Bhāvamiśra: Bhāvaprakāśaḥ Bhāvaprakāśa, Vargaprakaraṇa, Harītakyādivarga dakṣaṃ prajāpatiṃ vastham aśvinau vākyam ūcatuḥ / kuto harītakī jātā tasyāstu kati jātayaḥ // 1 rasāḥ kati samākhyātāḥ kati coparasāḥ smṛtāḥ / nāmāni kati coktāni kiṃvā tāsāṃ ca lakṣaṇam // 2 ke ca varṇā guṇāḥ ke ca kā ca kutra prayujyate / kena dravyeṇa saṃyuktā kāṃś ca rogān vyapohati // 3 praśnametadyathā pṛṣṭaṃ bhagavanvaktumarhasi / aśvinorvacanaṃ śrutvā dakṣo vacanamabravīt // 4 papāta bindur medinyāṃ śakrasya pibato'mṛtam / tato divyātsamutpannā saptajātirharītakī // 5 harītakyabhayā pathyā kāyasthā pūtanāmṛtā / haimavatyavyathā cāpi cetakī śreyasī śivā // 6 vayaḥsthā vijayā cāpi jīvantī rohiṇīti ca // 7 vijayā rohiṇī caiva pūtanā cāmṛtābhayā / jīvantī cetakī ceti pathyāyāḥ sapta jātayaḥ // 8 vindhyādrau vijayā himācalabhavā syāccetakī pūtanā sindhau syādatha rohiṇī nigaditā jātā pratiṣṭhānake / campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā sapta prabhedā budhaiḥ // 9 alābuvṛttā vijayā vṛttā sā rohiṇī smṛtā / pūtanāsthimatī sūkṣmā kathitā māṃsalāmṛtā // 10 pañcarekhābhayā proktā jīvantī svarṇavarṇinī / trirekhā cetakī jñeyā saptānām iyamākṛtiḥ // 11 vijayā sarvarogeṣu rohiṇī vraṇarohiṇī / pralepe pūtanā yojyā śodhanārthe 'mṛtā hitā // 12 akṣiroge'bhayā śastā jīvantī sarvarogahṛt / cūrṇārthe cetakī śastā yathāyuktaṃ prayojayet // 13 cetakī dvividhā proktā śvetā kṛṣṇā ca varṇataḥ / ṣaḍaṅgulāyatā śuklā kṛṣṇā tv ekāṅgulā smṛtā // 14 kācidāsvādamātreṇa kācidgandhena bhedayet / kācitsparśena dṛṣṭyānyā caturdhā bhedayecchivā // 15 cetakīpādapacchāyāmupasarpanti ye narāḥ / bhidyante tatkṣaṇādeva paśupakṣimṛgādayaḥ // 16 cetakī tu dhṛtā haste yāvattiṣṭhati dehinaḥ / tāvad bhidyeta vegaistu prabhāvānnātra saṃśayaḥ // 17 nṛpāṇāṃ sukumārāṇāṃ kṛśānāṃ bheṣajadviṣām / cetakī paramā śastā hitā sukhavirecanī // 18 saptānām api jātīnāṃ pradhānā vijayā smṛtā / sukhaprayogā sulabhā sarvarogeṣu śasyate // 19 harītakī pañcarasālavaṇā tuvarā param / rūkṣoṣṇā dīpanī medhyā svādupākā rasāyanī // 20 cakṣuṣyā laghurāyuṣyā bṛṃhaṇī cānulominī / śvāsakāsapramehārśaḥkuṣṭhaśothodarakrimīn // 21 vaisvaryagrahaṇīrogavibandhaviṣamajvarān / gulmādhmānatṛṣāchardihikkākaṇḍūhṛdāmayān // 22 kāmalāṃ śūlamānāhaṃ plīhānaṃ ca yakṛttathā / aśmarīṃ mūtrakṛcchraṃ ca mūtrāghātaṃ ca nāśayet // 23 svādutiktakaṣāyatvāt pittahṛt kaphahṛttu sā / kaṭutiktakaṣāyatvād amlatvādvātahṛcchivā // 24 pittakṛt kaṭukāmlatvād vātakṛnna kathaṃ śivā // 25 prabhāvād doṣahantṛtvaṃ siddhaṃ yattatprakāśyate / hetubhiḥ śiṣyabodhārthaṃ nāpūrvaṃ kriyate'dhunā // 26 karmānyatvaṃ guṇaiḥ sāmyaṃ dṛṣṭamāśrayabhedataḥ / yatastato neti cintyaṃ dhātrīlakucayoryathā // 27 pathyāyā majjani svāduḥ snāyvāmamlo vyavasthitaḥ / vṛnte tiktas tvaci kaṭur asthisthas tuvaro rasaḥ / snigdhā ghanā vṛttā gurvī kṣiptā ca yāmbhasi / nimajjetsā praśastā ca kathitātiguṇapradā // 28 navādiguṇayuktatvaṃ tathaikatra dvikarṣatā / harītakyāḥ phale yatra dvayaṃ tacchreṣṭhamucyate // 29 carvitā vardhayatyagniṃ peṣitā malaśodhinī / svinnā saṃgrāhiṇī pathyā bhṛṣṭā proktā tridoṣanut // 30 unmīlinī buddhibalendriyāṇāṃ nirmūlinī pittakaphānilānām / visraṃsinī mūtraśakṛnmalānāṃ harītakī syātsaha bhojanena // 31 annapānakṛtān doṣān vātapittakaphodbhavān / harītakī haratyāśu bhuktasyopari yojitā // 32 lavaṇena kaphaṃ hanti pittaṃ hanti saśarkarā / ghṛtena vātajān rogān sarvarogān guḍānvitā // 33 sindhūtthaśarkarāśuṇṭhīkaṇāmadhuguḍaiḥ kramāt / varṣādiṣvabhayā prāśyā rasāyanaguṇaiṣiṇā // 34 adhvātikhinno balavarjitaś ca rūkṣaḥ kṛśo laṅghanakarśitaśca / pittādhiko garbhavatī ca nārī vimuktaraktastvabhayāṃ na khādet // 35 vibhītakas triliṅgaḥ syādakṣaḥ karṣaphalastu saḥ / kalidrumo bhūtavāsastathā kaliyugālayaḥ // 36 vibhītakaṃ svādupākaṃ kaṣāyaṃ kaphapittanut / uṣṇavīryaṃ himasparśaṃ bhedanaṃ kāsanāśanam // 37 rūkṣaṃ netrahitaṃ keśyaṃ kṛmivaisvaryanāśanam / vibhītamajjā tṛṭchardikaphavātaharo laghuḥ / kaṣāyo madakṛccātha dhātrīmajjāpi tadguṇaḥ // 38 triṣvāmalakamākhyātaṃ dhātrī tiṣyaphalāmṛtā // 39 harītakīsamaṃ dhātrīphalaṃ kiṃtu viśeṣataḥ / raktapittapramehaghnaṃ paraṃ vṛṣyaṃ rasāyanam // 40 hanti vātaṃ tadamlatvātpittaṃ mādhuryaśaityataḥ / kaphaṃ rūkṣakaṣāyatvātphalaṃ dhātryāstridoṣajit // 41 yasya yasya phalasyeha vīryaṃ bhavati yādṛśam / tasya tasyaiva vīryeṇa majjānamapi nirdiśet // 42 pathyāvibhītadhātrīṇāṃ phalaiḥ syāttriphalāsamaiḥ / phalatrikaṃ ca triphalā sā varā ca prakīrtitā // 43 triphalā kaphapittaghnī mehakuṣṭhaharā sarā / cakṣuṣyā dīpanī rucyā viṣamajvaranāśinī // 44 śuṇṭhī viśvā ca viśvaṃ ca nāgaraṃ viśvabheṣajam / ūṣaṇaṃ kaṭubhadraṃ ca śṛṅgaveraṃ mahauṣadham // 45 śuṇṭhī rucyāmavātaghnī pācanī kaṭukā laghuḥ / snigdhoṣṇā madhurā pāke kaphavātavibandhanut // 46 vṛṣyā svaryā vamiśvāsaśūlakāsahṛdāmayān / hanti ślīpadaśothārśaānāhodaramārutān // 47 āgneyaguṇabhūyiṣṭhāt toyāṃśapariśoṣi yat / saṃgṛhṇāti malaṃ tattu grāhi śuṇṭhyādayo yathā // 48 vibandhabhedinī yā tu sā kathaṃ grāhiṇī bhavet / śaktivibandhabhede syādyato na malapātane // 49 ārdrakaṃ śṛṅgaveraṃ syātkaṭubhadraṃ tathārdrikā / ārdrikā bhedinī gurvī tīkṣṇoṣṇā dīpanī matā // 50 kaṭukā madhurā pāke rūkṣā vātakaphāpahā / ye guṇāḥ kathitāḥ śuṇṭhyāste'pi santyārdrake'khilāḥ // 51 bhojanāgre sadā pathyaṃ lavaṇārdrakabhakṣaṇam / agnisaṃdīpanaṃ rucyaṃ jihvākaṇṭhaviśodhanam // 52 kuṣṭhaṣāṇḍvāmaye kṛcchre raktapitte vraṇe jvare / dāhe nidāghaśarador naiva pūjitam ārdrakam // 53 pippalī māgadhī kṛṣṇā vaidehī capalā kaṇā / upakulyoṣaṇā śauṇḍī kolā syāt tīkṣṇataṇḍulā // 54 pippalī dīpanī vṛṣyā svādupākā rasāyanī / anuṣṇā kaṭukā snigdhā