sāndrodrekakṣubhitam abhitaḥ svāntam antar niyamya prāyo dhatte navanavarasollekham ānandakandam // 1 bhūyo bhūyaḥ pralayavibhavoddāmaduḥkhāntarāyo yo 'sāv antar jayati hṛdaye ko 'pi saṃvidvikāsaḥ // 2 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ // 3 tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti // 4 itthaṃ sarvaśaktiyoge 'pi ābhir mukhyābhiḥ śaktibhir upacaryate sa ca bhagavān svātantryaśaktimahimnā svātmānaṃ saṃkucitam iva ābhāsayan aṇuḥ iti ucyate // 5 yathoktam vyāpako hi śivaḥ svecchākḷptasaṃkocamudraṇāt // 6 vicitraphalakarmaughavaśāt tattaccharīrabhāk // 7 iti nijasvarūpagopanakelilolam evaṃ māheśaśaktiparispandaṃ pravaraguravaḥ pratipedire // 8 tathā ca āhuḥ atidurghaṭakāritvāt svācchandyanirmalād asau // 9 svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ // 10 anāvṛte svarūpe 'pi yadātmācchādanaṃ vibhoḥ // 11 saivāvidyā yato bheda etāvān viśvavṛttikaḥ iti // 12 na ca etāvatā bhagavato deśakālākāropādhivirahitaniratiśayānandaparisyandātmakasya kācid api kṣatiḥ pratyuta paramamahimnaḥ paripuṣṭir ity uktam // 13 asthāsyad ekarūpeṇa vapuṣā cen maheśvaraḥ // 14 maheśvaratvaṃ saṃvittvaṃ tad atyakṣyad ghaṭādivat // 15 paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam // 16 jaḍād vilakṣaṇo bodho yato na parimīyate // 17 tena bodhamahāsindhor ullāsinyaḥ svaśaktayaḥ // 18 āśrayanty ūrmaya iva svātmasaṃghaṭṭacitratām // 19 ityādi // 20 tad evam asau bhagavān svamāyāśaktyākhyena avyabhicaritasvātantryaśaktimahimnā svātmanaiva ātmānaṃ saṃkucitam iva avabhāsayan vijñānākalaḥ pralayākalaḥ sakalaś ca sampadyate // 21 tatra āṇavena ekenaiva malena saṃyukto vijñānākala ucyate dvābhyām āṇavamāyī yābhyām apavedyaḥ pralayākalaḥ tribhir āṇavamāyīyakārmaiḥ saṃvedyaḥ tair eva kalādidharaṇyantatattvamayaḥ sakalaḥ tadartham eva ayam arthasargaḥ // 22 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā // 23 ṣaḍ etāny āvṛtivaśāt kañcukāni mitātmanaḥ // 24 evaṃ ca pudgalasyāntarmalaḥ kañcukavat sthitaḥ // 25 tuṣavat kañcukāni syus tasmāj jñānakriyojjhitaḥ // 26 iti // 27 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham // 28 vidyādiśaktyantam iyān svasaṃvitsindhos taraṃgaprasaraprapañcaḥ // 29 tathā saala utta puriṣuṇṇa u saallutta uttiṇṇa // 30 pari āṇaha attāṇa u pari masiveṇa samāṇa u // 31 iti // 32 eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate // 33 svarūpasahitaṃ tac ca vijñeyaṃ daśapañcadhā // 34 anenaiva vidhānena puṃstattvāt tu kalāntikam // 35 trayodaśavidhaṃ jñeyaṃ rudravat pralayākalaḥ // 36 tadvan māyāpi vijñeyā navadhā jñānakevalaḥ // 37 mantrāḥ saptavidhās tadvat pañcadhā mantranāyakāḥ // 38 