ekam evādvitīyaṃ tad brahmety upaniṣadvacaḥ brahmaṇo 'nyasya sadbhāvaṃ nanu tat pratiṣedhati // ekam eva advitīyaṃ tad brahma ity upaniṣad-vacaḥ brahmaṇo 'nyasya sad-bhāvaṃ nanu tat pratiṣedhati // atra brūmo 'dvitīyoktau samāsaḥ ko vivakṣitaḥ kiṃsvit tatpuruṣaḥ kiṃ vā bahuvrīhir athocyatām // atra brūmo 'dvitīya-uktau samāsaḥ ko vivakṣitaḥ kiṃsvit tatpuruṣaḥ kiṃ vā bahuvrīhir atha ucyatām // pūrvasminn uttaras tāvat pradhānyena vivakṣyate padārthas tatra tad brahma tato'nyat sadṛśaṃ tu vā // pūrvasminn uttaras tāvat pradhānyena vivakṣyate padārthas tatra tad brahma tato'nyat sadṛśaṃ tu vā // tadviruddham atho vā syāt triṣv apy anyan na bādhate anyatve sadṛśatve vā dvitīyaṃ sidhyati dhruvam // tad-viruddham atho vā syāt triṣv apy anyan na bādhate anyatve sadṛśatve vā dvitīyaṃ sidhyati dhruvam // viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā brahma prāpnoti yasmāt tad dvitīyena virudhyate // viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā brahma prāpnoti yasmāt tad dvitīyena virudhyate // ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ dvitīyena tathā spṛṣṭvā svārthās tiṣṭhanty abādhitāḥ // ataḥ saprathamāḥ sarve tṛtīya-ādy-arthara-āśayaḥ dvitīyena tathā spṛṣṭvā svārthās tiṣṭhanty abādhitāḥ // nanu nañ brahmaṇo 'nyasya sarvasyaiva niṣedhakam dvitīyagrahaṇaṃ yasmāt sarvasyaivopalakṣaṇam // nanu nañ brahmaṇo 'nyasya sarvasya eva niṣedhakam dvitīya-grahaṇaṃ yasmāt sarvasya eva upalakṣaṇam // naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate tato 'nyat tadviruddhaṃ vā sadṛśaṃ vātra vakti saḥ // na evaṃ niṣedho na hy asmād dvitīyasya avagamyate tato 'nyat tad-viruddhaṃ vā sadṛśaṃ va ātra vakti saḥ // dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite satyādilakṣaṇoktīnām apalakṣaṇatā bhavet // dvitīyaṃ yasya na eva asti tad brahma iti vivakṣite satya-ādi-lakṣaṇa-uktīnām apalakṣaṇatā bhavet // advitīye dvitīyārtha nāstitāmātragocare svaniṣṭhatvān nañarthasya na syād brahmapadānvayaḥ // advitīye dvitīya-artha na-astitā-mātra-gocare sva-niṣṭhatvān nañ-arthasya na syād brahma-pada-anvayaḥ // dvitīyaśūnyatā tatra brahmaṇo na viśeṣaṇam viśeṣaṇe vā tad brahama tṛtīyaṃ prathamaṃ tu vā // dvitīya-śūnyatā tatra brahmaṇo na viśeṣaṇam viśeṣaṇe vā tad brahama tṛtīyaṃ prathamaṃ tu vā // prasaktaṃ pūrvavat sarvaṃ bahuvrīhau samasyati brahmaṇaḥ prathamā ye ca tṛtīyādyā jagattraye // prasaktaṃ pūrvavat sarvaṃ bahuvrīhau samasyati brahmaṇaḥ prathamā ye ca tṛtīya ādyā jagat-traye // brahma praty advitīyatvāt svasthās tiṣṭhanty abādhitāḥ kiñ ca tatra bahuvrīhau samāse saṃśrite sati // brahma praty advitīyatvāt sva-sthās tiṣṭhanty abādhitāḥ kiñ ca tatra bahuvrīhau samāse saṃśrite sati // vṛttyarthasya nañarthasya na padārthāntarānvayaḥ saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate // vṛtty-arthasya nañ-arthasya na pada-artha-antara-anvayaḥ saty artha-antara-sambandhe ṣaṣṭhī yasya iti yujyate // dvitīyavastunāstitvaṃ na brahma na viśeṣaṇam asattvān na hy asad brahma bhaven nāpi viśeṣaṇam // dvitīya-vastu-na-astitvaṃ na brahma na viśeṣaṇam asattvān na hy asad brahma bhaven na api viśeṣaṇam // tasmāt prapañcasadbhāvo nādvaitaśrutibādhitaḥ svapramāṇabalāt siddhaḥ śrutyā cāpy anumoditaḥ // tasmāt prapañca-sad-bhāvo na advaita-śruti-bādhitaḥ sva-pramāṇa-balāt siddhaḥ śrutyā ca apy anumoditaḥ // tenādvitīyaṃ brahmeti śruter artho 'yam ucyate dvitīyagaṇanāyogyo nāsīd asti bhaviṣyati // tena advitīyaṃ brahma iti śruter artho 'yam ucyate dvitīya-gaṇana-ayogyo nā asīd asti bhaviṣyati // samo vābhyadhiko vāsya yo dvitīyas tu guṇyate yato 'sya vibhavavyūha kalāmātram idaṃ jagat // samo va ābhyadhiko va āsya yo dvitīyas tu guṇyate yato 'sya vibhava-vyūha kalā-mātram idaṃ jagat // dvitīyavāgāspadatāṃ pratipadyeta tatkatham yathā colanṛpaḥ samrāḍ advitīyo 'dya bhūtale // dvitīya-vāg-āspadatāṃ pratipadyeta tat-katham yathā cola-nṛpaḥ samrāḍ advitīyo 'dya bhūtale // iti tattulyanṛpati nivāraṇaparaṃ vacaḥ na tu tadbhṛtyatatputra kalatrādiniṣedhakam // iti tat-tulya-nṛpati nivāraṇa-paraṃ vacaḥ na tu tad-bhṛtya-tat-putra kalatra-ādi-niṣedhakam // tathā surāsuranara brahmabrahmāṇḍakoṭayaḥ kleśakarmavipākādyair aspṛṣṭasyākhileśituḥ // tathā sura-asura-nara brahma-brahma-aṇḍa-koṭayaḥ kleśa-karma-vipāka-ādyair aspṛṣṭasya akhila-īśituḥ // jñānādiṣāṇguṇyanidher acintyavibhavasya tāḥ viṣṇor vibhūtimahima samudradrapsavipraṣaḥ // jñāna-ādi-ṣāṇguṇya-nidher acintya-vibhavasya tāḥ viṣṇor vibhūti-mahima samudra-drapsa-vipraṣaḥ // kaḥ khalv aṅgulibhaṅgena samudrān saptasaṅkhyayā gaṇayan gaṇayed ūrmi phenabudbudavipruṣaḥ // kaḥ khalv aṅguli-bhaṅgena samudrān sapta-saṅkhyayā gaṇayan gaṇayed ūrmi phena-budbuda-vipruṣaḥ // yathaika eva savitā na dvitīyo nabhaḥsthale ityuktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ // yatha aika eva savitā na dvitīyo nabhaḥ-sthale ity-uktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ // yathā pradhānasaṅkhyeya saṅkhyāyāṃ naiva gaṇyate saṅkhyā pṛthaksatī tatra saṅkhyeyānyapadārthavat // yathā pradhāna-saṅkhyeya saṅkhyāyāṃ na eva gaṇyate saṅkhyā pṛthak-satī tatra saṅkhyeya anya-padārthavat // tathā tathā pādo 'sya viśvā bhūtāni tripādasyāmṛtaṃ divi iti bruvan jagat sarvam itthambhāve nyaveśayat // pādo 'sya viśvā bhūtāni tri-pādasya amṛtaṃ divi iti bruvan jagat sarvam ittham-bhāve nyaveśayat // tathā tathā etāvān asya mahimā tato jyāyastaro hi saḥ yatrānyan na vijānāti sa bhūmod aram antaram kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ // etāvān asya mahimā tato