vātaśleṣmaharī laghuḥ // 55 pippalī recanī hanti śvāsakāsodarajvarān / kuṣṭhapramehagulmārśaḥplīhaśūlāmamārutān // 56 ārdrā kaphapradā snigdhā śītalā madhurā guruḥ / pittapraśamanī sā tu śuṣkā pittaprakopiṇī // 57 pippalī madhusaṃyuktā medaḥkaphavināśinī / śvāsakāsajvaraharā vṛṣyā medhyāgnivardhinī // 58 jīrṇajvare'gnimāndye ca śasyate guḍapippalī / kāsājīrṇāruciśvāsahṛtpāṇḍukṛmiroganut / dviguṇaḥ pippalīcūrṇād guḍo'tra bhiṣajāṃ mataḥ // 59 maricaṃ vellajaṃ kṛṣṇamūṣaṇaṃ dharmapattanam // 60 maricaṃ kaṭukaṃ tīkṣṇaṃ dīpanaṃ kaphavātajit / uṣṇaṃ pittakaraṃ rūkṣaṃ śvāsaśūlakṛmīnharet // 61 tadārdraṃ madhuraṃ pāke nātyuṣṇaṃ kaṭukaṃ guru / kiṃcit tīkṣṇaguṇaṃ śleṣmapraseki syād apittalam // 62 viśvopakulyā maricaṃ trayaṃ trikaṭu kathyate / kaṭutrikaṃ tu trikaṭu tryūṣaṇaṃ vyoṣa ucyate // 63 tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān / gulmamehakaphasthaulyamedaḥślīpadapīnasān // 64 granthikaṃ pippalīmūlamūṣaṇaṃ caṭakāśiraḥ / dīpanaṃ pippalīmūlaṃ kaṭūṣṇaṃ pācanaṃ laghu // 65 rūkṣaṃ pittakaraṃ bhedi kaphavātodarāpaham / ānāhaplīhagulmaghnaṃ kṛmiśvāsakṣayāpaham // 66 tryūṣaṇaṃ sakaṇāmūlaṃ kathitaṃ caturūṣaṇam / vyoṣasyeva guṇāḥ proktā adhikāścaturūṣaṇe // 67 bhaveccavyaṃ tu cavikā kathitā sā tathoṣaṇā / kaṇāmūlaguṇaṃ cavyaṃ viśeṣādgudajāpaham // 68 cavikāyāḥ phalaṃ prājñaiḥ kathitā gajapippalī / kapivallī kolavallī śreyasī vaśiraśca sā // 69 gajakṛṣṇā kaṭurvātaśleṣmahṛdvahnivardhinī / uṣṇā nihantyatīsāraṃ śvāsakaṇṭhāmayakrimīn // 70 citrako 'nalanāmā ca pīṭho vyālas tathoṣaṇaḥ / citrakaḥ kaṭukaḥ pāke vahnikṛt pācano laghuḥ // 71 rūkṣoṣṇo grahaṇīkuṣṭhaśothārśaḥkṛmikāsanut / vātaśleṣmaharo grāhī vātaghnaḥ śleṣmapittahṛt // 72 pippalī pippalīmūlaṃ cavyacitrakanāgaraiḥ / pañcabhiḥ kolamātraṃ yatpañcakolaṃ taducyate // 73 pañcakolaṃ rase pāke kaṭukaṃ rucikṛnmatam / tīkṣṇoṣṇaṃ pācanaṃ śreṣṭhaṃ dīpanaṃ kaphavātanut / gulmaplīhodarānāhaśūlaghnaṃ pittakopanam // 74 pañcakolaṃ samaricaṃ ṣaḍūṣaṇamudāhṛtam / pañcakolaguṇaṃ tattu rūkṣamuṣṇaṃ viṣāpaham // 75 yavānikogragandhā ca brahmadarbhājamodikā // 76 saivoktā dīpyakā dīpyā tathā syād yavasāhvayā / yavānī pācanī rucyā tīkṣṇoṣṇā kaṭukā laghuḥ // 77 dīpanī ca tathā tiktā pittalā śukraśūlahṛt / vātaśleṣmodarānāhagulmaplīhakṛmipraṇut // 78 ajamodā kharāśvā ca māyūrī dīpyakas tathā / tathā brahmakuśā proktā kāravī locamastakā // 79 ajamodā kaṭustīkṣṇā dīpanī kaphavātanut / uṣṇā vidāhinī hṛdyā vṛṣyā balakarī laghuḥ / netrāmayakṛmicchardihikkāvastirujo haret // 80 pārasīkayavānī tu yavānīsadṛśī guṇaiḥ / viśeṣātpācanī rucyā grāhiṇī mādinī guruḥ // 81 jīrako jaraṇo'jājī kaṇā syāddīrghajīrakaḥ // 82 kṛṣṇajīraḥ sugandhaśca tathaivodgāraśodhanaḥ / kālājājī tu suṣavī kālikā copakālikā // 83 pṛthvīkā kāravī pṛthvī pṛthukṛṣṇopakuñcikā / upakuñcī ca kuñcī ca bṛhajjīraka ityapi // 84 jīrakatritayaṃ rūkṣaṃ kaṭūṣṇaṃ dīpanaṃ laghu / saṃgrāhi pittalaṃ medhyaṃ garbhāśayaviśuddhikṛt // 85 jvaraghnaṃ pāvanaṃ vṛṣyaṃ balyaṃ rucyaṃ kaphāpaham / cakṣuṣyaṃ pavanādhmānagulmacchardyatisārahṛt // 86 dhānyakaṃ dhānakaṃ dhānyaṃ dhānā dhāneyakaṃ tathā / kunaṭī dhenukā chattrā kustumburu vitunnakam // 87 dhānyakaṃ tuvaraṃ snigdhamavṛṣyaṃ mūtralaṃ laghu / tiktaṃ kaṭūṣṇavīryaṃ ca dīpanaṃ pācanaṃ smṛtam // 88 jvaraghnaṃ rocakaṃ grāhi svādupāki tridoṣanut / tṛṣṇādāhavamiśvāsakāsakārśyakrimipraṇut / ārdraṃ tu tadguṇaṃ svādu viśeṣātpittanāśanam // 89 śatapuṣpā śatāhvā ca madhurā kāravī misiḥ / atilambī sitacchattrā saṃhitachattrikāpi ca // 90 chattrā śāleyaśālīnau miśreyā madhurā misiḥ / śatapuṣpā laghustīkṣṇā pittakṛddīpanī kaṭuḥ // 91 uṣṇā jvarānilaśleṣmavraṇaśūlākṣirogahṛt / miśreyā tadguṇā proktā viśeṣād yoniśūlanut // 92 agnimāndyaharī hṛdyā baddhaviṭkṛmiśukrahṛt / rūkṣoṣṇā pācanī kāsavamiśleṣmānilān haret // 93 methikā methinī methī dīpanī bahupattrikā / bodhinī bahubījā ca jyotirgandhaphalā tathā // 94 vallarī cakrikā manthā miśrapuṣpā ca kairavī / kuñcikā bahuparṇī ca pītabījā municchadā // 95 methikā vātaśamanī śleṣmaghnī jvaranāśinī / tataḥ svalpaguṇā vanyā vājināṃ sā tu pūjitā // 96 candrikā carmahantrī ca paśumehanakārikā / nandinī kāravī bhadrā vāsapuṣpā suvāsarā // 97 candraśūraṃ hitaṃ hikkāvātaśleṣmātisāriṇām / asṛgvātagadadveṣi balapuṣṭivivardhanam // 98 methikā candraśūraś ca kālājājī yavānikā / etaccatuṣṭayaṃ yuktaṃ caturbījam iti smṛtam // 99 taccūrṇaṃ bhakṣitaṃ nityaṃ nihanti pavanāmayam / ajīrṇaṃ śūlamādhmānaṃ pārśvaśūlaṃ kaṭivyathām // 100 sahasravedhi jatukaṃ vāhlīkaṃ hiṅgu rāmaṭham // 101 hiṅgūṣṇaṃ pācanaṃ rucyaṃ tīkṣṇaṃ vātabalāsanut / śūlagulmodarānāhakṛmighnaṃ pittavardhanam // 102 vacogragandhā ṣaḍgranthā golomī śataparvikā / kṣudrapattrī ca maṅgalyā jaṭilogrā ca lomaśā // 103 vacogragandhā kaṭukā tiktoṣṇā vāntivahnikṛt / vibandhādhmānaśūlaghnī śakṛnmūtraviśodhinī / apasmārakaphonmādabhūtajantvanilān haret // 104 pārasīkavacā śuklā proktā haimavatīti sā / haimavatyuditā tadvadvātaṃ hanti viśeṣataḥ // 105 sugandhāpyugragandhā ca viśeṣātkaphakāsanut / susvaratvakarī rucyā hṛtkaṇṭhamukhaśodhinī // 106 sthūlagranthiḥ sugandhā syāttato hīnaguṇā smṛtā // 107 dvīpāntaravacā kiṃcit tiktoṣṇā vahnidīptikṛt / vibandhādhmānaśūlaghnī śakṛnmūtraviśodhinī // 108 vātavyādhīnapasmāramunmādaṃ tanuvedanām / vyapohati viśeṣeṇa phiraṅgāmayanāśinī // 109 havuṣā vapuṣā visrā parāśvatthaphalā matā / matsyagandhā plīhahantrī viṣaghnī dhvāṅkṣanāśinī // 110 havuṣā dīpanī tiktā mṛdūṣṇā tuvarā guruḥ / pittodarasamīrārśograhaṇīgulmaśūlahṛt / parāpyetadguṇā proktā rūpabhedo dvayor api // 111 puṃsi klībe viḍaṅgaḥ syātkṛmighno jantunāśanaḥ / taṇḍulāśca tathā vellam amoghā