Bodhisattvaprātimokṣasūtram om namaḥ sarvvabuddhabodhisattvebhyaḥ / ye ca te bodhisattvānāṃ trayaḥ śīlaskandhā uktāḥ / saṃvara śīlaṃ kuśaladharmmasaṃgrāhakaśīlaṃ sattvārthakriyāśīlaṃ ca teṣu śikṣitukāmena gṛhiṇā vā pravrajitena vā 'nuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānena sahadhārmmikasya bodhisattvasya mahāpuṇyanidhānasya vāg vijñaptyartha grahaṇāvabodhasamarthasya pādayornnipatyādhyeṣaṇā kāryā / tavāhaṃ kulaputrāyuṣman bhadanteti vā 'ntikāt bodhisattvaśīlasaṃvarasamādānamākāṅkṣābhyādātum / tadarhasyanuparodhena muhūrttamadanukampayā dātuṃ śrotuñceti // trirevamadhyeṣya ekāṃsamuttarāṅgaṃ kṛtvādaśasu dikṣvatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ mahābhūmipraviṣṭānāṃ ca bodhisattvānāṃ sāmīcīṃ kṛttvā teṣāṃ guṇānāmukhīkṛtya ghanarasaṃ cetaḥprasādaṃ saṃjanayya nīcairjānumaṇḍalenotkuṭukena vā sthitvā tathāgatapratimāṃ purataḥ saṃsthāpya saṃpūjya puraskṛtyaivaṃ syādvacanīyaḥ / anuprayaccha me kulaputrāyuṣmān bhadanteti vā bodhisattvaśīlasaṃvarasamādānamiti / tat ekāgrāṃ smṛtimupasthāpya citta prasādamevānuvṛṃhayata / na cirasyedānī me 'kṣayasyāprameyasya niruttarasya mahāpuṇyanidhānasya prāptirbhaviṣyatīti / evamevārthamanuvicintayatā tūṣṇīṃ bhavitavyam / tena punarvvijñena bodhisattvena sa tathā pratipanno bodhisattvo 'vikṣiptena cetasā sthitena vā niṣaṇṇena vā evaṃ syādvacanīyaḥ / śṛṇu tvamevannāman kulaputrāyuṣman bhadanteti vā bodhisattvo 'si bodhau ca kṛtapraṇidhānaḥ / tena omiti pratijñātavyaṃ / sa punaruttari evaṃsyādvacanīyaḥ / pratīcchasi tvamevannāman kulaputrāyuṣmān bhadanteti vā bodhisattvo 'si bodhau kṛtapraṇidhāno mamāntikāt sarvvāṇi bodhisattvaśikṣāpadāni sarvvañca bodhisattvaśīlaṃ saṃvaraśīlaṃ kuśaladharmmasaṃgrāhakaśīlaṃ sattvārthakriyāśīlaṃ ca yacchīlamatītānāṃ bodhisattvanāmabhūt yāni ca śikṣāpadāni / yacchīlamanāgatānām bodhisattvānāṃ bhaviṣyati yāni ca śikṣāpadāni / yacchīlametarhi daśasu dikṣu pratyutpannānāṃ bodhisattvānāṃ bhavati yāni ca śikṣāpadāni / yeṣu ca śikṣāpadeṣu yeṣu śīleṣvatītāḥ sarvvabodhisattvāḥ śikṣitavantaḥ / anāgatāḥ sarvvabodhisattvāḥ śikṣiṣyante / pratyutpannāḥ sarvvabodhisattvāḥ śikṣante / tena pratigṛṇhāmīti pratijñātavyaṃ // trirevam // samanvāharantu māṃ daśadiglokadhānusannipatitā buddhā bhagavanto bodhisattvāḥ / samanvāharatvācāryyo 'hamevannāmā yatkiñcitkāyavāṅmanobhirbuddha bodhisattvān mātāpitarau tadanyān vā sattvān samāgamyehajanmanyanyeṣu vā janmāṃ tareṣu mayāpāyaṃ kṛtaṃ kāritamanumoditam vā tat sarvvamaikadhyamabhisaṃkṣipya piṇḍayitvā tulayitvā sarvvabuddhabodhisattvānāmācāryyasya cāntike 'grayā pravarayā pratideśanayā pratideśayāmi jānan smaran na praticchādayāmi // trirevam // sohamevaṃnāmā evaṃdeśitātyaya imaṃ divasamupādāya āvodhimaṇḍaniṣadanāt buddhaṃ bhagavantaṃ mahākārūṇikaṃ sarvvajñaṃ sarvvadarśinaṃ sarvvavairabhayātītaṃ mahāpuruṣamabhedyakāyamanuttarakāyaṃ dharmmakāyaṃ śaraṇaṃ gacchāmi dvipadānāmagryam // so 'hamevaṃnāmā evaṃdeśitātyaya imaṃ divasamupādāya ābodhimaṇḍadiṣadanāddharma śaraṇaṃ gacchāmi śāntaṃ virāgāṇāṃ pravaram / so 'hamevaṃnāmā evaṃdeśitātyaya imaṃ divasamupādāya ābodhimaṇḍaniṣadanādavaivarttikabodhisattvasaṃghaṃ śaraṇaṃ gacchāmi gaṇāṇāṃ śreṣṭham // trirevam // sohamevaṃnāmā evaṃdeśitātyayastriśaraṇagato 'nantasattvadhātūttāraṇāyābhyuddharaṇāya