athāto brahmajijñāsā | BBs_1,1.1 | janmādyasya yataḥ | BBs_1,1.2 | śāstrayonitvāt | BBs_1,1.3 | tat tu samanvayāt | BBs_1,1.4 | īkṣater nāśabdam | BBs_1,1.5 | gauṇaścennātmaśabdāt | BBs_1,1.6 | tanniṣṭhasya mokṣopadeśāt | BBs_1,1.7 | heyatvāvacanāc ca | BBs_1,1.8 | svāpyayāt | BBs_1,1.9 | gatisāmānyāt | BBs_1,1.10 | śrutatvāc ca | BBs_1,1.11 | ānandamayo 'bhyāsāt | BBs_1,1.12 | vikāraśabdān neti cen na prācuryāt | BBs_1,1.13 | taddhetuvyapadeśāc ca | BBs_1,1.14 | māntravarṇikameva ca gīyate | BBs_1,1.15 | netaro 'nupapatteḥ | BBs_1,1.16 | bhedavyapadeśāc ca | BBs_1,1.17 | kāmāc ca nānumānāpekṣā | BBs_1,1.18 | asminn asya ca tadyogaṃ śāsti | BBs_1,1.19 | antas taddharmopadeśāt | BBs_1,1.20 | bhedavyapadeśāc cānyaḥ | BBs_1,1.21 | ākāśas talliṅgāt | BBs_1,1.22 | ata eva prāṇaḥ | BBs_1,1.23 | jyotiś caraṇābhidhānāt | BBs_1,1.24 | chando 'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam | BBs_1,1.25 | bhūtādipādavyapadeśopapatteś caivam | BBs_1,1.26 | upadeśabhedān neti cen nobhayasminn apy avirodhāt | BBs_1,1.27 | prāṇas tathānugamāt | BBs_1,1.28 | na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin | BBs_1,1.29 | śāstradṛṣṭyā tūpadeśo vāmadevavat | BBs_1,1.30 | jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt | BBs_1,1.31 | sarvatra prasiddhopadeśāt | BBs_1,2.1 | vivakṣitaguṇopapatteś ca | BBs_1,2.2 | anupapattes tu na śārīraḥ | BBs_1,2.3 | karmakartṛvyapadeśāc ca | BBs_1,2.4 | śabdaviśeṣāt | BBs_1,2.5 | smṛteś ca | BBs_1,2.6 | arbhakaustvāt tadvyapadeśāc ca neti cen na nicāyyatvād evaṃ vyomavac ca | BBs_1,2.7 | saṃbhogaprāptir iti cen na vaiśeṣyāt | BBs_1,2.8 | attā carācaragrahaṇāt | BBs_1,2.9 | prakaraṇāc ca | BBs_1,2.10 | guhāṃ praviṣṭāv ātmānau hi taddarśanāt | BBs_1,2.11 | viśeṣaṇāc ca | BBs_1,2.12 | antara upapatteḥ | BBs_1,2.13 | sthānādivyapadeśāc ca | BBs_1,2.14 | sukhaviśiṣṭābhidhānād eva ca | BBs_1,2.15 | śrutopaniṣatkagatyabhidhānāc ca | BBs_1,2.16 | anavasthiter asaṃbhavāc ca netaraḥ | BBs_1,2.17 | antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt | BBs_1,2.18 | na ca smārtam ataddharmābhilāpāt | BBs_1,2.19 | śarīraś cobhaye 'pi hi bhedenainam adhīyate | BBs_1,2.20 | adṛśyatvādiguṇako dharmokteḥ | BBs_1,2.21 | viśeṣaṇabhedavyapadeśābhyāṃ ca netarau | BBs_1,2.22 | rūpopanyāsāc ca | BBs_1,2.23 | vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt | BBs_1,2.24 | smaryamāṇam anumānaṃ syād iti | BBs_1,2.25 | śabdādibhyo 'ntaḥpratiṣṭhānāc ca neti cen na tathā dṛṣṭyupadeśād asambhavāt puruṣamapi cainam adhīyate | BBs_1,2.26 | ata eva na devatā bhūtaṃ ca | BBs_1,2.27 | sākṣād apy avirodhaṃ jaiminiḥ | BBs_1,2.28 | abhivyakter ity āśmarathyaḥ | BBs_1,2.29 | anusmṛter bādariḥ | BBs_1,2.30 | saṃpatter iti jaiminis tathā hi darśayati | BBs_1,2.31 | āmananti cainam asmin | BBs_1,2.32 | dyubhvādyāyatanaṃ svaśabdāt | BBs_1,3.1 | muktopasṛpyavyapadeśāc ca | BBs_1,3.2 | nānumānam atacchabdāt | BBs_1,3.3 | prāṇabhṛc ca | BBs_1,3.4 | bhedavyapadeśāt | BBs_1,3.5 | prakaraṇāt | BBs_1,3.6 | sthityadanābhyāṃ ca | BBs_1,3.7 | bhūmā saṃprasādād adhyupadeśāt | BBs_1,3.8 | dharmopapatteś ca | BBs_1,3.9 | akṣaram