citrataṇḍulā // 112 viḍaṅgaṃ kaṭu tīkṣṇoṣṇaṃ rūkṣaṃ vahnikaraṃ laghu / śūlādhmānodaraśleṣmakṛmivātavibandhanut // 113 tumburuḥ saurabhaḥ sauro vanajaḥ sānujo 'ndhakaḥ // 114 tumburu prathitaṃ tiktaṃ kaṭupāke'pi tatkaṭu / rūkṣoṣṇaṃ dīpanaṃ tīkṣṇaṃ rucyaṃ laghu vidāhi ca // 115 vātaśleṣmākṣikarṇauṣṭhaśirāruggurutākṛmīn / kuṣṭhaśūlāruciśvāsaplīhakṛcchrāṇi nāśayet // 116 syādvaṃśarocanā vāṃśī tugākṣīrī tugā śubhā / tvakkṣīrī vaṃśajā śubhrā vaṃśakṣīrī ca vaiṇavī // 117 vaṃśajā bṛṃhaṇī vṛṣyā balyā svādvī ca śītalā / tṛṣṇākāsajvaraśvāsakṣayapittāsrakāmalāḥ / haretkuṣṭhaṃ vraṇaṃ pāṇḍuṃ kaṣāyā vātakṛcchrajit // 118 samudraphenaḥ phenaśca ḍiṇḍīro 'bdhikaphas tathā // 119 samudraphenaścakṣuṣyo lekhanaḥ śītalaśca saḥ / kaṣāyo viṣapittaghnaḥ karṇarukkaphahṛt saraḥ // 120 jīvakarṣabhakau mede kākolyau ṛddhivṛddhike / aṣṭavargo 'ṣṭabhir dravyaiḥ kathitaścarakādibhiḥ // 121 aṣṭavargo himaḥ svādur bṛṃhaṇaḥ śukralo guruḥ / bhagnasaṃdhānakṛt kāmabalāsabalavardhanaḥ / vātapittāsratṛḍdāhajvaramehakṣayapraṇut // 122 jīvakarṣabhakau jñeyau himādriśikharodbhavau / rasonakandavatkandau niḥsārau sūkṣmapattrakau // 123 jīvakaḥ kūrcakākāra ṛṣabho vṛṣaśṛṅgavat / jīvako madhuraḥ śṛṅgo hrasvāṅgaḥ kūrcaśīrṣakaḥ // 124 ṛṣabho vṛṣabho dhīro viṣāṇī drākṣa ityapi / jīvakarṣabhakau balyau śītau śukrakaphapradau // 125 madhurau pittadāhāsrakārśyavātakṣayāpahau // 126 mahāmedābhidhaḥ kando moraṅgādau prajāyate / mahāmedā khanīmedā syād ityuktaṃ munīśvaraiḥ // 127 śuklārdrakanibhaḥ kando latājātaḥ supāṇḍuraḥ / mahāmedābhidho jñeyo medālakṣaṇamucyate // 128 śuklakando nakhacchedyo medodhātumiva sravet / yaḥ sa medeti vijñeyo jijñāsātatparairjanaiḥ // 129 śalyaparṇī maṇicchidrā medā medobhavādhvarā / mahāmedā vasucchidrā tridantī devatāmaṇiḥ // 130 medāyugaṃ guru svādu vṛṣyaṃ stanyakaphāvaham / bṛṃhaṇaṃ śītalaṃ pittaraktavātajvarapraṇut // 131 jāyate kṣīrakākolī mahāmedodbhavasthale // 132 yatra syāt kṣīrakākolī kākolī atra jāyate / pīvarīsadṛśaḥ kandaḥ sakṣīraḥ priyagandhavān // 133 sa proktaḥ kṣīrakākolī kākolīliṅgamucyate / yathā syāt kṣīrakākolī kākolyapi tathā bhavet // 134 eṣā kiṃcid bhavet kṛṣṇā bhedo 'yam ubhayor api / kākolī vāyasolī ca vīrā kāyasthikā tathā // 135 sā śuklā kṣīrakākolī vayaḥsthā kṣīravallikā / kathitā kṣīriṇī dhīrā kṣīraśuklā payasvinī // 136 kākolīyugalaṃ śītaṃ śukralaṃ madhuraṃ guru / bṛṃhaṇaṃ vātadāhāsrapittaśoṣajvarāpaham // 137 ṛddhirvṛddhiśca kandau dvau bhavataḥ kośale 'cale / śvetalomānvitaḥ kando latājātaḥ sarandhrakaḥ // 138 sa eva ṛddhirvṛddhiśca bhedam apyetayor bruve / tūlagranthisamā ṛddhir vāmāvartaphalā ca sā // 139 vṛddhistu dakṣiṇāvartaphalā proktā maharṣibhiḥ / ṛddhir yogyaṃ siddhilakṣmyau vṛddher apyāhvayā ime // 140 ṛddhir balyā tridoṣaghnī śukralā madhurā guruḥ / prāṇaiśvaryakarī mūrchāraktapittavināśinī // 141 vṛddhir garbhapradā śītā bṛṃhaṇī madhurā smṛtā / vṛṣyā pittāsraśamanī kṣatakāsakṣayāpahā // 142 rājñāmapyaṣṭavargastu yato'yam atidurlabhaḥ / tasmādasya pratinidhiṃ gṛhṇīyāttadguṇaṃ bhiṣak / mukhyasadṛśaḥ pratinidhiḥ // 143 medājīvakakākolyṛddhidvaṃdve 'pi cāsati / varīvidāryaśvagandhāvārāhīś ca kramātkṣipet / medāmahāmedāsthāne śatāvarīmūlam / jīvakarṣabhakasthāne vidārīmūlam / kākolīkṣīrakākolīsthāne aśvagandhāmūlam / ṛddhivṛddhisthāne vārāhīkandaṃ guṇaistattulyaṃ kṣipet // 144 yaṣṭīmadhu tathā yaṣṭīmadhukaṃ klītakaṃ tathā / anyat klītanakaṃ tattu bhavettoye madhūlikā // 145 yaṣṭī himā guruḥ svādvī cakṣuṣyā balavarṇakṛt / susnigdhā śukralā keśyā svaryā pittānilāsrajit / vraṇaśothaviṣaccharditṛṣṇāglānikṣayāpahā // 146 kāmpillaḥ karkaśaś candro raktāṅgo rocano 'pi ca / kāmpillaḥ kaphapittāsrakṛmigulmodaravraṇān / hanti recī kaṭūṣṇaśca mehānāhaviṣāśmanut // 147 āragvadho rājavṛkṣaḥ śamyākaścaturaṅgulaḥ / ārevato vyādhighātaḥ kṛtamālaḥ suvarṇakaḥ // 148 karṇikāro dīrghaphalaḥ svarṇāṅgaḥ svarṇabhūṣaṇaḥ / āragvadho guruḥ svāduḥ śītalaḥ sraṃsanottamaḥ // 149 jvarahṛdrogapittāsravātodāvartaśūlanut / tatphalaṃ sraṃsanaṃ rucyaṃ kuṣṭhapittakaphāpaham // 150 jvare tu satataṃ pathyaṃ koṣṭhaśuddhikaraṃ param // 151 kaṭvī tu kaṭukā tiktā kṛṣṇabhedā kaṭaṃbharā / aśokā matsyaśakalā cakrāṅgī śakulādanī // 152 matsyapittā kāṇḍaruhā rohiṇī kaṭurohiṇī / kaṭvī tu kaṭukā pāke tiktā rūkṣā himā laghuḥ // 153 bhedinī dīpanī hṛdyā kaphapittajvarāpahā / pramehaśvāsakāsāsradāhakuṣṭhakrimipraṇut // 154 kirātatiktaḥ kairātaḥ kaṭutiktaḥ kirātakaḥ // 155 kāṇḍatikto 'nāryatikto bhūnimbo rāmasenakaḥ / kirātako'nyo naipālaḥ so 'rdhatikto jvarāntakaḥ // 156 kirātaḥ sārako rūkṣaḥ śītalas tiktako laghuḥ / saṃnipātajvaraśvāsakaphapittāsradāhanut / kāsaśothatṛṣākuṣṭhajvaravraṇakṛmipraṇut // 157 uktaṃ kuṭajabījaṃ tu yavamindrayavaṃ tathā / kaliṅgaṃ cāpi kāliṅgaṃ tathā bhadrayavā api // 158 kvacidindrasya nāmaiva bhavettadabhidhāyakam / phalānīndrayavās tasya tathā bhadrayavā api // 159 indrayavaṃ tridoṣaghnaṃ saṃgrāhi kaṭu śītalam // 160 jvarātīsāraraktārśovamivīsarpakuṣṭhanut / dīpanaṃ gudakīlāsravātāsraśleṣmaśūlajit // 161 madanaśchardanaḥ piṇḍo naṭaḥ piṇḍītakastathā / karahāṭo maruvakaḥ śalyako viṣapuṣpakaḥ // 162 madano madhurastikto vīryoṣṇo lekhano laghuḥ / vāntikṛdvidradhiharaḥ pratiśyāyavraṇāntakaḥ / rūkṣaḥ kuṣṭhakaphānāhaśothagulmavraṇāpahaḥ // 163 rāsnā yuktarasā rasyā suvahā rasanā rasā / elāparṇī ca surasā sugandhā śreyasī tathā // 164 rāsnāmapācinī tiktā gurūṣṇā kaphavātajit // 165 śothaśvāsasamīrāsravātaśūlodarāpahā / kāsajvaraviṣāśītivātikāmayasidhmahṛt // 166 nākulī surasā nāgasugandhā gandhanākulī / nakuleṣṭā bhujaṃgākṣī sarpāṅgī viṣanāśinī // 167 nākulī tuvarā tiktā kaṭukoṣṇā vināśayet / bhogilūtāvṛścikākhuviṣajvarakṛmivraṇān // 168 mācikā prasthikāmbaṣṭhā tathā cāmbālikāmbikā / mayūravidalā keśī sahasrā bālamūlikā // 169 mācikāmlā rase pāke kaṣāyā śītalā laghuḥ / pakvātisārapittāsrakaphakaṇṭhāmayāpahā // 170 tejasvinī tejavatī tejohvā tejanī tathā / tejasvinī kaphaśvāsakāsāsyāmayavātahṛt / pācanyuṣṇā kaṭustiktā rucivahnipradīpinī // 171 jyotiṣmatī syātkaṭabhī jyotiṣkā kaṅgunīti ca / pārāvatapadī piṇyā latā proktā kakundanī // 172 jyotiṣmatī kaṭus tiktā sarā kaphasamīrajit / atyuṣṇā vāmanī tīkṣṇā vahnibuddhismṛtipradā // 173 kuṣṭhaṃ rogāhvayaṃ vāpyaṃ pāribhavyaṃ tathotpalam // 174 kuṣṭhamuṣṇaṃ kaṭu svādu śukralaṃ tiktakaṃ laghu / hanti vātāsravīsarpakāsakuṣṭhamarutkaphān // 175 uktaṃ puṣkaramūlaṃ tu pauṣkaraṃ puṣkaraṃ ca tat / padmapattraṃ ca kāśmīraṃ kuṣṭhabhedamimaṃ jaguḥ // 176 pauṣkaraṃ kaṭukaṃ tiktam uṣṇaṃ vātakaphajvarān / hanti śothāruciśvāsān viśeṣāt pārśvaśūlanut // 177 kaṭuparṇī haimavatī hemakṣīrī himāvatī / hemāhvā pītadugdhā ca tanmūlaṃ cokamucyate // 178 hemāhvā recanī tiktā bhedinyutkleśakāriṇī / kṛmikaṇḍūviṣānāhakaphapittāsrakuṣṭhanut // 179 śṛṅgī karkaṭaśṛṅgī ca syātkulīraviṣāṇikā / ajaśṛṅgī tu cakrā ca karkaṭākhyā ca kīrtitā // 180 śṛṅgī kaṣāyā tiktoṣṇā kaphavātakṣayajvarān / śvāsordhvavātatṛṭkāsahikkārucivamīnharet // 181 kaṭphalaḥ somavalkaś ca kaiṭaryaḥ kumbhikāpi ca / śrīparṇikā kumudikā bhadrā bhadravatīti ca // 182 kaṭphalastuvarastiktaḥ kaṭurvātakaphajvarān / hanti śvāsapramehārśaḥkāsakaṇṭhāmayārucīḥ // 183 bhārgī bhṛgubhavā padmā phañjī brāhmaṇayaṣṭikā / brāhmaṇyaṅgāravallī ca kharaśākaśca hañjikā // 184 bhārgī rūkṣā kaṭustiktā rucyoṣṇā pācanī laghuḥ / dīpanī tuvarā gulmaraktanunnāśayed dhruvam / śothakāsakaphaśvāsapīnasajvaramārutān // 185 pāṣāṇabhedako'śmaghno giribhidbhinnayojinī / aśmabhedo himas tiktaḥ kaṣāyo vastiśodhanaḥ // 186 bhedano hanti doṣārśogulmakṛcchrāśmahṛdrujaḥ / yonirogānpramehāṃśca plīhaśūlavraṇāni ca // 187 dhātakī dhātupuṣpī ca tāmrapuṣpī ca kuñjarā / subhikṣā bahupuṣpī ca vahnijvālā ca sā smṛtā // 188 dhātakī kaṭukā śītā mṛdukṛttuvarā laghuḥ / tṛṣṇātīsārapittāsraviṣakrimivisarpajit // 189 mañjiṣṭhā vikasā jiṅgī samaṅgā kālameṣikā // 190 maṇḍūkaparṇī bhaṇḍīrī bhaṇḍī yojanavallyapi / rasāyanyaruṇā kālā raktāṅgī raktayaṣṭikā // 191 bhaṇḍītakī ca gambhīrī mañjūṣā vastrarañjinī / mañjiṣṭhā madhurā tiktā kaṣāyā svaravarṇakṛt // 192 gururuṣṇā viṣaśleṣmaśothayonyakṣikarṇaruk / raktātīsārakuṣṭhāsravisarpavraṇamehanut // 193 syāt kusumbhaṃ vahniśikhaṃ vastrarañjakamityapi / kusumbhaṃ vātalaṃ kṛcchraraktapittakaphāpaham // 194 lākṣā palaṃkaṣālakto yāvo vṛkṣāmayo jatuḥ / lākṣā varṇyā himā balyā snigdhā ca tuvarā laghuḥ // 195 anuṣṇā kaphapittāsrahikkākāsajvarapraṇut / vraṇoraḥkṣatavīsarpakṛmikuṣṭhagadāpahā // 196 alaktako guṇais tadvad viśeṣād vyaṅganāśanaḥ // 197 haridrā kāñcanī pītā niśākhyā varavarṇinī / kṛmighnī haladī yoṣitpriyā haṭṭavilāsinī // 198 haridrā kaṭukā tiktā rūkṣoṣṇā kaphapittanut / varṇyā tvagdoṣamehāsraśothapāṇḍuvraṇāpahā // 199 dārvībhedāmragandhā ca surabhīdāru dāru ca / karpūrā padmapattrā syāt surīmat suratārakā // 200 āmragandhir haridrā yā sā śītā vātalā matā / pittahṛnmadhurā tiktā sarvakaṇḍūvināśinī // 201 araṇyahaladīkandaḥ kuṣṭhavātāsranāśanaḥ // 202 dārvī dāruharidrā ca parjanyā parjanīti ca / kaṭaṃkaṭerī pītā ca bhavetsaiva pacampacā / saiva kālīyakaḥ proktastathā kāleyako'pi ca // 203 pītadruśca haridraśca pītadāru ca pītakam / dārvī niśāguṇā kiṃtu netrakarṇāsyaroganut // 204 dārvīkvāthasamaṃ kṣīraṃ pādaṃ paktvā yadā ghanam / tadā rasāñjanākhyaṃ tannetrayoḥ paramaṃ hitam // 205 rasāñjanaṃ tārkṣyaśailaṃ rasagarbhaṃ ca tārkṣyajam / rasāñjanaṃ kaṭu śleṣmaviṣanetravikāranut // 206 uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣahṛt // 207 avalgujo vākucī syāt somarājī suparṇikā / śaśilekhā kṛṣṇaphalā somā pūtiphalīti ca // 208 somavallī kālameṣī kuṣṭhaghnī ca prakīrtitā / vākucī madhurā tiktā kaṭupākā rasāyanī // 209 viṣṭambhahṛddhimā rucyā sarā śleṣmāsrapittanut / rūkṣā hṛdyā śvāsakuṣṭhamehajvarakṛmipraṇut // 210 tatphalaṃ pittalaṃ kuṣṭhakaphānilaharaṃ kaṭu / keśyaṃ tvacyaṃ kṛmiśvāsakāsaśothāmapāṇḍunut // 211 cakramardaḥ prapunnāṭī dadrughno meṣalocanaḥ / padmāṭaḥ syādeḍagajaścakrī puṃnāṭa ityapi // 212 cakramardo laghuḥ svādū rūkṣaḥ pittānilāpahaḥ / hṛdyo himaḥ kaphaśvāsakuṣṭhadadrukrimīn haret // 213 hantyuṣṇaṃ tatphalaṃ kuṣṭhakaṇḍūdadruviṣānilān / gulmakāsakṛmiśvāsanāśanaṃ kaṭukaṃ smṛtam // 214 viṣā tv ativiṣā viśvā śṛṅgī prativiṣāruṇā / śuklakandā copaviṣā bhaṅgurā ghuṇavallabhā // 215 viṣā soṣṇā kaṭustiktā pācanī dīpanī haret / kaphapittātisārāmaviṣakāsavamikrimīn // 216 lodhras tilvas tirīṭaśca śāvaro gālavastathā // 217 dvitīyaḥ paṭṭikālodhraḥ kramukaḥ sthūlavalkalaḥ / jīrṇapattro bṛhatpattraḥ paṭṭī lākṣāprasādanaḥ // 218 lodhro grāhī laghuḥ śītaścakṣuṣyaḥ kaphapittanut / kaṣāyo raktapittāsṛgjvarātīsāraśothahṛt // 219 laśunastu rasonaḥ syādugragandho mahauṣadham / ariṣṭo mlecchakandaśca yavaneṣṭo rasonakaḥ // 220 yadāmṛtaṃ vainateyo jahāra surasattamāt / tadā tato'patad binduḥ sa rasono'bhavadbhuvi // 221 pañcabhiś ca rasair yukto rasenāmlena varjitaḥ / tasmādrasona ityukto dravyāṇāṃ guṇavedibhiḥ // 222 kaścāpi mūleṣu tiktaḥ pattreṣu saṃsthitaḥ / nāle kaṣāya uddiṣṭo nālāgre lavaṇaḥ smṛtaḥ / bīje tu madhuraḥ prokto rasas tadguṇavedibhiḥ // 223 rasono bṛṃhaṇo vṛṣyaḥ snigdhoṣṇaḥ pācanaḥ saraḥ / rase pāke ca kaṭukastīkṣṇo madhurako mataḥ // 224 bhagnasaṃdhānakṛt kaṇṭhyo guruḥ pittāsravṛddhidaḥ / balavarṇakaro medhāhito netryo rasāyanaḥ // 225 hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān / durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti // 226 madyaṃ māṃsaṃ tathāmlaṃ ca hitaṃ laśunasevinām / vyāyāmamātapaṃ roṣam atinīraṃ payo guḍam / rasonamaśnanpuruṣastyajedetānnirantaram // 227 palāṇḍur yavaneṣṭaśca durgandho mukhadūṣakaḥ / palāṇḍustu budhairjñeyo rasonasadṛśo guṇaiḥ // 228 svāduḥ pāke rase'nuṣṇaḥ kaphakṛnnātipittalaḥ / harate kevalaṃ vātaṃ balavīryakaro guruḥ // 229 bhallātakaṃ triṣu proktam aruṣko 'ruṣkaro 'gnikaḥ / tathaivāgnimukhī bhallī vīravṛkṣaśca śophakṛt // 230 bhallātakaphalaṃ pakvaṃ svādupākarasaṃ laghu / kaṣāyaṃ pācanaṃ snigdhaṃ tīkṣṇoṣṇaṃ chedi bhedanam // 231 medhyaṃ vahnikaraṃ hanti kaphavātavraṇodaram / kuṣṭhārśograhaṇīgulmaśophānāhajvarakrimīn // 232 tanmajjā madhuro vṛṣyo bṛṃhaṇo vātapittahā / vṛntamāruṣkaraṃ svādu pittaghnaṃ keśyamagnikṛt // 233 bhallātakaḥ kaṣāyoṣṇaḥ śukralo madhuro laghuḥ / vātaśleṣmodarānāhakuṣṭhārśograhaṇīgadān / hanti gulmajvaraśvitravahnimāndyakṛmivraṇān // 234 bhaṅgā gañjāmātulānī mādinī vijayā jayā // 235 bhaṅgā kaphaharī tiktā grāhiṇī pācanī laghuḥ / tīkṣṇoṣṇā pittalā mohamandavāgvahnivardhinī // 236 tilabhedaḥ khasatilaḥ khākhasaścāpi sa smṛtaḥ / syāt khākhasaphalādbhūtaṃ valkalaṃ śītalaṃ laghu // 237 grāhi tiktaṃ kaṣāyaṃ ca vātakṛt kaphakāsahṛt // 238 dhātūnāṃ śoṣakaṃ rūkṣaṃ madakṛdvāgvivardhanam / muhurmohakaraṃ rucyaṃ sevanāt puṃstvanāśanam // 239 uktaṃ khasaphalakṣīramāphūkamahiphenakam / āphūkaṃ śoṣaṇaṃ grāhi śleṣmaghnaṃ vātapittalam / tathā khasaphalodbhūtavalkalaprāyamityapi // 240 ucyante khasabījāni te khākhasatilā api // 241 khasabījāni balyāni vṛṣyāṇi sugurūṇi ca / janayanti kaphaṃ tāni śamayanti samīraṇam // 242 saindhavo'strī śītaśivaṃ māṇimanthaṃ ca sindhujam / saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ laghu / snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt // 243 śākambharīyaṃ kathitaṃ guḍākhyaṃ raumakaṃ tathā // 244 guḍākhyaṃ laghu vātaghnam atyuṣṇaṃ bhedi pittalam / tīkṣṇoṣṇaṃ cāpi sūkṣmaṃ cābhiṣyandi kaṭupāki ca // 245 sāmudraṃ yattu lavaṇam akṣībaṃ vaśiraṃ ca tat / samudrajaṃ sāgarajaṃ lavaṇodadhisambhavam // 246 sāmudraṃ madhuraṃ pāke satiktaṃ madhuraṃ guru / nātyuṣṇaṃ dīpanaṃ bhedi sakṣīramavidāhi ca / śleṣmalaṃ vātanuttīkṣṇamarūkṣaṃ nātiśītalam // 247 viḍaṃ pākaṃ ca kṛtakaṃ tathā drāviḍamāsuram / viḍaṃ sakṣāram ūrdhvādhaḥkaphavātānulomanam / ūrdhvaṃ kaphamadho vātaṃ saṃcārayedityarthaḥ // 248 dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca / vibandhānāhaviṣṭambhahṛdruggauravaśūlanut // 249 sauvarcalaṃ syād rucakaṃ manthapākaṃ ca tanmatam / rucakaṃ rocanaṃ bhedi dīpanaṃ pācanaṃ param // 250 susnehaṃ vātanunnātipittalaṃ viśadaṃ laghu / udgāraśuddhidaṃ sūkṣmaṃ vibandhānāhaśūlajit // 251 audbhidaṃ pāṃśulavaṇaṃ yajjātaṃ bhūmitaḥ svayam / kṣāraṃ guru kaṭu snigdhaṃ śītalaṃ vātanāśanam // 252 caṇakāmlakamatyuṣṇaṃ dīpanaṃ dantaharṣaṇam / lavaṇānurasaṃ rucyaṃ śūlājīrṇavibandhanut // 253 pākyaṃ kṣāro yavakṣāro yāvaśūko yavāgrajaḥ / svarjikāpi smṛtaḥ kṣāraḥ kāpotaḥ sukhavarcakaḥ // 254 kathitaḥ svarjikābhedo viśeṣajñaiḥ suvarcikā / yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ // 255 nihanti śūlavātāmaśleṣmaśvāsagalāmayān / pāṇḍvarśograhaṇīgulmānāhaplīhahṛdāmayān // 256 svarjikālpaguṇā tasmādvijñeyā gulmaśūlahṛt / suvarcikā svarjikāvad boddhavyā guṇato janaiḥ // 257 saubhāgyaṃ ṭaṅkaṇaṃ kṣāro dhātudrāvakamucyate / ṭaṅkaṇaṃ vahnikṛdrūkṣaṃ kaphahṛd vātapittakṛt // 258 svarjikā yāvaśūkaśca kṣāradvayamudāhṛtam / ṭaṅkaṇena yutaṃ tattu kṣāratrayamudīritam // 259 militaṃ tūktaguṇakṛd viśeṣād gulmahṛt param / palāśavajriśikhariciñcārkatilanālajāḥ // 260 yavajaḥ svarjikā ceti kṣārāṣṭakam udāhṛtam / kṣārā ete'gninā tulyā gulmaśūlaharā bhṛśam // 261 bhuktaṃ sahasravedhi syādrasāmlaṃ śuklamityapi / cukramatyamlamuṣṇaṃ ca dīpanaṃ pācanaṃ param // 262 śūlagulmavibandhāmavātaśleṣmaharaṃ saram / vamitṛṣṇāsyavairasyahṛtpīḍāvahnimāndyahṛt // 263 Bhāvaprakāśa, Vargaprakaraṇa, Karpūrādivarga puṃsi klībe ca karpūraḥ sitābhro himavālukaḥ / ghanasāraś candrasaṃjño himanāmāpi sa smṛtaḥ // 1 karpūraḥ śītalo vṛṣyaścakṣuṣyo lekhano laghuḥ / surabhir madhuras tiktaḥ kaphapittaviṣāpahaḥ // 2 tṛṣṇāsyavairasyamedodaurgandhyanāśanaḥ / karpūro dvividhaḥ proktaḥ pakvāpakvaprabhedataḥ / pakvāt karpūrataḥ prāhurapakvaṃ guṇavattaram // 3 cīnākasaṃjñaḥ karpūraḥ kaphakṣayakaraḥ smṛtaḥ / kuṣṭhakaṇḍūvamiharas tathā tiktarasaśca saḥ // 4 mṛganābhir mṛgamadaḥ kathitastu sahasrabhit / kastūrikā ca kastūrī vedhamukhyā ca sā smṛtā // 5 kāmarūpodbhavā kṛṣṇā naipālī nīlavarṇayuk / kāśmīrī kapilacchāyā kastūrī trividhā smṛtā // 6 kāmarūpodbhavā śreṣṭhā naipālī madhyamā bhavet / kāśmīradeśasambhūtā kastūrī hy adhamā matā // 7 kastūrikā kaṭus tiktā kṣāroṣṇā śukralā guruḥ / kaphavātaviṣacchardiśītadaurgandhyaśoṣahṛt // 8 latā kastūrikā tiktā svādvī vṛṣyā himā laghuḥ / cakṣuṣyā chedinī śleṣmatṛṣṇāvastyāsyarogahṛt // 9 gandhamārjāravīryaṃ tu vīryakṛt kaphavātahṛt / kaṇḍūkuṣṭhaharaṃ netryaṃ sugandhaṃ svedagandhanut // 10 śrīkhaṇḍaṃ candanaṃ na strī bhadraśrīstailaparṇikaḥ / gandhasāro malayajastathā candradyutiśca saḥ // 11 svāde tiktaṃ kaṣe pītaṃ chede raktaṃ tanau sitam / granthikoṭarasaṃyuktaṃ candanaṃ śreṣṭham ucyate // 12 candanaṃ śītalaṃ rūkṣaṃ tiktam āhlādanaṃ laghu / śramaśoṣaviṣaśleṣmatṛṣṇāpittāsradāhanut // 13 kālīyakaṃ tu kālīyaṃ pītābhaṃ haricandanam // 14 haripriyaṃ kālasāraṃ tathā kālānusāryakam / kālīyakaṃ raktaguṇaṃ viśeṣād vyaṅganāśanam // 15 raktacandanam ākhyātaṃ raktāṅgaṃ kṣudracandanam / tilaparṇaṃ raktasāraṃ tatpravālaphalaṃ smṛtam // 16 raktaṃ śītaṃ guru svādu charditṛṣṇāsrapittahṛt / tiktaṃ netrāhataṃ vṛṣyaṃ jvaravraṇaviṣāpaham // 17 pataṃgaṃ raktasāraṃ ca suraṅgaṃ rañjanaṃ tathā / paṭṭarañjakamākhyātaṃ pattūraṃ ca kucandanam // 18 pataṃgaṃ madhuraṃ śītaṃ pittaśleṣmavraṇāsranut / haricandanavad vedyaṃ viśeṣāddāhanāśanam // 19 candanāni tu sarvāṇi sadṛśāni rasādibhiḥ / gandhena tu viśeṣo'sti pūrvaḥ śreṣṭhatamo guṇaiḥ // 20 aguru pravaraṃ lohaṃ rājārhaṃ yogajaṃ tathā / vaṃśikaṃ kṛmijaṃ vāpi kṛmijagdham anāryakam // 21 agurūṣṇaṃ kaṭu tvacyaṃ tiktaṃ tīkṣṇaṃ ca pittalam / laghu karṇākṣirogaghnaṃ śītavātakaphapraṇut // 22 kṛṣṇaṃ guṇādhikaṃ tattu lohavadvāri majjati / aguruprabhavaḥ snehaḥ kṛṣṇāgurusamaḥ smṛtaḥ // 23 devadāru smṛtaṃ dārubhadraṃ dārv indradāru ca / mastadāru drukilimaṃ kilimaṃ surabhūruhaḥ // 24 devadāru laghu snigdhaṃ tiktoṣṇaṃ kaṭupāki ca / vibandhādhmānaśothāmatandrāhikkājvarāsrajit / pramehapīnasaśleṣmakāsakaṇḍūsamīranut // 25 saralaḥ pītavṛkṣaḥ syāttathā surabhidārukaḥ / saralo madhuras tiktaḥ kaṭupākaraso laghuḥ // 26 snigdhoṣṇaḥ karṇakaṇṭhākṣirogarakṣoharaḥ smṛtaḥ / kaphānilasvedadāhakāsamūrchāvraṇāpahaḥ // 27 kālānusāryaṃ tagaraṃ kuṭilaṃ nahuṣaṃ natam / aparaṃ piṇḍatagaraṃ daṇḍahastī ca barhiṇam // 28 tagaradvayamuṣṇaṃ syātsvādu snigdhaṃ laghu smṛtam / viṣāpasmāraśūlākṣirogadoṣatrayāpaham // 29 padmakaṃ padmagandhi syāttathā padmāhvayaṃ smṛtam / padmakaṃ tuvaraṃ tiktaṃ śītalaṃ vātalaṃ laghu // 30 vīsarpadāhavisphoṭakuṣṭhaśleṣmāsrapittanut / garbhasaṃsthāpanaṃ rucyaṃ vamivraṇatṛṣāpraṇut // 31 guggulur devadhūpaś ca jaṭāyuḥ kauśikaḥ puraḥ / kumbholūkhalakaṃ klībe mahiṣākṣaḥ palaṃkaṣaḥ // 32 mahiṣākṣo mahānīlaḥ kumudaḥ padma ityapi / hiraṇyaḥ pañcamo jñeyo gugguloḥ pañca jātayaḥ // 33 bhṛṅgāñjanasavarṇastu mahiṣākṣa iti smṛtaḥ / mahānīlas tu vijñeyaḥ svanāmasamalakṣaṇaḥ // 34 kumudaḥ kumudābhaḥ syātpadmo māṇikyasaṃnibhaḥ / hiraṇyākṣas tu hemābhaḥ pañcānāṃ liṅgamīritam // 35 mahiṣākṣo mahānīlo gajendrāṇāṃ hitāv ubhau / hayānāṃ kumudaḥ padmaḥ svastyārogyakarau parau // 36 viśeṣeṇa manuṣyāṇāṃ kanakaḥ parikīrtitaḥ / kadācinmahiṣākṣaśca mataḥ kaiścinnṛṇāmapi // 37 guggulur viśadas tikto vīryoṣṇaḥ pittalaḥ saraḥ / kaṣāyaḥ kaṭukaḥ pāke kaṭū rūkṣo laghuḥ paraḥ // 38 bhagnasaṃdhānakṛd vṛṣyaḥ sūkṣmaḥ svaryo rasāyanaḥ / dīpanaḥ picchilo balyaḥ kaphavātavraṇāpacīḥ // 39 medomehāśmavātāṃś ca kledakuṣṭhāmamārutān / piṭikāgranthiśophārśogaṇḍamālākṛmīñ jayet // 40 mādhuryācchamayedvātaṃ kaṣāyatvācca pittahā / tiktatvātkaphajittena gugguluḥ sarvadoṣahā // 41 sa navo bṛṃhaṇo vṛṣyaḥ purāṇas tv atilekhanaḥ // 42 snigdhaḥ kāñcanasaṃkāśaḥ pakvajambūphalopamaḥ / nūtano gugguluḥ proktaḥ sugandhiryastu picchilaḥ // 43 śuṣko durgandhakaś caiva tyaktaprakṛtivarṇakaḥ / purāṇaḥ sa tu vijñeyo guggulur vīryavarjitaḥ // 44 amlaṃ tīkṣṇamajīrṇaṃ ca vyavāyaṃ śramamātapam / madyaṃ roṣaṃ tyajetsamyag guṇārthī purasevakaḥ // 45 śrīvāsaḥ saralasrāvaḥ śrīveṣṭo vṛkṣadhūpakaḥ / śrīvāso madhurastiktaḥ snigdhoṣṇastuvaraḥ saraḥ // 46 pittalo vātamūrdhākṣisvarogakaphāpahaḥ / rakṣoghnaḥ svedadaurgandhyayūkākaṇḍūvraṇapraṇut // 47 rālastu śālaniryāsastathā sarjarasaḥ smṛtaḥ / devadhūpo yakṣadhūpastathā sarvarasaśca saḥ // 48 rālo himo gurus tiktaḥ kaṣāyo grāhako haret / doṣāsrasvedavīsarpajvaravraṇavipādikāḥ / grahabhagnāgnidagdhāṃśca śūlātīsāranāśanaḥ // 49 kundurustu mukundaḥ syātsugandhaḥ kunda ityapi // 50 kundurur madhurastiktas tīkṣṇas tvacyaḥ kaṭurharet / jvarasvedagrahālakṣmīmukharogakaphānilān // 51 sihlakastu turuṣkaḥ syādyato yavanadeśajaḥ / kapitailaṃ ca saṃkhyātastathā ca kapināmakaḥ // 52 sihlakaḥ kaṭukaḥ svāduḥ snigdhoṣṇaḥ śukrakāntikṛt / vṛṣyaḥ kaṇṭhyaḥ svedakuṣṭhajvaradāhagrahāpahaḥ // 53 jātīphalaṃ jātikośaṃ mālatīphalamityapi / jātīphalaṃ rase tiktaṃ tīkṣṇoṣṇaṃ rocanaṃ laghu / kaṭukaṃ dīpanaṃ grāhi svaryaṃ śleṣmānilāpaham // 54 nihanti mukhavairasyaṃ maladaurgandhyakṛṣṇatāḥ / kṛmikāsavamiśvāsaśoṣapīnasahṛdrujaḥ // 55 jātīphalasya tvak proktā jātīpattrī bhiṣagvaraiḥ // 56 jātīpattrī laghuḥ svāduḥ kaṭūṣṇā rucivarṇakṛt / kaphakāsavamiśvāsatṛṣṇākṛmiviṣāpahā // 57 lavaṃgaṃ devakusumaṃ śrīsaṃjñaṃ śrīprasūnakam / lavaṃgaṃ kaṭukaṃ tiktaṃ laghu netrahitaṃ himam // 58 dīpanaṃ pācanaṃ rucyaṃ kaphapittāsranāśakṛt / tṛṣṇāṃ chardiṃ tathādhmānaṃ śūlamāśu vināśayet / kāsaṃ śvāsaṃ ca hikkāṃ ca kṣayaṃ kṣapayati dhruvam // 59 elā sthūlā ca bahulā pṛthvīkā tripuṭāpi ca // 60 bhadrailā bṛhadelā ca candrabālā ca niṣkuṭiḥ / sthūlailā kaṭukā pāke rase cānalakṛllaghuḥ // 61 rūkṣoṣṇā śleṣmapittāsrakaṇḍūśvāsatṛṣāpahā / hṛllāsaviṣabastyāsyaśirorugvamikāsanut // 62 sūkṣmopakuñcikā tutthā koraṅgī drāviḍī truṭiḥ / elā sūkṣmā kaphaśvāsakāsārśomūtrakṛcchrahṛt / rase tu kaṭukā śītā laghvī vātaharī matā // 63 tvakpattraṃ ca varāṅgaṃ syad bhṛṅgaṃ cocaṃ tathotkaṭam / tvacaṃ laghūṣṇaṃ kaṭukaṃ svādu tiktaṃ ca rūkṣakam // 64 pittalaṃ kaphavātaghnaṃ kaṇḍvāmārucināśanam / hṛdvastirogavātārśaḥkṛmipīnasaśukrahṛt // 65 tvaksvādvī tu tanutvaksyāttathā dārusitā matā // 66 uktā dārusitā svādvī tiktā cānilapittahṛt / surabhiḥ śukralā varṇyā mukhaśoṣatṛṣāpahā // 67 pattrakaṃ tamālapattraṃ ca tathā syāt pattranāmakam / pattrakaṃ madhuraṃ kiṃcit tīkṣṇoṣṇaṃ picchilaṃ laghu / nihanti kaphavātārśohṛllāsārucipīnasān // 68 nāgapuṣpaḥ smṛto nāgaḥ kesaro nāgakesaraḥ / cāmpeyo nāgakiñjalkaḥ kathitaḥ kāñcanāhvayaḥ // 69 nāgapuṣpaṃ kaṣāyoṣṇaṃ rūkṣaṃ laghvāmapāvanam // 70 jvarakaṇḍūtṛṣāsvedacchardihṛllāsanāśanam / daurgandhyakuṣṭhavīsarpakaphapittaviṣāpaham // 71 tvagelāpattrakais tulyais trisugandhi trijātakam / nāgakesarasaṃyuktaṃ cāturjātakam ucyate // 72 taddvayaṃ rocanaṃ rūkṣaṃ tīkṣṇoṣṇaṃ mukhagandhahṛt / laghu pittāgnikṛd varṇyaṃ kaphavātaviṣāpaham // 73 kuṅkumaṃ ghusṛṇaṃ raktaṃ kāśmīraṃ pītakaṃ varam / saṃkocaṃ piśunaṃ dhīraṃ vāhlīkaṃ śoṇitābhidham // 74 kāśmīradeśaje kṣetre kuṅkumaṃ yadbhaveddhi tat / sūkṣmakesaram āraktaṃ padmagandhi taduttamam // 75 vāhlīkadeśasaṃjātaṃ kuṅkumaṃ pāṇḍuraṃ smṛtam / ketakīgandhayuktaṃ tanmadhyamaṃ sūkṣmakesaram // 76 kuṅkumaṃ pārasīkaṃ tanmadhugandhi tadīritam / īṣat pāṇḍuravarṇaṃ tadadhamaṃ sthūlakesaram // 77 kuṅkumaṃ kaṭukaṃ snigdhaṃ śirorugvraṇajantujit / tiktaṃ vamiharaṃ varṇyaṃ vyaṅgadoṣatrayāpaham // 78 gorocanā tu maṅgalyā vandyā gaurī ca rocanā / gorocanā himā tiktā varṇyā maṅgalakāntidā / viṣālakṣmīgrahonmādagarbhasrāvakṣatāsrahṛt // 79 nakhaṃ vyāghranakhaṃ vyāghrāyudhaṃ taccakrakārakam // 80 nakhaṃ svalpaṃ nakhī proktā hanuhaṭṭavilāsinī / nakhadravyaṃ grahaśleṣmāvātāsrajvarakuṣṭhahṛt // 81 laghūṣṇaṃ śukralaṃ varṇyaṃ svādu vraṇaviṣāpaham / alakṣmīmukhadaurgandhyahṛt pākarasayoḥ kaṭu // 82 bālaṃ hrīverabarhiṣṭhodīcyaṃ keśāmbunāma ca / bālakaṃ śītalaṃ rūkṣaṃ laghu dīpanapācanam / hṛllāsārucivīsarpahṛdrogāmātisārajit // 83 syādvīraṇaṃ vīratarur vīraṃ ca bahumūlakam / vīraṇaṃ pācanaṃ śītaṃ vāntihṛllaghu tiktakam // 84 stambhanaṃ jvaranud bhrāntimadajit kaphapittahṛt / tṛṣṇāsraviṣavīsarpakṛcchradāhavraṇāpaham // 85 vīraṇasya tu mūlaṃ syāduśīraṃ naladaṃ ca tat / amṛṇālaṃ ca sevyaṃ ca samagandhikam ityapi // 86 uśīraṃ pācanaṃ śītaṃ stambhanaṃ laghu tiktakam // 87 madhuraṃ jvarahṛd vāntimadanut kaphapittahṛt / tṛṣṇāsraviṣavīsarpadāhakṛcchravraṇāpaham // 88 jaṭāmāṃsī bhūtajaṭā jaṭilā ca tapasvinī / māṃsī tiktā kaṣāyā ca medhyā kāntibalapradā / svādvī himā tridoṣāsradāhavīsarpakuṣṭhanut // 89 śaileyaṃ tu śilāpuṣpaṃ vṛddhaṃ kālānusāryakam // 90 śaileyaṃ śītalaṃ hṛdyaṃ kaphapittaharaṃ laghu / kaṇḍūkuṣṭhāśmarīdāhaviṣahṛd gudaraktahṛt // 91 mustakaṃ na striyāṃ mustaṃ triṣu vāridanāmakam / kuruvindaśca saṃkhyāto 'paraḥ kroḍakaserukaḥ // 92 bhadramustaṃ ca gundrā ca tathā nāgaramustakaḥ / mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam // 93 kaṣāyaṃ kaphapittāsratṛḍjvarārucijantuhṛt / anūpadeśe yajjātaṃ mustakaṃ tatpraśasyate / tatrāpi munibhiḥ proktaṃ varaṃ nāgaramustakam // 94 karcūro vedhamukhyaśca drāviḍaḥ kalpakaḥ śaṭī / karcūro dīpano rucyaḥ kaṭukastikta eva ca // 95 sugandhiḥ kaṭupākaḥ syāt kuṣṭhārśovraṇakāsanut / uṣṇo laghur harecchvāsaṃ gulmavātakaphakrimīn // 96 murā gandhakuṭī daityā surabhiḥ śālaparṇikā // 97 murā tiktā himā svādvī laghvī pittānilāpahā / jvarāsṛgbhūtarakṣoghnī kuṣṭhakāsavināśinī // 98 śaṭhī palāśī ṣaḍgranthā suvratā gandhamūlikā / gāndhārikā gandhavadhūr vadhūḥ palāśikā // 99 bhavedgandhapalāśī tu kaṣāyā grāhiṇī laghuḥ / tiktā tīkṣṇā ca kaṭukānuṣṇāsyamalanāśinī / śothakāsavraṇaśvāsaśūlasidhmagrahāpahā // 100 priyaṅguḥ phalinī kāntā latā ca mahilāhvayā // 101 gundrā gandhaphalā śyāmā viṣvaksenāṅganāpriyā / priyaṅguḥ śītalā tiktā tuvarānilapittahṛt // 102 raktātiyogadaurgandhyasvedadāhajvarāpahā / gulmatṛḍviṣamohaghnī tadvad gandhapriyaṅgukā // 103 tatphalaṃ madhu rūkṣaṃ kaṣāyaṃ śītalaṃ guru / vibandhādhmānabalakṛt saṃgrāhi kaphapittajit // 104 reṇukā rājaputrī ca nandinī kapilā dvijā / bhasmagandhā pāṇḍuputrī smṛtā kauntī hareṇukā // 105 reṇukā kaṭukā pāke tiktānuṣṇā kaṭur laghuḥ / pittalā dīpanī medhyā pācinī garbhapātinī / balāsavātakṛccaiva tṛṭkaṇḍūviṣadāhanut // 106 granthiparṇaṃ granthikaṃ ca kākapucchaṃ ca gucchakam / nīlapuṣpaṃ sugandhaṃ ca kathitaṃ tailaparṇakam // 107 granthiparṇaṃ tiktatīkṣṇaṃ kaṭūṣṇaṃ dīpanaṃ laghu / kaphavātaviṣaśvāsakaṇḍūdaurgandhyanāśanam // 108 sthauṇeyakaṃ barhibarhaṃ śukabarhaṃ ca kukkuram / śīrṇaromaśukaṃ cāpi śukapuṣpaṃ śukacchadam // 109 sthauṇeyakaṃ kaṭu svādu tiktaṃ snigdhaṃ tridoṣanut // 110 medhāśukrakaraṃ rucyaṃ rakṣoghnaṃ jvarajantujit / hanti kuṣṭhāsratṛḍdāhadaurgandhyatilakālakān // 111 niśācaro dhanaharaḥ kitavo gaṇahāsaḥ / corakaḥ śaṅkitaś caṇḍo duṣpattraḥ kṣemako ripuḥ / rocako madhurastikaḥ kaṭuḥ pāke kaṭur laghuḥ // 112 tīkṣṇo hṛdyo himo hanti kuṣṭhakaṇḍūkaphānilān / rakṣo'śrīsvedamedo'srajvaragandhaviṣavraṇān // 113 tālīśam uktaṃ pattrāḍhyaṃ dhātrīpattraṃ ca tatsmṛtam / tālīśaṃ laghu tīkṣṇoṣṇaṃ śvāsakāsakaphānilān / nihanty arucigulmāmavahnimāndyakṣayāmayān // 114 kaṅkolaṃ kolaṃ proktaṃ cātha kośaphalaṃ smṛtam // 115 kaṅkolaṃ laghu tīkṣṇoṣṇaṃ tiktaṃ hṛdyaṃ rucipradam / āsyadaurgandhyahṛdrogakaphavātāmayāndhyahṛt // 116 snigdhoṣṇā kaphahṛt tiktā sugandhā gandhakokilā / gandhakokilayā tulyā vijñeyā gandhamālatī // 117 lāmajjakaṃ sunālaṃ syādamṛṇālaṃ lavaṃ laghu / iṣṭakāpathakaṃ savyaṃ naladaṃ ca vidātakam // 118 lāmajjakaṃ himaṃ tiktaṃ laghu doṣatrayāsrajit / tvagāmayasvedakṛcchradāhapittāsraroganut // 119 elavālukam aileyaṃ sugandhi harivālukam / ailavālukam elālu kapitthaṃ pattram īritam // 120 elālu kaṭukaṃ pāke kaṣāyaṃ śītalaṃ laghu / hanti kaṇḍūvraṇaccharditṛṭkāsārucihṛdrujaḥ / balāsaviṣapittāsrakuṣṭhamūtragadakrimīn // 121 kuṭannaṭaṃ dāsapuraṃ bāleyaṃ paripelavam / plavagopuragonardakaivartīmustakāni ca // 122 mustāvat pelavapuṭaṃ śukābhaṃ syād vitunnakam // 123 vitunnakaṃ himaṃ tiktaṃ kaṣāyaṃ kaṭu kāntidam / kaphapittāsravīsarpakuṣṭhakaṇḍūviṣapraṇut // 124 spṛkkāsṛg brāhmaṇo devo marunmālā latā laghuḥ / samudrāntā vadhūḥ koṭivarṣā laṅkopiketyapi // 125 spṛkkā svādvī himā vṛṣyā tiktā nikhiladoṣanut / kuṣṭhakaṇḍūviṣasvedadāhāśrījvararaktahṛt // 126 parpaṭī rañjanī kṛṣṇā jatukā jananī janī / jatukṛṣṇāgnisaṃsparśā jatukṛccakravartinī // 127 parpaṭī tuvarā tiktā śiśirā varṇakṛllaghuḥ / viṣavraṇaharā kaṇḍūkaphapittāsrakuṣṭhanut // 128 nalikā vidrumalatā