atha kāvyā3darśaḥ Pariccheda 1 caturmukhamukhāmbhoja vanahaṃsavadhūr mama mānase ramatāṃ dīrghaṃ sarvaśuklā sarasvatī // catur-mukha-mukha-ambho-ja vana-haṃsa-vadhūr mama mānase ramatāṃ dīrghaṃ sarva-śuklā sarasvatī // pūrvaśāstrāṇi saṃhṛtya prayogān upalakṣya ca yathāsāmarthyam asmābhiḥ kriyate kāvyalakṣaṇam // pūrva-śāstrāṇi saṃ-hṛtya pra-yogān upa-lakṣya ca yathā-sāmarthyam asmābhiḥ kriyate kāvya-lakṣaṇam // iha śiṣṭānuśiṣṭānāṃ śiṣṭānām api sarvathā vācām eva prasādena lokayātrā pravartate // iha śiṣṭa-anu-śiṣṭānāṃ śiṣṭānām api sarva-thā vācām eva pra-sādena loka-yātrā pra-vartate // idam andhaṃ()tamaḥ kṛtsnaṃ jāyeta bhuvanatrayam yadi śabdā-hvayaṃ jyotir āsaṃsāraṃ na dīpyate // idam andhaṃ(-)tamaḥ kṛtsnaṃ jāyeta bhuvana-trayam yadi śabda-ā-hvayaṃ jyotir ā-saṃ-sāraṃ na dīpyate // ādirājayaśobimbam ādarśaṃ prāpya vāṅmayam teṣām asaṃnidhāne 'pi na svayaṃ paśya naśyati // ādi-rāja-yaśo-bimbam ā-darśaṃ pra-āpya vāṅ-mayam teṣām a-saṃ-ni-dhāne 'pi na svayaṃ paśya naśyati // gaur gauḥ kāmadughā samyak prayuktā smaryate budhaiḥ duṣprayuktā punar gotvaṃ prayoktuḥ saiva śaṃsati // gaur gauḥ kāma-dughā samyak pra-yuktā smaryate budhaiḥ duṣ-pra-yuktā punar go-tvaṃ pra-yoktuḥ sā aiva śaṃsati // tad alpam api nopekṣyaṃ kāvye duṣṭaṃ kathaṃ cana syād vapuḥ sundaram api śvitreṇaikena durbhagam // tad alpam api na upa-īkṣyaṃ kāvye duṣṭaṃ kathaṃ cana syād vapuḥ sundaram api śvitreṇā ekena dur-bhagam // guṇadoṣān aśāstrajñaḥ kathaṃ vibhajate naraḥ kim andhasyādhikāro 'sti rūpabhedopalabdhiṣu // guṇa-doṣān a-śāstra-jñaḥ kathaṃ vi-bhajate naraḥ kim andhasya adhi-kāro 'sti rūpa-bheda-upa-labdhiṣu // ataḥ prajānāṃ vyutpattim abhisaṃdhāya sūrayaḥ vācāṃ vicitramārgāṇāṃ nibabandhuḥ kriyāvidhim // ataḥ pra-jānāṃ vy-ut-pattim abhi-saṃ-dhāya sūrayaḥ vācāṃ vi-citra-mārgāṇāṃ ni-babandhuḥ kriyā-vidhim // taiḥ śarīraṃ ca kāvyānām alaṃkārāś ca darśitāḥ śarīraṃ tāvadiṣṭārtha vyavacchinnā padāvalī // taiḥ śarīraṃ ca kāvyānām alaṃ-kārāś ca darśitāḥ śarīraṃ tāvad-iṣṭa-artha vy-ava-cchinnā pada-āvalī // padyaṃ gadyaṃ ca miśraṃ ca tat tridhaiva vyavasthitam padyaṃ catuṣpadī tac ca vṛttaṃ jātir iti dvidhā // padyaṃ gadyaṃ ca miśraṃ ca tat tri-dhā aiva vy-ava-sthitam padyaṃ catuṣ-padī tac ca vṛttaṃ jātir iti dvi-dhā // chandovicityāṃ sakalas tatprabandho nidarśitaḥ sā vidyā naus vivikṣūṇāṃ gambhīraṃ kāvyasāgaram // chando-vi-cityāṃ sakalas tat-pra-bandho ni-darśitaḥ sā vidyā naus vivikṣūṇāṃ gambhīraṃ kāvya-sāgaram // muktakaṃ kulakaṃ kośaḥ saṃghāta iti tādṛśaḥ sargabandhāṃśarūpatvād anuktaḥ padyavistaraḥ // muktakaṃ kulakaṃ kośaḥ saṃ-ghāta iti tā-dṛśaḥ sarga-bandha-aṃśa-rūpa-tvād an-uktaḥ padya-vi-staraḥ // sargabandho mahākāvyam ucyate tasya lakṣaṇam āśīr namaskriyā vastu nirdeśo vāpi tanmukham // sarga-bandho mahā-kāvyam ucyate tasya lakṣaṇam āśīr namas-kriyā vastu nir-deśo va āpi tan-mukham // itihāsakathodbhūtam itarad vā sadāśrayam caturvargaphalāyattaṃ caturodā-ttanāyakam // itihāsa-kathā-ud-bhūtam itarad vā sad-āśrayam catur-varga-phalā-yattaṃ catura-ud-ā-tta-nāyakam // nagarārṇavaśailartu candrārkodayavarṇanaiḥ udyānasalilakrīḍā madhupānaratotsavaiḥ // nagara-arṇava-śaila-rtu candra-arka-udaya-varṇanaiḥ udyāna-salila-krīḍā madhu-pāna-rata-ut-savaiḥ // vipralambhair vivāhaiś ca kumārodayavarṇanaiḥ mantradūtaprayāṇāji nāyakābhyudayair api // vi-pra-lambhair vi-vāhaiś ca kumāra-ud-aya-varṇanaiḥ mantra-dūta-pra-yāṇa-āji nāyaka-abhy-udayair api // alaṃkṛtam asaṃkṣiptaṃ rasabhāvanirantaram sargair anativistīrṇaiḥ śravyavṛttaiḥ susaṃdhibhiḥ // alaṃ-kṛtam a-saṃ-kṣiptaṃ rasa-bhāva-nir-antaram sargair an-ati-vi-stīrṇaiḥ śravya-vṛttaiḥ su-saṃdhibhiḥ // sarvatra bhinnavṛttāntair upetaṃ lokarañjanam kāvyaṃ kalpottarasthāyi jāyate sadalaṃkṛti // sarva-tra bhinna-vṛtta-antair upa-itaṃ loka-rañjanam kāvyaṃ kalpa-uttara-sthāyi jāyate sad-alaṃ-kṛti // nyūnam apy atra yaiḥkaiścid aṅgaiḥ kāvyaṃ na duṣyati yady upā-tteṣu saṃpattir ārādhayati tadvidaḥ // nyūnam apy atra yaiḥ-kaiś-cid aṅgaiḥ kāvyaṃ na duṣyati yady upa-ā-tteṣu saṃ-pattir ā-rādhayati tad-vidaḥ // guṇataḥ prāg upanyasya nāyakaṃ tena vidviṣām nirā-karaṇam ity eṣa mārgaḥ prakṛtisundaraḥ // guṇa-taḥ prāg upa-nyasya nāyakaṃ tena vi-dviṣām nir-ā-karaṇam ity eṣa mārgaḥ pra-kṛti-sundaraḥ // vaṃśavīryaśrutādīni varṇayitvā ripor api tajjayān nāyakotkarṣa varṇanaṃ ca dhinoti naḥ // vaṃśa-vīrya-śruta-ādīni varṇayitvā ripor api taj-jayān nāyaka-ūt-karṣa varṇanaṃ ca dhinoti naḥ // apādaḥ padasaṃtāno gadyam ākhyāyikā kathā iti tasya prabhedau dvau tayor ākhyāyikā kila // a-pādaḥ pada-saṃtāno gadyam ā-khyāyikā kathā iti tasya pra-bhedau dvau tayor ā-khyāyikā kila // nāyakenaiva vācyānyā nāyakenetareṇa vā svaguṇāviṣkriyā doṣo nātra bhūtārthaśaṃsinaḥ // nāyakenā eva vācya ānyā nāyakena itareṇa vā sva-guṇa-āviṣ-kriyā doṣo na atra bhūta-artha-śaṃsinaḥ // api tv aniyamo dṛṣṭas tatrāpy anyair udīraṇāt anyo vaktā svayaṃ veti kīdṛg vā bhedalakṣaṇam // api tv a-ni-yamo dṛṣṭas tatra apy anyair ud-īraṇāt anyo vaktā svayaṃ veti kī-dṛg vā bheda-lakṣaṇam // vaktraṃ cāparavaktraṃ ca socchvāsatvaṃ ca bhedakam cihnam ākhyāyikāyāś cet prasaṅgena kathāsv api // vaktraṃ ca apara-vaktraṃ ca sa-ucchvāsa-tvaṃ ca bhedakam cihnam ā-khyāyikāyāś cet pra-saṅgena kathāsv api // āryādivatpraveśaḥ kiṃ na vaktrāparavaktrayoḥ bhedaś ca dṛṣṭo lambādir ucchvāso vāstu kiṃ tataḥ // āryā-ādi-vat-praveśaḥ kiṃ na vaktra-apara-vaktrayoḥ bhedaś ca dṛṣṭo lamba-ādir uc-chvāso va āstu kiṃ tataḥ // tat kathā-khyāyikety ekā jātiḥ saṃjñādvayāṅkitā atraivāntarbhaviṣyanti śeṣāś cā-khyānajātayaḥ // tat kathā ā-khyāyika īty ekā jātiḥ saṃ-jñā-dvaya-aṅkitā atrā eva antar-bhaviṣyanti śeṣāś cā a-khyāna-jātayaḥ // kanyāharaṇasaṃgrāma vipralambhodayādayaḥ sargabandhasamā eva naite vaiśeṣikā guṇāḥ // kanyā-haraṇa-saṃ-grāma vi-pra-lambha-ud-aya-ādayaḥ sarga-bandha-samā eva nā ete vai-śeṣikā guṇāḥ // kavibhāvakṛtaṃ cihnam anyatrāpi na duṣyati mukham iṣṭārthasaṃsiddhyai kiṃ hi na syāt kṛtātmanām // kavi-bhāva-kṛtaṃ cihnam anya-tra api na duṣyati mukham iṣṭa-artha-saṃ-siddhyai kiṃ hi na syāt kṛta-ātmanām // miśrāṇi nāṭakādīni teṣām anyatra vistaraḥ gadyapadyamayī kācit campūr ity abhidhīyate // miśrāṇi nāṭaka-ādīni teṣām anya-tra vi-staraḥ gadya-padya-mayī kā-cit campūr ity abhi-dhīyate // tad etad vāṅmayaṃ bhūyaḥ saṃskṛtaṃ prākṛtaṃ tathā apabhraṃśaś ca miśraṃ cety āhur āryāś caturvidham // tad etad vāṅ-mayaṃ bhūyaḥ saṃs-kṛtaṃ prā-kṛtaṃ tathā apa-bhraṃśaś ca miśraṃ ca ity āhur āryāś catur-vi-dham // saṃskṛtaṃ nāma daivī vāg anvā-khyātā maharṣibhiḥ tadbhavas tatsamo deśīty anekaḥ prākṛtakramaḥ // saṃs-kṛtaṃ nāma daivī vāg anv-ā-khyātā maha-rṣibhiḥ tad-bhavas tat-samo deśi īty anekaḥ prā-kṛta-kramaḥ // mahārāṣṭrāśrayāṃ bhāṣāṃ prakṛṣṭaṃ prākṛtaṃ viduḥ sāgaraḥ sūktiratnānāṃ setubandhādi yanmayam // mahā-rāṣṭra-āśrayāṃ bhāṣāṃ pra-kṛṣṭaṃ prā-kṛtaṃ viduḥ sāgaraḥ su-ukti-ratnānāṃ setu-bandha-ādi yan-mayam // śaurasenī ca gauḍī ca lāṭī cānyā ca tādṛśī yāti prākṛtam ity evaṃ vyavahāreṣu saṃnidhim // śaura-senī ca gauḍī ca lāṭī ca anyā ca tā-dṛśī yāti prā-kṛtam ity evaṃ vy-ava-hāreṣu saṃ-nidhim // ābhīrādigiraḥ kāvyeṣv apabhraṃśa iti smṛtāḥ śāstreṣu saṃskṛtād anyad apabhraṃśatayoditam // ābhīra-ādi-giraḥ kāvyeṣv apa-bhraṃśa iti smṛtāḥ śāstreṣu saṃs-kṛtād anyad apa-bhraṃśa-taya ūditam // saṃskṛtaṃ sargabandhādi prākṛtaṃ skandhakādikam osarādīny apabhraṃśo nāṭakādi tu miśrakam // saṃs-kṛtaṃ sarga-bandha-ādi prā-kṛtaṃ skandhaka-ādikam osara-ādīny apa-bhraṃśo nāṭaka-ādi tu miśrakam // kathāpi sarvabhāṣābhiḥ saṃskṛtena ca badhyate bhūtabhāṣāmayīṃ prāhur adbhutārthāṃ bṛhatkathām // katha āpi sarva-bhāṣābhiḥ saṃs-kṛtena ca badhyate bhūta-bhāṣā-mayīṃ pra-āhur adbhuta-arthāṃ bṛhat-kathām // lāsyacchalitaśamyādi prekṣārtham itarat punaḥ śravyam eveti saiṣāpi dvayī gatir udā-hṛtā // lāsya-cchalita-śamyā-ādi pra-īkṣā-artham itarat punaḥ śravyam eva iti sā aiṣa āpi dvayī gatir ud-ā-hṛtā // asty aneko girāṃ mārgaḥ sūkṣmabhedaḥ parasparam tatra vaidarbhagauḍīyau varṇyete prasphuṭāntarau // asty