tridhā mantreśvareśānāḥ śivaḥ sākṣān na bhidyate // 39 yaḥ punaḥ sarvatattvāni vetty etāni yathārthataḥ // 40 sa gurur matsamaḥ prokto mantravīryaprakāśakaḥ // 41 dṛṣṭāḥ sambhāṣitās tena spṛṣṭāś ca prīticetasā // 42 narāḥ pāpaiḥ pramucyante saptajanmakṛtair api // 43 iti // 44 tad evam anekāvasāyo 'yaṃ tattvakramaḥ // 45 eteṣāṃ ca tattvānāṃ vargaśo yad anugāmi rūpam ekarūpam ekarūpakalanāsahiṣṇutvāt sā kalā kathyate // 46 tathā hi nivartante yatas tattvavargāḥ sā nivṛttir nāma kalā // 47 sā ca pṛthivyām eva vyavasthitā // 48 kāraṇatve pūraṇāpyāyakāritvāt pratiṣṭhā nāma kalā ucyate // 49 sā ca jalādimūlāntaṃ vyāpya vyavasthitā // 50 vedyavilaye saṃvidādhikyāt vidyā nāma kalā // 51 sā ca pumādimāyāntam adhvānam adhyāste // 52 kañcukataraṃgopaśamāt śāntā nāma kalā ucyate // 53 sā ca śuddhavidyādiśaktyante sthitā iti // 54 etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktalakṣaṇam // 55 sarvātītatvāt śivatattve śāntyatītā // 56 iti // 57 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā // 58 bhavanti cātra dīkṣāparighaṭanasaṃgrahaślokāḥ padamantravarṇam ekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ // 59 tattvārṇam agninayanaṃ rasaśarapuram astramantrapadam anyā // 60 munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanam aparakalā // 61 agnyarṇatattvam ekakapadamantraṃ saikabhuvanam iti turyā // 62 ṣoḍaśa varṇāḥ padamantratattvam ekaṃ ca śāntyatīteyam // 63 iti // 64 tad evam āṇavīṃ vṛttim ālambya bhagavān vicitraiḥ jātyāyurbhogaiḥ jarāyujāṇḍajodbhedajasvedajādijātaṃ prādurbhāvayati // 65 tatra upabhuktasya annapānasya pākavaśāt rasarūpatayā sthitasya raktamāṃsamedo'sthimajjātmanā śukradhātau viśrāntir bhavati tatra imāḥ prajāḥ prajāyante // 66 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ // 67 rañjitās tejasā tv āpaḥ śarīrasthena dehinām // 68 avyāpannāḥ prasannena raktam ity eva tad viduḥ // 69 rasād eva striyo raktaṃ rajaḥsaṃjñaṃ pravartate // 70 tadvaśād dvādaśād ūrdhvaṃ yāti pañcāśatiḥ kṣitim // 71 ārtavaṃ śoṇitam āgneyam agnīṣomīyatvāt garbhasya // 72 rasād raktaṃ tato māṃsaṃ māṃsamedaś ca jāyate // 73 medaso 'sthi tato majjā majjātaḥ śukrasambhavaḥ // 74 evaṃ māṃsena śukratvaṃ raso yāti yathākramam // 75 strīṇāṃ tathaiva māsena bhaved ārtavasambhavaḥ // 76 iti // 77 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate // 78 uktaṃ śrīcillācakreśvaramate somasūryarasollāsaparasparanigharṣaṇāt // 79 jātavedasi saṃjāte madhyadhāmavikāsini // 80 vīrāruṇaparīṇāmavaśād aṅkurasambhavaḥ // 81 ekarātroṣitaṃ retaḥ siktaṃ kalilatāṃ vrajet // 82 budbudaṃ saptarātreṇa peśī māsena jāyate // 83 dvitīye māsi ca ghanas