śrī brhaspatismṛtiḥ vyavahāra - kāṇḍam dharmapradhānāḥ puruṣāḥ pūrvam āsann ahiṃsakāḥ / lobhadveṣābhibhūtānāṃ vyavahāraḥ pravartitaḥ // dharma-pradhānāḥ puruṣāḥ pūrvam āsann ahiṃsakāḥ / lobha-dveṣa-abhibhūtānāṃ vyavahāraḥ pravartitaḥ // prayacchec ced bhṛtiṃ svāmī bhṛtyānāṃ karma kurvatām / na kurvanti ca bhṛtyāś cet tatra vādaḥ pravartate // prayacchec ced bhṛtiṃ svāmī bhṛtyānāṃ karma kurvatām / na kurvanti ca bhṛtyāś cet tatra vādaḥ pravartate // hiṃsāṃ vā kurute kaś cid deyaṃ vā na prayacchati / dve hi sthāne vivādasya tayor bahutarā gatiḥ // hiṃsāṃ vā kurute kaś cid deyaṃ vā na prayacchati / dve hi sthāne vivādasya tayor bahutarā gatiḥ // yato dravyaṃ vinikrīya ṛṇārthaṃ caiva gṛhyate / tanmūlyam uttamarṇena vyavahāra iti smṛtaḥ // yato dravyaṃ vinikrīya ṛṇa-arthaṃ ca eva gṛhyate / tan-mūlyam uttama-rṇena vyavahāra iti smṛtaḥ // rāja-guṇāḥ guṇadharmān ato rājñaḥ kathayāmy anupūrvaśaḥ / dhanikarṇikasaṃdigdhau pratibhūlekhyasākṣiṇaḥ // guṇa-dharmān ato rājñaḥ kathayāmy anupūrvaśaḥ / dhanikarṇika-saṃdigdhau pratibhū-lekhya-sākṣiṇaḥ // vicārayati yaḥ samyak tasyotpattiṃ nibodhata / somāgnyarkānilendrāṇāṃ vittāpattyor yamasya ca // vicārayati yaḥ samyak tasya utpattiṃ nibodhata / soma-agny-arka-anila-indrāṇāṃ vitta-apattyor yamasya ca // tejomātraṃ samuddhṛtya rājño mūrtir hi nirmitā / tasya savāṇi bhūtāni carāṇi sthāvarāṇi ca // tejo-mātraṃ samuddhṛtya rājño mūrtir hi nirmitā / tasya savāṇi bhūtāni carāṇi sthāvarāṇi ca // bhayād bhogāya kalpante svadharmān na calanti ca / nārājake kṛṣivaṇik kusīdaparipālanam // bhayād bhogāya kalpante svadharmān na calanti ca / na arājake kṛṣi-vaṇik kusīda-paripālanam // tasmād varṇāśramāṇāṃ tu netāsau nirmitaḥ purā / vyavahārapadāni dvipado vyavahāraḥ syāt dhanahiṃsāsamudbhavaḥ // tasmād varṇa-āśramāṇāṃ tu neta āsau nirmitaḥ purā / vyavahāra-padāni dvi-pado vyavahāraḥ syāt dhana-hiṃsā-samudbhavaḥ // dvisaptako'rthamūlas tu hiṃsāmūlaś caturvidhaḥ / pāruṣye dve vadhaś caiva parastrīsaṃgrahas tathā // dvisaptako-'rtha-mūlas tu hiṃsā-mūlaś caturvidhaḥ / pāruṣye dve vadhaś ca eva para-strī-saṃgrahas tathā // kusīdanidhideyād yaṃ saṃbhūyotthānam eva ca / bhṛtyadānam aśuśrūṣā bhūvādo 'svāmivikriyaḥ // kusīda-nidhideyād yaṃ saṃbhūya utthānam eva ca / bhṛtya-dānam aśuśrūṣā bhūvādo 'svāmi-vikriyaḥ // krayavikrayānuśayaḥ samayātikramas tathā / strīpuṃsayogaḥ steyaṃ ca dāyabhāgo'kṣadevanam // kraya-vikraya-anuśayaḥ samaya-atikramas tathā / strī-puṃsa-yogaḥ steyaṃ ca dāya-bhāgo-'kṣa-devanam // etāny arthasamutthāni padāni tu caturdaśa / punar evaṃ prabhinnāni kriyābhedād anekadahā // etāny artha-samutthāni padāni tu caturdaśa / punar evaṃ prabhinnāni kriyā-bhedād anekadahā // pāruṣye dve sāhasaṃ ca parastrīsaṃgrahas tathā / hiṃsodbhavapadāny evaṃ catvāry āha bṛhaspatiḥ // pāruṣye dve sāhasaṃ ca para-strī-saṃgrahas tathā / hiṃsā-udbhava-padāny evaṃ catvāry āha bṛhaspatiḥ // hīnamadhyottamatvena prabhinnāni pṛthak pṛthak / viśeṣa eṣāṃ nirdiṣṭaś caturṇām apy anukramāt // hīna-madhya-uttamatvena prabhinnāni pṛthak pṛthak / viśeṣa eṣāṃ nirdiṣṭaś caturṇām apy anukramāt // padāny aṣṭādaśaitāni dharmaśāstroditāni tu / mūlaṃ sarvavivādānāṃ ye vidus te parīkṣakāḥ // padāny aṣṭādaśa etāni dharma-śāstra-uditāni tu / mūlaṃ sarva-vivādānāṃ ye vidus te parīkṣakāḥ // pūrvapakṣaḥ smṛtaḥ pādo dvitīyas tūttaras tathā / kriyāpādas tathā vācyaś caturtho nirṇayas tathā // pūrva-pakṣaḥ smṛtaḥ pādo dvitīyas tu uttaras tathā / kriyā-pādas tathā vācyaś caturtho nirṇayas tathā // dharmādi-catuṣṭaya-balābalam dharmeṇa vyavahāreṇa cāritreṇa nṛpājñayā / catuṣprakāro'bhihitaḥ saṃdigdhe 'rthe vinirṇayaḥ // dharmeṇa vyavahāreṇa cāritreṇa nṛpa-ājñayā / catuṣ-prakāro-'bhihitaḥ saṃdigdhe 'rthe vinirṇayaḥ // śāstraṃ kevalam āśritya kriyate yatra nirṇayaḥ / vyavahāraḥ sa vijñeyo dharmas tenāpi vardhate // śāstraṃ kevalam āśritya kriyate yatra nirṇayaḥ / vyavahāraḥ sa vijñeyo dharmas tena api vardhate // deśasthityānumānena naigamānumatena ca / kriyate nirṇayas tatra vyavahāras tu bādhyate // deśa-sthitya ānumānena naigama-anumatena ca / kriyate nirṇayas tatra vyavahāras tu bādhyate // vihāya caritācāraṃ yatra kuryāt punar nṛpaḥ / nirṇayaṃ sā tu rājājñā caritaṃ bādhyate tayā // vihāya carita-ācāraṃ yatra kuryāt punar nṛpaḥ / nirṇayaṃ sā tu rājā ājñā caritaṃ bādhyate tayā // dharmaśāstrānusāreṇa sāmātyaḥ sa purohitaḥ / vyavahārān nṛpaḥ paśyet prajāsaṃrakṣaṇāya ca / krodhalobhavihīnas tu satyavādī jitendriyaḥ // dharma-śāstra-anusāreṇa sa-amātyaḥ sa purohitaḥ / vyavahārān nṛpaḥ paśyet prajā-saṃrakṣaṇāya ca / krodha-lobha-vihīnas tu satyavādī jita-indriyaḥ // dharmādhikaraṇam saptaprakṛtikaṃ yat tu vijigīṣor areś ca yat / caturdaśakam evedaṃ maṇḍalaṃ paricakṣate // sapta-prakṛtikaṃ yat tu vijigīṣor areś ca yat / caturdaśakam eva idaṃ maṇḍalaṃ paricakṣate // catvāraḥ pṛthivīpālāḥ pṛthaṅmitraiḥ sahāṣṭakam / amātyādibhir ete ca jagaty akṣarasaṃhitāḥ // catvāraḥ pṛthivī-pālāḥ pṛthaṅ-mitraiḥ saha aṣṭakam / amātya-ādibhir ete ca jagaty akṣara-saṃhitāḥ // prātar utthāya nṛpatiḥ śaucaṃ kṛtvā vidhānataḥ / gurūn jyotirvido vaidyān devān viprān purohitān // prātar utthāya nṛpatiḥ śaucaṃ kṛtvā vidhānataḥ / gurūn jyotir-vido vaidyān devān viprān purohitān // yathārham etān saṃpūjya supuṣpābharaṇāmbaraiḥ / abhinandya ca gurvādīn sumukhaḥ praviśet sabhām // yathā-arham etān saṃpūjya su-puṣpa-ābharaṇa-ambaraiḥ / abhinandya ca gurv-ādīn su-mukhaḥ praviśet sabhām // rājā kāryāṇi saṃpaśyet sadbhir eva tribhir vṛtaḥ / sabhām eva praviśyāgryām āsīnaḥ sthita eva vā // rājā kāryāṇi saṃpaśyet sadbhir eva tribhir vṛtaḥ / sabhām eva praviśya agryām āsīnaḥ sthita eva vā // durga-lakṣaṇam ātmadārārthalokānāṃ saṃcitānāṃ tu guptaye / nṛpatiḥ kārayed durgaṃ prākāradvayasaṃyutam // ātma-dāra-artha-lokānāṃ saṃcitānāṃ tu guptaye / nṛpatiḥ kārayed durgaṃ prākāra-dvaya-saṃyutam // bhūpānām indhanarasair vetraśaṣpānnavāhanaiḥ / yantrāyudhaiś ca vividhaiḥ snigdhaiḥ śūrair narair yutam // bhūpānām indhana-rasair vetra-śaṣpā-anna-vāhanaiḥ / yantra-āyudhaiś ca vividhaiḥ snigdhaiḥ śūrair narair yutam // vedavidyāvido viprān kṣatriyān agnihotriṇaḥ / āhṛtya sthāpayet tatra teṣāṃ vṛttiṃ prakalpayet // veda-vidyā-vido viprān kṣatriyān agnihotriṇaḥ / āhṛtya sthāpayet tatra teṣāṃ vṛttiṃ prakalpayet // anācchedyāḥ karās tebhyaḥ pradeyā gṛhabhūmayaḥ / muktā bhāvyāś ca nṛpater lekhayitvā svaśāsane // anācchedyāḥ karās tebhyaḥ pradeyā gṛha-bhūmayaḥ / muktā bhāvyāś ca nṛpater lekhayitvā sva-śāsane // nityaṃ naimittikaṃ kāmyaṃ śāntikaṃ pauṣṭikaṃ tathā / paurāṇāṃ karma kuryus te saṃdigdhavinayaṃ tathā // nityaṃ naimittikaṃ kāmyaṃ śāntikaṃ pauṣṭikaṃ tathā / paurāṇāṃ karma kuryus te saṃdigdha-vinayaṃ tathā // samā nimnonnatā vāpi yatra bhūmir yathāvidhā / śālāṭṭaparikhādyāś ca kartavyāś ca tathāvidhāḥ // samā nimna-unnatā va āpi yatra bhūmir yathā-vidhā / śālāṭṭa-parikhādyāś ca kartavyāś ca tathā-vidhāḥ // samantāt tatra veśmāni kuryuḥ prakṛtayas tataḥ / dvijavaiśyavaṇicchilpi kārukā rakṣakās tathā // samantāt tatra veśmāni kuryuḥ prakṛtayas tataḥ / dvija-vaiśya-vaṇic-chilpi kārukā rakṣakās tathā // shalāvasthānaniṣkāśa bhramaśvabhracatuṣpathān / samājavikrayasthāna govrajāṃś caiva kalpayet // shala-avasthāna-niṣkāśa bhrama-śvabhra-catuṣpathān / samāja-vikraya-sthāna govrajāṃś ca eva kalpayet // guṇavān iti yaḥ proktaḥ khyāpito janasaṃsadi / kathaṃ tenaiva vaktreṇa nirguṇaḥ parikathyate // guṇavān iti yaḥ proktaḥ khyāpito jana-saṃsadi / kathaṃ tena eva vaktreṇa nirguṇaḥ parikathyate // tasmāt prabhutvaṃ vṛttiṃ ca nirdoṣasya na cālayet / anavasthāprasaṅgaḥ syān naśyetopagrahas tathā // tasmāt prabhutvaṃ vṛttiṃ ca nirdoṣasya na cālayet / anavasthā-prasaṅgaḥ syān naśyeta upagrahas tathā // prajā-pālana-lakṣaṇam samyaṅ niviṣṭadeśas tu kṛtadurgas tu śāstrataḥ / kaṇṭakoddharaṇe nityam ātiṣṭhed balam uttamam // samyaṅ niviṣṭa-deśas tu kṛta-durgas tu śāstrataḥ / kaṇṭaka-uddharaṇe nityam ātiṣṭhed balam uttamam // tat prajāpālanaṃ proktaṃ trividhaṃ nyāyavedibhiḥ / paracakrāc caurabhayād balino'nyāyavartinaḥ // tat prajā-pālanaṃ proktaṃ trividhaṃ nyāya-vedibhiḥ / para-cakrāc caura-bhayād balino-'nyāya-vartinaḥ // parānīkastenabhayam upāyaiḥ śamayen nṛpaḥ / balavat paribhūtānāṃ pratyahaṃ nyāyadarśanaiḥ // para-ānīka-stena-bhayam upāyaiḥ śamayen nṛpaḥ / balavat paribhūtānāṃ pratyahaṃ nyāya-darśanaiḥ // yad adhīte yad yajate yaj juhoti yad arcati / tasya ṣaḍbhāgabhāg rājā samyag bhavati rakṣaṇāt // yad adhīte yad yajate yaj juhoti yad arcati / tasya ṣaḍ-bhāga-bhāg rājā samyag bhavati rakṣaṇāt // rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan / yajate 'harahar yajñaiḥ sahasraśatadakṣiṇaiḥ // rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan / yajate 'har-ahar yajñaiḥ sahasraśata-dakṣiṇaiḥ // daśāṣṭaṣaṣṭhaṃ nṛpater bhāgaṃ dadyāt kṛṣīvalam / khilād varṣāvasantāc ca kṛṣyamāṇād yathākramam // daśāṣṭaṣaṣṭhaṃ nṛpater bhāgaṃ dadyāt kṛṣī-valam / khilād varṣāvasantāc ca kṛṣyamāṇād yathā-kramam // deśasthityā baliṃ dadyur bhūtaṃ ṣaṇmāsavārṣikam / eṣa dharmaḥ samākhyātaḥ kīnāśānāṃ purātanaḥ // deśa-sthityā baliṃ dadyur bhūtaṃ ṣaṇ-māsa-vārṣikam / eṣa dharmaḥ samākhyātaḥ kīnāśānāṃ purātanaḥ // sabhā-niveśana-prakāraḥ audakaṃ pārvataṃ vārkṣyam airaṇaṃ dhānvanaṃ tathā / durgamadhye gṛhaṃ kuryāj jalavṛkṣāvṛtaṃ pṛthak // audakaṃ pārvataṃ vārkṣyam airaṇaṃ dhānvanaṃ tathā / durga-madhye gṛhaṃ kuryāj jala-vṛkṣa-āvṛtaṃ pṛthak // prāgdiśi prāṅmukhīṃ tasya lakṣaṇyāṃ kalpayet sabhām / mālyadhūpāsanopetāṃ bījaratnasamanvitām // prāg-diśi prāṅ-mukhīṃ tasya lakṣaṇyāṃ kalpayet sabhām / mālya-dhūpa-āsana-upetāṃ bīja-ratna-samanvitām // pratimālekhyadevaiś ca yuktām agnyambunā tathā / lakṣaṇyāṃ vāstuśāstrokta lakṣaṇena tu lakṣitām // pratimā-lekhya-devaiś ca yuktām agny-ambunā tathā / lakṣaṇyāṃ vāstu-śāstra-ukta lakṣaṇena tu lakṣitām // bhadrāsanam adhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ / praṇamya lokapālebhyaḥ kāryadarśanam ārabhet // bhadrāsanam adhiṣṭhāya saṃvīta-aṅgaḥ samāhitaḥ / praṇamya lokapālebhyaḥ kārya-darśanam ārabhet // vipro dharmadrumasyādiḥ skandhaśākhe mahīpatiḥ / sacivāḥ patrapuṣpāṇi phalaṃ nyāyena pālanam // vipro dharma-drumasyā adiḥ skandha-śākhe mahīpatiḥ / sacivāḥ patra-puṣpāṇi phalaṃ nyāyena pālanam // yaśo vittaṃ phalaraso bhogopagrahapūjanam / ajeyatvaṃ lokapaṅktiḥ svarge sthānaṃ ca śāśvatam // yaśo vittaṃ phala-raso bhoga-upagraha-pūjanam / ajeyatvaṃ loka-paṅktiḥ svarge sthānaṃ ca śāśvatam // vodotvaitān nyāyarasān samo bhūtvā vivādanam / tyaktalobhādikaṃ rājā dharmaṃ kuryād vinirṇayam // vodotva aitān nyāya-rasān samo bhūtvā vivādanam / tyakta-lobha-ādikaṃ rājā dharmaṃ kuryād vinirṇayam // rājā vṛttivivādānāṃ svayam eva pradarśanam / śāstradṛṣṭena mārgeṇa sa vidvadbhiḥ prasevyate // rājā vṛtti-vivādānāṃ svayam eva pradarśanam / śāstra-dṛṣṭena mārgeṇa sa vidvadbhiḥ prasevyate // tasmān nyāyena rājā tu samyag yatnena pālayet / tasmād arthaṃ ca rājyaṃ ca [ yaśaś ca ] vipulaṃ labhet // tasmān nyāyena rājā tu samyag yatnena pālayet / tasmād arthaṃ ca rājyaṃ ca [ yaśaś ca ] vipulaṃ labhet // satyaṃ devāḥ samāsena manuṣyās tv anṛtaṃ viduḥ / ihaiva tasya devatvaṃ yasya satye sthitā matiḥ // satyaṃ devāḥ samāsena manuṣyās tv anṛtaṃ viduḥ / iha eva tasya devatvaṃ yasya satye sthitā matiḥ // paśvājyyartvigādīnāṃ saṃyogāj jāyate 'dhvaraḥ / yathā saṃbadhyate tena vyavahāras tathocyate // paśv-ājyya-rtvig-ādīnāṃ saṃyogāj jāyate 'dhvaraḥ / yathā saṃbadhyate tena vyavahāras tatha ūcyate // prāḍvivākasadasyānām upajīvya matāni tu / tadyuktiyogād yo 'rtheṣu nirṇaye na sa daṇḍabhāk // prāḍvivāka-sadasyānām upajīvya matāni tu / tad-yukti-yogād yo 'rtheṣu nirṇaye na sa daṇḍa-bhāk // sabhā-prabhedāḥ pratiṣṭhitāpratiṣṭhā ca mudritā śāsitā tathā / caturvidhā sabhā proktā sabhyāś caiva tathāvidhāḥ // pratiṣṭhita āpratiṣṭhā ca mudritā śāsitā tathā / caturvidhā sabhā proktā sabhyāś ca eva tathāvidhāḥ // pratiṣṭhitā pure grāme calā nāmāpratiṣṭhitā / mudritā adhyakṣasaṃyuktā rājayuktā ca śāsitā // pratiṣṭhitā pure grāme calā nāma apratiṣṭhitā / mudritā adhyakṣa-saṃyuktā rāja-yuktā ca śāsitā // nyāyān paśyet kṛtamatiḥ sā sabhādhvarasaṃmitā / sabhyāḥ lokavedāṅgadharmajñāḥ sapta pañca trayo 'pi vā / yatropaviṣṭā viprāgryāḥ sā yajñasadṛśī sabhā // nyāyān paśyet kṛta-matiḥ sā sabha ādhvara-saṃmitā / sabhyāḥ loka-vedāṅga-dharmajñāḥ sapta pañca trayo 'pi vā / yatra upaviṣṭā vipra-āgryāḥ sā yajña-sadṛśī sabhā // kuryād alagnakau rakṣed arthiprathyarthinau sadā / etad daśāṅgaṃ karaṇaṃ yasyām adhyāsta pārthivaḥ // kuryād alagnakau rakṣed arthi-prathyarthinau sadā / etad daśa-aṅgaṃ karaṇaṃ yasyām adhyāsta pārthivaḥ // dvisasyāṣṭamaṃ bhāgaṃ muktvā kālaṃ susaṃviśet / sa kālo vyavahārāṇāṃ śāstradṛṣṭaḥ paraḥ smṛtaḥ // dvi-sasya-aṣṭamaṃ bhāgaṃ muktvā kālaṃ susaṃviśet / sa kālo vyavahārāṇāṃ śāstra-dṛṣṭaḥ paraḥ smṛtaḥ // sādhukarmakriyāyuktāḥ satyadharmaparāyaṇāḥ / akrodhalobhāḥ śāstrajñāḥ sabhyāḥ kāryā mahībhujā // sādhu-karma-kriyā-yuktāḥ satyadharma-parāyaṇāḥ / akrodha-lobhāḥ śāstrajñāḥ sabhyāḥ kāryā mahībhujā // sapta pañca trayo vā sabhāsado bhavanti // sapta pañca trayo vā sabhā-sado bhavanti // deśācārānabhijñā ye nāstikāḥ śāstravarjitāḥ / unmattakruddhalubdhārtā na praṣṭavyā vinirṇaye // deśa-ācāra-anabhijñā ye nāstikāḥ śāstra-varjitāḥ / unmatta-kruddha-lubdha-ārtā na praṣṭavyā vinirṇaye // rājā kāryāṇi saṃpaśyet prāḍvivāko 'tha vā dvijaḥ / nyāyāṅgāny agrataḥ kṛtvā sabhyaśāstramate sthitaḥ // rājā kāryāṇi saṃpaśyet prāḍvivāko 'tha vā dvijaḥ / nyāya-aṅgāny agrataḥ kṛtvā sabhya-śāstra-mate sthitaḥ // balena caturaṅgena yato rañjayate prajāḥ / dīpyamānaḥ svavapuṣā tena rājābhidhīyate // balena catur-aṅgena yato rañjayate prajāḥ / dīpyamānaḥ sva-vapuṣā tena rāja ābhidhīyate // ekas tv anekadhā prokto vyavahāro manīṣibhiḥ / tasya nirṇayakṛd rājā brāhmaṇaś ca bahuśrutaḥ // ekas tv anekadhā prokto vyavahāro manīṣibhiḥ / tasya nirṇaya-kṛd rājā brāhmaṇaś ca bahuśrutaḥ // vyavahārāśritaṃ praśnaṃ pṛcchati prāḍ iti śrutiḥ / vivadet tatra yas tasmin prāḍvivākas tu sa smṛtaḥ // vyavahāra-āśritaṃ praśnaṃ pṛcchati prāḍ iti śrutiḥ / vivadet tatra yas tasmin prāḍ-vivākas tu sa smṛtaḥ // vivāde pṛcchati praśnaṃ pratipraśnaṃ tathaiva ca / priyapūrvaṃ prāg vadati prāḍvivākas tataḥ smṛtaḥ // vivāde pṛcchati praśnaṃ pratipraśnaṃ tatha aiva ca / priya-pūrvaṃ prāg vadati prāḍ-vivākas tataḥ smṛtaḥ // saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇapurohitaḥ / sasabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ // sa-prāḍ-vivākaḥ sa-amātyaḥ sa-brāhmaṇa-purohitaḥ / sa-sabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ // sarvaśāstrārthavettāram alubdhaṃ nyāyabhāṣiṇam / vipraṃ prājñaṃ kramāyātam amātyaṃ sthāpayed dvijam // sarva-śāstra-artha-vettāram alubdhaṃ nyāya-bhāṣiṇam / vipraṃ prājñaṃ krama-āyātam amātyaṃ sthāpayed dvijam // dvijān vihāya yaḥ paśyet kāryāṇi vṛṣalaiḥ saha / tasya prakṣarate rāṣṭraṃ balaṃ kośaṃ ca naśyati // dvijān vihāya yaḥ paśyet kāryāṇi vṛṣalaiḥ saha / tasya prakṣarate rāṣṭraṃ balaṃ kośaṃ ca naśyati // ye cāraṇyacarās teṣām araṇye karaṇaṃ bhavet / senāyāṃ sainikānāṃ tu sārtheṣu baṇijāṃ tathā // ye cā araṇya-carās teṣām araṇye karaṇaṃ bhavet / senāyāṃ sainikānāṃ tu sārtheṣu baṇijāṃ tathā // kīnāśāḥ kārukā mallāḥ kusīdaśreṇivartakāḥ / liṅginas taskarāś caiva svena dharmeṇa nirṇayaḥ // kīnāśāḥ kārukā mallāḥ kusīda-śreṇi-vartakāḥ / liṅginas taskarāś ca eva svena dharmeṇa nirṇayaḥ // kulāni śreṇayaś caiva gaṇās tv adhikṛto nṛpaḥ / pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram // kulāni śreṇayaś ca eva gaṇās tv adhikṛto nṛpaḥ / pratiṣṭhā vyavahārāṇāṃ gurvebhyas tu uttara-uttaram // tapasvināṃ tu kāryāṇi traividyair eva kārayet / māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt // tapasvināṃ tu kāryāṇi traividyair eva kārayet / māyā-yoga-vidāṃ ca eva na svayaṃ kopa-kāraṇāt // adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan / ayaśo mahad āpnoti narakaṃ caiva gacchati // adaṇḍyān daṇḍayan rājā daṇḍyāṃś ca eva apy adaṇḍayan / ayaśo mahad āpnoti narakaṃ ca eva gacchati // api bhrātā suto 'rghyo vā śvaśuro māturo 'pi vā / nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt // api bhrātā suto 'rghyo vā śvaśuro māturo 'pi vā / na adaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt // yatra vipro na vidvān syāt kṣatriyaṃ tatra yojayet / vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet // yatra vipro na vidvān syāt kṣatriyaṃ tatra yojayet / vaiśyaṃ vā dharma-śāstra-jñaṃ śūdraṃ yatnena varjayet // dharmakarmavihīnas tu brāhmair liṅgair vivarjitaḥ / bravīti brāhmaṇo 'smīti tam āhur brāhmaṇabruvam // dharma-karma-vihīnas tu brāhmair liṅgair vivarjitaḥ / bravīti brāhmaṇo 'smi iti tam āhur brāhmaṇa-bruvam // śabdābhidhānatattvajñau gaṇanākuśalau śucī / nānālipijñau kartavyau rājñā gaṇakalekhakau // śabda-abhidhāna-tattvajñau gaṇanā-kuśalau śucī / na anālipi-jñau kartavyau rājñā gaṇaka-lekhakau // akāraṇe rakṣaṇe ca sākṣyarthipravādinām / sabhyādhīnaḥ satyavādī kartavyas tu sa pūruṣaḥ // akāraṇe rakṣaṇe ca sākṣyarthi-pravādinām / sabhya-adhīnaḥ satyavādī kartavyas tu sa pūruṣaḥ // etad daśāṅgakaraṇaṃ yasyām adhyāsya pārthivaḥ / nyhāyaṃ paśyet kṛtamatiḥ sā sabhādhvarasaṃmitā // etad daśāṅga-karaṇaṃ yasyām adhyāsya pārthivaḥ / nyhāyaṃ paśyet kṛta-matiḥ sā sabha ādhvara-saṃmitā // eṣāṃ mūrdhā nṛpo 'ṅgānāṃ mukhaṃ cādhikṛtaḥ smṛtaḥ / bāhū sabhyāḥ smṛtir hastau jaṅghe gaṇakalekhakau // eṣāṃ mūrdhā nṛpo 'ṅgānāṃ mukhaṃ ca-adhikṛtaḥ smṛtaḥ / bāhū sabhyāḥ smṛtir hastau jaṅghe gaṇaka-lekhakau // hemāgnyambudṛśau hṛc ca pādau svapuruṣas tathā // hema-agny-ambu-dṛśau hṛc ca pādau svapuruṣas tathā // hiraṇyam agnim udakaṃ dharmaśāstrāṇi caiva hi / tanmadhye sthāpayed rājā puṇyāni ca hitāni ca // hiraṇyam agnim udakaṃ dharmaśāstrāṇi ca eva hi / tan-madhye sthāpayed rājā puṇyāni ca hitāni ca // ādityacandradevādi dikpālān tatra kalpayet / hemāgnyambusvapuruṣāḥ sādhanāṅgāni vai daśa // āditya-candra-devādi dikpālān tatra kalpayet / hema-agny-ambu-svapuruṣāḥ sādhana-aṅgāni vai daśa // daśānām api caiteṣāṃ karma proktaṃ pṛthak pṛthak / vaktādhyakṣo nṛpaḥ śāstā sabhyaḥ kāryaparīkṣakaḥ // daśānām api ca eteṣāṃ karma proktaṃ pṛthak pṛthak / vakta ādhyakṣo nṛpaḥ śāstā sabhyaḥ kārya-parīkṣakaḥ // smṛtir vinirṇayaṃ brūte jayadānaṃ damaṃ tathā / śapathārthe hiraṇyāgnī ambu tṛṣitajantuṣu // smṛtir vinirṇayaṃ brūte jaya-dānaṃ damaṃ tathā / śapatha-arthe hiraṇya-agnī ambu tṛṣita-jantuṣu // gaṇako gaṇayed arthaṃ likhen nyāyaṃ ca lekhakaḥ / partyarthisabhyānayanaṃ sākṣiṇam ca svapūruṣaḥ // gaṇako gaṇayed arthaṃ likhen nyāyaṃ ca lekhakaḥ / partyarthi-sabhyānayanaṃ sākṣiṇam ca sva-pūruṣaḥ // vāgdaṇḍaś caiva dhigdaṇḍo viprādhīnau tu tāūbhau / arthadaṇḍavadhāv uktau rājāyatāv ubhāv api // vāg-daṇḍaś ca eva dhig-daṇḍo vipra-adhīnau tu tāu ubhau / artha-daṇḍa-vadhāv uktau rājā āyatāv ubhāv api // rājñā ye viditāḥ samyak kulaśreṇigaṇādayaḥ / sāhasanyāyavarjyāni kuryuḥ kāryāṇi te nṛṇām // rājñā ye viditāḥ samyak kula-śreṇi-gaṇādayaḥ / sāhasa-nyāya-varjyāni kuryuḥ kāryāṇi te nṛṇām // kulaśreṇigaṇādhyakṣāḥ proktā nirṇayakārakāḥ / vicārya śreṇibhiḥ kāryaṃ kulair yan na vicāritam // kula-śreṇi-gaṇa-adhyakṣāḥ proktā