an-eko girāṃ mārgaḥ sūkṣma-bhedaḥ paras-param tatra vaidarbha-gauḍīyau varṇyete pra-sphuṭa-antarau // śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā arthavyaktir udāratvaṃ ojaḥkāntisamādhayaḥ // śleṣaḥ pra-sādaḥ sama-tā mādhuryaṃ su-kumāra-tā artha-vyaktir ud-āra-tvaṃ ojaḥ-kānti-samādhayaḥ // iti vaidarbhamārgasya prāṇā daśa guṇāḥ smṛtāḥ eṣāṃ viparyayaḥ prāyo lakṣyate gauḍavartmani // iti vaidarbha-mārgasya pra-āṇā daśa guṇāḥ smṛtāḥ eṣāṃ vi-pary-ayaḥ pra-ayo lakṣyate gauḍa-vartmani // śleṣa vs. śithila śliṣṭam aspṛṣṭaśaithilyam alpaprāṇākṣarottaram śithilaṃ mālatīmālā lolālikalilā yathā // śliṣṭam a-spṛṣṭa-śaithilyam alpa-pra-āṇa-ākṣara-ūttaram śithilaṃ mālatī-mālā lola-ali-kalilā yathā // anuprāsadhiyā gauḍais tad iṣṭaṃ bandhagauravāt vaidarbhair mālatīdāma laṅghitaṃ bhramarair iti // anu-pra-asa-dhiyā gauḍais tad iṣṭaṃ bandha-gauravāt vaidarbhair mālatī-dāma laṅghitaṃ bhramarair iti // prasāda vs. vyutpanna prasādavat prasiddhārtham indor indīvaradyuti lakṣma lakṣmīṃ tanotīti pratītisubhagaṃ vacaḥ // pra-sāda-vat pra-siddha-artham indor indī-vara-dyuti lakṣma lakṣmīṃ tanoti iti prati-iti-su-bhagaṃ vacaḥ // vyutpannam iti gauḍīyair nātirūḍham apīṣyate yathānatyarjunābjanma sadṛkṣāṅko balakṣaguḥ // vy-ut-pannam iti gauḍīyair na-ati-rūḍham api iṣyate yatha an-aty-arjuna-āb-janma sa-dṛkṣa-āṅko balakṣa-guḥ // samatā vs. vaiṣamya samaṃ bandheṣv aviṣamaṃ te mṛdusphuṭamadhyamāḥ bandhā mṛdusphuṭonmiśra varṇavinyāsayonayaḥ // samaṃ bandheṣv a-vi-ṣamaṃ te mṛdu-sphuṭa-madhyamāḥ bandhā mṛdu-sphuṭa-ūn-miśra varṇa-vi-ny-āsa-yonayaḥ // kokilā-lāpavācālo mām eti malayānilaḥ ucchalacchīkarācchāccha nirjharāmbhaḥkaṇokṣitaḥ // kokila-ā-lāpa-vācālo mām eti malaya-ānilaḥ uc-chalac-chīkara-āccha-āccha nir-jhara-āmbhaḥ-kaṇa-ūkṣitaḥ // candanapraṇayodgandhir mando malayamārutaḥ spardhate ruddhamaddhairyo vararāmāmukhānilaiḥ // candana-pra-ṇaya-ūd-gandhir mando malaya-mārutaḥ spardhate ruddha-mad-dhairyo vara-rāmā-mukha-anilaiḥ // ity anā-locya vaiṣamyam arthālaṃkāraḍambarau apekṣamāṇā vavṛdhe paurastyā kāvyapaddhatiḥ // ity an-ā-locya vai-ṣamyam artha-alaṃ-kāra-ḍambarau apa-īkṣamāṇā vavṛdhe paurastyā kāvya-paddhatiḥ // mādhurya madhuraṃ rasavad vāci vastuny api rasasthitiḥ yena mādhyanti dhīmanto madhuneva madhuvratāḥ // madhuraṃ rasa-vad vāci vastuny api rasa-sthitiḥ yena mādhyanti dhīmanto madhuna īva madhu-vratāḥ // (1.) anuprāsa (śabdālaṃkāra) vs. varṇāvṛtti yayā kayācic chrutyā yat samānam anubhūyate tadrūpā hi padā-sattiḥ sānuprāsā rasā-vahā // yayā kayā-cic chrutyā yat samānam anu-bhūyate tad-rūpā hi pada-ā-sattiḥ sa-ānu-pra-āsā rasa-ā-vahā // eṣa rājā yadā lakṣmīṃ prāptavān brahmaṇapriyaḥ tataḥ prabhṛti dharmasya loke 'sminn utsavo 'bhavat // eṣa rājā yadā lakṣmīṃ pra-āpta-vān brahmaṇa-priyaḥ tataḥ pra-bhṛti dharmasya loke 'sminn utsavo 'bhavat // itīdaṃ nādṛtaṃ gauḍair anuprāsas tu tatpriyaḥ anuprāsād api prāyo vaidarbhair idam iṣyate // iti idaṃ nā adṛtaṃ gauḍair anu-pra-āsas tu tat-priyaḥ anu-pra-āsād api pra-āyo vaidarbhair idam iṣyate // varṇāvṛttir anuprāsaḥ pādeṣu ca padeṣu ca pūrvānubhavasaṃskāra bodhinī yady adūratā // varṇa-āvṛttir anu-pra-asaḥ pādeṣu ca padeṣu ca pūrva-ānu-bhava-saṃs-kāra bodhinī yady a-dūra-tā // candre śaranniśottaṃse kundastavakavibhrame indranīlanibhaṃ lakṣma saṃdadhāty anilaḥ śriyam // candre śaran-niśā-ut-taṃse kunda-stavaka-vi-bhrame indra-nīla-ni-bhaṃ lakṣma saṃ-dadhāty anilaḥ śriyam // cāru candramasaṃ bhīru bimbaṃ paśyaitad ambare manmano manmathā-krāntaṃ nirdayaṃ hantum udyatam // cāru candramasaṃ bhīru bimbaṃ paśyā etad ambare manmano manmatha-ā-krāntaṃ nir-dayaṃ hantum ud-yatam // ity anuprāsam icchanti nātidūrāntaraśrutim na tu rāmāmukhāmbhoja sadṛśaś candramā iti // ity anu-pra-asam icchanti na ati-dūra-antara-śrutim na tu rāmā-mukha-ambho-ja sa-dṛśaś candramā iti // smaraḥ kharaḥ khalaḥ kāntaḥ kāyaḥ kopaś ca naḥ kṛśaḥ cyuto māno 'dhiko rāgo moho jāto 'savo gatāḥ // smaraḥ kharaḥ khalaḥ kāntaḥ kāyaḥ kopaś ca naḥ kṛśaḥ cyuto māno 'dhiko rāgo moho jāto 'savo gatāḥ // ity ādi bandhapāruṣyaṃ śaithilyaṃ ca nigacchati ato naivam anuprāsaṃ dākṣinātyāḥ prayuñjate // ity ādi bandha-pāruṣyaṃ śaithilyaṃ ca ni-gacchati ato nā evam anu-pra-āsaṃ dākṣinātyāḥ pra-yuñjate // (2.) yamaka (śabdālaṃkāra; Vw.) āvṛttiṃ varṇasaṃghāta gocarāṃ yamakaṃ viduḥ tat tu naikāntamadhuram ataḥ paścād vidhāsyate // ā-vṛttiṃ varṇa-saṃ-ghāta gocarāṃ yamakaṃ viduḥ tat tu nā eka-ānta-madhuram ataḥ paścād vi-dhāsyate // (3.) agrāmyatā (arthālaṃkāra) vs. grāmyatā kāmaṃ sarvo 'py alaṃkāro rasam arthe niṣañcati tathāpy agrāmyataivaitaṃ bhāraṃ vahati bhūyasā // kāmaṃ sarvo 'py alaṃ-kāro rasam arthe ni-ṣañcati tatha āpy a-grāmya-tā aivā etaṃ bhāraṃ vahati bhūyasā // kanye kāmayamānaṃ māṃ na tvaṃ kāmayase katham iti grāmyo 'yam arthātmā vairasyāya prakalpate // kanye kāmayamānaṃ māṃ na tvaṃ kāmayase katham iti grāmyo 'yam artha-ātmā vai-rasyāya pra-kalpate // kāmaṃ kandarpacāṇḍālo mayi vāmākṣi nirdayaḥ tvayi nirmatsaro diṣṭyety agrāmyo 'rtho rasā-vahaḥ // kāmaṃ kandarpa-cāṇḍālo mayi vāma-akṣi nir-dayaḥ tvayi nir-mat-saro diṣṭya īty a-grāmyo 'rtho rasa-ā-vahaḥ // śabde 'pi grāmyatāsty eva sā sabhyetarakīrtanāt yathā yakārādipadaṃ ratyutsavanirūpaṇe // śabde 'pi grāmya-ta āsty eva sā sabhya-itara-kīrtanāt yathā ya-kāra-ādi-padaṃ raty-ut-sava-ni-rūpaṇe // padasaṃdhānavṛttyā vā vākyārthatvena vā punaḥ duṣpratītikaraṃ grāmyaṃ yathā yā bhavataḥ priyā // pada-saṃ-dhāna-vṛttyā vā vākya-artha-tvena vā punaḥ duṣ-prati-iti-karaṃ grāmyaṃ yathā yā bhavataḥ priyā // kharaṃ prahṛtya viśrāntaḥ puruṣo vīryavān iti evam ādi na śaṃsanti mārgayor ubhayor api // kharaṃ pra-hṛtya vi-śrāntaḥ puruṣo vīrya-vān iti evam ādi na śaṃsanti mārgayor ubhayor api // bhaginībhagavatyādi sarvatraivānumanyate vibhaktam iti mādhuryam ucyate sukumāratā // bhaginī-bhaga-vaty-ādi sarva-trā eva anu-manyate vi-bhaktam iti mādhuryam ucyate su-kumāra-tā // sukumāratā vs. dīpta aniṣṭhurākṣaraprāyaṃ sukumāram iheṣyate bandhaśaithilyadoṣas tu darśitaḥ sarvakomale // a-ni-ṣṭhura-akṣara-pra-ayaṃ su-kumāram iha iṣyate bandha-śaithilya-doṣas tu darśitaḥ sarva-komale // maṇḍalīkṛtya barhāṇi kaṇṭhair madhuragītibhiḥ kalāpinaḥ pranṛtyanti kāle jīmūtamālini // maṇḍalī-kṛtya barhāṇi kaṇṭhair madhura-gītibhiḥ kalā-āpinaḥ pra-nṛtyanti kāle jīmūta-mālini // ity anūrjita evārtho nālaṃkāro 'pi tādṛśaḥ sukumāratayaivaitad ārohati satāṃ manaḥ // ity an-ūrjita eva artho na alaṃ-kāro 'pi tā-dṛśaḥ su-kumāra-tayā aivā aitad ā-rohati satāṃ manaḥ // dīptam ity aparair bhūmnā kṛcchrodyam api badhyate nyakṣeṇa kṣayitaḥ pakṣaḥ kṣatriyāṇāṃ kṣaṇād iti // dīptam ity aparair bhūmnā kṛcchra-udyam api badhyate ny-akṣeṇa kṣayitaḥ pakṣaḥ kṣatriyāṇāṃ kṣaṇād iti // arthavyakti vs. neyatva arthavyaktir aneyatvam arthasya hariṇoddhṛtā bhūḥ khurakṣuṇṇanāgāsṛg lohitād udadher iti // artha-vyaktir a-neya-tvam arthasya hariṇa ūd-dhṛtā bhūḥ khura-kṣuṇṇa-nāga-asṛg lohitād uda-dher iti // mahī mahāvarāheṇa lohitād uddhṛtodadheḥ itīyaty eva nirdiṣṭe neyatvam uragāsṛjaḥ // mahī mahā-varāheṇa lohitād ud-dhṛta ūda-dheḥ iti-iyaty eva nir-diṣṭe neya-tvam ura-ga-asṛjaḥ // nedṛśaṃ bahu manyate mārgayor ubhayor api na hi pratītiḥ subhagā śabdanyāyavilaṅghinī // nā idṛśaṃ bahu manyate mārgayor ubhayor api na hi prati-itiḥ su-bhagā śabda-ny-āya-vi-laṅghinī // udāratvam utkarṣavān guṇaḥ kaścid yasminn ukte pratīyate tadudārā-hvayaṃ tena sanāthā kāvyapaddhatiḥ // ut-karṣa-vān guṇaḥ kaś-cid yasminn ukte prati-iyate tad-ud-āra-ā-hvayaṃ tena sa-nāthā kāvya-pad-dhatiḥ // arthināṃ kṛpaṇā dṛṣṭis tvanmukhe patitā sakṛt tadavasthā punar deva nānyasya mukham īkṣate // arthināṃ kṛpaṇā dṛṣṭis tvan-mukhe patitā sa-kṛt tad-ava-sthā punar deva na anyasya mukham īkṣate // iti tyāgasya vākye 'sminn utkarṣaḥ sādhu lakṣyate anenaiva pathānyatra samānanyāyam ūhyatām // iti tyāgasya vākye 'sminn ut-karṣaḥ sādhu lakṣyate anenā eva patha ānya-tra samāna-ny-āyam ūhyatām // ślāghyair viśeṣaṇair yuktam udāraṃ kaiścid iṣyate yathā līlāmbujakrīḍā