tṛtīye 'gniparigrahaḥ // 84 caturthe vyaṅgatāṅgānāṃ cetanā pañcame bhavet // 85 ṣaṣṭhe sarvāṅgasambhedaḥ saptame calanodgamaḥ // 86 tejo 'ṣṭame saṃcarati navame vedanaṃ bhavet // 87 sampūrṇadeho daśame māsi jantuḥ prajāyate // 88 jāto 'sau vāyunā spṛṣṭo yoniyantraprapīḍitaḥ // 89 na smaraty ugrasaṃtāpam anekabhavasambhavam // 90 krameṇa vṛddhim āyānti tasyaite dehahetavaḥ // 91 rasaḥ sthitiṃ prakurute raktaṃ saṃjīvayaty alam // 92 māṃsaṃ bṛṃhayati prāyo medaḥ snehayati sphuṭam // 93 dhārayanti tathāsthīni majjāntaḥsārasaṃśrayā // 94 harṣotkarṣakaraṃ śukraṃ mūtraṃ kledavivekakṛt // 95 vāyvagnisaṃrodhakaraṃ purīṣaṃ parikīrtitam // 96 svedakledopakaraṇaṃ garbhahetur athārtavam // 97 evaṃ śarīram āsādya ṣāṭkośaṃ tatparigrahāt // 98 anapekṣya nijaṃ bhāvaṃ pumān bhāvān apekṣate // 99 iti // 100 ayam eva ca artho niruktikṛtāpi uktapārthivān aṣṭau guṇān vidyāt trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramya uktaḥ // 101 atraiva idaṃ puṃstrīnapuṃsakalakṣaṇaṃ prakṛtitrayakāraṇam somādhikyena puṃjanma sūryādhikyena yoṣitaḥ // 102 sāmyāt klības tu vātena bhedāt syād bahvapatyatā // 103 iti // 104 avayavabhedo 'pi navame daśame māsi prabalaiḥ sūtimārutaiḥ // 105 niḥsāryate bāṇa iva yantracchidreṇa sajvaraḥ // 106 tasya ṣoḍhā śarīraṃ tatṣaṭtvaco dhārayanti ca // 107 asthnāṃ tathā ṣaṣṭyadhikaṃ vinibaddhaṃ śatatrayam // 108 sthūlaiḥ saha catuḥṣaṣṭir daśanā viṃśatir nakhāḥ // 109 pāṇipādaśalākāś ca tāsāṃ sthāne catuṣṭayam // 110 ṣaṣṭyaṅgulīnāṃ dve pārṣṇī gulpheṣu ca catuṣṭayam // 111 catvāry aratnikāsthīni jaṅghayos tāvad eva tu // 112 dve dve jānukapoloruphalakāṃsasamudbhave // 113 akṣisthalūṣake śroṇīphalake ca vinirdiśet // 114 bhagāsthy ekaṃ tathā pṛṣṭhe catvāriṃśac ca pañca ca // 115 grīvā pañcadaśāsthīni jatrv ekaṃ ca tathā hanuḥ // 116 tanmūle dve lalāṭākṣigaṇḍanāsāghanāsthikā // 117 parśukās talakaiḥ sārdham arbude ca dvisaptatiḥ // 118 dvau śaṅkhakau kapālāni catvāry eva śiras tathā // 119 uraḥ pañcadaśāsthīni puruṣasyāsthisaṃgrahaḥ // 120 iti // 121 eteṣv eva kapālabharaṇaturuṇḍaruṇḍarucakanalayaṣṭīlanalakabhedena abhidhānāni śāstrāntareṣu uktāni // 122 sthānāntarāṇi āha vasāvapāvahananaṃ nābhiklomayakṛtplihā // 123 kṣudrāntravṛkśako vastiḥ purīṣāpāna eva ca // 124 āmāśayo 'tha hṛdayaṃ sthūlāntraṃ gudam eva ca // 125 uttarau ca gudau koṣṭhau vistāro 'yam udāhṛtaḥ // 126 kanīnike sākṣikūṭe śaṣkulī karṇaputrike // 127 gaṇḍau śaṅkhau bhruvau kaṣṭaveṣṭāvoṣṭhau kukundare // 128 vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau // 129 upajihvāsphijau jihvājaṅghe corū ca piṇḍike // 130 tālūdaravastiśīrṣe cibuke galaśuṇḍike // 131 