jyāyastaro hi saḥ yatra anyan na vijānāti sa bhūma ud aram antaram kurute 'sya bhayaṃ vyaktam ity-ādi-śrutayaḥ parāḥ // meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat ityādikāḥ samastasya taditthambhāvatāparāḥ // meror iva aṇur yasya idaṃ brahma-aṇḍam akhilaṃ jagat ity-ādikāḥ samastasya tad-ittham-bhāvatā-parāḥ // vācārambhaṇamātraṃ tu jagat sthāvarajaṅgamam vikārajātaṃ, kūṭasthaṃ mūlakāraṇam eva sat // vāc-ārambhaṇa-mātraṃ tu jagat sthāvara-jaṅgamam vikāra-jātaṃ, kūṭa-sthaṃ mūla-kāraṇam eva sat // ananyat kāraṇāt kāryaṃ pāvakād visphuliṅgavat mṛttikālohabījādi nānādṛṣṭāntavistaraiḥ // ananyat kāraṇāt kāryaṃ pāvakād visphuliṅgavat mṛttikā-loha-bīja-ādi nānā-dṛṣṭānta-vistaraiḥ // nāśakad dagdham analas tṛṇaṃ majjayituṃ jalam na vāyuś calituṃ śaktaḥ tacchaktyāpy āyanād ṛte // nāśakad dagdham analas tṛṇaṃ majjayituṃ jalam na vāyuś calituṃ śaktaḥ tac-chaktya āpy āyanād ṛte // ekapradhānavijñānād vijñātam akhilaṃ bhavet ityādivedavacana tanmūlāptāgamair api // eka-pradhāna-vijñānād vijñātam akhilaṃ bhavet ity-ādi-veda-vacana tan-mūla-āpta-āgamair api // brahmātmanātmalābho 'yaṃ prapañcaś cidacinmayaḥ iti pramīyate brāmhī vibhūtir na niṣidhyate // brahma-ātmanā ātma-lābho 'yaṃ prapañcaś cid-acin-mayaḥ iti pramīyate brāmhī vibhūtir na niṣidhyate // tanniṣedhe samasta tasya mithyātvāl lokavedayoḥ vyavahārās tu lupyeran tathā syād brahmadhīr api // tan-niṣedhe samasta tasya mithyātvāl loka-vedayoḥ vyavahārās tu lupyeran tathā syād brahma-dhīr api // vyāvahārikasatyatvān mṛṣātve 'py aviruddhatā pratyakṣāder iti mataṃ prāg eva samadūduṣam // vyāvahārika-satyatvān mṛṣātve 'py aviruddhatā pratyakṣa-āder iti mataṃ prāg eva samadūduṣam // ataś copaniṣañjāta brahmādvaitadhiyā jagat na bādhyate vibhūtitvād brahmaṇaś cetyavasthitam // ataś ca upaniṣañ-jāta brahma-advaita-dhiyā jagat na bādhyate vibhūtitvād brahmaṇaś ca ity-avasthitam // nanu sattve prapañcasya nāstīti pratyayaḥ katham asattve vā kathaṃ tasminn astīti pratyayo bhavet // nanu sattve prapañcasya na asti iti pratyayaḥ katham asattve vā kathaṃ tasminn astīti pratyayo bhavet // sadasattvaṃ tathaikasya viruddhatvād asambhavi sadasatpratyayaprāpta viruddhadvandvasaṅgame // sad-asattvaṃ tatha aikasya viruddhatvād asambhavi sad-asat-pratyaya-prāpta viruddha-dvandva-saṅgame // tayor anyatarārthasya niścayābhāvahetutaḥ sadasattvaṃ prapañcasya jainās tu pratipedire // tayor anyatara-arthasya niścaya-abhāva-hetutaḥ sad-asattvaṃ prapañcasya jainās tu pratipedire // sattvaprāptiṃ puraskṛtya nāstīti pratyayodayāt sadā sattvaṃ prapañcasya sāṅkhyās tu pratipādire // sattva-prāptiṃ puraskṛtya na asti iti pratyaya-udayāt sadā sattvaṃ prapañcasya sāṅkhyās tu pratipādire // sadasatpratyayaprāpta viruddhadvandvasaṅkaṭe virodhaparihārārthaṃ sattvāsattvāṃśabhaṅgataḥ sadasadbhyām anirvācyaṃ prapañcaṃ kecid ūcire // sad-asat-pratyaya-prāpta viruddha-dvandva-saṅkaṭe virodha-parihāra-arthaṃ sattva-asattva-aṃśa-bhaṅgataḥ sad-asadbhyām anirvācyaṃ prapañcaṃ kecid ūcire // sattvāsattve vibhāgena deśakālādibhetataḥ ghaṭāder iti manvānā vyavasthām apare jaguḥ // sattva-asattve vibhāgena deśa-kāla-ādi-bhetataḥ ghaṭa-āder iti manvānā vyavasthām apare jaguḥ // tad evaṃ vādisammardāt saṃśaye samupasthite nirṇayaḥ kriyate tatra mīmaṃsakamatena tu // tad evaṃ vādi-sammardāt saṃśaye samupasthite nirṇayaḥ kriyate tatra mīmaṃsaka-matena tu // ghaṭasvarūpe nāstitvam astitvaṃ yady abūbudhat syād eva yugapatsattvam asattvaṃ ca ghatādiṣu // ghaṭa-svarūpe na-astitvam astitvaṃ yady abūbudhat syād eva yugapat-sattvam asattvaṃ ca ghata-ādiṣu // idānīm idam atrāsti nāstītyevaṃvidhā yataḥ deśakāladaśābhedād asti nāstīti no dhiyaḥ // idānīm idam atra asti na asti ity-evaṃ-vidhā yataḥ deśa-kāla-daśa-abhedād asti nāsti iti no dhiyaḥ // ato deśādibhedena sadasattvaṃ ghaṭādiṣu vyavasthitaṃ nirastatvād vādasyeha na sambhavaḥ // ato deśa-ādi-bhedena sad-asattvaṃ ghaṭa-ādiṣu vyavasthitaṃ nirastatvād vādasya iha na sambhavaḥ // nanu deśādisambandhaḥ sata evopapadyate na deśakālasambandhād asataḥ sattvam iṣyate // nanu deśa-ādi-sambandhaḥ sata eva upapadyate na deśa-kāla-sambandhād asataḥ sattvam iṣyate // sambandho dvyāśrayas tasmāt sataḥ sattvaṃ sadā bhavet asataḥ kārakaiḥ sattvaṃ janmanetyatidurghaṭam // sambandho dvy-āśrayas tasmāt sataḥ sattvaṃ sadā bhavet asataḥ kārakaiḥ sattvaṃ janmana īty-atidurghaṭam // ādyantavān prapañco 'taḥ satkakṣāntarniveśyate ādy-antavān prapañco 'taḥ sat-kakṣa-antarniveśyate uktaṃ ca uktaṃ ca "ādāv ante ca yan nāsti nāsti madhye 'pi tat tathā" ato niścitasadbhāvaḥ sadā sann abhyupeyatām // "ādāv ante ca yan na asti na asti madhye 'pi tat tathā" ato niścita-sad-bhāvaḥ sadā sann abhyupeyatām // iti iti asataḥ sarvadāsattvaṃ janyayogāt khapuṣpavat asattve na viśeṣo 'sti prāgatyantāsator iha // asataḥ sarvada āsattvaṃ janya-yogāt kha-puṣpavat asattve na viśeṣo 'sti prāg-atyanta-asator iha // śvetaketum upādāya tat tvam ity api yac chrutam ṣaṣṭhaprapāṭake tasya kuto mukhyārthasambhavaḥ // śvetaketum upādāya tat tvam ity api yac chrutam ṣaṣṭha-prapāṭake tasya kuto mukhya-artha-sambhavaḥ // kārpaṇyaśokaduḥkhārtaś cetanas tvaṃpadoditaḥ sarvajñas satyasaṅkalpo nissīmasukhasāgaraḥ tatpadārthas tayor aikyaṃ tejas timiravat katham // kārpaṇya-śoka-duḥkha-ārtaś cetanas tvaṃ-pada-uditaḥ sarva-jñas satya-saṅkalpo nissīma-sukha-sāgaraḥ tat-pada-arthas tayor aikyaṃ tejas timiravat katham // tvamarthasthe taṭasthe vā (tadarthasthe vibhedake) guṇe tattvaṃpadaśrutyor aikārthyaṃ dūravāritam // tvam-artha-sthe taṭa-sthe vā (tad-artha-sthe vibhedake) guṇe tat-tvaṃ-pada-śrutyor aikārthyaṃ dūra-vāritam // ajñatvasarvaveditva duḥkhitvasukhitādike viśeṣaṇe vā ciddhātor atha vāpy upalakṣaṇe viruddhaguṇasaṅkrānter bhedaḥ syāt tvaṃtadarthayoḥ // ajñatva-sarva-veditva duḥkhitva-sukhitā-ādike viśeṣaṇe vā cid-dhātor atha va āpy upalakṣaṇe viruddha-guṇa-saṅkrānter bhedaḥ syāt tvaṃ-tad-arthayoḥ // vācyaikadeśabhaṅgena cidekavyaktiniṣṭhatā so 'yaṃ gaur itivat tattvaṃ padayor ity apeśalam // vācya-eka-deśa-bhaṅgena cid-eka-vyakti-niṣṭhatā so 'yaṃ gaur itivat tattvaṃ padayor ity apeśalam // deśakāladaśābhedād ekasminn api dharmiṇi viruddhadvandvasaṅkrānteḥ so 'yaṃ gaur iti yujyate // deśa-kāla-daśā-bhedād ekasminn api dharmiṇi viruddha-dvandva-saṅkrānteḥ so 'yaṃ gaur iti yujyate // svaprakāśasya ciddhātor viruddhadvandvasaṅgatau na vyavasthāpakaṃ kiñcid deśakāladaśādike // sva-prakāśasya cid-dhātor viruddha-dvandva-saṅgatau na vyavasthāpakaṃ kiñcid deśa-kāla-daśā-ādike // nirdhūtanikhiladvandva svaprakāśe cidātmani dvaitānarthabhramābhāvāc chāstraṃ nirviṣayaṃ bhavet // nirdhūta-nikhila-dvandva sva-prakāśe cid-ātmani dvaita-anartha-bhrama-abhāvāc chāstraṃ nirviṣayaṃ bhavet // etena satyakāmatva jagatkāraṇatādayaḥ mā(yopādhau pare) 'dhyastāḥ śokamohādayaḥ punaḥ // etena satya-kāmatva jagat-kāraṇatā-ādayaḥ mā(yā-upādhau pare) 'dhyastāḥ śoka-moha-ādayaḥ punaḥ // avidyopādhike jīve vināśe neti yan matam kṣudrabrahmavidām etan mataṃ prāg eva dūṣitam // avidya-upādhike jīve vināśe na iti yan matam kṣudra-brahma-vidām etan mataṃ prāg eva dūṣitam // cidsvarūpe viśiṣṭe vā māyāvidyādyupādhayaḥ pūrvasmin sarvasāaṅkaryaṃ parajīvāvibhāgataḥ // cid-svarūpe viśiṣṭe vā māyā-avidyā-ādy-upādhayaḥ pūrvasmin sarva-sāaṅkaryaṃ para-jīva-avibhāgataḥ // uttarasminn api tathā viśiṣṭam api cid yadi citsvarūpaṃ hi nirbhedaṃ māyāvidyādyupādhibhiḥ vibhinnam iva vibhrāntaṃ viśiṣṭaṃ ca ... (mataṃ tava) // uttarasminn api tathā viśiṣṭam api cid yadi cit-svarūpaṃ hi nirbhedaṃ māyā-avidyā-ādy-upādhibhiḥ vibhinnam iva vibhrāntaṃ viśiṣṭaṃ ca ... (mataṃ tava) // taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim na hi daṇḍiśiraśchedād devadatto na hiṃsitaḥ // taṭa-stha-avasthitā dharmāḥ svarūpaṃ na spṛśanti kim na hi daṇḍi-śiraś-chedād devadatto na hiṃsitaḥ // acidaṃśavyapohena cidekapariśeṣatā atas tat tvam asīty āder arthe ity apy asundaram // acid-aṃśa-vyapohena cid-eka-pariśeṣatā atas tat tvam asi ity āder arthe ity apy asundaram // abrahmānātmatābhāve pratyak cit pariśiṣyate tattvaṃpadadvayaṃ jīva paratādātmyagocaram tanmukhyavṛtti tādātmyam api vastudvayāśrayam // abrahma-anātmatā-abhāve pratyak cit pariśiṣyate tat-tvaṃ-pada-dvayaṃ jīva para-tādātmya-gocaram tan-mukhya-vṛtti tādātmyam api vastu-dvaya-āśrayam // bhedābhedavikalpas tu yat tvayā paricoditaḥ abhedābhedino 'satye bandhe sati nirarthakaḥ // bheda-abheda-vikalpas tu yat tvayā paricoditaḥ abheda-abhedino 'satye bandhe sati nirarthakaḥ // abhedo bhedamardī tu svāśrayībhūtavastunoḥ bhedaḥ parasparānātmyaṃ bhāvānām evam etayoḥ // abhedo bheda-mardī tu sva-āśrayī-bhūta-vastunoḥ bhedaḥ paraspara-anātmyaṃ bhāvānām evam etayoḥ // svarūpam abhyupetyaiva bhedābhedavikalpayoḥ (bādhanaṃ) tena vāgabādhā virodhena nigṛhyase // svarūpam abhyupetya eva bheda-abheda-vikalpayoḥ (bādhanaṃ) tena vāg-abādhā virodhena nigṛhyase // bhinnābhinnatvasambandha sadasattvavikalpanam pratyakṣānubhavāpārataṃ kevalaṃ kaṇṭhaśoṣaṇam // bhinna-abhinnatva-sambandha sad-asattva-vikalpanam pratyakṣa-anubhava-apārataṃ kevalaṃ kaṇṭha-śoṣaṇam // nīle nīlamatir yādṛg utpale nīladhīr hi sā nīlam utpalam evedam iti sākṣāccakāsti naḥ // nīle nīla-matir yādṛg utpale nīla-dhīr hi sā nīlam utpalam eva idam iti sākṣāc-cakāsti naḥ // yathā viditasaṃyoga sambandhe 'py akṣagocare bhedābhedādidustarka vikalpādhānavibhramaḥ // yathā vidita-saṃyoga sambandhe 'py akṣa-gocare bheda-abheda-ādi-dustarka vikalpa-ādhāna-vibhramaḥ // tadvat tādātmyasambandhe śrutipratyakṣamūlake śrutidaṇḍena dustarka vikalpabhramavāraṇam // tadvat tādātmya-sambandhe śruti-pratyakṣa-mūlake śruti-daṇḍena dustarka vikalpa-bhrama-vāraṇam // nirdoṣāpauruṣeyī ca śrutir atyartham ādarāt asakṛttattvam ity āha tādātmyaṃ brahmajīvayoḥ // nirdoṣa āpauruṣeyī ca śrutir atyartham ādarāt asakṛt-tat-tvam ity āha tādātmyaṃ brahma-jīvayoḥ // brahmānandahradāntaḥsthoḥ muktātmā sukham edhate phale ca phalino 'bhāvān mokṣasyāpuruṣārthatā ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet // brahma-ānanda-hrada-antaḥsthoḥ mukta-ātmā sukham edhate phale ca phalino 'bhāvān mokṣasya apuruṣa-arthatā eka-śeṣe hi cid-dhātoḥ kasya mokṣaḥ phalaṃ bhavet // kiñ ca prapañcarūpeṇa kā nu saṃvid vivartate na tāvad ghaṭadhīs tasyām asatyām api darśanāt // kiñ ca prapañca-rūpeṇa kā nu saṃvid vivartate na tāvad ghaṭa-dhīs tasyām asatyām api darśanāt // na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat nāstīti śakyate vaktum uktau pratyakṣabadhanāt nāpy anyasaṃvit tannāśe 'py anyeṣām upalambhanāt // na hi tasyām ajātāyāṃ naṣṭāyāṃ va ākhilaṃ jagat na asti iti śakyate vaktum uktau pratyakṣa-badhanāt na apy anya-saṃvit tan-nāśe 'py anyeṣām upalambhanāt // nanu saṃvidabhinnaikā na tasyām asti bhedadhīḥ ghaṭādayo hi bhidyante na tu sā cit prakāśanāt // nanu saṃvid-abhinna aikā na tasyām asti bheda-dhīḥ ghaṭa-ādayo hi bhidyante na tu sā cit prakāśanāt // ghaṭadhīḥ paṭasaṃvitti samaye nāvabhāti cet naivaṃ, ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam // ghaṭa-dhīḥ paṭa-saṃvitti samaye