Prathamaḥ paṭalaḥ yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ // kailāsaśikhare ramye nānāratnavibhūṣite nānādrumalatākīrṇe guptasambandhavarjite // devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam praṇamya śirasā devī pārvatī paripṛcchati // devadeva mahādeva kāla kāmāṅgadāhaka kulakaulamahākaula siddhakaulādināśana // tvatprasādācchrutaṃ sarvam aśeṣamavadhāritam yadi te 'ham anugrāhyā yadyahaṃ tava vallabhā // sūcitā sarvatantreṣu yā punarna prakāśitā jīvanmuktiriyaṃ nātha kīdṛśī vaktumarhasi // sādhu sādhu mahābhāge sādhu parvatanandini sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā // ajarāmaradehasya śivatādātmyavedanam jīvanmuktirmahādevi devānāmapi durlabhā // piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ piṇḍe tu patite devi gardabho 'pi vimucyate // yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ ajāśca vṛṣabhāścaiva kiṃna muktā gaṇāmbike // tasmāt saṃrakṣayet piṇḍaṃ rasaiścaiva rasāyanaiḥ śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt // kiṃna muktā mahādevi śvānaśūkarajātayaḥ ṣaḍdarśane 'pi muktistu darśitā piṇḍapātane // karāmalakavat sāpi pratyakṣaṃ nopalabhyate akathyamapi deveśi sadbhāvaṃ kathayāmi te // śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam // kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā // kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana // jīvanmuktisvarūpaṃ tu devadeva śrutaṃ mayā tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi // karmayogena deveśi prāpyate piṇḍadhāraṇam rasaśca pavanaśceti karmayogo dvidhā mataḥ // mūrchito harati vyādhiṃ mṛto jīvayati svayam baddhaḥ khecaratāṃ kuryāt raso vāyuśca bhairavi // jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ // acirājjāyate devi śarīram ajarāmaram manasaśca yathā dhyānaṃ rasayogādavāpyate // satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam // yāvanna śaktipātastu na yāvat pāśakṛntanam tāvattasya kuto buddhiḥ jāyate mṛtasūtake // madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham // kulaśāsanahīnānāṃ saddarśanam akāṅkṣiṇām na sidhyati raso devi pibanti mṛgatṛṣṇikām // gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm kulīnaṃ tamahaṃ manye rasajñamapare 'dhamāḥ // na garbhaḥ sampradāyārthe raso garbho vidhīyate tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā // yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam // madyamāṃsaratāprajñā mohitāḥ śivamāyayā jalpanti ca vayaṃ muktā yāsyāmaḥ śivamandiram // piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ khaṇḍajñānena deveśi rañjitaṃ sacarācaram // svadehe khecaratvaṃ ca śivatvaṃ yena labhyate tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye // avatāraṃ rasendrasya māhātmyaṃ tu sureśvara śrotumicchāmi deveśa vaktumarhasi tattvataḥ // sādhu pṛṣṭaṃ mahābhāge guhyādguhyataraṃ tvayā anugrahakaraṃ dhyānaṃ lokānāmupakārakam // tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ dvayośca yo raso devi mahāmaithunasambhavaḥ // svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ pārado gadito yaśca parārthaṃ sādhakottamaiḥ // sūto 'yaṃ matsamo devi mama pratyaṅgasambhavaḥ mama deharaso yasmāt rasastenāyamucyate // darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi pūjanācca pradānācca dṛśyate ṣaḍvidhaṃ phalam // kedārādīni liṅgāni pṛthivyā yāni kāni ca tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt // candanāgurukarpūra kuṅkumāntargato rasaḥ mūrchitaḥ śivapūjāyāṃ śivasāṃnidhyasiddhaye // bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān // durlabhaṃ brahmaniṣṇātaiḥ prāpyate paramaṃ padam hṛdvyomakarṇikāntaḥstha rasendrasya maheśvari // smaraṇānmucyate pāpaiḥ sadyo janmāntarārjitaiḥ // svayaṃbhūliṅgasāhasraiḥ yatphalaṃ samyagarcanāt tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet // adhamaḥ khagavādastu vilavādastu madhyamaḥ uttamo mantravādastu rasavādo mahottamaḥ // mantratantraparijñāne rasayogasya dūṣakāḥ prayānti narakaṃ sarve chittvā sukṛtasaṃcayam // rasavidyā parā vidyā trailokye 'pi sudurlabhā bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ // astīti bhāṣate kaścit kaścinnāstīti bhāṣate āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale // nāstikenānubhāvena nāsti nāstīti yo vadet tasya nāsti priye siddhir janmakoṭiśatairapi // brahmajñānena mukto 'sau pāpī yo rasanindakaḥ nāhaṃ trātā bhave tasya janmakoṭiśatairapi // śvāno 'yaṃ jāyate devi yāvat janmasahasrakam trikoṭijanmalakṣāṇi mārjāro jāyate rasāt rāsabho lakṣajanmāni lakṣajanmāni vāyasaḥ // kṛmiko lakṣajanmāni kukkuṭo janmalakṣakam gṛdhrako lakṣajanmāni yaḥ pāpī rasanindakaḥ // ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryād rasanindakaiḥ yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ // rasavīryavipāke ca sūtakastvamṛtopamaḥ tena janmajarāvyādhīn harate sūtakaḥ priye // gurumārādhayet pūrvaṃ viśuddhenāntarātmanā sampradāyaṃ prayacchanti gurau tuṣṭe marīcayaḥ // gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā // yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade kārayed rasavādaṃ tu tuṣṭena guruṇā priye // siddhyupāyopadeśo 'yam ubhayorbhogamokṣadaḥ rasārṇavaṃ mahātantram idaṃ paramadurlabham // gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret // anujñātaśca guruṇā labdhvā cājñāṃ rasāṅkuśīm bhairavīṃ tanum āśritya sādhayedrasabhairavam // evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari tanmamācakṣva deveśi kimanyacchrotumicchasi // Dvitīyaḥ paṭalaḥ [Dīkṣāvidhāna] rasopadeśadātā ca kathaṃ syādvada me prabho śiṣyaścaiva kathaṃ deva rasānuṣṭhānatatparaḥ // nispṛho nirahaṃkāro lobhamāyāvivarjitaḥ kulamārgarato nityaṃ gurupūjārataśca yaḥ // dāntaḥ śiṣyopadeśajñaḥ śaktimān gatamatsaraḥ dharmajñaḥ satyavāk dakṣaḥ śīlavān guṇavān śuciḥ // anekarasaśāstrajño rasamaṇḍapakovidaḥ rasadīkṣāvidhānajño yantrauṣadhimahārasān // rāgasaṃkhyāṃ bījakalāṃ dvaṃdvamelāpanaṃ viḍam rañjanaṃ sāraṇaṃ tailaṃ dalāni krāmaṇāni ca // varṇotkarṣaṃ mṛdutvaṃ ca jāraṇāṃ bālabaddhayoḥ khecarīṃ bhūcarīṃ caiva yo vetti sa gururmataḥ // deśakālakriyābhijño dayādākṣiṇyasaṃyutaḥ lobhamāyāvinirmukto mantrānuṣṭhānatatparaḥ // sāmudralakṣaṇopeto gambhīro guruvatsalaḥ devāgniyoginīcakra kulapūjārataḥ sadā śiṣyo vinītastantrajñaḥ satyavādī dṛḍhavrataḥ // ye narāḥ kumbhakuddāla dhvajaśaṅkhādilāñchitaiḥ karairadhiṣṭhitā devi yojyās te nidhisādhane // balavanto mahāsattvāḥ kṛṣṇaraktavilocanāḥ vakraghoṇāḥ sadā krūrāḥ praśastā bilasādhane // nirmāṃsamūrdhapiṇḍīkān raktakeśān gatālasān kaṭhinān uṣṇapādāṃśca dhātuvāde niyojayet // ādau parīkṣayeddevi sādhakān susamāhitān brāhmaṇān kṣatriyān vaiśyān śūdrāṃścānukrameṇa tu // jitendriyāḥ kleśasahā nityodyamasamanvitāḥ śūrāśca kṛtavidyāśca praśastāḥ sādhakāḥ priye // rasadīkṣāvihīnā ye proktalakṣaṇavarjitāḥ viplāvakāḥ pāparatāḥ varjayettān prayatnataḥ // duścāriṇī durācārā niṣṭhurā kalahapriyā bahvāśinī ca duścittā koṭarākṣī ca nirdayā rasanindākarī yā ca tāṃ nārīṃ parivarjayet // īdṛśībhir varārohe sampūrṇaṃ kṣitimaṇḍalam na tādṛśī bhavennārī yādṛśī rasabandhakī // kākiṇī kīkaṇī nārī tathaiva kāñcikācinī kṛṣṇapakṣe ṛtumatī sā nārī kākiṇī smṛtā // ubhayapakṣe ṛtumatī sā nārī kīkaṇī matā // śuklapakṣe ṛtumatī sā nārī kāñcikācinī // navayauvanasampannā surūpā cāruhāsinī sūkṣmakeśā tu yā nārī kṣīrāhārapriyā sadā // priyālāpakarī nityaṃ śivaśāstrakathāpriyā padmākāraṃ mukhaṃ yasyā dṛṣṭirindīvarākṛtiḥ // daśanā vajrasadṛśāḥ pravālasadṛśo 'dharaḥ yasyāḥ payodharau devi tuṅgapīnau samāv ubhau // aśvatthapattrasadṛśī yonī yasyā bhagaḥ samaḥ yatpādau māṃsalau snigdhau vartulāvartaromakau // śyāmā ca madhye kṣāmā ca tanvī bhaktiparā śive padminī sā tu vijñeyā prasannā mṛgalocanā // pūrṇimāyāmamāyāṃ vā pakṣe pakṣe rajasvalā ṣaḍbhedā kākiṇī nāmnā pūrvaproktā rasapradā // yasya tuṣṭo mahādevas tasya siddho rasāyane tayaiva devadeveśi rasakarmāṇi kārayet // tasya hi nirmalā buddhir niścitā rasasādhane tasmādguruśca śiṣyaśca pūrvoktaḥ siddhibhāgbhavet // īdṛśairlakṣaṇaiḥ nārīṃ kutaḥ prāpnoti sādhakaḥ yatra rūpaṃ mahādeva lakṣaṇaṃ nātra vidyate // lakṣaṇaṃ vidyate yatra bhāvanā nātra vidyate athavā rūpahīnāyā rūpaṃ kena pravartate // lakṣaṇatritayaṃ kutra tvayā dṛṣṭaṃ maheśvara tadetajjāyate yena tamupāyaṃ vada prabho // śṛṇu devi paraṃ guhyaṃ yatsurairapi durlabham pituḥ sadāśivājjātaṃ janma yaccaṇḍikodare // tāsāṃ buddhirbhaveddevi nirmalā rasasādhane dāpayettvaritāmantraṃ japettaṃ darpavarjitā // lakṣamantraṃ japedyā tu jāyate sā sulakṣaṇā baddhvā tu khecarīṃ mudrāṃ japet pheṭkārabhairavīm // mameyaṃ caṇḍikā mātā janma ca tripurāntakāt kālikāhaṃ samudbhūtā smīdṛśaṃ saṃsmarettu sā // bhūtaṃ bhavyaṃ bhaviṣyaṃ ca trailokye kathayettu sā sahāyāstādṛśāstasya yādṛśī bhavitavyatā // devadeva mahādeva samastajñānabhājana rasadīkṣāṃ tu pṛcchāmi sādhakānāṃ hitāya vai // śṛṇu bhairavi yadbhāvam apūrvaṃ varṇayāmi te rasadīkṣāvidhānaṃ tu tasmānnigaditaṃ śṛṇu // yatra rājā nayaparo balavān dharmatatparaḥ mantrī ca dharmatattvajño bhaktiśraddhāsamanvitaḥ // tatredaṃ kārayet karma rasabandhaṃ rasāyanam janā māheśvarā yatra tatra sthāne tu kārayet // kārayedvijane sthāne paśuryatra na vidyate sugupte suṣame sthāne sarvabādhāvivarjite // prākāraparikhopete kapāṭārgalarakṣite ekānte nirmale hṛdye nānāpuṣpadrumānvite // haṃsakāraṇḍavākīrṇe cakravākopaśobhite divyauṣadhigaṇopete sajale śyāmaśādvale // kumudotpalakahlāra kadalīṣaṇḍamaṇḍite citrite bhavanodyāne kārayet parameśvari // tanmadhye devadeveśi mattavāraṇasaṃyutam vātāyanasamopetam ūrdhvanirgāmidhūmakam // raktapatākāsaṃyuktaṃ sajjopakaraṇaṃ tathā pravibhaktauṣadhituṣā kāṣṭhāraṇyotpalālayam // samālikhitadigdevaṃ samarcitavināyakam pratiṣṭhitam umeśābhyāṃ lokapālaiśca rakṣitam // nirmāpayedekatalaṃ dvitalaṃ vāpi maṇḍapam atha pakṣe site devi candratārābalānvite // puṇye tithau muhūrte ca lagne saumyagrahekṣite snātaḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ // madhusarpirdadhikṣīra tilaiḥ saṃpūjya bālikāḥ kapilāgomayālipte hiraṇyakalaśāvṛte // yavasiddhārthakāstīrṇe gandhamālyopaśobhite tatreṣṭikābhiḥ racite karapīṭhe sureśvari // śilāpaṭṭaṃ samutkīrya śilāpaṭṭārgalaṃ priye nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu // rasaliṅgaṃ nyasettatra hemnā ca sahitaṃ priye oṃ hrīṃ śrīṃ sūtarājasya mūlamantra udāhṛtaḥ // tasmin rasāṅkuśīṃ devīṃ mūlenāvāhayetpriye caturasre tu dikpālān pūjayitvā bahiḥ kramāt // nandinaṃ ca mahākālaṃ bhṛṅgirīṭaṃ mahābalam kumbhakarṇaṃ ca sugrīvaṃ bhṛṅgīkaṃ ca dṛḍhāyudham // dvāre caturdhā vinyasya pūjayeddakṣavāmayoḥ śukraṃ pūrve 'bhisaṃpūjya skandamāgneyagocare // dakṣiṇasyāṃ tato rudraṃ pavanaṃ nairṛte tathā śivaṃ paścimabhāge tu pāvakaṃ vāyave nyaset umāmuttarabhāge tu vyāpakaṃ ceśagocare // lepikā kṣepikā caiva kṣārikā rañjikā tathā lohaṭī bandhakārī ca bhūcarī mṛtyunāśinī // vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca pūjyāstvaṣṭadale padme ūrdhvādhastu daleṣu ca // mākṣiko vimalaḥ śailaś capalo rasakastathā sasyako gandhatālau ca pūrvādikramayogataḥ // aṣṭādaśabhujā rudrāḥ pañcavaktrās tryambakāḥ candrārdhaśobhimukuṭā nīlagrīvā vṛṣadhvajāḥ // svasvavarṇadharāḥ sarve 'pyaṣṭavidyeśvarāstathā pūjanīyā maheśāni dvitīye 'ṣṭadalāmbuje // karṇikāyāṃ tu pūrvādi pūrvaṃ śakticatuṣṭayam mālinī hemaśaktiśca parā śaktirbalā smṛtā aparā vajraśaktiśca kāntijñeyaṃ parāparam // madhye tāsāṃ ca śaktīnāṃ sarvajñaṃ rasabhairavam śuddhasphaṭikasaṃkāśaṃ pañcavaktraṃ tryambakam // jvalatpiṅgogranetraṃ ca jvalajjihvānanaṃ tathā jvaladbhruvaṃ jvalatkeśaṃ duṣprekṣyaṃ pretaviṣṭaram // jaṭāmukuṭasaṃyuktaṃ candrārdhakṛtaśikharam vyāghracarmadharaṃ nāgo pavītaṃ vṛṣabhadhvajam // aṣṭādaśabhujaṃ devam īṣatprahasitānanam dvātriṃśārṇena manunā pūjayet sakalaṃ śivam // raseśvarasya mantraṃ ca kathyamānaṃ nibodha me // oṃ hrīṃ krīṃ raseśvarāya mahākālāya mahābalāyāghorabhairavāya vajravīra krodhakaṅkāla kṣlauḥ kṣlaḥ || tasyotsaṅge mahādevīṃ ratnābharaṇabhūṣaṇām uttaptahemarucirāṃ pītavastrāṃ trilocanām // śvetacāmarayormadhye muktācchattreṇa śobhitām aṅkuśaṃ cākṣamālāṃ ca dadhatīṃ dakṣahastayoḥ // pāśābhaye ca vāmābhyāṃ candrārdhakṛtaśekharām rasāṅkuśīṃ mahādevīṃ nīlagrīvāṃ kṛpāmayīm // pūjayedrasasiddhyarthaṃ vidyayā pañcabījayā vāgbhavaṃ bhuvaneśīṃ ca śrībījaṃ ca sureśvari // mādanaṃ śaktibījaṃ ca vidyā paramadurlabhā dhūpadīpaistu naivedyaiḥ puṣpatāmbūlacandanaiḥ // śāntipāṭhasya nirghoṣaiḥ stotramaṅgalanisvanaiḥ ghaṇṭāṭaṅkārasaṃyuktaiḥ pūjāṃ kṛtvā yathāvidhi // aghoreṇa baliṃ dadyāt sarvavighnopaśāntaye bhūtebhyo yakṣarakṣabhyo piśācebhyaśca yatnataḥ // aghoramantrasaṃyuktam oṃkārādinamo 'ntakam sarvakarmākaraṃ devi vighnopadravanāśanam // yathāśakti japitvā tu vidyāmeva rasāṅkuśīm kuṇḍaṃ vidhāya deveśi yonicakraṃ samekhalam // tatrājyatilasaṃyuktaṃ homaṃ kṛtvā krameṇa tu kalaśaṃ sthāpayeddevi payaḥpūrṇaṃ phalānvitam // pañcaratnasamopetaṃ vāsobhiḥ pariveṣṭitam tatrāṣṭādaśavidyābhir abhimantrya pṛthak pṛthak // gandhapuṣpādibhiḥ pūrṇaṃ pallavair upaśobhitam arghyapātraṃ ca saṃpūjya vardhanyābhyukṣya sādhakam // śatamaṣṭottaraṃ caivam arghyapātrodakena tu abhiṣicya vidhānena kumbhatoyena mantravit // vidyāmupadiśeddevi pāṭhayedrasasādhakam kumāroyoginīyogi sādhakāṃśca yathocitaiḥ // tarpayedannapānaiśca jāgaraṃ tatra kārayet evaṃvihitadīkṣastu sādhakaḥ kṣuranāyike // mahābhūtamayīṃ tatra varṇapañcakasaṃyutām pañcabījātmikāṃ vidyāṃ prāṇāyāmātmasūtrake // mudrāṃ rasāṅkuśīṃ baddhvā lakṣamekaṃ japetpriye tasya sidhyati deveśi nirvighnaṃ rasabhairavaḥ // praṇavādinamo 'ntastu tarpaṇānte japaḥ paraḥ ahiṃsā candanaṃ satyaṃ puṣpam asteyadhūpanam // brahmacaryaṃ mahādīpam apratigrahaghaṇṭikām pāyasānnaṃ maheśāni sarvabhūtadayātmakam // saṃgūhyārādhayed devīṃ sa bhavetsiddhibhājanam sahasraṃ vā śataṃ vāpi trisaṃdhyaṃ saṃjapedimām // asyā ājñāprasādena jāyate khecaro rasaḥ divyauṣadhyaśca tasyaiva sidhyanti suravandite // anaṅkuśaṃ samāruhya vane mattagajaṃ yathā tathā rasāṅkuśābhijño rasendraṃ prāpya sīdati // vidyayā saha mantavyaṃ guroḥ satsampradāyinaḥ rasaprayogajātaṃ tu sarvataḥ siddhimicchatā // atha praśnāvatārāya pūrvoktaṃ rasabhairavam samāhitamanā dhyāyet tadālīnaṃ samācaret // anāhate brahmarandhre manaḥ kṛtvā nirāmaye karanyāsaṃ purā kṛtvā aṅganyāsamanantaram yathāśakti japenmantraṃ rasendrasya samāhitaḥ // catuṣkoṇaṃ punaḥ kṛtvā madhye ṣaṭkoṇamaṇḍalam hastamātraṃ dvihastaṃ vā taṇḍulairvimalairlikhet // sugandhairlepite sthāne pūjayeccandanādibhiḥ // karṇikāyāṃ nyaseddevi pūrvoktaṃ rasabhairavam ṣaṭkoṇe devatāṣaṭkaṃ mahākālādi vinyaset // mahākālaṃ mahābalam aghoraṃ vajravīrakam nyaset krodhaṃ ca kaṅkālaṃ mālāmantraiḥ samarcayet // oṃ hrīṃ krauṃ kṣlaiṃ kṣlaṃ hrīṃ hrīṃ hrīṃ hrūḥ huṃ phaṭ raseśvarāya mahākālabhairavāya raudrarūpāya kṛṣṇapiṅgalalocanāya | avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mahārakṣāṃ kuru 2 rasasiddhiṃ dehi | iti mālāmantrāḥ | oṃ mahākālabhairavāya hṛdayāya namaḥ | oṃ mahābalabhairavāya śirase svāhā | oṃ aghorabhairavāya śikhāyai vauṣaṭ | oṃ vajravīrabhairavāya kavacāya hum | oṃ krodhabhairavāya netrāya vauṣaṭ | oṃ kaṅkālabhairavāya astrāya phaṭ | sarvatra svāhāntam | evamaṅganyāsāḥ | evamaṅgulīnyāsān kuryādādau | ete ṣaḍaṅge pūjane ca mūlamantrāḥ | evaṃ nyāsākṣaraḥ kuṭaiḥ gandhapuṣpaiḥ samarcayet pūrṇakumbhaṃ nyasenmadhye śarāvaṃ taṇḍulaiḥ saha // tasyopari ghṛtadīpaṃ vartīṃ mantraiśca mantrayet // samānīya kumārīṃ tu kumāraṃ vā suśobhanam ekadvitricatuḥpañca yathālābhaṃ samānayet gandhapuṣpairdhūpadīpaiḥ naivedyena ca pūjayet // ekaikasyā nyasenmantraṃ hṛdayādyāśca devatāḥ // tato nirīkṣya taddīpaṃ sarvāstatra kumārikāḥ paśyanti devatā dīpe kumārāśca śubhāśubham siddhiṃ vāpyathavāsiddhiṃ kathayanti kumārikāḥ // praśnāvatāraṃ jñātveti rasakarmaṇi saṃcaret // yaḥ purā devadeveśi rasendre bhāvitātmavān saptajanma mṛto jāto na tyajed rasabhāvanam // evaṃ śubhāśubhaṃ jñātvā devatānugrahānvitaḥ maṇḍape pūrvavaddevīm arcayitvā rasāṅkuśīm // ācāryamapi saṃpūjya dhūpasrakcandanādibhiḥ aghoreṇa baliṃ dattvā tataḥ karma samācaret // oṣadhyo maṇḍape prācyāṃ rasasvedo 'gnigocare dakṣiṇasyāṃ lohamāro