nirṇaya-kārakāḥ / vicārya śreṇibhiḥ kāryaṃ kulair yan na vicāritam // gaṇaiś ca śreṇy avijñātaṃ gaṇājñātaṃ niyuktakaiḥ / kulādibhyo 'dhikāḥ sabhyās tebhyo 'dhyakṣaḥ smṛto 'dhikaḥ // gaṇaiś ca śreṇy avijñātaṃ gaṇa-ājñātaṃ niyuktakaiḥ / kulādibhyo 'dhikāḥ sabhyās tebhyo 'dhyakṣaḥ smṛto 'dhikaḥ // sarveṣām adhiko rājā dharmaṃ yatnena niścitam / uttamādhamamadhyānāṃ vivādānāṃ vicāraṇāt // sarveṣām adhiko rājā dharmaṃ yatnena niścitam / uttama-adhama-madhyānāṃ vivādānāṃ vicāraṇāt // uparyupari buddhīnāṃ carantīśvarabuddhayaḥ / ajñānatimiropetān saṃdehapaṭalānvitān // upary-upari buddhīnāṃ carantī iśvara-buddhayaḥ / ajñāna-timira-upetān saṃdeha-paṭalānvitān // nirāmayān yaḥ kurute śāstrāñjanaśalākayā / iha kīrtiṃ rājapūjāṃ labhate svargatiṃ ca saḥ // nirāmayān yaḥ kurute śāstrāñjanaśalākayā / iha kīrtiṃ rājapūjāṃ labhate svargatiṃ ca saḥ // lobhadveṣādikaṃ tyaktvā yaḥ kuryāt kāryanirṇayam / śāstroditena vidhinā tasya yajñaphalaṃ bhavet // lobha-dveṣa-ādikaṃ tyaktvā yaḥ kuryāt kārya-nirṇayam / śāstra-uditena vidhinā tasya yajña-phalaṃ bhavet // adharmataḥ pravṛttaṃ tu nopekṣeran sabhāsadaḥ / upekṣamāṇās te bhūpā narakaṃ yānty adhomukhāḥ // adharmataḥ pravṛttaṃ tu na upekṣeran sabhā-sadaḥ / upekṣamāṇās te bhūpā narakaṃ yānty adhomukhāḥ // nyāyamārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ / vaktavyaṃ tv apriyaṃ tatra na sabhyaḥ kilbiṣī tataḥ // nyāya-mārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ / vaktavyaṃ tv apriyaṃ tatra na sabhyaḥ kilbiṣī tataḥ // sabhyena tāvad vaktavyaṃ dharmārthasahitaṃ vacaḥ / śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ // sabhyena tāvad vaktavyaṃ dharma-artha-sahitaṃ vacaḥ / śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ // anirṇīteṣu yady evaṃ saṃbhāṣeta raho 'rthinā / prāḍvivāko 'pi daṇḍyaḥ syāt sabhyāś caiva viśeṣataḥ // a-nirṇīteṣu yady evaṃ saṃbhāṣeta raho 'rthinā / prāḍvivāko 'pi daṇḍyaḥ syāt sabhyāś ca eva viśeṣataḥ // snetāc cājñānato vāpi mohād vā lobhato 'pi vā / yatra sabhyo 'nyathāvādī daṇḍyo 'sabhyaḥ smṛto hi saḥ // snetāc ca ajñānato va āpi mohād vā lobhato 'pi vā / yatra sabhyo 'nyathā-vādī daṇḍyo 'sabhyaḥ smṛto hi saḥ // lekhyaṃ yatra na vidyeta na sākṣī na ca bhuktayaḥ / pramāṇāni na santy ekaṃ pramāṇaṃ tatra pārthivaḥ // lekhyaṃ yatra na vidyeta na sākṣī na ca bhuktayaḥ / pramāṇāni na santy ekaṃ pramāṇaṃ tatra pārthivaḥ // niścetuṃ ye na śakyāḥ syur vādāḥ saṃdigdharūpiṇaḥ / teṣāṃ nṛpaḥ pramāṇ aṃ syāt sa sarvasya prabhur yataḥ // niścetuṃ ye na śakyāḥ syur vādāḥ saṃdigdha-rūpiṇaḥ / teṣāṃ nṛpaḥ pramāṇ aṃ syāt sa sarvasya prabhur yataḥ // vyavahārān svayaṃ paśyet sabhyaiḥ parivṛto 'nvaham // vyavahārān svayaṃ paśyet sabhyaiḥ parivṛto 'nvaham // anyāyavādinaḥ sabhyās tathaivotkocajīvinaḥ / viśvaste vañcakāś caiva nirvāsyāḥ sarva eva te // anyāya-vādinaḥ sabhyās tatha aiva utkoca-jīvinaḥ / viśvaste vañcakāś ca eva nirvāsyāḥ sarva eva te // niyukto vāniyukto vā śāstrajño vaktum arhati / yat tena sadasi proktaṃ sa dharmo nātra saṃśayaḥ // niyukto va āniyukto vā śāstra-jño vaktum arhati / yat tena sadasi proktaṃ sa dharmo na atra saṃśayaḥ // pūrvāmukhas tūpaviśed rājā sabhyā udaṅmukhāḥ / gaṇakaḥ paścimā yas tu lekhako dakṣiṇāmukhaḥ // pūrvā-mukhas tu upaviśed rājā sabhyā udaṅ-mukhāḥ / gaṇakaḥ paścimā yas tu lekhako dakṣiṇā-mukhaḥ // yathā yamaḥ priyadveṣyau prāpte kāle niyacchati / tathā rājñā niyantavyāḥ prajās tad dhi yamavratam // yathā yamaḥ priya-dveṣyau prāpte kāle niyacchati / tathā rājñā niyantavyāḥ prajās tad dhi yama-vratam // dharmaśāstrārthaśāstrābhyām avirodhena pārthivaḥ / samīkṣamāṇo nipuṇaṃ vyavahāragatiṃ nayet // dharmaśāstra-arthaśāstrābhyām avirodhena pārthivaḥ / samīkṣamāṇo nipuṇaṃ vyavahāra-gatiṃ nayet // nyāyaśāstram atikramya sabhyair atra tu niścitam / tatra dharmo hato hanti sarvān eva na saṃśayaḥ // nyāyaśāstram atikramya sabhyair atra tu niścitam / tatra dharmo hato hanti sarvān eva na saṃśayaḥ // dhāryaṃ manvādikaṃ śāstraṃ nārthaśāstraṃ kathaṃcana / dvayor virodhe kartavyaṃ dharmaśāstroditaṃ vacaḥ // dhāryaṃ manv-ādikaṃ śāstraṃ nārthaśāstraṃ kathaṃcana / dvayor virodhe kartavyaṃ dharmaśāstra-uditaṃ vacaḥ // kevalaṃ śāstram āśritya na kartavyo vinirṇayaḥ / yuktihīne vicāre tu dharmahāniḥ prajāyate // kevalaṃ śāstram āśritya na kartavyo vinirṇayaḥ / yukti-hīne vicāre tu dharma-hāniḥ prajāyate // pūrvāhṇe tām adhiṣṭhāya vṛddhāmātyānujīvibhiḥ / paśyet purāṇadharmārtha śāstrāṇi śṛṇuyāt tathā // pūrvāhṇe tām adhiṣṭhāya vṛddha-amātya-anujīvibhiḥ / paśyet purāṇa-dharma-artha śāstrāṇi śṛṇuyāt tathā // cauro 'cauraḥ sādhv asādhu jāyate vyavahārataḥ / yuktiṃ vinā vicāreṇa māṇḍavyaś coratāṃ gataḥ // cauro 'cauraḥ sādhv asādhu jāyate vyavahārataḥ / yuktiṃ vinā vicāreṇa māṇḍavyaś coratāṃ gataḥ // asatyāḥ satyasadṛśāḥ satyāś cāsatyasaṃnibhāḥ / dṛśyante bhrāntijanakās tasmād yuktyā vicārayet // asatyāḥ satya-sadṛśāḥ satyāś ca asatya-saṃnibhāḥ / dṛśyante bhrānti-janakās tasmād yuktyā vicārayet // yajñe saṃpūjyate viṣṇur vyavahāre mahīpatiḥ / jayī tu yajamāno 'tra jitaḥ paśur udāhṛtaḥ // yajñe saṃpūjyate viṣṇur vyavahāre mahīpatiḥ / jayī tu yajamāno 'tra jitaḥ paśur udāhṛtaḥ // pūrvapakṣottarāv ādyaṃ pratijñā ca haviḥ smṛtaḥ / trayī śāstrāṇi sabhyās tu ṛtvijo dakṣiṇā damaḥ // pūrvapakṣa-uttarāv ādyaṃ pratijñā ca haviḥ smṛtaḥ / trayī śāstrāṇi sabhyās tu ṛtvijo dakṣiṇā damaḥ // tathā caivopadṛṣṭārau jñeyau gaṇakalekhakau / eṣo 'dhvarasamaḥ prokto vyavahāraḥ samāhṛtaḥ // tathā ca eva upadṛṣṭārau jñeyau gaṇaka-lekhakau / eṣo 'dhvara-samaḥ prokto vyavahāraḥ samāhṛtaḥ // smṛtyācāravyapetena mārgenādharṣitaḥ paraiḥ / āvedayati ced rājñe vyavahārapadaṃ hi tat // smṛty-ācāra-vyapetena mārgena adharṣitaḥ paraiḥ / āvedayati ced rājñe vyavahāra-padaṃ hi tat // patitādikṛtaś caiva yaś ca na prakṛtiṃ gataḥ / asvatantrakṛtaś caiva pūrvapakṣo na sidhyati // patitādikṛtaś ca eva yaś ca na prakṛtiṃ gataḥ / asvatantra-kṛtaś ca eva pūrvapakṣo na sidhyati // mattonmattārtavyasani bālavṛddhaprayojitaḥ / asaṃbandhakṛtaś caiva vyavahāro na sidhyati // matta-unmatta-ārta-vyasani bāla-vṛddha-prayojitaḥ / asaṃbandha-kṛtaś ca eva vyavahāro na sidhyati // guruśiṣyau pitāputrau dampatī svāmibhṛtyakau / eteṣāṃ samavetānāṃ vyavahāro na sidhyati // guru-śiṣyau pitā-putrau dampatī svāmi-bhṛtyakau / eteṣāṃ samavetānāṃ vyavahāro na sidhyati // evaṃ parīkṣitaṃ sabhyaiḥ pūrvpakṣaṃ tu lekhayet / aprasiddhaṃ puradviṣṭaṃ vivādaṃ na vicārayet // evaṃ parīkṣitaṃ sabhyaiḥ pūrvpakṣaṃ tu lekhayet / aprasiddhaṃ pura-dviṣṭaṃ vivādaṃ na vicārayet // deśa-jāti-dharmās tathaiva pālanīyāḥ pratilomaprasūtānāṃ tathā durganivāsinām / deśajātikulādīnāṃ ye dharmās tatpravartitāḥ // pratiloma-prasūtānāṃ tathā durga-nivāsinām / deśa-jāti-kula-ādīnāṃ ye dharmās tat-pravartitāḥ // tathaiva te pālanīyāḥ prajā prakṣubhyate 'nyathā / janāparaktir bhavati balaṃ kośaś ca naśyati // tatha aiva te pālanīyāḥ prajā prakṣubhyate 'nyathā / janāparaktir bhavati balaṃ kośaś ca naśyati // uduhyate dākṣiṇātyair mātulasya sutā dvijaiḥ / madhyadeśe karmakarāḥ śilpinaś ca gavāśinaḥ // uduhyate dākṣiṇātyair mātulasya sutā dvijaiḥ / madhyadeśe karmakarāḥ śilpinaś ca gavāśinaḥ // matsyādāś ca narāḥ pūrve vyabhicāraratāḥ striyaḥ / uttare madyapā nāryaḥ spṛśyā nṝṇāṃ rajasvalāḥ // matsya-ādāś ca narāḥ pūrve vyabhicāra-ratāḥ striyaḥ / uttare madya-pā nāryaḥ spṛśyā nṝṇāṃ rajasvalāḥ // sahajātāḥ pragṛhṇanti bhrātṛbhāryām abhartṛkām / anena karmaṇā naite prāyaścittadamārhakāḥ // sahajātāḥ pragṛhṇanti bhrātṛ-bhāryām abhartṛkām / anena karmaṇā na ete prāyaścitta-damārhakāḥ // vihitākaraṇān nityaṃ pratiṣiddhaniṣevaṇāt / bhaktācchādaṃ pradāyaiṣāṃ śeṣaṃ gṛhṇīta pārthivaḥ // vihitā-akaraṇān nityaṃ pratiṣiddha-niṣevaṇāt / bhakta-acchādaṃ pradāya eṣāṃ śeṣaṃ gṛhṇīta pārthivaḥ // [ pratilomaprasūtānāṃ tathā durganivāsinām ] / śāstravad yatnato rakṣyā saṃdigdhau sādhanaṃ tu sā // [ pratiloma-prasūtānāṃ tathā durga-nivāsinām ] / śāstravad yatnato rakṣyā saṃdigdhau sādhanaṃ tu sā // tāṃ dṛṣṭvā nirṇayaṃ kuryāt prāṅ niviṣṭavyavasthayā / sabhā śulkocitadame māsaṣāṇmāsike kare // tāṃ dṛṣṭvā nirṇayaṃ kuryāt prāṅ niviṣṭa-vyavasthayā / sabhā śulka-ucita-dame māsa-ṣāṇ-māsike kare // maryādā lekhitā kāryā naigamādhiṣṭhitā sadā / arthinaś ca vacaḥ kāryaṃ vacaḥ pratyarthinas tathā / parīkṣya padam ādadyād anyathā narakaṃ vrajet // maryādā lekhitā kāryā naigama-adhiṣṭhitā sadā / arthinaś ca vacaḥ kāryaṃ vacaḥ pratyarthinas tathā / parīkṣya padam ādadyād anyathā narakaṃ vrajet // ekasya bahubhiḥ sardhaṃ strībhiḥ prekṣakarais tathā / anādeyo bhaved vādo dharmavidbhir udāhṛtaḥ // ekasya bahubhiḥ sardhaṃ strībhiḥ prekṣakarais tathā / anādeyo bhaved vādo dharmavidbhir udāhṛtaḥ // anāsedhyāḥ satrodvāhodyato rogī śokārtonmattabālakāḥ / matto vṛddho 'nuyuktaś ca nṛpakāryodyato vratī // satra-udvāha-udyato rogī śoka-ārta-unmatta-bālakāḥ / matto vṛddho 'nuyuktaś ca nṛpa-kārya-udyato vratī // āsanne sainikaḥ saṃkhye karṣako vāpasaṃgrahe / viṣamasthāś ca nāsedhyāḥ strīsanāthās tathaiva ca // āsanne sainikaḥ saṃkhye karṣako vāpa-saṃgrahe / viṣama-sthāś ca nā asedhyāḥ strī-sanāthās tatha aiva ca // aprāptavyavahāraś ca dūto dānonmukho vratī / viṣamasthāś ca nāsedhyāḥ strīsanāthās tathaiva ca // a-prāpta-vyavahāraś ca dūto dāna-unmukho vratī / viṣamasthāś ca nāsedhyāḥ strī-sanāthās tatha aiva ca // vaṇigvikrītapaṇyas tu sasye jāte kṛṣīvalaḥ / satrodyatāś caiva tathā dāpanīyāḥ kṛtakriyāḥ // vaṇig-vikrītapaṇyas tu sasye jāte kṛṣīvalaḥ / satra-udyatāś ca eva tathā dāpanīyāḥ kṛtakriyāḥ // matir notsahate yatra vivādaṃ kartum icchate / dātavyas tasya kālaḥ syād arthipratyarthinor api // matir na utsahate yatra vivādaṃ kartum icchate / dātavyas tasya kālaḥ syād arthi-pratyarthinor api // yasyābhiyogaṃ kurute tathyenāśaṅkayāpi vā / tam evānāyayed rājā sudrayā puruṣeṇa vā // yasyābhiyogaṃ kurute tathyenāśaṅkayāpi vā / tam evānāyayed rājā sudrayā puruṣeṇa vā // apragalbhajaḍonmāta vṛddhastrībālarogiṇām / pūrvottaraṃ vaded bandhur niyukto 'nyo 'tha vā naraḥ // a-pragalbha-jaḍa-unmāta vṛddha-strī-bāla-rogiṇām / pūrvottaraṃ vaded bandhur niyukto 'nyo 'tha vā naraḥ // ṛtvigvāde niyuktaś ca samau saṃparikīrtinau / yajñe svāmyāpnuyāt puṇyaṃ hāniṃ vāde 'tha vā jayam // ṛtvigvāde niyuktaś ca samau saṃparikīrtinau / yajñe svāmyāpnuyāt puṇyaṃ hāniṃ vāde 'tha vā jayam // āhvānam āhūto yas tu nāgacched darpād bandhubalānvitaḥ / abhiyogānurūpeṇa tasya daṇḍaṃ prakalpayet // āhūto yas tu nāgacched darpād bandhubalānvitaḥ / abhiyogānurūpeṇa tasya daṇḍaṃ prakalpayet // kāle kāryārthinaṃ pṛcchet praṇataṃ purataḥ sthitam / kiṃ kāryaṃ kā ca te pīḍā mā bhaiṣīr brūhi mānava // kāle kāryārthinaṃ pṛcchet praṇataṃ purataḥ sthitam / kiṃ kāryaṃ kā ca te pīḍā mā bhaiṣīr brūhi mānava // evaṃ pṛṣṭaḥ sa yad brūyāt tat sabhyaiḥ brāhmaṇaiḥ saha / vimṛśya kāryaṃ nyāyyaṃ ced āhvānārtham ataḥ param // evaṃ pṛṣṭaḥ sa yad brūyāt tat sabhyaiḥ brāhmaṇaiḥ saha / vimṛśya kāryaṃ nyāyyaṃ ced āhvānārtham ataḥ param // mudrāṃ dadyād yathā patraṃ puruṣaṃ vā samādiśet / āhūtas tv avamanyeta yaḥ śakto rājaśāsanam / abhiyogānurūpeṇa tasya daṇḍaṃ prakalpayet // mudrāṃ dadyād yathā patraṃ puruṣaṃ vā samādiśet / āhūtas tv avamanyeta yaḥ śakto rājaśāsanam / abhiyogānurūpeṇa tasya daṇḍaṃ prakalpayet // akalpabālasthavira viṣamasthakriyākulān / hīne karmaṇi pañcāśan madhyameṣu śatāvaraḥ / gurukāryeṣu daṇḍyaḥ syātn nityaṃ pañcaśatāvaraḥ // a-kalpa-bāla-sthavira viṣamasthakriyākulān / hīne karmaṇi pañcāśan madhyameṣu śatāvaraḥ / gurukāryeṣu daṇḍyaḥ syātn nityaṃ pañcaśatāvaraḥ // parānīkahate deśe durbhikṣe vyādhipīḍite / kurvīta punarāhvānaṃ daṇḍaṃ na parikalpayet // parānīkahate deśe durbhikṣe vyādhipīḍite / kurvīta punarāhvānaṃ daṇḍaṃ na parikalpayet // kāryātipātivyasani nṛpakāryotsavākulān // kāryātipātivyasani nṛpakārya-utsavākulān // djarmodyatān abhyudaye parādhīnaśaṭhākṛtīn / mattonmattapramattāṃś ca bhṛtyān nāhvāyayen nṛpaḥ // djarma-udyatān abhyudaye parādhīnaśaṭhākṛtīn / matta-unmatta-pramattāṃś ca bhṛtyān nā ahvāyayen nṛpaḥ // na ca bhrātā na ca pitā na putro na niyogakṛt / parārthavādī daṇḍyaḥ syād vyavahāreṣu vibruvan // na ca bhrātā na ca pitā na putro na niyogakṛt / parārthavādī daṇḍyaḥ syād vyavahāreṣu vibruvan // na hīnapakṣāṃ yuvatiṃ kule jātāṃ prasūtikām / sarvavarṇottamāṃ kanyāṃ tāḥ jñātiprabhuktāḥ smṛtāḥ // na hīnapakṣāṃ yuvatiṃ kule jātāṃ prasūtikām / sarvavarṇa-uttamāṃ kanyāṃ tāḥ jñātiprabhuktāḥ smṛtāḥ // kālaṃ deśañ ca [?] vijñāya kāryāṇāṃ ca balāvalam / akalpādīn api śanair yānair āhvāpayen nṛpaḥ // kālaṃ deśañ ca [?] vijñāya kāryāṇāṃ ca balāvalam / akalpādīn api śanair yānair āhvāpayen nṛpaḥ // tadadhīnakuṭumbivyaḥ svairiṇyo gaṇikāś ca yāḥ / niṣkulā yāś ca patitās tāsām āhvānam iṣyate // tadadhīnakuṭumbivyaḥ svairiṇyo gaṇikāś ca yāḥ / niṣkulā yāś ca patitās tāsām āhvānam iṣyate // ubhayoḥ pratibhūr grāhyaḥ samarthaḥ kāryanirṇaye // ubhayoḥ pratibhūr grāhyaḥ samarthaḥ kāryanirṇaye // jñātvābhiyogaṃ ye 'pi syur vane pravrajitādayaḥ / tān apy āhvāpayet rājā gurukāryeṣv akopayan // jñātva ābhiyogaṃ ye 'pi syur vane pravrajitādayaḥ / tān apy āhvāpayet rājā gurukāryeṣv akopayan // vaktavye 'rthe na tiṣṭhantam utkrāmantaṃ ca tadvacaḥ / āsedhayed vivādārthī yāvad āhvānadarśanam // vaktavye 'rthe na tiṣṭhantam utkrāmantaṃ ca tadvacaḥ / āsedhayed vivādārthī yāvad āhvānadarśanam // sthānāsedhaḥ kālkṛtaḥ pravāsāt karmaṇas tathā / caturvidhaḥ syād āsedhaḥ āsiddhas taṃ na laṅghayet // sthānāsedhaḥ kālkṛtaḥ pravāsāt karmaṇas tathā / caturvidhaḥ syād āsedhaḥ āsiddhas taṃ na laṅghayet // kṣetrārāmagṛhādīni dhanadhānyādikaṃ tathā / anyāyavādināṃ tv etāny āsedhavyāni vādinām // kṣetra-ārāma-gṛha-ādīni dhana-dhānya-ādikaṃ tathā / anyāyava-ādināṃ tv etāny āsedhavyāni vādinām // āseddhā tu svam āsedhaṃ svayam evotsṛjed yadi / na tasyātikramād doṣo na ca daṇḍaṃ prakalpayet // āseddhā tu svam āsedhaṃ svayam eva utsṛjed yadi / na tasyātikramād doṣo na ca daṇḍaṃ prakalpayet // rājñe nivedanād ūrdhvaṃ āseddhā notsṛjed svayam / utsṛjec ced damo dāpya āsiddhaś ca na laṅghayet // rājñe nivedanād ūrdhvaṃ āseddhā na utsṛjed svayam / utsṛjec ced damo dāpya āsiddhaś ca na laṅghayet // nadīsaṃtārakāntāra durdeśopaplavādiṣu / āsiddhas tu parāsedham utkrāman nāparādhnuyāt // nadīsaṃtārakāntāra durdeśa-upaplavādiṣu / āsiddhas tu parāsedham utkrāman nāparādhnuyāt // niveṣṭukāmo rogārto yiyakṣur vyasane sthitaḥ / abhiyuktas tathānyena rājakāryodyatas tathā // niveṣṭukāmo rogārto yiyakṣur vyasane sthitaḥ / abhiyuktas tathānyena rājakārya-udyatas tathā // gavām pracāre gopālāḥ sasyārambhe kṛṣīvalāḥ / śilpinaś cāpi tatkāle āyudhīyāś ca vigrahe // gavām pracāre gopālāḥ sasya-ārambhe kṛṣīvalāḥ / śilpinaś cāpi tatkāle āyudhīyāś ca vigrahe // vṛkṣaṃ parvatam ārūḍhā hastyaśvarathanausthitāḥ / viṣamasthāś ca te sarve nāsedhyāḥ kāryasādhakaiḥ // vṛkṣaṃ parvatam ārūḍhā hasty-aśva-ratha-nau-sthitāḥ / viṣamasthāś ca te sarve nā asedhyāḥ kārya-sādhakaiḥ // yas tv indriyanirodhenāpy āhārocchvasanādibhiḥ / āsedhayed anāsedhaiḥ sa daṇḍyo na tv atikramī // yas tv indriyanirodhenāpy āhāra-ucchvasanādibhiḥ / āsedhayed anāsedhaiḥ sa daṇḍyo na tv atikramī // āsedhayogya āsedham utkrāman daṇḍam arhati / āsedhayaṃs tu nāsedhyaṃ rājñā śāsya iti sthitiḥ // āsedhayogya āsedham utkrāman daṇḍam arhati / āsedhayaṃs tu nāsedhyaṃ rājñā śāsya iti sthitiḥ // āgatānāṃ vivadatām asakṛdvādināṃ nṛpaḥ / vādān paśyen nātmakṛtān na cādhyakṣaniveditān // āgatānāṃ vivadatām asakṛdvādināṃ nṛpaḥ / vādān paśyen nātmakṛtān na cādhyakṣaniveditān // vādi-prativādinor uktikramaḥ pīḍitaḥ svayam āyātaḥ śastreṇārthī yadā bhavet / prāḍvivākas tu taṃ pṛcchet puruṣo vā śanaiḥ śanaiḥ // pīḍitaḥ svayam āyātaḥ śastreṇārthī yadā bhavet / prāḍvivākas tu taṃ pṛcchet puruṣo vā śanaiḥ śanaiḥ // yo 'dattavyavahāratvād aniyuktaḥ pravartate / vacanṃ tasya na grāhyaṃ likhitapreṣitād ṛte // yo 'dattavyavahāratvād aniyuktaḥ pravartate / vacanṃ tasya na grāhyaṃ likhita-preṣitād ṛte // ahaṃ pūrvikayā yātāv arthipratyarthinau yadā / vādo varṇānupūrvyeṇa grāhyaḥ pīḍām avekṣya vā // ahaṃ pūrvikayā yātāv arthi-pratyarthinau yadā / vādo varṇānupūrvyeṇa grāhyaḥ pīḍām avekṣya vā // unmattamattanirdhūtā mahāpātakadūṣitāḥ / jaḍātivṛddhabālaś ca vijñeyās tu niruttarāḥ // unmatta-mattanirdhūtā mahāpātakadūṣitāḥ / jaḍa-ativṛddha-bālaś ca vijñeyās tu niruttarāḥ // pakṣaḥ proktas tv anādeyo vādī cānuttaras tathā / yādṛgvādī yaś ca pakṣo grāhyas tat kathayāmy aham // pakṣaḥ proktas tv anādeyo vādī cānuttaras tathā / yādṛgvādī yaś ca pakṣo grāhyas tat kathayāmy aham // pīḍātiśayam āśritya yad bravīti vivakṣitam / svārthasiddhiparo vādī pūrvapakṣaḥ sa ucyate // pīḍātiśayam āśritya yad bravīti vivakṣitam / svārthasiddhiparo vādī pūrvapakṣaḥ sa ucyate // Catuṣpādvyavahāropakramaḥ bhāṣāpādottarapadau kriyāpādas tathaiva ca / pratyākalitapādaś ca vyavahāraś catuṣpadaḥ // bhāṣāpāda-uttarapadau kriyāpādas tatha aiva ca / pratyākalitapādaś ca vyavahāraś catuṣpadaḥ // mithyāsaṃpratipattiś ca pratyavaskandanaṃ tathā / prāṅnyāyaś cottarāḥ proktāś catvāraḥ śāstravedibhiḥ // mithyā-saṃpratipattiś ca pratyavaskandanaṃ tathā / prāṅnyāyaś ca uttarāḥ proktāś catvāraḥ śāstravedibhiḥ // mithyāyāṃ ca catuṣpādaḥ pratyavaskandane tathā / prāṅnyāye ca sa vijñeyo dvipāt saṃpratipattiṣu // mithyāyāṃ ca catuṣpādaḥ pratyavaskandane tathā / prāṅnyāye ca sa vijñeyo dvipāt saṃpratipattiṣu // upāyaiś codyamānas tu na dadyād uttaraṃ tu yaḥ / atikrānte saptarātre jito 'sau daṇdam arhati // upāyaiś ca udyamānas tu na dadyād uttaraṃ tu yaḥ / atikrānte saptarātre jito 'sau daṇdam arhati // pakṣa-lakṣaṇam upasthite tatas tasmin vādī pakṣaṃ prakalpayet / niravadyaṃ sapratijñaṃ pramāṇāgamasaṃyutam // upasthite tatas tasmin vādī pakṣaṃ prakalpayet / niravadyaṃ sapratijñaṃ pramāṇāgamasaṃyutam // deśasthānasamāmāsa pakṣāhonāmajātibhiḥ / dravyasaṃkhyodayaṃ pīḍāṃ kṣāmaliṅgaṃ ca lekhayet // deśa-sthāna-samā-māsa pakṣa-āhonāmajātibhiḥ / dravya-saṃkhya-udayaṃ pīḍāṃ kṣāmaliṅgaṃ ca lekhayet // yaṃ ca artham abhiyuñjīta na taṃ viprakṛtiṃ nayet / na ca pakṣāntaraṃ gacchet gacchan pūrvāt sa hīyate // yaṃ ca artham abhiyuñjīta na taṃ viprakṛtiṃ nayet / na ca pakṣa-antaraṃ gacchet gacchan pūrvāt sa hīyate // pakṣadoṣāḥ aprasiddhaṃ sadoṣaṃ ca nirarthaṃ niṣprayojanam / asādhyaṃ vā viruddhaṃ vā pakṣaṃ rājā vivarjayet // aprasiddhaṃ sadoṣaṃ ca nirarthaṃ niṣprayojanam / asādhyaṃ vā viruddhaṃ vā pakṣaṃ rājā vivarjayet // na kenacit kṛto yas tu so 'prasiddha udāhṛtaḥ / anyārthaḥ svārthahīnaś ca sadoṣaḥ parikīrtitaḥ // na kenacit kṛto yas tu so 'prasiddha udāhṛtaḥ / anyārthaḥ svārthahīnaś ca sadoṣaḥ parikīrtitaḥ // svalpāparādhaḥ svalpārtho nirarthaka iti smṛtaḥ / kāryabādhāvihīnas tu vijñeyo niṣprayojanaḥ // svalpāparādhaḥ svalpa-artho nirarthaka iti smṛtaḥ / kāryabādhāvihīnas tu vijñeyo niṣprayojanaḥ // kusīdādyaiḥ padair hīno vyavahāro nirarthakaḥ / vākpārṣyādibhiś caiva vijñeyo niṣprayojanaḥ // kusīdādyaiḥ padair hīno vyavahāro nirarthakaḥ / vākpārṣyādibhiś caiva vijñeyo niṣprayojanaḥ // mamānena pradātavyaṃ śaśaśṛṅgakṛtaṃ dhanuḥ / asaṃbhāvyam asādhyaṃ taṃ pakṣam āhur manīṣiṇaḥ // mamānena pradātavyaṃ śaśaśṛṅgakṛtaṃ dhanuḥ / asaṃbhāvyam asādhyaṃ taṃ pakṣam āhur manīṣiṇaḥ // yasminn āvedite