saṃsāraduḥkhāt paritrāṇāya sarvvajñajñāne anuttare pratiṣṭhāpanāya / yathā te atītānāgatapratyutpannā bodhisattvā bodhicittamutpādya buddhatvamadhigatavanto 'dhigamiṣyanti adhigacchanti ca / yathā sarvvabuddhā 'nāvaraṇena buddhajñānena buddh cakṣuṣā jānanti paśyanti yathā dharmmāṇāṃ niḥsvabhāvatāma(?) nujānanti / tena vidhinā ahamevaṃnāmā evaṃnāmna ācāryyasyāntikāt sarvvabuddhabodhisattvānāṃ ca purato 'nuttarāyāṃ samyaksambodhau cittamutpādayāmi // trirevam // idaṃ cāhamatyayadeśanātriśaraṇagamanabodhicittotpādajanitaṃ kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmi yadahaṃ loke aśaraṇe alayane aparāyaṇe 'dvipe trāṇaṃ śaraṇaṃ layaṇaṃ parāyaṇaṃ dvīpo bhaveyam / sarvvasattvāṃśca bhavārṇavādutīrṇastārayeyam / aparinirvṛtānanāvaraṇena dharmmadhātuparinirvāṇena parinirvvāpayeyam / anāśvastānāśvāśayeyam // trirapi // sohamevaṃnāmā evamutpāditabodhicitto 'nantasattvadhātuṃ yathā mātāpitṛbhaginībhrātṛputraduhitranyatamānyatamajñātisālohitasthānīyāṃstathā pratigṛṇhāmi / pratigṛhya ca yathāśakti yathābalam yathājñānaṃ kuśalamūlaṃ samāropayāmi / itaḥ prabhṛti yatkiñcit dānaṃ dāsyāmi śīlaṃ rakṣiṣyāmi kṣāṃti saṃpādayiṣyāmi vīryamārabhya dhyānaṃ samāpatsye prajñayā vyavacāryya upāyakauśalyaṃ vā śikṣiṣye tat sarvvasattvānāmarthāya hitāya sukhāya // uttarāṃ ca samyaksaṃbodhimārabhya teṣāṃ mahābhūmipraviṣṭānāṃ bodhisattvānāṃ mahākāruṇikāṇāṃ mahāyāne sāmicīmanupravrajāmi / anupravrajya bodhisattvo 'haṃ bodhisattva iti māmitaḥ prabhṛtyācāryyo dhārayatu // trirevam // tatastenācāryyeṇa tasyāḥ pratimāyāḥ purato daśasu dikṣu buddhabodhisattvānāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ pādayornnipatya sāmicīṃ kṛtvā evamārocayitavyam / gṛhītamanenaivaṃnāmnā bodhisattvena mamaivaṃnāmno bodhisattvasyāntikāt yāvat trirapi bodhisatvaśīlasaṃvarasamādānam / sohamevaṃnāmā bodhisattva ātmānaṃ sākṣibhūtaṃ prajānan asyaivaṃnāmno bodhisattvasya paramāryyāṇāṃ viparokṣāṇāmapi sarvatra sarvvasattvānāṃ viparokṣabuddhīnāṃ daśadikṣvanantāparyyanteṣu lokadhātuṣvārocayāmi / asmin bodhisattvaśīlasaṃvarasamādānam // trirevam // evaṃ punaḥ śīlasaṃvarasamādānakarmmasamāptyanantaraṃ dharmmatā khalveṣā yad daśasu dikṣvanantāparyyantesu lokadhātuṣu tathāgatānāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ mahābhūmipraviṣṭānāṃ ca bodhisattvānāṃ tadrupaṃ nimittam prādurbhavati yena teṣāmevaṃ bhavati / evaṃnāmnā bodhisattvena evaṃnāmno bodhisattvasyāntikāt bodhisattvaśīlasaṃvara samādānaṃ samāttamiti // evaṃ tāvat parataḥ samādānavidhiruktaḥ // yadi tairguṇairyuktaḥ pudgalo na sannihitaḥ syāt tato bodhisattvena tathāgatapratimāyāḥ purataḥ svayamapi bodhisattvaśīlasaṃvarasamādāne vacanīyam / evaṃ ca karaṇīyam / ekāṃsamuttarāsaṅgaṃ kṛtvā daśasu dikṣvatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ mahābhūmipraviṣṭānāṃ ca bodhisattvānāṃ sāmīcīṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya utkuṭukena vā idam syādvacanīyam / ahamevaṃnāmā daśasu dikṣu sarvatathāgatān mahābhūmipraviṣṭāṃśca bodhisattvān vijñāpayāmi / teṣāṃ purataḥ sarvvāṇi bodhisatvaśikṣāpadāni sarvvaṃ ca bodhisattvaśīlaṃ samādade / yacchīlamityādi pūrvvavat yāvat bodhisattvo bodhisattva iti / māmitaḥ prabhṛti buddha bhagavanto bodhisattvāśca dhārayantviti vijñaptiḥ // 0 //