na avabhāti cet na evaṃ, ghaṭo hi nā abhāti sā sphuraty eva tu sphuṭam // ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet tadvyāvṛttipadenāpi kiṃ saivoktātha vetarat saiva ced bhāsate 'nyac cen na brūhas tasya bhāsanam // ghaṭa-vyāvṛtta-saṃvittir atha na sphurati iti cet tad-vyāvṛtti-padena api kiṃ sa aiva ukta ātha va ītarat sa aiva ced bhāsate 'nyac cen na brūhas tasya bhāsanam // kiñ cāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ ṛte viṣayanānātvān nānātvāvagrahabhramaḥ // kiñ ca asyāḥ sva-prakāśāyā nīrūpāyā na hi svataḥ ṛte viṣaya-nānātvān nānātva-avagraha-bhramaḥ // na vastu vastudharmo vā na pratyakṣo na laukikaḥ ghaṭādivedyabhedo 'pi kevalaṃ bhramalakṣaṇaḥ // na vastu vastu-dharmo vā na pratyakṣo na laukikaḥ ghaṭa-ādi-vedya-bhedo 'pi kevalaṃ bhrama-lakṣaṇaḥ // yadā, tadā tadāyato dhībhedāvagrahodayaḥ kutaḥ, kutastarāṃ tasya paramārthatvasambandhaḥ // yadā, tadā tad-āyato dhī-bheda-avagraha-udayaḥ kutaḥ, kutastarāṃ tasya parama-arthatva-sambandhaḥ // kiñ ca svayaṃprakāśasya svato vā parato 'pi vā prāgabhāvādisiddhiḥ syāt, svatas tāvan na yujyate // kiñ ca svayaṃ-prakāśasya svato vā parato 'pi vā prāg-abhāva-ādi-siddhiḥ syāt, svatas tāvan na yujyate // svasmin sati viruddhatvād abhāvasyānavasthiteḥ svanimittaprakāśasya svasyābhāve 'py asambhavāt ananyagocaratvena cito na parato 'pi ca // svasmin sati viruddhatvād abhāvasya anavasthiteḥ sva-nimitta-prakāśasya svasya abhāve 'py asambhavāt ananya-gocaratvena cito na parato 'pi ca // kiñ ca vedyasya bhedāder na ciddharmatvasambhavaḥ rūpādivat, ataḥ saṃvid advitīyā svayaṃprabhā // kiñ ca vedyasya bheda-āder na cid-dharmatva-sambhavaḥ rūpa-ādivat, ataḥ saṃvid advitīyā svayaṃ-prabhā // atas tadbhedam āśritya yadvilakṣaṇādijalpitam tadavidyā+vilāso 'yam iti brahmavido viduḥ // atas tad-bhedam āśritya yad-vilakṣaṇa-ādi-jalpitam tad-avidyā+vilāso 'yam iti brahma-vido viduḥ // hanta brahmopadeśo 'yaṃ śraddadhāneṣu śobhate vayam aśraddadhānāḥ so ye yuktiṃ prārthayāmahe // hanta brahma-upadeśo 'yaṃ śraddadhāneṣu śobhate vayam aśraddadhānāḥ so ye yuktiṃ prārthayāmahe // pratipramātṛviṣayaṃ parasparavilakṣaṇāḥ aparokṣaṃ prakāśante sukhaduḥkhādivad dhiyaḥ // pratipramātṛ-viṣayaṃ paraspara-vilakṣaṇāḥ aparokṣaṃ prakāśante sukha-duḥkha-ādivad dhiyaḥ // sambandhivyaṅgyabhedasya saṃyogecchādikasya naḥ na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃataḥ // sambandhi-vyaṅgya-bhedasya saṃyoga-icchā-ādikasya naḥ na hi bhedaḥ svato na asti na apratyakṣaś ca saṃataḥ // yadi sarvagatā nityā saṃvid evābhyupeyate tataḥ sarvaṃ sadā bhāyāt, na vā kiñcit kadācana // yadi sarva-gatā nityā saṃvid eva ābhyupeyate tataḥ sarvaṃ sadā bhāyāt, na vā kiñcit kadācana // tadānīṃ na hi vedyasya sannnidhītarakāritā vyavasthā ghaṭate, vitter vyomavad vaibhavāśrayāt // tadānīṃ na hi vedyasya sannnidhi-itara-kāritā vyavasthā ghaṭate, vitter vyomavad vaibhava-āśrayāt // nāpi kāraṇabhedena. nityāyās tadabhāvataḥ na ca svarūpanānātvāt, tad ekatvaparigrahāt // na api kāraṇa-bhedena. nityāyās tad-abhāvataḥ na ca svarūpa-nānātvāt, tad ekatva-parigrahāt // tataś ca badhirāndhādeḥ śabdādigrahaṇaṃ bhavet guruśiṣyādibhedaś ca nirnimittaḥ prasajyate // tataś ca badhira-andha-ādeḥ śabda-ādi-grahaṇaṃ bhavet guru-śiṣya-ādi-bhedaś ca nirnimittaḥ prasajyate // nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiñcana ataḥ sarvaṃ sadā bhāyād ityakaṇḍe 'nuyujyate // nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiñcana ataḥ sarvaṃ sadā bhāyād ity-akaṇḍe 'nuyujyate // idam ākhyāhi bho kiṃ nu nīlādir na prakāśate prakāśamāno nīlādiḥ saṃvido vā na bhidyate // idam ākhyāhi bho kiṃ nu nīla-ādir na prakāśate prakāśamāno nīla-adiḥ saṃvido vā na bhidyate // ādau pratītisubhago nivāho lokavedayoḥ yataḥ padapadārthādi na kiñcid avabhāsate // ādau pratīti-subhago nivāho loka-vedayoḥ yataḥ pada-padārtha-ādi na kiñcid avabhāsate // dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam yady ayaṃ vividhākāra prapañcaḥ saṃvidātmakaḥ sāpi saṃvit tad ātmeti yato nānā prasajyate // dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam yady ayaṃ vividha-ākāra prapañcaḥ saṃvid-ātmakaḥ sa āpi saṃvit tad ātma īti yato nānā prasajyate // na cāvidyāvilāsatvād bhedābhedānirūpaṇā sā hi nyāyānalaspṛṣṭā jātuṣābharaṇāyate // na ca avidyā-vilāsatvād bheda-abheda-anirūpaṇā sā hi nyāya-anala-spṛṣṭā jātuṣa ābharaṇāyate // tathā hi yady avidyeyaṃ vidyābhāvātmikeṣyate nirupākhyasvabhāvatvāt sā na kiñcin niyacchati // tathā hi yady avidya īyaṃ vidyā-abhāva-ātmika īṣyate nirupākhya-svabhāvatvāt sā na kiñcin niyacchati // arthāntaram avidyā cet sādhvī bhedāirūpaṇā arthānarthāntaratvādi vikalpo 'syā na yujyate vidyāto 'rthāntaraṃ cāsāv iti suvyāhṛtaṃ vacaḥ // artha-antaram avidyā cet sādhvī bheda-airūpaṇā artha-anartha-antaratva-ādi vikalpo 'syā na yujyate vidyāto 'rtha-antaraṃ ca asāv iti suvyāhṛtaṃ vacaḥ // athārthāntarabhāvo 'pi tasyās te bhrāntikalpitaḥ hantaivaṃ saty avidyaiva vidyā syāt paramārthataḥ // atha artha-antara-bhāvo 'pi tasyās te bhrānti-kalpitaḥ hanta evaṃ saty avidya aiva vidyā syāt parama-arthataḥ // kiñ ca śuddhājaḍā saṃvit, avidyeyaṃ tu nesṛśī tat kena hetunā seyam anyaiva na nirūpyate // kiñ ca śuddha-ajaḍā saṃvit, avidya īyaṃ tu nā isṛśī tat kena hetunā sa īyam anya aiva na nirūpyate // api ceyam avidyā te yadabhāvādirūpiṇī sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditātha vā // api ca iyam avidyā te yad-abhāva-ādi-rūpiṇī sā vidyā kiṃ nu saṃvittir vedyaṃ vā vedita ātha vā // vedyatve