pakṣe prāḍvivāke ca rājani / pure rāṣṭre virodhaḥ syād viruddhaḥ so 'bhidhīyate // yasminn āvedite pakṣe prāḍvivāke ca rājani / pure rāṣṭre virodhaḥ syād viruddhaḥ so 'bhidhīyate // pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitaṃ / viścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido viduḥ // pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitaṃ / viścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido viduḥ // svalpākṣaraprabhūtārthā nissaṃdigdho nirākulaḥ / virodhikāraṇair mukto virodhipratiṣedhakaḥ // svalpākṣaraprabhūtārthā nissaṃdigdho nirākulaḥ / virodhikāraṇair mukto virodhipratiṣedhakaḥ // vacanasya pratijñātvaṃ tadarthasya hi pakṣatā / asaṃkareṇa vaktavye vyavahāreṣu vādibhiḥ // vacanasya pratijñātvaṃ tadarthasya hi pakṣatā / asaṃkareṇa vaktavye vyavahāreṣu vādibhiḥ // mohād vā yadi vā śāṭhyād yan noktaṃ pūrvavādinā / uttarāntargataṃ vāpi tad grāhyam ubhayor api // mohād vā yadi vā śāṭhyād yan na uktaṃ pūrvavādinā / uttarāntargataṃ vāpi tad grāhyam ubhayor api // evamādiguṇān samyag ālocya ca suniścitaḥ / pakṣaḥ kṛtaḥ samādeyaḥ pakṣābhāsas tato 'nyathā // evamādiguṇān samyag ālocya ca suniścitaḥ / pakṣaḥ kṛtaḥ samādeyaḥ pakṣābhāsas tato 'nyathā // deśakālavihīnaś ca dravyasaṃkhyāvivarjitaḥ / sādhyapramāṇahīnaś ca pakṣo 'nādeya iṣyate // deśa-kālavihīnaś ca dravyasaṃkhyāvivarjitaḥ / sādhyapramāṇahīnaś ca pakṣo 'nādeya iṣyate // mṛṣāyukti kriyāhīnam asādhyādyartham ākulam / pūrvaṃ pakṣaṃ lekhyato vādahāniḥ prajāyate // mṛṣāyukti kriyāhīnam asādhyādyartham ākulam / pūrvaṃ pakṣaṃ lekhyato vādahāniḥ prajāyate // apadiśyābhiyogaṃ yas tam atītyāparaṃ vadet / kriyām uktvānyathā [?] brūyāt sa vādī hānim āpnuyāt // apadiśya abhiyogaṃ yas tam atītya aparaṃ vadet / kriyām uktva ānyathā [?] brūyāt sa vādī hānim āpnuyāt // ūnādhikaṃ pūrvapkṣe tāvad vādī viśodhayet / na dadyād uttaraṃ yāvat pratyarthī sabhyasaṃnidhau // ūnādhikaṃ pūrvapkṣe tāvad vādī viśodhayet / na dadyād uttaraṃ yāvat pratyarthī sabhyasaṃnidhau // brahmahatyāsurāpāna steyagurvaṅganāgame / anyeṣv asabhyavādeṣu prativādī na dīyate // brahmahatyā-surāpāna steya-gurvaṅganāgame / anyeṣv asabhyavādeṣu prativādī na dīyate // manuṣyamāraṇe steye paradārābhimarśane / abhakṣyabhakṣaṇe caiva kanyāharaṇadūṣane // manuṣyamāraṇe steye paradārābhimarśane / abhakṣyabhakṣaṇe ca eva kanyāharaṇadūṣane // pāruṣye kūṭakaraṇe nṛpadrohe tathaiva ca / praṇivādī na dāpyaḥ syāt kartā tu vivadet svayam // pāruṣye kūṭakaraṇe nṛpadrohe tatha aiva ca / praṇivādī na dāpyaḥ syāt kartā tu vivadet svayam // aṣṭādaśapado vādo vicāryo viniveditaḥ / santy anyāni padāny atra tāni rājā viśet svayam // aṣṭādaśapado vādo vicāryo viniveditaḥ / santy anyāni padāny atra tāni rājā viśet svayam // ṣaḍbhāgaharaṇaṃ śuddhaṃ samayāvikramo nidhiḥ / vadhaḥ saṃharaṇaṃ steyam āsedhājñāvyatikramaḥ // ṣaḍbhāgaharaṇaṃ śuddhaṃ samayāvikramo nidhiḥ / vadhaḥ saṃharaṇaṃ steyam āsedhājñāvyatikramaḥ // svayaṃ notpādayet kāryaṃ rājā vā sāsya pūruṣaḥ / adhikāc chātayed arthān nyūnāṃś ca paripūrayet // svayaṃ na utpādayet kāryaṃ rājā vā sa asya pūruṣaḥ / adhikāc chātayed arthān nyūnāṃś ca paripūrayet // bhūmau niveśayet tāvad yāvad artho viniścitaḥ / śrutaṃ ca likhitaṃ caiva śodhitaṃ ca vicāritam // bhūmau niveśayet tāvad yāvad artho viniścitaḥ / śrutaṃ ca likhitaṃ ca eva śodhitaṃ ca vicāritam // pūrvapakṣaṃ svabhāvoktaṃ prāḍvivāko 'tha lekhayet / pāṇḍulekhyena phalake tataḥ patre viśodhitam // pūrvapakṣaṃ svabhāva-uktaṃ prāḍvivāko 'tha lekhayet / pāṇḍulekhyena phalake tataḥ patre viśodhitam // āvedya tu gṛhīte 'rthe praśamaṃ yānti ye mithaḥ / abhiyogānurūpeṇa teṣāṃ daṇḍaṃ prakalpayet // āvedya tu gṛhīte 'rthe praśamaṃ yānti ye mithaḥ / abhiyoga-anurūpeṇa teṣāṃ daṇḍaṃ prakalpayet // anye vā ye puragrāma mahārājanavirodhakāḥ / anadeyās tu te sarve vyavahārāḥ prakīrttitāḥ // anye vā ye puragrāma mahārājanavirodhakāḥ / anadeyās tu te sarve vyavahārāḥ prakīrttitāḥ // pāṇḍulekhena phalake bhūmyāṃ vā prathamaṇ likhet / nyūnādhikaṃ tu saṃśodhya paścāt patre niveśayet // pāṇḍulekhena phalake bhūmyāṃ vā prathamaṇ likhet / nyūna-adhikaṃ tu saṃśodhya paścāt patre niveśayet // abhiyoktāpragalbhatvād vaktuṃ notsahate yadā / tasya kālaḥ pradātavyaḥ kālaśaktyanurūpataḥ // abhiyokta āpragalbhatvād vaktuṃ na utsahate yadā / tasya kālaḥ pradātavyaḥ kālaśakty-anurūpataḥ // yadi notsahate yatra vivādaṃ kartum icchatoḥ / dātavyas tatra kālaḥ syād arthipratyarthinor api // yadi na utsahate yatra vivādaṃ kartum icchatoḥ / dātavyas tatra kālaḥ syād arthipratyarthinor api // caturvidhaḥ pūrvapakṣaḥ pratipakṣas tathaiva ca / caturdhā nirṇayaḥ proktaḥ kaś cid aṣṭavidhaḥ smṛtaḥ // caturvidhaḥ pūrvapakṣaḥ pratipakṣas tatha aiva ca / caturdhā nirṇayaḥ proktaḥ kaś cid aṣṭavidhaḥ smṛtaḥ // deśaḥ kālas tathā sthānaṃ saṃniveśas tathaiva ca / jñātṛsaṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca // deśaḥ kālas tathā sthānaṃ saṃniveśas tatha aiva ca / jñātṛsaṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca // pitṛpaitāmahaṃ caiva pūrvarājānukīrtanam / sthāvareṣu vivādeṣu daśaitāni niveśayet // pitṛpaitāmahaṃ ca eva pūrvarājānukīrtanam / sthāvareṣu vivādeṣu daśa etāni niveśayet // śvolekhanaṃ vā labhate tryahaṃ saptāham eva vā / matir utpadyate yāvat vivāde vaktum icchataḥ // śvolekhanaṃ vā labhate tryahaṃ saptāham eva vā / matir utpadyate yāvat vivāde vaktum icchataḥ // bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitaṃ / kāmaṃ tad api gṛhṇīyād rājā tattvabṛbhutsayā // bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitaṃ / kāmaṃ tad api gṛhṇīyād rājā tattvabṛbhutsayā // śaṅkābhiyogas tathyaṃ ca lakṣye 'rthe 'bhyarthanaṃ tathā / vṛtte vāde punar nyāyaḥ pakṣo jñeyaś caturvidhaḥ // śaṅkābhiyogas tathyaṃ ca lakṣye 'rthe 'bhyarthanaṃ tathā / vṛtte vāde punar nyāyaḥ pakṣo jñeyaś caturvidhaḥ // bhrāntiḥ śaṅkā samuddiṣṭā vaśyaṃ naṣṭārthadarśanam / labdhe 'rthe 'bhyarthanaṃ mohas tathā vṛtte punaḥ kriyāḥ // bhrāntiḥ śaṅkā samuddiṣṭā vaśyaṃ naṣṭārthadarśanam / labdhe 'rthe 'bhyarthanaṃ mohas tathā vṛtte punaḥ kriyāḥ // rājñāpavarjito yas tu yaś ca pauravirodhakṛt / rāṣṭrasya vā samas tasya prakṛtīnāṃ tathaiva ca // rājña āpavarjito yas tu yaś ca pauravirodhakṛt / rāṣṭrasya vā samas tasya prakṛtīnāṃ tatha aiva ca // nyāyaṃ va necchate kartum anyāyaṃ vā karoti yaḥ / na lekhayati yas tv evaṃ tasya pakṣī na sidhyati // nyāyaṃ va na icchate kartum anyāyaṃ vā karoti yaḥ / na lekhayati yas tv evaṃ tasya pakṣī na sidhyati // viruddhaṃ cāviruddhaṃ ca dvāv apy arthau niveśitau / ekasmin yatra dṛśyete taṃ pakṣaṃ dūratas tyajet // viruddhaṃ ca aviruddhaṃ ca dvāv apy arthau niveśitau / ekasmin yatra dṛśyete taṃ pakṣaṃ dūratas tyajet // uttaram yadā tv evaṃvidhaḥ pakṣaḥ kalpitaḥ pūrvavādinā / dadyāt tatpakṣasaṃbaddhaṃ prativādī tadottaram // yadā tv evaṃvidhaḥ pakṣaḥ kalpitaḥ pūrvavādinā / dadyāt tatpakṣasaṃbaddhaṃ prativādī tada ūttaram // viniścite pūrvapakṣe grāhyāgrāhyaviśeṣite / pratijñāte sthirībhūte lekhayed uttaraṃ tataḥ // viniścite pūrvapakṣe grāhya-agrāhya-viśeṣite / pratijñāte sthirībhūte lekhayed uttaraṃ tataḥ // prārthayamānāya kālo deyaḥ śālīnatvād bhayāt tadvat pratyarthī smṛtivibhramāt / kālaṃ prārthayate yatra tatremaṃ labdhum arhati // śālīnatvād bhayāt tadvat pratyarthī smṛtivibhramāt / kālaṃ prārthayate yatra tatra imaṃ labdhum arhati // ekāhatryahapañcāha saptāhaṃ pakṣam eva vā / māsaṃ catus trayaṃ varṣaṃ labhate śaktyapekṣayā // ekāha-tryaha-pañcāha saptāhaṃ pakṣam eva vā / māsaṃ catus trayaṃ varṣaṃ labhate śaktyapekṣayā // pakṣasya vyāpakaṃ sāram asaṃdigdham anākulam / avyākhyānagamyam etad uttaraṃ tadvido viduḥ // pakṣasya vyāpakaṃ sāram asaṃdigdham anākulam / avyākhyānagamyam etad uttaraṃ tadvido viduḥ // uttaraṃ caturvidhaṃ saṃprati [ ṣatmu ?] raṃ, / mithyottaraṃ prāṅnyāya uttaraṃ kāraṇottaraṃ ceti // uttaraṃ caturvidhaṃ saṃprati [ ṣatmu ?] raṃ, / mithyā-uttaraṃ prāṅnyāya uttaraṃ kāraṇa-uttaraṃ ca iti // pūrvapakṣe yathārthaṃ tu na dadyād uttaraṃ tu yaḥ / pratyakṣī dāpanīyaḥ syāt sāmādibhir upakramaiḥ // pūrvapakṣe yathārthaṃ tu na dadyād uttaraṃ tu yaḥ / pratyakṣī dāpanīyaḥ syāt sāmādibhir upakramaiḥ // priyapūrvaṃ vacaḥ sāma bhedas tu bhayadarśanam / arthāpakarṣaṇaṃ daṇḍas tāḍanaṃ bandhanaṃ tathā // priyapūrvaṃ vacaḥ sāma bhedas tu bhayadarśanam / arthāpakarṣaṇaṃ daṇḍas tāḍanaṃ bandhanaṃ tathā // sāhasasteyapāruṣya go'bhiśāpe tathātyaye / bhūmau vivādayet kṣipram akāle 'pi bṛhaspatiḥ // sāhasa-steya-pāruṣya go-'bhiśāpe tathātyaye / bhūmau vivādayet kṣipram akāle 'pi bṛhaspatiḥ // anyavādī kriyādveṣī nopasthāyī niruttaraḥ / āhutaḥ prapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ // anyavādī kriyādveṣī na upasthāyī niruttaraḥ / āhutaḥ prapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ // kanyāyā dūṣaṇe steye kalahe sāhaseṣu ca / upadhau kūṭasākṣye ca sadya eva vivādayet // kanyāyā dūṣaṇe steye kalahe sāhaseṣu ca / upadhau kūṭasākṣye ca sadya eva vivādayet // dhenāvanaḍuhi kṣetre strīṣu prajanane tathā / nyāse yācitake datte tathaiva krayavikraye // dhenāvanaḍuhi kṣetre strīṣu prajanane tathā / nyāse yācitake datte tatha aiva kraya-vikraye // prāṅnyāye kāraṇoktau ca pratyarthī nirdiśet kriyām / mithyoktau pūrvavādī tu pratipattau na saṃbhavet // prāṅnyāye kāraṇa-uktau ca pratyarthī nirdiśet kriyām / mithyā-uktau pūrvavādī tu pratipattau na saṃbhavet // anuktvā kāraṇaṃ yatra pakṣaṃ vādī prapadyate / pratipattis tu sā jñeyā kāraṇaṃ tūttaraṃ pṛthak // anuktvā kāraṇaṃ yatra pakṣaṃ vādī prapadyate / pratipattis tu sā jñeyā kāraṇaṃ tu uttaraṃ pṛthak // sarvālāpaṃ tu yaḥ kṛtvā mitho 'lpam api saṃvadet / sarvam eva tu dāpyaḥ syād abhiyukto bṛhaspatiḥ // sarvālāpaṃ tu yaḥ kṛtvā mitho 'lpam api saṃvadet / sarvam eva tu dāpyaḥ syād abhiyukto bṛhaspatiḥ // vākpāruṣye ca bhūmyau ca divyaṃ tu parivarjayet / vikrayādānasaṃbandhe kriyādānam anicchati // vākpāruṣye ca bhūmyau ca divyaṃ tu parivarjayet / vikrayādānasaṃbandhe kriyādānam anicchati // caturvidham uttaram abhiyukto 'bhiyogasya yadi kuryāt tu nihnavam / mithyā tat tu vijānīyād uttaraṃ vyavahārataḥ // abhiyukto 'bhiyogasya yadi kuryāt tu nihnavam / mithyā tat tu vijānīyād uttaraṃ vyavahārataḥ // śrutvābhiyogaṃ pratyarthī yadi tat pratipadyate / sā tu saṃpratipattis tu śāstravidbhir udāhṛtā // śrutva ābhiyogaṃ pratyarthī yadi tat pratipadyate / sā tu saṃpratipattis tu śāstravidbhir udāhṛtā // arthinābhihito yo 'rthaḥ pratyarthī yadi taṃ tathā / prapadya kāraṇaṃ brūyāt pratyavaskandanaṃ hi tat // arthina ābhihito yo 'rthaḥ pratyarthī yadi taṃ tathā / prapadya kāraṇaṃ brūyāt pratyavaskandanaṃ hi tat // yo 'rthinārthaḥ prabhāṣyeta pratyarthī yadi taṃ tathā / prapadya kāraṇaṃ brūyād ādharyaṃ manur abravīt // yo 'rthina ārthaḥ prabhāṣyeta pratyarthī yadi taṃ tathā / prapadya kāraṇaṃ brūyād ādharyaṃ manur abravīt // ācāreṇāvasanno 'pi punar lekhayate yadi / sa vineyo jitaḥ pūrvaṃ prāṅnyāyas tu sa ucyate // ācāreṇa avasanno 'pi punar lekhayate yadi / sa vineyo jitaḥ pūrvaṃ prāṅnyāyas tu sa ucyate // tathye tathyaṃ prayuñjīta mithyāyāṃ cāpi lekhayet / kāraṇaṃ kāraṇopete prāgjaye tu jayaṃ tathā // tathye tathyaṃ prayuñjīta mithyāyāṃ ca api lekhayet / kāraṇaṃ kāraṇa-upete prāgjaye tu jayaṃ tathā // bhayadṛṣṭodbhavā mithyā garhitā śāstravedibhiḥ / satyā saṃpratipattis tu dharmyā sā parikīrtitā // bhayadṛṣṭa-udbhavā mithyā garhitā śāstravedibhiḥ / satyā saṃpratipattis tu dharmyā sā parikīrtitā // prāṅnyāyakaraṇe tathyaṃ ślāghyaṃ sadbhir udāhṛtam / viparītam adharmyaṃ syāt pratyarthī hānim āpnuyāt // prāṅnyāyakaraṇe tathyaṃ ślāghyaṃ sadbhir udāhṛtam / viparītam adharmyaṃ syāt pratyarthī hānim āpnuyāt // ahaṃpūurvikayā yātāv arthipratyarthinau yadā / vādo varṇānupūrvyeṇa grāhyaḥ pīḍām avekṣya ca // ahaṃpūurvikayā yātāv arthipratyarthinau yadā / vādo varṇānupūrvyeṇa grāhyaḥ pīḍām avekṣya ca // ekakāle samānīte pratyarthī sabhyasaṃnidhau / pūrvapakṣākṣarasamaṃ lekhayed uttaraṃ tataḥ // ekakāle samānīte pratyarthī sabhyasaṃnidhau / pūrvapakṣākṣarasamaṃ lekhayed uttaraṃ tataḥ // pratyarthavidhir ākhyātaḥ saṃgatārthaprapādane / caturvidhasyāpy adhunā yat tad grāhyaṃ tad ucyate // pratyarthavidhir ākhyātaḥ saṃgatārthaprapādane / caturvidhasya apy adhunā yat tad grāhyaṃ tad ucyate // prastutād anyan madhyasthaṃ nyūnādhikam asaṃgatam / avācyasāraṃ saṃdigdhaṃ pratipakṣaṃ na lakṣayet // prastutād anyan madhyasthaṃ nyūna-adhikam asaṃgatam / avācyasāraṃ saṃdigdhaṃ pratipakṣaṃ na lakṣayet // bhayaṃ karoti bhedaṃ vā bhīṣaṇaṃ vā nirodhanam / etāni vādino 'rthasya vyavahāre sa hīyate // bhayaṃ karoti bhedaṃ vā bhīṣaṇaṃ vā nirodhanam / etāni vādino 'rthasya vyavahāre sa hīyate // ṛtvigādir niyuktas tu samau saṃparikīrtitau / yajñe svāmy āpnuyāt puṇyaṃ hāniṃ vāde 'tha vā jayaṃ // ṛtvigādir niyuktas tu samau saṃparikīrtitau / yajñe svāmy āpnuyāt puṇyaṃ hāniṃ vāde 'tha vā jayaṃ // pūrvottare 'bhilikhite yatra vādī pramīyate / pratyarthī vā sutas tābhyāṃ vyavahāraṃ viśodhayet // pūrva-uttare 'bhilikhite yatra vādī pramīyate / pratyarthī vā sutas tābhyāṃ vyavahāraṃ viśodhayet // anirṇīte vivāde tu vipralabdho bhaven nṛpaḥ / jayadānaṃ samaṃ na syāt tasmāt kāryāṇi nirṇayet // anirṇīte vivāde tu vipralabdho bhaven nṛpaḥ / jayadānaṃ samaṃ na syāt tasmāt kāryāṇi nirṇayet // sākṣiṇas tu samuddiśya yas tu tān na vivādayet / triṃsadrātrāt tripakṣād vā tasya hāniḥ prajāyate // sākṣiṇas tu samuddiśya yas tu tān na vivādayet / triṃsadrātrāt tripakṣād vā tasya hāniḥ prajāyate // āhūtaprapalāyī ca maunī sākṣiparājitaḥ / svavākyapratipannaś ca hīnavādī caturvidhaḥ // āhūtaprapalāyī ca maunī sākṣiparājitaḥ / svavākyapratipannaś ca hīnavādī caturvidhaḥ // prapalāyī tripakṣeṇa maunī vā saptabhir dinaiḥ / sākṣibhinnas tatkṣaṇena pratipannaś ca hīyate // prapalāyī tripakṣeṇa maunī vā saptabhir dinaiḥ / sākṣibhinnas tatkṣaṇena pratipannaś ca hīyate // niveditasya akathanam anupasthānam eva ca / pakṣārthidoṣau maunaṃ ca hīyamānasya lakṣaṇam // niveditasya akathanam anupasthānam eva ca / pakṣārthidoṣau maunaṃ ca hīyamānasya lakṣaṇam // mahāpāpopapāpābhyāṃ pātakenātha saṃsadi / yo 'bhiśastas tat kṣamate saṃyuktaṃ tam vidur janāḥ // mahāpāpa-upapāpābhyāṃ pātakena atha saṃsadi / yo 'bhiśastas tat kṣamate saṃyuktaṃ tam vidur janāḥ // tasmād yatnena kartavyaṃ budhenātmaviśodhanam / yad yad gurutaraṃ kāryaṃ tat tat pūrvaṃ viśodhayet // tasmād yatnena kartavyaṃ budhenā atmaviśodhanam / yad yad gurutaraṃ kāryaṃ tat tat pūrvaṃ viśodhayet // mahāpāpābhiśasto yaḥ pātakāt tartum icchati / pūrvam aṅgīkṛtaṃ tena jito 'sau daṇḍam arhati // mahāpāpābhiśasto yaḥ pātakāt tartum icchati / pūrvam aṅgīkṛtaṃ tena jito 'sau daṇḍam arhati // ācārakaraṇe divye kṛtvopasthānaniścayam / nopasthito yadā kaś cic chalaṃ tatra na kārayet // ācārakaraṇe divye kṛtva ūpasthānaniścayam / na upasthito yadā kaś cic chalaṃ tatra na kārayet // daivarājakṛto doṣas tatkāle tu yadā bhavet / avadhityāgamātreṇa na bhavet sa parājitaḥ // daivarājakṛto doṣas tatkāle tu yadā bhavet / avadhityāgamātreṇa na bhavet sa parājitaḥ // purvottare saṃniviṣṭe vicāre saṃpravartite / praśamaṃ ye mitho yānti dāpyas te dviguṇaṃ damam // purva-uttare saṃniviṣṭe vicāre saṃpravartite / praśamaṃ ye mitho yānti dāpyas te dviguṇaṃ damam // pūrvottarārthe likhite prakrānte kāryanirṇaye / dvayoḥ saṃtaptayoḥ sandhiḥ syād ayaḥkhaṇḍayor iva // pūrva-uttarārthe likhite prakrānte kāryanirṇaye / dvayoḥ saṃtaptayoḥ sandhiḥ syād ayaḥkhaṇḍayor iva // sandhivicāraḥ sākṣisabhyavikalpas tu bhavet tatrobhayor api / dolāyamānayoḥ sandhiḥ prakuryātāṃ vicakṣaṇaiḥ // sākṣisabhyavikalpas tu bhavet tatra ubhayor api / dolāyamānayoḥ sandhiḥ prakuryātāṃ vicakṣaṇaiḥ // pramāṇasamatā yatra bhedaḥ śāstracaritrayoḥ / tatra rājāmayā sandhir ubhayor api śasyate // pramāṇasamatā yatra bhedaḥ śāstra-caritrayoḥ / tatra rājāmayā sandhir ubhayor api śasyate // yatra sāṃśāyiko dharmo vyavahāraś ca pārthive / sandhis tatra tu kartavyo 'yasoḥ saṃtaptayor yathā // yatra sāṃśāyiko dharmo vyavahāraś ca pārthive / sandhis tatra tu kartavyo 'yasoḥ saṃtaptayor yathā // samaḥ sandhis tadā kāryo viṣamas tu nivartate / dharmārthopagrahaḥ kīrtiḥ bhavet sāmyena bhūbhṛtaḥ / na kliśyante sākṣisabhyā airaṃ ca vinivartate // samaḥ sandhis tadā kāryo viṣamas tu nivartate / dharmārtha-upagrahaḥ kīrtiḥ bhavet sāmyena bhūbhṛtaḥ / na kliśyante sākṣisabhyā airaṃ ca vinivartate // nigrahānugrahaṃ daṇḍaṃ dharmaṃ prāpya yaśo 'yaśaḥ / vigrahāj jāyate nṛṇāṃ punardoṣas tathaiva ca // nigraha-anugrahaṃ daṇḍaṃ dharmaṃ prāpya yaśo 'yaśaḥ / vigrahāj jāyate nṛṇāṃ punardoṣas tatha aiva ca // tasmāt kulagaṇādhyakṣā dharmajñāḥ samadṛṣṭayaḥ / adveṣalobhā yad brūyus tat kartavyaṃ vijānatā // tasmāt kulagaṇādhyakṣā dharmajñāḥ samadṛṣṭayaḥ / adveṣalobhā yad brūyus tat kartavyaṃ vijānatā // kriyāpādaḥ śodhite likhite samyag iti nirdoṣa uttare / pratyarthino 'rthino vāpi kriyā kāraṇam iṣyate // śodhite likhite samyag iti nirdoṣa uttare / pratyarthino 'rthino vāpi kriyā kāraṇam iṣyate // ye tu tiṣṭhanti karaṇe teṣām sabhyair vibhāvanā / kathayitvottaraṃ samyag dātavyaikasya vādinaḥ // ye tu tiṣṭhanti karaṇe teṣām sabhyair vibhāvanā / kathayitva ūttaraṃ samyag dātavya aikasya vādinaḥ // pramāṇānāṃ balābalam pratijñāṃ bhāvayed vādī pratyarthī kāraṇaṃ tathā / prāgvṛttavādī vijayaṃ jayapattreṇa bhāvayet // pratijñāṃ bhāvayed vādī pratyarthī kāraṇaṃ tathā / prāgvṛttavādī vijayaṃ jayapattreṇa bhāvayet // pūrvapāde vilikhitaṃ yathākṣaram aśeṣataḥ / arthī tṛtīyapāde tu kriyayā pratipādayet // pūrvapāde vilikhitaṃ yathākṣaram aśeṣataḥ / arthī tṛtīyapāde tu kriyayā pratipādayet // śrutvā pūrvottaraṃ sabhyair nirdiṣṭā yasya bhāvanā / vibhāvayet pratijñātaṃ so 'khilaṃ likhitādinā // śrutvā pūrva-uttaraṃ sabhyair nirdiṣṭā yasya bhāvanā / vibhāvayet pratijñātaṃ so 'khilaṃ likhitādinā // dviprakārā kriyā proktā mānuṣīi daivikī tathā / ekaikānekadhā bhinnā ṛṣibhis tattvavedibhiḥ // dviprakārā kriyā proktā mānuṣīi daivikī tathā / ekaika ānekadhā bhinnā ṛṣibhis tattvavedibhiḥ // sākṣiṇo likhitaṃ bhuktir mānuṣaṃ trividhaṃ smṛtam / dhaṭād yā dharmajāntā tu daivī navavidhā kriyā // sākṣiṇo likhitaṃ bhuktir mānuṣaṃ trividhaṃ smṛtam / dhaṭād yā dharmajāntā tu daivī navavidhā kriyā // sākṣilekhyānumānaṃ ca mānuṣī trividhā kriyā / sākṣī dvādaśa bhedas tu likhitaṃ tv aṣṭadhā smṛtam // sākṣilekhyānumānaṃ ca mānuṣī trividhā kriyā / sākṣī dvādaśa bhedas tu likhitaṃ tv aṣṭadhā smṛtam // anumānaṃ tridhā proktaṃ navadhā daivikī kriyā / prathame vā tṛtīye vā pramāṇaṃ daivamānuṣam // anumānaṃ tridhā proktaṃ navadhā daivikī kriyā / prathame vā tṛtīye vā pramāṇaṃ daivamānuṣam // uttare syāc caturthe tu sasākṣijayapatrakam / ṛṇādikeṣu kāryeṣu kalpayen mānuṣīṃ kriyām // uttare syāc caturthe tu sasākṣijayapatrakam / ṛṇādikeṣu kāryeṣu kalpayen mānuṣīṃ kriyām // prāṅnyāye pratyavaskande pratyarthī sādhayet svayam / uttarārthaṃ pratijñārthaṃ arthī mithyottare punaḥ // prāṅnyāye pratyavaskande pratyarthī sādhayet svayam / uttarārthaṃ pratijñārthaṃ arthī mithyā-uttare punaḥ // kriyā na daivikī proktā vidyamāneṣu sākṣiṣu / lekhye ca sati vādeṣu na syād divyaṃ na sākṣiṇaḥ // kriyā na daivikī proktā vidyamāneṣu sākṣiṣu / lekhye ca sati vādeṣu na syād divyaṃ na sākṣiṇaḥ // vākpāruṣye