ambarāntadhṛteḥ | BBs_1,3.10 | sā ca praśāsanāt | BBs_1,3.11 | anyabhāvavyāvṛtteś ca | BBs_1,3.12 | īkṣatikarmavyapadeśāt saḥ | BBs_1,3.13 | dahara uttarebhyaḥ | BBs_1,3.14 | gatiśabdābhyāṃ tathā hi dṛṣṭaṃ liṅgaṃ ca | BBs_1,3.15 | dhṛteś ca mahimno 'syāsminn upalabdheḥ | BBs_1,3.16 | prasiddheś ca | BBs_1,3.17 | itaraparāmarśāt sa iti cen nāsaṃbhavāt | BBs_1,3.18 | uttarāc ced āvirbhūtasvarūpas tu | BBs_1,3.19 | anyārthaś ca parāmarśaḥ | BBs_1,3.20 | alpaśruter iti cet tad uktam | BBs_1,3.21 | anukṛtes tasya ca | BBs_1,3.22 | api ca smaryate | BBs_1,3.23 | śabdād eva pramitaḥ | BBs_1,3.24 | hṛdyapekṣayā tu manuṣyādhikāratvāt | BBs_1,3.25 | tadupary api bādarāyaṇaḥ saṃbhavāt | BBs_1,3.26 | virodhaḥ karmaṇīti cen nānekapratipatter darśanāt | BBs_1,3.27 | śabda iti cen nātaḥ prabhavāt pratyakṣānumānābhyām | BBs_1,3.28 | ata eva ca nityatvam | BBs_1,3.29 | samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteś ca | BBs_1,3.30 | madhvādiṣv asaṃbhavād anadhikāraṃ jaiminiḥ | BBs_1,3.31 | jyotiṣi bhāvāc ca | BBs_1,3.32 | bhāvaṃ tu bādarāyaṇo 'sti hi | BBs_1,3.33 | śugasya tadanādaraśravaṇāt tadādravaṇāt sūcyate hi | BBs_1,3.34 | kṣatriyatvagateś cottaratra caitrarathena liṅgāt | BBs_1,3.35 | saṃskāraparāmarśāt tadabhāvābhilāpāc ca | BBs_1,3.36 | tadabhāvanirdhāraṇe ca pravṛtteḥ | BBs_1,3.37 | śravaṇādhyayanārthapratiṣedhāt smṛteś ca | BBs_1,3.38 | kampanāt | BBs_1,3.39 | jyotirdarśanāt | BBs_1,3.40 | ākāśo 'rthāntaratvādivyapadeśāt | BBs_1,3.41 | suṣuptyutkrāntyor bhedena | BBs_1,3.42 | patyādiśabdebhyaḥ | BBs_1,3.43 | ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca | BBs_1,4.1 | sūkṣmaṃ tu tadarhatvāt | BBs_1,4.2 | tadadhīnatvād arthavat | BBs_1,4.3 | jñeyatvāvacanāc ca | BBs_1,4.4 | vadatīti cen na prājño hi prakaraṇāt | BBs_1,4.5 | trayāṇām eva caivam upanyāsaḥ praśnaś ca | BBs_1,4.6 | mahadvac ca | BBs_1,4.7 | camasavadaviśeṣāt | BBs_1,4.8 | jyotirupakramā tu tathā hy adhīyata eke | BBs_1,4.9 | kalpanopadeśāc ca madhvādivadavirodhaḥ | BBs_1,4.10 | na saṃkhyopasaṃgrahād api nānābhāvād atirekāc ca | BBs_1,4.11 | prāṇādayo vākyaśeṣāt | BBs_1,4.12 | jyotiṣaikeṣām asatyanne | BBs_1,4.13 | kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ | BBs_1,4.14 | samākarṣāt | BBs_1,4.15 | jagadvācitvāt | BBs_1,4.16 | jīvamukhyaprāṇaliṅgān neti cet tadvyākhyātam | BBs_1,4.17 | anyārthaṃ tu jaiminiḥ praśnavyākhyānābhyām api caivam eke | BBs_1,4.18 | vākyānvayāt | BBs_1,4.19 | pratijñāsiddher liṅgam āśmarathyaḥ | BBs_1,4.20 | utkramiṣyata evaṃ bhāvād ity auḍulomiḥ | BBs_1,4.21 | avasthiter iti kāśakṛtsnaḥ | BBs_1,4.22 | prakṛtiś ca pratijñādṛṣṭāntānuparodhāt | BBs_1,4.23 | abhidhyopadeśāc ca | BBs_1,4.24 | sākṣāc cobhayāmnānāt | BBs_1,4.25 | ātmakṛteḥ pariṇāmāt | BBs_1,4.26 | yoniś ca hi gīyate | BBs_1,4.27 | etena sarve vyākhyātā vyākhyātāḥ | BBs_1,4.28 | smṛtyanavakāśadoṣaprasaṅga iti cen nānyasmṛtyanavakāśadoṣaprasaṅgāt | BBs_2,1.1 | itareṣāṃ cānupalabdheḥ | BBs_2,1.2 | etena yogaḥ pratyuktaḥ | BBs_2,1.3 | na vilakṣaṇatvād asya tathātvaṃ ca śabdāt | BBs_2,1.4 | abhimānivyapadeśas tu viśeṣānugatibhyām | BBs_2,1.5 | dṛśyate tu | BBs_2,1.6 | asad iti cen na pratiṣedhamātratvāt | BBs_2,1.7 | apītau tadvatprasaṅgād asamañjasam | BBs_2,1.8 | na tu dṛṣṭāntabhāvāt | BBs_2,1.9 | svapakṣadoṣāc ca | BBs_2,1.10 | tarkāpratiṣṭhānād apy anyathānumeyam iti ced evam apy anirmokṣaprasaṅgaḥ | BBs_2,1.11 | etena śiṣṭāparigrahā api vyākhyātāḥ | BBs_2,1.12 | bhoktrāpatter avibhāgaś cet syāl lokavat | BBs_2,1.13 | tadananyatvam ārambhaṇaśabdādibhyaḥ | BBs_2,1.14 | bhāve copalabdheḥ | BBs_2,1.15 | sattvāc cāparasya | BBs_2,1.16 | asadvyapadeśān neti cen na dharmāntareṇa vākyaśeṣāt | BBs_2,1.17 | yukteḥ śabdāntarāc ca | BBs_2,1.18 | paṭavac ca | BBs_2,1.19 | yathā ca prāṇādiḥ | BBs_2,1.20 | itaravyapadeśād dhitākaraṇādidoṣaprasaktiḥ | BBs_2,1.21 | adhikaṃ tu bhedanirdeśāt | BBs_2,1.22 | aśmādivac ca tadanupapattiḥ | BBs_2,1.23 | upasaṃhāradarśanān neti cen na kṣīravad dhi | BBs_2,1.24 | devādivad api loke | BBs_2,1.25 | kṛtsnaprasaktir niravayavatvaśabdakopo vā | BBs_2,1.26 | śrutes tu śabdamūlatvāt | BBs_2,1.27 | ātmani caivaṃ vicitrāś ca hi | BBs_2,1.28 | svapakṣadoṣāc ca | BBs_2,1.29 | sarvopetā ca taddarśanāt | BBs_2,1.30 | vikaraṇatvān neti cet tad uktam | BBs_2,1.31 | na prayojanavattvāt | BBs_2,1.32 | lokavat tu līlākaivalyam | BBs_2,1.33 | vaiṣamyanairghṛṇye na sāpekṣatvāt tathā hi darśayati | BBs_2,1.34 | na karmāvibhāgād iti cen nānāditvād | BBs_2,1.35 | upapadyate cāpy upalabhyate ca | BBs_2,1.36 | sarvadharmopapatteś ca | BBs_2,1.37 | racanānupapatteś ca nānumānaṃ | BBs_2,2.1 | pravṛtteś ca | BBs_2,2.2 | payo 'mbuvac cet tatrāpi | BBs_2,2.3 | vyatirekānavasthiteś cānapekṣatvāt | BBs_2,2.4 | anyatrābhāvāc ca na tṛṇādivat | BBs_2,2.5 | abhyupagame 'py arthābhāvāt | BBs_2,2.6 | puruṣāśmavad iti cet tathāpi | BBs_2,2.7 | aṅgitvānupapatteś ca | BBs_2,2.8 | anyathānumitau ca jñaśaktiviyogāt | BBs_2,2.9 | vipratiṣedhāc cāsamañjasam | BBs_2,2.10 | mahaddīrghavad vā hrasvaparimaṇḍalābhyām | BBs_2,2.11 | ubhayathāpi na karmātastadabhāvaḥ | BBs_2,2.12 | samavāyābhyupagamāc ca sāmyād anavasthiteḥ | BBs_2,2.13 | nityam eva ca bhāvāt | BBs_2,2.14 | rūpādimattvāc ca viparyayo darśanāt | BBs_2,2.15 | ubhayathā ca doṣāt | BBs_2,2.16 | aparigrahāc cātyantam anapekṣā | BBs_2,2.17 | samudāya ubhayahetuke 'pi tadaprāptiḥ | BBs_2,2.18 | itaretarapratyayatvād iti cen notpattimātranimittatvāt | BBs_2,2.19 | uttarotpāde ca pūrvanirodhāt | BBs_2,2.20 | asati pratijñoparodho yaugapadyamanyathā | BBs_2,2.21 | pratisaṃkhyāpratisaṃkhyānirodhāprāptir avicchedāt | BBs_2,2.22 | ubhayathā ca doṣāt | BBs_2,2.23 | ākāśe cāviśeṣāt | BBs_2,2.24 | anusmṛteś ca | BBs_2,2.25 | nāsato 'dṛṣṭatvāt | BBs_2,2.26 | udāsīnānām api caivaṃ siddhiḥ | BBs_2,2.27 | nābhāva upalabdheḥ | BBs_2,2.28 | vaidharmyāc ca na svapnādivat | BBs_2,2.29 | na bhāvo 'nupalabdheḥ | BBs_2,2.30 | kṣaṇikatvāc ca | BBs_2,2.31 | sarvathānupapatteś ca | BBs_2,2.32 | naikasminn asaṃbhavāt | BBs_2,2.33 | evaṃ cātmākārtsnyam | BBs_2,2.34 | na ca paryāyād apy avirodho vikārādibhyaḥ | BBs_2,2.35 | antyāvasthiteś cobhayanityatvād aviśeṣaḥ | BBs_2,2.36 | patyur asāmañjasyāt | BBs_2,2.37 | saṃbandhānupapatteś ca | BBs_2,2.38 | adhiṣṭhānānupapatteś ca | BBs_2,2.39 | karaṇavac cen na bhogādibhyaḥ | BBs_2,2.40 | antavattvam asarvajñatā vā | BBs_2,2.41 | utpattyasaṃbhavāt | BBs_2,2.42 | na ca kartuḥ karaṇam | BBs_2,2.43 | vijñānādibhāve vā tadapratiṣedhaḥ | BBs_2,2.44 | vipratiṣedhāc ca | BBs_2,2.45 | na viyadaśruteḥ | BBs_2,3.1 | asti tu | BBs_2,3.2 | gauṇyasaṃbhavāt | BBs_2,3.3 | śabdācca | BBs_2,3.4 | syāc caikasya brahmaśabdavat | BBs_2,3.5 | pratijñāhānir avyatirekāc chabdebhyaḥ | BBs_2,3.6 | yāvadvikāraṃ tu vibhāgo lokavat | BBs_2,3.7 | etena mātariśvā vyākhyātaḥ | BBs_2,3.8 | asaṃbhavas tu sato 'nupapatteḥ | BBs_2,3.9 | tejo 'tas tathā hy āha | BBs_2,3.10 | āpaḥ | BBs_2,3.11 | pṛthivy adhikārarūpaśabdāntarebhyaḥ | BBs_2,3.12 | tadabhidhyānād eva tu talliṅgāt saḥ | BBs_2,3.13 | viparyayeṇa tu kramo 'ta upapadyate ca | BBs_2,3.14 | antarā vijñānamanasī krameṇa talliṅgād iti cen nāviśeṣāt | BBs_2,3.15 | carācaravyapāśrayas tu syāt tadvyapadeśo bhāktas tadbhāvabhāvitvāt | BBs_2,3.16 | nātmā śruter nityatvāc ca tābhyaḥ | BBs_2,3.17 | jño 'ta eva | BBs_2,3.18 | utkrāntigatyāgatīnām | BBs_2,3.19 | svātmanā cottarayoḥ | BBs_2,3.20 | nāṇuratacchruter iti cen netarādhikārāt | BBs_2,3.21 | svaśabdonmānābhyāṃ ca | BBs_2,3.22 | avirodhaś candanavat | BBs_2,3.23 | avasthitivaiśeṣyād iti cen nābhyupagamād dhṛdi hi | BBs_2,3.24 | guṇādvā lokavat | BBs_2,3.25 | vyatireko gandhavat | BBs_2,3.26 | tathā ca darśayati | BBs_2,3.27 | pṛthagupadeśāt | BBs_2,3.28 | tadguṇasāratvāt tu tadvyapadeśaḥ prājñavat | BBs_2,3.29 | yāvadātmabhāvitvāc ca na doṣas taddarśanāt | BBs_2,3.30 | puṃstvādivat tv asya sato 'bhivyaktiyogāt | BBs_2,3.31 | nityopalabdhyanupalabdhiprasaṅgo 'nyataraniyamo vānyathā | BBs_2,3.32 | kartā śāstrārthavattvāt | BBs_2,3.33 | vihāropadeśāt | BBs_2,3.34 | upādānāt | BBs_2,3.35 | vyapadeśāc ca kriyāyāṃ na cen nirdeśaviparyayaḥ | BBs_2,3.36 | upalabdhivadaniyamaḥ | BBs_2,3.37 | śaktiviparyayāt | BBs_2,3.38 | samādhyabhāvāc ca | BBs_2,3.39 | yathā ca takṣobhayathā | BBs_2,3.40 | parāt tu tacchruteḥ | BBs_2,3.41 | kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyarthyādibhyaḥ | BBs_2,3.42 | aṃśo nānāvyapadeśād anyathā cāpi dāśakitavāditvam adhīyata eke | BBs_2,3.43 | mantravarṇāc ca | BBs_2,3.44 | api ca smaryate | BBs_2,3.45 | prakāśādivan naivaṃ paraḥ | BBs_2,3.46 | smaranti ca | BBs_2,3.47 | anujñāparihārau dehasambandhāj jyotirādivat | BBs_2,3.48 | asantateś cāvyatikaraḥ | BBs_2,3.49 | ābhāsa eva ca | BBs_2,3.50 | adṛṣṭāniyamāt | BBs_2,3.51 | abhisandhyādiṣv api caivam | BBs_2,3.52 | pradeśād iti cen nāntarbhāvāt | BBs_2,3.53 | tathā prāṇāḥ | BBs_2,4.1 | gauṇyasaṃbhavāt | BBs_2,4.2 | tatprākśruteś ca | BBs_2,4.3 | tatpūrvakatvād vācaḥ | BBs_2,4.4 | sapta gater viśeṣitatvāc ca | BBs_2,4.5 | hastādayas tu sthite 'to naivam | BBs_2,4.6 | aṇavaś ca | BBs_2,4.7 | śreṣṭhaś ca | BBs_2,4.8 | na vāyukriye pṛthagupadeśāt | BBs_2,4.9 | cakṣurādivat tu tatsahaśiṣṭyādibhyaḥ | BBs_2,4.10 | akaraṇatvāc ca na doṣas tathā hi darśayati | BBs_2,4.11 | pañcavṛttir manovat vyapadiśyate | BBs_2,4.12 | aṇuś ca | BBs_2,4.13 | jyotirādyadhiṣṭhānaṃ tu tadāmananāt | BBs_2,4.14 | prāṇavatā śabdāt | BBs_2,4.15 | tasya ca nityatvāt | BBs_2,4.16 | ta indriyāṇi tadvyapadeśād anyatra śreṣṭhāt | BBs_2,4.17 | bhedaśruteḥ | BBs_2,4.18 | vailakṣaṇyāc ca | BBs_2,4.19 | saṃjñāmūrtikḷptis tu trivṛtkurvata upadeśāt | BBs_2,4.20 | māṃsādi bhaumaṃ yathāśabdamitarayoś ca | BBs_2,4.21 | vaiśeṣyāt tu tadvādas tadvādaḥ | BBs_2,4.22 | tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām | BBs_3,1.1 | tryātmakatvāt tu bhūyastvāt | BBs_3,1.2 | prāṇagateś ca | BBs_3,1.3 | agnyādigatiśruter iti cen na bhāktatvāt | BBs_3,1.4 | prathame 'śravaṇād iti cen na tā eva hy upapatteḥ | BBs_3,1.5 | aśrutatvād iti cen neṣṭādikāriṇāṃ pratīteḥ | BBs_3,1.6 | bhāktaṃ vānātmavittvāt tathā hi darśayati | BBs_3,1.7 | kṛtātyaye 'nuśayavān dṛṣṭasmṛtibhyāṃ yathetamanevaṃ ca | BBs_3,1.8 | caraṇād iti cen nopalakṣaṇārtheti kārṣṇājiniḥ | BBs_3,1.9 | ānarthakyam iti cen na tadapekṣatvāt | BBs_3,1.10 | sukṛtaduṣkṛte eveti tu bādariḥ | BBs_3,1.11 | aniṣṭādikāriṇām api ca śrutam | BBs_3,1.12 | saṃyamane tv anubhūyetareṣāmārohāv arohau tadgatidarśanāt | BBs_3,1.13 | smaranti ca | BBs_3,1.14 | api ca sapta | BBs_3,1.15 | tatrāpi ca tadvyāpārādavirodhaḥ | BBs_3,1.16 | vidyākarmaṇor iti tu prakṛtatvāt | BBs_3,1.17 | na tṛtīye tathopalabdheḥ | BBs_3,1.18 | smaryate 'pi ca loke | BBs_3,1.19 | darśanāc ca | BBs_3,1.20 | tṛtīyaśabdāvarodhaḥ saṃśokajasya | BBs_3,1.21 | sābhāvyāpattirupapatteḥ | BBs_3,1.22 | nāticireṇa viśeṣāt | BBs_3,1.23 | anyādhiṣṭhiteṣu pūrvavadabhilāpāt | BBs_3,1.24 | aśuddham iti cen na śabdāt | BBs_3,1.25 | retaḥsigyogo 'tha | BBs_3,1.26 | yoneḥ śarīram | BBs_3,1.27 | saṃdhye sṛṣṭirāha hi | BBs_3,2.1 | nirmātāraṃ caike putrādayaś ca | BBs_3,2.2 | māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvāt | BBs_3,2.3 | sūcakaśca hi śruter ācakṣate ca tadvidaḥ | BBs_3,2.4 | parābhidhyānāt tu tirohitaṃ tato hy asya bandhaviparyayau | BBs_3,2.5 | dehayogād vā so 'pi | BBs_3,2.6 | tadabhāvo nāḍīṣu tacchruter ātmani ca | BBs_3,2.7 | ataḥ prabodho 'smāt | BBs_3,2.8 | sa eva tu karmānusmṛtiśabdavidhibhyaḥ | BBs_3,2.9 | mugdhe 'rdhasaṃpattiḥ pariśeṣāt | BBs_3,2.10 | na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi | BBs_3,2.11 | na bhedād iti cen na pratyekam atadvacanāt | BBs_3,2.12 | api caivam eke | BBs_3,2.13 | arūpavad eva hi tatpradhānatvāt | BBs_3,2.14 | prakāśavac cāvaiyarthyāt | BBs_3,2.15 | āha ca tanmātram | BBs_3,2.16 | darśayati cātho api smaryate | BBs_3,2.17 | ata eva copamā sūryakādivat | BBs_3,2.18 | ambuvadagrahaṇāt tu na tathātvam | BBs_3,2.19 | vṛddhihrāsabhāktvam antarbhāvād ubhayasāmañjasyād evam | BBs_3,2.20 | darśanāc ca | BBs_3,2.21 | prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūyaḥ | BBs_3,2.22 | tadavyaktamāha hi | BBs_3,2.23 | api ca saṃrādhane pratyakṣānumānābhyām | BBs_3,2.24 | prakāśādivaccāvaiśeṣyaṃ prakāśaś ca karmaṇyabhyāsāt | BBs_3,2.25 | ato 'nantena tathā hi liṅgam | BBs_3,2.26 | ubhayavyapadeśāttvahikuṇḍalavat | BBs_3,2.27 | prakāśāśrayavadvā tejastvāt | BBs_3,2.28 | pūrvavad vā | BBs_3,2.29 | pratiṣedhāc ca | BBs_3,2.30 | paramataḥ setūnmānasaṃbandhabhedavyapadeśebhyaḥ | BBs_3,2.31 | sāmānyāt tu | BBs_3,2.32 | buddhyarthaḥ pādavat | BBs_3,2.33 | sthānaviśeṣātprakāśādivat | BBs_3,2.34 | upapatteś ca | BBs_3,2.35 | tathānyapratiṣedhāt | BBs_3,2.36 | anena sarvagatatvamāyāmaśabdādibhyaḥ | BBs_3,2.37 | phalamata upapatteḥ | BBs_3,2.38 | śrutatvāc ca | BBs_3,2.39 | dharmaṃ jaiminirata eva | BBs_3,2.40 | pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt | BBs_3,2.41 | sarvavedāntapratyayaṃ codanādyaviśeṣāt | BBs_3,3.1 | bhedān neti cen naikasyām api | BBs_3,3.2 | svādhyāyasya tathātvena hi samācāre 'dhikārāc ca savavac ca tanniyamaḥ | BBs_3,3.3 | darśayati ca | BBs_3,3.4 | upasaṃhāro 'rthābhedād vidhiśeṣavatsamāne ca | BBs_3,3.5 | anyathātvaṃ śabdād iti cen nāviśeṣāt | BBs_3,3.6 | na vā prakaraṇabhedāt parovarīyastvādivat | BBs_3,3.7 | saṃjñātaś cet tad uktam asti tu tad api | BBs_3,3.8 | vyāpteś ca samañjasam | BBs_3,3.9 | sarvābhedādanyatreme | BBs_3,3.10 | ānandādayaḥ pradhānasya | BBs_3,3.11 | priyaśirastvādyaprāptirupacayāpacayau hi bhede | BBs_3,3.12 | itare tvarthasāmānyāt | BBs_3,3.13 | ādhyānāya prayojanābhāvāt | BBs_3,3.14 | ātmaśabdāc ca | BBs_3,3.15 | ātmagṛhītir itaravad uttarāt | BBs_3,3.16 | anvayād iti cet syād avadhāraṇāt | BBs_3,3.17 | kāryākhyānādapūrvam | BBs_3,3.18 | samāna evaṃ cābhedāt | BBs_3,3.19 | saṃbandhād evam anyatrāpi | BBs_3,3.20 | na vā viśeṣāt | BBs_3,3.21 | darśayati ca | BBs_3,3.22 | saṃbhṛtidyuvyāptyapi cātaḥ | BBs_3,3.23 | puruṣavidyāyāmiva cetareṣām anāmnānāt | BBs_3,3.24 | vedhādyarthabhedāt | BBs_3,3.25 | hānau tūpāyanaśabdaśeṣatvāt kuśāc chandaḥstutyupagānavat tad uktam | BBs_3,3.26 | sāṃparāye tartavyābhāvāt tathā hy anye | BBs_3,3.27 | chandata ubhayāvirodhāt | BBs_3,3.28 | gater arthavattvam ubhayathānyathā hi virodhaḥ | BBs_3,3.29 | upapannas tallakṣaṇārthopalabdher lokavat | BBs_3,3.30 | aniyamaḥ sarvāsām avirodhaḥ śabdānumānābhyām | BBs_3,3.31 | yāvadadhikāram avasthitir ādhikārikāṇām | BBs_3,3.32 | akṣaradhiyāṃ tvavarodhaḥ sāmānyatadbhāvābhyāmaupasadavattaduktam | BBs_3,3.33 | iyadāmananāt | BBs_3,3.34 | antarā bhūtagrāmavatsātmanaḥ | BBs_3,3.35 | anyathā bhedānupapattir iti cen nopadeśāntaravat | BBs_3,3.36 | vyatihāro viśiṃṣanti hītaravat | BBs_3,3.37 | saiva hi satyādayaḥ | BBs_3,3.38 | kāmādītaratra tatra cāyatanādibhyaḥ | BBs_3,3.39 | ādarādalopaḥ | BBs_3,3.40 | upasthite 'tastadvacanāt | BBs_3,3.41 | tannirdhāraṇāniyamas taddṛṣṭeḥ pṛthagdhyapratibandhaḥ phalam | BBs_3,3.42 | pradānavad eva tad uktam | BBs_3,3.43 | liṅgabhūyastvāt tad dhi balīyas tad api | BBs_3,3.44 | pūrvavikalpaḥ prakaraṇātsyāt kriyāmānasavat | BBs_3,3.45 | atideśāc ca | BBs_3,3.46 | vidyaiva tu nirdhāraṇāt | BBs_3,3.47 | darśanāc ca | BBs_3,3.48 | śrutyādibalīyastvāc ca na bādhaḥ | BBs_3,3.49 | anubandhādibhyaḥ prajñāntarapṛthaktvavaddṛṣṭaś ca taduktam | BBs_3,3.50 | na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ | BBs_3,3.51 | pareṇa ca śabdasya tādvidhyaṃ bhūyastvāt tv anubandhaḥ | BBs_3,3.52 | eka ātmanaḥ śarīre bhāvāt | BBs_3,3.53 | vyatirekas tadbhāvabhāvitvān na tūpalabdhivat | BBs_3,3.54 | aṅgāvabaddhāstu na śākhāsu hi prativedam | BBs_3,3.55 | mantrādivadvāvirodhaḥ | BBs_3,3.56 | bhūmnaḥ kratuvajjyāyas