akṣipakṣmacatuṣkaṃ ca paddhastahṛdayāni tu // 132 avaṭuś caivam ādīni sthānāny atra śarīrake // 133 navacchidrāṇi tāny eva prāṇasyāyatanāni ca // 134 dhamanīnāṃ śate dve tu pañcapeśīśatāni ca // 135 iti // 136 strīṇāṃ ca stanayor gartād aṣṭātriṃśadadhikāḥ sapeśyo dhamanyo bhavanti iti sauśrutaḥ // 137 ekānnatriṃśallakṣāṇi nava snāyuśatāni ca // 138 ṣaṭpañcaśāni tu jñeyā sirā dhamanisaṃtatiḥ // 139 saptottaraṃ marmaśataṃ dve tu saṃdhiśate tathā // 140 lomnāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca // 141 rasasya nava vijñeyā jalasyāñjalayo daśa // 142 sapta vai tu purīṣasya raktasyāṣṭau prakīrtitāḥ // 143 śleṣmā ṣaṭ pañca pittaṃ ca catvāro mūtram eva ca // 144 vasātrayaṃ ca dvau medo majjaikārdhaṃ ca mastake // 145 śleṣmaujasas tāvad eva retasas tāvad eva ca // 146 ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau // 147 iti svasthasya saumyadhātor evam // 148 anyathā tu vailakṣaṇyāc charīrāṇām asvasthatvāt tathaiva ca // 149 doṣadhātumalānāṃ ca parimāṇaṃ na vidyate // 150 ity uktam // 151 tad etat vibhāgena bībhatsadarśanaṃ vairāgyamunibhir agāyi tathā cāhuḥ asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam // 152 carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ // 153 jarāśokasamāviṣṭaṃ rogāyatanam āturam // 154 rajasvalam anityaṃ ca bhūtāvāsam imaṃ tyajet muniḥ pārāśaryo 'pi āha sarvāśucinidhānasya kṛtaghnasya vināśinaḥ // 155 śarīrakasyāpi kṛte mūḍhāḥ pāpāni kurvate // 156 āhārair nīyamānāya kramād duḥkhena ramyatām // 157 ko hi nāma śarīrāya dharmāpetaṃ samācaret // 158 iti // 159 evaṃ śarīram uktvā śarīrisvarūpam ucyate dvāsaptatisahasrāṇi hṛdayād abhiniḥsṛtāḥ // 160 hitā nāmāhitā nāḍyas tāsāṃ madhye śaśiprabham // 161 maṇḍalaṃ tasya madhyastha ātmā dīpa ivācalaḥ // 162 sa jñeyas taṃ viditveha punar ājāyate na tu // 163 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yad dhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tad antar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate // 164 darśanena vihīnas tu saṃsāraṃ pratipadyate // 165 iti // 166 saṃsārapravṛttau ca tasya kalāto viṣayavibhedo munibhir uktaḥ tathā hi paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan // 167 vitathābhiniveśī ca jāyate 'ntyāsu yoniṣu // 168 puruṣo 'nṛtavādī ca piśunaḥ puruṣas tathā // 169 anibaddhapralāpī ca mṛgapakṣiṣu jāyate // 170 adattādānanirataḥ paradāropasevakaḥ // 171 hiṃsakaś cāvidhānena sthāvareṣūpajāyate // 172 ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet // 173 tathātmaiko 'py anekaś ca jalādhāreṣv ivāṃśumān // 174 iti // 175 na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ // 176 