥ sa eva paścāt sakriya iti cet / ucyate / na hi vayaṃ paribhāṣāmātrādekatra kāryye deśabhedādavirudve śaktyaśaktī brūmaḥ / kintu virodhābhāvāt / taddeśakāryya kāritvaṃ hi taddeśakāryyākāritvena virudvaṃ / na punardeśāntare tatkāryyākāritvenānyakāryyakāritvena vā / yadyevantatkālakāryyakāritvaṃ tatkālakāryyākāritvena virudvaṃ / na punaḥ kālāntare tatkāryyākāritvenānyakāryyakāritvena vā / tatkathaṃ kālabhede 'pi virodha iti cet / ucyate / dvayorhi dharmmayorekatradharmmiṇyanavasthitiniyamaḥ parasparaparihārasthitilakṣaṇo virodhaḥ / sa ca sākṣātparasparapratyanīkatayā bhāvābhāvavadvā bhavet / ekasya vā niyamena pramāṇāntareṇa bādhanānnityatvasattvavadvā bhavediti na kaścidarthabhedaḥ / tadatraikadharmmiṇi tat kālakāryyakāritvādhāre kālāntare tatkāryyākāritvasyānyakāryyakāritvasya vā niyamena pramāṇāntareṇa bādhanādvirodhaḥ / tathā hi yatraiva dharmmiṇi tatkālakāryyakāritvamupalabdhanna tatraiva kālāntare tat kāryyākāritvamanyakāryyakāritvaṃ vā brahmaṇāpyupasaṃharttuṃ śakyate, yenānayoravirodhaḥ syāt / kṣaṇāntare kathita prasaṅgaviparyyayahetubhyāmavaśyambhāvena dharmmibhedaprasādhanāt / na ca pratyabhijñānādekatvasidviḥ / tat pauruṣasya nirmmūlitatvāt / ata eva vajro 'pi pakṣakūkṣau nikṣiptaḥ kathamasau sphaṭiko varākaḥ kālabhedenābhedāsādhanāya dṛṣṭāntībhavitumarhati / na caivaṃ samānakālakāryyāṇāṃ deśabhede 'pi dharmmibhedo yukto bhedasādhakapramāṇābhāvādindriyapratyakṣeṇa nirastavibhramāśaṅkenābhedaprasādhanācca / iti na kālabhede 'pi śaktyaśaktyorvirodhaḥ svasamayamātrādapahastayituṃ śakyaḥ / samayapramāṇayorapravṛtteriti / tasmāt sarvvatra virudvadharmmādhyāsasidvireva bhedasidviḥ / vipratipannaṃ prati tu virudvadharmmādhyāsādbhedavyavahāraḥ sādhyate / nanu tathāpi sattvamidamanaikāntikamevāsādhāraṇatvāt sandigdhavyatirekatvādvā / yathā hīdaṃ kramākramanivṛtto akṣaṇikānnivṛttaṃ, tathā sāpekṣatvānāpekṣatvayorekatvānekatvayorapi vyāpakayornivṛttau kṣaṇikādapi / tathāhyupasapaṇapratyayena devadattakarapallavādinā sahacaro vījakṣaṇaḥ pūrvvasmādeva puñjāt samarthojāto 'napekṣa ādyātiśayasya janaka iṣyate / tatra ca samānakuśūlajanmasu bahuṣu vijasantāneṣu kasmāt kiñcideva vījaṃ paramparayāṅkurotpādānuguṇamupajanayati bījakṣaṇānnānye vījakṣaṇā bhinnasantānāntaḥpātinaḥ / nahyupasarpaṇapratyayāt prāgeva teṣāṃ samānāsamānasantānavarttināṃ vījakṣaṇānāṃ kaścit paramparātiśayaḥ / athopasarpaṇāt prāṅna tat santāna varttino 'pi janayanti paramparayāpyaṅkurotpādānuguṇaṃ vījakṣaṇaṃ vījamātrajananātteṣāṃ / kasyacideva vījakṣaṇasyopasarpaṇapratyayasahabhuva ādyātiśayotpādaḥ / hanta tarhi yadabhāve satyutpannopi na janayedeva / tathā kevalānāṃ vyabhicārasambhavādādyātiśayotpādamaṅkuraṃ vā prati kṣityādīnāṃ parasparāpekṣāṇāmevotpādakatvamakāmakenāpi svīkarttavyaṃ / ato na tāvadanapekṣā kṣaṇikasya sambhavinī / nāpya pekṣā yujyate / samasamayakṣaṇayoḥ savyetaragoviṣāṇayorivopakāryyopakārakabhāvāyogāditi