sarohemāṅgadādayaḥ // ślāghyair vi-śeṣaṇair yuktam ud-āraṃ kaiś-cid iṣyate yathā līla-ambu-ja-krīḍā saro-hema-aṅgada-ādayaḥ // ojas ojaḥ samāsabhūyastvam etad gadyasya jīvitam padye 'py adākṣiṇātyānām idam ekaṃ parāyaṇam // ojaḥ sam-āsa-bhūyas-tvam etad gadyasya jīvitam padye 'py a-dākṣiṇātyānām idam ekaṃ para-ayaṇam // tad gurūṇāṃ laghūnāṃ ca bāhulyālpatvamiśraṇaiḥ uccāvacaprakāraṃ tad dṛśyam ākhyāyikādiṣu // tad gurūṇāṃ laghūnāṃ ca bāhulya-alpa-tva-miśraṇaiḥ ucca-avaca-pra-kāraṃ tad dṛśyam ā-khyāyikā-ādiṣu // astamastakaparyasta samastārkāṃśusaṃstarā pīnastanasthitātāmra kamravastreva vāruṇī // asta-mastaka-pary-asta sam-asta-arka-aṃśu-saṃ-starā pīna-stana-sthita-ātāmra kamra-vastra īva vāruṇī // iti padye 'pi paurastyā badhnanty ojasvinīr giraḥ anye tv anā-kulaṃ hṛdyam icchanty ojo girāṃ yathā // iti padye 'pi paurastyā badhnanty ojas-vinīr giraḥ anye tv an-ā-kulaṃ hṛdyam icchanty ojo girāṃ yathā // payodharataṭotsaṅga lagnasaṃdhyātapāṃśukā kasya kāmāturaṃ ceto vāruṇī na kariṣyati // payo-dhara-taṭa-ut-saṅga lagna-saṃ-dhyā-tapa-aṃśukā kasya kāma-āturaṃ ceto vāruṇī na kariṣyati // kānti vs. atyukti kāntaṃ sarvajagatkāntaṃ laukikārthānatikramāt tac ca vārttābhidhāneṣu varṇanāsv api dṛśyate // kāntaṃ sarva-jagat-kāntaṃ laukika-artha-an-ati-kramāt tac ca vārttā-abhi-dhāneṣu varṇanāsv api dṛśyate // gṛhāṇi nāma tāny eva taporāśir bhavādṛśaḥ saṃbhāvayati yāny eva pāvanaiḥ pādapāṃsubhiḥ // gṛhāṇi nāma tāny eva tapo-rāśir bhavā-dṛśaḥ saṃ-bhāvayati yāny eva pāvanaiḥ pāda-pāṃsubhiḥ // anayor ana-vadyāṅgi stanayor jṛmbhamāṇayoḥ avakāśo na paryāptas tava bāhulatāntare // anayor an-a-vadya-aṅgi stanayor jṛmbhamāṇayoḥ ava-kāśo na pary-āptas tava bāhu-latā-antare // iti saṃbhāvyam evaitad viśeṣā-khyānasaṃskṛtam kāntaṃ bhavati sarvasya lokayātrānuvartinaḥ // iti saṃ-bhāvyam evā etad vi-śeṣa-ā-khyāna-saṃs-kṛtam kāntaṃ bhavati sarvasya loka-yātrā-anu-vartinaḥ // lokātīta ivātyartham adhyā-ropya vivakṣitaḥ yo 'rthas tenāti tuṣyanti vidagdhā netare janāḥ // loka-ati-ita iva-aty-artham adhy-ā-ropya vi-vakṣitaḥ yo 'rthas tena ati tuṣyanti vi-dagdhā na itare janāḥ // devadhiṣṇyam ivā-rādhyam adyaprabhṛti no gṛham yuṣmatpādarajaḥpāta dhautaniḥśeṣakilbiṣam // deva-dhiṣṇyam iva ā-rādhyam adya-pra-bhṛti no gṛham yuṣmat-pāda-rajaḥ-pāta dhauta-niḥ-śeṣa-kilbiṣam // alpaṃ nirmitam ākāśam anā-locyaiva vedhasā idam evaṃvidhaṃ bhāvi bhavatyāḥ stanajhṛmbhaṇam // alpaṃ nir-mitam ā-kāśam an-ā-locyā eva vedhasā idam evaṃ-vidhaṃ bhāvi bhavatyāḥ stana-jhṛmbhaṇam // idam atyuktir ity uktam etad gauḍopalālitam prasthānaṃ prākpraṇītaṃ tu sāram anyasya vartmanaḥ // idam aty-uktir ity uktam etad gauḍa-upa-lālitam pra-sthānaṃ prāk-pra-ṇītaṃ tu sāram anyasya vartmanaḥ // samādhi anyadharmas tato 'nyatra lokasīmānurodhinā samyag ādhīyate yatra sa samā-dhiḥ smṛto yathā // anya-dharmas tato 'nya-tra loka-sīma-anu-rodhinā samyag ā-dhīyate yatra sa sam-ā-dhiḥ smṛto yathā // kumudāni nimīlāni kamalāny unmiṣanti ca iti netrakriyādhyāsāl labdhā tadvācinī śrutiḥ // ku-mudāni ni-mīlāni kamalāny un-miṣanti ca iti netra-kriyā-adhy-āsāl labdhā tad-vācinī śrutiḥ // niḥṣṭhyūtodgīrṇavāntādi gauṇavṛttivyapā-śrayam atisundaram anyatra grāmyakakṣāṃ vigāhate // niḥ-ṣṭhyūta-ud-gīrṇa-vānta-ādi gauṇa-vṛtti-vy-apa-ā-śrayam ati-sundaram anya-tra grāmya-kakṣāṃ vi-gāhate // padmāny arkāṃśuniḥṣṭhyūtāḥ pītvā pāvakavipruṣaḥ bhūyo vamantīva mukhair udgīrṇāruṇareṇubhiḥ // padmāny arka-aṃśu-niḥ-ṣṭhyūtāḥ pītvā pāvaka-vi-pruṣaḥ bhūyo vamanti iva mukhair ud-gīrṇa-aruṇa-reṇubhiḥ // iti hṛdyam ahṛdyaṃ tu niḥṣṭhīvati vadhūr iti yugapan naikadharmāṇām adhyāsaś ca smṛto yathā // iti hṛdyam a-hṛdyaṃ tu niḥ-ṣṭhīvati vadhūr iti yuga-pan na-aika-dharmāṇām adhy-āsaś ca smṛto yathā // gurugarbhabharaklāntāḥ stanantyo meghapaṅktayaḥ acalādhityakotsaṅgam imāḥ samadhiśerate // guru-garbha-bhara-klāntāḥ stanantyo megha-paṅktayaḥ a-cala-adhi-tyakā-ut-saṅgam imāḥ sam-adhi-śerate // utsaṅgaśayanaṃ sakhyāḥ stananaṃ gauravaṃ klamaḥ itīme garbhiṇīdharmā bahavo 'py atra darśitāḥ // ut-saṅga-śayanaṃ sakhyāḥ stananaṃ gauravaṃ klamaḥ iti ime garbhiṇī-dharmā bahavo 'py atra darśitāḥ // tad etat kāvyasarvasvaṃ samā-dhir nāma yo guṇaḥ kavisārthaḥ samagro 'pi tam ekam anugacchati // tad etat kāvya-sarva-svaṃ sam-ā-dhir nāma yo guṇaḥ kavi-sa-arthaḥ sam-agro 'pi tam ekam anu-gacchati // iti mārgadvayaṃ bhinnaṃ tatsvarūpanirūpaṇāt tadbhedās tu na śakyante vaktuṃ pratikavi sthitāḥ // iti mārga-dvayaṃ bhinnaṃ tat-sva-rūpa-ni-rūpaṇāt tad-bhedās tu na śakyante vaktuṃ prati-kavi sthitāḥ // ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat tathāpi na tad ākhyātuṃ sarasvatyāpi śakyate // ikṣu-kṣīra-guḍa-ādīnāṃ mādhuryasya antaraṃ mahat tatha āpi na tad ā-khyātuṃ saras-vatya āpi śakyate // naisargikī ca pratibhā śrutaṃ ca bahu nirmalam amandaś cābhiyogo 'syāḥ kāraṇaṃ kāvyasaṃpadaḥ // nai-sargikī ca prati-bhā śrutaṃ ca bahu nir-malam a-mandaś ca abhi-yogo 'syāḥ kāraṇaṃ kāvya-saṃ-padaḥ // na vidyate yady api pūrvavāsanā guṇānubandhi pratibhānam adbhutam śrutena yatnena ca vāg upāsitā dhruvaṃ karoty eva kamapy anugraham // na vidyate yady api pūrva-vāsanā guṇa-anu-bandhi prati-bhānam adbhutam śrutena yatnena ca vāg upa-asitā dhruvaṃ karoty eva kam-apy anu-graham // tad astatandrair aniśaṃ sarasvatī śramād upāsyā khalu kīrtim īpsubhiḥ kṛśe kavitve 'pi janāḥ kṛtaśramāḥ vidagdhagoṣṭhīṣu vihartum īśate // tad asta-tandrair a-niśaṃ saras-vatī śramād upa-asyā khalu kīrtim īpsubhiḥ kṛśe kavi-tve 'pi janāḥ kṛta-śramāḥ vi-dagdha-goṣṭhīṣu vi-hartum īśate // // iti kāvyā3darśe mārga-vibhāgo nāma prathamaḥ pari-cchedaḥ // Pariccheda 2 kāvyaśobhākarān dharmān alaṃkārān pracakṣate te cādyāpi vikalpyante kas tān kārtsnyena vakṣyati // kāvya-śobhā-karān dharmān alaṃ-kārān pra-cakṣate te ca adya api vi-kalpyante kas tān kārtsnyena vakṣyati // kiṃtu bījaṃ vikalpānāṃ pūrvā-cāryaiḥ pradarsitam tad eva pratisaṃskartum ayam asmatpariśramaḥ // kiṃ-tu bījaṃ vi-kalpānāṃ pūrva-ā-cāryaiḥ pra-darsitam tad eva prati-saṃs-kartum ayam asmat-pari-śramaḥ // kāścin mārgavibhāgārtham uktāḥ prāg apy alaṃkriyāḥ sā-dhāraṇam alaṃkāra jātam anyat pradarśyate // kāś-cin mārga-vi-bhāga-artham uktāḥ prāg apy alaṃ-kriyāḥ sa-ā-dhāraṇam alaṃ-kāra jātam anyat pra-darśyate // svabhāvā-khyānam upamā rūpakaṃ dīpakāvṛttiḥ ākṣepo 'rthāntaranyāso vyatireko vibhāvanā // sva-bhāva-ā-khyānam upa-mā rūpakaṃ dīpaka-āvṛttiḥ ā-kṣepo 'rtha-antara-ny-āso vy-ati-reko vi-bhāvanā // samāsātiśayotprekṣā hetuḥ sūkṣmo lavaḥ kramaḥ preyo rasavad ūrjasvi paryāyoktaṃ samā-hitam // sam-āsa-āti-śaya-ūt-pra-īkṣā hetuḥ sūkṣmo lavaḥ kramaḥ preyo rasa-vad ūrjas-vi pary-āya-uktaṃ sam-ā-hitam // udā-ttāpahnutiśleṣa viśeṣās tulyayogitā virodhā-prastutastotre vyājastutinidarśane // ud-ā-tta-apa-hnuti-śleṣa vi-śeṣās tulya-yogitā vi-rodha-a-pra-stuta-stotre vy-āja-stuti-ni-darśane // sahoktiḥ parivṛttyā-śiḥ saṃkīrṇam atha bhāvikam iti vācām alaṃkārā darśitāḥ pūrvasūribhiḥ // saha-uktiḥ pari-vṛttya-ā-śiḥ saṃ-kīrṇam atha bhāvikam iti vācām alaṃ-kārā darśitāḥ pūrva-sūribhiḥ // svabhāvokti (= svabhāvākhyāna = jāti) nānāvasthaṃ padārthānāṃ rūpaṃ sākṣād vivṛṇvatī svabhāvoktiś ca jātiś cety ādyā sālaṃkṛtir yathā // nānā-ava-sthaṃ pada-arthānāṃ rūpaṃ sa-akṣād vi-vṛṇvatī sva-bhāva-uktiś ca jātiś ca ity ādyā sa ālaṃ-kṛtir yathā // svabhāvokti: jāti tuṇḍair ātāmrakuṭilaiḥ pakṣair haritakomalaiḥ trivarṇarājibhiḥ kaṇṭhair ete mañjugiraḥ śukāḥ // tuṇḍair ā-tāmra-kuṭilaiḥ pakṣair harita-komalaiḥ tri-varṇa-rājibhiḥ kaṇṭhair ete mañju-giraḥ śukāḥ // - svabhāvokti: kriyā kalakvaṇitagarbheṇa kaṇṭhenā-ghūrṇitekṣaṇaḥ pārāvataḥ paribhramya riraṃsuś cumbati priyām // kala-kvaṇita-garbheṇa kaṇṭhenā a-ghūrṇita-īkṣaṇaḥ pārāvataḥ pari-bhramya riraṃsuś cumbati priyām // - svabhāvokti: guṇa badhnann aṅgeṣu romāñcam kurvan manasi nirvṛtim netre cā-mīlayann eṣa priyāsparśaḥ pravartate // badhnann aṅgeṣu roma-añcam kurvan manasi nir-vṛtim netre cā a-mīlayann eṣa priyā-sparśaḥ pra-vartate // - svabhāvokti: dravya kaṇṭhekālaḥ karasthena