veditṛtve ca nāsyās tābhyāṃ nivartanam na hi jñānād ṛte 'jñānam anyatas te nivartate saṃvid eveti cet tasyā nanu bhavād asambhavaḥ // vedyatve veditṛtve ca na asyās tābhyāṃ nivartanam na hi jñānād ṛte 'jñānam anyatas te nivartate saṃvid eva iti cet tasyā nanu bhavād asambhavaḥ // kiñceyaṃ tadviruddhā vā, na tasyāḥ kvāpi sambhavaḥ yato 'khilaṃ jagadvyāptaṃ vidyayaivādvitīyayā // kiñca iyaṃ tad-viruddhā vā, na tasyāḥ kva api sambhavaḥ yato 'khilaṃ jagad-vyāptaṃ vidyaya aiva advitīyayā // abhāvo 'nyo viruddho vā saṃvido 'pi yad īṣyate tadānīṃ saṃvid advaita pratijñāṃ dūratas tyaja // abhāvo 'nyo viruddho vā saṃvido 'pi yad īṣyate tadānīṃ saṃvid advaita pratijñāṃ dūratas tyaja // kiñ cāsau kasya? jīvasya, ko jīvo yasya seti cet nanv evam asamādhānam anyonyāśrayaṇaṃ bhavet // kiñ ca asau kasya? jīvasya, ko jīvo yasya sa īti cet nanv evam asamādhānam anyonya-āśrayaṇaṃ bhavet // na tu jīvād avidyā syāt, na ca jīvas tayā vinā na vījāṅkuratulyatvaṃ jīvotpatter ayogataḥ // na tu jīvād avidyā syāt, na ca jīvas tayā vinā na vīja-aṅkura-tulyatvaṃ jīva-utpatter ayogataḥ // brahmaṇaś cen na sarvajñaṃ kathaṃ tad baṃbhramīti te(bhoḥ) avidyākṛtadehātma pratyayādhīnatā na te brahmasarvajñabhāvasya, tatsvābhāvikatāśruteḥ // brahmaṇaś cen na sarva-jñaṃ kathaṃ tad baṃbhrami iti te(bhoḥ) avidyā-kṛta-deha-ātma pratyaya-adhīnatā na te brahma-sarva-jña-bhāvasya, tat-svābhāvikatā-śruteḥ // bhedāvabhāsagabhatvād atha sarvajñatā mṛṣā tata evāmṛṣā kasmān na svāc chabdāntarādivat // bheda-avabhāsa-gabhatvād atha sarva-jñatā mṛṣā tata eva amṛṣā kasmān na svāc chabda-antara-ādivat // yathā śabdāntarābhyāsa sañkhyādyāḥ śāstrabhedakāḥ bhedāvabhāsagarbhāś ca yathārthāḥ, tādṛśī na kim // yathā śabda-antara-abhyāsa sañkhyā-ādyāḥ śāstra-bhedakāḥ bheda-avabhāsa-garbhāś ca yathā-arthāḥ, tādṛśī na kim // sarvajñe nityamukte 'pi yady ajñānasya sambhavaḥ tejasīva tamas tasmān na nivarteta kenacit // sarva-jñe nitya-mukte 'pi yady ajñānasya sambhavaḥ tejasi īva tamas tasmān na nivarteta kenacit // sarvajñatvādivacana prāmāṇyaṃ vyāvahārikam tāttvikaṃ tu pramāṇatvam advaitavacasām iti niyāmakaṃ na paśyāmo nirbandhāt tāvakād ṛte // sarva-jñatva-ādi-vacana prāmāṇyaṃ vyāvahārikam tāttvikaṃ tu pramāṇatvam advaita-vacasām iti niyāmakaṃ na paśyāmo nirbandhāt tāvakād ṛte // āśrayapratiyogitve parasparavirodhinī kathaṃ vaikarasaṃ brahma sad iti pratipadyate // āśraya-pratiyogitve paraspara-virodhinī kathaṃ va aika-rasaṃ brahma sad iti pratipadyate // pratyaktvenāśrayo brahma rūpeṇa pratiyogi cet rūpabhedaḥ kṛtasya 'yaṃ yady avidyāprasādajaḥ nanu sāpi tadāyattety anyonyāśrayaṇaṃ punaḥ // pratyaktvenā aśrayo brahma rūpeṇa pratiyogi cet rūpa-bhedaḥ kṛtasya 'yaṃ yady avidyā-prasāda-jaḥ nanu sa āpi tad-āyatta īty anyonya-āśrayaṇaṃ punaḥ // avastutvād avidyāyāḥ ...(nedaṃ tadrūpaṇaṃ yadi) vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam // avastutvād avidyāyāḥ ...(na idaṃ tad-rūpaṇaṃ yadi) vastuno dūṣaṇatvena tvayā kva idaṃ nirīkṣitam // (svasādhyasya puraskārād) doṣo 'nyonyasamāśrayaḥ na vastutvād avastutvād ity ato nedam uttaram // (sva-sādhyasya puraskārād) doṣo 'nyonya-samāśrayaḥ na vastutvād avastutvād ity ato na idam uttaram // kiñcāvidyā na cet ... (vastu vyavaharyaṃ kathaṃ bhavet) (na cāsadvyoma)puṣpādi vyavahāravad iṣyate // kiñca avidyā na cet ... (vastu vyavaharyaṃ kathaṃ bhavet) (na ca asad-vyoma)puṣpa-ādi vyavahāravad iṣyate // nāpy avastv iti co(ktau tu vastutvaṃ sidhyati dhruvam) (niṣidhyate) samastena nañā vastv iti cen (matam) // na apy avastv iti co(ktau tu vastutvaṃ sidhyati dhruvam) (niṣidhyate) samastena nañā vastv iti cen (matam) // samastena nañā vastu prathamaṃ yanniṣidhyate pratiprasūtaṃ vyastena punas tad iti vastutā // samastena nañā vastu prathamaṃ yan-niṣidhyate pratiprasūtaṃ vyastena punas tad iti vastutā // ato na vastu nā(vastu na sadvacyaṃ na cāpy asat) (bhedo) na kaś cakāstīti (vivakṣīr mā) sma jātucit // ato na vastu nā(vastu na sad-vacyaṃ na ca apy asat) (bhedo) na kaś cakāsti iti (vivakṣīr mā) sma jātu-cit // kiñca prapañcanirvāha jananī yeyam āśritā avidyā sā kim ekaiva naikā vā tad idaṃ vada tadāśrayaś ca saṃsārī tathaiko naika eva vā // kiñca prapañca-nirvāha jananī ya īyam āśritā avidyā sā kim eka eva na ekā vā tad idaṃ vada tad-āśrayaś ca saṃsārī tatha aiko na eka eva vā // sā ced ekā, tatas saikā śukasya brahmavidyayā pūrvam eva nirasteti vyarthas te muktaye śramaḥ // sā ced ekā, tatas sa aikā śukasya brahma-vidyayā pūrvam eva nirasta īti vyarthas te muktaye śramaḥ // syān mataṃ naiva te santi vāmadevaśukādayaḥ yadvidyayā nirastatvān nādyāvidyeti codyate // syān mataṃ na eva te santi vāmadeva-śuka-ādayaḥ yad-vidyayā nirastatvān na adya avidya īti codyate // muktāmuktādibhedo hi kalpito madavidyayā dṛśyatvān māmakasvapna dṛśyabhedaprapañcavat // mukta-amukta-ādi-bhedo hi kalpito mad-avidyayā dṛśyatvān māmaka-svapna dṛśya-bheda-prapañcavat // yat punar brahmavidyātas teṣāṃ muktir abhūd iti vākyaṃ tatsvāpnamuktyukti yuktyā pratyūhyatām iti // yat punar brahma-vidyātas teṣāṃ muktir abhūd iti vākyaṃ tat-svāpna-mukty-ukti yuktyā pratyūhyatām iti // nanv īdṛśānumānena svāvidyāparikalpitam prapañcaṃ sādhayaty anyaḥ kathaṃ praty ucyate tvayā // nanv īdṛśa-anumānena sva-avidyā-parikalpitam prapañcaṃ sādhayaty anyaḥ kathaṃ praty ucyate tvayā // tvad avidyānimittatve yo hetus te vivakṣitaḥ sa eva hetus tasyāpi bhavet sarajñasiddhivat // tvad avidyā-nimittatve yo hetus te vivakṣitaḥ sa eva hetus tasya api bhavet sara-jña-siddhivat // ity anyonyaviruddhokti vyāhate bhavatāṃ mate mukham astīti yat kiñcit pralapann iva lakṣyase // ity anyonya-viruddha-ukti vyāhate bhavatāṃ mate mukham asti iti yat kiñcit pralapann iva lakṣyase // yathā ca svāpnamuktyukti sadṛśī tadvimuktibhīḥ tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ // yathā ca svāpna-mukty-ukti sadṛśī tad-vimukti-bhīḥ tatha aiva bhavato 'pi iti vyartho mokṣāya te śramaḥ // yathā teṣām abhūtaiva purastād ātmavudyayā muktir bhūtocyate tadvat parastād ātmavidyayā // yathā teṣām abhūta eva purastād ātma-vudyayā muktir bhūta ūcyate tadvat parastād ātma-vidyayā // abhāviny eva sā mithyā bhāvinīty apadiśyatām santi ca svapnadṛṣṭāni dṛṣṭāntavacanāni te // abhāviny eva sā mithyā bhāvini ity apadiśyatām santi ca svapna-dṛṣṭāni dṛṣṭānta-vacanāni te // nanu nedam aniṣṭaṃ me yan muktir na bhaviṣyati ātmano nityamuktatvān nityasiddhaiva sā yataḥ // nanu na idam aniṣṭaṃ me yan muktir na bhaviṣyati ātmano nitya-muktatvān nitya-siddha aiva sā yataḥ // tad idaṃ śāntikarmādau vetālavāhanaṃ bhavet yenaivaṃ sutarāṃ vyartho brahmavidyārjanaśramaḥ // tad idaṃ śānti-karma-ādau vetāla-vāhanaṃ bhavet yena evaṃ sutarāṃ vyartho brahma-vidyā-arjana-śramaḥ // avidyāpratibaddhatvād atha sā nityasaty api asatīveti tadvyaktir vidyāphalam upeyate // avidyā-pratibaddhatvād atha sā nitya-saty api asati iva iti tad-vyaktir vidyā-phalam upeyate // hastastham eva hemādi vismṛtaṃ mṛgyate yathā yathā tad eva hastastham avagamyopaśāmyati // hasta-stham eva hema-ādi vismṛtaṃ mṛgyate yathā yathā tad eva hasta-stham avagamya upaśāmyati // tathaiva nityasiddhātma svarūpānavabodhataḥ saṃsāriṇas tathābhāvo vyajyate brahmavidyayā // tatha aiva nitya-siddha-ātma svarūpa-anavabodhataḥ saṃsāriṇas tathā-bhāvo vyajyate brahma-vidyayā // hanta keyam abhivyaktir yā vidyāphalam iṣyate svaprakāśasya cidchātor yā svarūpapade sthitā // hanta ka īyam abhivyaktir yā vidyā-phalam iṣyate sva-prakāśasya cid-chātor yā svarūpa-pade sthitā // saṃvit kiṃ saiva kiṃ vāhaṃ brahmāstītīti kīdṛśī yadi svarūpasaṃvit sā, nityaiveti na tatpjhalam // saṃvit kiṃ sa aiva kiṃ va āhaṃ brahma asti iti iti kīdṛśī yadi svarūpa-saṃvit sā, nitya aiva iti na tat-pjhalam // atha brahmāham asmīti saṃvittir vyaktir iṣyate nanu te brahmavidyā sā saiva tasyāḥ phalaṃ katham // atha brahma aham asmi iti saṃvittir vyaktir iṣyate nanu te brahma-vidyā sā sa aiva tasyāḥ phalaṃ katham // kiñ ca sā tat tvam asy ādi vākyajanyā bhavan mate utpattimaty anityeti muktasyāpi bhayaṃ bhavet // kiñ ca sā tat tvam asy ādi vākya-janyā bhavan mate utpattimaty anitya īti muktasya api bhayaṃ bhavet // api ca vyavahārajñāḥ sati puṣkalakāreṇa kāryaṃ na jāyate yena tam āhuḥ pratibandhakam // api ca vyavahāra-jñāḥ sati puṣkala-kāreṇa kāryaṃ na jāyate yena tam āhuḥ pratibandhakam // iha kiṃ tad yad utpattum upakrāntaṃ svahetutaḥ avidyāpratibaddhatvād utpattiṃ na prapadyate // iha kiṃ tad yad utpattum upakrāntaṃ sva-hetutaḥ avidyā-pratibaddhatvād utpattiṃ na prapadyate // na muktir nityasiddhatvāt, na brahmāsmīti dhīr api na hi brahmāham asmīti saṃvitpuṣkalakāraṇam saṃsāriṇas tadāstīti kathaṃ sā pratibadhyate // na muktir nitya-siddhatvāt, na brahma asmi iti dhīr api na hi brahma āham asmi iti saṃvit-puṣkala-kāraṇam saṃsāriṇas tada āsti iti kathaṃ sā pratibadhyate // yataḥ sā kāraṇābhāvād idānīṃ nopajāyate na punaḥ pratibaddhatvād asthāne tena tadvacaḥ // yataḥ sā kāraṇa-abhāvād idānīṃ na upajāyate na punaḥ pratibaddhatvād asthāne tena tad-vacaḥ // kiñ caiko jīva ity etad vastusthityā na yujyate avidyātatsamāśleṣa jīvatvādi mṛṣā hi te // kiñ ca eko jīva ity etad vastu-sthityā na yujyate avidyā-tat-samāśleṣa jīvatva-ādi mṛṣā hi te // prātibhāsikam ekatvaṃ pratibhāsaparāhatam yato naḥ pratibhāsante saṃsarantaḥ sahasraśaḥ // prātibhāsikam ekatvaṃ pratibhāsa-parāhatam yato naḥ pratibhāsante saṃsarantaḥ sahasraśaḥ // āsaṃsarasamucchedaṃ vyavahārāś ca tatkṛtāḥ abādhitāḥ pratīyante svapnavṛttivilakṣaṇāḥ // ā-saṃsara-samucchedaṃ vyavahārāś ca tatkṛtāḥ abādhitāḥ pratīyante svapna-vṛtti-vilakṣaṇāḥ // tena yauktikam ekatvam api yuktiparāhatam pravṛttibhedānumitā viruddhamitivṛttayaḥ tattatsvātmavad anye 'pi dehino 'śakyanihnavāḥ // tena yauktikam ekatvam api yukti-parāhatam pravṛtti-bheda-anumitā viruddha-miti-vṛttayaḥ tat-tat-sva-ātmavad anye 'pi dehino 'śakya-nihnavāḥ // yathānumeyād vahnyāder a(ā)numānā vilakṣaṇāḥ pratyakṣaṃ te (kṣyante) tathānyebhyo jīvebhyo na pṛthak katham // yatha ānumeyād vahny-āder a(ā)numānā -vilakṣaṇāḥ pratyakṣaṃ te (kṣyante) tatha ānyebhyo jīvebhyo na pṛthak katham // na cec ceṣṭāviśeṣeṇa paro boddhānumīyate vyavahāro 'valupyeta sarvo laukikavaidikaḥ // na cec ceṣṭā-viśeṣeṇa paro boddha ānumīyate vyavahāro 'valupyeta sarvo laukika-vaidikaḥ // na caupādhikabhedena meyamātṛvibhāgadhīḥ svaśarīre 'pi tatprāpteḥ śiraḥpāṇyādibhedataḥ // na cā opādhika-bhedena meya-mātṛ-vibhāga-dhīḥ sva-śarīre 'pi tat-prāpteḥ śiraḥ-pāṇy-ādi-bhedataḥ // yathā tatra śiraḥpāṇi pādādau vedanodaye anusandhānamekatve, tathā sarvatra te bhavet // yathā tatra śiraḥ-pāṇi pāda-ādau vedanā-udaye anusandhānamekatve, tathā sarvatra te bhavet // prāyaṇām narakakleśāt prasūtivyasanād api cirātivṛttāḥ prāgjanma bhogā na smṛtigocarāḥ // prāyaṇām naraka-kleśāt prasūti-vyasanād api cira-ativṛttāḥ prāg-janma bhogā na smṛti-gocarāḥ // yugapajjāyamāneṣu (sukhaduḥkhādiṣu sphuṭaḥ) āśrayāsaṅkaras tatra katham aikārthyavibhramaḥ // yugapaj-jāyamāneṣu (sukha-duḥkha-ādiṣu sphuṭaḥ) āśraya-asaṅkaras tatra katham aikārthya-vibhramaḥ // na ca prātisvikāvidyā kalpitasvasvadṛśyakaiḥ jīvair anekair apy eṣā lokayātropapadyate // na ca prātisvika-avidyā kalpita-sva-sva-dṛśyakaiḥ jīvair anekair apy eṣā loka-yātra ūpapadyate // paravartānabhijñās te svasvasvapnaikadarśinaḥ kathaṃ pravartayeyus tāṃ saṅgādyekanibandhanām // para-varta ānabhijñās te sva-sva-svapna-eka-darśinaḥ kathaṃ pravartayeyus tāṃ saṅga-ādy-eka-nibandhanām // kiṅ ca svayaṃprakāśatva vibhutvaikatvanityatāḥ tvadabhyupetā bādheran saṃvidas te 'dvitīyatām // kiṅ ca svayaṃ-prakāśatva vibhutva-ekatva-nityatāḥ tvad-abhyupetā bādheran saṃvidas te 'dvitīyatām // saṃvid eva na te dharmāḥ, siddhāyām api saṃvidi vivādadarśanāt teṣu; tardrūpāṇāṃ ca bhedataḥ // saṃvid eva na te dharmāḥ, siddhāyām api saṃvidi vivāda-darśanāt teṣu; tardrūpāṇāṃ ca bhedataḥ // na ca te bhrāntisiddhās te yenādvaitāvirodhinaḥ tattvāvedakavedānta vākyasiddhā hi te guṇāḥ // na ca te bhrānti-siddhās te yena advaita-avirodhinaḥ tattva-āvedaka-vedānta vākya-siddhā hi te guṇāḥ // ānandasvaprakāśatva nityatvamahimādy atha brahmasvarūpam eveṣṭaṃ, tatrāpīdaṃ vivicyatām // ānanda-sva-prakāśatva nityatva-mahima-ādy atha brahma-svarūpam eva iṣṭaṃ, tatra api idaṃ vivicyatām // brahmeti yāvan nirdiṣṭaṃ tanmātraṃ kiṃ sukhādayaḥ atha vā tasya te, yad vā ta eva brahmasaṃjñinaḥ // brahma iti yāvan nirdiṣṭaṃ tan-mātraṃ kiṃ sukha-ādayaḥ atha vā tasya te, yad vā ta eva brahma-saṃjñinaḥ // ādye tattatpadāmnāna vaiyarthyaṃ vedalokayoḥ pūrvoktanītyā bhedaś ca, jagajjanmādikāraṇam // ādye tat-tat-pada-āmnāna vaiyarthyaṃ veda-lokayoḥ pūrva-ukta-nītyā bhedaś ca, jagaj-janma-ādi-kāraṇam // abhyupetyaiva hi brahma vivādās teṣu vadinām dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā // abhyupetya eva hi brahma vivādās teṣu vadinām dvitīye sa aiva tair eva brahmaṇaḥ sa-dvitīyatā // tṛtīye brahma bhidyeta tanmātratvāt pade pade tatsamūho 'tha vā brahma taruvṛndavanādivat // tṛtīye brahma bhidyeta tan-mātratvāt pade pade tat-samūho 'tha vā brahma taru-vṛnda-vana-ādivat // prakarṣaś ca prakāśaś ca bhinnāv evārkavartinau tena na kvāpi vākyārtho vibhāgo 'sti nidarśanam // prakarṣaś ca prakāśaś ca bhinnāv eva arka-vartinau tena na kva api vākya-artho vibhāgo 'sti nidarśanam // jāḍyaduḥkhādyapohena yady ekatraiva vartitā jñanānandādiśabdānāṃ na satas sadvitīyatā // jāḍya-duḥkha-ādy-apohena yady ekatra eva vartitā jñana-ānanda-ādi-śabdānāṃ na satas sa-dvitīyatā // apohāḥ kiṃ na santy eva, santo vā, nobhaye 'pi vā sattve sat sadvitīyaṃ syāj jaḍādyātmakatetare (tā pare) // apohāḥ kiṃ na santy eva, santo vā, na ubhaye 'pi vā sattve sat sa-dvitīyaṃ syāj jaḍa-ādy-ātmakata ītare (tā pare) // sadasadvyatirekoktiḥ pūrvam eva parākṛtā tathātve ca ghaṭādibhyo brahmāpi na viśiṣyate // sad-asad-vyatireka-uktiḥ pūrvam eva parākṛtā tathātve ca ghaṭa-ādibhyo brahma api na viśiṣyate // kiñ cāpohyajaḍatvādi viruddhārthāsāmarpaṇe naiva tattadapohyate tadekārthaiḥ padair iva // kiñ ca apohya-jaḍatva-ādi viruddha-artha-asāmarpaṇe na eva tat-tad-apohyate tad-eka-arthaiḥ padair iva // pratiyogini dṛśye tu yā bhāvāntaramātradhīḥ saivābhāva itīhāpi sadbhis te sadvitīyatā // pratiyogini dṛśye tu yā bhāva-antara-mātra-dhīḥ sa aiva abhāva iti iha api sadbhis te sa-dvitīyatā // bhūtabhautikabhedānāṃ sadasadvyatirrekitā kuto 'vasīyate kiṃ nu pratyakṣāder utāgamāt // bhūta-bhautika-bhedānāṃ sad-asad-vyatirrekitā kuto 'vasīyate kiṃ nu pratyakṣa-ader utā agamāt // pratyakṣādīni mānāni svaṃ svam arthaṃ yathāyatham vyavacchindanti jāyanta iti yāvat svasākṣikam // pratyakṣa-ādīni mānāni svaṃ svam arthaṃ yathā-yatham vyavacchindanti jāyanta iti yāvat sva-sākṣikam // yathāgrataḥ sthite nīle nīlimānyakathā na, dhīḥ ekākārā, na hi tayā sphaṭike dhavale matiḥ // yatha āgrataḥ sthite nīle nīlimānya-kathā na, dhīḥ eka-ākārā, na hi tayā sphaṭike dhavale matiḥ // kṣīre madhuradhīr yadṛk, naiva nimbakaṣāyadhīḥ vyavahārāś ca niyataḥ sarve laukikavaidikāḥ // kṣīre madhura-dhīr yadṛk, na eva nimba-kaṣāya-dhīḥ vyavahārāś ca niyataḥ sarve laukika-vaidikāḥ // satyaṃ pratītir asaty asyā mūlaṃ nāstīti cen na tat sā ced asti tasyā mūlaṃ kalpyatāṃ kāryabhūtayā // satyaṃ pratītir asaty asyā mūlaṃ na asti iti cen na tat sā ced asti tasyā mūlaṃ kalpyatāṃ kārya-bhūtayā // kḷpaṃ cendriyaliṅgādi tadbhāvānuvidhānataḥ yaugapadyakramāyogādy avacchedavidhānayoḥ // kḷpaṃ ca indriya-liṅga-ādi tad-bhāva-anuvidhānataḥ yaugapadya-krama-ayoga-ādy avaccheda-vidhānayoḥ // aikyāyogāc ca bhedo na pratyakṣa iti yo bhramaḥ bhedetaretarābhāva vivekāgrahaṇena saḥ // aikya-ayogāc ca bhedo na pratyakṣa iti yo bhramaḥ bheda-itaretara-abhāva viveka-agrahaṇena saḥ // svarūpam eva bhāvābāṃ pratyakṣeṇa pariśurat bhedavyāhārahetuḥ syāt pratiyogivyapekṣayā // svarūpam eva bhāvābāṃ pratyakṣeṇa pariśurat bheda-vyāhāra-hetuḥ syāt pratiyogi-vyapekṣayā // yathā tanmātradhīr nānā nāstivyāhārasādhanī hlasvadīrghatvabhedā vā yathaikatra ṣaḍaṅgule // yathā tan-mātra-dhīr nānā nāsti-vyāhāra-sādhanī hlasva-dīrghatva-bhedā vā yatha aikatra ṣaḍ-aṅgule // evaṃ vyavasthitāneka prakārākāravattayā pratyakṣasya prapañcasya tadbhāvo 'śakyanihnavaḥ // evaṃ vyavasthita-aneka prakāra-ākāravattayā pratyakṣasya prapañcasya tad-bhāvo 'śakya-nihnavaḥ // āgamaḥ kāryaniṣṭhatvād īdṛśe 'rthe na tu pramā prāmāṇye 'py anvayāyogya padārthatvān na bodhakaḥ // āgamaḥ kārya-niṣṭhatvād īdṛśe 'rthe na tu pramā prāmāṇye 'py anvaya-ayogya pada-arthatvān na bodhakaḥ // nāsat pratīteḥ, bādhāc ca na sad ity api yan na tat pratīter eva sat kiṃ na bādhān nāsat kuto