mahīvāde niṣiddhā daivikī kriyā / pradātavyā prayatnena sāhaseṣu caturṣv api // vākpāruṣye mahīvāde niṣiddhā daivikī kriyā / pradātavyā prayatnena sāhaseṣu caturṣv api // nṛpadrohe sāhase ca kalpayed daivikīṃ kriyām // nṛpadrohe sāhase ca kalpayed daivikīṃ kriyām // maṇimuktāpravālānāṃ kūṭahṛtpāśahārakaḥ / hiṃsako 'nyāṅganāsevī parīkṣyaḥ śapathaiḥ sadā // maṇimuktāpravālānāṃ kūṭahṛtpāśahārakaḥ / hiṃsako 'nyāṅganāsevī parīkṣyaḥ śapathaiḥ sadā // mahāpāpābhiśāpeṣu nikṣepe haraṇe tathā / divyaiḥ kāryaṃ parīkṣeta rājā satsv api sākṣiṣu // mahāpāpābhiśāpeṣu nikṣepe haraṇe tathā / divyaiḥ kāryaṃ parīkṣeta rājā satsv api sākṣiṣu // likhite sākṣivāde ca saṃdigdhir jāyate yadi / anumāne ca saṃbhrānte tatra divyaṃ viśodhanam // likhite sākṣivāde ca saṃdigdhir jāyate yadi / anumāne ca saṃbhrānte tatra divyaṃ viśodhanam // dyūte samāhvaye caiva vivāde samupasthite / sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhakam // dyūte samāhvaye ca eva vivāde samupasthite / sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhakam // yathālābhopapannais tair nirṇayaṃ kārayen nṛpaḥ / prakānte sāhase vāde pāruṣye daṇḍavācike / balodbhūteṣu kāryeṣu sākṣiṇo divyam eva ca // yathālābha-upapannais tair nirṇayaṃ kārayen nṛpaḥ / prakānte sāhase vāde pāruṣye daṇḍavācike / bala-udbhūteṣu kāryeṣu sākṣiṇo divyam eva ca // ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo 'pi vā / daivikī vā kriyā proktā prajānāṃ hitakāmyayā // ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo 'pi vā / daivikī vā kriyā proktā prajānāṃ hitakāmyayā // cirantanopāṃśukṛte ciranaṣṭeṣu sākṣiṣu / praduṣṭeṣv anumāneṣu divyaiḥ kāryaṃ viśodhayet // cirantana-upāṃśukṛte ciranaṣṭeṣu sākṣiṣu / praduṣṭeṣv anumāneṣu divyaiḥ kāryaṃ viśodhayet // sākṣiṇaḥ nava sapta ca pañca syuś catvāras traya eva vā / ubhau vā śrotriyau khyātau naikaṃ pṛcchet kadā cana // nava sapta ca pañca syuś catvāras traya eva vā / ubhau vā śrotriyau khyātau na ekaṃ pṛcchet kadā cana // dyūtakaḥ śaṭikāgrāhī kāryamadhyagatas tathā / eka eva pramāṇaṃ syān nṛpo 'dhyakṣas tathaiva ca // dyūtakaḥ śaṭikāgrāhī kāryamadhyagatas tathā / eka eva pramāṇaṃ syān nṛpo 'dhyakṣas tatha aiva ca // stenāḥ sāhasikāḥ ṣaṇḍāḥ kitavāḥ sūcakās tathā / na sākṣiṇas te duṣṭātvāt teṣu sākṣiyaṃ na vidyate // stenāḥ sāhasikāḥ ṣaṇḍāḥ kitavāḥ sūcakās tathā / na sākṣiṇas te duṣṭātvāt teṣu sākṣiyaṃ na vidyate // sākṣibhedāḥ likhito likhito gūḍhaḥ smāritaḥ kulyadūtakau / yadṛcchaś cottaraś caiva kāryamadhyagato 'paraḥ // likhito likhito gūḍhaḥ smāritaḥ kulya-dūtakau / yadṛcchaś ca uttaraś ca eva kāryamadhyagato 'paraḥ // nṛpo 'dhyakṣas tathā grāmaḥ sākṣī dvādaśadhā smṛtaḥ / prabhedam eṣāṃ vakṣyāmi yathāvad anupūrvaśaḥ // nṛpo 'dhyakṣas tathā grāmaḥ sākṣī dvādaśadhā smṛtaḥ / prabhedam eṣāṃ vakṣyāmi yathāvad anupūrvaśaḥ // jātināmādilikhitaṃ yena svaṃ pitryam eva ca / nivāsaś ca vijñeyaḥ sākṣī likhitasaṃjñakaḥ // jātināmādilikhitaṃ yena svaṃ pitryam eva ca / nivāsaś ca vijñeyaḥ sākṣī likhitasaṃjñakaḥ // arthinā ca kriyā bhedais tasya kṛtvā ṛṇādikam / pratyakṣaṃ likhyate yas tu lekhitaḥ sa udāhṛtaḥ // arthinā ca kriyā bhedais tasya kṛtvā ṛṇādikam / pratyakṣaṃ likhyate yas tu lekhitaḥ sa udāhṛtaḥ // kuḍyavyavahito yas tu śrāvyate ṛṇabhāṣitam / vinihnuto yathābhūtaṃ gūḍhaḥ sākṣī sa ucyate // kuḍyavyavahito yas tu śrāvyate ṛṇabhāṣitam / vinihnuto yathābhūtaṃ gūḍhaḥ sākṣī sa ucyate // āhūya yaḥ kṛtaḥ sākṣī ṛṇanyāsakriyādike / smāryate ca muhuryaś ca smāritaḥ sa udāhṛtaḥ // āhūya yaḥ kṛtaḥ sākṣī ṛṇanyāsakriyādike / smāryate ca muhuryaś ca smāritaḥ sa udāhṛtaḥ // vibhāgadāne vipaṇe jñātir yaś copayujyate / dvayoḥ samāno dharmajñaḥ kulyaḥ sa parikīrtitaḥ // vibhāgadāne vipaṇe jñātir yaś ca upayujyate / dvayoḥ samāno dharmajñaḥ kulyaḥ sa parikīrtitaḥ // arthipratyarthivacanaṃ śṛṇuyāt preṣitas tu yaḥ / ubhayoḥ saṃmataḥ sādhuḥ dūtakaḥ sa udāhṛtaḥ // arthi-pratyarthivacanaṃ śṛṇuyāt preṣitas tu yaḥ / ubhayoḥ saṃmataḥ sādhuḥ dūtakaḥ sa udāhṛtaḥ // kriyamāṇe tu kartavye yaḥ kaś cit svayam āgataḥ / atra sākṣī tvam asmākam ukto yādṛcchikas tu saḥ // kriyamāṇe tu kartavye yaḥ kaś cit svayam āgataḥ / atra sākṣī tvam asmākam ukto yādṛcchikas tu saḥ // yatra sākṣī diśaṃ gacchen mumūrṣur vā yathākramam / anyaṃ saṃśrāvayet taṃ tu vidyād uttarasākṣiṇam // yatra sākṣī diśaṃ gacchen mumūrṣur vā yathākramam / anyaṃ saṃśrāvayet taṃ tu vidyād uttarasākṣiṇam // sākṣiṇām api yaḥ sākṣyam upary upari bhāṣatām / śravaṇāc chravaṇād vāpi sa sākṣy uttarasaṃjñitaḥ // sākṣiṇām api yaḥ sākṣyam upary upari bhāṣatām / śravaṇāc chravaṇād vāpi sa sākṣy uttarasaṃjñitaḥ // ubhābhyāṃ yasya viśvastaṃ kāryaṃ cāpi niveditam / gūḍhadhārī sa vijñeyaḥ kāryamadhyāgatas tathā // ubhābhyāṃ yasya viśvastaṃ kāryaṃ cāpi niveditam / gūḍhadhārī sa vijñeyaḥ kāryamadhyāgatas tathā // arthipratyarthinor vākyaṃ yac chrutaṃ bhūbhṛtā svayam / sa eva tatra sākṣī syād visaṃvāde dvayor api // arthi-pratyarthinor vākyaṃ yac chrutaṃ bhūbhṛtā svayam / sa eva tatra sākṣī syād visaṃvāde dvayor api // nirṇīte vyavahāre tu punar nyāyo yadā bhavet / adhyakṣaḥ sabhyasahitaḥ sākṣī syāt tatra nānyathā // nirṇīte vyavahāre tu punar nyāyo yadā bhavet / adhyakṣaḥ sabhyasahitaḥ sākṣī syāt tatra nānyathā // vyuṣitaṃ chāditaṃ yatra sīmāyāṃ ca samantataḥ / sa kṛtto 'pi bhavet sākṣī grāmas tatra na saṃśayaḥ // vyuṣitaṃ chāditaṃ yatra sīmāyāṃ ca samantataḥ / sa kṛtto 'pi bhavet sākṣī grāmas tatra na saṃśayaḥ // likhitau dvau tathā gūḍhau tricatuḥpañca lekhitāḥ / yadṛccha smāritāḥ kulyās tathā cottarasākṣiṇaḥ // likhitau dvau tathā gūḍhau tricatuḥpañca lekhitāḥ / yadṛccha smāritāḥ kulyās tathā ca uttarasākṣiṇaḥ // dūtakaḥ svaṭikāgrāhī kāryamadhyagatas tathā / eka eva pramāṇaṃ syān nṛpo 'dhyakṣas tathaiva ca // dūtakaḥ svaṭikāgrāhī kāryamadhyagatas tathā / eka eva pramāṇaṃ syān nṛpo 'dhyakṣas tatha aiva ca // sākṣidoṣakathanaṃ duṣṭānāṃ daṇḍaś ca sākṣiṇo 'rthasamuddiṣṭān yas tu doṣeṇa dūṣayet / aduṣṭaṃ dūṣayan vādī tatsamaṃ daṇḍam arhati // sākṣiṇo 'rthasamuddiṣṭān yas tu doṣeṇa dūṣayet / aduṣṭaṃ dūṣayan vādī tatsamaṃ daṇḍam arhati // lekhyadoṣās tu ye kecit sākṣiṇām caiva ye smṛtāḥ / vādakāle tu vaktavyāḥ paścād uktān na dūṣayet // lekhyadoṣās tu ye kecit sākṣiṇām ca eva ye smṛtāḥ / vādakāle tu vaktavyāḥ paścād uktān na dūṣayet // sākṣidoṣāḥ prayoktavyāḥ saṃsadi prativādinā / patre vilikhya tān sarvān vācyaṃ pratyuttaraṃ tataḥ // sākṣidoṣāḥ prayoktavyāḥ saṃsadi prativādinā / patre vilikhya tān sarvān vācyaṃ pratyuttaraṃ tataḥ // pratipattau na sākṣitvam arhanti tu kadā cana / ato 'nyathā bhāvanīyāḥ kriyāyāṃ prativādinā // pratipattau na sākṣitvam arhanti tu kadā cana / ato 'nyathā bhāvanīyāḥ kriyāyāṃ prativādinā // abhāvayan damaṃ dāpyaḥ pratyarthī sākṣiṇā sphuṭam / bhāvitāḥ sākṣiṇaḥ sarve sākṣidharmanirākṛtāḥ // abhāvayan damaṃ dāpyaḥ pratyarthī sākṣiṇā sphuṭam / bhāvitāḥ sākṣiṇaḥ sarve sākṣidharmanirākṛtāḥ // pratyarthino 'rthino vāpi sākṣidūṣaṇasādhane / prastutārthopayogena vyavahārāntaraṃ na ca // pratyarthino 'rthino vāpi sākṣidūṣaṇasādhane / prastutārtha-upayogena vyavahārāntaraṃ na ca // jitaḥ sa vinayaṃ dāpyaḥ śāstradṛṣṭena karmaṇā / yadi vādī nirākāṅkṣaḥ sākṣī satye vyavasthitaḥ // jitaḥ sa vinayaṃ dāpyaḥ śāstradṛṣṭena karmaṇā / yadi vādī nirākāṅkṣaḥ sākṣī satye vyavasthitaḥ // ukte 'rthe sākṣiṇo yas tu dūṣayan prāgadūṣitān / na ca tatkāraṇaṃ brūyāt prāpnuyāt pūrvasāhasam // ukte 'rthe sākṣiṇo yas tu dūṣayan prāgadūṣitān / na ca tatkāraṇaṃ brūyāt prāpnuyāt pūrvasāhasam // lekhyaṃ vā sākṣiṇo vāpi vivāde yasya dūṣitāḥ / tasya kāryaṃ na śodhyaṃ tu yāvat tan na viśodhayet // lekhyaṃ vā sākṣiṇo vāpi vivāde yasya dūṣitāḥ / tasya kāryaṃ na śodhyaṃ tu yāvat tan na viśodhayet // sākṣibhir gaditaiḥ sabhyaiḥ prakrānte nirṇaye tu yaḥ / punarvivādaṃ kurute rājā tatra vicārayet // sākṣibhir gaditaiḥ sabhyaiḥ prakrānte nirṇaye tu yaḥ / punarvivādaṃ kurute rājā tatra vicārayet // sākṣisaṃdūṣaṇe kāryaṃ pūrvaṃ sākṣiviśodhanam / śuddheṣu sākṣiṣu tataḥ paścāt kāryaṃ viśodhayet // sākṣisaṃdūṣaṇe kāryaṃ pūrvaṃ sākṣiviśodhanam / śuddheṣu sākṣiṣu tataḥ paścāt kāryaṃ viśodhayet // satyapraśaṃsāvacanair anṛtasyāpavarjanaiḥ / sabhyaiḥ saṃbodhanīyās tu dharmaśāstrārthavedibhiḥ // satyapraśaṃsāvacanair anṛtasyāpavarjanaiḥ / sabhyaiḥ saṃbodhanīyās tu dharmaśāstrārthavedibhiḥ // ā janmanaś cā maraṇāt sukṛtaṃ yat tvayārjitam / tat sarvaṃ nāśam āyāti vitathasyābhiśaṃsanāt // ā janmanaś cā maraṇāt sukṛtaṃ yat tvayārjitam / tat sarvaṃ nāśam āyāti vitathasyābhiśaṃsanāt // kūṭasab hyaḥ kūṭasākṣī brahmahā ca samāḥ smṛtāḥ / bhrūṇahā mitrahā caiṣāṃ nādhikaḥ samudāhṛtaḥ // kūṭasab hyaḥ kūṭasākṣī brahmahā ca samāḥ smṛtāḥ / bhrūṇahā mitrahā ca eṣāṃ nādhikaḥ samudāhṛtaḥ // evaṃ viditvā yaḥ sākṣī sa yathārthaṃ vadet tataḥ / teneha kīrtim āpnoti paratra ca śubhāṃ gatim // evaṃ viditvā yaḥ sākṣī sa yathārthaṃ vadet tataḥ / tena iha kīrtim āpnoti paratra ca śubhāṃ gatim // puruṣāḥ santi lobhād ye kāryaṃ prabrūyur anyathā / santi cānye durātmānḥ kūṭalekhyakṛto narāḥ // puruṣāḥ santi lobhād ye kāryaṃ prabrūyur anyathā / santi cānye durātmānḥ kūṭalekhyakṛto narāḥ // praṣṭavyāḥ sākṣiṇo ye tu varjyāś caiva narādhamāḥ / tān ahaṃ kathayiṣyāmi sāṃprataṃ śāstracotitān // praṣṭavyāḥ sākṣiṇo ye tu varjyāś ca eva narādhamāḥ / tān ahaṃ kathayiṣyāmi sāṃprataṃ śāstracotitān // śrautasmārtakriyāyuktāḥ lobhadveṣavivarjitāḥ / kulīnāḥ sākṣiṇo 'nindyās tapodānadayānvitāḥ // śrauta-smārtakriyāyuktāḥ lobhadveṣavivarjitāḥ / kulīnāḥ sākṣiṇo 'nindyās tapo-dāna-dayānvitāḥ // asākṣiṇaḥ mātuḥ pitā pitṛvyaś ca bhāryāyā bhrātṛmātarau / bhrātā sakhā ca jāmātā sarvavādeṣv asākṣiṇaḥ // mātuḥ pitā pitṛvyaś ca bhāryāyā bhrātṛmātarau / bhrātā sakhā ca jāmātā sarvavādeṣv asākṣiṇaḥ // parastrīpānasaktāś ca kitavāḥ pūrvadūṣitāḥ / unmattārtāḥ sāhasikā nāstikāś ca na sākṣiṇaḥ // parastrīpānasaktāś ca kitavāḥ pūrvadūṣitāḥ / unmattārtāḥ sāhasikā nāstikāś ca na sākṣiṇaḥ // santo 'pi na pramāṇaṃ syur mṛte dhanini sākṣiṇaḥ / putre tu śrāvitā ye syuḥ svayam āsannamṛtyunā // santo 'pi na pramāṇaṃ syur mṛte dhanini sākṣiṇaḥ / putre tu śrāvitā ye syuḥ svayam āsannamṛtyunā // vihāyopānaduṣṇīṣaṃ dakṣiṇaṃ pāṇim uddharet / hiraṇyaṃ gośakṛd darbhān samādāya ṛtaṃ vadet // vihāya upānad-uṣṇīṣaṃ dakṣiṇaṃ pāṇim uddharet / hiraṇyaṃ gośakṛd darbhān samādāya ṛtaṃ vadet // upasthitāḥ parīkṣyāḥ syuḥ svarvarṇeṅgitādibhiḥ / sakṛt pramādāparādhi vipraṃ vyāpadi pīḍitam / bhaṭādibhir vadhyamānaṃ rakṣed uktvānṛtāny api // upasthitāḥ parīkṣyāḥ syuḥ svarvarṇa-iṅgitādibhiḥ / sakṛt pramādāparādhi vipraṃ vyāpadi pīḍitam / bhaṭādibhir vadhyamānaṃ rakṣed uktva ānṛtāny api // yasyāśeṣaḥ pratijñārthaḥ sākṣibhiḥ prativarṇitaḥ / sa jayī syād anyathā tu sādhyārthaṃ na samāpnuyāt // yasyāśeṣaḥ pratijñārthaḥ sākṣibhiḥ prativarṇitaḥ / sa jayī syād anyathā tu sādhyārthaṃ na samāpnuyāt // āhūto yatra nāgacchet sākṣī rogavivarjitaḥ / ṛṇaṃ damaṃ ca dāpyaḥ syāt tripakṣāt paratas tu saḥ // āhūto yatra nāgacchet sākṣī rogavivarjitaḥ / ṛṇaṃ damaṃ ca dāpyaḥ syāt tripakṣāt paratas tu saḥ // sākṣyuktibalāblavicāraḥ sākṣidvaidhe prabhūtāḥ syur grāhyāḥ sāmye guṇānvitāḥ / guṇidvaidhe kriyāyuktās tatsāmye śucimattarāḥ // sākṣidvaidhe prabhūtāḥ syur grāhyāḥ sāmye guṇānvitāḥ / guṇidvaidhe kriyāyuktās tatsāmye śucimattarāḥ // apṛṣṭāḥ satyavacane praśnasyākathane tathā / sākṣiṇaḥ san niroddhvyā garhyā daṇḍyāś ca dharmataḥ // apṛṣṭāḥ satyavacane praśnasyākathane tathā / sākṣiṇaḥ san niroddhvyā garhyā daṇḍyāś ca dharmataḥ // deśakālavayodravya saṃjñājātipramāṇataḥ / anyūnaṃ cen nigaditaṃ siddhaṃ sādhyaṃ vinirdiśet // deśa-kāla-vayo-dravya saṃjñā-jāti-pramāṇataḥ / anyūnaṃ cen nigaditaṃ siddhaṃ sādhyaṃ vinirdiśet // deśakālavayodravya pramāṇākṛtijātiṣu / yatra vipratipattiḥ syāt sākṣyaṃ tad api nānyathā // deśa-kāla-vayo-dravya pramāṇa-ākṛti-jātiṣu / yatra vipratipattiḥ syāt sākṣyaṃ tad api nānyathā // nirdiṣṭeṣv arthajāteṣu sākṣī cet sākṣya āgate / na brūyād akṣasrasamaṃ na tan nigaditaṃ bhavet // nirdiṣṭeṣv arthajāteṣu sākṣī cet sākṣya āgate / na brūyād akṣasrasamaṃ na tan nigaditaṃ bhavet // pūrvapakṣe pratijñātam aśeṣaṃ pratibhāvayet / ūnādhikaṃ tu yatroktaṃ na tan nigaditaṃ bhavet // pūrvapakṣe pratijñātam aśeṣaṃ pratibhāvayet / ūna-adhikaṃ tu yatra uktaṃ na tan nigaditaṃ bhavet // ūnam abhyadhikaṃ vārtham vibrūyur yatra sākṣiṇaḥ / tadarthānuktavijñeyam eṣa sākṣividhiḥ smṛtaḥ // ūnam abhyadhikaṃ vārtham vibrūyur yatra sākṣiṇaḥ / tadarthānuktavijñeyam eṣa sākṣividhiḥ smṛtaḥ // sādhyārthāṃśe nigadite sākṣibhiḥ sakalaṃ bhavet / strīsaṅge sāhase caurye yat sādhyaṃ parikalpyate // sādhyārthāṃśe nigadite sākṣibhiḥ sakalaṃ bhavet / strīsaṅge sāhase caurye yat sādhyaṃ parikalpyate // ūnādhikaṃ tu yatra syāt sākṣyaṃ tatra vivarjayet / sākṣī tatra na daṇḍyaḥ syād abruvan daṇḍam arhati // ūna-adhikaṃ tu yatra syāt sākṣyaṃ tatra vivarjayet / sākṣī tatra na daṇḍyaḥ syād abruvan daṇḍam arhati // likhitam sākṣiṇām eṣa nirdiṣṭaḥ saṃkhyālakṣaṇaniścayaḥ / likhitasyādhunā vacmi vidhānam anupūrvaśaḥ // sākṣiṇām eṣa nirdiṣṭaḥ saṃkhyālakṣaṇaniścayaḥ / likhitasya adhunā vacmi vidhānam anupūrvaśaḥ // ṛṇādike 'pi samaye bhrāntiḥ saṃjāyate yataḥ / dhātrākṣarāṇi sṛṣṭāni patrārūḍhāny ataḥ purā // ṛṇādike 'pi samaye bhrāntiḥ saṃjāyate yataḥ / dhātra ākṣarāṇi sṛṣṭāni patrārūḍhāny ataḥ purā // lekhyalakṣaṇam deśācārahutaṃ varṣa māsapakṣādivṛddhimat / ṛṇisākṣilekhakānaṃ hastāṅkaṃ lekhyam ucyate // deśācārahutaṃ varṣa māsa-pakṣādivṛddhimat / ṛṇi-sākṣi-lekhakānaṃ hastāṅkaṃ lekhyam ucyate // lekhyabhedāḥ rājalekhyaṃ sthānakṛtaṃ svahastalikhitaṃ tathā / lekhyaṃ tat trividhaṃ proktaṃ bhinnaṃ tad bahudhā punaḥ // rājalekhyaṃ sthānakṛtaṃ svahastalikhitaṃ tathā / lekhyaṃ tat trividhaṃ proktaṃ bhinnaṃ tad bahudhā punaḥ // bhāgadānakrayādhināṃ saṃviddāsaṛṇādibhiḥ / saptadhā laukikaṃ lekhyaṃ trividhaṃ rājaśāsanam // bhāga-dāna-krayādhināṃ saṃviddāsaṛṇādibhiḥ / saptadhā laukikaṃ lekhyaṃ trividhaṃ rājaśāsanam // vibhāgapatram ity etad bhāgānāṃ nirṇaye kṛtam / sīmāvivāde nirṇīte sīmāpatram iti smṛtam // vibhāgapatram ity etad bhāgānāṃ nirṇaye kṛtam / sīmāvivāde nirṇīte sīmāpatram iti smṛtam // dānalekhyaṃ bhāgalekhyaṃ sīmālekhyaṃ tathaiva ca / krayalekhyaṃ dāsalekhyam ādhilekhyaṃ tataḥ param // dānalekhyaṃ bhāgalekhyaṃ sīmālekhyaṃ tatha aiva ca / krayalekhyaṃ dāsalekhyam ādhilekhyaṃ tataḥ param // saṃviduddāmlekhyaṃ ca jayapatrakam eva ca / sandhipatraṃ tathaivaitat kriyābhedād anekadhā // saṃviduddāmlekhyaṃ ca jayapatrakam eva ca / sandhipatraṃ tatha aiva etat kriyābhedād anekadhā // ādhyartham ādhilekhyaṃ syād dāsārthaṃ dāsapatrakam // ādhyartham ādhilekhyaṃ syād dāsārthaṃ dāsapatrakam // samīhitārthasiddhyarthaṃ grāmaśreṇigaṇādibhiḥ / śāstrāvirodhi dharmārthe kṛtaṃ saṃvittipatrakam // samīhitārthasiddhyarthaṃ grāmaśreṇigaṇādibhiḥ / śāstrāvirodhi dharmārthe kṛtaṃ saṃvittipatrakam // bhrātaraḥ saṃvibhaktā ye svarucyā tu parasparam / vibhāgapatraṃ kurvanti bhāgalekhyaṃ tad ucyate // bhrātaraḥ saṃvibhaktā ye svarucyā tu parasparam / vibhāgapatraṃ kurvanti bhāgalekhyaṃ tad ucyate // bhūmiṃ dattvā yas tu patraṃ kuryāc candrārkakālikam / anācchedām anāhāryaṃ dānalekhyaṃ tu tad vidhuḥ // bhūmiṃ dattvā yas tu patraṃ kuryāc candrārkakālikam / anācchedām anāhāryaṃ dānalekhyaṃ tu tad vidhuḥ // gṛhakṣetrādikaṃ krītvā tulyamūlyākṣarānvitam / patraṃ kārayate yat tu krayalekhyaṃ tad ucyate // gṛhakṣetrādikaṃ krītvā tulyamūlyākṣarānvitam / patraṃ kārayate yat tu krayalekhyaṃ tad ucyate // jaṅgamaṃ sthāvaram bandhaṃ dattvā lekhyaṃ karoti yat / gopyabhogyakriyāyuktam ādhilekhyaṃ tu tat smṛtam // jaṅgamaṃ sthāvaram bandhaṃ dattvā lekhyaṃ karoti yat / gopya-bhogya-kriyāyuktam ādhilekhyaṃ tu tat smṛtam // grāmo deśaś ca yat kuryān mattalekhyaṃ parasparam / rājāvirodhi dharmārthe saṃvitpatraṃ vadanti tat // grāmo deśaś ca yat kuryān mattalekhyaṃ parasparam / rājāvirodhi dharmārthe saṃvitpatraṃ vadanti tat // vastrānnahīnaḥ kāntāre likhitaṃ kurute tu yat / karmāhaṃ te kariṣyāmi dāsapatraṃ tad iṣyate // vastra-annahīnaḥ kāntāre likhitaṃ kurute tu yat / karmāhaṃ te kariṣyāmi dāsapatraṃ tad iṣyate // dhanaṃ vṛdhyā gṛhītvā tu svayaṃ kuryāc ca kārayet / uddhārapatraṃ tat proktam ṛṇalekhyaṃ manīṣibhiḥ // dhanaṃ vṛdhyā gṛhītvā tu svayaṃ kuryāc ca kārayet / uddhārapatraṃ tat proktam ṛṇalekhyaṃ manīṣibhiḥ // pūgaśreṇigaṇādīnāṃ yā sthitiḥ parikīrtitā / tasyāstu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ // pūgaśreṇigaṇādīnāṃ yā sthitiḥ parikīrtitā / tasyāstu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ // pūgaśreṇyādikānāṃ tu samayasya sthiteḥ kṛtam / sthitipatraṃ tu tat proktaṃ manvādismṛtivedibhiḥ // pūgaśreṇyādikānāṃ tu samayasya sthiteḥ kṛtam / sthitipatraṃ tu tat proktaṃ manvādismṛtivedibhiḥ // rājño dānaśāsanam dattvā bhyymyādikaṃ rājā tāmrapatre paṭe 'tha vā / śāsanaṃ kārayed dharmaṃ sthānavaṃśādisaṃyutam // dattvā bhyymyādikaṃ rājā tāmrapatre paṭe 'tha vā / śāsanaṃ kārayed dharmaṃ sthānavaṃśādisaṃyutam // mātāpitror ātmanaś ca puṇyāyāmukasūnave / dattaṃ mayāmukāyādya dānaṃ sabrahmacāriṇe // mātā-pitror ātmanaś ca puṇyāya amukasūnave / dattaṃ maya āmukāya adya dānaṃ sabrahmacāriṇe // anācchedyam anāhāryaṃ sarvaṃ bhāvyavivarjitam / candrārkasamakālīnaṃ putrapautrānvayānugam // anācchedyam anāhāryaṃ sarvaṃ bhāvyavivarjitam / candrārkasamakālīnaṃ putrapautrānvayānugam // dātuḥ pālayituḥ svargaṃ hartur narakam eva ca / ṣaṣṭivarṣasahasrāṇi dānacchedaphalaṃ likhet // dātuḥ pālayituḥ svargaṃ hartur narakam eva ca / ṣaṣṭivarṣasahasrāṇi dānacchedaphalaṃ likhet // samudrāvarṣamāsādi dhanādhyakṣākṣarānvitam / jñātaṃ mayeti likhitaṃ sandhivigrahalekhakaiḥ // samudrāvarṣamāsādi dhanādhyakṣākṣarānvitam / jñātaṃ maya īti likhitaṃ sandhivigrahalekhakaiḥ // evaṃvidhaṃ rājakṛtaṃ śāsanaṃ tad udāhṛtam / prasādalikhitam deśādikaṃ yasya rājā likhitaṃ tu prayacchati // evaṃvidhaṃ rājakṛtaṃ śāsanaṃ tad udāhṛtam / prasādalikhitam deśādikaṃ yasya rājā likhitaṃ tu prayacchati // sevāśauryādinā tuṣṭaḥ prasādalikhitaṃ hi tat / jayapatram pūrvottarakriyāvāda nirṇayānte yadā nṛpaḥ / pradadyāj jayine lekhyaṃ jayapatraṃ tad ucyate // sevāśauryādinā tuṣṭaḥ prasādalikhitaṃ hi tat / jayapatram pūrvottarakriyāvāda nirṇayānte yadā nṛpaḥ / pradadyāj jayine lekhyaṃ jayapatraṃ tad ucyate // yad vṛttaṃ vyavahāre tu pūrvapakṣottarādikam / kriyāvadadhāraṇopetaṃ jayapatro 'khilaṃ likhet // yad vṛttaṃ vyavahāre tu pūrvapakṣa-uttarādikam / kriyāvadadhāraṇa-upetaṃ jayapatro 'khilaṃ likhet // sādhayet sādhyam arthaṃ tu catuṣpādanvitaṃ jaye / rājamudrānvitaṃ caiva jayapatrakam iṣyate // sādhayet sādhyam arthaṃ tu catuṣpādanvitaṃ jaye / rājamudrānvitaṃ ca eva jayapatrakam iṣyate // anyavādyādihīnebhya itareṣām pradīyate / vṛttānuvādasaṃsiddhaṃ tac ca syāj jayapatrakam // anyavādyādihīnebhya itareṣām pradīyate / vṛttānuvādasaṃsiddhaṃ tac ca syāj jayapatrakam // lekhyadūṣaṇāni mumūruṣuhīnaluptārthair unmātavyasanāturaiḥ / viṣopadhibalāt kāra kṛtaṃ lekhyaṃ na sidhyati // mumūruṣuhīnaluptārthair unmātavyasanāturaiḥ / viṣa-upadhibalāt kāra kṛtaṃ lekhyaṃ na sidhyati // dūṣito garhitaḥ sākṣī yatraiko viniveśitaḥ / kūṭalekhyaṃ tu tat prāha lekhako vāpi tādṛśaḥ // dūṣito garhitaḥ sākṣī yatra eko viniveśitaḥ / kūṭalekhyaṃ tu tat prāha lekhako vāpi tādṛśaḥ // yad ujvalaṃ cirakṛtaṃ malinaṃ svalpakālikam / bhagnaṃ mliṣtākṣarayutaṃ lekhyaṃ kūṭatvam āpnuyāt // yad ujvalaṃ cirakṛtaṃ malinaṃ svalpakālikam / bhagnaṃ mliṣtākṣarayutaṃ lekhyaṃ kūṭatvam āpnuyāt // darpaṇasthaṃ yathā bimbam asat sad iva dṛśyate / tathā lekhyasabimb āni kurvanti kuśalā janāḥ // darpaṇasthaṃ yathā bimbam asat sad iva dṛśyate / tathā lekhyasabimb āni kurvanti kuśalā janāḥ // tathyena hi pramāṇaṃ tu doṣeṇaiva tu dūṣaṇam / evaṃ duṣṭaṃ nṛpasthāne yasmiṃs tad dhi vicāryate // tathyena hi pramāṇaṃ tu doṣeṇa eva tu dūṣaṇam / evaṃ duṣṭaṃ nṛpasthāne yasmiṃs tad dhi vicāryate // vimṛśya brāhmaṇaiḥ sārdhaṃ vaktṛdoṣaṃ nirūpayet // vimṛśya brāhmaṇaiḥ sārdhaṃ vaktṛdoṣaṃ nirūpayet // yena te kūṭatāṃ yānti sākṣilekhakakārakāḥ / tena duṣṭaṃ bhavel lekhyaṃ śuddhaiḥ śuddhaṃ vinirdiśet // yena te kūṭatāṃ yānti sākṣilekhakakārakāḥ / tena duṣṭaṃ bhavel lekhyaṃ śuddhaiḥ śuddhaṃ vinirdiśet // dattaṃ lekhye svahastaṃ tu ṛṇiko yadi nihnute / patrasthaiḥ sākṣibhir vācā lekhakasya matena ca // dattaṃ lekhye svahastaṃ tu ṛṇiko yadi nihnute / patrasthaiḥ sākṣibhir vācā lekhakasya matena ca // sthānabhraṣṭās tv akāntisthāḥ saṃdigdhā lakṣaṇacyutāḥ / yatraivaṃ syuḥ sthitā varṇā lekhyaṃ duṣṭaṃ tadā bhṛguḥ // sthānabhraṣṭās tv akāntisthāḥ saṃdigdhā lakṣaṇacyutāḥ / yatra evaṃ syuḥ sthitā varṇā lekhyaṃ duṣṭaṃ tadā bhṛguḥ // uddharel lekhyam āhartā tatputro bhuktim eva tu / abhiyuktaḥ pramītaś cet tatputras tat samuddharet // uddharel lekhyam āhartā tatputro bhuktim eva tu / abhiyuktaḥ pramītaś cet tatputras tat samuddharet // jñātvā kāryaṃ deśakāla kuśalāḥ kūṭakārakāḥ / kurvantisadṛśaṃ lekhyaṃ tad yatnena vicārayet // jñātvā kāryaṃ deśakāla kuśalāḥ kūṭakārakāḥ / kurvantisadṛśaṃ lekhyaṃ tad yatnena vicārayet // lekhyam ālekhyavat kecil likhanti kuśalā janāḥ / tasmān na lekhyasāmarthyāt siddhir aikāntikī matā // lekhyam ālekhyavat kecil likhanti kuśalā janāḥ / tasmān na lekhyasāmarthyāt siddhir aikāntikī matā // strībālārtān lipyavijñān vañcayanti svabāndhavāḥ / lekhyaṃ kṛtvā svanāmāṅkaṃ jñeyaṃ yuktyāgamais tu tat // strībālārtān lipyavijñān vañcayanti svabāndhavāḥ / lekhyaṃ kṛtvā svanāmāṅkaṃ jñeyaṃ yuktyāgamais tu tat // trividhasyāsya lekhyasya bhrāntiḥ saṃjāyate yadā / ṛṇisākṣilekhakānāṃ hastoktyā śodhayet tataḥ // trividhasyāsya lekhyasya bhrāntiḥ saṃjāyate yadā / ṛṇi-sākṣi-lekhakānāṃ hasta-uktyā śodhayet tataḥ // udyāmam udayādānād ādhānaṃ phalasaṃgrahāt / pratiyogidhanāḍhyatvāj jñeyaṃ yatropadhiḥ kṛtaḥ // udyāmam udayādānād ādhānaṃ phalasaṃgrahāt / pratiyogidhanāḍhyatvāj jñeyaṃ yatra upadhiḥ kṛtaḥ // darśitaṃ pratikālaṃ yac chrāvitaṃ smāritaṃ ca yat / lekhyaṃ sidhyati sarvatra mṛteṣv api hi sākṣiṣu // darśitaṃ pratikālaṃ yac chrāvitaṃ smāritaṃ ca yat / lekhyaṃ sidhyati sarvatra mṛteṣv api hi sākṣiṣu // vācakair yatra sāmarthyam akṣarāṇāṃ vihanyate / kriyāṇāṃ sarvanāśaḥ syād anavasthā ca jāyate // vācakair yatra sāmarthyam akṣarāṇāṃ vihanyate / kriyāṇāṃ sarvanāśaḥ syād anavasthā ca jāyate // lekhyaṃ triṃśat samātītam adṛṣṭāśrāvitaṃ ca yat / na tatsiddhim avāpnoti tiṣṭhatsv api hi sākṣiṣu // lekhyaṃ triṃśat samātītam adṛṣṭa-aśrāvitaṃ ca yat / na tatsiddhim avāpnoti tiṣṭhatsv api hi sākṣiṣu // prayukte śāntalābhe tu likhitaṃ yo na darśayet / na yācate ca ṛṇikaṃ tat saṃdeham avāpnuyāt // prayukte śāntalābhe tu likhitaṃ yo na darśayet / na yācate ca ṛṇikaṃ tat saṃdeham avāpnuyāt // kulaśreṇigaṇādīnāṃ yathākālaṃ pradarśitam / śrāvayet smārayec caiva tathā syād balavattaram // kulaśreṇigaṇādīnāṃ yathākālaṃ pradarśitam / śrāvayet smārayec ca eva tathā syād balavattaram // yadi labdhaṃ bhavet kiñ cit prajñaptir vā tathā bhavet / pramāṇam eva likhitaṃ mṛtā yady api sākṣiṇaḥ // yadi labdhaṃ bhavet kiñ cit prajñaptir vā tathā bhavet / pramāṇam eva likhitaṃ mṛtā yady api sākṣiṇaḥ // āḍhyasya nikaṭasthasya yac chaktena na yācitam / śuddharṇāśaṅkayā tatra lekhyaṃ durbalatām iyāt // āḍhyasya nikaṭasthasya yac chaktena na yācitam / śuddharṇāśaṅkayā tatra lekhyaṃ durbalatām iyāt // unmattajaḍabalānāṃ rājabhītapravāsinām / apragalbhabhayārtānāṃ na lekhyaṃ hānim āpnuyāt // unmatta-jaḍa-balānāṃ rājabhītapravāsinām / apragalbhabhayārtānāṃ na lekhyaṃ hānim āpnuyāt // atha pañcatvam āpanno lekhakaḥ sākṣibhiḥ saha / tat svahastādibhis teṣām viśudhyate na saṃśayaḥ // atha pañcatvam āpanno lekhakaḥ sākṣibhiḥ saha / tat svahastādibhis teṣām viśudhyate na saṃśayaḥ // ṛṇisvahastasaṃdehe jīvato vā mṛtasya vā / tatsvahastakṛtair anyaiḥ patrais tallekhyaniṛṇayaḥ // ṛṇisvahastasaṃdehe jīvato vā mṛtasya vā / tatsvahastakṛtair anyaiḥ patrais tal-lekhyaniṛṇayaḥ // lekhye saṃśayam āpanne sākṣilekhakakartṛbhiḥ / duṣṭeṣu teṣu taddhasta kṛtapūrvākṣarādibhiḥ // lekhye saṃśayam āpanne sākṣilekhakakartṛbhiḥ / duṣṭeṣu teṣu taddhasta kṛtapūrvākṣarādibhiḥ // na jātu hīyate lekhyaṃ sākṣibhiḥ śapathena vā / adarśanāśrāvitābhyāṃ hāniṃ prāpnoty upekṣayā // na jātu hīyate lekhyaṃ sākṣibhiḥ śapathena vā / adarśanāśrāvitābhyāṃ hāniṃ prāpnoty upekṣayā // ataḥ parīkṣyam ubhayam etad rājñā viśeṣataḥ / ekam eva bhavel lekhyam ekasyārthasya siddhaye // ataḥ parīkṣyam ubhayam etad rājñā viśeṣataḥ / ekam eva bhavel lekhyam ekasyārthasya siddhaye // anekeṣu tu lekhyeṣu doṣam utpādayed api / deśācāraviruddhaṃ yat saṃdigdhaṃ kramavarjitam / kṛtam asvāminā yac ca sādhyahīnaṃ ca duṣyati // anekeṣu tu lekhyeṣu doṣam utpādayed api / deśācāraviruddhaṃ yat saṃdigdhaṃ kramavarjitam / kṛtam asvāminā yac ca sādhyahīnaṃ ca duṣyati // bhuktiḥ dhanamūlāḥ kriyāḥ sarvā yatnās tatsādhane matāḥ / vardhanaṃ rakṣaṇaṃ bhoga iti tasya vidhikramaḥ // dhanamūlāḥ kriyāḥ sarvā yatnās tatsādhane matāḥ / vardhanaṃ rakṣaṇaṃ bhoga iti tasya vidhikramaḥ // dhanaprabhedāḥ tat punas trividhaṃ jñeyaṃ śuklaṃ śabaḷam eva ca / kṛṣṇaṃ ca tatra vijñeyaḥ prabhedaḥ saptadhā punaḥ // tat punas trividhaṃ jñeyaṃ śuklaṃ śabaḷam eva ca / kṛṣṇaṃ ca tatra vijñeyaḥ prabhedaḥ saptadhā punaḥ // śrutaśauryatapaḥ kanyā śiṣyayājyānvayāgatam / dhanaṃ saptavidhaṃ śulkam ubhayo hy asya tadvidhaḥ // śrutaśauryatapaḥ kanyā śiṣyayājyānvayāgatam / dhanaṃ saptavidhaṃ śulkam ubhayo hy asya tadvidhaḥ // kusīdakṛṣivāṇijya śulkaśilpānuvṛttibhiḥ / kṛtopakārād āptaṃ ca śabaḷaṃ samudāhṛtam // kusīdakṛṣivāṇijya śulkaśilpānuvṛttibhiḥ / kṛta-upakārād āptaṃ ca śabaḷaṃ samudāhṛtam // pāśakadyūtadūtārtha pratirūpakasāhasaiḥ / vyājenopārjitaṃ yac ca tat kṛṣṇaṃ samudāhṛtam // pāśakadyūtadūtārtha pratirūpakasāhasaiḥ / vyājena-upārjitaṃ yac ca tat kṛṣṇaṃ samudāhṛtam // tena krayo vikrayaś ca dānaṃ grahaṇam eva ca / vividhāś ca prayujyante kriyāsaṃbhogam eva ca // tena krayo vikrayaś ca dānaṃ grahaṇam eva ca / vividhāś ca prayujyante kriyāsaṃbhogam eva ca // yathāvidhena dravyeṇa yat kiñ cit kurute naraḥ / tathāvidham avāpnoti tatphalaṃ pretya ceha ca // yathāvidhena dravyeṇa yat kiñ cit kurute naraḥ / tathāvidham avāpnoti tatphalaṃ pretya ca iha ca // tat punar dvādaśavidhaṃ prativarṇāśrayaṃ smṛtam / sādhāraṇaṃ syāt trividhaṃ śeṣaṃ navavidhaṃ smṛtam // tat punar dvādaśavidhaṃ prativarṇāśrayaṃ smṛtam / sādhāraṇaṃ syāt trividhaṃ śeṣaṃ navavidhaṃ smṛtam // kramāgataṃ prītidāyaṃ prāptaṃ ca saha bhāryayā / aviśeṣeṇa sarveṣāṃ varṇānāṃ trividhaṃ smṛtam // kramāgataṃ prītidāyaṃ prāptaṃ ca saha bhāryayā / aviśeṣeṇa sarveṣāṃ varṇānāṃ trividhaṃ smṛtam // vaiśeṣikaṃ dhanaṃ jñeyaṃ brāhmaṇasya trilakṣaṇam / pratigrahaṇalabdhaṃ yad yājyaṃ tac chiṣyatas tathā // vaiśeṣikaṃ dhanaṃ jñeyaṃ brāhmaṇasya trilakṣaṇam / pratigrahaṇalabdhaṃ yad yājyaṃ tac chiṣyatas tathā // trividhaṃ kṣatriyasyāpi prāhur vaiśeṣikaṃ dhanam / yuddhopalabdhaṃ karato daṇḍāc ca vyavahārataḥ // trividhaṃ kṣatriyasyāpi prāhur vaiśeṣikaṃ dhanam / yuddha-upalabdhaṃ karato daṇḍāc ca vyavahārataḥ // vaiśeṣikaṃ dhanaṃ jñeyaṃ vaiśyasyāpi trilakṣaṇam / kṛṣigorakṣavāṇijyaṃ śūdrasyaiṣām anugrahāt // vaiśeṣikaṃ dhanaṃ jñeyaṃ vaiśyasyāpi trilakṣaṇam / kṛṣi-gorakṣa-vāṇijyaṃ śūdrasya eṣām anugrahāt // sarveṣām eva varṇānām evaṃ dharmyo dhanāgamaḥ / viparyayād adharmaḥ syān na ced āpad garīyasī // sarveṣām eva varṇānām evaṃ dharmyo dhanāgamaḥ / viparyayād adharmaḥ syān na ced āpad garīyasī // āpatsv anantarāvṛttir brāhmaṇasya vidhīyate / vaiśyavṛttiś ca tasyoktā na jaghanyā kathaṃ cana // āpatsv anantarāvṛttir brāhmaṇasya vidhīyate / vaiśyavṛttiś ca tasya uktā na jaghanyā kathaṃ cana // kathaṃ cana na kurvīta brāhmaṇaḥ karma vārṣalam / vṛṣalaḥ karma na brāhmaṃ patanīye hi te tayoḥ // kathaṃ cana na kurvīta brāhmaṇaḥ karma vārṣalam / vṛṣalaḥ karma na brāhmaṃ patanīye hi te tayoḥ // utkṛṣṭaṃ cāpakṛṣṭaṃ tayoḥ karma na vidyate / madhyame karmaṇī hitvā sarvasādhāraṇī hi te // utkṛṣṭaṃ cāpakṛṣṭaṃ tayoḥ karma na vidyate / madhyame karmaṇī hitvā sarvasādhāraṇī hi te // āpadaṃ brāhmaṇas tīrtvā kṣatravṛttyā bhṛte jane / utsṛjet kṣetravṛttiṃ tāṃ kṛtvā pāvanam ātmanaḥ // āpadaṃ brāhmaṇas tīrtvā kṣatravṛttyā bhṛte jane / utsṛjet kṣetravṛttiṃ tāṃ kṛtvā pāvanam ātmanaḥ // tasyām eva tu yo bhuktau brāhmaṇo ramate rasāt / kāṇḍapṛṣṭhaś cyuto mārgād aṅkito 'yaṃ prakīrtitaḥ // tasyām eva tu yo bhuktau brāhmaṇo ramate rasāt / kāṇḍapṛṣṭhaś cyuto mārgād aṅkito 'yaṃ prakīrtitaḥ // svakulaṃ pṛṣṭhataḥ kṛtvā yo vai parakulaṃ vrajet / tena duścaritenāsau kāṇḍapṛṣṭha iti smṛtaḥ // svakulaṃ pṛṣṭhataḥ kṛtvā yo vai parakulaṃ vrajet / tena duścaritena asau kāṇḍapṛṣṭha iti smṛtaḥ // divākṛte kāryavidhau grāmeṣu nagareṣu ca / saṃbhave sākṣiṇāṃ caiva na divyā bhavati kriyā // divākṛte kāryavidhau grāmeṣu nagareṣu ca / saṃbhave sākṣiṇāṃ ca eva na divyā bhavati kriyā // dvāramārgakriyābhoga jalavāhādike tathā / bhuktir eva tu gurvo syān na lekhyaṃ na ca sākṣiṇaḥ // dvāramārgakriyābhoga jalavāhādike tathā / bhuktir eva tu gurvo syān na lekhyaṃ na ca sākṣiṇaḥ // etad vidhānam ākhyātaṃ sākṣiṇāṃ likhitasya ca / saṃprati sthāvaraprāpter bhukteś ca vidhir ucyate // etad vidhānam ākhyātaṃ sākṣiṇāṃ likhitasya ca / saṃprati sthāvaraprāpter bhukteś ca vidhir ucyate // vidyayā krayabandhena śauryabhāgānvayāgatam / sapiṇḍasyāprajasyāṃśaṃ sthāvaraṃ spatadhāpyate // vidyayā krayabandhena śauryabhāgānvayāgatam / sapiṇḍasyāprajasya aṃśaṃ sthāvaraṃ spatadhā āpyate // bhogāḥ saptavidhaḥ pitrye labhdakrayādhāne rikthaśauryapravedanāt / prāpte saptavidhe bhogaḥ sāgamaḥ siddhim āpnuyāt // pitrye labhdakrayādhāne rikthaśauryapravedanāt / prāpte saptavidhe bhogaḥ sāgamaḥ siddhim āpnuyāt // kramāgataḥ śāsanikaḥ krayādhānasamanvitaḥ / evaṃvidhas tu yo bhogaḥ sa tu siddhim avāpnuyāt // kramāgataḥ śāsanikaḥ krayādhānasamanvitaḥ / evaṃvidhas tu yo bhogaḥ sa tu siddhim avāpnuyāt // saṃvibhāgakrayaprāptaṃ pitryaṃ labdhaṃ ca rājataḥ / sthāvaraṃ siddhim āpnoti bhuktvā hānim upekṣayā // saṃvibhāgakrayaprāptaṃ pitryaṃ labdhaṃ ca rājataḥ / sthāvaraṃ siddhim āpnoti bhuktvā hānim upekṣayā // prāptamātraṃ yena bhuktaṃ svīkṛtyāparipanthitam / tasya tatsiddhim āpnoti hāniṃ copekṣayā yathā // prāptamātraṃ yena bhuktaṃ svīkṛtya aparipanthitam / tasya tatsiddhim āpnoti hāniṃ ca upekṣayā yathā // adhyāsanāt samārabhya bhuktir yasyāvighātinī / triṃśadvarṣāṇy avicchinnā tasya tāṃ na vicālayet // adhyāsanāt samārabhya bhuktir yasyāvighātinī / triṃśadvarṣāṇy avicchinnā tasya tāṃ na vicālayet // na strīṇām upabhogaḥ syād vinā lekhyaṃ kathaṃ cana / rājaśrotriyavitte ca jaḍabāladhanena ca // na strīṇām upabhogaḥ syād vinā lekhyaṃ kathaṃ cana / rājaśrotriyavitte ca jaḍabāladhanena ca // bhuktyā kevalayā naiva bhuktiḥ siddhim avāpnuyāt / āgamenāpi śuddhena dvābhyāṃ sidhyati nānyathā // bhuktyā kevalayā na eva bhuktiḥ siddhim avāpnuyāt / āgamenāpi śuddhena dvābhyāṃ sidhyati nānyathā // bālaśrotriyavitte ca prāpte ca pitṛtaḥ kramāt / nopabhoge balaṃ kāryam āhartrā tatsutena vā // bālaśrotriyavitte ca prāpte ca pitṛtaḥ kramāt / na upabhoge balaṃ kāryam āhartrā tatsutena vā // paśustrīpuruṣādīnām iti dharmo vyavasthitaḥ / yady ekaśāsane grāma kṣetrārāmāś ca lekhitāḥ // paśustrīpuruṣādīnām iti dharmo vyavasthitaḥ / yady ekaśāsane grāma kṣetrārāmāś ca lekhitāḥ // ekadeśopabhoge 'pi sarve bhuktā bhavanti te / āgamo 'pi balaṃ naiva bhuktiḥ stokāpi yatra no // ekadeśa-upabhoge 'pi sarve bhuktā bhavanti te / āgamo 'pi balaṃ na eva bhuktiḥ stokāpi yatra no // anumānād varaḥ sākṣī sākṣibhyo likhitaṃ guru / avyāhatā tripuruṣī bhuktir ebhyo garīyasī // anumānād varaḥ sākṣī sākṣibhyo likhitaṃ guru / avyāhatā tripuruṣī bhuktir ebhyo garīyasī // anumānaṃ vasaty atra sākṣī cāmaraṇād bhavet / avyāhataṃ lekhabhogaṃ pramāṇaṃ tu tripauruṣam // anumānaṃ vasaty atra sākṣī cāmaraṇād bhavet / avyāhataṃ lekhabhogaṃ pramāṇaṃ tu tripauruṣam // pitāpitāmaho yasya jīvec ca prapitāmahaḥ / triṃśat samā tu yā bhuktā bhūmir avyāhatā paraiḥ // pitāpitāmaho yasya jīvec ca prapitāmahaḥ / triṃśat samā tu yā bhuktā bhūmir avyāhatā paraiḥ // bhuktiḥ sā pauruṣī jñeyā dviguṇā ca dvipuruṣī / tripūruṣī ca triguṇā parataḥ syāc cirantanā // bhuktiḥ sā pauruṣī jñeyā dviguṇā ca dvipuruṣī / tripūruṣī ca triguṇā parataḥ syāc cirantanā // yatrāhartābhiyuktaḥ syāl lekhyaṃ sākṣī tadā guruḥ / tadabhāve tu putrāṇāṃ bhuktir ekā garīyasī // yatrā aharta-abhiyuktaḥ syāl lekhyaṃ sākṣī tadā guruḥ / tad-abhāve tu putrāṇāṃ bhuktir ekā garīyasī // āhartā śodhayed bhuktim āgamaṃ vāpi saṃsadi / tatputro bhuktim evaikāṃ pautrādis tu na kiṃcana // āhartā śodhayed bhuktim āgamaṃ vāpi saṃsadi / tatputro bhuktim eva ekāṃ pautrādis tu na kiṃcana // rikthabhir vā parair dravyaṃ samakṣaṃ yasya dīyate / anyasya bhuñjataḥ paścān na sa tal labdhum arhati // rikthabhir vā parair dravyaṃ samakṣaṃ yasya dīyate / anyasya bhuñjataḥ paścān na sa tal labdhum arhati // paśyann anyasya dadataḥ kṣitiṃ yo na nivārayet / satāpi lekhyena bhuvaṃ na punar tām avāpnuyāt // paśyann anyasya dadataḥ kṣitiṃ yo na nivārayet / satāpi lekhyena bhuvaṃ na punar tām avāpnuyāt // ṛkthibhir vāparair vāpi dattaṃ tenaiva tad bhṛguḥ // ṛkthibhir vāparair vāpi dattaṃ tena eva tad bhṛguḥ // bhuktis tripuruṣī sidhyet pareṣāṃ nātra saṃśayaḥ / anivṛtte sapiṇḍatve sakulyānāṃ na sidhyati // bhuktis tripuruṣī sidhyet pareṣāṃ nātra saṃśayaḥ / anivṛtte sapiṇḍatve sakulyānāṃ na sidhyati // asvāminā tu yad bhuktaṃ gṛhakṣetrāpaṇādikam / suhṛdbandhusakulyasya na tadbhogena hīyate // asvāminā tu yad bhuktaṃ gṛhakṣetrāpaṇādikam / suhṛd-bandhu-sakulyasya na tadbhogena hīyate // dharmo 'kṣayaḥ śrotriyasya abhayaṃ rājapūruṣe / snehaḥ suhṛdbāndhaveṣu bhuktam etair na hīyate // dharmo 'kṣayaḥ śrotriyasya abhayaṃ rājapūruṣe / snehaḥ suhṛd-bāndhaveṣu bhuktam etair na hīyate // vaivāhya śrotriyair bhuktaṃ rājñāmātyais tathaiva ca / sudīrghenāpi kālena teṣāṃ sidhyati tan na tu // vaivāhya śrotriyair bhuktaṃ rājñāmātyais tatha aiva ca / sudīrghenāpi kālena teṣāṃ sidhyati tan na tu // aśaktālasarogārta bālabhītapravāsinām / śāsanārūḍham anyena bhuktaṃ bhuktyā na hīyate // aśakta-alasa-roga-ārta bāla-bhīta-pravāsinām / śāsanārūḍham anyena bhuktaṃ bhuktyā na hīyate // chinnabhoge gṛhe kṣetre saṃdigdhaṃ yatra jāyate / lekhyena bhogavidbhir vā sākṣibhiḥ śuddhim āharet // chinnabhoge gṛhe kṣetre saṃdigdhaṃ yatra jāyate / lekhyena bhogavidbhir vā sākṣibhiḥ śuddhim āharet // nāmaghāṭāgamaṃ saṃkhyāṃ kālaṃ digbhāgam eva ca / bhogacchedanimittaṃ ca ye vidus tatra sākṣiṇaḥ // nāmaghāṭāgamaṃ saṃkhyāṃ kālaṃ digbhāgam eva ca / bhogacchedanimittaṃ ca ye vidus tatra sākṣiṇaḥ // utpannāś cātyāsannā ye ye ca deśāntarasthitāḥ / maulās te tu samuddiṣṭāḥ praṣṭavyāḥ kāryanirṇaye // utpannāś cātyāsannā ye ye ca deśāntarasthitāḥ / maulās te tu samuddiṣṭāḥ praṣṭavyāḥ kāryanirṇaye // aduṣṭās te tu yad brūyuḥ saṃdigdhe samadṛṣṭayaḥ / tatpramāṇaṃ prakartavyam evaṃ dharmo na hīyate // aduṣṭās te tu yad brūyuḥ saṃdigdhe samadṛṣṭayaḥ / tatpramāṇaṃ prakartavyam evaṃ dharmo na hīyate // sthāvareṣu tad ākhyātaṃ lābhabhogaprasādhanam / pramāṇahīnavāde tu nirdeśyā daivikī kriyā // sthāvareṣu tad ākhyātaṃ lābhabhogaprasādhanam / pramāṇahīnavāde tu nirdeśyā daivikī kriyā // rājāntarais tribhir bhuktaṃ pramāṇena vināpi yat / brahmadeyaṃ na hartavyaṃ rājñā tasya kadā cana // rājāntarais tribhir bhuktaṃ pramāṇena vināpi yat / brahmadeyaṃ na hartavyaṃ rājñā tasya kadā cana // bhuktis traipuruṣī yatra caturthe saṃpravartitā / tadbhogaḥ sthiratāṃ yāti na pṛcched āgamāṃ kva cit // bhuktis traipuruṣī yatra caturthe saṃpravartitā / tadbhogaḥ sthiratāṃ yāti na pṛcched āgamāṃ kva cit // aniṣiddhena yad bhuktaṃ puruṣais tribhir eva tu / tatra naivāgamaḥ kāryo bhuktis tatra garīyasī // aniṣiddhena yad bhuktaṃ puruṣais tribhir eva tu / tatra na evāgamaḥ kāryo bhuktis tatra garīyasī // sthāvareṣu vivādeṣu bhuktis tripuruṣī ca yā / svatantraiva hi sā jñeyā pramāṇam sādhyanirṇaye // sthāvareṣu vivādeṣu bhuktis tripuruṣī ca yā / svatantra aiva hi sā jñeyā pramāṇam sādhyanirṇaye // yasya tripuruṣā bhuktiḥ samyaglekhyasamanvitā / evaṃvidhā brahmadeyā hartuṃ tasya na śakyate // yasya tripuruṣā bhuktiḥ samyaglekhyasamanvitā / evaṃvidhā brahmadeyā hartuṃ tasya na śakyate // yasya tripuruṣā bhuktiḥ pāraṃparyakramāgatā / na sā cālayituṃ śakyā pūrvakāc chāsanād ṛte // yasya tripuruṣā bhuktiḥ pāraṃparyakramāgatā / na sā cālayituṃ śakyā pūrvakāc chāsanād ṛte // tripuruṣaṃ bhujyate yena samakṣaṃ bhūravāritā / tasya sā nāpahartavyā kṣamāliṅgaṃ na ced vadet // tripuruṣaṃ bhujyate yena samakṣaṃ bhūravāritā / tasya sā nāpahartavyā kṣamāliṅgaṃ na ced vadet // bhuktir balavatī śāstre hy avicchinnā cirantanī / vicchinnāpi hi sa jñeyā yā tu pūrvaṃ prasādhitā // bhuktir balavatī śāstre hy avicchinnā cirantanī / vicchinnāpi hi sa jñeyā yā tu pūrvaṃ prasādhitā // pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ / tasmin prete 'pi tatprāptaṃ bhuktyā prāptaṃ tu tasya tat // pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ / tasmin prete 'pi tatprāptaṃ bhuktyā prāptaṃ tu tasya tat // tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi / lekhyābhāve tu tāṃ tatra caturthaḥ samavāpnuyāt // tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi / lekhyābhāve tu tāṃ tatra caturthaḥ samavāpnuyāt // sanābhibhir bāndhavaiś ca bhuktaṃ yat svajanais tathā / bhogāt tatra na siddhiḥ syād bhogam anyeṣu kalpayet // sanābhibhir bāndhavaiś ca bhuktaṃ yat svajanais tathā / bhogāt tatra na siddhiḥ syād bhogam anyeṣu kalpayet // sāgamo dīrghakālaś ca nicchidroparavo dhanam / pratyarthisaṃnidhānaṃ ca paribhogo 'pi pañcadhā // sāgamo dīrghakālaś ca nicchidra-uparavo dhanam / pratyarthisaṃnidhānaṃ ca paribhogo 'pi pañcadhā // catuṣpād dhanadhānyādi varṣād dhānim avāpnuyāt // catuṣpād dhanadhānyādi varṣād dhānim avāpnuyāt // bhūmer abhuktir lekhyasya yathākālam adarśanam / sākṣyasyāsmaraṇaṃ caiva svārthahānikarāṇi tu // bhūmer abhuktir lekhyasya yathākālam adarśanam / sākṣyasyāsmaraṇaṃ ca eva svārthahānikarāṇi tu // tasmād yatnena kartavyaṃ pramāṇaparipālanam / tena kāryāṇi sidhyanti sthāvarāṇi carāṇi ca // tasmād yatnena kartavyaṃ pramāṇaparipālanam / tena kāryāṇi sidhyanti sthāvarāṇi carāṇi ca // asākṣike cirakṛte pṛcched uttarasākṣiṇaḥ / śapathair vānuyuñjīta upadhāṃ vā prayojayet // asākṣike cirakṛte pṛcched uttarasākṣiṇaḥ / śapathair vānuyuñjīta upadhāṃ vā prayojayet // deśanāpratighātaṃ ca yuktileśas tathaiva ca // deśanāpratighātaṃ ca yuktileśas tatha aiva ca // corāpahṛtaṃ tu sarvebhyo 'nviṣya arpaṇīyaṃ / alābhe svakośād vā adadac corakilbiṣī