nairṛtyāṃ peṣaṇādikam // drutikriyā tu vāruṇyāṃ vāyavye dhamanaṃ priye varṇotkarṣastu kauberyām aiśānyāṃ rasavedhanam // āsanaṃ tu gurormadhye niveśya suranāyike niyāmanādikaṃ karma krāmaṇāntaṃ varānane rasāṅkuśena mantreṇa kartavyaṃ sādhakena tu // yaḥ purā devadeveśi varṇito rasabhairavaḥ sadyojātaṃ tasya jānu vāmadevaṃ tu guhyakam // aghoraṃ hṛdayaṃ tasya vaktraṃ tatpuruṣaṃ smṛtam yāvad bhrūmadhyam īśānam ardhacandraṃ lalāṭakam // bindur deveśi tasyordhve bindorūrdhve sthito nadaḥ lalāṭaśirasormadhye śaktistatraiva saṃsthitā // vyāpinī brahmarandhrasthā tasyordhve tūnmanā bhavet unmanā unmanībhāvam unmanāpadamavyayam // tasyordhve paramaṃ satyaṃ vyomasthāyi parātparam śūnyaṃ śūnyaṃ punaḥ śūnyaṃ triśūnyaṃ ca nirāmayam // nabhaśca gaganaṃ vyoma khamākāśaṃ ca kevalam niṣkalaṃ nirmalaṃ nityaṃ nistaraṅgaṃ nirāmayam // niṣprapañcaṃ nirādhāraṃ nirguṇaṃ guṇagocaram evaṃrūpaṃ sadā dhyāyet svadehe rasabhairavam // yadā ca niścalaṃ dhyāyet yadā ca niścalaṃ manaḥ vahnimadhye tadā sūto badhyate niścalastathā // yadā ca calati dhyānaṃ raso vahnau na tiṣṭhati // maṇḍalasya bahiḥ rātrau surāmatsyāmiṣādibhiḥ arcayed yakṣagandharvān piśācān rākṣasāṃstathā // kriyākaraṇavighnāśca phalavighnāśca koṭiśaḥ sambhavanti tathā tattac chāntyai ca vaṭukeśvaram arcānugrahaṣaṭkaṃ ca sampūjyādau samācaret // karmānte ca punarbālam aṣṭāṣṭakamanugraham sampūjya viniyuñjyāt tat siddhadravyaṃ tu siddhidam // siddhastu nāśayedvādaṃ taddeśaṃ tu parityajet bhramenmādhukarīṃ bhikṣāṃ susiddhe tu mahārase // pramādādutthito vighno rasabandhe kṛte sati rasaśāntirvidhātavyā rasakṣobhaṃ na kārayet // rasaṃ na darśayeddevi nārīhaste na pātayet nāryai guhyaṃ na vaktavyaṃ dravyaṃ tābhyo hi gopayet // paradravyair na kartavyaṃ paradārānna saṃspṛśet parānnaṃ naiva bhuñjīta parāṃścaiva na viśvaset // na deyaṃ duṣṭabuddhīnāṃ goṣṭhīrūpeṇa yācake // aṣṭamyāṃ paurṇamāsyāṃ ca amāvāsyāṃ yugādiṣu ayane viṣuve caiva caturdaśyāṃ viśeṣataḥ rasotsavaṃ prakurvīta yathāvittānusārataḥ // evaṃ rasotsavaṃ devi yaḥ kuryādbhaktisaṃyutaḥ brahmahatyādipāpāni naśyanti vividhāni ca // anena vidhinā yatra pūjāṃ kurvanti sādhakāḥ na tatra rogadaurgatyaṃ netayaḥ prabhavanti ca // evaṃvidhāṃ rase pūjāṃ pratiṣṭhāpya yathāvidhi paścātkarma vidhātavyam ātmanaḥ śubhamicchatām // anyathā kurute yastu tasya siddhirna jāyate apāyaḥ pāpaśaṅkā ca buddhibhaṅgo hi jāyate // avajñā rogajātaṃ ca saṃdehaśca pade pade ālasyādgurulobhācca parasya kathanena ca utpannamapi vijñānaṃ haranti kulakāḥ priye // dīkṣito rasakarmāṇi mantranyāsavidācaret tanmamācakṣva deveśi kimanyacchrotum icchasi // Tṛtīyaḥ paṭalaḥ [Mantranyāsāḥ] bhagavan devadeveśa lokanātha jagatpate mantranyāsaṃ samācakṣva rasakarmopakārakam // punaranyaṃ pravakṣyāmi mantramūrtiṃ rasāṅkuśīm pañcamaṃ tu gṛhaṃ devi durlabhaṃ devadānavaiḥ // catvāraḥ pradhānagṛhāḥ haṃsagṛhaṃ tu pañcamam yatra siddhir makārādiḥ tiṣṭhate pañcame gṛhe // liṅgāśrayaṃ yathā rūpaṃ liṅgimāyā tu liṅginī gaganena tu sā jñeyā bhagarekhā tu pañcame // praṇavaṃ pūrvam uccārya bījaṃ śabdamanuttaram hrīṃkāraṃ caiva krīṃkāraṃ haṃsabuddhimanantaram // kālapāśaṃ mahāmantraṃ gṛhṇīyāt sādhakeśvaraḥ mahārambhe tu tanmantraṃ pratīhāraṃ rasāṅkuśīm // lakṣamekaṃ japettasya mahāsiddhiḥ pravartate bālavatsapurīṣaṃ tu tataḥ kenaiva grāhayet // citāgnibhasma tenaiva grāhayet parameśvari kṣetraṃ taduttamaṃ sthānaṃ rasendrastatra tiṣṭhati // mārjanyā mārjayetsthānaṃ kubjikākhyā tu khecarī dvātriṃśadakṣarā devi pañcanādeṣu saṃsthitā // tataḥ siddhāśca catvāraḥ puruṣāṣṭādaśa smṛtāḥ arthapañcakasaṃyuktā dhyānaṃ syāt pañcakaṃ punaḥ // yoginīṣaṭkasaṃyuktaṃ saptaviṃśatkramānvitam ekāśītipadairyuktaṃ pañcāvaraṇasaṃyutam // anena kramayogena mārjanīṃ paripūjayet anena mārjayet kṣetraṃ rasendro yatra tiṣṭhati // upalepaṃ tu tatraiva caṇḍaghaṇṭāṃ tu kārayet pūrve gṛhe tu sā devī caṇḍaghaṇṭā vyavasthitā // caṇḍabhairavikā devī saṃsthitā dakṣiṇe gṛhe gomayaṃ tena gṛhṇīyāl lepanārthaṃ varānane // caṇḍakāpālinī devī saṃsthitā cottare gṛhe gṛhītvā codakaṃ tena lepayedbhūmimaṇḍalam // saptadaśākṣarāṃ kālīṃ khallapāṣāṇato nyaset dvātriṃśadakṣaraṃ ghoraṃ mardake tu niyojayet // gṛhṇīyāt kāñjikāṃ devi kālapāśena mantritaḥ evaṃ sukarmasaṃyogaṃ kurute khecarīkulam // aṣṭāśītisahasrāṇi yāḥ sthitā divyakhecarī tāḥ sarvāḥ kiṃkarāstasya auṣadhaṃ peṣayanti tāḥ // tāsāṃ sarvaṃ tu mantraikaṃ caturakṣarasaṃyutam so 'haṃ haṃsaḥ | sā vidyā khecarīṇāṃ tu nāmnāṃ tu kulakhecarī // rājikāṃ saindhavaṃ nyasya sā vidyā kulakhecarī mantrayet kāñjikāṃ tatra mantrarājo rasāṅkuśī // astravidyāṃ japettatra yā jñātā pūrvabhārgave guḍeṣṭakāṃ tu saṃmardya priye tanmarditaṃ rasam // kā kathā mantrarājasya na vākyaṃ triśirasya ca ṣaḍaṅgaṃ yojayet tāṃ tu tvaritaṃ dhārayet tataḥ // ḍāmarākhyaṃ mahāmantraṃ dhamanīṣu niyojayet cintāmaṇimahāvidyāṃ kavaceṣu niyojayet // caṇḍikāyā mahāmantraṃ taṃ tu pātre niyojayet navavidyāṃ varārohe vinyasettuṣagomaye // tripurābhairavīṃ devīṃ rājikākāñjike nyaset guḍasya kālarātris tu nyastavyā vīravandite // trikūṭākṣaṃ trinetraṃ tu analasya tu vinyaset udake vinyaseddevi caturaśīticaṇḍikāḥ // kṣetrapālamaghorāstraṃ nyastavyaṃ koṣṭhake priye mahāpāśupatāstraṃ tu mūṣāyāṃ ca niyojayet // etanmantragaṇaṃ devi rasasthāne niyojayet tadā tu sidhyate tasya sādhakasya phalaṃ priye // rasāṅkuśaṃ mahāmantraṃ japettu hṛdayāntare anye ye yoginīmantrāḥ sarvānnārīśca jāpayet // aprakāśaṃ tu tenaiva mantrarājaṃ rasāṅkuśam aprakāśaṃ ca nārīṇāṃ rakṣayetpraṇavaṃ tathā mahāsamayavibhraṃśaṃ nārīṇāṃ hṛdayaṃ yathā // kubjikādyāstu ye mantrā mayā te saṃprakāśitāḥ trailokyaṃ kṣobhitāste tu na manyante mama priye // rasāṅkuśena jñānena trailokyaṃ vaśyatāṃ vrajet // mantranyāsamiti jñātvā yantramūṣāgnimānavit kurvāṇo rasakarmāṇi siddhiṃ prāpnoti sādhakaḥ // Caturthaḥ paṭalaḥ [Yantramūṣāgnivarṇanaḥ] yantramūṣāgnimānāni na jñātvā mantravedyapi kiṃ karoti mahādeva tāni me vaktumarhasi // rasoparasalohāni vasanaṃ kāñjikam viḍam dhamanīlohayantrāṇi khallapāṣāṇamardakam // koṣṭhikā vakranālaṃ ca gomayaṃ sāramindhanam mṛnmayāni ca yantrāṇi musalolūkhalāni ca // saṇḍasīpaṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam pratimānāni ca tulā chedanāni kaṣopalam // vaṃśanāḍīlohanāḍīm ūṣāṅgārāṃs tathauṣadhīḥ snehāmlalavaṇakṣāra viṣāṇyupaviṣāṇi ca // evaṃ saṃgūhya sambhāraṃ karmayogaṃ samācaret // dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam taṃ svedayet talagataṃ dolāyantramiti smṛtam // lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām // mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam // rasonakarasaṃ bhadre yatnato vastragālitam dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi // sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet taptodake taptacullyāṃ na kuryācchītale kriyām // na tatra kṣīyate sūto na ca gacchati kutracit anena kramayogena kuryādgandhakajāraṇam // ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ mūṣāyantramidaṃ devi jārayedgaganādikam // garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām // tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham lohasya viṃśatirbhāgā eko bhāgastu gugguloḥ // suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet // tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // jāraṇe māraṇe caiva rasarājasya rañjane yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam // auṣadhīrahitaścāyaṃ haṭhādyantreṇa badhyate sarvatra sūtako yāti muktvā bhūdharalakṣaṇam // devatābhiḥ samākṛṣṭo loṣṭastho 'pi hi gacchati tasmādyantrabalaṃ caikaṃ na vilaṅghyaṃ vijānatā // mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam mantro 'ghoro 'tra japtavyo japānte pūjayedrasam // ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet // gandhakasya kṣayo nāsti na rasasya kṣayo bhavet kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā alābhe kāntalohasya yantraṃ lohena kārayet // vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati // kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet // pañcakṣāraistathā mūtrair lavaṇaiśca viḍaṃ tataḥ haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ // kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā // dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau vakranālakṛtā vāpi śasyate surasundari // gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // vāsakasya ca pattrāṇi valmīkasya mṛdā saha peṣayedvahnitoyena yāvattat ślakṣṇatāṃ gatam // mardayettena badhnīyāt vakranālaṃ ca koṣṭhikām // gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // dagdhāṅgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā cīramaṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // tuṣaṃ vastrasamaṃ dagdhāṃ mṛttikā caturaṃśikā kupīpāṣāṇasaṃyuktā varamūṣā prakīrtitā // prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā // prakāśamūṣā deveśi śarāvākārasaṃyutā dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate // andhamūṣā tu kartavyā gostanākārasaṃnibhā pidhānakasamāyuktā kiṃcid unnatamastakā // pattralepe tathā raṅge dvaṃdvamelāpake tathā saiva chidrānvitā mandā gambhīrā sāraṇocitā // tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam bhasmamūṣā tu vijñeyā tārāsaṃśodhane hitā // mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau mṛdbhāgās tāraśuddhyartham uttamā varavarṇini // raktavargeṇa sammiśrā raktavargapariplutā raktavargakṛtālepā sarvaśuddhiṣu śobhanā // śuklavargeṇa sammiśrā śuklavargapariplutā śuklavargakṛtālepā śuklaśuddhiṣu śobhanā // viḍavargeṇa sammiśrā dhṛtimicchati jāraṇe nirvāhaṇaṃ prakurvīta raktavargapraliptayā // viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet prakāśāyāṃ prakurvīta yadi vāṅgāralepanam // tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ // āvartamāne kanake pītā tāre sitā prabhā śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // vaṅge jvālā kapotābhā nāge malinadhūmakā śaile tu dhūsarā devi āyase kapilaprabhā // ayaskānte dhūmravarṇā sasyake lohitā bhavet vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham // pratīvāpaḥ purā yojyo niṣekastadanantaram chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat // vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate uṣṇenaiva hi vāñchanti śītalaṃ na ca vāñchati // śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam // ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini // vaṃśakhādiramādhūka badarīdārusambhavaḥ paripūrṇaṃ dṛḍhāṅgāraiḥ dhamedvātena koṣṭhakam bhastrayā jvālamārgeṇa jvālayecca hutāśanam // pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // mṛnmaye lohapātre vā ayaskāntamaye 'thavā pāṣāṇe sphaṭike vātha muktāśailamaye 'thavā // sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ sa ca lohamayaḥ śailo hy ayaskāntamayo 'thavā // aghorāstrābhidhānena mahāpāśupatena vā mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // indhanāni ca sarvāṇi dravyāṇi ca viśeṣataḥ dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet // rasaṃ viśodhayettena vinyaset divase śubhe khallopari nyasitvā ca śivamūrtimanusmaret // devatānugrahaṃ prāpya yantramūṣāgnimānavit deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi // yantramūṣāgnimānāni varṇitāni sureśvari tanmamācakṣva deveśi kimanyacchrotumicchasi // Pañcamaḥ paṭalaḥ [Oṣadhinirṇaya] niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara yayā sampadyate hy eṣām oṣadhīṃ vaktumarhasi // sarpākṣo vahnikarkoṭī kañcukī jalabindujā śatāvarī bhṛṅgarājaḥ śarapuṅkhā punarnavā // maṇḍūkaparṇī matsyākṣī brahmadaṇḍī śikhaṇḍinī anantā kākajaṅghā ca kākamācī kapotikā // viṣṇukrāntā sahacarā sahādevī mahābalā balā nāgabalā kṛṣṇā cakramardaḥ kuruṅgiṇī // pāṭhā cāmalakī nīlī jvālinī padmacāriṇī phaṇitrijihvā gojihvā kokilākṣo ghanadhvaniḥ // ākhuparṇī triparṇī ca dviparṇī caikaparṇikā tittiḍī kṣīriṇī rāsnā meṣaśṛṅgī ca kukkuṭī // kṛṣṇaparṇī ca tulasī śvetā ca girikarṇikā etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ dolāsvedaḥ prakartavyo mūlenānena suvrate // caṇḍālī rākṣasī vyāghrī khaḍgārī gajakarṇikā śaṅkhapuṣpyagnidhamanī lāṅgalī bālamocakā // raktasnuhī raktaśṛṅgī raktikā nīlacitrakaḥ śṛgālajihvā bṛhatī vajrā cakrī ca rājikā // ekavīrā narakasā rudantī brahmacāriṇī uccaṭā māninīkandā kumārī raktacitrakaḥ // lakṣmīḥ śākhoṭakaścaiva kañcukī meṣaśṛṅgikā himāvatī somalatā modā vyāghranakhī śamī // kāñcanī vanarājī ca kākamācī ca keśinī ajamārī koṭarākṣī hanūmatyaṅganāyikā // narajīvā hemapuṣpī kākamuṇḍī ca kālikā toyavallī gajārī ca haṃsāṅghrī kuhukaṃvikā tāmbūlī sūryabhaktā ca rasanirjīvakārikāḥ // kaṭutumbī ca gosandhī devadālīndravāruṇī vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam // kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca pipīlijam dantinī yavaciñcā ca karkoṭī kāravallikā // gojihvā kākajaṅghā ca mahākālī ca śambarī śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca ekaikamoṣadhībījaṃ mārayedrasabhairavam // raktasnuhī somalatā rudantī raktacitrakaḥ śākhoṭakī dagdharuhā modinī vṛddhadārukaḥ // triśūlī kṛṣṇamārjārī cakrikā kṣīrakukkuṭī devadālī śaṅkhapuṣpī kākamācī hanūmatī // nīlajyotis tṛṇajyotir utkaṭā hemavallarī tridaṇḍī brahmadaṇḍī ca cakrāṅkī sthalapadminī // nāgajihvā nāgakarṇī vīrā vartulaparṇikā arkapattrī vaṃśapattrī tāmraparṇī tatheśvarī indurī devadeveśi rasabandhakarāḥ priye // tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ mriyate badhyate caiva rasaḥ svedanamardanāt // sūryāvartaśca kadalī vandhyā kośātakī tathā vajrakandodakakaṇā kākamācī ca śigrukaḥ // devadālī ca deveśi drāvikāḥ parikīrtitāḥ doṣān haranti yogina dhātūnāṃ pāradasya ca // kākamācī ghanaravaḥ kāsamardaḥ kṛtāñjaliḥ varāhakarṇī saṭirī haṃsadāvī śatāvarī // tāmbūlī nāginī brahmī haṃsapādī ca lakṣaṇā arjunī kṣīranālī ca kāravello 'rkapattrikā vyāghrī cavī kuravakaḥ krāmikāḥ suravandite // brahmadaṇḍaḥ sudaṇḍaśca lohadaṇḍastṛtīyakaḥ ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ // bhūpāṭalī ca kaumārī siṃhavallī ca śūkarī hemaparṇī paṭolī ca nāgavallī ca bhṛṅgarāṭ ityaṣṭa mūlikāḥ proktāḥ pañcaratnaṃ śṛṇu priye // mantrasiddhāsanā devī tathā kaṅkālakhecarī indirā ca kṣamāpālī pañcamī tu niśācarī pañcaratnamidaṃ devi rasaśodhanajāraṇe // rasasya bandhane śastam ekaikaṃ suravandite rasāṅkuśena gṛhṇīyāt pañcaratnāni suvrate dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame // trikṣāraṃ ṭaṅkaṇakṣāro yavakṣāraśca sarjikā tilāpāmārgakadalī palāśaśigrumocikāḥ mūlakārdrakaciñcāśca vṛkṣakṣārāḥ prakīrtitāḥ // amlavetasajambīra luṅgāmlacaṇakāmlakam nāraṅgaṃ tintiṇīkaṃ ca cāṅgeryamlagaṇottamāḥ // sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā sauvarcalaṃ ca kācaṃ ca lavaṇāḥ pañca kīrtitāḥ // saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca śṛṅgī kṛṣṇaviṣaṃ caiva pañcaite tu mahāviṣāḥ // snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai kusumbhakaṅguṇīnaktā tilasarṣapajāni tu // hastyaśvachāganārīṇāṃ mūtraṃ gavyaṃ ca pañcamam // pittaṃ pañcavidhaṃ matsya gavāśvanarabarhijam // vasā pañcavidhā matsya meṣāhinarabarhijā // kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ // mañjiṣṭhā kuṅkumaṃ lākṣā khadiraścāsanaṃ tathā raktavargastu deveśi pītavargamataḥ śṛṇu kusumbhaṃ kiṃśukaṃ rātrī pataṃgo madayantikā // śuklavargaḥ sudhākūrma śaṅkhaśuktivarāṭikāḥ // guñjāṭaṅkaṇamadhvājya guḍā drāvaṇapañcakam // kācaṭaṅkaṇasauvīraṃ śodhanatritayaṃ priye // sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ // ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ // tanmamācakṣva deveśi kimanyacchrotumicchasi // Ṣaṣṭhaḥ paṭalaḥ [Abhrakādilakṣaṇasaṃskāranirṇaya] devadeva mahādeva śaktīnāṃ lakṣaṇaṃ katham rasakarmaṇi yogyatve saṃskāras tasya kathyatām // kadācidgirijā devī haraṃ dṛṣṭvā manoharam mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt // abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu // pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham pināke 'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet // dardure 'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati // agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram // rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye anekavarṇabhedena taccaturvidhamabhrakam // raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet // ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike agastyapuṣpatoyena kumudānāṃ rasena ca // kapitindukajambīra meghanādapunarnavaiḥ yavaciñcāranālāmla karavīrāruṇotpalaiḥ // vanasūraṇabhūdhātrī bhiṇḍīmūlāmlavetasaiḥ meṣaśṛṅgīśaśavasā śṛṅgatailaśamīrasaiḥ // vajravallīkṣīrakanda maricaiḥ sumukhena ca tridinaṃ svedayed devi jāyate doṣavarjitam // dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam // tilacūrṇapalaṃ guñjā tripalaṃ pādaṭaṅkaṇam godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā // dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā patatyabhrakasattvaṃ tu sattvāni nikhilāni ca // svedanauṣadhiniryāsa lolitaṃ puṭitaṃ muhuḥ mṛtaṃ tu pañcanicula puṭair bahulapotakam // piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ aumadaṇḍavimardena gamanaṃ dravati sphuṭam // agnijāraṃ nave kumbhe sthāpayitvā dharottaram gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam drāvayedgaganaṃ devi lohāni sakalāni ca // dhānyāmlake paryyuṣitaṃ niculakṣāravāriṇi sthitaṃ taddravatāṃ vāti nirleparasasannibham // agastyapuṣpatoyena piṣṭvā sūraṇakandake koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // chāgamūtreṇa saṃsiktaṃ kapitindukareṇunā abhrakaṃ vāpitaṃ devi jāyate jalasannibham // kākinīvījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet // apāmārgasya pañcāṅgam abhrakaṃ ca supeṣitam sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā // ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha śilayā vāpitaṃ bhūyo 'py agastyarasasaṃyutam // mārjārapādīsvarasa phalamūlāmlamarditam mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet taddravet pakṣamātreṇa śilāsaindhavayojitam // ekapatrīkṛtaṃ sapta dinaṃ munirase kṣipet dārvīmaricasaṃmiśraṃ maurvīrasapariplutam // sauvarccalayuto meghā vajravallīrasaplutaḥ śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ // vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ bhāvitāṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt // vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam śarāvasaṃṣuṭe paktvā dravet salilasannibham // gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet // kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet saptāhamātape taptam āmle kṣiptvā dinatrayam // vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ sarjakṣāro yavakṣāra ṣṭaṅkaṇaścāṣṭamo bhavet // kṣīrakandarasaṃ caiva vajrakandarasaṃ tathā vṛhatītrayasaṃyuktaṃ kṣāravargañca lepayet // kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane dhamanāt sūryyatāpotthāt tridinena drutaṃ bhavet // athavābhrakapatraṃ tu kañcukokṣīramadhyagam bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet // grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam lepayettena kalkena kāṃsyapātre nidhāpayet sūryyatāpena saptāhaṃ drutiḥ sañjāyate kṣaṇāt // kākāṇḍīphalacūrṇena drāvakaiḥ pañcabhistathā abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravat // bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā evaṃ caturvidhaṃ kāntaṃ romakāntañca pañcamam // ekadvitricatuḥpañca sarbbatomukhameva tat pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak // krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // sparśavedhi bhavet pītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane raktavarṇaṃ mahābhāge rasabandhe praśasyate // bhrāmakaṃ tu kaniṣṭhaṃ syāt cumbakaṃ madhyamaṃ priye uttamaṃ karṣakaṃ devi drāvakaṃ cottamottamam // bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye cumbayeccumbakaṃ kāntaṃ karṣayet karṣakaṃ priye // yatsākṣāddrāvayellohaṃ takrāntaṃ drāvakaṃ bhavet tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet // kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham // bhrāmakaṃ cumbakañcaiva vyādhināśe praśasyate rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā // mārutātapavikṣiptaṃ varjayet surasundari bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet // chāgaraktapraliptena vāsasā pariveṣṭayet chāgacarmaparīveṣṭya vinyaset pūrvvavat kṣitau // uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet // raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane // saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet anena kramayogena drāvakaṃ bhavati priye // sūtalohasya vakṣyāmi saṃskāramatisaukhyadam jīvadehe praveśe ca dehasaukhyabalapradam // kāntalohaṃ vinā sūto dehe na krāmati kvacit vedhayedvyāpayecchīghraṃ tailabindurivāmbhasi // na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ // yavakṣārantu saṃgṛhya snigdhabhāṇḍe nidhāpayet maricābhrakacūrṇena piṇḍībandhantu kārayet kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā // triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā tenaiva kṣālanaṃ kāryyaṃ pañcaniṣkaṃ tu ṭaṅkaṇam // jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye // sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam phalatrayakaṣāyana khalle tu parimardayet // trimūṣāsu samaṃ sthāpyam aṣṭāṅgulamitāsu ca mūṣakālepanaṃ kāryyaṃ tanmūlaṃ niṣkamātrakam // śivapañcamukhīkāryyā mūṣāṃ prati samaṃ tataḥ yantrahaste susaṃbadhya khoṭakaṃ ca śilātale // tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ abhrakakramayogena drutipātañca sādhayet // surāsurairmathyamāne kṣīrode mandarādriṇā pītaṃ tadamṛtaṃ devair amaratvam upāgatam // pibatāṃ bindavo devi patitā bhūmimaṇḍale śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ // bindavaḥ ke 'pi sañjātāḥ sasyakā vimalāstathā brāhmaṇāḥ kṣattriyā vaiśvāḥ śudrāścaivamanekadhā // śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ puruṣāśca striyaścaiva napuṃsakam anukramāt // vṛttāḥ phalakasaṃpūrṇās tejasvanto mahattarāḥ puruṣāste niboddhavyā rekhābinduvivarjitāḥ // rekhābindusamāyuktāḥ khaṇḍāścaiva tu yoṣitaḥ trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ // sattvavanto balopetā lohe krāmaṇaśīlinaḥ rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite // śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca // kṣatriyāḥ sarvakāryyeṣu varjyāśca rasakarmaṇi uttamā madhyamāścaiva kaniṣṭhāḥ parikīrtitāḥ // sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye āsphoṭadāhabhedaiśca nirvyaṅgā nirupadravāḥ vīryyavantaśca te jyeṣṭhā nirmalā balavattarāḥ // rasāyane bhaved vipro hy aṇimādiguṇapradaḥ kṣatriyo mṛtyunāśārtho valīpalitarogahā // dravyakāro tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet vyādhipraśamanaṃ śūdro vayaḥstambhaṃ karoti ca // klībe klīvāḥ striyaḥ strīṇāṃ sarbbeṣāṃ puruṣā hitāḥ // yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam yathā varastathā varṇaṃ kurvanti kuliśāḥ priye // śyāmā śamī ghanaravo vaṣābhūnmattakodravāḥ ākhukarṇī munitaruḥ kulatthaṃ cāmlavetasam // meṣaśṛṅgī raso 'pyeṣāṃ kandasya sūraṇasya tu śodhayettridinaṃ vajraṃ śuddhimeti sureśvari // meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca // vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam // kulatthaṃ kodravaṃ cāpi hayamūtreṇa peṣayet taptaṃ nipecayet pīṭhe yāvattadbhasmatāṃ gatam // eṣa kāpāliko yogo vajramāraṇa uttamaḥ // mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam // lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet mriyante hīrakāstatra dvandve samyaṅmilanti ca // gandhakaṃ ca śilādhātuṃ bhrāmakasya mukhaṃ tathā śaśakasya ca dantāṃśca vetasāmlena peṣayat // anena siddhakalkena mūṣālepaṃ tu kārayet andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ // tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ peṭārībījam athavā saṃpeṣyaṃ taṇḍulāmbhasā // peṣyaṃ trikarṣakārpāsa mūlaṃ vā taṇḍulāmbhasā āraktarākāmūlaṃ vā strīstanyena tu peṣitam // peṣayedvajrakandaṃ vā vajrīkṣīreṇa suvrate tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet // mahānadīśvetaśuktyāṃ dinamekantu bhāvitam kṣīreṇottaravāruṇyāḥ kalkenānena suvrate // tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet peṣayedgandhatailena mriyate vajram īśvari // kulatthāmbhasi kāsīsa saurāṣṭrītālakānvite apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet // amṛtākandatimira bījatvakkṣīraveṣṭitam meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ // peṭārī haṃsapādī ca vajravallī ca sūraṇam aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ // anena siddhakalkena veṣṭitaṃ bṛhatīphale kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ // śvetendurekhāpuṣpāmbu gandhakatrayamākṣikaiḥ veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet // aśvatthabadarībhiṇḍī mākṣīkaṃ karkaṭāsthi ca snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet // karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam // bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam // kaṇḍūlasūraṇenaiva śilayā laśunena ca nyagrodhaśaṅkhadugdhena śūdro 'pi mriyate kṣaṇāt // sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ susvinnā iva jāyante mṛdutvamupajāyate // piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ // mātṛvāhakajīvasya madhye vajraṃ vinikṣipet dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet // eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet ekamāse gate devi guṇapattrasamaṃ bhavet // kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet kārpāsanimbapattraṃ ca badarīpattrasaṃyutam // ekatra peṣayettattu kāntagolakaveṣṭitam bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ // yāmadvayena tadvajraṃ jāyate mṛdu niścitam tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ // jambīraphalamadhyasthaṃ vastrapoṭalikāgatam kvāthayet kodravakvāthe krameṇānena tu tryaham tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt // nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam // mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt // sukhādbandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te // asthiśṛṅkhalamadhyasthaṃ kṛtvā vajraṃ virandhritam jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlāmlavetasam kṣiptvā jvālāmukhīkṣīraṃ sthalakumbhīrasena ca // etaistu marditaṃ vajraṃ snuhyarkapayasā tathā dolāyāṃ svedayeddevi jāyate rasavad yathā // athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat vaiḍūryasphaṭikādīni dravanti salilaṃ yathā // lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet // muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet puṭapākena taccūrṇaṃ jāyate salilaṃ yathā // śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam // daityendro mahiṣaḥ siddho haradehasamudbhavaḥ durgā bhagavatī devī taṃ śūlena vyamardayat // tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi tatra tatra tu vaikrānto vajrākāro mahārasaḥ // vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ mayūravālasadṛśaś cānyo marakataprabhaḥ // dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ sarvārthasiddhido raktaḥ tathā marakataprabhaḥ śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ // vaikrāntaṃ cūrṇitaṃ sūkṣmaṃ surāsuranamaskṛtam vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam // aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt chāyāśuṣkaṃ tataḥ kuryād idaṃ vaikrāntamuttamam // athavā lavaṇakṣāra mūtrāmlakṛṣṇatailakaiḥ kulatthakodravakvāthe svedayet sapta vāsarān // vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet ajāmūtreṇa saṃbhāvya chāyāśuṣkaṃ tu kārayet andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate // mokṣamoraṭapālāśa kṣāragomūtrabhāvitam vajrakandaśiphākalka lākṣāṭaṅkaṇasaṃyutam // vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati // vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā māhiṣe navanīte ca sakṣaudraṃ piṇḍitaṃ tataḥ śodhayitvā dhamet sattvam indragopasamaṃ patet // ketakīsvarasaḥ kāṅkṣī maṇimatthaṃ sakhecaram svedanājjāyate devi vaikrāntaṃ rasasaṃnibham // suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ anena svedavidhinā dravanti salilaṃ yathā // ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam tanmamācakṣva deveśi kimanyacchrotum icchasi // iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ 7 [Mahārasoparasalohalakṣaṇasaṃskāraratnadrāvaṇamāraṇanirṇayaḥ] saha lakṣaṇasaṃskārair ājñāpaya mahārasān anyacca tādṛśaṃ deva rasavidyopakārakam // mākṣiko vimalaḥ śailaś capalo rasakastathā sasyako daradaścaiva srotoñjanam athāṣṭakam aṣṭau mahārasāścaivam etān prathamataḥ śṛṇu // kṛṣṇastu bhārataṃ śrutvā yoganidrāmupāgataḥ tasya pādatale viddhaṃ vyādhena mṛgaśaṅkayā // ye tatra patitā bhūmau kṣatādrudhirabindavaḥ te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ // mākṣiko dvividhastatra pītaśuklavibhāgataḥ vimalastrividho devi śuklaḥ pītaśca lohitaḥ // tailāranālatakreṣu gomūtre kadalīrase kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini // kṣārāmlalavaṇairaṇḍa tailasarpiḥsamanvitam puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet // mākṣikaṃ cūrṇitaṃ stanya snuhyarkakṣīrabhāvitam sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam // kadalīkandatulasī nāraṅgāmlapariplutam saptasaptapuṭopetaṃ pañcadrāvakasaṃyutam strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam // kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu // devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam prakaṭāṃ mūṣikāṃ kṛtvā dhamet sattvam apekṣitam // kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ // tāpyam āvartakaṃ dhātu mākṣikaṃ madhudhātukam mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa / naśyanti yojanaśate kas tasmāllohavedhakaraḥ // vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // mokṣakakṣārasaṃyuktaṃ dhāmitaṃ mūkamūṣayā sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ // patito 'patitaśceti dvividhaḥ śailā īśvari granthāntare 'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam // śilāvad dhātukaṃ dhmātaṃ śailajaṃ girisānujam jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ // kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu athavā goghṛtenāpi triphaladvyārdrakadravaiḥ lohapātre vinikṣipya śodhayettattu yatnataḥ // śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā // gauraḥ śveto 'ruṇaḥ kṛṣṇaś capalastu praśasyate haimābhaścaiva tārābho viśeṣādrasabandhakaḥ // śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau vaṅgavaddravate vahnau capalastena kīrtitaḥ // vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ // sārayet puṭapākena capalaṃ girimastake dehabandhaṃ karotyeva viśeṣādrasabandhanam // capalaścapalāvedhaṃ karoti ghanavaccalaḥ capalo lekhanaḥ snigdho dehalohakaro mataḥ // mṛttikāguḍapāṣāṇa bhedato rasakastridhā // pītastu mṛttikākāro mṛttikārasako varaḥ guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ // kaṭukālābuniryāse nāloḍya rasakaṃ pacet śuddho doṣavinirmuktaḥ pītavarṇastu jāyate // kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam // kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ // rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari // puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet // kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ ūrṇālākṣāniśāpathyā bhūlatādhūmasaṃyutam // mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ // gobhaddo rasakastutthaṃ kṣitikiṭṭo rasodbhavaḥ kharparo netrarogāriḥ rītikṛttāmrarañjakaḥ // rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam // kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ sudhāmapi tathāvāmat bhukta āśīviṣāmṛte svayaṃ vinirgate cañcvoḥ sasyako 'bhūt sa kālikaḥ // ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet // tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam indragopakasaṃkāśaṃ sattvaṃ patati śobhanam // ekadhā sasyakastasmāt dhmāto nipatito bhavet kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet // sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ // daradastrividhaḥ proktaś carmāraḥ śukatuṇḍakaḥ haṃsapādastṛtīyaḥ syād guṇavānuttarottaraḥ // cūrṇapāradabhedena dvividho daradaḥ punaḥ // gomāṃse māhiṣe mūtre dadhyamlatilatailayoḥ ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet // daradaṃ pātanāyantre pātayet salilāśaye sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ // laghukandaraso mleccho hiṅgulaṃ cūrṇapāradam maṇirāgajamasyaiva nāma carmāragandhikam // tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam lohakuṣṭhaharaṃ divya balamedhāgnidīpanam // kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite // gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam // evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye // gandhakastālakaḥ śilā saurāṣṭrī khagagairikam rājāvartaśca kaṅkuṣṭham aṣṭā uparasāḥ smṛtāḥ // śvetadvīpe purā devi sarvaratnavibhūṣite sarvakāmamaye ramye tīre kṣīrapayonidheḥ // vidyādharībhirmukhyābhir aṅganābhiśca yoṣite siddhāṅganābhistviṣṭābhis tathaivāpsarasāṃ gaṇaiḥ // devāṅganābhiranyābhiḥ krīḍitābhiḥ purā priye gītanṛtyairvicitraiśca vādyairnānāvidhaistathā // evaṃ saṃkrīḍamānāyās tavābhūt prasṛtaṃ rajaḥ tadrajo 'tīva suśroṇi sugandhi sumanoharam // rajasaścātibāhulyāt vāsaste raktatāṃ yayau tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare // vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ // evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare kṣīrābdhimathane caitad amṛtena sahotthitam nijagandhena tān sarvān harṣayaddevadānavān // tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // rasasya bandhanārthāya jāraṇāya bhavatvayam ye guṇāḥ pārade proktās te caivātra bhavantviti // iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // sa cāpi trividho devi śukacañcunibho varaḥ madhyamaḥ pītavarṇaḥ syāc chuklavarṇo 'dhamaḥ priye // karañjairaṇḍatailena drāvayitvājadugdhake siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak // jvālinībījacūrṇena matsyapittaiśca bhāvayet bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito 'mbhasā // tāpito badarāṅgāraiḥ ghṛtākte lohabhājane āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari // kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ // gandhako hi svabhāvena rasarūpaḥ svarūpataḥ gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā // rase ca bhṛṅgarājasya nimbukasya rase tathā śodhitaḥ saptavārāṇi gandhako jāyate 'malaḥ // tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ // snukkṣīrakaṭukālābu rasayoḥ saptadhā pṛthak tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet // vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayedbudhaḥ // dattvā pādāṃśakaṃ sarvaṃ tataḥ pātanayantrake dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt // raktā śilā tu gomāṃse luṅgāmlena vipācitā tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca sā // gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ dhamitvā pātayet sattvaṃ krāmaṇaṃ cātiguhyakam // kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye // kāsīsaṃ cūrṇayitvā tu kāsamardarasena ca rājakośātakītoyaiḥ pittaiśca paribhāvayet // gairikaṃ trividhaṃ rakta hemakevalabhedataḥ raktavargarasakvātha pittaistadbhāvayet pṛthak // anena kramayogena gairikaṃ vimalaṃ dhamet kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam // rājāvarto dvidhā devi gulikācūrṇabhedataḥ // taccūrṇaṃ devadeveśi mahiṣīkṣīrasaṃyutam vipacedāyase pātre goghṛtena vimiśritam // taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet dhamitaṃ khādirāṅgāraiḥ sattvaṃ muñcati śobhanam // kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye // sūryāvartodakakaṇā vahniśigruśiphārasaiḥ kadalīkandasāreṇa vandhyākośātakīrasaiḥ // kākamācīdevadālī vajrakandarasaistathā ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ // lākṣālavaṇasaubhāgya dhūmasārakaṭutrayam śigrumūlamadhūcchiṣṭaṃ pathyāgugguludhātavaḥ // sarjikāsarjaniryāsa piṇyākorṇāsamanvitam pārāvatamalakṣudra matsyadrāvakapañcakam // tilasarṣapagodhūma māṣaniṣpāvacikkasam chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā // anayā vajrapiṇḍyā tu pañcamāhiṣayuktayā mahārasā moditāstu pañcagavyena bhāvitāḥ // koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate // evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param // suvarṇaṃ rajataṃ tāmraṃ tīkṣṇaṃ vaṅgaṃ bhujaṃgamam lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam // tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam sādhāraṇe tīkṣṇaśulve vaṅganāgau tu pūtikau // rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā trividhaṃ jāyate hema caturthaṃ nopalabhyate // raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā sabhasmalavaṇā hema śodhayet puṭapākataḥ // śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate // nāgena kṣārarājena drāvitaṃ śuddhimicchati tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ // tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam // snuhyarkakṣīralavaṇa kṣārāmlaparilepitam tāmrapattraṃ ca nirguṇḍī rasamadhye tu ḍhālayet // rohaṇaṃ vājaraṃ caiva tṛtīyaṃ ca paḍālakam iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam // nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham guḍūcī haṃsapādī ca naktamālaḥ phalatrayam // gopālakī gorasānāṃ tumbururlohanighnakaḥ eṣāṃ rase ḍhālayettat giridoṣanivṛttaye // trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ śvetaṃ laghu mṛdu snigdham uttamaṃ vaṅgamucyate // nāgastvekavidho devi śīghradrāvī mṛdurguruḥ // mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ // gaurīphalāni kṣurako rajanītumburūṇi ca kuberākṣasya bījāni mallikāyāśca sundari // palāśaśuṣkāpāmārga kṣārasnukkṣīrayogataḥ saptadhā parivāpena śodhayanti bhujaṃgamam // snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ // snuhyarkakṣīrahalinī kañcukīkandacitrakaiḥ guñjākarañjadhuttūra hayagandhāṅghritālakaiḥ // naktamāleṅgudīśakra vāruṇīmūlasaṃyutaiḥ piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ // devadālīphalarajaḥ svarasairbhāvitaṃ muhuḥ drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet // akhilāni ca sattvāni drāvayet tatprabhāvataḥ // samāṃśaṃ suragopasya suradālyāśca yadrajaḥ āvāpāt kurute devi kanakaṃ jalasaṃnibham // maṇḍūkāsthivasāṭaṅka hayalālendragopakaiḥ prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // triḥsaptakṛtvo gomūtre jvālinībhasma gālitam śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // triḥsaptakṛtvo nicula bhasmanā bhāvitena tu ketakyāstu rasaistīkṣṇam āvāpāddravatāṃ vrajet // pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam punaḥ kañcukitoyena bhāvitaṃ saptavāsaram // śarāvayugalāntaḥsthaṃ sudṛḍhaṃ paridhāmitam tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate // tālakaṃ gandhapāṣāṇa śilāmākṣikagairikam kāsīsaṃ khaṇḍasaurāṣṭrī tutthamabhrakameva ca // śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā mayūragṛdhramārjāra viṣṭhā ca samabhāgakam // bhāvayettriḥ snuhīkṣīrair devadālīrasena ca tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet // dhamed drutaṃ bhavelloham etaireva niṣecayet aṅkolasya tu mūlāni kāñjikena prapeṣayet lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // punarlepaṃ tato dadyāt paricchinnārasena tu matsyapittena deveśi vahnisthaṃ dhārayet priye // punarlepaṃ prakurvīta lāṅgalīkandasambhavam tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat // cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu kurute prativāpena balavajjalavat sthiram // arkāpāmārgamusalī niculaṃ citrakaṃ tathā kadalī potakī dālī kṣārameṣāṃ tu sādhayet // gālayenmāhiṣe mūtre ṣaḍvārānsuravandite āvāpāddrāvayedeta dabhrasattvādijaṃ rajaḥ // dantīdanto viśeṣeṇa drāvayet salilaṃ yathā // rasenottaravāruṇyāḥ plutaṃ vaikrāntajaṃ rajaḥ prativāpena lohāni drāvayet salilopamam // ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā // triphalā ca trikaṭukaṃ trikṣāraṃ paṭupañcakam balā cātibalā caiva tṛtīyā ca mahābalā // aśvagandhā cavī nārī bhūlatā mātṛvāhakaḥ gopendramaṇḍalī caiva ṣaḍbindurdvimukhī tathā // dhīrā sūraṇakandaśca kañcukī ca punarnavā snuhyarkonmattahalinī pāṭhā cottaravāruṇī // ayaskānto gokṣuraśca mṛdudūrvāmlavetasam śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam // pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca // kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim // ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ ahorātreṇa tānyāśu dravanti salilaṃ yathā // abhrakādīni lohāni dravanti hy avicārataḥ nirmalāni ca jāyante harabījopamāni ca // milanti ca rasenāśu vahnisthānyakṣayāṇi ca tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ // lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ // tenaiva mākṣikaṃ tāmram ajākṣīreṇa gandhakam stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam // nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye mārayet puṭapākena nirutthaṃ bhasma jāyate // na so 'sti lohamātaṃgo yaṃ na gandhakakesarī nihanyādgandhamātreṇa yadvā mākṣikakesarī // rasībhavanti lohāni mṛtāni suravandite haranti rogān sakalān rasayuktāni kiṃ punaḥ śīlanānnāśayantyeva valīpalitarugjarāḥ // vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet // paribālaṃ tu yallohaṃ tathā ca malayodbhavam etallohadvayaṃ devi viśeṣāddeharakṣaṇam // rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet tanmamācakṣva deveśi kimanyacchrotumarhasi // 8 [Bījasādhana] mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara rāgasaṃkhyāṃ tathā bīja sādhanaṃ ca vada prabho // mahāraseṣu dviguṇas tāmrarāgaḥ sureśvari giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ vimalo gairikaṃ caiṣām ekaikaṃ dviguṇaṃ bhavet // bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ ekaikamabhrake caiva śvetapītāruṇaḥ site // aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake ayutaṃ darade devi śilāyāṃ dvisahasrakam // rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi // dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ // rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa // rāgāḥ ṣaṣṭisahasrāṇi śakranīle vyavasthitāḥ mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ // māṇikye tu sureśāni rāgā lakṣatrayodaśa gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ // bhedayet sarvalohāni yacca kena na bhidyate tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ // ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ pādonalakṣarāgāstu proktā marakate priye // rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet // mānavendraḥ prakurvīta yo hi jānāti pārvati śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet sparśanaṃ caivamālokya śatakoṭistu vidhyate // ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye hematāravaśādbījaṃ dvividhaṃ tāvadīśvari // pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet kalpitaṃ rañjitaṃ pakvam iti bhūyastridhā bhavet // kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ // rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari // sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ ciñcāphalāmlanirguṇḍī pattrakalkaniṣecanaiḥ pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet // snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt mṛtāhe dhūpanāyantre dhūpagandhānulepanāt vaṅgasyāpi vidhānena tālakasya hatasya vā // tāpyahiṅgulayorvāpi hate ca rasakasya vā rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ // saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam tataḥ saṃmṛditaṃ devi dvaṃdvamelāpanaṃ drutam bhavet samarasaṃ garbhe rasarājasya ca dravet // ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu // varṣābhūkadalīkanda kākamācīpunarnavāḥ cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam kṣīratailena sudhmātaṃ hemābhraṃ milati priye // anenaiva vidhānena tārābhramapi melayet // vaṅgamāvartya deveśi punaḥ sūtakayojitam kadalīkandatoyena mardayeṭṭaṅkaṇānvitam andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt // abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet // āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet vaṅgābhraṃ haritālaṃ ca nāgābhre tu manaḥśilāḥ // hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet // lāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam bhūlatā cāśmadalanī strīstanyaṃ suragopakaḥ // etatpraliptamūṣāyāṃ sudhmātāstīvravahninā kāntābhraśailavimalā milanti sakalān kṣaṇāt // latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam mūṣālepena kurute sarvadvaṃdveṣu melanam // abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam guñjāṭaṅkaṇayogena sarvasattveṣu melanam // ṭaṅkaṇorṇāgirijatu karṇākhyāmalakarkaṭaiḥ milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ // dhātakīgugguluguḍa sarjayāvakaṭaṅkaṇaiḥ strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane // khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt // vāpitaṃ tāpyarasaka sasyakairdaradena ca khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ // rasoparasalohāni sarvāṇyekatra dhāmayet anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā // bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu // ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam // āraktavallīgomūtraḥ bahudhā paribhāvitaiḥ kunaṭīgandhapāṣāṇair hemamākṣikahiṅgulaiḥ // vāpitaṃ sevitaṃ rakta gaṇaiḥ snehairmṛtaṃ tataḥ rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ // kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam // rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātamīśvari kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ // tāpyena vā mṛtaṃ hema triguṇena nivāpitam bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam // indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ // abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca gairikeṇa ca mukhyena rasakena ca rañjayet // bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu // mahārasānuparasān tīkṣṇalohāni ca kṣipet samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ // śataśo vāpayedetat akṣīṇaṃ sāvaśeṣitam samāṃśaṃ rasarājasya garbhe dravati niścitam // tadetadviṣṭikāstambhe jāraṇāyāṃ sureśvari rañjane rasarājasya sāraṇāyāṃ ca śasyate // tadeva śataśo rakta gaṇaiḥ snehairniṣecitam adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt // nirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane // sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ samadvitriguṇān tāmre vāhayedvaṅgapannagān // raktasnehaniṣiktaṃ tad rasākṛṣṭiriti smṛtam // mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam rasakaṃ vāpitaṃ śaśvac cūrṇitaṃ hemni vāhayet // lohaparpaṭikātāpya kaṅkuṣṭhavimalābhrakaiḥ mṛtaśulvaśilāsattva snuhyarkakṣīrahiṅgulaiḥ nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ // rasatālakaśaṅkhābhra ciñcākṣāraistathā trapuḥ mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca vā mṛtam ekaikamuttame hemni vāhayet suravandite // nirutthe pannage hemni nirvyūḍhe śataśo gaṇe gorocanānibhaṃ dhāma bhāskare tārasaṃnibham // tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ // vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam candrārkapattralepena śatabhāgena vedhayet // ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham // rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ mākṣikeṇa hataṃ tacca bīje nirvāhayet priye // dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet triṃśadguṇaśilāvāpaṃ nāgabījamudāhṛtam // tāpyatālakavāpena sattvaṃ pītābhrakasya tu bīje nirvāhayed etat yoṣāmṛṣṭasya vedhakam // nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam // hemabījamiti proktaṃ tārabījamataḥ śṛṇu // tīkṣṇābhratāpyavimala rasakaṃ samabhāgikam vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam // puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam // kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet // uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu // tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet // nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet // vāsakena