kapālenenduśekharaḥ jaṭābhiḥ snigdhatāmrābhir āvirāsīd vṛṣadhvajaḥ // kaṇṭhe-kālaḥ kara-sthena kapālena indu-śekharaḥ jaṭābhiḥ snigdha-tāmrābhir āvir-āsīd vṛṣa-dhvajaḥ // jātikriyāguṇadravya svabhāvākhyānam īdṛśam śāstreṣv asyaiva sāmrājyaṃ kāvyeṣv apy etad īpsitam // jāti-kriyā-guṇa-dravya sva-bhāva-ākhyānam īdṛśam śāstreṣv asyā eva sām-rājyaṃ kāvyeṣv apy etad īpsitam // upamā yathā kathaṃcid sādṛśyaṃ yatrodbhūtaṃ pratīyate upamā nāma sā tasyāḥ prapañco 'yaṃ nidarśyate // yathā kathaṃ-cid sā-dṛśyaṃ yatra ud-bhūtaṃ prati-iyate upa-mā nāma sā tasyāḥ pra-pañco 'yaṃ ni-darśyate // - dharmopamā ambhoruham ivā-tāmraṃ mugdhe karatalaṃ tava iti dharmopamā sākṣāt tulyadharmapradarśanāt // ambho-ruham ivā a-tāmraṃ mugdhe kara-talaṃ tava iti dharma-upa-mā sa-akṣāt tulya-dharma-pra-darśanāt // - vastūpamā rājīvam iva te vaktraṃ netre nīlotpale iva iyaṃ pratīyamānaika dharmā vastūpamaiva sā // rājīvam iva te vaktraṃ netre nīla-utpale iva iyaṃ prati-iyamāna-aika dharmā vastu-upa-mā aiva sā // - viparyāsopamā tavānanam ivonnidram aravindam abhūd iti sā prasiddhiviparyāsād viparyāsopameṣyate // tavā ananam iva un-nidram aravindam abhūd iti sā pra-siddhi-vi-pary-āsād vi-pary-āsa-ūpa-ma īṣyate // - anyo'nyopamā tavānanam ivāmbhojam ambojam iva te mukham ity anyo'nyopamā sāyam anyo'nyotkarṣaśaṃsinī // tavā ananam iva ambho-jam ambo-jam iva te mukham ity anyo'nya-upa-mā sa āyam anyo-'nya-ut-karṣa-śaṃsinī // - niyamopamā tvanmukhaṃ kamalenaiva tulyaṃ nānyena kenacit ity anyasāmyavyā-vṛtter iyaṃ sā niyamopamā // tvan-mukhaṃ kamalenā eva tulyaṃ na anyena kena-cit ity anya-sāmya-vy-ā-vṛtter iyaṃ sā ni-yama-ūpa-mā // - aniyamopamā padmaṃ tāvat tavānveti mukham anyac ca tādṛśam asti ced astu tatkārīty asāv aniyamopamā // padmaṃ tāvat tava anv-eti mukham anyac ca tā-dṛśam asti ced astu tat-kāri īty asāv a-ni-yama-upa-mā // - samuccayopamā samuccayopamāpy asti na kāntyaiva mukhaṃ tava hlādanā-khyena cānveti karmaṇendum itī-dṛśī // sam-uc-caya-upa-ma āpy asti na kāntyā aiva mukhaṃ tava hlādana-ā-khyena ca anv-eti karmaṇa īndum itī i-dṛśī // - atiśayopamā tvayy eva tvanmukhaṃ dṛṣṭaṃ dṛśyate divi candramāḥ iyaty eva bhidā nānyety asāv atiśayopamā // tvayy eva tvan-mukhaṃ dṛṣṭaṃ dṛśyate divi candramāḥ iyaty eva bhidā na anya īty asāv ati-śaya-upa-mā // - utprekṣitopamā mayy evāsyā mukhaśrīr ity alam indor vikatthanaiḥ padme 'pi sā yad asty evety asāv utprekṣitopamā // mayy eva asyā mukha-śrīr ity alam indor vi-katthanaiḥ padme 'pi sā yad asty eva ity asāv ut-pra-īkṣita-upa-mā // - adbhutopamā yadi kiṃcid bhavet padmaṃ subhru vibhrāntalocanam tat te mukhaśriyaṃ dhattām ity asāv adbhutopamā // yadi kiṃ-cid bhavet padmaṃ su-bhru vi-bhrānta-locanam tat te mukha-śriyaṃ dhattām ity asāv adbhuta-upa-mā // - mohopamā śaśīty utprekṣya tanvaṅgi tvanmukhaṃ tvanmukhā-śayā indum apy anudhāvāmīty eṣā mohopamā smṛtā // śaśi īty ut-pra-īkṣya tanv-aṅgi tvan-mukhaṃ tvan-mukha-ā-śayā indum apy anu-dhāvāmi ity eṣā moha-upa-mā smṛtā // - saṃśayopamā kiṃ padmam antarbhrāntāli kiṃ te lolekṣaṇaṃ mukham mama dolāyate cittam itīyaṃ saṃśayopamā // kiṃ padmam antar-bhrānta-ali kiṃ te lola-īkṣaṇaṃ mukham mama dolāyate cittam iti iyaṃ saṃ-śaya-upa-mā // - nirṇayopamā na padmasyendunigrāhyasy endulajjākarī dyutiḥ atas tvanmukham evedam ity asau nirṇayopamā // na padmasya indu-ni-grāhyasy -a indu-lajjā-karī dyutiḥ atas tvan-mukham eva idam ity asau nir-ṇaya-upa-mā // - śleṣopamā śiśirāṃśupratispardhi śrīmat surabhigandhi ca ambhojam iva te vaktram iti śleṣopamā smṛtā // śiśira-aṃśu-prati-spardhi śrī-mat su-rabhi-gandhi ca ambho-jam iva te vaktram iti śleṣa-upa-mā smṛtā // - samānopamā sarūpaśabdavācyatvāt sā samānopamā yathā bālevodyānamāleyaṃ sā(1)la()kā(3)nanaśobhinī // sa-rūpa-śabda-vācya-tvāt sā samāna-upa-mā yathā bāla īva ud-yāna-māla īyaṃ sā(1)la(-)kā(3)nana-śobhinī // - nindo2pamā padmaṃ bahurajaś candraḥ kṣayī tābhyāṃ tavānanam samānam api sotsekam iti nindopamā smṛtā // padmaṃ bahu-rajaś candraḥ kṣayī tābhyāṃ tavā ananam samānam api sa-ut-sekam iti nindā-upa-mā smṛtā // - praśaṃsopamā brahmaṇo 'py udbhavaḥ padmaṃ candraḥ śaṃbhuśirodhṛtaḥ tau tulyau tvanmukheneti sā praśaṃsopamocyate // brahmaṇo 'py ud-bhavaḥ padmaṃ candraḥ śaṃbhu-śiro-dhṛtaḥ tau tulyau tvan-mukhena iti sā pra-śaṃsa-upa-ma ūcyate // - ācikhyāso1pamā candreṇa tvanmukhaṃ tulyam ity ācikhyāsu me manaḥ sa guṇo vāstu doṣo vety ācikhyāsopamāṃ viduḥ // candreṇa tvan-mukhaṃ tulyam ity ā-cikhyāsu me manaḥ sa guṇo va āstu doṣo va īty ā-cikhyāsa-upa-māṃ viduḥ // - virodhopamā śatapattraṃ śaraccandras tvadānanam iti trayam parasparavirodhīti sā virodhopamā matā // śata-pattraṃ śarac-candras tvad-ānanam iti trayam paras-para-vi-rodhi iti sā vi-rodha-upa-mā matā // - pratiṣedhopamā na jātu śaktir indos te mukhena pratigarjitum kalaṅkino jaḍasyeti pratiṣedhopamaiva sā // na jātu śaktir indos te mukhena prati-garjitum kalaṅkino jaḍasya iti prati-ṣedha-upa-mā aiva sā // - caṭūpamā mṛgekṣaṇāṅkaṃ te vaktram mṛgeṇaivāṅkitaḥ śaśī tathāpi sama evāsau notkarṣīti caṭūpamā // mṛga-īkṣaṇa-aṅkaṃ te vaktram mṛgeṇā eva aṅkitaḥ śaśī tatha āpi sama eva asau na ut-karṣi īti caṭu-upa-mā // - tattvākhyānopamā na padmaṃ mukham evedaṃ na bhṛṅgau cakṣuṣī ime iti vispaṣṭasādṛśyāt tattvākhyānopamaiva sā // na padmaṃ mukham eva idaṃ na bhṛṅgau cakṣuṣī ime iti vi-spaṣṭa-sā-dṛśyāt tat-tva-ākhyāna-upa-mā aiva sā // - asādhāraṇopamā candrāravindayoḥ kāntim atikramya mukhaṃ tava ātmanaivābhavat tulyam ity asā-dhāraṇopamā // candra-aravindayoḥ kāntim ati-kramya mukhaṃ tava ātmanā aiva abhavat tulyam ity a-sa-ā-dhāraṇa-upa-mā // - abhūtopamā sarvapadmaprabhāsāraḥ samā-hṛta iva kvacit tvadānanaṃ vibhātīti tām abhūtopamāṃ viduḥ // sarva-padma-pra-bhā-sāraḥ sam-ā-hṛta iva kva-cit tvad-ānanaṃ vi-bhāti-iti tām a-bhūta-upa-māṃ viduḥ // - asaṃbhāvitopamā candrabimbād iva viṣaṃ candanād iva pāvakaḥ paruṣā vāg ito vaktrād ity asaṃbhāvitopamā // candra-bimbād iva viṣaṃ candanād iva pāvakaḥ paruṣā vāg ito vaktrād ity a-saṃ-bhāvita-upa-mā // - bahūpamā candanodakacandrāṃśu candrakāntādiśītalaḥ sparśas tavety atiśayaṃ bodhayantī bahūpamā // candana-udaka-candra-aṃśu candra-kānta-ādi-śītalaḥ sparśas tava ity ati-śayaṃ bodhayantī bahu-upa-mā // - vikriyopamā candrabimbād ivotkīrṇaṃ padmagarbhād ivoddhṛtam tava tanvaṅgi vadanam ity asau vikriyopamā // candra-bimbād iva ut-kīrṇaṃ padma-garbhād iva ud-dhṛtam tava tanv-aṅgi vadanam ity asau vi-kriyā-upa-mā // - mālopamā pūṣṇy ātapa ivāhnīva pūṣā vyomnīva vāsaraḥ vikramas tvayy adhāl lakṣmīm iti mālopamā matā // pūṣṇy ā-tapa iva ahni iva pūṣā vyomni iva vāsaraḥ vi-kramas tvayy adhāl lakṣmīm iti mālā-upa-mā matā // - vākyārthopamā; zwei Arten vākyārtheṇaiva vākyārthaḥ ko 'pi yady upamīyate ekānekevaśabdatvāt sā vākyārthopamā dvidhā // vākya-artheṇā eva vākya-arthaḥ ko 'pi yady upa-mīyate eka-an-eka-iva-śabda-tvāt sā vākya-artha-upa-mā dvi-dhā // - (1.) vākyārthopamā mit einem iva tvadānanam adhīrākṣam āvirdaśanadīdhiti bhramadbhṛṅgam ivā-lakṣya kesaraṃ bhāti paṅkajam // tvad-ānanam a-dhīra-akṣam āvir-daśana-dīdhiti bhramad-bhṛṅgam iva a-lakṣya kesaraṃ bhāti paṅka-jam // - (2.) vākyārthopamā mit mehreren iva nalinyā iva tanvaṅgyās tasyāḥ padmam ivānanam mayā madhuvrateneva pāyaṃ pāyam aramyata // nalinyā iva tanv-aṅgyās tasyāḥ padmam ivā ananam mayā madhu-vratena iva pāyaṃ pāyam aramyata // - prativastūpamā vastu kiṃcid upanyasya nyasanāt tatsadharmaṇaḥ sāmyapratītir astīti prativastūpamā yathā // vastu kiṃ-cid upa-ny-asya ny-asanāt tat-sa-dharmaṇaḥ sāmya-prati-itir asti iti prati-vastu-upa-mā yathā // naiko 'pi tvādṛśo 'dyāpi jāyamāneṣu rājasu nanu dvitīyo nāsty eva pārijātasya pādapaḥ // nā eko 'pi tvā-dṛśo 'dya api jāyamāneṣu rājasu nanu dvitīyo na asty eva pāri-jātasya pāda-paḥ // - tulyayogopamā adhikena samīkṛtya hīnam ekakriyāvidhau yad bruvanti smṛtā seyaṃ tulyayogopamā yathā // adhikena samī-kṛtya hīnam eka-kriyā-vidhau yad bruvanti smṛtā sā iyaṃ tulya-yoga-upa-mā yathā // divo jāgarti rakṣāyai