syāt // corāpahṛtaṃ tu sarvebhyo 'nviṣya arpaṇīyaṃ / alābhe svakośād vā adadac corakilbiṣī syāt // divyāni sthāvarasya tathākhyātaṃ lābhabhogaprasādhanam / pramāṇahīne vāde tu nirdoṣā daivikī kriyā // sthāvarasya tathā ākhyātaṃ lābha-bhogaprasādhanam / pramāṇahīne vāde tu nirdoṣā daivikī kriyā // praduṣṭeṣv anumāneṣu divyaiḥ kāryaṃ viśodhayet / dhaṭādyā dharmajāntā ca daivī navavidhā smṛtā // praduṣṭeṣv anumāneṣu divyaiḥ kāryaṃ viśodhayet / dhaṭādyā dharmajāntā ca daivī navavidhā smṛtā // dhaṭo 'gnir udakaṃ caiva viṣaṃ kośaś ca pañcamam / ṣaṣṭhaṃ ca taṇḍulāḥ proktaṃ saptamaṃ taptamāṣakaḥ // dhaṭo 'gnir udakaṃ ca eva viṣaṃ kośaś ca pañcamam / ṣaṣṭhaṃ ca taṇḍulāḥ proktaṃ saptamaṃ taptamāṣakaḥ // aṣṭamaṃ kālam ity uktaṃ navamaṃ dharmakaṃ tathā / divyenāyāti sarvāṇi nirdiṣṭāni svayambhuvā // aṣṭamaṃ kālam ity uktaṃ navamaṃ dharmakaṃ tathā / divyenā ayāti sarvāṇi nirdiṣṭāni svayambhuvā // divyavyavasthā yasmād devaiḥ prayuktāni duṣkarārthe mahātmabhiḥ / aham uddeśatāṃ vacmi saṃdigdhārthaviśuddhaye / deśakālārthasaṃkhyābhiḥ prayuktāny anupūrvaśaḥ // yasmād devaiḥ prayuktāni duṣkarārthe mahātmabhiḥ / aham uddeśatāṃ vacmi saṃdigdhārthaviśuddhaye / deśa-kālārthasaṃkhyābhiḥ prayuktāny anupūrvaśaḥ // aparādhānupūrvyeṇa sādhvasādhuvivakṣayā / śāstroditena vidhinā pradātavyāni nānyathā // aparādhānupūrvyeṇa sādhv-asādhuvivakṣayā / śāstra-uditena vidhinā pradātavyāni na anyathā // ṛṇādikeṣu kāryeṣu visaṃvāde parasparam / dravyasaṃkhyānvitā deyā puruṣāpekṣayā tathā // ṛṇādikeṣu kāryeṣu visaṃvāde parasparam / dravyasaṃkhyānvitā deyā puruṣāpekṣayā tathā // loke saṃvyavahārārthaṃ saṃjñeyaṃ kathitā bhuvi / tāmrakarṣakṛtā mudrā vijñeyaḥ kārṣikaḥ paṇaḥ // loke saṃvyavahārārthaṃ saṃjñeyaṃ kathitā bhuvi / tāmrakarṣakṛtā mudrā vijñeyaḥ kārṣikaḥ paṇaḥ // niṣkaṃ suvarṇāś catvāraḥ kārṣikas tāmrikaḥ paṇaḥ / tāmrakarṣakṛtā mudrā vijñeyaḥ kārṣikaḥ paṇaḥ // niṣkaṃ suvarṇāś catvāraḥ kārṣikas tāmrikaḥ paṇaḥ / tāmrakarṣakṛtā mudrā vijñeyaḥ kārṣikaḥ paṇaḥ // sa eva cāndrikā proktā tāś catasras tu dhānakāḥ / tā dvādaśa suvarṇas tu dīnārākhyaḥ sa eva tu // sa eva cāndrikā proktā tāś catasras tu dhānakāḥ / tā dvādaśa suvarṇas tu dīnārākhyaḥ sa eva tu // kārṣāpaṇasahasraṃ tu daṇḍa uttamasāhasaḥ / tadardhaṃ madhyamaḥ proktas tadardham adhamaḥ smṛtaḥ // kārṣāpaṇasahasraṃ tu daṇḍa uttamasāhasaḥ / tadardhaṃ madhyamaḥ proktas tadardham adhamaḥ smṛtaḥ // brāhmaṇasya dhaṭo deyaḥ kṣatriyasya hutāśanaḥ / vaiśyasya salilaṃ deyaṃ śūdrasya viṣam eva tu // brāhmaṇasya dhaṭo deyaḥ kṣatriyasya hutāśanaḥ / vaiśyasya salilaṃ deyaṃ śūdrasya viṣam eva tu // sādhāraṇaḥ samastānām kośaḥ prokto manīṣibhiḥ // sādhāraṇaḥ samastānām kośaḥ prokto manīṣibhiḥ // snehāt krodhāl lobhato vā bhedam āyānti sākṣiṇaḥ / vidhidattasya divyasya na bhedo jāyate kvacit // snehāt krodhāl lobhato vā bhedam āyānti sākṣiṇaḥ / vidhidattasya divyasya na bhedo jāyate kvacit // yathoktavidhinā deyaṃ divyaṃ divyaviśāradaiḥ / ayathoktaṃ pradattaṃ cen na dattaṃ sādhyasādhane // yathā-uktavidhinā deyaṃ divyaṃ divyaviśāradaiḥ / ayathā-uktaṃ pradattaṃ cen na dattaṃ sādhyasādhane // adeśakāladattāni bahirvādikṛtāni ca / vyabhicāraṃ sadārtheṣu kurvantīha na saṃśayaḥ // adeśa-kāladattāni bahirvādikṛtāni ca / vyabhicāraṃ sada ārtheṣu kurvanti iha na saṃśayaḥ // abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ / rucyā cānyataraḥ kuryād itaro vartayec chiraḥ // abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ / rucyā cānyataraḥ kuryād itaro vartayec chiraḥ // vināpi śīrṣakaṃ kuryān nṛpadrohe ca pātake / divyapradānam uditam anyatra nṛpaśāsanāt / na kaś cid abhiyoktāraṃ divyeṣv evaṃ niyojayet // vināpi śīrṣakaṃ kuryān nṛpadrohe ca pātake / divyapradānam uditam anyatra nṛpaśāsanāt / na kaś cid abhiyoktāraṃ divyeṣv evaṃ niyojayet // divyadevatāḥ dharoddhruvas tathā soma āpaś caivānilo 'nalaḥ / pratyūṣaś ca prabhāsaś ca vasavo 'ṣṭau prakīrtitāḥ // dharoddhruvas tathā soma āpaś ca evānilo 'nalaḥ / pratyūṣaś ca prabhāsaś ca vasavo 'ṣṭau prakīrtitāḥ // deveśeśānayor madhya ādityānāṃ tathāyanam / dhātāryamā ca mitraś ca varuṇo 'ṃśo bhagas tathā // deveśa-īśānayor madhya ādityānāṃ tathāyanam / dhāta āryamā ca mitraś ca varuṇo 'ṃśo bhagas tathā // indro vivasvān pūṣā ca parjanyo daśamaḥ smṛtaḥ / tatas tvaṣṭā tato viṣṇur ajaghanyo jaghanyajaḥ // indro vivasvān pūṣā ca parjanyo daśamaḥ smṛtaḥ / tatas tvaṣṭā tato viṣṇur ajaghanyo jaghanyajaḥ // ity ete dvādaśādityā nāmabhiḥ parikīrtitāḥ / agneḥ paścimabhāge tu rudrāṇām ayanaṃ viduḥ / vīrabhadraś ca śambhuś ca girīśaś ca mahāyaśāḥ // ity ete dvādaśādityā nāmabhiḥ parikīrtitāḥ / agneḥ paścimabhāge tu rudrāṇām ayanaṃ viduḥ / vīrabhadraś ca śambhuś ca girīśaś ca mahāyaśāḥ // ajekapād [ ajaikapād ?] ahirbudhnyā pinākī cāprājitaḥ // ajekapād [ ajaikapād ?] ahirbudhnyā pinākī cāprājitaḥ // bhuvanādhiśvarāś caiva kapālī ca viśāṃpatiḥ / sthāṇur bhagaś ca bhagavān rudrāś caikādaśa smṛtāḥ // bhuvanādhiśvarāś ca eva kapālī ca viśāṃpatiḥ / sthāṇur bhagaś ca bhagavān rudrāś ca ekādaśa smṛtāḥ // preteśarakśasor madhye mātṛsthānam prakalpayet / brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā // preteśa-rakśasor madhye mātṛsthānam prakalpayet / brāhmī māheśvarī ca eva kaumārī vaiṣṇavī tathā // vārāhī caiva māhendrī cāmuṇḍā gaṇasaṃyutā / nirṛter uttare bhāge gaṇeśāyatanaṃ viduḥ // vārāhī ca eva māhendrī cāmuṇḍā gaṇasaṃyutā / nirṛter uttare bhāge gaṇeśāyatanaṃ viduḥ // varuṇasyottare bhāge marutāṃ sthānam ucyate / śvasanaḥ sparśano vāyur anilo mārutas tathā // varuṇasya uttare bhāge marutāṃ sthānam ucyate / śvasanaḥ sparśano vāyur anilo mārutas tathā // dravyasaṃkhyayā divyāni saṃkhyā raśmir ajomūlā manunā samudāhṛtā / kārṣāpaṇāntā sā divye niyojyā vinayet tathā // saṃkhyā raśmir ajomūlā manunā samudāhṛtā / kārṣāpaṇāntā sā divye niyojyā vinayet tathā // viṣam sahasre 'pahṛte pādone ca hutāśanaḥ / tripādone ca salilam ardhe deyo dhaṭaḥ sadā // viṣam sahasre 'pahṛte pāda-ūne ca hutāśanaḥ / tripāda-ūne ca salilam ardhe deyo dhaṭaḥ sadā // catuḥśatābhiyoge ca dātavyas taptamāṣakaḥ / triśate taṇḍulā deyāḥ kośaś caiva tadardhake // catuḥśatābhiyoge ca dātavyas taptamāṣakaḥ / triśate taṇḍulā deyāḥ kośaś ca eva tadardhake // śate hṛte 'pahṛte ca dātavyaṃ dharmaśodhanam / gocaurasya pradātavyaṃ sabhyaiḥ phālaḥ prayatnataḥ // śate hṛte 'pahṛte ca dātavyaṃ dharmaśodhanam / gocaurasya pradātavyaṃ sabhyaiḥ phālaḥ prayatnataḥ // yavārdhikasya vā nāśe tadardhasya ca taṇḍulāḥ / tato 'rdhārdhārdhanāśe ca laukikī ca kriyā matā // yavārdhikasya vā nāśe tadardhasya ca taṇḍulāḥ / tato 'rdhārdhārdhanāśe ca laukikī ca kriyā matā // śapathavidhiḥ satāṃ vāhanaśastrāṇi gobījakanakāni ca / devabrāhmaṇapādāś ca putradāraśirāṃsi ca // satāṃ vāhanaśastrāṇi gobījakanakāni ca / deva-brāhmaṇapādāś ca putra-dāraśirāṃsi ca // ete ca śapathāḥ proktāḥ alpārthe sukarāḥ sadā / sāhaseṣv abhiśāpeṣu divyāny āhur viśodhanam // ete ca śapathāḥ proktāḥ alpārthe sukarāḥ sadā / sāhaseṣv abhiśāpeṣu divyāny āhur viśodhanam // brūhīti brāhmaṇaṃ brūyāt satyaṃ brūhīti pārthivam / gobījakāñcanair vaiśyaṃ śūdraṃ sarvaiś ca pātakaiḥ // brūhi iti brāhmaṇaṃ brūyāt satyaṃ brūhi iti pārthivam / gobījakāñcanair vaiśyaṃ śūdraṃ sarvaiś ca pātakaiḥ // satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ / gorakṣakān vāṇijakāṃs tathākārukuśīlavān / preṣyān vārdhuṣikāṃś caiva viprāñ śūdravad ācaret // satyena śāpayed vipraṃ kṣatriyaṃ vāhana-āyudhaiḥ / gorakṣakān vāṇijakāṃs tathākārukuśīlavān / preṣyān vārdhuṣikāṃś ca eva viprāñ śūdravad ācaret // ye 'py apetāḥ svadharmebhyaḥ parapiṇḍopajīvinaḥ / dvijatvam abhikāṅkṣante tāṃś ca śūdravad ācaret // ye 'py apetāḥ svadharmebhyaḥ parapiṇḍa-upajīvinaḥ / dvijatvam abhikāṅkṣante tāṃś ca śūdravad ācaret // varṇānurūpaiḥ śapathaiḥ śapanīyaṃ pṛthak pṛthak // varṇānurūpaiḥ śapathaiḥ śapanīyaṃ pṛthak pṛthak // kāminīṣu vivāheṣu gavāṃ bhukte tathendhane / brāhmaṇābhyavapattau ca śapathe nāsti pātakḥ // kāminīṣu vivāheṣu gavāṃ bhukte tatha īndhane / brāhmaṇābhyavapattau ca śapathe na asti pātakḥ // sabhāntarsthair vaktavyaṃ sāksyaṃ nānyatra sākṣibhiḥ / sarvasākṣyeṣv ayaṃ dharmo hy anyatra sthāvareṣu ca // sabhāntarsthair vaktavyaṃ sāksyaṃ nānyatra sākṣibhiḥ / sarvasākṣyeṣv ayaṃ dharmo hy anyatra sthāvareṣu ca // vadhe cet prāṇinām sāksyaṃ vādayec chavasaṃnidhau / tadabhāve tu cihnasya nānyathaiva vivādayet // vadhe cet prāṇinām sāksyaṃ vādayec chavasaṃnidhau / tadabhāve tu cihnasya nānyatha aiva vivādayet // nāpṛṣṭair aniyuktair vā samaṃ satyaṃ prayatnataḥ / vaktavyaṃ sākṣibhiḥ sākṣyaṃ vivādasthānam āgataiḥ // na apṛṣṭair aniyuktair vā samaṃ satyaṃ prayatnataḥ / vaktavyaṃ sākṣibhiḥ sākṣyaṃ vivādasthānam āgataiḥ // svabhāvoktaṃ vacas teṣāṃ grāhyaṃ yad doṣavarjitam / ukte tu sākṣiṇo rājñā na pṛṣṭavyāḥ punaḥ punaḥ // svabhāva-uktaṃ vacas teṣāṃ grāhyaṃ yad doṣavarjitam / ukte tu sākṣiṇo rājñā na pṛṣṭavyāḥ punaḥ punaḥ // sākṣisabhyāvasannānāṃ naiva paunarbhāvo vidhiḥ // sākṣi-sabhya-avasannānāṃ na eva paunarbhāvo vidhiḥ // saptarṣayas tathendrādyāḥ puṣkararthe tapodhanāḥ / śepuḥ śapatham avyagrāḥ parasparaviśuddhaye // saptarṣayas tatha īndrādyāḥ puṣkararthe tapodhanāḥ / śepuḥ śapatham avyagrāḥ parasparaviśuddhaye // saptāhe vā dvisaptāhe na vipadrājadaivikī / bāndhvaveṣu sapiṇḍeṣu dhaneṣu śapathaiḥ śuciḥ // saptāhe vā dvisaptāhe na vipadrājadaivikī / bāndhvaveṣu sapiṇḍeṣu dhaneṣu śapathaiḥ śuciḥ // aśeṣamānuṣābhāve divyenaiva vinirṇayaḥ / saṃbhave sākṣiṇāṃ prājño daivikīṃ tu vivarjayet // aśeṣamānuṣābhāve divyena eva vinirṇayaḥ / saṃbhave sākṣiṇāṃ prājño daivikīṃ tu vivarjayet // evam saṃkhyā nikṛṣṭānām madhyānāṃ dviguṇā smṛtā / caturguṇottamānāṃ tu kalpanīyā parīkṣakaiḥ // evam saṃkhyā nikṛṣṭānām madhyānāṃ dviguṇā smṛtā / caturguṇa-uttamānāṃ tu kalpanīyā parīkṣakaiḥ // ghaṭavidhiḥ dhaṭe 'bhiyuktas tulito hīnaś ced dhāni āpnuyāt / tatsamas tu punas tulyo vardhito vijayī bhavet // dhaṭe 'bhiyuktas tulito hīnaś ced dhāni āpnuyāt / tatsamas tu punas tulyo vardhito vijayī bhavet // śikyacchede 'kṣabhaṅge vā dayāc chikyaṃ punar nṛpaḥ / sākṣiṇo brāhmaṇāḥ śreṣṭhā yathādṛṣṭārthavādinaḥ // śikyacchede 'kṣabhaṅge vā dayāc chikyaṃ punar nṛpaḥ / sākṣiṇo brāhmaṇāḥ śreṣṭhā yathādṛṣṭārthavādinaḥ // jñātinaḥ śucayo lubdhāḥ niyoktavyā nṛpeṇa tu / teṣāṃ vacanato gamyaḥ śudhyaśuddhivinirṇayaḥ // jñātinaḥ śucayo lubdhāḥ niyoktavyā nṛpeṇa tu / teṣāṃ vacanato gamyaḥ śudhyaśuddhivinirṇayaḥ // kakṣacchede tulābhaṅge dhaṭakarkaṭayos tathā / rajjucchede 'kṣabhaṅge vā tathaivāśuddhim āpnuyāt // kakṣacchede tulābhaṅge dhaṭa-karkaṭayos tathā / rajju-cchede 'kṣabhaṅge vā tatha aiva aśuddhim āpnuyāt // agnividhiḥ agner vidhiṃ pravakṣyāmi yathāvad vidhicoditam / kārayen maṇḍalāny aṣṭau purastān navame tathā // agner vidhiṃ pravakṣyāmi yathāvad vidhicoditam / kārayen maṇḍalāny aṣṭau purastān navame tathā // āgneyaṃ maṇḍalaṃ tv ādyaṃ dvitīyaṃ vāruṇaṃ smṛtam / tṛtīyaṃ vāyudaivatyaṃ caturthaṃ yamadaivatam // āgneyaṃ maṇḍalaṃ tv ādyaṃ dvitīyaṃ vāruṇaṃ smṛtam / tṛtīyaṃ vāyudaivatyaṃ caturthaṃ yamadaivatam // pañcamaṃ tv indradaivatyaṃ ṣaṣṭhaṃ kauberam ucyate / saptamaṃ somadaivatyam asṭamaṃ sarva [ sūrya ?] daivatam // pañcamaṃ tv indradaivatyaṃ ṣaṣṭhaṃ kauberam ucyate / saptamaṃ somadaivatyam asṭamaṃ sarva [ sūrya ?] daivatam // purastān navamaṃ yat tu tan mahat pārthivam viduḥ / gomayena kṛtāni syur adbhiḥ paryuṣitāni ca // purastān navamaṃ yat tu tan mahat pārthivam viduḥ / gomayena kṛtāni syur adbhiḥ paryuṣitāni ca // dvātriṃśad aṅgulāny āhur maṇḍalān maṇḍalāntaram / kartuḥ samapadaṃ kāryaṃ maṇḍalaṃ tu pramāṇataḥ // dvātriṃśad aṅgulāny āhur maṇḍalān maṇḍalāntaram / kartuḥ samapadaṃ kāryaṃ maṇḍalaṃ tu pramāṇataḥ // toyavidhiḥ śaraprakṣepaṇasthānād yuvā javasamanvitaḥ / gacchet paramayā śaktyā yatrāsau madhyamaḥ śaraḥ // śaraprakṣepaṇasthānād yuvā javasamanvitaḥ / gacchet paramayā śaktyā yatrāsau madhyamaḥ śaraḥ // madhyamaṃ śaram ādāya puruṣo 'nyas tathāvidhaḥ / pratyāgacchet tu vegena yataḥ sa puruṣo gataḥ // madhyamaṃ śaram ādāya puruṣo 'nyas tathāvidhaḥ / pratyāgacchet tu vegena yataḥ sa puruṣo gataḥ // āgantas tu śaragrāhī na paśyati yadā jale / antarjalagataṃ samyak tadā śuddhim vinirdiśet // āgantas tu śaragrāhī na paśyati yadā jale / antarjalagataṃ samyak tadā śuddhim vinirdiśet // ānīte madhyame bāṇe magnāṅgaḥ śucitām iyāt / anyathā na viśuddhaḥ syād ekāṅgasyāpi darśanāt / sthānād vānyatra gamanād yasmin pūrvaṃ niveśayet // ānīte madhyame bāṇe magnāṅgaḥ śucitām iyāt / anyathā na viśuddhaḥ syād ekāṅgasyāpi darśanāt / sthānād vānyatra gamanād yasmin pūrvaṃ niveśayet // apsu praveśya purusaṃ preṣayet sāyakatrayam / iṣūun na nikṣiped vidvān mārute vāti vai bhṛśam // apsu praveśya purusaṃ preṣayet sāyakatrayam / iṣūun na nikṣiped vidvān mārute vāti vai bhṛśam // viṣame bhūpradeśe ca vṛkṣasthāṇusamākule / tṛṇagulmalatāvallī paṅkapāṣāṇasaṃyute // viṣame bhūpradeśe ca vṛkṣasthāṇusamākule / tṛṇa-gulma-latā-vallī paṅka-pāṣāṇasaṃyute // vidhidattaṃ viṣaṃ yena jīrṇaṃ mantrauṣadhaṃ vinā / sa śuddhaḥ syād anyathā tu daṇḍyo dāpyaś ca taddhanam // vidhidattaṃ viṣaṃ yena jīrṇaṃ mantra-oṣadhaṃ vinā / sa śuddhaḥ syād anyathā tu daṇḍyo dāpyaś ca taddhanam // saptāhād vā dvisaptāhād yasya hānir na jāyate / putradāradhanānāṃ ca sa śuddhaḥ syān na saṃśayaḥ // saptāhād vā dvisaptāhād yasya hānir na jāyate / putra-dāradhanānāṃ ca sa śuddhaḥ syān na saṃśayaḥ // kośavidhiḥ yad bhaktaḥ so 'bhiyuktaḥ syāt tad evāyudhamaṇḍalam / prakṣālya pāyayet tasmāj jalāt tu prasṛtitrayam // yad bhaktaḥ so 'bhiyuktaḥ syāt tad evāyudhamaṇḍalam / prakṣālya pāyayet tasmāj jalāt tu prasṛtitrayam // trirātraṃ pañcarātram vā puruṣaiḥ svair adhiṣthitam / niruddhaṃ cārayet tatra kuhakāśaṅkayā nṛpaḥ // trirātraṃ pañcarātram vā puruṣaiḥ svair adhiṣthitam / niruddhaṃ cārayet tatra kuhakāśaṅkayā nṛpaḥ // mahābhiyoge nirdharme kṛtaghne klībakutsite / nāstike dṛṣṭadoṣe ca kośapānaṃ visarjayet // mahābhiyoge nirdharme kṛtaghne klībakutsite / nāstike dṛṣṭadoṣe ca kośapānaṃ visarjayet // divyāni varjayen nityam ārtānāṃ tu gadair nṛṇām / taṇḍulavidhiḥ taṇḍulair nābhiyuñjīta prajānāṃ mukharogiṇām // divyāni varjayen nityam ārtānāṃ tu gadair nṛṇām / taṇḍulavidhiḥ taṇḍulair nābhiyuñjīta prajānāṃ mukharogiṇām // sopavāsaḥ sūryagrahe taṇḍulān bhakṣayec chuciḥ / śuddhaḥ syāc chuklaniṣṭḥīve viparīte tu doṣabhāk // sa-upavāsaḥ sūryagrahe taṇḍulān bhakṣayec chuciḥ / śuddhaḥ syāc chuklaniṣṭḥīve viparīte tu doṣabhāk // śoṇitaṃ dṛśyate yatra hanus tālu ca śīryataḥ / gātraṃ ca kampate yasya tam aśuddham vinirdiśet // śoṇitaṃ dṛśyate yatra hanus tālu ca śīryataḥ / gātraṃ ca kampate yasya tam aśuddham vinirdiśet // taptamāṣavidhiḥ samuddharet tailghṛtāt sutaptāt taptamāṣakam / aṅguṣṭhāṅguliyogena satyam āmantrya vītabhīḥ // samuddharet tailghṛtāt sutaptāt taptamāṣakam / aṅguṣṭhāṅguliyogena satyam āmantrya vītabhīḥ // sauvarṇe rājate tāmre āyase mṛṇmaye 'pi vā / gavyaṃ ghṛtam upādāya tad agnau tāpayec chuciḥ // sauvarṇe rājate tāmre āyase mṛṇmaye 'pi vā / gavyaṃ ghṛtam upādāya tad agnau tāpayec chuciḥ // sauvarṇīṃ rājtīṃ tāmrīm āyasīṃ vā suśobhanām / salilena sakṛddhautāṃ prakṣipet tatra mudrikām // sauvarṇīṃ rājtīṃ tāmrīm āyasīṃ vā suśobhanām / salilena sakṛddhautāṃ prakṣipet tatra mudrikām // bhramadvīrītaraṅgāḍhye hy anakhasparśagocare / parīkṣed ārdraparṇena carukāraṃ saghoṣakam // bhramadvīrītaraṅgāḍhye hy anakhasparśagocare / parīkṣed ārdraparṇena carukāraṃ sa-ghoṣakam // tataś cānena mantreṇa sakṛt tad abhimantrayet / paraṃ pavitram amṛtaṃ ghṛta tvaṃ yajñakarmasu // tataś cānena mantreṇa sakṛt tad abhimantrayet / paraṃ pavitram amṛtaṃ ghṛta tvaṃ yajñakarmasu // daha pāvaka pāpaṃ tvaṃ himaśī [ to ?] taḥ śucau bhava / upoṣitaṃ tataḥ snātam ārdravāsasam āgatam / grāhayen mudrikāṃ tāṃ tu ghṛtamadhyagatāṃ tathā // daha pāvaka pāpaṃ tvaṃ himaśī [ to ?] taḥ śucau bhava / upoṣitaṃ tataḥ snātam ārdravāsasam āgatam / grāhayen mudrikāṃ tāṃ tu ghṛtamadhyagatāṃ tathā // pradeśinīṃ ca tasyātha parīkṣeyuḥ parīkṣakāḥ / karāgraṃ yo nu dhunuyāt visphoṭo vā na jāyate / śuddho bhavati dharmeṇa pitāmahavaco yathā // pradeśinīṃ ca tasyātha parīkṣeyuḥ parīkṣakāḥ / karāgraṃ yo nu dhunuyāt visphoṭo vā na jāyate / śuddho bhavati dharmeṇa pitāmahavaco yathā // phālavidhiḥ āyasaṃ dvādaśapalaṃ ghaṭitaṃ phālam ucyate / adagdhaś cec chuddhim iyād anyathā tv apahīyate // āyasaṃ dvādaśapalaṃ ghaṭitaṃ phālam ucyate / adagdhaś cec chuddhim iyād anyathā tv apahīyate // aṣṭāṅgulaṃ bhaved dīrghaṃ caturaṅgulavistṛtam / agnivarṇaṃ tu tac coro jihvayā lelihet sakṛt / na dagdhaś cec chuddhim iyād anyathā tu sa hīyate // aṣṭāṅgulaṃ bhaved dīrghaṃ caturaṅgulavistṛtam / agnivarṇaṃ tu tac coro jihvayā lelihet sakṛt / na dagdhaś cec chuddhim iyād anyathā tu sa hīyate // gocarasya pradātavyaṃ sabhyaiḥ phālaṃ prayatnataḥ / mahābhiyogeṣv etāni śīrsakasthe 'bhiyoktari // gocarasya pradātavyaṃ sabhyaiḥ phālaṃ prayatnataḥ / mahābhiyogeṣv etāni śīrsakasthe 'bhiyoktari // dharmakavidhiḥ pattradvaye lekhanīyau dharmādharmau sitāsitau / jīvadānādibhir mantraiḥ gāyatryādyaiś ca sāmabhiḥ // pattradvaye lekhanīyau dharmādharmau sitāsitau / jīvadānādibhir mantraiḥ gāyatryādyaiś ca sāmabhiḥ // āmantrya pūjayed gandhaiḥ kusumaiś ca sitāsitaiḥ / abhyukṣya pañcagavyena mṛtpiṇḍāntaritau tataḥ // āmantrya pūjayed gandhaiḥ kusumaiś ca sitāsitaiḥ / abhyukṣya pañcagavyena mṛtpiṇḍāntaritau tataḥ // samau kṛtvā tu tau kumbhe sthāpyau cānupalakṣitau / tataḥ kumbhāt piṇḍam ekaṃ pragṛhṇītāvilambitaḥ // samau kṛtvā tu tau kumbhe sthāpyau cānupalakṣitau / tataḥ kumbhāt piṇḍam ekaṃ pragṛhṇīta avilambitaḥ // dharme gṛhīte śuddhaḥ syāt sa pūjyaś ca parīkṣakaiḥ / adharme saṃgṛhīte tu daṇḍyo nirvāsya eva vā // dharme gṛhīte śuddhaḥ syāt sa pūjyaś ca parīkṣakaiḥ / adharme saṃgṛhīte tu daṇḍyo nirvāsya eva vā // likhed bhūrjapaṭe vāpi dharmādharmau sitāsitau / abhyukṣya pañcagavyena gandhamālyaiḥ samarcayet // likhed bhūrjapaṭe vāpi dharmādharmau sitāsitau / abhyukṣya pañcagavyena gandhamālyaiḥ samarcayet // sitapuṣpas tu dharmaḥ syād adharmo 'sitapuṣpadhṛt / evaṃ vidhāyopalipya piṇḍayos tāni dhāpayet // sitapuṣpas tu dharmaḥ syād adharmo 'sitapuṣpadhṛt / evaṃ vidhāya upalipya piṇḍayos tāni dhāpayet // gomayena mṛdā vāpi piṇḍau kāryau samau tataḥ / mṛdbhāṇake 'nupahate sthāpyau cānupalakṣitau // gomayena mṛdā vāpi piṇḍau kāryau samau tataḥ / mṛdbhāṇake 'nupahate sthāpyau cānupalakṣitau // upalipte śucau deśe devabrāhmaṇasaṃnidhau / samarcayet tato devān lokapālāṃś ca pūrvavat // upalipte śucau deśe devabrāhmaṇasaṃnidhau / samarcayet tato devān lokapālāṃś ca pūrvavat // dharmāvāhanapūrvaṃ tu pratijñāpattrakaṃ likhet / yadi pāpavimukto 'haṃ dharmaś cāyātu me kare // dharmāvāhanapūrvaṃ tu pratijñāpattrakaṃ likhet / yadi pāpavimukto 'haṃ dharmaś cāyātu me kare // abhiśastas tayoś caikaṃ pragṛhṇītāvilambitaḥ / dharme gṛhīte śuddhiḥ syād adharme tu sa hīyate // abhiśastas tayoś ca ekaṃ pragṛhṇītāvilambitaḥ / dharme gṛhīte śuddhiḥ syād adharme tu sa hīyate // evaṃ vicārayan rājā dharmārthābhyāṃ na hīyate // evaṃ vicārayan rājā dharma-arthābhyāṃ na hīyate // nirṇayaprakāraḥ dharmeṇa vyavahāreṇa cāritreṇa nṛpājñayā / catuṣprakāro 'bhihitaḥ saṃdigdhe 'rthe vinirṇayaḥ // dharmeṇa vyavahāreṇa