tathā hy apakvakaraṇa ātmajñānasya na kṣamaḥ // 177 ityādy uktam // 178 ity alaṃ bhūyasā uktena // 179 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ // 180 tathā hi bālyaṃ vṛddhir balaṃ prajñā tvak cakṣuḥ śrotram indriyam // 181 āsanaṃ śayanaṃ puṃsāṃ daśabhir daśabhir vrajet // 182 ity uktam // 183 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ // 184 gamyadeśānuṣaktatvād upapanno 'ntarābhavaḥ // 185 vrīhisaṃtānasādharmyād avacchinnasamudbhavaḥ // 186 pratibimbam asiddhitvād asāmyāc ca nidarśanāt // 187 sa punarmaraṇāt pūrvam upapattikṣaṇāt param // 188 svajātiśuddhakarmākṣadṛśyakarmavivekavān // 189 iti // 190 śrutiś ca dve te cakre sūrye brahmāṇa ṛtuthā viduḥ // 191 athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ // 192 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam // 193 tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram // 194 taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ // 195 iti // 196 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ // 197 mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam // 198 ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam mṛtibhogaḥ samasto 'yaṃ marmacchin mūḍhatākṣagaḥ // 199 tatrendriyāṇāṃ sammohaḥ śvāsāyāsaparītatā // 200 yas tv asau kṣaṇa evaikaś caramaḥ prāṇanātmakaḥ // 201 sā dehatyāgakālāṃśakalā prāṇaviyoginī // 202 tasyāṃ yad eva smarati prāksaṃskāraprabodhataḥ // 203 tad eva rūpam abhyeti sukhaduḥkhavimohitam // 204 iti // 205 atra ca viṣayanaiyatyena vibhāgo vyāsamuninaiva kṛtaḥ // 206 yadā sattve vivṛddhe tu pralayaṃ yāti dehabhṛt // 207 ityādinā granthena // 208 tā etāḥ śarīrāvasthāḥ pañcāre cakre parivartamāne tasminn ātasthur bhuvanāni viśvā // 209 ityādiśrutāv uktāḥ // 210 anyatrāpi sambhavo janma sattā ca mṛtiś cātha yiyāsutā // 211 etāḥ pañca śarīrasya pariṇāmavipattayaḥ // 212 ity uktam // 213 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre // 214 tathā ca śrutiḥ sasyam iva martyaḥ pacyate sasyam iva jāyate punaḥ // 215 iti // 216 vāsāṃsi jīrṇāni yathā vihāya // 217 ityādinā vyāsamunināpi etad uktam // 218 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt // 219 ity upakramya tatkṣaṇād vopabhogād vā dehapāte śivaṃ vrajet // 220 ity evam antena granthena // 221 yad vā kvāpi parameśvarāyatane śarīram ativāhya pūrve vidhau krameṇa parameśvarībhavati tad uktaṃ śrīsāttvatāyām prāsādadvāradeśāc ca yatra śaṅkhadhvaniś caran // 222 prayāti sarvato dikṣu tat kṣetraṃ vaiṣṇavaṃ matam // 223 munipraṇītād dviguṇaṃ tad eva parikīrtitam // 224 siddhāvatāritād devāt tad eva triguṇaṃ smṛtam // 225 caturguṇaṃ svayaṃ vyaktād dehānte bhāvitātmanām // 226 phalaṃ sāyujyatāpūrvaṃ vijñeyaṃ tu kramāt tataḥ // 227 duṣṭendriyavaśāc cittaṃ nṛṇāṃ yat kalmaṣeritam // 228 tad antakāle saṃśuddhiṃ yāti nārāyaṇālaye // 229 iti // 230 śrīmadamṛteśaśikhāyām api ye tu tattvāvatīrṇānāṃ śaṃkarājñānuvartinām // 231 svayaṃbhūmunidevarṣimanujādibhuvāṃ gṛhe // 232 mṛtās te tatpuraṃ prāpya pureśair dīkṣitāḥ kramāt // 233 martye 'vatīrya vā nāvā prayānti paramaṃ padam // 234 tatra svayaṃbhuvo dvedhā ke 'py anugrahatatparāḥ // 235 ke 'pi svakāryeṇāyātāḥ pūrve nirvāṇadāyinaḥ // 236 iti // 237 tatrāpi na sarvasya mokṣa ity uktam paśumātrasya sālokyaṃ sāmīpyaṃ dīkṣitasya tu // 238 tatparasya tu sāyujyam ity ājñā pārameśvarī // 239 yas tūrdhvaśāstragas tatra tyaktāsthaḥ saṃśayena saḥ // 240 vrajed āyatanaṃ naiva sa phalaṃ kiṃcid aśnute // 241 dīkṣāyatanavijñānadveṣiṇo ye tu cetasā // 242 ācaranti ca tat te vai sarve nirayagāminaḥ // 243 ye ca svabhyastavijñānamayāḥ śivamayā hi te // 244 jīvanmuktā na teṣāṃ syān mṛtau kāpi vicāraṇā // 245 iti // 246 ata eva uktaṃ śrīniśāṭane godoham iṣupātaṃ vā nayanonmīlanaṃ ca vā // 247 samyagyuktaḥ pare tattve na bhūyo janmabhāg bhavet // 248 yasmāt pūrvaṃ pare nyasto yenātmā brahmaṇi svayam // 249 smaraṇaṃ tu kathaṃ tasya prāṇānte samupasthite // 250 iti // 251 śrīrāmabhaṭṭārake 'pi tāvat kṣetraṃ tathā tīrthaṃ yāvad brahmaṇi no viśet // 252 tad viditvā śvapāko 'pi matsamo nātra saṃśayaḥ // 253 iti // 254 bhagavatā bhegipatināpi tīrthe śvapacagṛhe vā naṣṭasmṛtir api parityajan deham // 255 jñānasamakālamuktaḥ kaivalyaṃ yāti hataśokaḥ // 256 iti // 257 śrīmatpauṣkarāyām api uktam kṣityantānāṃ ca tattvānāṃ devatvena vyavasthitaḥ // 258 mantrajño bhagavadbhaktaḥ śraddadhānaḥ sadāstikaḥ // 259 yatra yatrāśrame caiva nivaset saṃyatendriyaḥ // 260 svadehasthaṃ smaren nityaṃ svamantraṃ nyastavigrahaḥ // 261 dehasaṃnyāsakāle tu viśrānto yatra kutracit // 262 prayāti padam ādyaṃ vai samutkrāntaḥ svavigraham // 263 iti // 264 anyatrāpi śarīram evāyatanaṃ nānyad āyatanaṃ vrajet // 265 tīrtham ekaṃ śrayen mantram anyatīrthāni varjayet iti // 266 tathā svasthaceṣṭāś ca ye martyāḥ smaranti mama nārada // 267 kāṣṭhapāṣāṇatulyāṃs tān antakāle smarāmy aham // 268 ity uktam // 269 na ca saṃsthitasya uttamatayā adhikāriṇo lokayātrāprasiddhāsruvimocanādiparidevitaṃ kāryam yathoktaṃ śrīpūrvaśāsane niṣiddhaṃ sarvaśāstrāṇāṃ rodanaṃ kāyaśāsanam // 270 viśeṣād bhairave tantre śambaraṃ paśukalpitam // 271 ayuktam imam ācāraṃ tyajed vai naurdhvadaihikam // 272 iti // 273 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana // 274 guhyaṃ guhyataraṃ kāryaṃ bāhyaṃ bāhyāntaraṃ tathā iti // 275 anayoś