mahākaviśrīkālidāsakṛtaṃ śyāmalādaṇḍakam / māṇikyavīṇāmupalāpayantīṃ madālasāṃ mañjulavāgvilāsām / māhendranīlopalakomalāṅgīṃ mātaṅgakanyāṃ satataṃ smarāmi // jaya mātaṅgatanaye jaya nīlotpaladyute / jaya saṃgītarasike jaya līlāśukapriye // jaya janani sudhāsamudrāntarudyanmaṇidvīpasaṃrūḍhabilvāṭavīmadhyakalpadrumākalpakādambakāntāravāsapriye kṛttivāsaḥpriye sarvalokapriye / sādarārabdhasaṃgītasaṃbhāvanāsaṃbhramālolanīpasragābaddhacūlīsanāthatrike sānumatputrike / śekharībhūtapītāṃśurekhāmayūkhāvalībaddhasusnigdhanīlālakaśreṇiśṛṅgārite lokasaṃbhāvite / kāmalīlādhanuḥsaṃnibhabhrūlatāpuṣpasaṃdohasaṃdehakṛllocane vāksudhāsecane / cārugorocanāpaṅkakelīlalāmābhirāme surāme rame / prollasadbālikāmauktikaśreṇikācandrikāmaṇḍalodbhāsilāvaṇyagaṇḍasthalanyastakastūrikāpattrarekhāsamudbhūtasaurabhyasaṃbhrāntabhṛṅgāṅganāgītasāndrībhavanmandratantrīsvare susvare bhāsvare / vallakīvādanaprakriyālolatālīdalābaddhatāṭaṅkabhūṣāviśeṣānvite siddhasaṃmānite / divyahālāmadodvelahelālasaccakṣurāndolanaśrīsamākṣiptakarṇaikanīlotpale pūritāśeṣalokābhivāñchāphale śrīphale / svedabindūllasadbhālalāvaṇyaniṣyandasaṃdohasaṃdehakṛnnāsikāmauktike sarvaviśvātmike kālike / mugdhamandasmitodāravaktrasphuratpūgatāmbūlakarpūrakhaṇḍotkare jñānamudrākare sarvasaṃpatkare padmabhāsvatkare / kundapuṣpadyutisnigdhadantāvalīnirmalālokasaṃmelanasmeraśoṇādhare cāruvīṇādhare pakvabimbādhare // 1 // sulalitanavayauvanārambhacandrodayodvelalāvaṇyadugdhārṇavāvirbhavatkambubibbokabhṛtkaṃdhare satkalāmandire manthare / divyaratnaprabhābandhuracchannahārādibhūṣāsamuddyotamānānavadyāṃśuśobhe śubhe / ratnakeyūraraśmicchaṭāpallavaprollasaddorlatārājite yogibhiḥ pūjite / viśvadiṅmaṇḍalavyāpimāṇikyatejaḥsphuratkaṅkaṇālaṃkṛte vibhramālaṃkṛte sādhakaiḥ satkṛte / vāsarārambhavelāsamujjṛmbhamānāravindapratidvandvipāṇidvaye saṃtatodyaddaye advaye / divyaratnormikādīdhitistomasaṃdhyāyamānāṅgulīpallavodyannakhenduprabhāmaṇḍale saṃnatākhaṇḍale citprabhāmaṇḍale prollasatkuṇḍale / tārakārājinīkāśahārāvalismeracārustanābhogabhārānamanmadhyavallībalicchedavīcīsamullāsasaṃdarśitākārasaundaryaratnākare vallakībhṛtkare kiṃkaraśrīkare / hemakumbhopamottuṅgavakṣojabhārāvanamre trilokāvanamre / lasadvṛttagambhīranābhīsarastīraśaivālaśaṅkākaraśyāmaromāvalībhūṣaṇe mañjusaṃbhāṣaṇe / cāruśiñjatkaṭīsūtranirbhartsitānaṅgalīlādhanuḥśiñjinīḍambare divyaratnāmbare / padmarāgollasanmekhalābhāsvaraśroṇiśobhājitasvarṇabhūbhṛttale candrikāśītale // 2 // vikasitanavakiṃśukātāmradivyāṃśukacchannacārūruśobhāparābhūtasindūraśoṇāyamānendramātaṅgahastārgale vaibhavānargale śyāmale / komalasnigdhanīlopalotpāditānaṅgatūṇīraśaṅkākarodārajaṅghālate cārulīlāgate / namradikpālasīmantinīkuntalasnigdhanīlaprabhāpuñjasaṃjātadūrvāṅkurāśaṅkasāraṅgasaṃyogariṅkhannakhendūjjvale projjvale nirmale / prahvadeveśalakṣmīśabhūteśatoyeśavāṇīśakīnāśadaityeśayakṣeśavāyvagnikoṭīramāṇikyasaṃghṛṣṭabālātapoddāmalākṣārasāruṇyatāruṇyalakṣmīgṛhītāṅghripadme supadme ume // 3 // suruciranavaratnapīṭhasthite susthite / ratnapadmāsane ratnasiṃhāsane śaṅkhapadmadvayopāśrite / tatra vighneśadurgābaṭukṣetrapālairyute / mattamātaṅgakanyāsamūhānvite mañjulāmenakādyaṅganāmānite bhairavairaṣṭabhirveṣṭite / devi vāmādibhiḥ śaktibhiḥ sevite / dhātrilakṣmyādiśaktyaṣṭakaiḥ saṃyute / mātṛkāmaṇḍalairmaṇḍite / yakṣagandharvasiddhāṅganāmaṇḍalairarcite / pañcabāṇātmike / pañcabāṇena ratyā na saṃbhāvite / prītibhājā vasantena cānandite / bhaktibhājaṃ paraṃ śreyase kalpase / yogināṃ mānase dyotase / chandasāmojasā bhrājase / gītavidyāvinodātitṛṣṇena kṛṣṇena saṃpūjyase / bhaktimaccetasā vedhasā stūyase / viśvahṛdyena vādyena vidyādharairgīyase // 4 // śravaṇaharaṇadakṣiṇakvāṇayā vīṇayā kiṃnarairgīyase / yakṣagandharvasiddhaṅganāmaṇḍalairarcyase / sarvasaubhāgyavāñchāvatībhirvadhūbhiḥ surāṇāṃ samārādhyase / sarvavidyāviśeṣātmakaṃ cāṭugāthāsamuccāraṇaṃ kaṇṭhamūlollasadvarṇarājitrayaṃ komalaśyāmalodārapakṣadvayaṃ tuṇḍaśobhātidūrībhavatkiṃśukaṃ taṃ śukaṃ lālayantī parikrīḍase / pāṇipadmadvayenākṣamālāmapi sphāṭikīṃ jñānasārātmakaṃ pustakaṃ cāṅkuśaṃ pāśamābibhratī yena saṃcintyase tasya vaktrāntarādgadyapadyātmikā bhāratī niḥsaret / yena vā yāvakābhākṛtirbhāvyase tasya vaśyā bhavanti striyaḥ pūruṣāḥ / yena vā śātakumbhadyutirbhāvyase so 'pi lakṣmīsahasraiḥ parikrīḍate / kiṃ na siddhyedvapuḥ śyāmalaṃ komalaṃ candracūḍānvitaṃ tāvakaṃ dhyāyataḥ / tasya līlāsaro vāridhistasya kelīvanaṃ candanaṃ tasya bhadrāsanaṃ bhūtalaṃ tasya gīrdevatā kiṃkarī tasya cājñākarī śrīḥ svayam / sarvatīrthātmike sarvamantrātmike sarvatantrātmike sarvayantrātmike sarvaśaktyātmike sarvapīṭhātmike sarvatattvātmike sarvavidyātmike sarvayogātmike sarvanādātmike sarvaśabdātmike sarvaviśvātmike sarvadīkṣātmike sarvasarvātmike sarvage pāhi māṃ pāhi māṃ pāhi māṃ devi tubhyaṃ namo devi tubhyaṃ namo devi tubhyaṃ namaḥ // 5 // mātā marakataśyāmā mātaṅgī madaśālinī / kaṭākṣayatu kalyāṇī kadambavanavāsinī // iti mahākaviśrīkālidāsakṛtaṃ śyāmalādaṇḍakaṃ samāptam /