tvaṃ tathā hi darśayati | BBs_3,3.57 | nānāśabdādibhedāt | BBs_3,3.58 | vikalpo 'viśiṣṭaphalatvāt | BBs_3,3.59 | kāmyās tu yathākāmaṃ samuccīyeran na vā pūrvahetvabhāvāt | BBs_3,3.60 | aṅgeṣu yathāśrayabhāvaḥ | BBs_3,3.61 | śiṣṭeś ca | BBs_3,3.62 | samāhārāt | BBs_3,3.63 | guṇasādhāraṇyaśruteś ca | BBs_3,3.64 | na vā tatsahabhāvāśruteḥ | BBs_3,3.65 | darśanāc ca | BBs_3,3.66 | puruṣārtho 'taḥ śabdād iti bādarāyaṇaḥ | BBs_3,4.1 | śeṣatvāt puruṣārthavādo yathānyeṣv iti jaiminiḥ | BBs_3,4.2 | ācāradarśanāt | BBs_3,4.3 | tacchruteḥ | BBs_3,4.4 | samanvārambhaṇāt | BBs_3,4.5 | tadvato vidhānāt | BBs_3,4.6 | niyamāc ca | BBs_3,4.7 | adhikopadeśāt tu bādarāyaṇasyaivaṃ taddarśanāt | BBs_3,4.8 | tulyaṃ tu darśanam | BBs_3,4.9 | asārvatrikī | BBs_3,4.10 | vibhāgaḥ śatavat | BBs_3,4.11 | adhyayanamātravataḥ | BBs_3,4.12 | nāviśeṣāt | BBs_3,4.13 | stutaye 'numatir vā | BBs_3,4.14 | kāmakāreṇa caike | BBs_3,4.15 | upamardaṃ ca | BBs_3,4.16 | ūrdhvaretaḥsu ca śabde hi | BBs_3,4.17 | parāmarśaṃ jaiminiracodanā cāpavadati hi | BBs_3,4.18 | anuṣṭheyaṃ bādarāyaṇaḥ sāmyaśruteḥ | BBs_3,4.19 | vidhir vā dhāraṇavat | BBs_3,4.20 | stutimātram upādānād iti cen nāpūrvatvāt | BBs_3,4.21 | bhāvaśabdāc ca | BBs_3,4.22 | pāriplavārthā iti cen na viśeṣitatvāt | BBs_3,4.23 | tathā caikavākyatopabandhāt | BBs_3,4.24 | ata eva cāgnīndhanādyanapekṣā | BBs_3,4.25 | sarvāpekṣā ca yajñādiśruter aśvavat | BBs_3,4.26 | śamadamādyupetas syāt tathāpi tu tadvidhes tadaṅgatayā teṣām apy avaśyānuṣṭheyatvāt | BBs_3,4.27 | sarvān nānumatiś ca prāṇātyaye taddarśanāt | BBs_3,4.28 | abādhāc ca | BBs_3,4.29 | api ca smaryate | BBs_3,4.30 | śabdaś cāto 'kāmakāre | BBs_3,4.31 | vihitatvāc cāśramakarmāpi | BBs_3,4.32 | sahakāritvena ca | BBs_3,4.33 | sarvathāpi ta evobhayaliṅgāt | BBs_3,4.34 | anabhibhavaṃ ca darśayati | BBs_3,4.35 | antarā cāpi tu taddṛṣṭeḥ | BBs_3,4.36 | api ca smaryate | BBs_3,4.37 | viśeṣānugrahaś ca | BBs_3,4.38 | atas tv itarajjyāyo liṅgāc ca | BBs_3,4.39 | tadbhūtasya tu nātadbhāvo jaiminer api niyamāt tadrūpābhāvebhyaḥ | BBs_3,4.40 | na cādhikārikam api patanānumānāt tadayogāt | BBs_3,4.41 | upapūrvam api tv eke bhāvamaśanavat tad uktam | BBs_3,4.42 | bahis tūbhayathāpi smṛter ācārāc ca | BBs_3,4.43 | svāminaḥ phalaśruter ity ātreyaḥ | BBs_3,4.44 | ārtvijyam ity auḍulomiḥ tasmai hi parikrīyate | BBs_3,4.45 | śruteśca | BBs_3,4.46 | sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat | BBs_3,4.47 | kṛtsnabhāvāt tu gṛhiṇopasaṃhāraḥ | BBs_3,4.48 | maunavad itareṣām apy upadeśāt | BBs_3,4.49 | anāviṣkurvann anvayāt | BBs_3,4.50 | aihikam apy aprastutapratibandhe taddarśanāt | BBs_3,4.51 | evaṃ muktiphalāniyamas tadavasthāvadhṛtes tadavasthāvadhṛteḥ | BBs_3,4.52 | āvṛttir asakṛdupadeśāt | BBs_4,1.1 | liṅgāc ca | BBs_4,1.2 | ātmeti tūpagacchanti grāhayanti ca | BBs_4,1.3 | na pratīke na hi saḥ | BBs_4,1.4 | brahmadṛṣṭir utkarṣāt | BBs_4,1.5 | ādityādimatayaś cāṅga upapatteḥ | BBs_4,1.6 | āsīnaḥ saṃbhavāt | BBs_4,1.7 | dhyānāc ca | BBs_4,1.8 | acalatvaṃ cāpekṣya | BBs_4,1.9 | smaranti ca | BBs_4,1.10 | yatraikāgratā tatrāviśeṣāt | BBs_4,1.11 | ā prayāṇāt tatrāpi