atha karatoyāmāhātmyam || aparaṃ kathyatāṃ deva nadīnāṃ ca viśeṣataḥ pauṇḍrakṣetrasya māhātmyaṃ na śrutaṃ vistarāt prabho // kadotpattiḥ kathaṃ tasyāḥ kasmāc caiva viśeṣaṭaḥ śrotum icchāmi bhūteśa yadi syān mayy anugrahaḥ // kena prākāśitā sā ca nadī karajalā bhuvi kathaṃ vā plāvitaṃ kṣetraṃ śubhaṃ pauṇḍram anuttamam // pāṇigrahaṇakāle te devi himavatā jalam saṃpradattaṃ matkarāc ca nirgataṃ karajā bhuvi // puraiva kathitaṃ sarvaṃ pauṇḍrasya ca sureśvari tatraiva kathitaṃ tubhyaṃ karatoyāphalaṃ yathā // adhunāpi yathā tāsāṃ nadīnāṃ ca viśeṣataḥ kalipāpaharā puṇyā bhārgavena prakāśitā // matputro 'pi guhas tatra tiṣṭhaty eva hi sarvadā yatrāste bhagavān viṣṇur garuḍāsana īśvaraḥ // sarvadā sarvabhāvena pauṇḍre nārāyaṇo hariḥ puṣkaraṃ na tyajet brahmā nāhaṃ vārāṇasīṃ tyaje // śrīpauṇḍravardhanaṃ kṣetraṃ naiva muñcati keśavaḥ dharitryā nābhikamalaṃ pūtaṃ karajalair mama // śṛṇudhvaṃ munayaḥ sarve yad uktaṃ bhārgavena vai śrutvā śaṅkarato vākyaṃ saṃvādam ubhayor api // putravātsalyabhāvena bhārgavāya prakāśitam sa eva bhārgavaḥ śrīmān ṛṣibhyo 'py aprakāśayat // namas tasmai munīndrāya dānavendraniṣūdane śrīcakrapāṇaye tubhyaṃ brahmaviṣṇuśivātmane // ekaḥ paraśumātreṇa nihatya kṣatriyān yudhi cakre niḥkṣatriyāṃ pṛthvīm ekaviṃśativārataḥ // tataḥ paraśurāmeti pṛthivyāṃ khyātavikramaḥ jāmadagnyo mahāvīryas tretādye yasya saṃsthitiḥ // sarvajñaḥ suvrataḥ śuddhaḥ sarvācāravidhāyakaḥ kautukākṛṣtahṛdayaḥ pṛthivyāṃ paramo hariḥ // pauṇḍre koṭiśilādvīpe mahāpuṇye suviśrute karatoyāsarinnīraṃ śarīrādyantapāvanam bhaktimuktiphalārthāya yenākāri dvijārpaṇam // adbhutā kāritā sṛṣṭiḥ kanakasya dinatrayam skandagovindayor madhye bhūmiḥ saṃskṛtavedikā // vedīmadhyottare pārśve devī kālañjarī sthitā taddakṣiṇe 'rpitā devī koṭīśvarīti viśrutā // nairṛte liṅgakoṭyaś ca vasanti bhṛguṇārpitāḥ vāraṇe vijayā caṇḍī uttare bhūtikeśvaraḥ // tatkuṇḍe sutithau snātvā naraḥ pāpāt pramucyate bhūtikeśvaradevasya dakṣiṇe sūryamaṇḍapam // vedīmadhye 'rpito yūpaḥ saṃśleṣād vardhate nṛṇām govindamaṇḍapāt pūrvaṃ kuṇḍaṃ kuṇḍaṃ viṣṇuvinirmitam // skandamaṇḍapavāyavye sabhā rāmasya cādbhutā sapādalakṣaṃ viprāṇāṃ yatrāste 'dbhutakarmaṇām // prabhāvāt tapaso devi munīndrasya mahātmanaḥ tatsabhā vāyukoṇe ca gartam īśvaranirmitam // ādyaṃ bhuvo bhavanaṃ lakṣasapādavipraiḥ skandādiviṣṇubalabhadraśivādidevaiḥ adhyāsitaṃ karajalāmbuvidhūtapāpaṃ śrīpauṇḍravardhanapuraṃ śirasā namāmi // karajāpaścime bhāge sadā vahati jāhnavī pūrvabhāge tu karajā pādonā jāhnavī jalā // karatoyāpaścime tīre lohinī yatra mṛttikā muktikṣetraṃ samākhyātaṃ mahāpātakanāśanam // karatoyānadīṃ prāpya trirātropoṣito naraḥ aśvamedham avāpnoti śakralokaṃ ca gacchati atraiva jñānam āsādya harisāyujyam āpnuyāt // COMM.: e. atraiva: corr., atrava ed. Cf. vs. 46. karatoyāṃ samāsādya ye tyajanti kalevaram teṣāṃ muktir na sandeho yāvad indrāś caturdaśa // na mānuṣās te te devā nadīs tisraḥ pibanti ye devikāṃ karatoyāṃ ca vipāśāṃ pāpanāśinīm // skandagovindayor madhye somavāre kuhūtithau prātar maunena yaḥ snāyāt kulakoṭīḥ samuddharet // kiyanto reṇavaḥ pṛthvyāṃ kiyān ākāśasaṃbhavaḥ māhātmyaṃ karatoyāyā vaktuṃ naiva hi śakyate // puruṣottame mahājyaiṣṭhī samaye darśanāt phalam karatoyāmbhasi snātvā yat tat phalam avāpnuyāt // karatoyājalaṃ prāpya yadi somayutā kuhūḥ aruṇodayavelāyāṃ sūryagrahaśataiḥ samā // śilādvīpaṃ samāsādya tac ca koṭiguṇaṃ bhavet tad eva koṭiguṇitaṃ pauṣārke ca yadaiva sā // vārāṇasyāṃ kurukṣetre yat puṇyaṃ rāhudarśane śilādvīpaṃ samāsādya tac ca koṭiguṇaṃ bhavet // pauṣe vā māghamāse vā yadi somayutā kuhūḥ vyatipātena yogena koṭikoṭiguṇaṃ bhavet // cāpārke mūlasaṃyukte yadi somayutā kuhūḥ / nārāyaṇīti vikhyātā trikoṭikulam uddharet // vārāṇasyāṃ kṛtā pūjā saṃpūrṇaphaladāyinī tato 'pi dviguṇā proktā karatoyānadījale // COMM.: b. saṃpūrṇa-: corr., samparṇa- ed. dvārāvatyāṃ ca gaṇḍakyāṃ prayāge puṣkare tathā badaryākhye kurukṣetre yā pūjā phaladāyinī tataś caturguṇā proktā karatoyānadījale // karatoyājale devi viṣṇupūjā viśeṣataḥ tato 'pi phalabāhulyaṃ śivaśaktyoḥ prapūjanāt // ādau karkaṭake devi tryahaṃ gaṅgā rajasvalā sarvā raktavahā nadyaḥ karatoyāmbuvāhinī // iyaṃ śrīsundarī devi sadānīravahā smṛtā ye kurvanti sadā snānaṃ tarpayanti ca ye sadā kiṃ bahūktena deveśi muktis teṣāṃ kare sthitā // aho jalasya māhātmyaṃ mamaiva karasaṃbhavaṃ nṛṇāṃ pāpaharaṃ puṇyaṃ snānapānāc ca muktidam // karatoyānadītīre vāso vā kriyate yadi vārāṇasīsamo vāsaḥ pātakān mucyate naraḥ // karajāyās tīre deva pūjā sarvārthasādhikā anyatra pūjanād devi saṃdeho nāsti sundari // kāratoyena toyena udarasthena ye mṛtāḥ teṣāṃ muktir na saṃdeho yāvad indrāś caturdaśa tatraiva jñānam āsādya muktiḥ syāt kevalāmalā // gaṅgāyāḥ karajāyāś ca