jagat ? tasmād avidyayaiveyam avidyā bhavatāśritā // na asat pratīteḥ, bādhāc ca na sad ity api yan na tat pratīter eva sat kiṃ na bādhān na asat kuto jagat ? tasmād avidyaya aiva iyam avidyā bhavatā āśritā // kiñ ca bhedaprapañcasya dharmo mithyātvalakṣaṇaḥ mithyā vā paramārtho vā nādyaḥ kalpo 'yam añjasā // kiñ ca bheda-prapañcasya dharmo mithyātva-lakṣaṇaḥ mithyā vā parama-artho vā na adyaḥ kalpo 'yam añjasā // tanmithyātve prapañcasya satyatvaṃ durapahnavam pāramārthye 'pi tenaiva tavādvaitaṃ vihanyate // tan-mithyātve prapañcasya satyatvaṃ durapahnavam pāramārthye 'pi tena eva tava advaitaṃ vihanyate // sarvāṇy eva pramāṇāni svaṃ svam arthaṃ yathoditam asato 'rthāntarebhyaś ca vyavacchindanti bhānti naḥ // sarvāṇy eva pramāṇāni svaṃ svam arthaṃ yathā-uditam asato 'rtha-antarebhyaś ca vyavacchindanti bhānti naḥ // tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate sā tadā tasya nābhāvaṃ paṭatvaṃ vānumanyate // tathā hi iha ghaṭo 'sti iti ya īyaṃ dhīr upajāyate sā tadā tasya na abhāvaṃ paṭatvaṃ va ānumanyate // nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api arthāntaraṃ vā, tanmātre sadadvaitaṃ prasajyate arthāntaratve siddhaṃ tat sadasadbhyāṃ vilakṣaṇam // nanv asti iti yad uktaṃ kiṃ tan-mātraṃ ghaṭa ity api artha-antaraṃ vā, tan-mātre sad-advaitaṃ prasajyate artha-antaratve siddhaṃ tat sad-asadbhyāṃ vilakṣaṇam // yady evam asti brahmeti brahmaupaniṣadaṃ matam ghaṭavat sadasattvābhyām anirvācyaṃ tavāpatet // yady evam asti brahmeti brahmaupaniṣadaṃ matam ghaṭavat sad-asattvābhyām anirvācyaṃ tavā apatet // ānandasatyajñānādi nirdeśair eva vaidikaiḥ brahmaṇo 'py atathābhāvas tvayaivaivaṃ samarthitaḥ // ānanda-satya-jñāna-ādi nirdeśair eva vaidikaiḥ brahmaṇo 'py atathā-bhāvas tvaya aiva evaṃ samarthitaḥ // sadasadvyatirekoktiḥ prapañcasya ca hīyate yad yathā kiñcid ucyeta tatsarvasya tathā bhavet // sad-asad-vyatireka-uktiḥ prapañcasya ca hīyate yad yathā kiñcid ucyeta tat-sarvasya tathā bhavet // tasmād astīti saṃvittir jāyamānā ghaṭādiṣu tattatpadārthasaṃsthāna pāramārthyāvabodhinī // tasmād asti iti saṃvittir jāyamānā ghaṭa-ādiṣu tat-tat-pada-artha-saṃsthāna pāramārthya-avabodhinī // sajātīyavijātīya vyavacchedanibandhanaiḥ svaiḥ svair vyavasthitai rūpaiḥ padārthānāṃ tu yā sthitiḥ sā sattā na svatantrānyā tatrādvaitakathā katham // sajātīya-vijātīya vyavaccheda-nibandhanaiḥ svaiḥ svair vyavasthitai rūpaiḥ pada-arthānāṃ tu yā sthitiḥ sā sattā na sva-tantra ānyā tatra advaita-kathā katham // na ca nānāvidhākāra pratītiḥ śakyanihnavā na vedyaṃ vittidharmaḥ syād iti yatprāgudīritam // na ca nānā-vidha-ākāra pratītiḥ śakya-nihnavā na vedyaṃ vitti-dharmaḥ syād iti yat-prāg-udīritam // tenāpi sādhitaṃ kiñcit saṃvido 'sti na vā tvayā asti cet pakṣapātaḥ syān na cet te viphalaḥ śramaḥ // tena api sādhitaṃ kiñcit saṃvido 'sti na vā tvayā asti cet pakṣa-pātaḥ syān na cet te viphalaḥ śramaḥ // ataḥ svarasavispaṣṭa dṛṣṭabhedās tu saṃvidaḥ (yathāvasthāyibhir bāhyai)r naikyaṃ yānti ghaṭādibhiḥ // ataḥ sva-rasa-vispaṣṭa dṛṣṭabhedās tu saṃvidaḥ (yathā-avasthāyibhir bāhyai)r na ekyaṃ yānti ghaṭa-ādibhiḥ // sahopalambhaniyamo na khalv ekaikasaṃvidā na ced asti sasāmānyaṃ sarvaṃ saṃvedanāspadam // saha-upalambha-niyamo na khalv eka-eka-saṃvidā na ced asti sa-sāmānyaṃ sarvaṃ saṃvedana-āspadam // sahopalambhaniyamān nānyo 'rthaḥ saṃvido bhavet yad etad aparādhīna svaprakāśaṃ tad eva hi svayamprakāśatāśabdam iti bṛddhāḥ pracakṣate // saha-upalambha-niyamān na anyo 'rthaḥ saṃvido bhavet yad etad apara-adhīna sva-prakāśaṃ tad eva hi svayam-prakāśatā-śabdam iti bṛddhāḥ pracakṣate // yasminn abhāsamāne 'pi yo nāmārtho na bhāsate nāsāv arthāntaras tasmān mithyendur iva candrataḥ // yasminn abhāsamāne 'pi yo nāma artho na bhāsate na asāv artha-antaras tasmān mithya īndur iva candrataḥ // abhāsamāne vijñāne na cātmārthāvabhāsanam iti saṃvidvivartatvaṃ prapañcaḥ sphuṭam añcati // abhāsamāne vijñāne na cā atma-artha-avabhāsanam iti saṃvid-vivartatvaṃ prapañcaḥ sphuṭam añcati // (maivaṃ smārthān paribhavaḥ) pratyakṣeṇa balīyasā saṃrakṣyamāṇabhedās te nānumānānuvartinaḥ // (ma aivaṃ smārthān paribhavaḥ) pratyakṣeṇa balīyasā saṃrakṣyamāṇa-bhedās te na anumāna-anuvartinaḥ // tathā hīdam ahaṃ vedmīty anyonyānātmanā sphuṭam trayaṃ sākṣāc cakāstīti sarveṣām atmasākṣikam // tathā hi idam ahaṃ vedmi ity anyonya-anātmanā sphuṭam trayaṃ sākṣāc cakāsti iti sarveṣām atma-sākṣikam // pratyakṣapratipakṣaṃ ca nānumānaṃ pravartate na hi vahner anuṣṇatvaṃ dravyatvād anumīyate // pratyakṣa-pratipakṣaṃ ca na anumānaṃ pravartate na hi vahner anuṣṇatvaṃ dravyatvād anumīyate // kiñ ca hetur viruddho 'yaṃ sahabhāvo dvayor yataḥ tavāpi na hi saṃvitiḥ svātmanā saha bhāsate // kiñ ca hetur viruddho 'yaṃ saha-bhāvo dvayor yataḥ tava api na hi saṃvitiḥ sva-ātmanā saha bhāsate // nīlādyupaplavāpeta svacchacinmātrasantatiḥ svāpādau bhāsate, naivam arthaḥ saṃvedanāt pṛthak tena saṃvedanaṃ satyaṃ aṃvedyo 'rthas tv asann iti // nīla-ādy-upaplava-apeta svaccha-cin-mātra-santatiḥ svāpa-ādau bhāsate, na evam arthaḥ saṃvedanāt pṛthak tena saṃvedanaṃ satyaṃ aṃvedyo 'rthas tv asann iti // tad etad aparāmṛṣṭa svavāgbādhasya jalpitam ahopalambhaniyamo yenaivaṃ sati hīyate // tad etad aparāmṛṣṭa sva-vāg-bādhasya jalpitam aha-upalambha-niyamo yena evaṃ sati hīyate // yasmād ṛte yad ābhāti bhāti (ta)smād ṛte 'pi tat ghaṭād ṛte 'pi nirbhātaḥ paṭād iva ghaṭaḥ svayam // yasmād ṛte yad ābhāti bhāti (ta)smād ṛte 'pi tat ghaṭād ṛte 'pi nirbhātaḥ paṭād iva ghaṭaḥ svayam //