pulomārir bhuvo bhavān asurās tena hanyante sāvalepās tvayā nṛpāḥ // divo jāgarti rakṣāyai puloma-arir bhuvo bhavān asurās tena hanyante sa-ava-lepās tvayā nṛ-pāḥ // - hetūpamā kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa cārṇavam rājann anukaroṣīti saiṣā hetūpamā matā // kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa ca arṇavam rājann anu-karoṣi iti sā aiṣā hetu-upa-mā matā // na liṅgavacane bhinne na hīnādhikatāpi vā upamādūṣanāyālaṃ yatrodvego na dhīmatām // na liṅga-vacane bhinne na hīna-adhika-ta āpi vā upa-mā-dūṣanāya alaṃ yatra ud-vego na dhīmatām // strīva gacchati ṣaṇḍho 'yaṃ vakty eṣā strī pumān iva prāṇā iva priyo 'yam me vidyā dhanam ivārjitam // stri īva gacchati ṣaṇḍho 'yaṃ vakty eṣā strī pumān iva prāṇā iva priyo 'yam me vidyā dhanam iva arjitam // bhavān iva mahīpāla devarājo virājate alam aṃśumataḥ kakṣām āroḍhuṃ tejasā nṛpaḥ // bhavān iva mahī-pāla deva-rājo vi-rājate alam aṃśu-mataḥ kakṣām ā-roḍhuṃ tejasā nṛ-paḥ // ity evam ādau saubhāgyaṃ na jahāty eva jātucit asty eva kvacid udvegaḥ prayoge vāgvidāṃ yathā // ity evam ādau sau-bhāgyaṃ na jahāty eva jātu-cit asty eva kva-cid ud-vegaḥ pra-yoge vāg-vidāṃ yathā // haṃsīva dhavalaś candraḥ sarāṃsīvā-malaṃ nabhaḥ bhartṛbhakto bhaṭaḥ śveva khadyoto bhāti bhānuvat // haṃsi īva dhavalaś candraḥ sarāṃsi iva a-malaṃ nabhaḥ bhartṛ-bhakto bhaṭaḥ śva īva kha-dyoto bhāti bhānu-vat // īdṛśaṃ varjyate sadbhiḥ kāraṇaṃ tatra cintyatām guṇadoṣavicārāya svayam eva manīṣibhiḥ // īdṛśaṃ varjyate sadbhiḥ kāraṇaṃ tatra cintyatām guṇa-doṣa-vi-cārāya svayam eva manīṣibhiḥ // ivavadvāyathāśabdāḥ samānanibhasaṃnibhāḥ tulyasaṃkāśanikāśa prakāśapratirūpakāḥ // iva-vad-vā-yathā-śabdāḥ samāna-nibha-saṃ-nibhāḥ tulya-saṃ-kāśa-ni-kāśa pra-kāśa-prati-rūpakāḥ // pratipakṣapratidvaṃdvi pratyanīkavirodhinaḥ sadṛksadṛśasaṃvādi sajātīyānuvādinaḥ // prati-pakṣa-prati-dvaṃdvi praty-anīka-vi-rodhinaḥ sa-dṛk-sa-dṛśa-saṃ-vādi sa-jātīya-anu-vādinaḥ // pratibimbapraticchanda sarūpasamasaṃmitāḥ salakṣaṇasadṛkṣā-bha sapakṣopamitopamāḥ // prati-bimba-prati-cchanda sa-rūpa-sama-saṃ-mitāḥ sa-lakṣaṇa-sa-dṛkṣa-ā-bha sa-pakṣa-upa-mita-upa-māḥ // kalpadeśīyadeśyādiḥ prakhyapratinidhī api savarṇatulatau śabdau ye cā-nyūnārthavādinaḥ // kalpa-deśīya-deśy-ādiḥ pra-khya-prati-nidhī api sa-varṇa-tulatau śabdau ye ca a-nyūna-artha-vādinaḥ // samāsaś ca bahuvrīhiḥ śaśāṅkavadanādiṣu spardhate jayati dveṣṭi druhyati pratigarjati // sam-āsaś ca bahu-vrīhiḥ śaśa-aṅka-vadana-ādiṣu spardhate jayati dveṣṭi druhyati prati-garjati // ākrośaty avajānāti kadarthayati nindati viḍambayati saṃdhatte hasatīrṣyaty asūyati // ā-krośaty ava-jānāti kad-arthayati nindati vi-ḍambayati saṃ-dhatte hasatī irṣyaty asūyati // ( tasya muṣṇāti saubhāgyaṃ tasya kāntiṃ vilumpati tena sārdhaṃ vigṛhṇāti tulāṃ tenādhirohati // ) ( tasya muṣṇāti sau-bhāgyaṃ tasya kāntiṃ vi-lumpati tena sa-ardhaṃ vi-gṛhṇāti tulāṃ tena adhi-rohati // ) tatpadavyām padaṃ dhatte tasya kakṣāṃ vigāhate tam anvety anubadhnāti tacchīlaṃ tanniṣedhati // tat-pada-vyām padaṃ dhatte tasya kakṣāṃ vi-gāhate tam anv-ety anu-badhnāti tac-chīlaṃ tan-ni-ṣedhati // tasya cānukarotīti śabdāḥ sādṛśyam ūcakāḥ upamāyām ime proktāḥ kavīnāṃ buddhisaukhyadāḥ // tasya ca anu-karoti iti śabdāḥ sā-dṛśyam ūcakāḥ upa-māyām ime pra-uktāḥ kavīnāṃ buddhi-saukhya-dāḥ // rūpaka - samastarūpaka upamaiva tirobhūta bhedā rūpakam ucyate yathā bāhulatā pāṇi padmaṃ caraṇapallavaḥ // upamā aiva tiro-bhūta bhedā rūpakam ucyate yathā bāhu-latā pāṇi padmaṃ caraṇa-pallavaḥ // - asamastarūpaka aṅgulyaḥ pallavāny āsan kusumāni nakhārciṣaḥ bāhū late vasantaśrīs tvaṃ naḥ pratyakṣacāriṇī // aṅgulyaḥ pallavāny āsan kusumāni nakha-arciṣaḥ bāhū late vasanta-śrīs tvaṃ naḥ praty-akṣa-cāriṇī // - samastavyastarūpaka ity etad asamastā-khyaṃ samastaṃ pūrvarūpakam smitaṃ mukhendor jyotsneti samastavyastarūpakam // ity etad a-sam-asta-ā-khyaṃ sam-astaṃ pūrva-rūpakam smitaṃ mukha-indor jyotsna īti sam-asta-vy-asta-rūpakam // - sakalarūpaka tāmrāṅgulidalaśreṇi nakhadīdhitikesaram dhriyate mūrdhni bhūpālair bhavaccaraṇapaṅkajam // tāmra-aṅguli-dala-śreṇi nakha-dīdhiti-kesaram dhriyate mūrdhni bhū-pālair bhavac-caraṇa-paṅka-jam // aṅgulyādau dalāditvaṃ pāde cā-ropya padmatām tadyogyasthānavinyāsād etat sakalarūpakam // aṅguly-ādau dala-ādi-tvaṃ pāde cā a-ropya padma-tām tad-yogya-sthāna-vi-ny-āsād etat sakala-rūpakam // - avayavarūpaka akasmād eva te caṇḍi sphuritādharapallavam mukhaṃ muktāruco dhatte gharmāmbhaḥkaṇamañjarīḥ // akasmād eva te caṇḍi sphurita-adhara-pallavam mukhaṃ muktā-ruco dhatte gharma-ambhaḥ-kaṇa-mañjarīḥ // mañjarīkṛtya gharmāmbhaḥ pallavīkṛtya cādharam nānyathā kṛtam atrāsyam ato 'vayavarūpakam // mañjarī-kṛtya gharma-ambhaḥ pallavī-kṛtya ca adharam na anyathā kṛtam atrā asyam ato 'va-yava-rūpakam // - avayavirūpakam valgitabhru galadgharma jalam ālohitekṣaṇam vivṛṇāti (!) madāvasthām idam vadanapaṅkajam // valgita-bhru galad-gharma jalam ā-lohita-īkṣaṇam vi-vṛṇāti (!) mada-ava-sthām idam vadana-paṅka-jam // avikṛtya mukhāṅgāni mukham evāravindatām āsīd gamitam atredam ato 'vayavirūpakam // a-vi-kṛtya mukha-aṅgāni mukham eva aravinda-tām āsīd gamitam atra idam ato 'va-yavi-rūpakam // - ekāṅgarūpaka madapāṭalagaṇḍena raktanetrotpalena te mukhena mugdhaḥ so 'py eṣa jano rāgamayaḥ kṛtaḥ // mada-pāṭala-gaṇḍena rakta-netra-ut-palena te mukhena mugdhaḥ so 'py eṣa jano rāga-mayaḥ kṛtaḥ // ekāṅgarūpakaṃ caitad evaṃ dviprabhṛtīny api aṅgāni rūpayanty atra yogā-yogau bhidākarau // eka-aṅga-rūpakaṃ cā etad evaṃ dvi-pra-bhṛtīny api aṅgāni rūpayanty atra yoga-a-yogau bhidā-karau // - yuktarūpaka smitapuṣpojjvalaṃ lola netrabhṛṅgam idaṃ mukham iti puṣpadvirephāṇāṃ saṃgatyā yuktarūpakam // smita-puṣpa-uj-jvalaṃ lola netra-bhṛṅgam idaṃ mukham iti puṣpa-dvi-rephāṇāṃ saṃ-gatyā yukta-rūpakam // - ayuktarūpaka idam ārdrasmitajyotsnaṃ snigdhanetrotpalaṃ mukham iti jyotsnotpalā-yogād ayuktaṃ nāma rūpakam // idam ārdra-smita-jyotsnaṃ snigdha-netra-ut-palaṃ mukham iti jyotsna-ut-pala-a-yogād a-yuktaṃ nāma rūpakam // - viṣamarūpaka rūpaṇād aṅgino 'ṅgānāṃ rūpaṇā-rūpaṇā-śrayāt rūpakaṃ viṣamaṃ nāma lalitaṃ jāyate yathā // rūpaṇād aṅgino 'ṅgānāṃ rūpaṇa-a-rūpaṇa-ā-śrayāt rūpakaṃ vi-ṣamaṃ nāma lalitaṃ jāyate yathā // madaraktakapolena manmathas tvanmukhendunā nartitabhrūlatenālaṃ mardituṃ bhuvanatrayam // mada-rakta-kapolena manmathas tvan-mukha-indunā nartita-bhrū-latena alaṃ mardituṃ bhuvana-trayam // - saviśeṣaṇarūpaka haripādaḥ śirolagna jahnukanyājalāṃśukaḥ jayaty asuraniḥśaṅka surānandotsavadhvajaḥ // hari-pādaḥ śiro-lagna jahnu-kanyā-jala-aṃśukaḥ jayaty asura-niḥ-śaṅka sura-ānanda-ut-sava-dhvajaḥ // viśeṣaṇasamagrasya rūpaṃ ketor yadī-dṛśam pāde tadarpaṇād etat saviśeṣaṇarūpakam // vi-śeṣaṇa-sam-agrasya rūpaṃ ketor yadī i-dṛśam pāde tad-arpaṇād etat sa-vi-śeṣaṇa-rūpakam // - viruddharūpaka na mīlayati padmāni na nabho 'py avagāhate tvanmukhendur mamāsūnāṃ haraṇāyaiva kalpate // na mīlayati padmāni na nabho 'py ava-gāhate tvan-mukha-indur mama asūnāṃ haraṇāyā eva kalpate // akriyā candrakāryāṇām anyakāryasya ca kriyā atra saṃdarśyate yasmād viruddhaṃ nāma rūpakam // a-kriyā candra-kāryāṇām anya-kāryasya ca kriyā atra saṃ-darśyate yasmād vi-ruddhaṃ nāma rūpakam // - heturūpaka gāmbhīryeṇa samudro 'si gauraveṇāsi parvataḥ kāmadatvāc ca lokānām asi tvaṃ kalpapādapaḥ // gāmbhīryeṇa sam-udro 'si gauraveṇa asi parvataḥ kāma-da-tvāc ca lokānām asi tvaṃ kalpa-pāda-paḥ // gāmbhīryapramukhair atra hetubhiḥ sāgaro giriḥ kalpadrumaś ca kriyate tad idaṃ heturūpakam // gāmbhīrya-pra-mukhair atra hetubhiḥ sāgaro giriḥ kalpa-drumaś ca kriyate tad idaṃ hetu-rūpakam // - śiṣṭarūpaka rājahaṃsopabhogārthaṃ bhramaraprārthyasaurabham sakhi vaktrāmbujam idaṃ taveti śliṣṭarūpakam // rāja-haṃsa-upa-bhoga-arthaṃ bhramara-pra-arthya-sau-rabham sakhi vaktra-ambu-jam idaṃ tava iti śliṣṭa-rūpakam // iṣṭaṃ sādharmyavaidharmya darśanād gauṇamukhyayoḥ upamāvyatirekā-khyaṃ rūpakadvitayaṃ yathā // iṣṭaṃ sā-dharmya-vai-dharmya darśanād