jalam atreti sundari sarvapāpaharaṃ puṇyaṃ bhuvi pāvanam uttamam // asthikeśādayo yasya karajāyāṃ tapodhane patanti tasya svargaḥ syād yāvad indrāś caturdaśa // karatoyāpaścime tīre sadā vahati jāhnavī viśeṣo lohinī yatra mṛttikā muktidāyinī // karatoyāpaścime tīre lohinī yatra mṛttikā muktikṣetraṃ samākhyātaṃ mahāpātakanāśanam // karatoyājalaṃ puṇyaṃ pāvanaṃ bhuvi durlabham saṃpūrṇamāghamāsaṃ tu snātvā viṣṇupuraṃ vrajet // karatoyānadītīre vedapūjāpārāyaṇaḥ viprabhojanamātreṇa hy aśvamedhaphalaṃ labhet // viśeṣaḥ pauṇḍranagare koṭikoṭiguṇaṃ bhavet vipraikabhojanād eva sarvayajñaphalaṃ labhet // japahomais tathā dāna pūjāśrāddhakriyādibhiḥ koṭikoṭiguṇaṃ tatra pauṇḍrakṣetre ca sundari // COMM.: b. -kriyādibhiḥ: corr., -kniyādibhiḥ ed. karatoyāmṛdā ye ca tilakaṃ dhārayanti vai viṣṇurūpadharāḥ pāpān muñcanti nātra saṃśayaḥ // skandagivindayor madhye guptā vārāṇasī purī tatrārohaṇamātreṇa naro nārāyaṇo bhavet // pañcakrośam idaṃ kṣetraṃ samantāt parikīrtitam tadantargatam etat tu krośamātraṃ maheśvari atiguhyatamaṃ kṣetraṃ yatrāste bhārgavo muniḥ // paśor jñānaṃ kathayati guhas tadgṛhe tāmracūḍo dairghī haimī ghaṭitasurabhir yaṣṭivṛddhiḥ śilāsthiḥ kheṣu chhattraṃ na phaṇati phaṇī dvisvaro jīvalokaḥ kūpo dvīpaḥ kanakapatanaṃ pauṇḍrakṣetre 'dbhutāni // proccā bhūmir bhavati taruṇaḥ snānataḥ kāmyakuṇḍe bhogo yajño bhramaṇanaṭanaṃ tatra vākyaṃ hi vedaḥ itthaṃ rāmo racayati padaṃ lakṣaṇānyūnaviṃśāny asmāt khyātaṃ sakalajagatāṃ śrīmahāsthānam etat // snānād yatra nihanti pāpanicayaṃ śrīpāṇitoyā nadī yasyāṃ saṃsthitamānuṣāsthi sakalaṃ prāpnoti pāṣāṇatām devas tārakamārako 'pi nitarāṃ jñānaṃ dadāty adbhutaṃ kaupaṃ yat paya eva tailavipulaṃ pauṇḍraṃ puraḥ pātu vaḥ // COMM.: c. adbhutaṃ: corr., adbhūtaṃ ed. ity uttarapauṇḍrakhaṇḍe pauṇḍrakṣetramāhātmyam || śṛṇudhvaṃ munayaḥ sarve māhātmyaṃ tajjalasya ca bāhudāyāś ca tīre 'smin jalaṃ sarvamalāpaham // gaṅgā vā karatoyā vā viśeṣo nātra vidyate haramūrdhni sthitā gaṅgā sāparā karanirgatā // karatoye sadānīre saricchreṣṭhe suviśrute pauṇḍrān plāvayase nityaṃ pāpaṃ hara karodbhave mantreṇānena vai snāyāt karatoyājale śubhe // tattulyarūpāsti nadī na kā cid rajovihīnā taruṇo yato 'si dhanyāsi puṇyāsi saridvarāsi śrīkaṇṭhapāṇiprabhave namas te // snānād iyaṃ karajalā duritāni hanti jñānaṃ dadāti bhagavān iha tārakāriḥ // COMM.: verse incomplete? bāhudā