Śatagāthā kaumārye paṭhyatāṃ vidyā śaitye saṃpālyatāṃ ca gauḥ / kṣettraṃ ca karṣyatāṃ pītaṃ trayaḥ suphalahetavaḥ // 1 // gate 'pi vayasi grāhyā vidyā sarvātmanā budhaiḥ / yadyapi phaladā syānna sulabhā sānyajanmani // 2 // guṇeṣu kriyatāṃ yatnaḥ kimāṭopaiḥ prayojanam / vikrīyante na ghaṇṭābhirgāvaḥ kṣīravivarjitāḥ // 3 // guṇini guṇajño ramate nāguṇaśīlasya guṇini paritoṣaḥ / alireti vanātkamalaṃ na dardurasya tannivāso 'pi // 4 // guṇiṣu durlabhā āḍhayā āḍhayeṣu guṇinastathā // 5 // aneke santi bhūbhāgā ratnavantastu durlabhāḥ / durlabhāḥ praṇināṃ santi mātṛpitṛyutastu ca // 6 // guṇāḥ kurvanti dūtatvaṃ dūre 'pi basatāṃ satām / ketakīgandhamāghrātuṃ svayamāyānti ṣaṭpadāḥ // 7 // vidvatvaṃ ca nṛpatvaṃ ca naiva tulyaṃ kadācana / svadeśe pūjyate rājā vidvān sarvatra pūjyate // 8 // alpastu kālo vividhāśca vidhā ḥ simāyuṣo yā kiyatī? na buddhā / haṃsā labhante ca yathā payo 'dbhyas tathaiva tatvaṃ labhatāṃ ca yattat // 9 // ekasthānanivāsino 'tisamayāt syuste viyuktāḥ kila vicchedānna hi cāntaraṃ kimapi tat tyājyaṃ na kiṃ tatsthalam / vaivaśyāddhi viyogato manasi jāyante vidhātā ati tatsthānaṃ yadi hīyate sahajataḥ syāccātiśāntiḥ sukham // 10 // saha vasatāmapyasatāṃ jalaruhajalavadbhavatyasaṃśleṣaḥ / dūre 'pi satāṃ vasatāṃ prītiḥ kumudenduvadbhavati // 11 // prapañcā yatnaoto heyāḥ saṃsargaḥ kriyatāṃ satām / dinaṃ rogabhayānmuktaṃ śatābdāccāpi tad varam // 12 // sarvathehāḥ parityājyāścedaśakyaṃ tadā punaḥ / nirvāṇāptyunmukho bhūyāt tadiyaṃ tasya bheṣajam // 13 // udayantvamūni subahūni mahāmahāṃsi cando cando 'pyalaṃ bhuvanamaṇḍalamaṇḍanāya / sūryādūte na tadudeti na cāstameti yenoditena dinamastamitena rātriḥ // 14 // yadudeti vinā sūrya tejasvi tanna jāyate / sūryodayo varaṃ cāsti hyanyeṣāmudayena kim // 15 // kusumastabakasyeva dve gatī tu mahātmanām / mūdhni vā sarvalokasya śīryate vana eva vā // 16 / vāṇi kaṭhorā bhaṇitā hi duṣṭairyā sarparūpā sujanān hinasti / te bheṣajaṃ kṣāntimayaṃ ca prajñāṃ saṃsevya cintārahitā bhavanti // 17 // dhīrāḥ kaṣṭamanuprāptā na bhavanti viṣādinaḥ / praviśya vadanaṃ rāhoḥ kiṃ nodeti punaḥ śaśī // 18 // yasya cittaṃ dravībhūtaṃ kṛpayā sarvajantuṣu / tasya jñānena mokṣeṇa kiṃ jaṭābhasmacivaraiḥ // 19 // vanāni dahato vahneḥ sakhā bhavati mārutaḥ / sa eva dīpanāśāya kṛśe kasyāsti sauhṛdam // 20 // parastutaguṇairyastu nirguṇo 'pi guṇī bhavet / indro 'pi laghutāṃ yāti svayaṃ prakhyāpitairguṇaiḥ // 21 // kulīno 'pi bhaved garvī kārpāṇyasahito dhanī / devatāstāṃśca nindanti sargo 'yaṃ jalavahnivat // 22 // dūrastho 'pi samīpastho yo yasya manasi sthitaḥ / yo yasya hṛdaye nāsti samīpastho 'pidūrataḥ // 23 // pareṣāṃ vaibhavaṃ dṛṣṭvā mano yasya prakupyati / na tasyārthopalabdhistu citaṃ puṇyaṃ ca naśyati // 24 // rāgopamaṃ nāsti malaṃ hi loke īrṣyopamā nāsti ca kāpi hāniḥ / yāñcāsamo nāsti ca ko 'pi bandhurdānopamo nāsti ca mitravargaḥ // 25 // kṣudhāsamā nāsti śarīravedanā cintāsamā nāsti śarīraśoṣaṇā / guṇaiḥ samā nāsti śarīrabhūṣaṇā kṣāntyā samaṃ nāsti śarīravarmaṃ vai // 26 // dhanena kiṃ kṣudrajanasya mitraiḥ kiṃ vañcakasyāpi ca matsarasya / kiṃ hānidasyātiguṇagrahaiśca kiṃ vā vipattau vimukhātmajena // 27 // sarvathā svahitamācaraṇīyaṃ kiṃ kariṣyati jano bahujalpaḥ / bidyate hi na sa kaścidupāyaḥ sarvalokaparitoṣakaro yaḥ // 28 // prasaṅgasyānukūlo yaḥ prajña eva sa pālayet / satyāsatye ca maitridveṣau kuryāt svaparaiḥ saha // 29 // na dviṣantaḥ kṣayaṃ yānti yāvajjīvamapi ghnataḥ / krodhameva tu yo hanti tena sarve dviṣo hatāḥ // 30 // satkāro guṇināṃ śreyān durjanasya vinītatā / kośapūrtiḥ sadācāraiḥ śreyo deśaparīkṣaṇam // 31 // yāvanmārgo bhavet dṛṣṭo yāvaccaraṇapuṣṭatā / prajñā hrāso na yāvaddhi tāvatkuryāt svayaṃ hitam // 32 // vyabhicāreṣvāsattaḥ rājā tasya hi nirakṣaro mantri / tadā dhanāśā kutra rakṣyā asavaḥ prayatnena // 33 // sarva yatra vinetāraḥ sarve paṇḍitamāninaḥ / sarve prabhutvamicchanti tad vṛndamavasīdati // 34 // mūṣako rakṣayedannaṃ mārjārī navanītakam / kākaścālayet pākaṃ vastūnāṃ tatra kā kathā // 35 // mālākāra ivārāme na yathāṅgārakārakaḥ / puṣpaṃ puṣpaṃ vicinvīta mūlocchedaṃ na kārayet // 36 // valmīkaṃ madhujātaṃ ca śuklapakṣe ca candramāḥ / bhikṣādravyaṃ nṛpadravyaṃ stokaṃ stokena vardhate // 37 // hīnatā yācane yatra syāttatra na ca yācyatām / kāmaṃ hi na bhavedindro himājjīvati tittariḥ // 38 // mayūra ! grīṣmasya tu tāpayukta āśāyutaḥ khasya jale bhavestvam / kaṇṭhantu no nāmaya gauraveṇa nīre taḍāgasya tu dūṣitasya // 39 // siṃho balī hariṇaraktapāmāṃsabhojī saṃvatsareṇa kurute ratimekavāram / yo gardabhaḥ khalu rajaḥkaṇamātrabhojī kāmī bhavedanudinaṃ vada ko 'tra hetuḥ // 40 // sarpāḥ pibanti pavanaṃ na ca durbalāste śuṣkaistṛṇairvanagajā balino bhavanti / kandaiḥ phalairmunivarā gamayanti kālam saṃtoṣa eva puruṣasya paraṃ nidhānam // 41 // sa śobhate puṣpitapuṣpavacca sumaṇḍitaṃ yasya mukhaṃ suvarṇaiḥ / anakṣaraṃ yasya mukhaṃ bhavecvet tannetravaktre bhubi chidravacca // 42 // muktāmaṇibhyāṃ ca hi gardabhasya kiṃ śūkarasya priyabhojanena / andhasyadīptyā badhirasya gītaimūrkhasya dharmeṇa kimasti kṛtyam // 43 // kātantraśābdavettā hi vaidyaśca siddhasāravit / kāṣṭhakhaṅgadharaścopahāsaṃ yānti trayo 'pi te // 44 // dehīdaṃ vacanaṃ nimnaṃ na dāsyāmyatinimnakam / gṛhāṇetyuttamaṃ vākyaṃ na gṛhṇāmyatiśobhanam // 45 // kṣatiṃ bihāya yenāpi prayogeṇa hitasya kim / svakāyarakṣaṇenāpi kiñcaiva dhanatṛṣṇayā // 46 // kiṃśukasya phalaprāptiryathā vyartha bubhukṣave / dhaninaśca tathādāturjīvanaṃ niṣprayojanam // 47 // kāmāturāṇāṃ na bhayaṃ na lajjā kṣudhāturāṇāṃ na balaṃ na tejaḥ / rogāturāṇāṃ na sukhaṃ na nidrā mārgāturāṇāṃ na bhayaṃ na vīryam // 48 // dhanalipsuḥ suhrit tyājyā bhāryā ca vyabhicāriṇī / adharmī ca nṛpaḥ krūro mantrī piśuna eva ca // 49 // kupradeśo hi durvyavasāyo duṣṭo 'tha vai suhṛt / baidyo 'dakṣo 'pi duḥsevyam vastu heyā ime 'pi ca // 50 // ahitaṃ hitamācāraśūnyabuddheḥ śrutisamayairbahubhirvahiṣkṛtasya / udarabharaṇamātne kevalecchormanujapaśośca ko viśeṣaḥ // 51 // ardhajalabharaḥ kumbho mūrdhni yatnena dhāryate / krudhyanti durjanā nūnaṃ satkāreṇātisevayā // 52 // stokenonnatimāyāti stoke nāyātyadhogatim / aho ! susadṛśī ceṣṭā tulāyaṣṭeḥ khalasya ca // 53 // yathā bāryo na laśunasya gandhaḥ kastūrikācandanacandrasaṃjñaiḥ / tathā na vāryā varaśāstraśikṣābhyāsena duṣṭasya ca duṣṭatāpi // 54 // durjanaḥ parihartavyo vidyayālaṅkṛto 'pi san / maṇinā bhūṣitaḥ sarpaḥ kimasau na bhayaṅkaraḥ // 55 // durjanā durbalā yāvat tāvat sādhusvabhāvakāḥ / nyūne śaradi nīre hi nadīṃ sarve taranti ca // 56 // jvarādatyuṣṇatā raukṣāt kaphaśca vardhate yathā / guṇācārasvabhāvaiḥ syurduṣṭā na parivartitāḥ // 57 // duṣṭā narā bhṛtyagaṇo 'vamānī praśikṣitā naiva hayāḥ kubhāryā / pratāḍanenaiva bhavanti namrāḥ sukarmayogyā na kadāpi caite // 58 // vṛthā vṛṣṭiḥ samudrasya vṛthā tṛptasya bhojanam / vṛthā dānaṃ samarthasya vṛthā hīnasya satkṛtiḥ // 59 // padmāni satputramukhe lasanti rohanti nūnaṃ kulaṭāsutasya / viṣasya patrāṇi yathā karoti duṣkarma yo vai labhate phalantat // 60 // abhracchāyā khale prītiḥ siddhamannaṃ ca yoṣitaḥ / tṛṇāgnirhimabinduśca ṣaḍete budbudopamāḥ // 61 // śuṣkaṃ māṃsaṃ striyo vṛddhā madyaṃ ca taruṇaṃ dadhi / nakte bhojo divā svāpaḥ ṣaḍete prāṇahāriṇaḥ // 62 // sadyo māsaṃ navaṃ sarpirbālāstrī payasaudanam / uṣṇodakaṃ tarucchāyā ṣaḍete prāṇakāriṇaḥ // 63 // kāntāviyogaḥ svajanāpamāno ṛṇasya śeṣaḥ kunarasya sevā / dāridrabhātpravimukta mitraṃ vināgninaiete