vibhītena śākakiṃśukaśigrubhiḥ koraṇḍakasya puṣpeṇa bakulasyārjunasya ca // ahimāreṇa nāginyā kumāryā nāgakanyayā śilayā ca triguṇayā kvathitenājavāriṇā // bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ saptabhirdivasaireva māritaṃ suravandite // puṭayedgandhakenādāv āmlaiśca tadanantaram idaṃ dalānāṃ bījānāṃ rasarājasya rañjane udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ // mañjiṣṭhākiṃśukarase khadiraṃ raktacandanam karavīraṃ devadāruṃ saralaṃ rajanīdvayam // anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu tailaṃ vipācayeddevi tena bījāni rañjayet // dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca kvāthe caturguṇe kṣīre tailamekaṃ sureśvari // jyotiṣmatīkarañjākhya kaṭutumbīsamudbhavam pāṭalīpippalīkāma kākatuṇḍīrasānvitam // bhekaśūkarameṣāhi matsyakūrmajalaukasām vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ // bhūlatāmalamākṣīka dvaṃdvamelāpanauṣadhaiḥ pācitaṃ gālitaṃ caitat sāraṇā tailamucyate // rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye vyāpakatvena sarve ca samabhāgāstatheṣyate // pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam // evamuktāni bījāni jārayedviḍayogataḥ tanmamācakṣva deveśi kimanyacchrotumicchasi // 9 [Viḍakathana] bījānāṃ kalanaṃ proktaṃ viśeṣeṇa ca sādhanam jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi // kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam sauvarcalaṃ sarjikā ca mālatīnīrasambhavam śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ // nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ // śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ // nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam śataśo viṣasindhūttha saṃyutaṃ vaḍavāmukham // ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ viḍo vahnimukhākhyo 'yaṃ lohānāṃ jāraṇe priye // cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye ekaikameva paryāptaṃ lauhacūrṇasya jāraṇe // gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam kṣārairmūtraiśca vipaced ayaṃ jvālāmukho viḍaḥ // ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ bhāvito niculakṣāraḥ sarvasattvāni jārayet // vāstukairaṇḍakadalī devadālīpunarnavam vāsā palāśaniculaṃ tilakāñcanamākṣikam // sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca // plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam lohapātre pacedyantre haṃsapāke 'gnimānavit // bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā tadā kāsīsasaurāṣṭrī kṣāratrayakaṭutrayam // gandhakaṃ ca sitaṃ hiṅgu lavaṇāni ca ṣaṭ tathā eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ saptāhaṃ bhūgataḥ paścād dhānyasthaḥ pravaro viḍaḥ // jambīrāmlena pacanaṃ śigrumūladraveṇa ca cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt // koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam bhāvayedamlavargeṇa viḍo 'yaṃ hemajāraṇaḥ // mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ gandhakaḥ śataśo bhāvyo viḍo 'yaṃ hemajāraṇe // haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā haṃsapākavipakvo 'yaṃ viḍaḥ syāddhemajāraṇe // evaṃ saṃgṛhya sambhārān rasakarma samācaret tanmamācakṣva deveśi kimanyacchrotumicchasi // 10 [Rasaśodhana] rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam tanna jānāmi deveśa vaktumarhasi tattvataḥ // prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu // tasya nāmasahasrāṇi ayutānyarbudāni ca śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu // raso rasendraḥ sūtaśca pāradaścātha miśrakaḥ // rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam nāśayet sakalān rogān valīpalitameva saḥ // dehalohakaraṃ śuddhaṃ rasendramadhunā śṛṇu śarīre hemni kartā ca jāraṇe sāraṇāsu ca // īṣatpītaśca rūkṣāṅgo doṣayuktaśca sūtakaḥ // yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet // yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati tathā hema śarīraṃ ca pāradena vinaśyati // mayūrapattrikābhāsaṃ miśrakaṃ ca vidurbudhāḥ dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate miśrakaṃ tu vijānīyād udvāhakarmakārakam // evaṃ pañcavidhā devi rasabhedā nirūpitāḥ // svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā drāvaṇaṃ rañjanaṃ caiva sāraṇaṃ krāmaṇaṃ kramāt iti yo vetti tattvena tasya sidhyati sūtakaḥ // tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet // ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt vyāpitvaṃ sāraṇāt tasya krāmitvaṃ krāmaṇāttathā // malago malarūpeṇa tvarito haṃsago bhavet malago malarūpeṇa sadhūmo dhūmago bhavet // anyā jīvagatirdevi jīvo 'ṇḍādiva niṣkramet sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ // catuṣṭayī gatistasya nipuṇena tu labhyate catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ // mantradhyānādinā tasya kṣīyate pañcamī gatiḥ // dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca akampaśca vikampaśca pañcāvasthā rasasya tu // mathyamānasya kalkena sambhaveddhi gatitrayam jale gatirmalagatiḥ punar haṃsagatistataḥ // hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet // niyamito na prayāti tathā dhūmagatiṃ śive // kaṇikācālarahito budbudaiścāpavarjitaḥ niyamito bhavatyeṣa cullikāgnisahastathā // aniyamya yadā sūtaṃ jārayet kāñjikāśaye jāyate niścitaṃ bhadre tadā tasya gatitrayam // dolāsvedena cāvaśyaṃ svedito hi dinatrayam vasubhaṇṭādibhirdevi rasarājo na hīyate // akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ svedanaṃ ca tataḥ karma dīyamānasya mardanam // rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam // jāraṇā tatsamākhyātā tadevaṃ copalabhyate jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca // jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet sāraṇāyantrayogena badhyate sārito rasaḥ // sāritaḥ sāritaścaiva yathā bhavati sūtakaḥ krāmaṇena samāyuktaṃ taṃ ca vedhe niyojayet // āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ // śṛṇu devi pravakṣyāmi karmayogasya vistaram // pāradasya trayo doṣā viṣaṃ vahnirmalas tathā viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ malenodararogī syāt mriyate ca rasāyane // ṣaṭtruṭyaścaikalikṣā syāt ṣaḍlikṣā yūka eva ca ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ // ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ māṣā dvādaśa tolaḥ syāt aṣṭau tolāḥ palaṃ bhavet // dvātriṃśatpalakaṃ devi śubhaṃ tu parikīrtitam śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ // dve sahasre palānāṃ tu sahasraṃ śatameva vā aṣṭāviṃśat palānāṃ tu daśa pañcakameva vā // palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu // mahābalā nāgabalā meghanādā punarnavā meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam pāradaṃ devadeveśi svedayeddivasatrayam // girikarṇī ca mīnākṣī sahadevī punarnavā uragā triphalā kāntā laghuparṇī śatāvarī // tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam // āsurīlavaṇavyoṣa citrakārdrakamūlakaiḥ dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā // aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye citrakastu malaṃ hanyāt kumārī saptakañcukam // tasmād ebhiḥ samopetair mardayet pātayedbudhaḥ // vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam // triphalāvahnimūlatvāt gṛhakanyārasānvitam nirudgāre tu pāṣāṇe mardayet pātayet punaḥ // dhūmasāraguḍavyoṣa rajanīsitasarṣapaiḥ iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ // nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet // vāsakena vibhītena mardayet pātayet punaḥ nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ // saptavāraṃ kākamācyā gatadoṣaṃ vimardayet pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ // kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ // kārpāsapattraniryāse svinnas trikaṭukānvite saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ // kākamācī jayā brāhmī gāṅgerī raktacitrakaḥ maṇḍūkī mudgaparṇī ca śṛṅgaveraṃ rasāṅkuśaḥ // devadālī śaṅkhapuṣpī kākajaṅghā śatāvarī kumārī bhṛṅgarājaśca nirguṇḍī grīṣmasundaraḥ // śūlinī śūrpaparṇī ca gojihvā kṣīrakañcukaḥ tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet // tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane vaṅganāgau parityajya śuddho bhavati sūtakaḥ // marditas triphalāśigru rājikāpaṭucitrakaiḥ ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ // sṛṣṭyambujanirodhena labdhaprāyo bhavedrasaḥ karkoṭīkañcukībimbī sarpākṣyambujasaṃyutam // rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ // kṣudrāmlalavaṇakṣāra bhūkhagoṣaṇaśigrubhiḥ rājikāṭaṅkaṇayutair āranāle dinatrayam svedanāddīpito devi grāsārthī jāyate rasaḥ // vyomasattvādibījāni rasajāraṇaśodhane tanmamācakṣva deveśi kimanyacchrotumicchasi // 11 [Bālajāraṇa] lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā cāraṇaṃ jāraṇaṃ caiva śrotumicchāmi bhairava // sarvapāpakṣaye jāte prāpyate rasajāraṇā tatprāptau prāptameva syād vijñānaṃ muktikāraṇam // mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ // khallastu pīṭhikā devi rasendro liṅgamucyate mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate // yāvaddināni vahnistho jāryate dhāryate rasaḥ tāvadyugasahasrāṇi śivaloke mahīyate // dinamekaṃ rasendrasya yo dadāti hutāśanam dravanti tasya pāpāni kurvannapi na lipyate // jāraṇā dvividhā bāla jāraṇā baddhajāraṇā tatrādau parameśāni vakṣyate bālajāraṇā // gaganaṃ jārayedādau sarvasattvamataḥ param tato mākṣikaśuddhaṃ ca suvarṇaṃ tadanantaram // garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet // sāraṇaṃ krāmaṇaṃ jñātvā tato vedhaṃ prayojayet // oṃ namo 'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā || sarvasattvopakārāya bhagavan tvadanujñayā jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho // kuruṣveti śivenoktaṃ grāhyameva subuddhinā // śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam pattrābhrajāraṇaṃ sattva jāraṇaṃ ceti taddvidhā // nirmukhaṃ samukhaṃ caiva vāsanāmukhameva ca ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ // vaikrāntavajrasaṃsparśād divyauṣadhibalena vā nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ // hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet // taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam amlavetasajambīra bījapūrāmlabhūkhagaiḥ marditaṃ carate devi seyaṃ samukhajāraṇā // kṣāratrayaṃ pañcapaṭu kākṣīkāsīsagandhakam mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet // etaccābhiṣavād divyaṃ kārayitvā vicakṣaṇaḥ jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ // tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi // anena sakalaṃ devi cāraṇāvastu bhāvayet kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca // sṛṣṭitrayodakakaṇā tumburudravamarditam carejjaredvā puṭitaṃ yavaciñcārasena ca // śatāvarī gadā rambhā meghanādā punarnavā śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt // mūlaṃ hilamucāyāstu kauverīmūlameva ca kadalīmusalīśigru tāmbūlīvāṇapīlukam // alambuṣā balā kolam āsphoṭaḥ kharamañjarī tumburustiktaśākaṃ vāpy eṣām ekarasena tu rājikāvyoṣayuktena tridinaṃ svinnamabhrakam // kāsīsatuvarīsindhu ṭaṅkaṇakṣārasaṃyutaḥ pūrvābhiṣavayogena sūtakaścarati kṣaṇāt // golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ // gṛhītvā devi dhānyāmlam amlavargeṇa saṃyutam kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // āraṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ // kadalīkandaniryāsair mūlakandarasena ca kākamācī ca mīnākṣī apāmārgo munistathā // eraṇḍamārdrakaṃ caiva meghanādā punarnavā ekaikasya dravaireva puṭaikaikaṃ pradāpayet // vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet chāyāśuṣkaṃ tataḥ kṛtvā caṇakāmlena saṃyutam // navasāraṃ ca kāsīsaṃ vacāṃ nimbaṃ tathaiva ca abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet // nidhāya tāmrapātre tu gharṣayettacca suvrate navavāraṃ tato devi lohapātre tu jārayet // rasena saha deveśi caṇakāmlena kāñjikam mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyeta // somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam // somavallīrasenaiva saptavāraṃ ca dāpayet pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam // mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam // tāpayedravitāpena nirmukhaṃ grasate kṣaṇam jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā // tilaparṇīrasenaiva gaganaṃ bhāvayet priye mardanājjāyate piṣṭī nātra kāryā vicāraṇā // muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet // citrakārdrakamūlānām ekaikena tu saptadhā plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam // nāgaśuṇḍīrasastanya rajoluṅgāmlabhāvitam ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ // catuḥṣaṣṭiguṇaṃ devi dvātriṃśadguṇameva vā athavā ṣoḍaśaguṇaṃ tathāṣṭaguṇameva vā caturguṇaṃ vā dviguṇaṃ samaṃ vā cārayet priye // paramabhrakasattvasya jāraṇaṃ śṛṇu pārvati // vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ // nāgābhraṃ devi vaṅgābhraṃ tīkṣṇābhraṃ bhāskarābhrakam tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet // pūrvābhiṣekayogena garbhe dravati mardanāt // catuḥṣaṣṭyaṃśakaḥ pūrvaḥ dvātriṃśāṃśo dvitīyakaḥ tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca // pañcamastu caturthāṃśaḥ ṣaṣṭho dvyaṃśaḥ prakīrtitaḥ grāso rasasya dātavyaḥ sasattvasyābhrakasya ca // catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ jalaukāvaddvitīye ca grāsayoge sureśvari // grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet grāsena tu caturthena dadhimaṇḍasamo bhavet // pañcame carite grāse navanītasamo bhavet ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam // kāñjikena niṣiktena raktavyoma śataplutam khallāntaścārayettacca śulvavāsanayā saha // hema tāraṃ ca saṃghṛṣya khalle tatra rasaṃ nyaset kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ // hema sīsaṃ tu saṃghṛṣya rasaṃ tatra pradāpayet nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet abhrakoparasān kṣipraṃ mukhenaiva caratyayam // tāraṃ vaṅgaṃ ca saṃghṛṣya rasaṃ tatra pradāpayet nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet mukhena carate vyoma tārakarmaṇi śasyate // samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ // cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ // paṭvamlakṣāragomūtra snuhīkṣīraiḥ pralepitam bahiśca baddhaṃ vastreṇa bhūyo grāsaṃ niveditam kṣārāranālataileṣu svedayenmṛdunāgninā // krameṇānena deveśi jāryate divasais tribhiḥ yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // koṣṇena kāñjikenādau kṣālitaṃ vastragālitam pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet // caturguṇena vastreṇa pīḍito nirmalaśca saḥ // gālanakriyayā grāse sati niṣpeṣanirgate sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ // ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet // iṣṭikāguḍadagdhorṇā rājīsaindhavadhūmajaiḥ ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ // nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ jīrṇābhro jīrṇabījo 'pi rāgān gṛhṇāti nirmalaḥ // krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam tataḥ kacchapayantreṇa jvālanaṃ bandhanaṃ kramāt // ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye // sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ caturguṇe lakṣavedhī sa bhavedbhūcaro rasaḥ // jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ // rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu jīrṇena nāśamāyānti nātra kāryā vicāraṇā // rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye tadā grasati lohāni tyajecca gatimātmanaḥ // dhūmaś ciṭiciṭiścaiva maṇḍūkaplutireva ca sakampaśca vikampaśca pañcāvasthā rasasya tu // kapilo 'tha nirudgāri vipluṣaś caiva muñcati agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // samajīrṇo bhavedbālo yauvanasthaścaturguṇam vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak // bālastu pattralepena kalkayogena yauvanaḥ vṛddho vidhyati lohāni jāritaḥ sārito 'thavā // kumārastu raso devi na samartho rasāyane yauvanastho raso devi kṣamo dehasya rakṣaṇe // jarāvastho raso yaśca dehe lohena saṃkramet abhāve 'bhrakasattvasya kāntasattvaṃ pradāpayet // kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet anena kramayogena sarvasattvāni jārayet // eko 'pi hemasaṃyuktaś cāmīkarakaraḥ kṣaṇāt gandhakāt parato nāsti raseṣūparaseṣu vā // pūrvoktayantrayogena dvir aṣṭaguṇagandhakam athavā dvādaśaguṇaṃ ṣaḍguṇaṃ vāpi jārayet // mākṣikaṃ sattvamādāya pādāṃśena tu jārayet tato 'pi sarvasattvāni drāvayet sūtagarbhataḥ // hemapāvakayoḥ sakhyaṃ tathā kāñcanasūtayoḥ vahnisūtakayor vairaṃ tayormitreṇa mitratā // agniko yavaciñcā ca vasuhaṭṭaśca rāgiṇī dolāsvedena tat pakvaṃ hemajāraṇamuttamam // palāśabhasmāpāmārgo yavakṣāraśca kāñjikam sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā // āsurī ṭaṅkaṇaścaiva navasārastathaiva ca karpūraścaiva mākṣīkaṃ samabhāgāni kārayet // snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet viḍacūrṇaṃ tato dattvā kanakaṃ jārayet priye // śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam // kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet // śulve tīkṣṇaṃ yadā cūrṇaṃ dvāviṃśatiguṇaṃ priye gandhanāgaṃ tato 'rdhaṃ tu krameṇaiva tu melayet // hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ hemni jīrṇe tato 'rdhena mṛtalohena rañjayet // gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam // sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ // sāraṇāyantramadhyasthaṃ tenaiva saha sārayet tribhāgasāritaṃ kṛtvā punastatraiva jārayet // jāritaḥ sāritaścaiva punarjāritasāritaḥ saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ // bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu // hīramukhyāni ratnāni rasocchiṣṭāni kārayet kaṭutumbasya bījāni tasyārdhena tu dāpayet // mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ vajramūṣāmukhe caiva tanmadhye sthāpayedrasam // katakaṃ kanakaṃ caivam ekīkṛtya ca mardayet padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet // ekādaśaguṇaṃ yāvat padmarāgaṃ tu sūtake rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // rakṣitavyaṃ prayatnena lokapālāṣṭakena ca ṣaḍbhāgaṃ sūtakendrasya teṣu sarveṣu dāpayet // bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ sarvasiddhānnamaskṛtya devatāśca viśeṣataḥ // mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ ātmānamutthitaṃ paśyet divyatejomahābalam // śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha icchayā vicarellokān kāmarūpī vimānagaḥ // devāśca yatra līyante siddhastatraiva līyate // punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam // sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ śākapallavasāreṇa viṣṇukrāntārasena ca // palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // tīkṣṇaśulvoragaṃ caiva kūrmayantreṇa jārayet kāñcanaṃ jārayet paścāt viḍayogena pārvati // tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam // ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam // bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ ṣoḍaśāṃśena tadgrāsam aṅgulyā mardayecchanaiḥ // ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet // ahorātreṇa tadbījaṃ sūtako grasati priye tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ // tato yantre vinikṣipya divārātraṃ dṛḍhāgninā taptaṃ samuddhṛtaṃ yantrāt taptakhalle vimardayet // mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet tato garbhe patatyāśu jārayet tat sukhena tu // dolāyantre tato dattvā ārdrapiṇḍena saṃyutam tṛtīye divase sūto jarate grasate tataḥ // samajīrṇaṃ tato yāvat dolāyantre vicakṣaṇaḥ paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati taṃ grāsadvādaśāṃśena kacchapena tu jārayet // prāgvadārdrakayogaṃ ca garbhadrāvaṇameva ca paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ // aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat kandodare sūraṇasya taṃ vinikṣipya sūtakam puṭettu jāritastāvat yāvat kando na dahyate // pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate pūrvavacca viḍaṃ dadyāt garbhadrāvaṇameva ca // evaṃ caturguṇe jīrṇe sūtako balavān bhavet tataḥ śalākayā grāsān agnistho grasate rasaḥ // tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu // abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca rasānuparasān dattvā mahājāraṇasaṃyutān // vajrakandaṃ vajralatā meṣaśṛṅgyamṛtāyasam kaṭutumbasya bījāni mṛtalohāni pācayet // sarvāṇi samabhāgāni śikhiśoṇitamātritam tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet // mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha tanmadhye sthāpayet sūtam adhovātena dhāmayet // ādau tatraiva dātavyaṃ vajramauṣadhalepitam gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane // kuliśena puṭe dagdhe karṣvagnau tena mardayet yāvadekādaśaguṇaṃ kuliśaṃ jārayet punaḥ // sudagdhaśaṅkhanābhiśca mātuluṅgarasaplutaḥ muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // anena kramayogena hy ekādaśaguṇaṃ bhavet kevalaṃ śikhipittaṃ ca nīlī niryāsamiśritam // nīlotpalāni liptāni prakṣiptāni tu sūtake rase kalpenmahārāgān hīnarāgān parityajet // raktāni śikhipittaṃ ca mahāratnasamanvitam sadratnaṃ lepayettena pradravet rasamadhyataḥ // rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam jāraṇaṃ puṣparāgasya tenaiva saha dāpayet // bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate rasendro dṛśyate devi nīlapītāruṇacchaviḥ // śuddhāni hemapattrāṇi śatāṃśena tu lepayet puṭena mārayedetad indragopanibhaṃ bhavet // saṃsparśādvedhayetsarvam idaṃ hema mṛtaṃ priye tribhāgaṃ sūtakendrasya tenaiva saha sārayet // mūṣāmadhyasthite tasmin punastenaiva jārayet dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ // anena kramayogena yadi jīrṇā triśṛṅkhalā vedhayennātra saṃdeho giripātālabhūtalam // pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ // tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet divyatejā mahākāyo divyadṛṣṭirmahābalaḥ // sarvarogavinirmukto jīvedācandratārakam tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati // samajīrṇena vajreṇa hemnā ca sahitena ca agnistho jārayellohān bandhamāyāti sūtakaḥ // sārayettena bījena sahasramapi vedhayet sāritaṃ jārayet paścāt lepyaṃ kṣepyaṃ sahasraśaḥ // sārayet tena bījena lakṣavedhamavāpnuyāt anena kramayogena koṭivedhī bhavedrasaḥ // kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ // agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt haṭhāgninā dhāmyamāno grasate sarvamādarāt // carate jarate sūta āyurdravyapradāyakaḥ mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate // jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet iti lohe 'ṣṭaguṇite jīrṇe syādrasabandhanam // lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ // ādāv aṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam samaṃ hemadaśāṃśena vajraratnāni jārayet // sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ bhramet pradakṣiṇāvartaḥ koṭivedhī ca jāyate // same tu pannage jīrṇe daśavedhī bhavedrasaḥ dviguṇe śatavedhī syāt triguṇe tu sahasrakam // caturguṇe 'yutaṃ devi krameṇānena vardhayet uttarottaravṛddhyātu jārayet tatra pannagam // kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu tadvādameti deveśi koṭivedhī bhavedrasaḥ // ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ jāritaṃ dvādaśaguṇaṃ yatra tīkṣṇaṃ sureśvari // bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ jagadutpāṭitaṃ tena kailāso 'pi ca cūrṇitaḥ // tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam // tena sūtena saṃliptaṃ triśūlaṃ himaśailaje tena śūlena nihato dānavo baladarpitaḥ // hema śulvaṃ tathā tīkṣṇaṃ vājaraṃ ca paḍālakam rohaṇaṃ kāntalohaṃ ca jārayettattvasaṃkhyayā // ekaike rasarājo 'yaṃ baddhaḥ khecaratāṃ nayet gandhanāge drute devi jāraṇāṃ sukarāṃ śṛṇu // ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ // evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret // nāgasya mūtre deveśi vatsasya mahiṣasya vā āvartyāvartya bhujagaṃ sapta vārān niṣecayet // kṛtvā kaṇṭakavedhyāni tasya pattrāṇi sundari caturthāṃśapramāṇena gandhakasya tu yojayet // prasārya lākṣāpaṭalaṃ romāṇi tadanantaram ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā // gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet // karañjatailamadhye tu daśarātraṃ nidhāpayet dīptāgrabhāgāṃ tāṃ vartiṃ saṇḍaśyā tu vidhārayet // tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite kācakūpyāśca madhye tu tattailaṃ sthāpayet priye // kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam catuḥṣaṣṭyādibhāgena jñātvā devi balābalam // gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite garte gomayasampūrṇe vinyasya puṭapācanam dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca // dadyādajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu caturbindūn puṭe prāgvad evaṃ pratidinaṃ bhavet // jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ // mākṣikaṃ sattvamalpālpaṃ mṛtanāgasamanvitam mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet // tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet // garbhadrutirna ceddevi varṇikādvayagandhayoḥ raktasindhūdbhavālarka ṭaṅkaṇāśugapuṅkhataḥ kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet // bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ daśaṣoḍaśabhāgena dvāviṃśāṃśena ca kramāt // saṃyojya triguṇāṃ rītiṃ tāre tārāvaśeṣitaiḥ tārāriṣṭamidaṃ liptvā tena sūtena vedhayet // ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām // bhāvayedviṃśatiṃ vārān yavaciñcārasena tu tena kalkena saṃlipya nāgapattraṃ prayatnataḥ karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet // rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca peṣayenmātuluṅgena pādagandhaṃ śilāviṣam // kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet // pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet // pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram // pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca strīstanyakācadhūmottha guñjāyaskāntaṭaṅkaṇaiḥ tutthena saṃyutenaitan nāgābhraṃ dvaṃdvitaṃ bhavet // kiṃvāranālasiddhārtha dhūmasāreṣṭakāguḍaiḥ mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham // punarnavāmeṣaśṛṅgī sarpākṣīkalkasaṃyutam athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ dolāyantre punarapi svedayeddivasatrayam // aṣṭamāṃśena nāgābhraṃ cārayitvā sureśvari śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet // ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ tridine kacchape jāryam evaṃ jāryaṃ tu ṣaḍguṇam // śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt // hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā cārayedrasarājasya jārayet kanakānvitaiḥ // tāpyasauvarcalaśilā gandhakāsīsaṭaṅkaṇaiḥ padmayantre niveśyātha kīlaṃ dattvā sureśvari // dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam // tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ tārāriṣṭamahiṃ śulbaṃ sahasrāṃśena vedhayet // viṣagandhakatāpyābhra kākaviṣṭhā ghanadhvaniḥ sahadevīvahniśikhā kalkena kramate rasaḥ // mūrchito mṛtasūtaśca jalūkābandha eva ca caturtho mūrtibandhas tu paṭṭabandhastu pañcamaḥ bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ // nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi // ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat badhyate sūtakaṃ yacca jalūkābandhalakṣaṇam // gurutvamaruṇatvaṃ ca tejasā sūryasaṃnibham śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam // śalākājāraṇādvāpi mūrtibandhatvamiṣyate // śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam // kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam // kukkuṭāṇḍanibhaṃ sūtaṃ yadā lavaṇabhedi ca āvartate rasastadvat khoṭakasya ca lakṣaṇam // athavā chedane snigdhaṃ raśminā mṛdunā dravet akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam // khoṭādayastu ye pañca vihāya jalukākṛti haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ // taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari vedhayeddehalohāni rañjito rasabhairavaḥ // śodhanaṃ sūtakasyādau grāsamānamataḥ param jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam // garbhabāhyadrutiḥ paścāt suvarṇasya tu jāraṇam divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param // rañjanaṃ ca tato devi jāraṇā cānusāraṇā krāmaṇaṃ ca tato deyaṃ sūtakasya vicakṣaṇaiḥ // evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ // vedhakaṃ yastu jānāti dehe lohe rasāyane tasya janma jarā vyādhir naśyatyeva na saṃśayaḥ // dehe tu pañcaratnāni nāgaṃ vaṅgaṃ tathāyasam krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam // auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu kramate vyādhisaṃghāte grasate duṣṭamāmayam // tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret krāmaṇena vinā sūto na kramet na ca vedhayet dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ // yasya rogasya yo yogas tenaiva saha yojayet rasendro harati vyādhīn narakuñjaravājinām // āroṭo balamādhatte mūrchito vyādhināśanaḥ baddhena khecarīsiddhiḥ māritenājarāmaraḥ // viśeṣādvyādhiśamano gandhakena tu mūrchitaḥ oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati // sahi krāmati loheṣu tena kuryādrasāyanam tanmamācakṣva deveśi kimanyacchrotumicchasi // 12 oṣadhī kīdṛśī nātha rasamūrchākarī śubhā kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam // śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam brahmaviṣṇusurendrādyair na jñātaṃ vīravandite // gaṅgāyamunayormadhye prayogo nāma rākṣasaḥ tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ // niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ adho niṣpīḍitaṃ devi raso bhavati cottamaḥ // rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet // tena pattrarasenaiva sādhayedgaganaṃ punaḥ saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ yantre vidyādhare devi gaganaṃ tatra jārayet // māsamātreṇa deveśi jīryate tat samaṃ same samajīrṇe rase devi śatavedhī bhavedrasaḥ // niśācararase devi gandhakaṃ bhāvayettataḥ bhāvayet saptavāraṃ tu dvipadyāśca rasena tu // tārasya pattralepena ardhārdhakāñcanottamam gandhake samajīrṇe 'smin śatavedhī raso bhavet // punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ // hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet punastaṃ gandhakaṃ sākṣād drāvayitvā drutaṃ kuru // rasendraṃ mardayettena gatadehaṃ tu kārayet lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye arśo bhagaṃdaraṃ lūtāṃ śirorogāṃśca nāśayet // niśācararase bhāvyaṃ saptavāraṃ tu tālakam tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet // taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet // catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet palāni daśa cūrṇasya rasairdhātryāstu bhāvayet // ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari // tena bhakṣitamātreṇa valīpalitavarjitaḥ // valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet ardhamāsaprayogeṇa pratyakṣo 'yaṃ bhavet priye // tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet // grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake tena tailena deveśi rasaṃ saṃkocayedbudhaḥ // tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ // kaṭukaṃ kaṅkaṇaṃ kāryaṃ rasaliṅge varānane saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam // niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram kālikārahitaṃ tena jāyate kanakaprabham // tattāreṇa samaṃ bāhyaṃ tena siktaṃ tu vāpitam daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca // śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca // punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // trailokyajananī yā syād oṣadhī ajanāyikā tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ // saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ śatāṃśenaiva vedhena kurute divyakāñcanam // dvisaptāhaṃ rase tasyā mardanādvaravarṇini lakṣavedhī rasaḥ sākṣād aṣṭau lohāni kāñcanam // trisaptāhena deveśi daśalakṣāṇi vidhyati caturthe caiva saptāhe koṭivedhī mahārasaḥ // svedatāpananighṛṣṭo mahauṣadhyā rasena tu dadāti khecarīṃ siddhim anivāritagocaraḥ // kāmayet kāminīnāṃ tu sahasraṃ divasāntare naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ // mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye // mṛtasya dāpayennasyaṃ hastapādau tu mardayet tasya tu praviśejjīvo mṛtasyāpi varānane // punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham narasārarasenaiva kṣaṇād badhyeta sūtakaḥ // narasārarasaṃ dattvā dvipadīrajasā saha dinānte bandhamāyāti sarvalohāni rañjayet // narasārarasenaiva jīrṇe ṣaḍguṇapannage tāre tāmre 'pi vā devi bhāvayettaṃ manaḥśilām // nirgandhā jāyate sā tu ghātayettadrasāyanam dvipadīrajasā sārdhaṃ niḥsattvaḥ pannago bhavet // narasārarasenaiva jīrṇe ṣaḍguṇapannage tāre tāmre 'pi vā devi koṭivedhī bhavedrasaḥ // narasārarasastanye bhāvanāḥ saptadhā pṛthak rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye // jīryate gaganaṃ devi nirmukhaṃ ca varānane narasārarasenaiva kīṭamārīrasena ca drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam // narasārarasenaiva hanūmatyā rasena ca jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye // narasārarase dattvā mañjiṣṭhāraktacandanam svarase mardayet paścāt pannagaṃ devi secayet // tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye // tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham // narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet // tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet // tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet // narasārarase bhāvyaṃ rasakaṃ saptavārataḥ taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam // narasārarasenaiva tenaivaikatra mardayet tatkṣaṇājjāyate bandho rasasya rasakasya ca // tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet samastaṃ jāyate hema kūṣmāṇḍakusumaprabham // punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // kaṅkālakhecarī nāma oṣadhī parameśvari tasyāstailaṃ tu saṃgṛhya māghakhecarisaṃyutam bhāvayet dinamekaṃ tu pātre bhāskaranirmite // dvitīye vāsare prāpte vajraratnaṃ tu ghātayet anale dhāmayettat tu sutaptajvalanaprabham // kaṅkālakhecarītaile vajraratnaṃ niṣecayet daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate // taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam // candrahema varārohe samaṃ jārayate yadi koṭivedhī raso devi lohānyaṣṭau ca vidhyati // punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // sabījā cauṣadhī grāhyā kācid gulmalatā priye mantrasiṃhāsanī nāma dvitīyā devi khecarī pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane // tasya tailasya madhye tu prakṣipet khecarīrasam medinīyantramadhye tu sthāpayettu varānane // pūrvauṣadhyā tu taddevi gaganaṃ medinītale rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru // baddhvā poṭalikāṃ tena gaganaṃ tena jārayet same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // bhastrāphūtkārayuktena dhāmyamānena naśyati kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet // punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // śivadehāt samutpannā oṣadhī turasiṃhanī jārayedgandhakaṃ sā tu jārayet sāpi tālakam // kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet // jārayetsarvalohāni sattvānyapi ca pācayet harīṃdarīrase nyasya gośṛṅge tu varānane dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam // divyauṣadhyā rasenaiva rasendraḥ suravandite same tu kanake jīrṇe daśakoṭīstu vedhayet // pañcame lakṣakoṭistu ṣaḍguṇe sparśavedhakaḥ saptame dhūmavedhī syāt aṣṭame tv avalokataḥ navame śabdavedhī syād ata ūrdhvaṃ na vidyate // bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate // tasmāt sarvaprayatnena jñātavyā tu kulauṣadhī // divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā naiva jānanti mūḍhāste devamohena mohitāḥ // adivyāstu tṛṇauṣadhyo jāyante girigahvare // tṛṇauṣadhyā rase sūtaṃ naiva baddhaṃ kadācana akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati // na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati // pattre pāke kaṭe chede naiva tiṣṭhati kāñcane na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye // yāvanna baddhamekaṃ tu vikrītaṃ tattu kāñcanam dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye // nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca nirjīvena tu nirjīvaḥ kathaṃ jīvati śaṃkara // divyauṣadhyā yadā devi rasendro mūrchito bhavet kālikārahitaḥ sūtas tadā bhavati pārvati // parasya harate kālaṃ kālikārahito rasaḥ aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt // mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ // pañcabhūtātmakaḥ sūtas tiṣṭhatyeva sadāśivaḥ // punaranyaṃ pravakṣyāmi rasabandhanamīśvari // kṣmāpālena hataṃ vajram anenaiva tu kāñcanam vajrabhasma hemabhasma tadvai ekatra bandhayet // niśācararase jāryaṃ narajīvena jārayet taṃ sūtaṃ mārayedbhadre gajāridivyakauṣadhī // bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ bhakṣite tolakaikena sparśavedhī bhavennaraḥ // prasvedāttasya gātrasya rasarājaśca vedhyate prasvedādapi mūtreṇa aṣṭau lohāni kāñcanam // lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam // gajārisparśanāddevi kṣmāpālena ca badhyate // vajravallīrasenaiva bhāvitaṃ gaganaṃ priye jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam karṣaikaṃ nāgapattrāṇi rasakalkena lepayet // veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ mārayet pannagaṃ devi śakragopanibhaṃ bhavet // karṣaikaṃ tārapattrāṇi mṛtanāgena lepayet vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ // tattāraṃ mriyate devi sindūrāruṇasaṃnibham sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // kṣīrayuktā bahuphalā granthiyuktā ca pārvati nāmnā caṭulaparṇīti śasyate rasabandhane // ekavīrākandarase mūkamūṣāgataṃ rasam dhamenmukhānilairbaddho bhakṣaṇāya praśasyate // raktakañcukikandaṃ tu strīstanyena tu peṣitam mūṣāyāṃ pūrvayogena kurute rasabandhanam // vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam dhamayet pūrvavat sūtaṃ bhakṣaṇārthāya vārttikaḥ // vajrakandaṃ samādāya rasamadhye vinikṣipet gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet // bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet // lāṅgalīkandamādāya karkoṭīkandameva ca rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ // mriyate nātra saṃdeho dhmātastīvrānalena tu śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ // śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet // haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ // haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam krauñcapādodare dattvā tato dadyāt puṭatrayam // mriyate nātra saṃdeho lakṣavedhī mahārasaḥ // tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye niśāsu prajvalennityaṃ nāhni jvalati pārvati tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye // tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt // tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari mātuluṅgarase ghṛṣṭam abhrakaṃ carati kṣaṇāt // athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye ekameva bhavennālaṃ tasya roma tu veṣṭanam // tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham tatpattrāṇi ca deveśi śukapicchanibhāni ca tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham // jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati vedhayet sarvalohāni kāñcanāni bhavanti ca // rasatālakatutthāni mardayeduccaṭīrasaiḥ ātape mriyate tapto raso divyauṣadhībalāt // vedhayet sapta lohāni lakṣāṃśena varānane // atha raktasnuhīkalpaṃ vakṣyāmi surasundari snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet // kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham // athātastilatailena pācayecca dinatrayam tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet // rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam daradaṃ caiva lohāni sahasrāṃśena vedhayet // snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet // anenaiva prakāreṇa niśārdhaṃ hema śodhayet guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu // padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam // ākramya vāmapādena paśyedgaganamaṇḍalam paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam lakṣayojanato devi sā jñeyā sthalapadminī // tasyāḥ pañcāṅgamādāya haragaurīsamanvitam manaḥśilātālayuktaṃ mākṣikeṇa samanvitam // mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam // tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet // mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ tenaiva sarvalohāni sahasrāṃśena vedhayet // athātaḥ sampravakṣyāmi kumudinyā vidhiṃ priye bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet // tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ // kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam // citrakasya yathā grāhyaṃ kathayāmi samāsataḥ // citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ // kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddharedbudhaḥ // kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // tasya pañcāṅgacūrṇena pāradaṃ saha mardayet dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // raktāmbaradharo bhūtvā raktamālyānulepanaḥ kṛṣṇapakṣe tu pañcamyāṃ raktaśālyodanena tu baliṃ dattvā mahādevi raktacitrakamuddharet // raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt // tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati // raktacitrakabhallāta tailaliptaṃ puṭena tu candrārkapattraṃ deveśi jāyate hema śobhanam // nāginīkandasūtendraṃ raktacitrakasaṃyutam pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet // raktacitrakasaṃyukto raso 'pi sarvado bhavet // jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati // jyotiṣmatī nāma latā yā ca kāñcanasaṃnibhā vallīvitānabahulā hemavarṇaphalā śubhā // āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā tasya tailaṃ samādāya kumbhe tāmramaye kṣipet // tāpayedbhūgataṃ kumbhaṃ kramādūrdhvaṃ tuṣāgninā ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet // taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet // tathāca śatavedhi syād vidyāratnamanuttamam // dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye sparśavedhe tu sā jñeyā sarvakāryārthasādhinī // śastracchinnā mahādevi dagdhā vā pāvakena tu prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī // raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate caṇakasyeva pattrāṇi suprasūtāni lakṣayet // sā sthitā gomatītīre gaṅgāyām arbude girau ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate // tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam tāmbūlena samaṃ kṛtvā guṭikāṃ kārayedbudhaḥ // sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt // tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ kurute kāñcanaṃ divyaṃ devābharaṇabhūṣaṇam // kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu // tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet // ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu payasā sahitenaiva viśvabheṣajasaṃyutam // bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ rasaṃ mūrchāpayet tena cakramardena mardayet // gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam tāratulyāni caitāni sarveṣāṃ sūtakaḥ samaḥ // meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet // gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam yuktaṃ lohamanenaiva jambīrarasasaṃyutam // sabījaṃ sūtakopetam andhamūṣāniveśitam bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet // dalasya bhāgamekaṃ tu tārapañcakameva ca śulvasya pañcabhāgaṃ ca bījasyaikaṃ ca yojayet // ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet // pañcaviṃśaddinānte tu jāyate kanakottamam // kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param caturvarṇavidhaṃ tatra raktakandaḥ praśasyate // bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam // meghānāṃ tu ninādena saṃjātairupaśobhitaiḥ pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ bandhanaṃ rasarājasya sarvasattvavaśaṃkaram // tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayedbudhaḥ dhameddhavāgninā caiva jāyate hema śobhanam // tintiṇīpattraniryāsair īṣattāmrarajoyutam mardayet pāradaṃ prājño rasabandho bhaviṣyati // toyamadhye vinikṣipya guṭikā vajravad bhavet // śākavṛkṣasya deveśi niṣpīḍya rasamuttamam raktacandanasaṃyuktaṃ sarvalohāni jārayet // gandhapāṣāṇagandhena āyase viniyojayet milanti sarvalohāni dravanti salilaṃ yathā // gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam // śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet śigrumūlasya cūrṇaṃ tu tadrasena vimardayet // pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam // phalāni śākavṛkṣasya paripakvāni saṃgṛhet tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet // tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam // devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane // paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare athavā kṛṣṇapañcamyām imāṃ vidhivaduddharet // devadālīphalaṃ devi viṣṇukrāntā ca sūtakam mūrchayed bandhayet kṣipraṃ śulvaṃ hema karoti ca // devadālīphalaṃ mūlam īśvarīrasa eva ca toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt // ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye // kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ vā surārcite kapāle mṛttikāṃ nyasya secayet salilena tu // bījāni sitaguñjāyāḥ puṣpayogena vāpayet vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā // namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā | anena manunā proktā siddhirbhavati nānyathā ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet // śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā // sahaikatra bhavettāraṃ tasya gandhavivarjitam brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam // candrodakena deveśi vakṣyāmi rasabandhanam // śuklapakṣe pūrṇamāsyāṃ dṛṣṭvā pūrṇendumaṇḍalam nirgacchanti mahīṃ bhittvā candratoyānyanekadhā // kānicinmṛttivarṇāni rasena lavaṇāni tu kāniciccandratulyāni vyomabhāsāni kānicit candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate // kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ ahorātroṣito bhūtvā baliṃ tatra nivedayet // pūrṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ // pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet saptarātraprayogeṇa candravannirmalo bhavet // ekaviṃśatirātreṇa jīvedbrahmadinatrayam ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // candrodakena gaganaṃ rasaṃ hema ca mardayet mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet // ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet // tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam // daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet // oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā | oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā | athātaḥ sampravakṣyāmi kartarīrasabandhanam // asurāṇāṃ samāyoge krodhāviṣṭena cetasā sudarśanaṃ mahācakraṃ preritaṃ muravairiṇā // bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ // rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam cakratulyaṃ bhramatyetad āyudhāni nikṛntati // kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati kartarī dṛṣṭimātreṇa tathānyā śabdakartarī // sā sparśakartarī chāyā kartarī dhūmakartarī sā jvālākartarī caiva śaktirghorasya kartarī // lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā rasarūpā mahāghorā asiddhānāṃ tu chedinī // tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā punarghoraṃ nyasettatra athāstraṃ vinyasedbudhaḥ // anulomavilomena dehe 'dhiṣṭhāpya kartarīm mudrayā mudrayettāṃ tu aghorāstreṇa yojitām // dīpenārādhayettāṃ tu stambhayeddhūpanena ca viṣṭarāmudrayā tāṃ tu sthānayogaṃ niyojayet // kañcukī tu śilā krāntā kumārī vajrakandakam yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt // athātaḥ sampravakṣyāmi viṣodarasabandhanam // viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam sitapītādivarṇāḍhyaṃ tacca