gauṇa-mukhyayoḥ upa-mā-vy-ati-reka-ā-khyaṃ rūpaka-dvitayaṃ yathā // - upamārūpaka ayam ālohitacchāyo madane mukhacandramāḥ saṃnaddhodayarāgasya candrasya pratigarjati // ayam ā-lohita-cchāyo madane mukha-candramāḥ saṃ-naddha-udaya-rāgasya candrasya prati-garjati // - vyatirekarūpaka candramāḥ pīyate devair mayā tvanmukhacandramāḥ asamagro 'py asau śaśvad ayam āpūrṇamaṇḍalaḥ // candramāḥ pīyate devair mayā tvan-mukha-candramāḥ a-sam-agro 'py asau śaśvad ayam ā-pūrṇa-maṇḍalaḥ // - ākṣeparūpaka mukhacandrasya candratvam ittham anyopatāpinaḥ na te sundari saṃvādīty etad ākṣeparūpakam // mukha-candrasya candra-tvam ittham anya-upa-tāpinaḥ na te sundari saṃ-vādi ity etad ā-kṣepa-rūpakam // - samādhānarūpaka mukhendur api te caṇḍi māṃ nirdahati nirdayam bhāgyadoṣān mamaiveti tat samā-dhānarūpakam // mukha-indur api te caṇḍi māṃ nir-dahati nir-dayam bhāgya-doṣān mamā eva iti tat sam-ā-dhāna-rūpakam // - rūpakarūpaka mukhapaṅkajaraṅge 'smin bhrūlatānartakī tava līlānṛtyaṃ karotīti ramyaṃ rūpakarūpakam // mukha-paṅka-ja-raṅge 'smin bhrū-latā-nartakī tava līlā-nṛtyaṃ karoti iti ramyaṃ rūpaka-rūpakam // - āpahnavarūpaka naitan mukham idaṃ padmaṃ na netre bhramarāv imau etāni kesarāṇy eva naitā dantārciṣas tava // nā etan mukham idaṃ padmaṃ na netre bhramarāv imau etāni kesarāṇy eva nā etā danta-arciṣas tava // mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt udbhāvitaguṇotkarṣaṃ tat tv āpahnavarūpakam // mukha-ādi-tvaṃ ni-vartyā eva padma-ādi-tvena rūpaṇāt ud-bhāvita-guṇa-ut-karṣaṃ tat tv āpa-hnava-rūpakam // na paryanto vikalpānāṃ rūpakopamayor ataḥ diṅmātraṃ darśitaṃ dhīrair anuktam anumīyatām // na pary-anto vi-kalpānāṃ rūpaka-upa-mayor ataḥ diṅ-mātraṃ darśitaṃ dhīrair an-uktam anu-mīyatām // dīpaka jātikriyāguṇadravya vācinaikatra vartinā sarvavākyopakāraś cet tad āhur dīpakaṃ yathā // jāti-kriyā-guṇa-dravya vācina aika-tra vartinā sarva-vākya-upa-kāraś cet tad āhur dīpakaṃ yathā // - ādi-dīpaka: jāti pavano dakṣiṇaḥ parṇaṃ jīrṇaṃ harati vīrudhāṃ sa evāvanatāṅgīnāṃ mānabhaṅgāya kalpate // pavano dakṣiṇaḥ parṇaṃ jīrṇaṃ harati vī-rudhāṃ sa eva ava-nata-aṅgīnāṃ māna-bhaṅgāya kalpate // - ādi-dīpaka: kriyā caranti caturambhodhi velodyāneṣu dantinaḥ cakravālādrikuñjeṣu kundabhāso guṇāś ca te // caranti catur-ambho-dhi vela-ud-yāneṣu dantinaḥ cakra-vāla-adri-kuñjeṣu kunda-bhāso guṇāś ca te // - ādi-dīpaka: guṇa śyāmalāḥ prāvṛṣeṇyābhir diśo jīmūtapaṅktibhiḥ bhuvaś ca sukumārābhir navaśādvalarājibhiḥ // śyāmalāḥ prā-vṛṣeṇyābhir diśo jīmūta-paṅktibhiḥ bhuvaś ca su-kumārābhir nava-śādvala-rājibhiḥ // - ādi-dīpaka: dravya viṣṇunā vikramasthena dānavānāṃ vibhūtayaḥ kvāpi nītāḥ kuto 'py āsann ānītā daivatarddhayaḥ // viṣṇunā vi-krama-sthena dānavānāṃ vi-bhūtayaḥ kva api nītāḥ kuto 'py āsann ā-nītā daivata-rddhayaḥ // ity ādidīpakāny uktāny evaṃ madhyāntayor api vākyayor darśayiṣyāmaḥ kāni cittāni tadyathā // ity ādi-dīpakāny uktāny evaṃ madhya-antayor api vākyayor darśayiṣyāmaḥ kāni cittāni tad-yathā // - madhya-dīpaka: jāti nṛtyanti niculotsaṅge gāyanti ca kalāpinaḥ badhnanti ca payodeṣu dṛśo harṣāśrugarbhiṇīḥ // nṛtyanti ni-cula-ut-saṅge gāyanti ca kalāpinaḥ badhnanti ca payo-deṣu dṛśo harṣa-aśru-garbhiṇīḥ // - madhya-dīpaka: kriyā mando gandhavahaḥ kṣāro vahnir induś ca jāyate carcācandanapātaś ca śastrapātaḥ pravāsinām // mando gandha-vahaḥ kṣāro vahnir induś ca jāyate carcā-candana-pātaś ca śastra-pātaḥ pra-vāsinām // - anta-dīpaka: dravya (Komm.: jāti) jalaṃ jaladharodgīrṇaṃ kulaṃ gṛhaśikhaṇḍinām calaṃ ca taḍitāṃ dāma balaṃ kusumadhanvanaḥ // jalaṃ jala-dhara-ud-gīrṇaṃ kulaṃ gṛha-śikhaṇḍinām calaṃ ca taḍitāṃ dāma balaṃ kusuma-dhanvanaḥ // - anta-dīpaka: kriyā tvayā nīlotpalaṃ karṇe smareṇāstraṃ śarāsane mayāpi maraṇe cetas trayam etat samaṃ kṛtam // tvayā nīla-ut-palaṃ karṇe smareṇa astraṃ śara-asane maya āpi maraṇe cetas trayam etat samaṃ kṛtam // - (ādi-dīpaka): mālā-dīpaka śuklaḥ śvetārciṣo vṛddhyai pakṣaḥ pañcaśarasya saḥ sa ca rāgasya rāgo 'pi yūnāṃ ratyutsavaśriyaḥ // śuklaḥ śveta-arciṣo vṛddhyai pakṣaḥ pañca-śarasya saḥ sa ca rāgasya rāgo 'pi yūnāṃ raty-ut-sava-śriyaḥ // ity ādidīpakatve 'pi pūrvapūrvavyapekṣiṇī vākyamālā prayukteti tan mālādīpakaṃ matam // ity ādi-dīpaka-tve 'pi pūrva-pūrva-vy-apa-īkṣiṇī vākya-mālā pra-yukta īti tan mālā-dīpakaṃ matam // - viruddhārtha-dīpaka avalepam anaṅgasya vardhayanti balāhakāḥ karśayanti tu gharmasya mārutoddhūtaśīkarāḥ // ava-lepam an-aṅgasya vardhayanti balāhakāḥ karśayanti tu gharmasya māruta-ud-dhūta-śīkarāḥ // avalepapadenātra balāhakapadena ca kriye viruddhe saṃyukte tad viruddhārthaṃ dīpakam // ava-lepa-padena atra balāhaka-padena ca kriye vi-ruddhe saṃ-yukte tad vi-ruddha-arthaṃ dīpakam // - ekārthadīpaka haraty ābhogam āśānāṃ gṛhṇāti jyotiṣāṃ gaṇam ādatte cādya me prāṇān asau jaladharāvalī // haraty ā-bhogam āśānāṃ gṛhṇāti jyotiṣāṃ gaṇam ā-datte ca adya me pra-aṇān asau jala-dhara-āvalī // anekaśabdopā-dānāt kriyaikaivātra dīpyate yato jaladharāvalyā tasmād ekārthadīpakam // an-eka-śabda-upa-ā-dānāt kriya aika aiva atra dīpyate yato jala-dhara-āvalyā tasmād eka-artha-dīpakam // - śliṣṭārthadīpaka hṛdyagandhavahās tuṅgās tamālaśyāmalatviṣaḥ divi bhramanti jīmūtā bhuvi caite mataṃgajāḥ // hṛdya-gandha-vahās tuṅgās tamāla-śyāmala-tviṣaḥ divi bhramanti jīmūtā bhuvi cā ete mataṃ-gajāḥ // atra dharmair abhinnānām abhrāṇāṃ dantināṃ tathā bhramaṇenaiva saṃbandha iti śliṣṭārthadīpakam // atra dharmair a-bhinnānām abhrāṇāṃ dantināṃ tathā bhramaṇenā eva saṃ-bandha iti śliṣṭa-artha-dīpakam // anenaiva prakāreṇa śeṣāṇām api dīpake vikalpānām avagatir vidhātavyā vicakṣaṇaiḥ // anenā eva pra-kāreṇa śeṣāṇām api dīpake vi-kalpānām ava-gatir vi-dhātavyā vi-cakṣaṇaiḥ // āvṛtti arthā-vṛttiḥ padā-vṛttir ubhayā-vṛttir eva ca dīpakasthāna eveṣṭam alaṃkāratrayaṃ yathā // artha-ā-vṛttiḥ pada-ā-vṛttir ubhaya-ā-vṛttir eva ca dīpaka-sthāna eva iṣṭam alaṃ-kāra-trayaṃ yathā // - arthāvṛtti vikasanti kadambāni sphuṭanti kuṭajadrumāḥ unmīlanti ca kandalyo dalanti kakubhāni ca // vi-kasanti kadambāni sphuṭanti kuṭaja-drumāḥ un-mīlanti ca kandalyo dalanti kakubhāni ca // - padāvṛtti utkaṇṭhayati meghānāṃ mālā vṛndaṃ kalāpinām yūnāṃ cotkaṇṭhayaty eva mānasaṃ makaradhvajaḥ // ut-kaṇṭhayati meghānāṃ mālā vṛndaṃ kalāpinām yūnāṃ ca ut-kaṇṭhayaty eva mānasaṃ makara-dhvajaḥ // - ubhayāvṛtti (artha u. pada) jitvā viśvaṃ bhavān atra viharaty avarodhanaiḥ viharaty apsarobhis te ripuvargo divaṃ gataḥ // jitvā viśvaṃ bhavān atra vi-haraty ava-rodhanaiḥ vi-haraty ap-sarobhis te ripu-vargo divaṃ gataḥ // ākṣepa pratiṣedhoktir ākṣepas traikālyāpekṣayā tridhā athāsya punar ākṣepya bhedānantyād anantatā // prati-ṣedha-uktir ā-kṣepas trai-kālya-apa-īkṣayā tri-dhā atha-āsya punar ā-kṣepya bheda-an-antyād an-antatā // - vṛttākṣepa anaṅgaḥ pañcabhiḥ puṣpair viśvaṃ vyajayateṣubhiḥ ity asaṃbhāvyam atha vā vicitrā vastuśaktayaḥ // an-aṅgaḥ pañcabhiḥ puṣpair viśvaṃ vy-ajayata iṣubhiḥ ity a-saṃ-bhāvyam atha vā vi-citrā vastu-śaktayaḥ // ity anaṅgajayāyoga buddhir hetubalād iha pravṛttaiva yad ākṣiptā vṛttākṣepaḥ sa īdṛśaḥ // ity an-aṅga-jaya-ayoga buddhir hetu-balād iha pra-vṛtta aiva yad ā-kṣiptā vṛtta-ākṣepaḥ sa īdṛśaḥ // - vartamānākṣepa kutaḥ kuvalayaṃ karṇe karoṣi kalabhāṣiṇi kim apāṅgam aparyāptam asmin karmaṇi manyase // kutaḥ kuvalayaṃ karṇe karoṣi kala-bhāṣiṇi kim apa-aṅgam a-pary-āptam asmin karmaṇi manyase // sa vartamānā-kṣepo 'yaṃ kurvaty evāsitotpala karṇe kācit priyeṇaivaṃ cāṭukāreṇa rudhyate // sa vartamāna-ā-kṣepo 'yaṃ kurvaty eva asita-utpala karṇe kā-cit priyeṇā evaṃ cāṭu-kāreṇa rudhyate // - bhaviṣyadākṣepa satyaṃ bravīmi na tvaṃ māṃ draṣṭuṃ vallabha lapsyase anyacumbanasaṃkrānta lākṣāraktena cakṣuṣā // satyaṃ bravīmi na tvaṃ māṃ draṣṭuṃ vallabha lapsyase anya-cumbana-saṃ-krānta lākṣā-raktena cakṣuṣā // so 'yaṃ bhaviṣyadā-kṣepaḥ prāg evātimanasvinī kadācid aparādho 'sya bhāvīty evam arunddhayat // so 'yaṃ bhaviṣyad-ā-kṣepaḥ prāg eva ati-manasvinī kadā-cid apa-rādho 'sya bhāvi īty evam arunddhayat // - dharmākṣepa tava tanvaṅgi mithyaiva rūḍham aṅgeṣu mārdavam yadi satyaṃ mṛdūny eva kim akāṇḍe rujanti mām // tava tanv-aṅgi mithya aiva rūḍham aṅgeṣu mārdavam yadi satyaṃ mṛdūny eva kim a-kāṇḍe rujanti mām // dharmā-kṣepo 'yam ākṣiptam aṅganāgātramārdavam kāmukena yad atraivaṃ karmaṇā tadvirodhinā // dharma-ā-kṣepo 'yam ā-kṣiptam aṅganā-gātra-mārdavam kāmukena yad atra evaṃ karmaṇā tad-vi-rodhinā // - dharmyākṣepa sundarī sā bhavaty evaṃ vivekaḥ kena jāyate prabhāmātraṃ hi taralaṃ dṛśyate na tadā-śrayaḥ // sundarī sā bhavaty evaṃ vi-vekaḥ kena jāyate pra-bhā-mātraṃ hi taralaṃ dṛśyate na tad-ā-śrayaḥ // dharmyā-kṣepo 'yam ākṣipto dharmī dharmaṃ prabhā-hvayam anujñāyaiva yad rūpam atyāścaryaṃ vivakṣatā // dharmya-ā-kṣepo 'yam ā-kṣipto dharmī dharmaṃ pra-bhā-ā-hvayam anu-jñāyā eva yad rūpam aty-āścaryaṃ vi-vakṣatā // - kāraṇākṣepa cakṣuṣī tava rajyete sphuraty adharapallavaḥ bhruvau ca bhugne na tathāpy aduṣṭasyāsti me bhayam // cakṣuṣī tava rajyete sphuraty adhara-pallavaḥ bhruvau ca bhugne na tatha āpy a-duṣṭasya asti me bhayam // sa eṣa kāraṇā-kṣepaḥ pradhānaṃ kāraṇaṃ bhiyaḥ svāparādho niṣiddho 'tra yat priyeṇa paṭīyasā // sa eṣa kāraṇa-ā-kṣepaḥ pra-dhānaṃ kāraṇaṃ bhiyaḥ sva-apa-rādho ni-ṣiddho 'tra yat priyeṇa paṭīyasā // - kāryākṣepa dūre priyatamaḥ so 'yam āgato jaladā-gamaḥ dṛṣṭāś ca phullā niculā na mṛtā cāsmi kiṃ nv idam // dūre priyatamaḥ so 'yam ā-gato jala-da-ā-gamaḥ dṛṣṭāś ca phullā ni-culā na mṛtā ca asmi kiṃ nv idam // kāryā-kṣepaḥ sa kāryasya maraṇasya nivartanāt tatkāraṇam upanyasya dāruṇaṃ jaladā-gamam // kārya-ā-kṣepaḥ sa kāryasya maraṇasya ni-vartanāt tat-kāraṇam upa-ny-asya dāruṇaṃ jala-da-ā-gamam // - anujñākṣepa na ciraṃ mama tāpāya tava yātrā bhaviṣyati yadi yāsyasi yātavyam alam āśaṅkayātra te // na ciraṃ mama tāpāya tava yātrā bhaviṣyati yadi yāsyasi yātavyam alam ā-śaṅkaya ātra te // ity anujñāmukhenaiva kāntasyā-kṣipyate gatiḥ maraṇaṃ sūcayantyaiva so 'nujñā-kṣepa ucyate // ity anu-jñā-mukhena aiva kāntasyā a-kṣipyate gatiḥ maraṇaṃ sūcayantya aiva so 'nu-jñā-ā-kṣepa ucyate // - prabhutvākṣepa dhanaṃ ca bahu labhyaṃ te sukhaṃ kṣemaṃ ca vartmani na ca me prāṇasaṃdehas tathāpi priya mā sma gāḥ // dhanaṃ ca bahu labhyaṃ te sukhaṃ kṣemaṃ ca vartmani na ca me prāṇa-saṃ-dehas tathā api priya mā sma gāḥ // ity ācakṣāṇayā hetūn priyayātrānubandhinaḥ prabhutvenaiva ruddhas tat prabhutvā-kṣepa ucyate // ity ā-cakṣāṇayā hetūn priya-yātrā-anu-bandhinaḥ pra-bhu-tvena eva ruddhas tat pra-bhu-tva-ā-kṣepa ucyate // - anādarākṣepa jīvitāśā balavatī dhanāśā durbalā mama gaccha vā tiṣṭha vā kānta svavasthā tu niveditā // jīvita-āśā balavatī dhana-āśā dur-balā mama gaccha vā tiṣṭha vā kānta sva1va-sthā tu ni-veditā // asāv anādarā-kṣepo yad anādaravad vacaḥ priyapraṇāyaṃ rundhatyā prayuktam iha raktayā // asāv an-ādara-ā-kṣepo yad an-ādaravad vacaḥ priya-pra-ṇāyaṃ rundhatyā pra-yuktam iha raktayā // - āśīrvacanākṣepa gaccha gacchasi cet kānta panthānaḥ santu te śivāḥ mamāpi janma tatraiva bhūyād yatra gato bhavān // gaccha gacchasi cet kānta panthānaḥ santu te śivāḥ mama api janma tatra eva bhūyād yatra gato bhavān // ity āśīrvacanā-kṣepo yad āśīrvādavartmanā svāvasthāṃ sūcayantyaiva kāntayātrā niṣidhyate // ity āśīr-vacana-ā-kṣepo yad āśīr-vāda-vartmanā sva-ava-sthāṃ sūcayantya aiva kānta-yātrā ni-ṣidhyate // - paruṣākṣepa yadi satyaiva yātrā te kāpy anyā mṛgyatāṃ tvayā aham adyaiva ruddhāsmi randhrāpekṣeṇa mṛtyunā // yadi satya aiva yātrā te ka āpy anyā mṛgyatāṃ tvayā aham adya eva ruddha āsmi randhra-apa-īkṣeṇa mṛtyunā // ity eṣa paruṣā-kṣepaḥ paruṣākṣarapūrvakam kāntasyā-kṣipyate yasmāt prasthānaṃ premanighnayā // ity eṣa paruṣa-ā-kṣepaḥ paruṣa-akṣara-pūrvakam kāntasyā a-kṣipyate yasmāt pra-sthānaṃ prema-ni-ghnayā // - sācivyākṣepa śleṣa (= śliṣṭa) śliṣṭam iṣṭam anekārtham ekarūpānvitaṃ vacaḥ tad abhinnapadaṃ bhinna padaprāyam iti dvidhā // śliṣṭam iṣṭam an-eka-artham eka-rūpa-anv-itaṃ vacaḥ tad a-bhinna-padaṃ bhinna pada-pra-ayam iti dvi-dhā // - abhinnapada-śleṣa asāv udayam ārūḍhaḥ kāntimān raktamaṇḍalaḥ rājā harati lokasya hṛdayaṃ mṛdubhiḥ karaiḥ // asāv ud-ayam ā-rūḍhaḥ kānti-mān rakta-maṇḍalaḥ rājā harati lokasya hṛdayaṃ mṛdubhiḥ karaiḥ // - bhinnapada-śleṣa doṣā(3)kareṇa saṃbadhnan[n / n]a[]kṣatrapathavartinā rajñā pradoṣo mām ittham apriyaṃ kiṃ na bādhate // doṣā(3)-kareṇa saṃ-badhnan[n / n]a[-]kṣatra-patha-vartinā rajñā pra-doṣo mām ittham a-priyaṃ kiṃ na bādhate // upamārūpakā-kṣepa vyatirekādigocarāḥ prāg eva darśitāḥ śleṣā darśyante kecanāpare // upa-mā-rūpaka-ā-kṣepa vy-ati-reka-ādi-go-carāḥ prāg eva darśitāḥ śleṣā darśyante ke-cana apare // asty abhinnakriyaḥ kaścid aviruddhakriyo 'paraḥ viruddhakarmā cāsty anyaḥ śleṣo niyamavān api // asty a-bhinna-kriyaḥ kaś-cid a-vi-ruddha-kriyo 'paraḥ vi-ruddha-karmā ca asty anyaḥ śleṣo ni-yama-vān api // niyamā-kṣeparūpoktir avirodhī virodhy api teṣāṃ nidarśaneṣv eva rūpam āvir bhaviṣyati // ni-yama-ā-kṣepa-rūpa-uktir a-vi-rodhī vi-rodhy api teṣāṃ ni-darśaneṣv eva rūpam āvir bhaviṣyati // - abhinnakriya-śleṣa vakrāḥ svabhāvamadhurāḥ śaṃsantyo rāgam ulbaṇam dṛśo dūtyaś ca karṣanti kāntābhiḥ preṣitāḥ priyān // vakrāḥ sva-bhāva-madhurāḥ śaṃsantyo rāgam ulbaṇam dṛśo dūtyaś ca karṣanti kāntābhiḥ pra-īṣitāḥ priyān // - aviruddhakriya-śleṣa madhurā rāgavardhinyaḥ komalāḥ kokilāgiraḥ ākarṇyante madakalāḥ śliṣyante cāsitekṣaṇāḥ // madhurā rāga-vardhinyaḥ komalāḥ kokilā-giraḥ ā-karṇyante mada-kalāḥ śliṣyante ca asita-īkṣaṇāḥ // - viruddhakarma-śleṣa rāgam ādarśayann eṣa vāruṇīyogavardhitam tirobhavati gharmāṃśur aṅgajas tu vijṛmbhate // rāgam ā-darśayann eṣa vāruṇī-yoga-vardhitam tiro-bhavati gharma-aṃśur aṅga-jas tu vi-jṛmbhate // - niyamavac-chleṣa nistriṃśatvam asāv eva dhanuṣy evāsya vakratā śareṣv eva narendrasya mārgaṇatvaṃ ca vartate // nis-triṃśa-tvam asāv eva dhanuṣy eva asya vakra-tā śareṣv eva nara indrasya mārgaṇa-tvaṃ ca vartate // - niyamākṣeparūpokti-śleṣa padmānām eva daṇḍeṣu kaṇṭakas tvayi rakṣati athavā dṛśyate rāgi mithunā-liṅganeṣv api // padmānām eva daṇḍeṣu kaṇṭakas tvayi rakṣati atha-vā dṛśyate rāgi mithuna-ā-liṅganeṣv api // - avirodhi-śleṣa mahībhṛd bhūrikaṭakas tejasvī niyatodayaḥ dakṣaḥ prajāpatiś cāsīt svāmī śaktidharaś ca saḥ // mahī-bhṛd bhūri-kaṭakas tejas-vī niyata-ud-ayaḥ dakṣaḥ pra-jā-patiś cā asīt svāmī śakti-dharaś ca saḥ // - virodhi-śleṣa acyuto 'py avṛṣacchedī rājāpy aviditakṣayaḥ devo 'py avibudho jajñe śaṃkaro 'py abhujaṃgavān // acyuto 'py a-vṛṣa-cchedī rāja āpy a-vidita-kṣayaḥ devo 'py a-vi-budho jajñe śaṃ-karo 'py a-bhujaṃ-ga-vān // viśeṣokti guṇajātikriyādīnāṃ yatra vaikalyadarśanam viśeṣadarśanāyaiva sā viśeṣoktir iṣyate // guṇa-jāti-kriyā-ādīnāṃ yatra vai-kalya-darśanam vi-śeṣa-darśanāya eva sā viśeṣa-uktir iṣyate // - viśeṣokti: guṇa na kaṭhoraṃ na vā tīkṣṇam āyudhaṃ puṣpadhanvanaḥ tathāpi jitam evāsīd amunā bhuvanatrayam // na kaṭhoraṃ na vā tīkṣṇam ā-yudhaṃ puṣpa-dhanvanaḥ tatha āpi jitam evā asīd amunā bhuvana-trayam // - viśeṣokti: jāti na devakanyakā nāpi gandharvakulasaṃbhavā tathāpy eṣā tapobhaṅgaṃ vidhātuṃ vedhaso 'py alam // na deva-kanyakā na api gandharva-kula-saṃ-bhavā tatha āpy eṣā tapo-bhaṅgaṃ vi-dhātuṃ vedhaso 'py alam // - viśeṣokti: kriyā na baddhā bhrukuṭir nāpi sphurito daśanacchadaḥ na ca raktābhavad dṛṣṭir jitaṃ ca dviṣatāṃ balam // na baddhā bhru-kuṭir na api sphurito daśana-cchadaḥ na ca rakta ābhavad dṛṣṭir jitaṃ ca dviṣatāṃ balam // - viśeṣokti: dravya na rathā na ca mātaṃgā na hayā na ca pattayaḥ strīṇām apāṅgadṛṣṭyaiva jīyate jagatāṃ trayam // na rathā na ca mātaṃ-gā na hayā na ca pattayaḥ strīṇām apa-aṅga-dṛṣṭya aiva jīyate jagatāṃ trayam // - viśeṣokti: hetu ekacakro ratho yantā vikalo viṣamā hayāḥ ākrāmaty eva tejasvī tathāpy arko nabhastalam // eka-cakro ratho yantā vikalo viṣamā hayāḥ ā-krāmaty eva tejasvī tatha āpy arko nabhas-talam // saiṣā hetuviśeṣoktis tejasvīti viśeṣaṇāt ayaṃ eva kramo 'nyeṣāṃ bhedānām api kalpate // sa aiṣā hetu-vi-śeṣoktis tejasvi īti vi-śeṣaṇāt