cāritreṇa nṛpājñayā / catuṣprakāro 'bhihitaḥ saṃdigdhe 'rthe vinirṇayaḥ // ekaiko dvividhaḥ proktaḥ kriyābhedān manīṣibhiḥ / aparādhānurūpaṃ tu daṇḍaṃ ca parikalpayet // ekaiko dvividhaḥ proktaḥ kriyābhedān manīṣibhiḥ / aparādhānurūpaṃ tu daṇḍaṃ ca parikalpayet // samyag vicārya kāryaṃ tu yuktyā saṃparikalptam / parīkṣitaṃ tu śapathaiḥ sa jñeyo dharmanirṇayaḥ // samyag vicārya kāryaṃ tu yuktyā saṃparikalptam / parīkṣitaṃ tu śapathaiḥ sa jñeyo dharmanirṇayaḥ // prativādī prapadyed yatra dharmaḥ sa nirṇayaḥ / divyair viśodhitaḥ samyaṅ nirṇayaḥ samudāhṛtaḥ // prativādī prapadyed yatra dharmaḥ sa nirṇayaḥ / divyair viśodhitaḥ samyaṅ nirṇayaḥ samudāhṛtaḥ // pramāṇaniścito yas tu vyavahāraḥ sa ucyate / vākchalānuttaratvena dvitīyaḥ parikīrtitaḥ // pramāṇaniścito yas tu vyavahāraḥ sa ucyate / vākchalānuttaratvena dvitīyaḥ parikīrtitaḥ // anumānena nirṇītaṃ cāritram iti kathyate / deśasthityā tṛtīyas tu śāstravidbhir udāhṛtaḥ // anumānena nirṇītaṃ cāritram iti kathyate / deśasthityā tṛtīyas tu śāstravidbhir udāhṛtaḥ // pramāṇasamatāyāṃ tu rājājñā nirṇayaḥ smṛtaḥ / śāstrasabhyāvirodhena caturthaḥ parikīrtitaḥ // pramāṇasamatāyāṃ tu rājājñā nirṇayaḥ smṛtaḥ / śāstrasabhyāvirodhena caturthaḥ parikīrtitaḥ // dharmaśāstravirodhe tu yuktiyukto vidhiḥ smṛtaḥ // dharmaśāstravirodhe tu yuktiyukto vidhiḥ smṛtaḥ // vadhādṛte brāhmaṇasya daṇḍo bhavati karhi cit / avadhyā brāhmaṇā gāvo loke 'smin vaidikī smṛtiḥ // vadhādṛte brāhmaṇasya daṇḍo bhavati karhi cit / avadhyā brāhmaṇā gāvo loke 'smin vaidikī smṛtiḥ // mahāpātakayukto 'pi na vipro vadham arhati / nirvāsanāṅkane mauṇḍyaṃ tasya kuryān narādhipaḥ // mahāpātakayukto 'pi na vipro vadham arhati / nirvāsanāṅkane mauṇḍyaṃ tasya kuryān narādhipaḥ // mahāparādhayuktāṃś ca vadhadaṇḍena śāsayet // mahāparādhayuktāṃś ca vadhadaṇḍena śāsayet // svalpe 'parādhe vāgdaṇḍo dhigdaṇḍaḥ pūrvasāhase / madhyottame 'rdhadaṇḍas tu rājadrohe ca bandhanam // svalpe 'parādhe vāgdaṇḍo dhigdaṇḍaḥ pūrvasāhase / madhya-uttame 'rdhadaṇḍas tu rājadrohe ca bandhanam // nirvāsanaṃ vadho vāpi kāryam ātmahitaiṣiṇā / vyastāḥ samastā ekasya mahāpātakakāriṇe // nirvāsanaṃ vadho vāpi kāryam ātmahita-eṣiṇā / vyastāḥ samastā ekasya mahāpātakakāriṇe // mitrādiṣu prayuñjīta vāgdaṇḍaṃ dhik tapasvinām / vivādino narāṃś cāpi dveṣiṇo 'rthena daṇḍayet // mitrādiṣu prayuñjīta vāgdaṇḍaṃ dhik tapasvinām / vivādino narāṃś cāpi dveṣiṇo 'rthena daṇḍayet // pitācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ / nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt // pitācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ / nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt // ṛtvikpurohitāmātyāḥ putrāḥ saṃbandhibāndhavāḥ / dharmād vicalitā daṇḍyā nirvāsyā rājabhiḥ purāt // ṛtvik-purohita-amātyāḥ putrāḥ saṃbandhi-bāndhavāḥ / dharmād vicalitā daṇḍyā nirvāsyā rājabhiḥ purāt // gurūn purohitān pūjyān vāgdaṇḍenaiva daṇḍayet / vivādino narāṃś cānyān dhigdhanābhyāṃ ca daṇḍayet // gurūn purohitān pūjyān vāgdaṇḍena eva daṇḍayet / vivādino narāṃś cānyān dhigdhanābhyāṃ ca daṇḍayet // pratilomās tathā cāntyāḥ puruṣāṇāṃ malāḥ smṛtāḥ / brāhmaṇātikrame vadhyā na dātavyā damaṃ kva cit // pratilomās tathā cāntyāḥ puruṣāṇāṃ malāḥ smṛtāḥ / brāhmaṇātikrame vadhyā na dātavyā damaṃ kva cit // vadhārhakaḥ svarṇaśataṃ damaṃ dāpyas tu pūruṣaḥ / aṅgacchedārhakas tv ardhaṃ sadaṃśaśaś tadardhakam // vadhārhakaḥ svarṇaśataṃ damaṃ dāpyas tu pūruṣaḥ / aṅgacchedārhakas tv ardhaṃ sadaṃśaśaś tadardhakam // tāḍanaṃ bandhanaṃ caiva tathaiva ca viḍannakam / eṣa daṇḍo hi śūdrasya nārthadaṇḍo bṛhaspatiḥ // tāḍanaṃ bandhanaṃ ca eva tatha aiva ca viḍannakam / eṣa daṇḍo hi śūdrasya nārthadaṇḍo bṛhaspatiḥ // pratijñā bhāvanād vādī prāḍvivākādipūjanāt / jayapattrasya cādanāj jayī loke nigadyate // pratijñā bhāvanād vādī prāḍvivākādipūjanāt / jayapattrasya cādanāj jayī loke nigadyate // palāyanād anuttarād anyapakṣāśrayeṇa ca / hīnasya gṛhyate vādo na svavākyajitasya ca // palāyanād anuttarād anyapakṣāśrayeṇa ca / hīnasya gṛhyate vādo na svavākyajitasya ca // kulādibhir niścite 'pi na saṃtoṣaṃ gatas tu yaḥ / vicārya tatkṛtaṃ rājā kukṛtaṃ punar uddharet // kulādibhir niścite 'pi na saṃtoṣaṃ gatas tu yaḥ / vicārya tatkṛtaṃ rājā kukṛtaṃ punar uddharet // niścitya bahubhiḥ sārdhaṃ brāhmaṇaiḥ śāstrapāragaiḥ / daṇḍayej jayinā sākaṃ pūrvasabhyāṃs tu doṣiṇaḥ // niścitya bahubhiḥ sārdhaṃ brāhmaṇaiḥ śāstrapāragaiḥ / daṇḍayej jayinā sākaṃ pūrvasabhyāṃs tu doṣiṇaḥ // aparādhānurūpaś ca daṇḍo 'tra parikalpitaḥ / sākṣilekhyānumānena samyag divyena vā jitaḥ // aparādhānurūpaś ca daṇḍo 'tra parikalpitaḥ / sākṣilekhyānumānena samyag divyena vā jitaḥ // yo na dadyād deyadamaṃ sa nirvāsyas tataḥ purāt // yo na dadyād deyadamaṃ sa nirvāsyas tataḥ purāt // lalāṭāṅkaṃ brāhmaṇasya nānyo daṇḍo vidhīyate / mahāpātakayukto 'pi na vipro vadham arhati / nirvāsanāṅkakaraṇe mauṇḍyaṃ kuryān narādhipaḥ // lalāṭāṅkaṃ brāhmaṇasya nānyo daṇḍo vidhīyate / mahāpātakayukto 'pi na vipro vadham arhati / nirvāsanāṅkakaraṇe mauṇḍyaṃ kuryān narādhipaḥ // pramāṇaṃ tatkṛtaṃ sarvaṃ lābhālābhavyayodayam / svadeśe vā videśe vā na svātantryaṃ visaṃvadet // pramāṇaṃ tatkṛtaṃ sarvaṃ lābha-alābha-vyaya-udayam / svadeśe vā videśe vā na svātantryaṃ visaṃvadet // yaḥ svāminā niyuktas tu dhanāyasyāpalāpane / kusīdakṛṣivāṇijye nisṛṣṭārthas tu sa smṛtaḥ // yaḥ svāminā niyuktas tu dhanāyasyāpalāpane / kusīda-kṛṣi-vāṇijye nisṛṣṭārthas tu sa smṛtaḥ // rājñā yatnena kartavyaṃ saṃdigdhārthavicāraṇam / trayas tatropacīyante hānir ekasya jāyate // rājñā yatnena kartavyaṃ saṃdigdhārthavicāraṇam / trayas tatra upacīyante hānir ekasya jāyate // jetāpnoti dhanaṃ pūjāṃ jito vinayanigraham / jayaṃ dānaṃ damaṃ rājā sabhyāḥ puṇyam avāpnuyuḥ // jetā āpnoti dhanaṃ pūjāṃ jito vinayanigraham / jayaṃ dānaṃ damaṃ rājā sabhyāḥ puṇyam avāpnuyuḥ // evaṃ śāstroditaṃ rājā kurvan nirṇayapālanam / vitatyeha yaśo loke mahendrasadṛśo bhavet // evaṃ śāstra-uditaṃ rājā kurvan nirṇayapālanam / vitatya iha yaśo loke mahendrasadṛśo bhavet // sākṣilekhyānumānena prakurvan kāryanirṇayam / vitatyeha yaśo rājā bradhnasyāpnoti viṣṭapam // sākṣilekhyānumānena prakurvan kāryanirṇayam / vitatya iha yaśo rājā bradhnasyāpnoti viṣṭapam // yatraivaṃ vetti nṛpatiḥ nirṇayaṃ tu batādhvaram / so 'smin loke yaśaḥ prāpya yāti śakrasalokatām // yatra evaṃ vetti nṛpatiḥ nirṇayaṃ tu batādhvaram / so 'smin loke yaśaḥ prāpya yāti śakrasalokatām // ṛṇādānam padāṃśasahitas tv eṣa vyavahāraḥ prakīrtitaḥ / vivādakāraṇānyasya padāni śṛṇutādhunā // pada-aṃśa-sahitas tv eṣa vyavahāraḥ prakīrtitaḥ / vivāda-kāraṇa-anyasya padāni śṛṇuta adhunā // ṛṇādānapradhānāni dyūtāhvānāntikāni ca / kramaśaḥ saṃpravakṣyāmi kriyābhedāṃś ca tattvataḥ // ṛṇa-ādāna-pradhānāni dyūta-ahvāna-antikāni ca / kramaśaḥ saṃpravakṣyāmi kriyā-bhedāṃś ca tattvataḥ // ṛṇaṃ deyam adeyaṃ ca yena yatra yathā ca yat / dānagrahaṇadharmau ca ṛṇādānam iti smṛtam // ṛṇaṃ deyam adeyaṃ ca yena yatra yathā ca yat / dāna-grahaṇa-dharmau ca ṛṇa-ādānam iti smṛtam // vṛddhi-vicāraḥ aśītibhāgo vṛddhiḥ syān māsi māsi sabandhake / varṇakramāc chataṃ dvitri catuḥpañcakam anyathā // aśīti-bhāgo vṛddhiḥ syān māsi māsi sabandhake / varṇa-kramāc chataṃ dvi-tri catuḥ-pañcakam anyathā // paripūrṇaṃ gṛhītvādhiṃ bandhaṃ vā sādhulagnakam / lekhyārūḍhaṃ sākṣimad vā ṛṇaṃ dadyād dhanī sadā // paripūrṇaṃ gṛhītvā ādhiṃ bandhaṃ vā sādhu-lagnakam / lekhya-ārūḍhaṃ sa-akṣimad vā ṛṇaṃ dadyād dhanī sadā // kutsitāt sīdataś caiva nirviśaṅkaiḥ pragṛhyate / caturguṇaṃ vāṣṭaguṇaṃ kusīdākhyam ataḥ smṛtam // kutsitāt sīdataś ca eva nirviśaṅkaiḥ pragṛhyate / catur-guṇaṃ va āṣṭa-guṇaṃ kusīda-ākhyam ataḥ smṛtam // purāṇe paṇam // purāṇe paṇam // vṛddhi-prabhedāḥ vṛddhiś caturvidhā proktā pañcadhānyaiḥ prakīrtitā / ṣaḍvidhānyaiḥ samākhyātā tattvatas tā nibodhata // vṛddhiś catur-vidhā proktā pañca-dha ānyaiḥ prakīrtitā / ṣaḍ-vidha ānyaiḥ samākhyātā tattvatas tā nibodhata // kāyikā kālikā caiva cakravṛddhir ato 'parā / kāritā ca śikhāvṛddhir bhogalābhas tathaiva ca // kāyikā kālikā ca eva cakra-vṛddhir ato 'parā / kāritā ca śikhā-vṛddhir bhoga-lābhas tatha aiva ca // kāyikā karmasaṃyuktā māsād grāhyā ca kālikā / vṛddher vṛddhiś cakravṛddhiḥ kāritā ṛṇinā kṛtā // kāyikā karma-saṃyuktā māsād grāhyā ca kālikā / vṛddher vṛddhiś cakra-vṛddhiḥ kāritā ṛṇinā kṛtā // pratyahaṃ gṛhyate yā tu śikhāvṛddhis tu sā smṛtā / śikheva vardhate nityaṃ śiraścchedān nivartate // pratyahaṃ gṛhyate yā tu śikhā-vṛddhis tu sā smṛtā / śikha īva vardhate nityaṃ śiraś-cchedān nivartate // ṛṇikena tu yā vṛddhir adhikā saṃprakalpitā / āpatkālakṛtā nityaṃ dātavyā sā tu kāritā / anyathā kāritā vṛddhir na dātavyā kathañ cana // ṛṇikena tu yā vṛddhir adhikā saṃprakalpitā / āpat-kāla-kṛtā nityaṃ dātavyā sā tu kāritā / anyathā kāritā vṛddhir na dātavyā kathañ cana // śikheva vardhate nityaṃ śiraścchedān nivartate / mūle datte tathaivaiṣā śikhāvṛddhis tataḥ smṛtā // śikha īva vardhate nityaṃ śiraś-cchedān nivartate / mūle datte tatha aiva eṣā śikhā-vṛddhis tataḥ smṛtā // gṛhī stomaḥ śadaḥ kṣetrād bhogalābhaḥ prakīrtitaḥ // gṛhī stomaḥ śadaḥ kṣetrād bhoga-lābhaḥ prakīrtitaḥ // kāyikā bhogavṛddhiṃ ca kāritāṃ ca śikhātmikām / catuṣṭayīṃ vṛddhim āhuś cakravṛdhyā tu pañcamīm // kāyikā bhoga-vṛddhiṃ ca kāritāṃ ca śikhā-ātmikām / catuṣṭayīṃ vṛddhim āhuś cakra-vṛdhyā tu pañcamīm // śikhā vṛddhiṃ kāyikāṃ ca bhogalābhaṃ tathaiva ca / dhanī tāvat samādadyād yāvan mūlaṃ na śodhitam // śikhā vṛddhiṃ kāyikāṃ ca bhoga-lābhaṃ tatha aiva ca / dhanī tāvat samādadyād yāvan mūlaṃ na śodhitam // hiraṇyadhānyādīnāṃ vṛddhiḥ hiraṇye dviguṇā vṛddhis triguṇā vastrakupyake / dhānye caturguṇā proktā śadavāhyalaveṣu ca // hiraṇye dvi-guṇā vṛddhis tri-guṇā vastra-kupyake / dhānye catur-guṇā proktā śada-vāhya-laveṣu ca // uktapañcaguṇā śāke bīje 'kṣau ṣaḍguṇā smṛtā / lavaṇasvedam adyeṣu vṛddhir aṣṭaguṇā matā / guḍe madhuni caivoktā prayukte cirakālike // ukta-pañca-guṇā śāke bīje 'kṣau ṣaḍ-guṇā smṛtā / lavaṇa-svedam adyeṣu vṛddhir aṣṭa-guṇā matā / guḍe madhuni ca eva uktā prayukte cira-kālike // tailānāṃ caiva sarveṣāṃ madyānāṃ madhusarpiṣām / vṛddhir aṣṭaguṇā proktā guḍasya lavaṇasya ca // tailānāṃ ca eva sarveṣāṃ madyānāṃ madhu-sarpiṣām / vṛddhir aṣṭa-guṇā proktā guḍasya lavaṇasya ca // syāt kośānāṃ pañcaguṇā kārpāsasya caturguṇā / kāṣṭhānāṃ candanādīnāṃ vṛddhir aṣṭaguṇā bhavet // syāt kośānāṃ pañca-guṇā kārpāsasya catur-guṇā / kāṣṭhānāṃ candana-ādīnāṃ vṛddhir aṣṭa-guṇā bhavet // bhāgo yad dviguṇād ūrdhvaṃ cakravṛddhiś ca gṛhyate / pūrṇe ca sodayaṃ paścād vārddhuṣyaṃ tad vigarhitam // bhāgo yad dvi-guṇād ūrdhvaṃ cakra-vṛddhiś ca gṛhyate / pūrṇe ca sodayaṃ paścād vārddhuṣyaṃ tad vigarhitam // aśītibhāgo vardheta lābhe dviguṇatām iyāt / prayuktaṃ saptabhir varṣais tribhāgoanair na saṃśayaḥ // aśīti-bhāgo vardheta lābhe dvi-guṇatām iyāt / prayuktaṃ saptabhir varṣais tri-bhāga-ūanair na saṃśayaḥ // tṛṇakāṣṭheṣṭakāsūtra kiṇvacarmāsthivarmaṇām / hetipuṣpaphalānāṃ ca vṛddhis tu na nivartate // tṛṇa-kāṣṭha-iṣṭakā-sūtra kiṇva-carma-asthi-varmaṇām / heti-puṣpa-phalānāṃ ca vṛddhis tu na nivartate // hiraṇyadhānyavastrāṇāṃ vṛddhir dvitricaturguṇā / ghṛtasyāṣṭaguṇā vṛddhis tāmrādīnāṃ caturguṇā // hiraṇya-dhānya-vastrāṇāṃ vṛddhir dvi-tri-catur-guṇā / ghṛtasya aṣṭa-guṇā vṛddhis tāmra-ādīnāṃ catur-guṇā // śikhāvṛddhiṃ kāyikāṃ ca bhoge lābhaṃ tathaiva ca / dhanī tāvat samādadyād yāvan mūlaṃ na śodhitam // śikhā-vṛddhiṃ kāyikāṃ ca bhoge lābhaṃ tatha aiva ca / dhanī tāvat samādadyād yāvan mūlaṃ na śodhitam // pādopacayāt krameṇetareṣām // pāda-upacayāt krameṇa itareṣām // sarveṣv arthavivādeṣu vākcchale nāvasīdati / parastrībhūmirṇādāne śāsyo 'py arthān na hīyate / samavṛddhiḥ sadā kuryād viṣamas tu nivartate // sarveṣv artha-vivādeṣu vāk-cchale na avasīdati / para-strī-bhūmi-rṇādāne śāsyo 'py arthān na hīyate / samavṛddhiḥ sadā kuryād viṣamas tu nivartate // dhana-vṛddhiḥ vasiṣṭhavacanaproktāṃ vṛddhiṃ vārddhuṣike śṛṇu / pañca māṣās tu viṃśatyā evaṃ dharmo na hīyate // vasiṣṭha-vacana-proktāṃ vṛddhiṃ vārddhuṣike śṛṇu / pañca māṣās tu viṃśatyā evaṃ dharmo na hīyate // māṣo viṃśatibhāgas tu palasya parikīrtitaḥ // māṣo viṃśati-bhāgas tu palasya parikīrtitaḥ // tatra tv idam upekṣāṃ vā yaḥ kaścit kurute naraḥ / catuḥsuvarṇaṃ ṣaṇṇiṣkās tasya daṇḍo vidhīyate // tatra tv idam upekṣāṃ vā yaḥ kaścit kurute naraḥ / catuḥ-suvarṇaṃ ṣaṇ-ṇiṣkās tasya daṇḍo vidhīyate // samūhakāryasidhyarthaṃ rājādīnāṃ ca darśane / tato labheta yat kiṃcit sarveṣām eva tat samam // samūha-kārya-sidhy-arthaṃ rāja-ādīnāṃ ca darśane / tato labheta yat kiṃcit sarveṣām eva tat samam // sāntānikādiṣu tathā dharma eṣāṃ sanātanaḥ / yatnaiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā ṛṇaṃ kṛtam // sāntānika-ādiṣu tathā dharma eṣāṃ sanātanaḥ / yatnaiḥ prāptaṃ rakṣitaṃ vā gaṇa-arthe vā ṛṇaṃ kṛtam // akṛta-vṛddhiḥ svadeśastho 'pi vā yas tu na dadyād yācito 'sakṛt / sa tatra kāritāṃ vṛddhim anicchann api cāharet [?] // svadeśa-stho 'pi vā yas tu na dadyād yācito 'sakṛt / sa tatra kāritāṃ vṛddhim anicchann api cāharet [?] // ṣāṇmāsyaṃ māsikaṃ vāpi vibhaktavyaṃ yathāṃśataḥ / deyaṃ vā niḥsvavṛddhārta strībālāturarogiṣu // ṣāṇ-māsyaṃ māsikaṃ va āpi vibhaktavyaṃ yatha āṃśataḥ / deyaṃ vā niḥsva-vṛddha-ārta strī-bāla-ātura-rogiṣu // ṛtutrayasyopariṣṭād dhanaṃ vṛddhim avāpnuyāt / evam ādiṣv aśīti bhāgavṛddhir vivakṣitā // ṛtu-trayasya upariṣṭād dhanaṃ vṛddhim avāpnuyāt / evam ādiṣv aśīti bhāga-vṛddhir vivakṣitā // na niḥsravati yat tat syād dhaniko mūlabhāg bhavet / dviguṇād api cotkarṣe kālikā yasya cādinām / vivādanyāyatattvajñais tadā rājā vinirṇayet // na niḥsravati yat tat syād dhaniko mūla-bhāg bhavet / dvi-guṇād api ca utkarṣe kālikā yasya cā adinām / vivāda-nyāya-tattva-jñais tadā rājā vinirṇayet // ādhiḥ ādhis tu bhujyate tāvad yāvat tan na pradīyate // ādhis tu bhujyate tāvad yāvat tan na pradīyate // ādhir bandhaḥ samākhyātaḥ sa ca proktaś caturvidhaḥ / jaṅgamaḥ sthāvaraś caiva gopyo bhogyas tathaiva ca // ādhir bandhaḥ samākhyātaḥ sa ca proktaś catur-vidhaḥ / jaṅgamaḥ sthāvaraś ca eva gopyo bhogyas tatha aiva ca // yādṛcchikaḥ sāvadhiś ca lekhyāruḍho 'tha sākṣimān / aśāntalābhe ca ṛṇe tathā pūrṇe 'vadhau dhanī // yādṛcchikaḥ sa-avadhiś ca lekhya-āruḍho 'tha sa-akṣimān / aśānta-lābhe ca ṛṇe tathā pūrṇe 'vadhau dhanī // yo bhuṅkte bandhakaṃ lobhān na sa lābho bhavet punaḥ / nyāsavat paripālyo 'sau vṛddhir naśyate hāpite // yo bhuṅkte bandhakaṃ lobhān na sa lābho bhavet punaḥ / nyāsavat paripālyo 'sau vṛddhir naśyate hāpite // daivarājopaghāte ca yathādhir nāśam āpnuyāt / tatrādhiṃ dāpayed dadyāt sodayaṃ dhanam anyathā // daiva-rāja-upaghāte ca yathā ādhir nāśam āpnuyāt / tatrā adhiṃ dāpayed dadyāt sa-udayaṃ dhanam anyathā // bandhahastasya yad deyaṃ citreṇa caritena vā / adatte 'rthe 'khilaṃ bandhaṃ nākāmo dāpyate kvacit // bandha-hastasya yad deyaṃ citreṇa caritena vā / adatte 'rthe 'khilaṃ bandhaṃ na akāmo dāpyate kvacit // bhukte cāsāratāṃ prāpte mūlahāniḥ prajāyate / bahumūlyaṃ tatra naṣṭam ṛṇikaṃ tatra toṣayet // bhukte ca asāratāṃ prāpte mūla-hāniḥ prajāyate / bahu-mūlyaṃ tatra naṣṭam ṛṇikaṃ tatra toṣayet // kṣetram ekaṃ dvayor bandhe dattaṃ yat samakālikam / yena bhuktaṃ bhavet pūrvaṃ tasya siddhim avāpnuyāt // kṣetram ekaṃ dvayor bandhe dattaṃ yat sama-kālikam / yena bhuktaṃ bhavet pūrvaṃ tasya siddhim avāpnuyāt // tulyakālopasthitayor dvayor api samaṃ bhavet / pradāne vikraye caiva vidhiḥ sa parikīrtitaḥ // tulya-kāla-upasthitayor dvayor api samaṃ bhavet / pradāne vikraye ca eva vidhiḥ sa parikīrtitaḥ // ādhānaṃ vikrayo dānaṃ sākṣilekhyakṛtaṃ yadā / ekakriyānibandhena lekhyaṃ tatrāpahārakam // ādhānaṃ vikrayo dānaṃ sa-akṣi-lekhya-kṛtaṃ yadā / eka-kriyā-nibandhena lekhyaṃ tatra apahārakam // anirdiṣṭaṃ ca nirdiṣṭaṃ ekatra ca viśeṣitam / viśeṣalikhitaṃ jyāya iti kātyāyano 'bravīt // anirdiṣṭaṃ ca nirdiṣṭaṃ ekatra ca viśeṣitam / viśeṣa-likhitaṃ jyāya iti kātyāyano 'bravīt // hiraṇyaṃ dviguṇībhūte pūrṇe kāle dhṛtāvadhau / bandhakasya dhanī svāmī dvisaptāhaṃ pratīkṣya tu // hiraṇyaṃ dviguṇībhūte pūrṇe kāle dhṛta-avadhau / bandhakasya dhanī svāmī dvi-sapta-ahaṃ pratīkṣya tu // tadantarā dhanaṃ dattvā ṛṇī bandham avāpnuyāt / pūrṇe vidhau sāntalābhe bandhasvāmī tato bhavet / anirgate daśāhe tu ṛṇī mokṣitum arhati // tad-antarā dhanaṃ dattvā ṛṇī bandham avāpnuyāt / pūrṇe vidhau sa-anta-lābhe bandha-svāmī tato bhavet / anirgate daśa-āhe tu ṛṇī mokṣitum arhati // gopyādhir dviguṇād ūrdhvaṃ kṛtakālo yathāvidhi / śrāvayitvā ṛṇikule bhoktavyaḥ samanantaram // gopya-adhir dvi-guṇād ūrdhvaṃ kṛta-kālo yathā-vidhi / śrāvayitvā ṛṇi-kule bhoktavyaḥ samanantaram // hiraṇye dviguṇībhūte naṣṭe caivādhamarṇake / dravyaṃ tadīyaṃ saṃgṛhya vikrīṇīta sasākṣikam // hiraṇye dviguṇībhūte naṣṭe ca eva adhama-rṇake / dravyaṃ tadīyaṃ saṃgṛhya vikrīṇīta sa-sākṣikam // rakṣed vā kṛtamūlyaṃ tu daśāhaṃ janasaṃsadi / ṛṇānurūpāṃ parato gṛhītvānyaṃ tu varjayet // rakṣed vā kṛta-mūlyaṃ tu daśa-ahaṃ jana-saṃsadi / ṛṇa-anurūpāṃ parato gṛhītva ānyaṃ tu varjayet // na bhuṅkte yaḥ svam ādhānaṃ nādadyān na nivedayet / pramītasākṣī ṛṇikaḥ tasya lekhyam apārthakam // na bhuṅkte yaḥ svam ādhānaṃ na adadyān na nivedayet / pramīta-sākṣī ṛṇikaḥ tasya lekhyam apārthakam // gṛhavāryāpaṇaṃ dhānyaṃ paśustrīvāhanāni ca / upekṣayā vinaśyanti yānti cāsāratāṃ tathā // gṛha-vāry-āpaṇaṃ dhānyaṃ paśu-strī-vāhanāni ca / upekṣayā vinaśyanti yānti ca asāratāṃ tathā // svadhanaṃ ca sthirīkṛtya gaṇanākuśalair nṛbhiḥ / tadbandhujñātividitaṃ pragṛhṇann āparādhnuyāt // sva-dhanaṃ ca sthirī-kṛtya gaṇana-akuśalair nṛbhiḥ / tad-bandhu-jñāti-viditaṃ pragṛhṇann āparādhnuyāt // vivādo 'ṣṭādaśopetaḥ pūrvottaraviśeṣitaḥ / vyākhyātas tv adhunā samyak kriyābhedān nibodhata // vivādo 'ṣṭā-daśa-upetaḥ pūrva-uttara-viśeṣitaḥ / vyākhyātas tv adhunā samyak kriyā-bhedān nibodhata // pūrvaṃ kṛtā kriyā yā tu pālanīyā tathaiva sā / anyathā kriyate yatra kriyābhedas tadā bhavet // pūrvaṃ kṛtā kriyā yā tu pālanīyā tatha aiva sā / anyathā kriyate yatra kriyā-bhedas tadā bhavet // vihāya karaṇaṃ pūrvaṃ dhaniko vādhamarṇikaḥ / kuryān nyūnādhikaṃ tulyaṃ kriyābhedaḥ sa ucyate // vihāya karaṇaṃ pūrvaṃ dhaniko va ādhama-rṇikaḥ / kuryān nyūna-adhikaṃ tulyaṃ kriyā-bhedaḥ sa ucyate // dvikenārthaṃ samādāya prapannaḥ pañcakaṃ tu yaḥ / lābhaṃ tatra pramāṇaṃ syāt paścimaṃ yad dhi niścitaṃ // dvikena arthaṃ samādāya prapannaḥ pañcakaṃ tu yaḥ / lābhaṃ tatra pramāṇaṃ syāt paścimaṃ yad dhi niścitaṃ // asvāminā kṛto yas tu dāyo vikraya eva vā / akṛtaḥ sa tu vijñeyo vyavahāre yathāsthitiḥ // asvāminā kṛto yas tu dāyo vikraya eva vā / akṛtaḥ sa tu vijñeyo vyavahāre yathā-sthitiḥ // uttarottarabandhena prāgbandhaḥ śithilo bhavet / yaḥ paścimaḥ kriyākāraḥ sa pūrvād balavattaraḥ // uttara-uttara-bandhena prāg-bandhaḥ śithilo bhavet / yaḥ paścimaḥ kriyā-kāraḥ sa pūrvād balavattaraḥ // nyāsaṃ kṛtvā paratrādhiṃ kṛtvā vādhiṃ karoti yaḥ / vikrayaṃ vā kriyā tatra paścimā balavattarā // nyāsaṃ kṛtvā paratra adhiṃ kṛtvā va ādhiṃ karoti yaḥ / vikrayaṃ vā kriyā tatra paścimā balavattarā // kṛtaṃ ced ekadivase vikrayādhipratigraham / trayāṇām api saṃdigdhe kathaṃ tatra vicāraṇā // kṛtaṃ ced eka-divase