bāhudānāc ca likhitasya muneḥ purā sadānīrā mahāpuṇyā śītavāhinikā śubhā // ṛṣayo munayaś caiva mārkaṇḍeyo mahāmuniḥ aśvatthāmā kapivaro vāsudevaḥ svayaṃ vibhuḥ // caturmukhaḥ pañcamukhaḥ karimukhaś ca ṣaṇmukhaḥ sarve te paścime bhāge karatoyāsarittaṭe // tiṣṭhanti tapaso hetoḥ sadānīrājalārthinaḥ rajohīnā mahāpuṇyā viśeṣaḥ siṃhabhāskare // karatoyāsarinnīra prāptimātreṇa sundari snānatarpaṇam āvaśyaṃ tadāpāraṃ vidhīyate // asnātvā gacchataḥ pāraṃ pūrvadharmakṣayo bhavet snātvā pītvā tathā nīraṃ pārāvāre na dūṣayet // pauṇḍrakṣetraṃ mahāpuṇyaṃ plāvitaṃ karasaṃbhavaiḥ tajjalasnānamātreṇa viṣṇuprītivivardhanam // pauṇḍrakṣetrād uttare ca yojanadvayam antarā tatrāste caṇḍikā devī lohinī yatra mṛttikā // taddhāre prārthanāmātrāt turagān bhavanāni ca dadāti caṇḍikā devī karatoyāsarittaṭe aho kṣetrasya māhātmyād brahmahatyāṃ vyapohati // COMM.: a. taddhāre: is this the intended reading? Or taddhari? The printing is unclear. cāṇḍālāntyajasaṃspṛṣṭaṃ tīrthatoyaṃ na pāvanam vihāya karajāgaṅgā narmadāyamunājalam // bhāṇḍānītajalenāpi snānaṃ kurvanti ye narāḥ pāpaughān aviśeṣeṇa muñcanti nātra saṃśayaḥ // karatoyājale jñānā (a)jñānataḥ snāti yo naraḥ brahmalokam avāpnoti dinapāpān vinaśya vai // ajñānenāpi karajā jalaṃ ye manujāḥ sakṛt durvṛttāḥ pāparahitā prapibanti bhavanti te // atraiva pauṇḍranagare puruṣārthasiddhir vārāṇasī vyasanam eva paraṃ narāṇām tatraiva viṣṇunilayaṃ sakalaṃ ca yajño jñānaṃ samādhivividhaṃ japasādhyasiddhiḥ // kṛṣṇaveṇī tāmraparṇī sarayūr gaṇḍakī tathā viṣṇupādodbhavā puṇyā yamunā ca sarasvatī // kāverī kauśikī candra bhāgā ca ciravallabhī svarṇā campā vetravatī tathātreyī punarbhavā // vipāpā ca vipāśā ca citrā citrotpalā tathā gotamī gomukhī revā tathā cirasarasvatī // pṛthvyāṃ vasantyaḥ saritaḥ sarvās toyacayāḥ priye āsāṃ nadīnāṃ ca jalaṃ sadaiva ca karāmbhasi // pauṇḍradvīpe paṭhitvemaṃ śrīvīro bhārgavo muniḥ pauṇḍrān pradakṣiṇīkṛtya mucyate brahmahatyayā // karatoyāmahātīrtha māhātmyaṃ yaḥ paṭhec chuciḥ trisandhyam ekasandhyaṃ vā śṛṇuyād vāpi yo naraḥ // tasyeha bhogān sakalān bhuktvā tadgatamānasaḥ pretya yāti paraṃ sthānaṃ sarvāmalanivāraṇam // COMM.: In this GRETIL version verse 85 had to be divided for technical reasons; it should be read as one verse. ity uttarapauṇḍrakhaṇḍe sūtaśaunakasaṃvāde paraśurāmaviracitaṃ karatoyāmāhātmyaṃ samāptam |