pradahanti pañca // 64 // karmī hyalābhī balino 'pakartā darpī ca bhikṣurhyadhanaḥ sukhārthī / kaṭūktibhāṣī priyasundarīṇāmete mṛṣācārijanāśca pañca // 65 // dharmadātānnatrdātā ca bhayatrātopadeśakaḥ / śarīrotpādakaśceti pañcaite hitakāriṇaḥ // 66 // prārāvṛto hi sanyāsāt srī patitrayadarśikā / jambūko jālamuktaśca trayo 'mī vañcakā matāḥ // 67 // bhojanāpācakā vaiddyā nṛpāścāsatyavādinaḥ / pāpina uccavaṃśīyā ayogyāḥ syustrayo janāḥ // 68 // yācakaḥ svādubhoji ca darpī bhikṣāparo bhavet / śāstrārthī bhavatādajñastrayo hāsaṃ bhajanti ca // 69 // sakṛjjalpanti rājānaḥ āryo hi dṛśyate sakṛt / sakṛtkanyāḥ pradīyante trīṇyetāni sakṛtsakṛt // 70 // sthūlavapustapasvī ca śūraścāpyakṛtavraṇaḥ / śayānaikākinī ca strī trayametanna viśavaset // 71 // anyeṣāṃ hiṃsako vipro mithyācārinṛpo 'pi ca / bhogī kāmarato bhikṣurnindābhājastrayo bhuvi // 72 // vidvān vinayasampanno vīro 'tiśānta eva ca / tyāgārambhaṃ dhanī kuryāt kīrtanīyāstrayo 'pi ca // 73 // dayī parahite līno duṣṭaśca paranāśakaḥ / icchābhirbālaka nūnaṃ trayo 'tṛptā ime bhuvi // 74 // arthanāśānmanastāpaṃ duścaritāṃ gṛhe striyam / vañcanaṃ cāpamānaṃ ca matimānna prakāśayet // 75 // vijñāyate 'dhvā śaśitārakāṇāṃ jyotirvidādhvā gaṇitena khasya / na dṛśyate tena gṛhe tu patnyāḥ kāmādimithyācaraṇaṃ kukṛtam // 76 // garuṇā tattvavettuḥ kiṃ vaidyenārogiṇaśca kim / pāre gatasya kiṃ nāvā kāntayā kiṃ virāgiṇaḥ // 77 // devasujanaviprāṇāṃ satye vidvadgaṇasya hi / gūḍhe vacasi bhojye 'sti prīti pṛthagjanasya ca // 78 // śaile śaile na māṇikyaṃ mīne mīne na mauktim / sādhavo he na sarvatra candanaṃ na vane vane // 79 // haṃso na bhāti caturo bakayūthamadhye gomāyumaṇḍalagato na vibhāti siṃhaḥ / jātyo na bhāti turagaḥ kharayūthamadhye vidvān na bhāti puruṣeṣu nirakṣareṣu // 80 // kokilānāṃ svaro rūpaṃ nārīrupamapatrapā ca / vidyārūpaṃ vidagdhānāṃ kṣamārūpaṃ tapasvinām // 81 // prabhāvaśāline puṃse kā kṣamāpratikāriṇe / vinītāya ca śāntāya janāya kā sahiṣṇutā // 82 // paro 'pi hitavān bandhurbandhurapyahitaḥ paraḥ / ahito dehajo vyādhiḥ hitamāraṇyamauṣadham // 83 // mahājanasya saṃsargaḥ kasya nonnatikārakaḥ / puṣpamālānuṣaṅgeṇa sūtraṃ śirasi dhāryate // 84 // viśvāsapratipannānāṃ vañcane kā vidagdhatā / aṅkamāruhya suptasya hantuḥ kiṃ nāma pauruṣam // 85 // kaumāre pitarau pātaḥ bhartrī rakṣati yauvane / rakṣanti vārddhake putrā nājñaḥ svātantryamarhati // 86 // āsaktirna bhaveddyāvat tāvattu guṇa eva saḥ / praviṣṭe 'syāṃ mahāsaktau