Satyadvayāvatāranāma (Sda) // namo mahākāruṇikāya // dve satye samupāśritya buddhānāṃ dharmadeśanā / lokasaṃvṛtisatyaṃ ca satyaṃ ca paramārthataḥ // Sda_1 // saṃvṛttirmanyate dvedhā mithyā ca tathatā tathā / ādyā dvidhodacandraśca kusiddhāntavitarkaṇā // Sda_2 // avicāraikaramyā ca vināśotpādadharmiṇī / arthakriyāsamarthā ca tathatāsaṃvṛtirmatā // Sda_3 // eka evaparo hyarthaḥ paraiśca dvividho mataḥ / na kācid dharmatā siddhā kuto dvitryādikaṃ bhavet // Sda_4 // anutpādanirodhādi deśanāvākyalakṣitam / paramārthābhinnaśīlatvān naiva dharmā na dharmatā // Sda_5 // śūnyatāyāṃ vibhedastu kiñcinmātraṃ na vidyate / nirvikalpatayā bodhe śūnyatādṛṣṭirucyate // Sda_6 // uktaṃ sūtre sugambhīre taddarśanamadarśanam / tatra draṣṭā na dṛśyaṃ cāpyanādinidhanaṃ śivam // Sda_7 // nirvikalpaṃ nirālambaṃ bhāvābhāvavivarjitam / anāśrayāpratiṣṭhānam atulyaṃ nirgatāgatam // Sda_8 // anirvācyamanābhāsaṃ nirvikāramasaṃskṛtam / yogigamyamidaṃ kleśajñeyāvaraṇavarjitam // Sda_9 // pratyakṣamanumānañca taddvayaṃ bauddhasammatam / ubhābhyāṃ śūnyatā gamyetyarvāgdṛṅmohabhāṣitam // Sda_10 // prasajyeddharmatājñānaṃ tīrthike śrāvake 'pi ca / vijñānināñca kiṃ vācyaṃ mādhyamike 'viruddhatā // Sda_11 // tarhi sarve 'pi siddhāntā mānameyatayā samāḥ / sarvatarkaviruddhatvān mānameyāpi dharmatā // Sda_12 // bāhulyena kathaṃ na syāt pratyakṣaṃ cānumā vṛthā / tīrthyavādanivṛtyarthaṃ vidvadbhiḥ kṛtayaḥ kṛtāḥ // Sda_13 // savikalpāvikalpābhyāṃ jñānābhyāṃ nāvagamyate / āgame 'pi sphuṭaṃ vidvānācāryo bhavya āha ca // Sda_14 // śūnyatāvagatā kena vyākṛtā yā tathāgataiḥ / nāgāntevāsicandro hi dharmatāsatyadarśakaḥ // Sda_15 // tataḥ paramparāmnāyairdharmatāsatyagamyatā / dharmaskandhasahasrāṇi catvāryuktānyaśīti ca // Sda_16 // dharmatāntargataṃ sarvam muktistu śūnyatābodhes tadarthā śeṣabhāvanā tathyasaṃvṛtimādhūya // Sda_17 // śūnyatābhyasane sati saṃvṛtihetoḥpuṇyādeḥ / paralokācca vañcyate viviktārthamajānānaḥ // Sda_18 // svalpaśrutisamāśritaḥ yo naraḥ puṇyakṛnnāsti / naṣṭaḥ kāpuruṣastu saḥ vināśayati durdṛṣṭā // Sda_19 // śūnyatā mandamedhasam candrācārya uvācaivam / upāyabhūtaṃ vyavahārasatyamupeyabhūtaṃ paramārthasatyam // Sda_20 // dvayorvibhedaṃ na hi veda yo sa vrajedapāyaṃ viparītabodhāt / vyavahāramanāgamya paramārtho na deśyate // Sda_21 // tathyasaṃvṛtisopānamantareṇa vipaścitaḥ / tattvaprāsādaśikharārohaṇaṃ na hi yujyate // Sda_22 // yathāyaṃ saṃvṛterbhāso yuktyā kiñcinna labhyate / paramārthastvalabdhatvam ādisaṃsthitadharmatā // Sda_23 // hetupratyayajanyatvāt saṃvṛtirbhāsavanmatā / ayuktaṃ śodhitum cet kairjalacandrādivinirmitam // Sda_24 // nānāpratyayajanyatvāt siddho bhāso 'khilastataḥ / pratyayānāṃ tu vicchedātsaṃvṛttyāpi na sambhavaḥ // Sda_25 // evaṃ dṛṣṭerasaṃmohāj jāte caryāviśodhane / unmārge 'gamanaṃ kṛtvākaniṣṭhaṃ sthānamāpnuyāt // Sda_26 // āyuṣyamalpaṃ bāhulāśca vidyā āyuḥpramāṇaṃ ca kiyanna vidmaḥ / svābhīṣṭameva pratilambhanīyaṃ haṃsairyathā kṣīramivāmbumadhyāt // Sda_27 // arvāgdṛśā mohavaśena cāpi kṣamo na satyadvayanirṇaye 'pi / uktīrgurūṇāmiha sampratītya nyastaṃ dvayaṃ nāgamataṃ hi satyam // Sda_28 // rājño 'nurodhena suvarṇadvīpe kṛte 'tra śrāddho yadi vā jano 'dya / gṛhṇātu samyak suparīkṣaṇena na śraddhayā naiva ca gauraveṇa // Sda_29 // sauvarṇarājena guroḥphalena saṃpreṣito devamatirhi bhikṣuḥ / tasyāgrahāt satyadvayāvatāro yuktyā sudhībhistviha vīkṣaṇīyaḥ // Sda_30 // ācāryadīpaṅkaraśrījñānaviracitaḥ satyadvayāvatāraḥ samāptaḥ / tenaiva paṇḍitena anuvādakena vīryasiṃhena cānūdya saṃśodhya ca nirṇītaḥ /