kapotacaraṇā naṭī / dhamanyañjanakeśī ca nirmedhyā suṣirā nalī // 129 nalikā śītalā laghvī cakṣuṣyā kaphapittahṛt / kṛcchrāśmavātatṛṣṇāsrakuṣṭhakaṇḍūjvarāpahā // 130 prapauṇḍarīkaṃ pauṇḍaryaṃ cakṣuṣyaṃ pauṇḍarīyakam / pauṇḍaryaṃ madhuraṃ tiktaṃ kaṣāyaṃ śukralaṃ himam / cakṣuṣyaṃ madhuraṃ pāke varṇyaṃ pittakaphapraṇut // 131 Bhāvaprakāśa, Vargaprakaraṇa, Guḍūcyādivarga atha laṅkeśvaro mānī rāvaṇo rākṣasādhipaḥ / rāmapatnīṃ balātsītāṃ jahāra madanāturaḥ // 1 tatastaṃ balavānrāmo ripuṃ jāyāpahāriṇam / hṛto vānarasainyena jaghāna raṇamūrdhani // 2 hate tasminsurārātau rāvaṇe balagarvite / devarājaḥ sahasrākṣaḥ parituṣṭaś ca rāghave // 3 tatra ye vānarāḥ kecid rākṣasair nihatā raṇe / tānindro jīvayāmāsa saṃsicyāmṛtavṛṣṭibhiḥ // 4 tato yeṣu pradeśeṣu kapigātrātparicyutāḥ / pīyūṣabindavaḥ petus tebhyo jātā guḍūcikā // 5 guḍūcī madhuparṇī syād amṛtāmṛtavallarī / chinnā chinnaruhā chinnodbhavā vatsādanīti ca // 6 jīvantī tantrikā somā somavallī ca kuṇḍalī / cakralakṣaṇikā dhīrā viśalyā ca rasāyanī // 7 candrahāsā vayaḥsthā ca maṇḍalī devanirmitā / guḍūcī kaṭukā tiktā svādupākā rasāyanī // 8 saṃgrāhiṇī kaṣāyoṣṇā laghvī balyāgnidīpinī / doṣatrayāmatṛḍdāhamehakāsāṃśca pāṇḍutām // 9 kāmalākuṣṭhavātāsrajvarakrimivamīn haret / pramehaśvāsakāsārśaḥkṛcchrahṛdrogavātanut // 10 tāmbūlavallī tāmbūlī nāginī nāgavallarī / tāmbūlaṃ viśadaṃ rucyaṃ tīkṣṇoṣṇaṃ tuvaraṃ saram // 11 vaśyaṃ tiktaṃ kaṭu kṣāraṃ raktapittakaraṃ laghu / balyaṃ śleṣmāsyadaurgandhyamalavātaśramāpaham // 12 bilvaḥ śāṇḍilyaśailūṣau mālūraśrīphalāv api / śrīphalastuvarastikto grāhī rūkṣo'gnipittakṛt / vātaśleṣmaharo balyo laghuruṣṇaśca pācanaḥ // 13 gāmbhārī bhadraparṇī ca śrīparṇī madhuparṇikā / kāśmīrī kāśmarī hīrā kāśmaryaḥ pītarohiṇī // 14 kṛṣṇavṛntā madhurasā mahākusumikāpi ca / kāśmarī tuvarā tiktā vīryoṣṇā madhurā guruḥ // 15 dīpanī pācanī medhyā bhedinī bhramaśoṣajit / doṣatṛṣṇāmaśūlārśoviṣadāhajvarāpahā // 16 tatphalaṃ bṛṃhaṇaṃ vṛṣyaṃ guru keśyaṃ rasāyanam / vātapittatṛṣāraktakṣayamūtravibandhanut // 17 svādu pāke himaṃ snigdhaṃ tuvarāmlaṃ viśuddhikṛt / hanyāddāhatṛṣāvātaraktapittakṣatakṣayān // 18 pāṭaliḥ pāṭalāmoghā madhudūtī phaleruhā / kṛṣṇavṛntā kuberākṣī kālasthālyalivallabhā // 19 tāmrapuṣpī ca kathitāparā syātpāṭalā sitā / muṣkako mokṣako ghaṇṭāpāṭaliḥ kāṣṭhapāṭalā // 20 pāṭalā tuvarā tiktānuṣṇā doṣatrayāpahā / aruciśvāsaśothāsracchardihikkātṛṣāharī // 21 puṣpaṃ kaṣāyaṃ madhuraṃ himaṃ hṛdyaṃ kaphāsranut / pittātisārahṛtkaṇṭhyaṃ phalaṃ hikkāsrapittahṛt // 22 agnimantho jayaḥ sa syāc chrīparṇī gaṇikārikā / jayā jayantī tarkārī nādeyī vaijayantikā // 23 agnimanthaḥ śvayathunud vīryoṣṇaḥ kaphavātahṛt / pāṇḍunut kaṭukastiktastuvaro madhuro'gnidaḥ // 24 śyonākaḥ śoṣaṇaśca syānnaṭakaṭvaṅgaṭuṇṭukāḥ / maṇḍūkaparṇapattrorṇaśukanāsakuṭannaṭāḥ // 25 dīrghavṛnto 'raluścāpi pṛthuśimbaḥ kaṭaṃbharaḥ / śyonāko dīpanaḥ pāke kaṭukastuvaro himaḥ / grāhī tikto'nilaśleṣmapittakāsapraṇāśanaḥ // 26 ṭuṇṭukasya phalaṃ bālaṃ rūkṣaṃ vātakaphāpaham // 27 hṛdyaṃ kaṣāyaṃ madhuraṃ rocanaṃ laghu dīpanam / gulmārśaḥkṛmihṛtprauḍhaṃ guru vātaprakopaṇam // 28 śrīphalaḥ sarvatobhadrā pāṭalā gaṇikārikā / śyonākaḥ pañcabhiścaitaiḥ pañcamūlaṃ mahanmatam // 29 pañcamūlaṃ mahattiktaṃ kaṣāyaṃ kaphavātanut / madhuraṃ śvāsakāsaghnamuṣṇaṃ laghvagnidīpanam // 30 śāliparṇī sthirā saumyā triparṇī pīvarī guhā / vidārigandhā dīrghāṅgī dīrghapattrāṃśumatyapi // 31 śāliparṇī guruśchardijvaraśvāsātisārajit // 32 śoṣadoṣatrayaharī bṛṃhaṇyuktā rasāyanī / tiktā viṣaharī svāduḥ kṣatakāsakrimipraṇut // 33 pṛśniparṇī pṛthakparṇī citraparṇyahiparṇyapi / kroṣṭuvinnā siṃhapucchī kalaśī dhāvanirguhā // 34 pṛśniparṇī tridoṣaghnī vṛṣyoṣṇā madhurā sarā / hanti dāhajvaraśvāsaraktātīsāratṛḍvamīḥ // 35 vārttākī kṣudrabhaṇṭākī mahatī bṛhatī kulī / hiṅgulī rāṣṭrikā siṃhī mahoṣṭrī duṣpradharṣiṇī // 36 bṛhatī grāhiṇī hṛdyā pācanī kaphavātakṛt / kaṭutiktāsyavairasyamalārocakanāśinī / uṣṇā kuṣṭhajvaraśvāsaśūlakāsāgnimāndyajit // 37 kaṇṭakārī tu duḥsparśā kṣudrā vyāghrī nidigdhikā / kaṇṭālikā kaṇṭakinī dhāvanī bṛhatī tathā // 38 śvetā kṣudrā candrahāsā lakṣmaṇā kṣetradūtikā / garbhadā candramā candrī candrapuṣpā priyaṃkarī // 39 kaṇṭakārī sarā tiktā kaṭukā dīpanī laghuḥ // 40 rūkṣoṣṇā pācanī kāsaśvāsajvarakaphānilān / nihanti pīnasaṃ pārśvapīḍākṛmihṛdāmayān // 41 tayoḥ phalaṃ kaṭu rase pāke ca kaṭukaṃ bhavet / śukrasya recanaṃ bhedi tiktaṃ pittāgnikṛllaghu / hanyātkaphamarutkaṇḍūkāsamedaḥkrimijvarān // 42 tadvat proktā sitā kṣudrā viśeṣād garbhakāriṇī // 43 gokṣuraḥ kṣurako'pi syāt trikaṇṭaḥ svādukaṇṭakaḥ / gokaṇṭako gokṣurako vanaśṛṅgāṭa ityapi // 44 palaṃkaṣā śvadaṃṣṭrā ca tathā syād ikṣugandhikā / gokṣuraḥ śītalaḥ svādurbalakṛdvastiśodhanaḥ // 45 madhuro dīpano vṛṣyaḥ puṣṭidaścāśmarīharaḥ / pramehaśvāsakāsārśaḥkṛcchrahṛdrogavātanut // 46 śāliparṇī pṛśniparṇī vārttākī kaṇṭakārikā / gokṣuraḥ pañcabhiścaitaiḥ kaniṣṭhaṃ pañcamūlakam // 47 pañcamūlaṃ laghu svādu balyaṃ pittānilāpaham / nātyuṣṇaṃ bṛṃhaṇaṃ grāhi jvaraśvāsāśmarīpraṇut // 48 ubhābhyāṃ pañcamūlābhyāṃ daśamūlam udāhṛtam / daśamūlaṃ tridoṣaghnaṃ śvāsakāsaśirorujaḥ / tandrāśothajvarānāhapārśvapīḍārucīr haret // 49 jīvantī jīvanī jīvā jīvanīyā madhusravā / maṅgalyanāmadheyā ca śākaśreṣṭhā payasvinī // 50 jīvantī śītalā svāduḥ snigdhā doṣatrayāpahā / rasāyanī balakarī cakṣuṣyā grāhiṇī laghuḥ // 51 mudgaparṇī kākaparṇī sūryaparṇy alpikā sahā // 52 kākamudgā ca sā proktā tathā mārjāragandhikā / mudgaparṇī himā rūkṣā tiktā svāduśca śukralā // 53 cakṣuṣyā kṣataśothaghnī grāhiṇī jvaradāhanut / doṣatrayaharī laghvī grahaṇyarśo'tisārajit // 54