guṇādānaṃ kuto bhavet // 87 // nijarītyā janāḥ prāyo 'parānākalayanti hi / ṛṣayaḥ pretamālokya bruvanti taṃ tapasvinam // 88 // durjanadūṣitamanasāṃ puṃsāṃ sujane 'pi nāsti viśvāsaḥ / bālaḥ payasā dagdho dadhyapi phūtkṛtya bhakṣayati // 89 // araghaṭṭaghaṭī yuktā vaśībhavati yoṣitaḥ / bhavatyārambhiko yo 'pi bhavatyeva tadadbhutaḥ // 90 // satkṛto mahatāṃ yo 'sti vetti tamadhamastṛṇam / paṇḍitaiḥ pūjitastūpe kākaḥ karoti cāsanam // 91 // phalaṃ ketakavṛkṣasya yadyapyambu prasādakam / na nāmagrahaṇādeva tasya vāri prasīdati // 92 // śiṣṭā na gṛhṇanti purā pratijñāṃ gṛhṇanti cet te kaṭhinapratijñām / aṅgikṛtāṃ tāṃ paripālayanti pāṣāṇarekhāmiva te tadānīm // 93 // prāpnoti vittaṃ hyadhamo ti kiñcid garvī pareṣāmavamānanāyām / saṃjāyate labdhadhanaḥ sumartyaḥ supakvadhānyena samaṃ vinamraḥ // 94 // nāsti prajñāsamaṃ cakṣurnāsti mohasamaṃ tamaḥ / nāsti rogasamaḥ śatrurnāsti mṛtyusamaṃ bhayam // 95 // ata eva kaṭhorātimṛtyuḥ sambhāvyate dhruvam / kāmāccittamapāvṛtya saddharme 'pekṣyate spṛhā // 96 // guṇā guṇajñeṣu guṇā bhavanti te nirguṇaṃ prāpya bhavanti doṣāḥ / susvādu toyāḥ prabhavanti nadyaḥ samudramāsādya bhavantyapeyāḥ // 97 // kāryamālocitāpāyaṃ matimadbhirviceṣṭitam / nāpattirbhavitā tatra jātā parihṛtāpi sā // 98 // alpā dṛḍhā ye mṛdubhāṣiṇaśca tebhyo 'vadhānaṃ karaṇīyameva / niryāti sūryaḥ saghanāddhi meghāt syāt tatprakāśastu tadātitīkṣṇaḥ // 99 // śāntipriyāḥ syuḥ khalu yauvane 'pi vaiduṣya evaṃ vinatā bhaveyuḥ / sahiṣṇavastejasi cātinamrāḥ sudurlabhā evamarindamāḥ syuḥ // 100 // mleccheṣvapi samṛddhāḥ syurvīrā evaṃ paśuṣvapi / vaktāraḥ sārthakoktīnāṃ sajjanāḥ syuḥ sudurlabhāḥ // 101 // sampaccalaṃ naśvarayauvanaṃ ca prāṇā bhaveyuryamadantamadhye / upekṣate tatra sukhaṃ na ceha janaḥ prapātastha ivāsti cāndhaḥ // 102 // ye kleśarogiṇo bhuktvā na ca saddharmabheṣajam / pramattā viṣayāsaktā bhavābdhiṃ na taranti te // 103 // jagatā gatiśīlena śiraḥstho dṛśyate 'ntakaḥ / tadāpriyaṃ bhavedannaṃ kriyāntarasya kā kathā // 104 // pratīkṣate kriyāṇāṃ na pūrti cāpūrtimantakaḥ / śvastanaṃ cādya kuryācca pūrva madhyāhnikaṃ varam // 105 // asthiraṃ jīvanaṃ loke yauvanaṃ dhanamasthiraṃ / asthiere putrapatnyau ca dharmasatyahitāḥ sthirāḥ // 106 // rājño 'tijīvitaṃ yuktaṃ drutamṛtyurvaraṃ ṛṣeḥ / sato jīvanamanto vā varaṃ tvākheṭakasya na // 107 // ācāryavararucikṛtā śatagāthā samāptā / gātheyaṃ bhāratīyopādhyāyavinayacandreṇa bhoṭadeśīya lokacakṣu bhikṣuṇā dharmaprajñenānūditā nirṇītāceti /