devi rasottamam // tatra gatvā vanoddeśe smaredghorasahasrakam keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate // tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate // āptvā pālāśapattreṇa kaṭukālābuke kṣipet viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam // ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet tat puṭena ca deveśi sindūrāruṇasaṃnibham śatāṃśenaiva deveśi sarvalohāni vedhayet // anena vidhinā devi nāgaḥ sindūratāṃ vrajet sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet // raktaṃ pītaṃ tathā kṛṣṇam uttarottarakāryakṛt // tripalaṃ kāntapātre vā pātre 'lābumaye 'pi vā gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ // sthāpayeddhānyarāśau tu divasānekaviṃśatim mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet // pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā // lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam meṣaśṛṅgīṃ ca śṛṅgīṃ ca kṛṣṇonmattaṃ ca mārakam // sabījaṃ sūtakaṃ caiva viṣatoyena marditam viṣatoyena medhāvī saptavārāṃśca bhāvayet // athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet // mūṣākhye veṇuyantre ca trivāramapi bhāvayet dhūmaṃ pariharettasya aṅgavyādhikaraṃ param // sthāpayennāgasindūraṃ pātre 'lābumaye tataḥ taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet // viṣapānīyamādāya yavāgau vartitaṃ śubham niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam // viṣapānīyamādāya prakṣipecca rasottame kunaṭīgandhapāṣāṇa viṣaṭaṅkaṇalāṅgalī // naṣṭapiṣṭīkṛtaṃ khalle tārapattrāṇi lepayet andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet // oṃ śrīnīlakaṇṭhāya ṭha ṭhaḥ | asyāyutaṃ japet | viṣatṛṇavidhiṃ vakṣye samāhitamanāḥ śṛṇu // gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam viṣatṛṇasamāyuktaṃ mātuluṅgāmlamarditam // etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam // saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati // śukreṇārādhito devi prāgahaṃ suravandite dānavānāṃ hitārthāya mṛtānāṃ devasaṃgare // mayā saṃjīvanī vidyā dattā codakarūpiṇī tayā saṃjīvitā daityā ye mṛtā devasaṃgare // nikṣiptā martyaloke sā samyak te kathayāmyaham // asti martye mahāpuṇyā pavitrā dakṣiṇāpathe nadī godāvarī nāma prasiddhā jāhnavī yathā // dakṣiṇe ca taṭe tasyāḥ kadalīnagaraṃ param tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ // nāmnā kṛṣṇagiriśceti dṛśyate sarvamaṅgale suprasiddhāmbikā nāma grāmastasyāsti saṃnidhau // tatrāpyudakamālokya parīkṣyeta surārcite // gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ jāyate haritaṃ snigdham ahorātreṇa niścitam muñcatyaṅkurapattrāṇi dṛśyate tanmanoharam // balipuṣpopahāreṇa tato devīṃ samarcayet kṣetrādhipaṃ gaṇeśaṃca caṇḍayonīśvaraṃ tathā // tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham // oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ | tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān saptābhimantritānkṛtvā sādhako dikṣu nikṣipet // kaṭukālābuke toyaṃ kṛtarakṣaṃ samāhitaḥ gṛhītvā tatprayatnena nijasthānaṃ samāśrayet // oṃ namo 'mṛte 'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā | saptābhimantritaṃ kṛtvā mantreṇānena tajjalam dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam mardayettena toyena pibettattu vicakṣaṇaḥ // ekaviṃśatirātreṇa kṣīrāhāro 'tha yatnataḥ jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ // yojanānāṃ śataṃ gatvā punareva nivartate avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ // kanakaṃ pāradaṃ vyoma samamekatra yojayet mardayettena toyena saptavāraṃ tu svedayet // sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet // athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet māsamātraprayogeṇa jīvedbrahmadināyutam // tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam // nirvāte toyamādāya añjalitritayaṃ pibet pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt // ekaviṃśaddinānyevaṃ kṣīrāhāro bhavettataḥ aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ // paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām avadhyo devadaityānāṃ kalpāyuśca prajāyate // athavodakamādāya pāradaṃ ca manaḥśilām mardayet khallapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ // svedayet saptarātraṃ tu trilohena ca veṣṭayet // antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet siddhakanyāśatavṛto yāvat kalpān caturdaśa // dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam payasā ca samāyuktaṃ nityamevaṃ tu kārayet // uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu paśyeduṣṇodakaṃ yatra vāsaṃ tatraiva kārayet // asti godāvarī nāma mahārāṣṭre 'tiviśrutā tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ // tatra mātāpuraṃ nāma prasiddhaṃ devatāgṛham tasmāduttarato devi kampākhyaṃ nagaraṃ param // tatra kampeśvaro devas tatrāstyuṣṇodakaṃ dhruvam praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ // śarvarīm uṣitastatra dhanavāṃśca dine dine bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam // varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī valīpalitanirmukto bhogī caiva puraṃdaraḥ // varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam // uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet // śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu tena lepitamātreṇa śulvaṃ bhavati kāñcanam // niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ śulvaṃ ca jāyate hema taruṇādityavarcasam // tajjalena niṣiktaṃ ca hema bījārthasaṃyutam tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet // uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet māsadvayaprayogeṇa jīvedvarṣaśatatrayam // rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet // dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam // ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet // tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam // uṣṇodapācitān khādet kulatthān kṣīrapo bhavet snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam // kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet pāyasaṃ kāntapātre tan māsam ekaṃ tu bhakṣayet bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ // ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye kardamāpo mahīśailaṃ śilaṃ ceti caturvidham // kānicit kṣaṇavedhīni dinavedhīni kānicit pakṣamāsādiṣaṇmāsa vedhanāni mahītale // kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate bahirantaśca deveśi vedhakaṃ tat prakīrtitam // hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam // gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet yadā tadbudbudākāraṃ tadā śailodakaṃ bhavet anyathā veṣṭakaṃ devi tadagrāhyaṃ nirarthakam // śrīśaile śrīvanaprānte paryaṅkākhye śilātale tatrasthaṃ kṣaṇavedhi syāt nadībhagavatītaṭe ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam // bhadrāṅge dinavedhi syāt tristhalānte trivāsaram dhāreśvare pākṣikaṃ syāt varṣāpuryāṃ dinaikataḥ // brahmeśvare māsikaṃ syāt vyāghrapuryāṃ tu vāsaram aghoreśe māsikaṃ tu siṃhadvīpe tathā punaḥ dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam // vāsaraṃ mālyavanteṣu kṣaṇavedhi śilodakam // kiṣkindhyāparvate ramye pampātīre tṛṇodakam tasya paścimato devi yojanadvitaye punaḥ bhūśailamasti tatraiva tridinaṃ vedhi parvate // sahyācale pure devyāḥ kṣīrakṣetrasya saṃnidhau śailodakaṃ koṭivedhi durjadeśe 'pi vāsaram lakṣavedhi nṛsiṃhasya nagare gokulābhidhe // anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam // tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ // mahīṃ samuddhṛtavato varāhasya kalevarāt yaḥ svedaḥ patitastasmāj jātaṃ śailodakaṃ param // tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet // aghorāstreṇa tatkṣetra rakṣāṃ kṛtvā diśāṃ balim dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param // śaradgrīṣmavasanteṣu hemante vā surārcite āyase tāmrapātre vā pātre 'lābumaye 'thavā śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet // kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ jīved varṣasahasraṃ tu valīpalitavarjitaḥ // athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam // kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam caturguṇena tenājyaṃ pācayeddhṛtaśeṣitam // lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ māsena śāstrasampattiṃ jñātvā devi balābalam dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ // avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ // tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet māsamekaṃ tato mardyaṃ dehasiddhiṃ karoti ca // pāmāvicarcikādadru kuṣṭhāni sahasā jayet valīpalitanirmuktaḥ sahasrāyuśca jāyate // yaḥ pibet prātarutthāya śailāmbuculukatrayam ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ // athavā sūtakaṃ devi vāriṇā saha mardayet māsenaikena deveśi naṣṭapiṣṭaṃ bhaviṣyati // māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ // athavā taṃ rasaṃ hemnā hemabhasma tato balī mardayettena toyena dhāmayet khadirāgninā // guṭikā sundarī nāma sarvāyudhanivāraṇī kartā hartā svayaṃ siddho jīveccandrārkatārakam // kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca tat sarvaṃ payasā kṣīrair madyaṃ pācyaṃ dinatrayam māsamātraprayogeṇa valīpalitavarjitaḥ // atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet māsamātraprayogeṇa valīpalitanāśanam // paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ valīpalitanirmukto jīvedvarṣasahasrakam // śailībhūtaṃ kulatthaṃ vā bhakṣayenmadhusarpiṣā ṣaṇmāsena prāśanena jīvedvarṣasahasrakam // kūṣmāṇḍaṃ māritaṃ kṛtvā yāni kāni phalāni ca jale kṣiptāni lohāni śailībhūtāni bhakṣayet kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // tenodakena saṃmardya abhrakaṃ kvāthayet priye kaṭutrayayutaṃ khādet jīvedvarṣasahasrakam // athavā rasakarṣaikaṃ tajjalena tu mardayet iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam kālena triguṇenaiva kāṭhinyaṃ tasya jāyate // ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca daśanāgasamaprāṇo devaiḥ saha ca modate // gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ // kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet // udayādityasaṃkāśo medhāvī priyadarśanaḥ nīlakuñcitakeśaśca jīveccandrārkatārakam // pāradaṃ haritālaṃ ca śilā mākṣikameva ca daradaṃ ca viṣaṃ caiva sarvamekatra kārayet // mardayet khallapāṣāṇe mātuluṅgarasena ca golakaṃ kārayitvā tu vārimadhye nidhāpayet // tena tāraṃ ca śulvaṃ ca kāñcanaṃ bhavati dhruvam // upayuñjīta māsaikaṃ valīpalitavarjitaḥ sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ // śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ hematvaṃ labhate nāgo bālārkasadṛśaprabham // śailodake vinikṣipya bhūśaile kardame 'pi vā jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ // raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam // dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ // kālajñānaṃ bhavettasya jīvedayutapañcakam // dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam // nicule kakubhe caiva kiṃśuke madhuke 'pi vā iṅgudīphalamadhye vā rajanīdvayamadhyataḥ // pāradaṃ gandhakaṃ caiva mardayet gulikākṛti pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet // triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ pādena kanakaṃ dattvā pāradaṃ tatra yojayet kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet // pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet // dvitīyasāraṇāyogād ayutaṃ vedhayettu sā dhāryamāṇā mukhe seyam ayutāyuḥpradā bhavet // tṛtīyasāraṇāyogāj jāyate lakṣavedhinī taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // caturthīṃ sāraṇāṃ prāpya koṭivedho na saṃśayaḥ koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate // pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet yāvaccandrārkajīvitvam anantabalavīryavān // dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā khecarī nāma vikhyātā bhairaveṇa pracoditā // yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet // nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari // śuddhabaddharasendrastu gandhakaṃ tatra jārayet triguṇe gandhake jīrṇe tena hema tu kārayet // kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam tadbhasma sūtake jāryaṃ rasendrasya same samam // tena sūtakajīrṇena vajraratnaṃ tu jārayet tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham // tadbhasma jārayate sūte triguṇe tu surārcite hāṭake sārayettaṃ tu guṭikāṃ tena kārayet // trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ naṣṭacchāyo bhavet so 'yam adṛśyo devadānavaiḥ // tatkṣaṇādvedhayeddevi sarvalohāni kāñcanam bahuvarṣasahasrāṇi nirvalīpalito bhavet // śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt // vyoma mākṣikasattvaṃ ca tārāmātraṃ surāyudham vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam // guṭikā sā varārohe madhuratrayasaṃyutā vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ śivaśaktiśca deveśi ratnādiśivagā yathā // hema tāraṃ tathā bhānuṃ samabhāgāni kārayet strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // secayettat tathāveṣṭya guhyasthāne nidhāpayet raṇe rājakule dyūte divye kāmye jayo bhavet yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet // vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham vibhītakādisambhūta kāñcikasya samaṃ bhavet // rājāvartaṃ tataḥ sūte yojayet pādayogataḥ kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ // pañcatāraṃ varārohe sūtakaṃ dvayameva ca trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ // ardhaśulvavidhānena guṭikāmarasundari akṣayo hy ajaraścaiva bhavettena mahābalaḥ sarvarogavinirmukto jīvedvaktre vidhāraṇāt // bhasmasūtapalaikaṃ ca mṛtakāntapalaṃ tathā mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ // palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet // guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam ekaikaṃ bhakṣayennityaṃ varṣamekaṃ nirantaram // jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ // ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam vijñeyaṃ niṣparīhāraṃ sākṣāddivyauṣadhaṃ param // āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām vākucīsaptabhāgaṃ ca kṣīriṇīrasapeṣitam meghanādarasopetaṃ mūkamūṣāgataṃ puṭet // māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt // ṣaṭ saptāṣṭau ca varṣāṇi kramān niṣkapramāṇataḥ bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ // kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam // aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate // śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ rasaphalarasasiddhaṃ lohajīrṇaṃ mṛtaṃ ca // girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham // lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke śrāntihantāśu nityam // prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā sujanasamayapātā dharmadīkṣānumātā hariharamagabhīraḥ sūryasomābdhidhīraḥ // kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham // kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate // śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt // sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam hāṭakena samāyuktaṃ guṭikā khecarī bhavet // karañjaphalamadhyasthaṃ sūtakaṃ tatra nikṣipet ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati // tinduke dvisahasrāyuḥ jambīre trisahasrakam mātuluṅge ca nāraṅge catuḥpañcasahasrakam // rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam vibhītakaphale caiva daśasāhasrasaṃkhyakam // nārikele mahābhāge sahasrāṇi caturdaśa triṃśatsahasraṃ padme ca lakṣamāmalake punaḥ // abhrapattradrave kvātham ahorātraṃ śilodake tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam // sāraṇākramayogena navīnaṃ jāyate vapuḥ rase rasāyane caiva lakṣavedhī na saṃśayaḥ // kardamaṃ ca kumāryāśca rasena kṛtagolakam dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet // srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam // yasya yo vidhirāmnāta udakasya śivāgame rasenaiva tu kāle tu kuryādeva rasāyanam //