hi dṛṣṭam | BBs_4,1.12 | tadadhigama uttarapūrvāghayor aśleṣavināśau tadvyapadeśāt | BBs_4,1.13 | itarasyāpy evam asaṃśleṣaḥ pāte tu | BBs_4,1.14 | anārabdhakārya eva tu pūrve tadavadheḥ | BBs_4,1.15 | agnihotrādi tu tatkāryāyaiva taddarśanāt | BBs_4,1.16 | ato 'nyāpi hy ekeṣām ubhayoḥ | BBs_4,1.17 | yad eva vidyayeti hi | BBs_4,1.18 | bhogena tv itare kṣapayitvātha saṃpadyate | BBs_4,1.19 | vāṅmanasi darśanāc chabdāc ca | BBs_4,2.1 | ata eva ca sarvāṇyanu | BBs_4,2.2 | tanmanaḥ prāṇa uttarāt | BBs_4,2.3 | so 'dhyakṣe tadupagamādibhyaḥ | BBs_4,2.4 | bhūteṣu tacchruteḥ | BBs_4,2.5 | naikasmin darśayato hi | BBs_4,2.6 | samānā cāsṛtyupakramād amṛtatvaṃ cānupoṣya | BBs_4,2.7 | tadāpīteḥ saṃsāravyapadeśāt | BBs_4,2.8 | sūkṣmaṃ pramāṇataś ca tathopalabdheḥ | BBs_4,2.9 | nopamardenātaḥ | BBs_4,2.10 | asyaiva copapatter eṣa ūṣmā | BBs_4,2.11 | pratiṣedhād iti cen na śārīrāt | BBs_4,2.12 | spaṣṭo hyekeṣām | BBs_4,2.13 | smaryate ca | BBs_4,2.14 | tāni pare tathā hy āha | BBs_4,2.15 | avibhāgo vacanāt | BBs_4,2.16 | tadokograjvalanaṃ tatprakāśitadvāro vidyāsāmarthyāt taccheṣagatyanusmṛtiyogāc ca hārdānugṛhītāḥ śatādhikayā | BBs_4,2.17 | raśmyanusārī | BBs_4,2.18 | niśi neti cen na sambandhasya yāvaddehabhāvitvād darśayati ca | BBs_4,2.19 | ataś cāyane 'pi dakṣiṇe | BBs_4,2.20 | yoginaḥ prati ca smaryete smārte caite | BBs_4,2.21 | arcirādinā tatprathiteḥ | BBs_4,3.1 | vāyum abdād aviśeṣaviśeṣābhyām | BBs_4,3.2 | taḍito 'dhi varuṇaḥ saṃbandhāt | BBs_4,3.3 | ātivāhikās talliṅgāt | BBs_4,3.4 | ubhayavyāmohāt tat siddheḥ | BBs_4,3.5 | vaidyutenaiva tatas tacchruteḥ | BBs_4,3.6 | kāryaṃ bādarirasya gatyupapatteḥ | BBs_4,3.7 | viśeṣitatvāc ca | BBs_4,3.8 | sāmīpyāt tu tadvyapadeśaḥ | BBs_4,3.9 | kāryātyaye tadadhyakṣeṇa sahātaḥ param abhidhānāt | BBs_4,3.10 | smṛteś ca | BBs_4,3.11 | paraṃ jaiminir mukhyatvāt | BBs_4,3.12 | darśanāc ca | BBs_4,3.13 | na ca kārye pratipattyabhisaṃdhiḥ | BBs_4,3.14 | apratīkālambanān nayatīti bādarāyaṇa ubhayathā ca doṣāt tatkratuś ca | BBs_4,3.15 | viśeṣaṃ ca darśayati | BBs_4,3.16 | saṃpadyāvirbhāvaḥ svena śabdāt | BBs_4,4.1 | muktaḥ pratijñānāt | BBs_4,4.2 | ātmā prakaraṇāt | BBs_4,4.3 | avibhāgena dṛṣṭatvāt | BBs_4,4.4 | brāhmeṇa jaiminir upanyāsādibhyaḥ | BBs_4,4.5 | cititanmātreṇa tadātmakatvād ity auḍulomiḥ | BBs_4,4.6 | evam apy upanyāsāt pūrvabhāvād avirodhaṃ bādarāyaṇaḥ | BBs_4,4.7 | saṃkalpād eva tu tacchruteḥ | BBs_4,4.8 | ata eva cānanyādhipatiḥ | BBs_4,4.9 | abhāvaṃ bādarir āha hy evam | BBs_4,4.10 | bhāvaṃ jaiminir vikalpāmananāt | BBs_4,4.11 | dvādaśāhavad ubhayavidhaṃ bādarāyaṇo 'taḥ | BBs_4,4.12 | tanvabhāve sandhyavad upapatteḥ | BBs_4,4.13 | bhāve jāgradvat | BBs_4,4.14 | pradīpavadāveśas tathā hi darśayati | BBs_4,4.15 | svāpyayasaṃpattyor anyatarāpekṣam āviṣkṛtaṃ hi | BBs_4,4.16 | jagadvyāpāravarjaṃ prakaraṇād asaṃnihitatvāc ca | BBs_4,4.17 | pratyakṣopadeśād iti cen nādhikārikamaṇḍalasthokteḥ | BBs_4,4.18 | vikāravarti ca tathā hi sthitim āha | BBs_4,4.19 | darśayataś caivaṃ pratyakṣānumāne | BBs_4,4.20 | bhogamātrasāmyaliṅgāc ca | BBs_4,4.21 | anāvṛttiḥ śabdād anāvṛttiḥ śabdāt | BBs_4,4.22 |