ca pakṣayor ekatarapakṣāvalambane pravaragurava eva pramāṇam // 276 pitruddeśena ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyam ity uktam śrīmahākule āsūtrite bhāgalupte yatheṣṭarajasānvite // 277 api mantram anāhūya maṇḍale vidhicodite // 278 saṃnidhānaṃ prakurvanti mantrāṇāṃ saptakoṭayaḥ // 279 kiṃ punaḥ kaulikāmnāyas tatrāhūya prapūjitaḥ // 280 samuddiśya pitṝn bhadre tadānantyāya kalpate // 281 iti // 282 śrīpracaṇḍabhairave 'pi uktam tanuvittāś ca ye martyā gurumantraparāyaṇāḥ // 283 viśeṣeṇa mahāyāgapūjanaṃ prati na kṣamāḥ // 284 siddhaliṅgaṃ tadā teṣāṃ pitrarthaṃ pūjayed budhaḥ // 285 ucitaṃ pūjanaṃ tatra devānām api durlabham // 286 kulāny uddharate tatra daśa pūrvāparāṇy api // 287 iti // 288 śrībhāgeśamate 'pi viṣasarpāgnyapasmārakṣudhātyaśanabandhanaiḥ // 289 caṇḍālodakanirghātarājaśāsanataskaraiḥ // 290 nidāghaśītaśakaṭalūtoṣitamahāvrajaiḥ // 291 brāhmaṇamlecchapāṣaṇḍinirmūloḍḍāmarakramaiḥ // 292 ye hatāḥ pāpakarmāṇo mitradroharatāś ca ye // 293 svāmidrohakṛtāś cānye ye tathātmopaghātakāḥ // 294 gurviṇyo duścaritrāś ca prasavena hatāś ca yāḥ // 295 teṣām uddharaṇopāyo nānyo 'sti varavarṇini // 296 vinā yāgaṃ vinā homaṃ vinā mūrtiparigraham // 297 vinā mahājālavidhiprayogāhṛtapudgalam // 298 mṛtoddharaṇasaṃjñāṃ ca dīkṣāṃ sarvādhvavartinīm iti // 299 tad ayaṃ tāvat ūrdhvaśāsanavartināṃ kramaḥ // 300 itareṣāṃ tu svaśāstrasamayopanyastānuṣṭhānam eva śreyaḥ tad alam anena // 301 evaṃ samanantarodīritayā nītyā janmamaraṇaprabandhasambandham avadhārya akṛtrimasvarūpaparāmarśanena jīvanmuktim āsādya kṛtakṛtyatām ālambante santaḥ // 302 yathoktam viditamatisatattvāḥ saṃvidambhonidhānād acalahṛdayavīryākarṣaniṣpīḍanottham // 303 amṛtam iti nigīrṇe kālakūṭe 'pi devā yadi pibata tadānīṃ niścitaṃ vaḥ śivatvam // 304 iti // 305 śrīmadyogeśvarācāryaprasādāsāditasthitiḥ // 306 vāmadevaś cakāredaṃ janmamṛtyuvicāraṇam // 307 abhinavamadamantharā puraṃdhrī madhusamaye madhurāś ca gītibandhāḥ // 308 bata bata hṛdayaṃ haranti vāco lalitapadāś ca rahasyavastugarbhāḥ // 309 kṛtis tatrabhavanmahāmāheśvarācāryavaryaśrīmadbhaṭṭavāmadevasya // 310 sadvidyānāṃ saṃśraye granthavidvadvyūhe hrāsaṃ kālavṛttyopayāte // 311 tattatsaddharmoddidhīrṣaikatānasatprekṣaujaḥśālinā karmavṛttyai // 312 śrīmatkaśmīrādhirājena mukhyair dharmodyuktair mantribhiḥ svair vivecya // 313 pratyaṣṭhāpi jñānavijñānagarbhagranthoddhṛtyai mukhyakāryālayo yaḥ // 314 tatrājīvaṃ nirviśadbhir mukundarāmādhyakṣatvāśritaiḥ sadbhir eṣaḥ // 315 pūrtyā śuddhyā vyākhyayā saṃskṛtaḥ stāt pūrṇo granthaḥ śreyase sajjanānām // 316 tilakam // 317 śrīsvātmacidamṛtavapuḥśaṃkarārpaṇaṃ bhūyāt // 318