nāsidvaḥ prathamo vyāpakābhāvaḥ / api cāntyo vījakṣaṇo 'napekṣo 'ṅkurādikaṃ kurvvan yadi yenaiva rūpeṇāṅkuraṃ karoti tenaiva kṣityādikaṃ / tadā kṣityādīnāmapi aṅkurasvābhāvyāpattirabhinnakāraṇātvāditi na tāvadekatvasambhavaḥ / nanu rūpāntareṇa karoti / tathā hi vījasyāṅkuraṃ pratyupādānatvaṃ kṣityādikaṃ tu prati sahakāritvaṃ / yadyevaṃ sahakāritvopādānatve kimekantatvaṃ nānā vā / ekañceta kathaṃ rūpāntareṇa janakaṃ / nānātve tvanayorvījādbhedo 'bhedo vā / bhede kathaṃ vījasya janakatvaṃ tābhyāmevāṅkurādīnāmutpatteḥ / abhede vā kathaṃ vījasya na nānātvaṃ bhinnatādātmyāt / etayorvā ekatvamekatādātmyāt / yadyucyeta / kśityādau janayitavye tadupādānam purvvameva kṣityādivījasya rūpāntaramiti / na tarhi vījantadanapekṣaṃ kṣityādīnāṃ janakaṃ / tadanapekṣatve teṣāmaṅkurodbhedānupapatteḥ / na cānupakārakāṇyapekṣanta iti tvayaivoktaṃ / na ca kṣaṇasyopakārasambhavo 'nyatra jananāt tasyābhedyatvādityanekatvamapi nāstīti dvitīyo 'pi vyāpakābhāvo na sidvaḥ / tasmādasādhāraṇānaikāntikatvaṃ gandhavattvavaditi / yadi manyetānupakārakā api bhavanti sahakāriṇo 'pekṣaṇīyāśca kāryyeṇānuvihitabhāvābhāvāt sahakaraṇācca / nanvanena krameṇākṣaṇikopi bhāvo 'nupakārakānapi sahakāriṇaḥ kramavataḥ kramavatkāryyeṇānukṛtānvayavyatirekānapekṣiṣyate / kariṣyate ca kramavat sahakārivaśaḥ krameṇa kāryyāṇīti vyāpakānupalabdherasidveḥ / sandigdhavyatirekamanaikāntikaṃ sattvaṃ kṣaṇikatvasidvāviti // atra brūmaḥ / kīdṛśaṃ punarapekṣārthamādāya kṣaṇikesāpekṣānapekṣatvanivṛttirūcyate / kiṃ sahakāriṇamapekṣata iti sahakāriṇāsyopakāraḥ karttavyaḥ / atha pūrvvāvasthitasyaiva vījādeḥ sahakāriṇā saha sambhūyakaraṇaṃ / yadvā purvvāvasthitasyetyanapekṣamilitāvasthasya karaṇamātramapekṣārthaḥ / atra prathamapakṣasyāsambhavādanapekṣaiva kṣaṇikasya kathamubhayavyāvṛttiḥ / yadyanapekṣaḥ kṣaṇikaḥ, kimityupasarpaṇapratyayābhāve 'pi na karoti / karotyeva yadi syāt / svayamasambhavī tu kathaṃ karotu / atha tadvā tādṛgvā āsīditi na kaścidviśeṣaḥ / tatastādṛksvabhāvasambhavepyakaraṇaṃ sahakāriṇi nirapekṣatāṃ na kṣamata iti cet / asambadvametat / varṇasaṃsthānasāmyepyakarttustatsvabhāvatāyā virahāt / sa cādyātiśayajanakatvalakṣaṇaḥ svabhāvaviśeṣo na samānāsamānasantānavarttiṣu vījakṣaṇeṣu sarvveṣveva sambhavī kintu keṣucideva karmmakarakara pallavasahacareṣu / nanvekatra kṣetre niṣpattilabanādipūrvvakamānīyaikatra kuśūle kṣiptāni sarvvāṇyeva vījāni sādhāraṇarūpāṇyeva pratīyante, tat kutastyo 'yamekavījasambhavī viśeṣonyeṣāmiti cet / ucyate / kāraṇaṃ khalu sarvvatra kāryye dvividhaṃ dṛṣṭamadṛṣṭañca sarvvāstikaprasidvametat / tataḥ pratyakṣaparokṣasahakāripratyayasākalyamasarvvavidā pratyakṣato na śakyaṃ pratipattuṃ / tato bhavedapi kāraṇasāmagrīśaktibhedāttādṛśaḥ svabhāvabhedaḥ keṣāñcideva vījakṣaṇānāṃ yena taeva vījakṣaṇā ādyātiśayamaṅkurambā paramparayā janayeyu rnānye vījakṣaṇāḥ / nanu yeṣūpasarpaṇapratyayasahacareṣu svakāraṇaśaktibhedādādyātiśayajanakatvalakṣaṇo viśeṣaḥ sambhāvyate, sa tatrāvaśyamastīti kuto labhyamiti cet / aṅkurotpādādanumitādādyātiśayalakṣaṇāt kāryyāditi brūmaḥ / kāraṇānupalabdhestarhi tadabhāva eva bhaviṣyatīti cet / na dṛśyādṛśyasamudāyasya kāraṇasyādarśanepyabhāvasidveḥ kāraṇānupalabdheḥ sandigdhāsidvatvāt / tadayamarthaḥ / pāṇisparśavataḥ kṣaṇasya na bhedabhinnānyakālakṣaṇādbhedo veti matadvaye mitibalaṃ yasyāstyasau jitvaraḥ / tatraikasya balaṃ nimittavirahaḥ kāryyāṅgamanyasya vā / sāmagrī tu na sarvvathekṣaṇasahā kāryyantu mānānugamamiti // tadevaṃ nopakāro 'pekṣārtha ityanapekṣyaiva kṣaṇikasya sahakāriṣu nobhayavyāvṛttiḥ / atha sambhūyakaraṇamapekṣārthaḥ / tadā yadi pūrvvasthitasyeti viśeṣaṇāpekṣā tadā kṣaṇikasya naivaṃ kadācidityanapekṣaivākṣīṇā / atha pūrvvāsthitasyetyanapekṣyamilitāvasthitasyaiva karaṇamapekṣārthastadā sāpekṣataiva nānapekṣa / tathā ca nobhayavyāvṛttirityasidvaḥ prathamo vyāpakānupalambhaḥ / tathaikatvānekatvayorapi vyāpakayoḥ kṣaṇikādvyāvṛttirasidvā / tattadyāvṛttibhedamāśrityopādānatvādikālpanikasvabhāvabhede 'pi paramārthata ekenaiva svarūpeṇānekakāryyaniṣpādanādubhayavyāvṛtterabhāvāt / yacca vījasyaikenaiva svabhāvena kārakatve kṣityādīnāmaṅkurasvābhāvyāpattiranyathā kāraṇābhede 'pi kāryyabhede 'pi kāryyasyāhetukatvaprasaṅgādityuktaṃ tadasaṅgataṃ / kāraṇaikatvasya kāryyabhedasya ca paṭunendriyapratyakṣeṇa prasādhanāt / ekakāraṇajanyatvaikatvayorvyāpteḥ pratihatatvāt / prasaṅgasyānupadatvāt / yacca kāraṇābhede kāryyābheda ityuktaṃ tatra sāmagrīsvarūpaṃ kāraṇamabhipretaṃ sāmagrīsajātīyatve na kāryyavijātīyatetyarthaḥ / na punaḥ sāmagrīmadhyagatenaikenānekaṃ kāryyaṃ na karttavyaṃ nāma / ekasmādanekotpatteḥ pratyakṣasidvatvāt / na caivaṃ pratyabhijñānāt kālabhedepyabhedasidvirityuktaprāyam / na cendriyapratyakṣaṃ bhinnadeśaṃ sapratighaṃ dṛśyamarthadvayamekamevopalambhayatīti kvacidupalabdhaṃ yena tatrāpi bhedaśaṅkā syāt / śaṅkāyāmbā paṭupratyakṣasyāpyapalāpe sarvvapramāṇocchedaprasaṅgāt / nāpi sandigdhavyatirekaḥ / kṣityāderdrabyāntarasya vījasvabhāvatvenāsmābhirasvīkṛtatvāt anupakāriṇyapekṣāyāḥ pratyākhyānāt / vyāpakānupalambhasyāsidvatvāyogāt / tadetau dvāvapi vyāpakānupalambhāvasidvau na kṣaṇikāt sattvannivarttata iti nāyamasādhāraṇo hetuḥ / api ca vidyamāno bhāvaḥ sādhyetarayoraniścitānvayavyatireko gandhavattādivadasādhāraṇo yuktaḥ / prakṛtavyāpakānupalambhācca sarvvathārthakriyaivāsatī ubhābhyāmbādibhyāmubhayasmādvinivarttitatvena nirāśrayatvāt / tat kathamasādhāraṇānaikāntikī bhaviṣyatyalaṃ pralāpini nirbbandhena / tadevaṃ śaktasya kṣepāyogāt samarthavyavahāragocaratvaṃ jananena vyāptamiti prasaṅgaviparyyayayoḥ sattve hetorapi nānaikāntikatvamataḥ kṣaṇabhaṅgasidviriti sthitam // iti sādharmyadṛṣṭānte 'nvayarūpavyāptyā kṣaṇabhaṅgasidviḥ samāptā // kṛtiriyaṃ mahāpaṇḍitaratnakīrttipādānāmiti //