ayaṃ eva kramo 'nyeṣāṃ bhedānām api kalpate // tulyayogitā vivakṣitaguṇotkṛṣṭair yat samīkṛtya kasyacit kīrtanaṃ stutinindārthaṃ sā matā tulyayogitā // vi-vakṣita-guṇa-utkṛṣṭair yat samī-kṛtya kasyacit kīrtanaṃ stuti-nindā-arthaṃ sā matā tulya-yogitā // yamaḥ kubero varuṇaḥ sahasrākṣo bhavān api bibhṛty ananyaviṣayāṃ lokapāla iti śrutim // yamaḥ kubero varuṇaḥ sahasra-akṣo bhavān api bibhṛty ananya-viṣayāṃ loka-pāla iti śrutim // saṃgatāni mṛgākṣīṇāṃ taḍidvilasitāni ca kṣaṇadvayaṃ na tiṣṭhanti ghanārabdhāny api svayam // saṃ-gatāni mṛga-akṣīṇāṃ taḍid-vi-lasitāni ca kṣaṇa-dvayaṃ na tiṣṭhanti ghana-ārabdhāny api svayam // virodhacakra viruddhānāṃ padārthānāṃ yatra saṃsargadarśanam viśeṣadarśanāyaiva sa virodhaḥ smṛto yathā // viruddhānāṃ pada-arthānāṃ yatra saṃ-sarga-darśanam vi-śeṣa-darśanāya-eva sa vi-rodhaḥ smṛto yathā // kūjitaṃ rājahaṃsānāṃ vardhate madamañjulam kṣīyate ca mayūrāṇāṃ rutam utkrāntasauṣṭhavam // kūjitaṃ rāja-haṃsānāṃ vardhate mada-mañjulam kṣīyate ca mayūrāṇāṃ rutam ut-krānta-sauṣṭhavam // prāvṛṣeṇyair jaladharair ambaraṃ durdināyate rāgeṇa punar ākrāntaṃ jāyate jagatām manaḥ // prā-vṛṣeṇyair jala-dharair ambaraṃ dur-dināyate rāgeṇa punar ā-krāntaṃ jāyate jagatām manaḥ // tanumadhyaṃ pṛthuśroṇi raktauṣṭham asitekṣaṇam natanābhi vapuḥ strīṇāṃ kaṃ na hanty unnatastanam // tanu-madhyaṃ pṛthu-śroṇi rakta-oṣṭham asita-īkṣaṇam nata-nābhi vapuḥ strīṇāṃ kaṃ na hanty un-nata-stanam // mṛṇālabāhu rambhoru padmotpalamukhekṣaṇam api te rūpam asmākam tanvi tāpāya kalpate // mṛṇāla-bāhu rambhā-ūru padma-ut-pala-mukha-īkṣaṇam api te rūpam asmākam tanvi tāpāya kalpate // udyānamārutoddhūtāś cūtacampakareṇavaḥ udaśrayanti pānthānām aspṛśanto 'pi locane // udyāna-māruta-ud-dhūtāś cūta-campaka-reṇavaḥ ud-aśrayanti pānthānām a-spṛśanto 'pi locane // kṛṣṇārjunānuraktāpi dṛṣṭiḥ karṇāvalambinī yāti viśvasanīyatvaṃ kasya te kalabhāṣiṇī // kṛṣṇa-arjuna-anu-rakta āpi dṛṣṭiḥ karṇa-ava-lambinī yāti vi-śvasanīya-tvaṃ kasya te kala-bhāṣiṇī // ity anekaprakāro 'yam alaṃkāraḥ pratīyate aprastutapraśaṃsā aprastutapraśaṃsā syād aprakānteṣu yā stutiḥ // ity aneka-prakāro 'yam alaṃkāraḥ pratīyate aprastutapraśaṃsā a-pra-stuta-praśaṃsā syād a-pra-kānteṣu yā stutiḥ // sukhaṃ jīvanti hariṇā vaneṣv aparasevinaḥ arthair ayatnasulabhair jaladarbhāṅkurādibhiḥ // sukhaṃ jīvanti hariṇā vaneṣv a-para-sevinaḥ arthair a-yatna-su-labhair jala-darbha-aṅkura-ādibhiḥ // seyam aprastutaivātra mṛgavṛttiḥ praśasyate rājānuvartanakleśa nirviṇṇena manasvinā // sa īyam a-pra-stuta aiva atra mṛga-vṛttiḥ praśasyate rāja-anu-vartana-kleśa nir-viṇṇena manasvinā // vyājastuti yadi nindann iva stauti vyājastutir asau stutā doṣābhāsā guṇā eva labhante yatra saṃnidhim // yadi nindann iva stauti vyāja-stutir asau stutā doṣa-ābhāsā guṇā eva labhante yatra saṃ-nidhim // tāpasenāpi rāmeṇa jiteyaṃ bhūtadhāriṇī tvayā rājñāpi seveyaṃ jitā mā bhūn madas tava // tāpasena api rāmeṇa jita īyaṃ bhūta-dhāriṇī tvayā rājña āpi sa īva iyaṃ jitā mā bhūn madas tava // puṃsaḥ purāṇād ācchidya śrīs tvayā paribhujyate rājann ikṣvākuvaṃśasya kim idaṃ tava yujyate // puṃsaḥ purāṇād ā-cchidya śrīs tvayā pari-bhujyate rājann ikṣvāku-vaṃśasya kim idaṃ tava yujyate // bhujaṅgabhogasaṃsaktā kalatraṃ tava medinī ahaṃkāraḥ parāṃ koṭim ārohati kutas tava // bhuj-aṅga-bhoga-saṃ-saktā kalatraṃ tava medinī ahaṃ-kāraḥ parāṃ koṭim ā-rohati kutas tava // iti śleṣānuviddhānām anyeṣāṃ copalakṣyatāṃ vyājastutiprakārāṇām aparyantaḥ pravistaraḥ // iti śleṣa-anu-viddhānām anyeṣāṃ ca upalakṣyatāṃ vyāja-stuti-prakārāṇām a-pary-antaḥ pra-vi-staraḥ // nidarśana arthāntarapravṛttena kiṃcit tatsadṛśaṃ phalam sad asad vā nidarśyeta yadi tat syān nidarśanam // artha-antara-pra-vṛttena kiṃcit tat-sa-dṛśaṃ phalam sad asad vā ni-darśyeta yadi tat syān ni-darśanam // udayann eva savitā padmeṣv arpayati śriyam vibhāvayitum ṛddhīnāṃ phalaṃ suhṛdanugraham // ud-ayann eva savitā padmeṣv arpayati śriyam vi-bhāvayitum ṛddhīnāṃ phalaṃ su-hṛd-anu-graham // yāti candrāṃśubhiḥ spṛṣṭā dhvāntarājī parābhavam sadyo rājaviruddhānāṃ sūcayanti durantatām // yāti candra-aṃśubhiḥ spṛṣṭā dhvānta-rājī parā-bhavam sadyo rāja-vi-ruddhānāṃ sūcayanti dur-antatām // sahokti sahoktiḥ sahabhāvasya kathanaṃ guṇakarmaṇām arthānāṃ yo vinimayaḥ parivṛttis tu sā yathā // saha-uktiḥ saha-bhāvasya kathanaṃ guṇa-karmaṇām arthānāṃ yo vi-ni-mayaḥ pari-vṛttis tu sā yathā // saha dīrghā mama śvāsair imāḥ saṃprati rātrayaḥ pāṇḍurāś ca mamaivāṅgaiḥ saha tāś candrabhūṣaṇāḥ // saha dīrghā mama śvāsair imāḥ saṃ-prati rātrayaḥ pāṇḍurāś ca mama eva aṅgaiḥ saha tāś candra-bhūṣaṇāḥ // vardhate saga pānthānāṃ mūrchayā cūtamañjarī patanti ca samaṃ teṣām asubhir malayānilāḥ // vardhate saga pānthānāṃ mūrchayā cūta-mañjarī patanti ca samaṃ teṣām asubhir malaya-anilāḥ // kokilā-lāpasubhagāḥ sugandhivanavāyavaḥ yānti sārdhaṃ janānandair vṛddhiṃ surabhivāsarāḥ // kokila-ā-lāpa-su-bhagāḥ su-gandhi-vana-vāyavaḥ yānti sa-ardhaṃ jana-ānandair vṛddhiṃ surabhi-vāsarāḥ // ity udā-hṛtayo dattāḥ sahokter atra kāścana parivṛtti kriyate parivṛtteś ca kiṃcid rūpanirūpaṇam // ity ud-ā-hṛtayo dattāḥ saha-ukter atra kāścana parivṛtti kriyate pari-vṛtteś ca kiṃcid rūpa-ni-rūpaṇam // śastraprahāraṃ dadatā bhujena tava bhūbhujām cirārjitaṃ hṛtaṃ teṣāṃ yaśaḥ kumudapāṇḍuram // śastra-pra-hāraṃ dadatā bhujena tava bhū-bhujām cira-arjitaṃ hṛtaṃ teṣāṃ yaśaḥ kumuda-pāṇḍuram // āśīs āśīr nāmābhilaṣite vastuny āśaṃsanaṃ yathā pātu vaḥ paramaṃ jyotir avāṅmanasagocaram // āśīr nāma abhilaṣite vastuny ā-śaṃsanaṃ yathā pātu vaḥ paramaṃ jyotir a-vāṅ-manasa-go-caram // saṃsṛṣṭi ananvayasasaṃdehāv upamāsv eva darśitau upamārūpakaṃ cāpi rūpakeṣv eva darśitam // ananvayasa-saṃ-dehāv upa-māsv eva darśitau upa-mā-rūpakaṃ ca api rūpakeṣv eva darśitam // utprekṣābheda evāsāv utprekṣāvayavo 'pi ca nānālaṃkārasaṃsṛṣṭiḥ saṃsṛṣṭis tu nigadyate // ut-pra-īkṣā-bheda eva asāv utpra-īkṣā-ava-yavo 'pi ca nānā-alaṃ-kāra-saṃ-sṛṣṭiḥ saṃ-sṛṣṭis tu ni-gadyate // aṅgāṅgibhāvāvasthānaṃ sarveṣāṃ samakakṣatā ity alaṃkārasaṃsṛṣṭer lakṣaṇīyā dvayī gatiḥ // aṅga-aṅgi-bhāva-ava-sthānaṃ sarveṣāṃ sama-kakṣatā ity alaṃ-kāra-saṃ-sṛṣṭer lakṣaṇīyā dvayī gatiḥ // ākṣipanty aravindāni tava mugdhe mukhaśriyam kośadaṇḍasamagrāṇāṃ kim eṣām asti duṣkaram // ā-kṣipanty aravindāni tava mugdhe mukha-śriyam kośa-daṇḍa-sam-agrāṇāṃ kim eṣām asti duṣ-karam // limpatīva tamo 'ṅgāni varṣatīvāñjanaṃ nabhaḥ asatpuruṣaseveva dṛṣṭir niṣphalatāṃ gatā // limpati iva tamo 'ṅgāni varṣati iva añjanaṃ nabhaḥ a-sat-puruṣa-seva īva dṛṣṭir niṣ-phalatāṃ gatā // śleṣaḥ sarvāsu puṣṇāti priyo vakroktiṣu śriyam bhinnaṃ dvidhā svabhāvoktir vakroktiś ceti vāṅmayam // śleṣaḥ sarvāsu puṣṇāti priyo vakra-uktiṣu śriyam bhinnaṃ dvidhā sva-bhāva-uktir vakra-uktiś ca iti vāṅ-mayam // bhāvika bhāvikatvam iti prāhuḥ prabandhaviṣayaṃ guṇam bhāvaḥ kaver abhiprāyaḥ kāvyeṣv āsiddhi yaḥ sthitaḥ // bhāvikatvam iti pra-āhuḥ pra-bandha-viṣayaṃ guṇam bhāvaḥ kaver abhi-pra-ayaḥ kāvyeṣv ā-siddhi yaḥ sthitaḥ // parasparopakāritvaṃ sarveṣāṃ vastuparvaṇām viśeṣaṇānāṃ vyarthānām akriyā sthānavarṇanā // paras-para-upa-kāritvaṃ sarveṣāṃ vastu-parvaṇām vi-śeṣaṇānāṃ vy-arthānām a-kriyā sthāna-varṇanā // vyaktir uktikramabalād gambhīrasyāpi vastunaḥ bhāvāyattam idaṃ sarvam iti tad bhāvikaṃ viduḥ // vy-aktir ukti-krama-balād gambhīrasya api vastunaḥ bhāva-āyattam idaṃ sarvam iti tad bhāvikaṃ viduḥ // yac ca saṃdhyaṅgavṛttyaṅga lakṣaṇādyāgamāntare vyāvarṇitam idaṃ ceṣṭam alaṃkāratayaiva naḥ // yac ca saṃ-dhy-aṅga-vṛtty-aṅga lakṣaṇa-ādyā-gama-antare vy-ā-varṇitam idaṃ ceṣṭam alaṃ-kārataya aiva naḥ // panthā sa eṣa vivṛtaḥ parimāṇavṛttyā saṃkṣipya vistaram anantam alaṃkriyāṇāṃ vācām atītya viṣayaṃ parivartamānān abhyāsa eva vivarītum alaṃ viśeṣān // panthā sa eṣa vivṛtaḥ pari-māṇa-vṛttyā saṃ-kṣipya vi-staram an-antam alaṃ-kriyāṇāṃ vācām ati-ītya viṣayaṃ pari-vartamānān abhyāsa eva vi-varītum alaṃ viśeṣān // // ity ācārya-daṇḍinaḥ kṛtau kāvyādarśe 'rthālaṃkāravibhāgo nāma dvitīyaḥ paricchedaḥ //