vikraya-adhipratigraham / trayāṇām api saṃdigdhe kathaṃ tatra vicāraṇā // trīṇy evātra pramāṇāni vibhajeyur yathāṃśataḥ / ubhau cārthānusāreṇa tribhāgena pratigrahī // trīṇy eva atra pramāṇāni vibhajeyur yathā-aṃśataḥ / ubhau ca artha-anusāreṇa tri-bhāgena pratigrahī // sāmakaṃ karṣitaṃ tat syāt tadā na dhanabhāgdhanī / ṛṇī ca na labhed bandhaṃ parasparamataṃ vinā // sāmakaṃ karṣitaṃ tat syāt tadā na dhana-bhāg-dhanī / ṛṇī ca na labhed bandhaṃ paraspara-mataṃ vinā // dhanaṃ mūlīkṛtaṃ dattvā yad ādhiṃ prārthayed ṛṇī / tadaiva tasya moktavyas tv anyathā doṣabhāgdhanī // dhanaṃ mūlī-kṛtaṃ dattvā yad ādhiṃ prārthayed ṛṇī / tada aiva tasya moktavyas tv anyathā doṣa-bhāg-dhanī // kṣetrādikaṃ yadā bhuktam utpannam adhikaṃ tataḥ / mūlodayaṃ praviṣṭaṃ cet tad ādhiṃ prāpnuyād ṛṇī // kṣetra-ādikaṃ yadā bhuktam utpannam adhikaṃ tataḥ / mūla-udayaṃ praviṣṭaṃ cet tad ādhiṃ prāpnuyād ṛṇī // prayojake 'sati dhanaṃ mūle nyasyādhim āpnuyāt / paribhāṣya yadā kṣetraṃ dadyāt tu dhanine ṛṇī / tadā tac chāntalābhe 'rthe moktavyam iti niścayaḥ // prayojake 'sati dhanaṃ mūle nyasyā adhim āpnuyāt / paribhāṣya yadā kṣetraṃ dadyāt tu dhanine ṛṇī / tadā tac chānta-lābhe 'rthe moktavyam iti niścayaḥ // ādhis tu sodaye dravye pradātavyaṃ tvayā mama / kusīdādhividhis tv eṣa dharmyaḥ saṃparikīrtitaḥ // ādhis tu sa-udaye dravye pradātavyaṃ tvayā mama / kusīda-adhividhis tv eṣa dharmyaḥ saṃparikīrtitaḥ // yatrādhikaṃ gṛhakṣetraṃ bhogena prakarṣānvitam / tatra rṇī cāpnuyād bandhaṃ dhanī caiva ṛṇaṃ tathā // yatra adhikaṃ gṛha-kṣetraṃ bhogena prakarṣa-anvitam / tatra rṇī cā apnuyād bandhaṃ dhanī ca eva ṛṇaṃ tathā // pūrṇe prakarṣe tatsāmyam ubhayoḥ parikīrtitam / apūrṇe tu prakuryātāṃ prasparamatena tau // pūrṇe prakarṣe tat-sāmyam ubhayoḥ parikīrtitam / apūrṇe tu prakuryātāṃ praspara-matena tau // yadi prakarṣitaṃ tat syāt tadā na dhanabhāgdhanī / ṛṇī na labhate bandhaṃ parasparamataṃ vinā // yadi prakarṣitaṃ tat syāt tadā na dhana-bhāg-dhanī / ṛṇī na labhate bandhaṃ paraspara-mataṃ vinā // pratibhūḥ darśane pratyaye dāne ṛṇidravyārpaṇe tathā / catuṣprakāraḥ pratibhūḥ śāstre dṛṣṭo manīṣibhiḥ // darśane pratyaye dāne ṛṇi-dravya-arpaṇe tathā / catuṣ-prakāraḥ pratibhūḥ śāstre dṛṣṭo manīṣibhiḥ // āhaiko darśayāmīti sādhur eṣo 'paro 'bravīt / dātāham etad draviṇam arpatāmy aparo vadet // āha eko darśayāmi iti sādhur eṣo 'paro 'bravīt / dāta āham etad draviṇam arpatāmy aparo vadet // darśanapratibhūryas tu deśe kāle ca darśayet / nibandhaṃ vāvahet tatra daivarājakṛtād ṛte // darśana-pratibhūryas tu deśe kāle ca darśayet / nibandhaṃ vā āvahet tatra daiva-rāja-kṛtād ṛte // naṣṭasyānveṣaṇe kālaṃ dadyāt pratibhuve dhanī / deśādhvarūpataḥ pakṣaṃ māsaṃ sārdham athāpi vā // naṣṭasya anveṣaṇe kālaṃ dadyāt pratibhuve dhanī / deśa-adhva-rūpataḥ pakṣaṃ māsaṃ sa-ardham atha api vā // yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ / adarśayaṃ sa taṃ tasmai prayacchet svadhanād ṛṇam // yo yasya pratibhūs tiṣṭhed darśanāya iha mānavaḥ / adarśayaṃ sa taṃ tasmai prayacchet sva-dhanād ṛṇam // ādyau tu vitathe dāpyau tatkālāveditaṃ dhanam / uttarau tu visaṃvāde tau vinā tatsutau tathā // ādyau tu vitathe dāpyau tat-kāla-aveditaṃ dhanam / uttarau tu visaṃvāde tau vinā tat-sutau tathā // svāmīripuniruddhādhi kṛtadaṇḍitasaṃśayāḥ / rikthi mātra antāvasāyi rājavṛttavītarāga / vratidaridrabālavṛddhastrīrugṇā na pratibhuvaḥ // svāmī-ripu-niruddha-adhi kṛta-daṇḍita-saṃśayāḥ / rikthi- mātra - antāvasāyi rājavṛtta-vītarāga- / vrati-daridra-bāla-vṛddha-strī-rugṇā na pratibhuvaḥ // upasthāpyavipattau upasthāpyasya punaḥ pratibhūḥ dāpyaḥ // upasthāpya-vipattau upasthāpyasya punaḥ pratibhūḥ dāpyaḥ // putreṇāpi samaṃ deyam ṛṇaṃ sarvaṃ tu paitṛkam // putreṇa api samaṃ deyam ṛṇaṃ sarvaṃ tu paitṛkam // pratibhāvyaṃ tu yo dadyāt pīḍitaḥ pratibhāvitaḥ / tripakṣāt parataḥ so 'rthaṃ dviguṇaṃ labdhum arhati // pratibhāvyaṃ tu yo dadyāt pīḍitaḥ pratibhāvitaḥ / tri-pakṣāt parataḥ so 'rthaṃ dvi-guṇaṃ labdhum arhati // sādhutvāc cen mandadhiya ṛṇaṃ dadyur abhāvitāḥ / yad arthaṃ dāpitās tasmān na labheran kathañ cana // sādhutvāc cen mandadhiya ṛṇaṃ dadyur abhāvitāḥ / yad arthaṃ dāpitās tasmān na labheran kathañ cana // nātyantaṃ pīḍanīyāḥ syur ṛṇaṃ dāpyāḥ śanaiḥ śanaiḥ / svasākṣyeṇa [ e na ] niyojyāḥ syur vidhiḥ pratibhuvām ayam // na atyantaṃ pīḍanīyāḥ syur ṛṇaṃ dāpyāḥ śanaiḥ śanaiḥ / sva-sākṣyeṇa [ -e na ] niyojyāḥ syur vidhiḥ pratibhuvām ayam // naṣṭe mṛte vā ṛṇike dhanī patraṃ pradarśayet / tatkālāvadhisaṃyuktaṃ sthānalekhyaṃ ca kārayet // naṣṭe mṛte vā ṛṇike dhanī patraṃ pradarśayet / tat-kāla-avadhisaṃyuktaṃ sthāna-lekhyaṃ ca kārayet // pratibhuvā tu yad dattam apṛṣṭam ṛṇike dhanam / dviguṇaṃ na pratibhuve pradeyam ṛṇikena tu // pratibhuvā tu yad dattam apṛṣṭam ṛṇike dhanam / dvi-guṇaṃ na pratibhuve pradeyam ṛṇikena tu // dharmopadhibalāt kārair gṛhasaṃrodhanena ca / pratipannam ṛṇaṃ dāpyaḥ sāmādibhir upakramaiḥ / dharmopadhibalāt kārair gṛhasaṃrodhanena ca // dharma-upadhi-balāt kārair gṛha-saṃrodhanena ca / pratipannam ṛṇaṃ dāpyaḥ sāmādibhir upakramaiḥ / dharma-upadhi-balāt kārair gṛha-saṃrodhanena ca // suhṛtsaṃbandhisaṃdiṣṭaiḥ sāmoktyānugamena ca / prāyeṇa dhanine dāpyo dharma eṣa udāhṛtaḥ // suhṛt-saṃbandhi-saṃdiṣṭaiḥ sāma-uktya ānugamena ca / prāyeṇa dhanine dāpyo dharma eṣa udāhṛtaḥ // brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathodayam // brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathā-udayam // chadmanā yācitaṃ cārtham ānīya ṛṇikād dhanī / anvāhitādi vāhṛtya dāpyate yatra sopadhiḥ // chadmanā yācitaṃ ca artham ānīya ṛṇikād dhanī / anvāhita-ādi vā āhṛtya dāpyate yatra sa-upadhiḥ // yadā svagṛham ānīya tāḍanādyair upakramaiḥ / ṛṇiko dāpyate yatra balāt kāraḥ sa kīrtitaḥ // yadā sva-gṛham ānīya tāḍana-ādyair upakramaiḥ / ṛṇiko dāpyate yatra balāt kāraḥ sa kīrtitaḥ // karmaṇāpi samaṃ kuryād dhanikaṃ vādhamarṇikaḥ / samo 'pakṛṣṭajātiś ca dadyāc cheyāṃs tu tacchanaiḥ // karmaṇa āpi samaṃ kuryād dhanikaṃ va ādhama-rṇikaḥ / samo 'pakṛṣṭa-jātiś ca dadyāc cheyāṃs tu tac-chanaiḥ // hīnajātiṃ parikṣīṇam ṛṇārthe karma kārayet / brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathodayam // hīna-jātiṃ parikṣīṇam ṛṇa-arthe karma kārayet / brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathā-udayam // dāraputrapaśūn badhvā kṛtvā dvāropaveśanam / yatrarṇī dāpyate 'rthaṃ svaṃ tad ācaritam ucyate // dāra-putra-paśūn badhvā kṛtvā dvāra-upaveśanam / yatra-rṇī dāpyate 'rthaṃ svaṃ tad ācaritam ucyate // pratipannasya dharmo 'yaṃ vyapalāpī tu saṃsadi / lekhyena sākṣibhir vāpi bhāvayitvā pradāpyate // pratipannasya dharmo 'yaṃ vyapalāpī tu saṃsadi / lekhyena sākṣibhir va āpi bhāvayitvā pradāpyate // pradātavyaṃ yad bhavati nyāyatas tad dadāmy aham / evaṃ yatrarṇiko brūte kriyāvādī sa ucyate // pradātavyaṃ yad bhavati nyāyatas tad dadāmy aham / evaṃ yatra-rṇiko brūte kriyā-vādī sa ucyate // na roddhavyaḥ kriyāvādī saṃdigdhe 'rthe kathañ cana / āsedhayaṃs tv anāsedhyaṃ daṇḍyo bhavati dharmataḥ // na roddhavyaḥ kriyā-vādī saṃdigdhe 'rthe kathañ cana / āsedhayaṃs tv anāsedhyaṃ daṇḍyo bhavati dharmataḥ // rūpasaṃkhyādilābheṣu yatra bhrāntir dvayor bhavet / deyānādeyayor vāpi saṃdigdho 'rthaḥ sa kīrtitaḥ // rūpa-saṃkhyā-ādi-lābheṣu yatra bhrāntir dvayor bhavet / deya-anādeyayor va āpi saṃdigdho 'rthaḥ sa kīrtitaḥ // pūrṇāvadhau śāntalābhe ṛṇām udgrāhayed dhanī / dhārayed vā ṛṇī lekhyaṃ cakravṛddhivyavasthayā // pūrṇa-avadhau śānta-lābhe ṛṇām udgrāhayed dhanī / dhārayed vā ṛṇī lekhyaṃ cakra-vṛddhi-vyavasthayā // dviguṇasyopari yadā cakravṛddhiḥ pragṛhyate / bhogalābhas tadā tatra mūlaṃ syāt sodayaṃ nṛṇām // dvi-guṇasya upari yadā cakra-vṛddhiḥ pragṛhyate / bhoga-lābhas tadā tatra mūlaṃ syāt sa-udayaṃ nṛṇām // anāvedya tu rājñe yaḥ saṃdigdhe 'rthe pravartate / prasahya sa vineyaḥ syāt sa cāpy artho na sidhyati // anāvedya tu rājñe yaḥ saṃdigdhe 'rthe pravartate / prasahya sa vineyaḥ syāt sa ca apy artho na sidhyati // parahastād gṛhītaṃ yat kuṣīdavidhinā ṛṇam / yena yatra yathā deyam adeyaṃ cocyate 'dhunā // para-hastād gṛhītaṃ yat kuṣīda-vidhinā ṛṇam / yena yatra yathā deyam adeyaṃ ca ucyate 'dhunā // yācamānāya dātavyam alpakālam ṛṇaṃ kṛtam / pūrṇe 'vadhau śāntalābham abhāve ca pituḥ sutaiḥ // yācamānāya dātavyam alpa-kālam ṛṇaṃ kṛtam / pūrṇe 'vadhau śānta-lābham abhāve ca pituḥ sutaiḥ // tapasvī cāgnihotrī ca ṛṇavān mriyate yadi / tapasyā cāgnihotraṃ ca sarvaṃ tad dhanino bhavet // tapasvī ca agnihotrī ca ṛṇavān mriyate yadi / tapasyā ca agnihotraṃ ca sarvaṃ tad dhanino bhavet // nirdhanam ṛṇinaṃ karma gṛhamānīya kārayet / śauṇḍikādyaṃ brāhmaṇas tu dāpanīyaḥ śanaiḥ śanaiḥ // nirdhanam ṛṇinaṃ karma gṛhamānīya kārayet / śauṇḍika-ādyaṃ brāhmaṇas tu dāpanīyaḥ śanaiḥ śanaiḥ // dhanastrīhāriputrāṇāṃ pūrvībhāve yathottaraṃ ādhamarṇyaṃ // dhana-strī-hāri-putrāṇāṃ pūrvī-bhāve yathā-uttaraṃ ādhamarṇyaṃ // tadabhāve kramaśo 'nyeṣāṃ rikthabhājām // tad-abhāve kramaśo 'nyeṣāṃ riktha-bhājām // deyāni ṛṇāni ṛṇaṃ dharmādito grāhyaṃ yas tūpari na lekhayet / na caivopagataṃ dadyāt tasya tadvṛddhim āpnuyāt // ṛṇaṃ dharma-ādito grāhyaṃ yas tu upari na lekhayet / na ca eva upagataṃ dadyāt tasya tad-vṛddhim āpnuyāt // vyādhitonmattavṛddhānāṃ tathā dīrghapravāsinām / ṛṇam evaṃvidhaṃ putrān jīvatām api dāpayet // vyādhita-unmatta-vṛddhānāṃ tathā dīrgha-pravāsinām / ṛṇam evaṃ-vidhaṃ putrān jīvatām api dāpayet // sāṃnidhye 'pi pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam / jātyandhapatitonmatta kṣayaśvitrādirogiṇaḥ // sāṃnidhye 'pi pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam / jātyandha-patita-unmatta kṣaya-śvitra-ādi-rogiṇaḥ // ekacchāyāpraviṣṭānāṃ dāpyo yas tatra dṛśyate / proṣitasya sutaḥ sarvaṃ pitryam aṃśaṃ mṛtasya tu // eka-cchāyā-praviṣṭānāṃ dāpyo yas tatra dṛśyate / proṣitasya sutaḥ sarvaṃ pitryam aṃśaṃ mṛtasya tu // ekacchāyākṛtaṃ sarvaṃ dadyāt tu preṣite sutaḥ / mṛte pitari pitṛaṃśaṃ pararṇaṃ na kadācana // eka-cchāyā-kṛtaṃ sarvaṃ dadyāt tu preṣite sutaḥ / mṛte pitari pitṛ-aṃśaṃ para-rṇaṃ na kadācana // pitryam evāgrato deyaṃ paścād ātmīyam eva ca / tayoḥ paitāmahaṃ pūrvaṃ deyam evam ṛṇaṃ sadā // pitryam eva agrato deyaṃ paścād ātmīyam eva ca / tayoḥ paitāmahaṃ pūrvaṃ deyam evam ṛṇaṃ sadā // ṛṇam ātmīyavat pitryaṃ putrair deyaṃ vibhāvitam / paitāmahaṃ samaṃ deyam adeyaṃ tat sutasya tu // ṛṇam ātmīyavat pitryaṃ putrair deyaṃ vibhāvitam / paitāmahaṃ samaṃ deyam adeyaṃ tat sutasya tu // kuṭumbārthe 'dhyadhīno 'pi vyavahāraṃ samācaret / svadeśe vā videśe vā taṃ vidvān na vicālayet // kuṭumba-arthe 'dhyadhīno 'pi vyavahāraṃ samācaret / sva-deśe vā videśe vā taṃ vidvān na vicālayet // ataḥ putrena jātena svārtham utsṛjya yatnataḥ / ṛṇāt pitā mocanīyo yathā na narakaṃ vrajet // ataḥ putrena jātena sva-artham utsṛjya yatnataḥ / ṛṇāt pitā mocanīyo yathā na narakaṃ vrajet // pitary uparate putrā ṛṇaṃ dadyur yathāṃśataḥ / vibhaktā avibhaktā vā yo vā tām udvahed dhuram // pitary uparate putrā ṛṇaṃ dadyur yathā-aṃśataḥ / vibhaktā avibhaktā vā yo vā tām udvahed dhuram // saurākṣikaṃ vṛthā dānaṃ kāmakrodhapratiśrutam / prātibhāvyaṃ daṇḍaśulka śeṣaṃ putraṃ na dāpayet // saura-akṣikaṃ vṛthā dānaṃ kāma-krodha-pratiśrutam / prātibhāvyaṃ daṇḍa-śulka śeṣaṃ putraṃ na dāpayet // śauṇḍikavyādharajaka gopanāpita [ nāvika ] yoṣitām / adhiṣṭhātā ṛṇaṃ dāpyas tāsāṃ bhartṛkriyāsu tat // śauṇḍika-vyādha-rajaka gopa-nāpita [ nāvika ] -yoṣitām / adhiṣṭhātā ṛṇaṃ dāpyas tāsāṃ bhartṛ-kriyāsu tat // ṛṇabhāgdravyahārī ca yadi sopadravaḥ sutaḥ / strīhārī tu tathaiva syād abhāve dhanahāriṇaḥ // ṛṇa-bhāg-dravya-hārī ca yadi sa-upadravaḥ sutaḥ / strī-hārī tu tatha aiva syād abhāve dhana-hāriṇaḥ // pitṛvya bhrātṛputrastrī dāsaśiṣyānujīvibhiḥ / yad gṛhītaṃ kuṭumbārthe tad gṛhī dātum arhati // pitṛvya bhrātṛ-putra-strī dāsa-śiṣya-anujīvibhiḥ / yad gṛhītaṃ kuṭumba-arthe tad gṛhī dātum arhati // yaḥ svāminā niyuktas tu dhanāyavyayapālane / kusīdakṛṣivāṇijye nisṛṣṭārthas tu sa smṛtaḥ // yaḥ svāminā niyuktas tu dhana-ayavyaya-pālane / kusīda-kṛṣi-vāṇijye nisṛṣṭa-arthas tu sa smṛtaḥ // ujjāmādikam ādāya svāmine na dadāti yaḥ / sa tasya dāsaḥ putraḥ strī paśuvī jāyate gṛhe // ujjāma-ādikam ādāya svāmine na dadāti yaḥ / sa tasya dāsaḥ putraḥ strī paśuvī jāyate gṛhe // ṛṇaṃ putrakṛtaṃ pitrā śodhyaṃ yad anumoditam / sutasnehena vā dadyān nānyathā dātum arhati // ṛṇaṃ putra-kṛtaṃ pitrā śodhyaṃ yad anumoditam / suta-snehena vā dadyān na anyathā dātum arhati // ṛṇī bandham avāpnuyāt / phalabhogyaṃ pūrṇakālaṃ dattvā dravyaṃ tu sāmakam // ṛṇī bandham avāpnuyāt / phala-bhogyaṃ pūrṇa-kālaṃ dattvā dravyaṃ tu sāmakam // yadi prakarṣitaṃ tat syāt tadā na dhanabhāgdhanī / ṛṇī ca na labhet bandhaṃ parasparamataṃ vinā // yadi prakarṣitaṃ tat syāt tadā na dhana-bhāg-dhanī / ṛṇī ca na labhet bandhaṃ paraspara-mataṃ vinā // adhamarṇo 'rthasidhyartham uttamarṇena vāditaḥ / dāpayed dhanikasyārtham adhamarṇavibhāvitam // adhama-rṇo 'rtha-sidhy-artham uttama-rṇena vāditaḥ / dāpayed dhanikasya artham adhama-rṇa-vibhāvitam // arthe 'pavyayamānaṃ tu karaṇena vibhāvitam / dāpayed dhanikasyārthaṃ daṇḍakeśaṃ ca śaktitaḥ // arthe 'pavyayamānaṃ tu karaṇena vibhāvitam / dāpayed dhanikasya arthaṃ daṇḍa-keśaṃ ca śaktitaḥ // yo yāvan nihnuvītārthaṃ mithyā yāvati vādayet / tau nṛpeṇa hy adharmajñau dāpyau tad dviguṇaṃ damam // yo yāvan nihnuvīta-arthaṃ mithyā yāvati vādayet / tau nṛpeṇa hy adharma-jñau dāpyau tad dvi-guṇaṃ damam // dharmyādinodgrāhya dhanaṃ yas tūpari na lekhayet / na caivopagataṃ dadyāt tasya tad vṛddhim āpnuyāt // dharmya-ādina ūdgrāhya dhanaṃ yas tu upari na lekhayet / na ca eva upagataṃ dadyāt tasya tad vṛddhim āpnuyāt // nikṣepaḥ ṛṇādānaṃ prayogādi dāpanāntaṃ prakīrtitam / nikṣepasyādhunā samyag vidhānaṃ śrūyatām iti // ṛṇa-ādānaṃ prayoga-ādi dāpana-antaṃ prakīrtitam / nikṣepasya adhunā samyag vidhānaṃ śrūyatām iti // aupanidhikam anākhyātaṃ vyavahitam asaṃkhyātam adarśitam / mudrāṅkitaṃ ca yad dattaṃ tadopanidhikaṃ smṛtam // anākhyātaṃ vyavahitam asaṃkhyātam adarśitam / mudrā-aṅkitaṃ ca yad dattaṃ tada ūpanidhikaṃ smṛtam // nyāsa-svarūpam rājacaurārātibhayād dāyādānāṃ ca vañcanāt / sthāpyate 'nyagṛhe dravyaṃ nyāsas tat parikīrtitam // rāja-caura-arāti-bhayād dāya-ādānāṃ ca vañcanāt / sthāpyate 'nya-gṛhe dravyaṃ nyāsas tat parikīrtitam // sthāpana-prakāraḥ sthānaṃ gṛhaṃ sthalaṃ caiva tad ṛṇaṃ vividhān guṇān / satyaṃ śaucaṃ bandhujanaṃ parīkṣya sthāpayen nidhim // sthānaṃ gṛhaṃ sthalaṃ ca eva tad ṛṇaṃ vividhān guṇān / satyaṃ śaucaṃ bandhu-janaṃ parīkṣya sthāpayen nidhim // tasya dvaividhyam sa punar dvividhaḥ proktaḥ sākṣimānitaras tathā / pratidānaṃ tathaivāsya pratyayaḥ syād viparyaye // sa punar dvividhaḥ proktaḥ sākṣi-mānitaras tathā / pratidānaṃ tatha aiva asya pratyayaḥ syād viparyaye // samākṣikaṃ rahodattaṃ dvividhaṃ tad udāhṛtam / putravat paripālyaṃ tu vinaśyaty anavekṣayā // samākṣikaṃ raho-dattaṃ dvividhaṃ tad udāhṛtam / putravat paripālyaṃ tu vinaśyaty anavekṣayā // nikṣepādi-rakṣaṇaṃ yatnena kartavyam dadato yad bhavet puṇyaṃ hemakupyāmbarādikam / tat syāt pālayato nyāsaṃ tathā ca śaraṇāgatam // dadato yad bhavet puṇyaṃ hema-kupya-ambara-ādikam / tat syāt pālayato nyāsaṃ tathā ca śaraṇa-āgatam // bhartur drohe yathā nāryāḥ puṃsaḥ putrasuhṛdvadhe / doṣo bhavet tathā nyāse bhakṣitopekṣite nṛṇām // bhartur drohe yathā na aryāḥ puṃsaḥ putra-suhṛd-vadhe / doṣo bhavet tathā nyāse bhakṣita-upekṣite nṛṇām // nyāsadravyaṃ na gṛhṇīyāt tannāśas tv ayaśaḥkaraḥ / gṛhītaṃ pālayed yatnāt sakṛdyācitam arpayet // nyāsa-dravyaṃ na gṛhṇīyāt tan-nāśas tv ayaśaḥ-karaḥ / gṛhītaṃ pālayed yatnāt sakṛd-yācitam arpayet // sthāpitaṃ yena vidhinā yena yac ca vibhāvitam / tathaiva tasya dātavyam adeyaṃ pratyanantaram // sthāpitaṃ yena vidhinā yena yac ca vibhāvitam / tatha aiva tasya dātavyam adeyaṃ pratyanantaram // nikṣepa-nāśe vyavasthā devarājopaghātena yadi tan nāśam āpnuyāt / grahītṛdravyasahitaṃ tatra doṣo na vidyate // deva-rāja-upaghātena yadi tan nāśam āpnuyāt / grahītṛ-dravya-sahitaṃ tatra doṣo na vidyate // bhedenopekṣayā nyāsaṃ grahītā yadi nāśayet / yācyamāno na dadyād vā dāpyas tat sodayaṃ bhavet // bhedena upekṣayā nyāsaṃ grahītā yadi nāśayet / yācyamāno na dadyād vā dāpyas tat sodayaṃ bhavet // tasya bhoga-daṇḍaḥ nyāsadravyeṇa yaḥ kaścit sādhayet kāryam ātmanaḥ / daṇḍyaḥ sa rājño bhavati dāpyas tac cāpi sodayam // nyāsa-dravyeṇa yaḥ kaścit sādhayet kāryam ātmanaḥ / daṇḍyaḥ sa rājño bhavati dāpyas tac ca api sodayam // apahnave nirṇayaḥ gṛhītvāpahnute yaś ca sākṣibhiḥ śapathena vā / vibhāvya dāpayen nyāsaṃ tat samaṃ vinayaṃ tathā // gṛhītva āpahnute yaś ca sākṣibhiḥ śapathena vā / vibhāvya dāpayen nyāsaṃ tat samaṃ vinayaṃ tathā // raho datte nidhau yatra visaṃvādaḥ prajāyate / vibhāvakaṃ tatra divyam ubhayor api ca smṛtam // raho datte nidhau yatra visaṃvādaḥ prajāyate / vibhāvakaṃ tatra divyam ubhayor api ca smṛtam // mitho dāyaḥ kṛto yena gṛhīto mitha eva vā / mitha eva pradātavyo yathā dāyas tathā grahaḥ // mitho dāyaḥ kṛto yena gṛhīto mitha eva vā / mitha eva pradātavyo yathā dāyas tathā grahaḥ // samudre nāpnuyāt kiṃcid yadi tasmān na saṃharet // samudre nā apnuyāt kiṃcid yadi tasmān na saṃharet // anvāhite yācitake śilpinyāse sabandhake / eṣa evodito dharmas tathā ca śaraṇāgate // anvāhite yācitake śilpi-nyāse sabandhake / eṣa eva udito dharmas tathā ca śaraṇa-āgate // yas tu saṃskriyate nyāso divasaiḥ pariniṣṭhitaiḥ / tad ūrdhva sthāpayañ śilpī dāpyo daivahato 'pi tat // yas tu saṃskriyate nyāso divasaiḥ pariniṣṭhitaiḥ / tad ūrdhva sthāpayañ śilpī dāpyo daiva-hato 'pi tat // yācitaṃ svāmyanujñātaṃ pradadan nāparādhnuyāt // yācitaṃ svāmy-anujñātaṃ pradadan na aparādhnuyāt // asvāmi-vikrayaḥ nikṣepānantaraṃ prokto bhṛguṇāsvāmivikrayaḥ / śrūyatāṃ taṃ prayatnena saviśeṣaṃ bravīmy aham // nikṣepa-anantaraṃ prokto bhṛguṇa āsvāmi-vikrayaḥ / śrūyatāṃ taṃ prayatnena saviśeṣaṃ bravīmy aham // asvāmi-lakṣaṇam nikṣepānvāhitanyāsa hṛtayācitabandhakam / upāṃśujanavikrītam asvāmī so 'bhidhīyate // nikṣepa-anvāhita-nyāsa hṛta-yācita-bandhakam / upāṃśu-jana-vikrītam asvāmī so 'bhidhīyate // adhyakṣa-nivedita-krayeṇa doṣaḥ yena krītaṃ tu mūlyena prāgadhyakṣaniveditam / na vidyate tatra doṣaḥ stena syād upadhikrayāt // yena krītaṃ tu mūlyena prāg-adhyakṣa-niveditam / na vidyate tatra doṣaḥ stena syād upadhikrayāt // upavikraya-lakṣaṇam antar gṛhe bahir grāmān niśāyām asato janāt / hīnamūlyaṃ ca yat krītaṃ jñeyo 'sāv upavikrayaḥ // antar gṛhe bahir grāmān niśāyām asato janāt / hīna-mūlyaṃ ca yat krītaṃ jñeyo 'sāv upavikrayaḥ // tatra kretṛ-śuddhi-nirṇayaḥ pūrvasvāmī tu tad dravyaṃ yad āgatya vicārayet / tatra mūlyaṃ darśanīyaṃ kretuḥ śuddhis tato bhavet // pūrva-svāmī tu tad dravyaṃ yad āgatya vicārayet / tatra mūlyaṃ darśanīyaṃ kretuḥ śuddhis tato bhavet // mūle samāhṛte kretā nābhiyojyaḥ kathaṃcana / mūlena saha vādas tu nāṣṭakasya vihīyate // mūle samāhṛte kretā na abhiyojyaḥ kathaṃcana / mūlena saha vādas tu na aṣṭakasya vihīyate // vikretā darśito yatra hīyate vyavahārataḥ / kretre rājñe mūlyadaṇḍau pradadyāt svāmine dhanam // vikretā darśito yatra hīyate vyavahārataḥ / kretre rājñe mūlya-daṇḍau pradadyāt svāmine dhanam // paradravye 'bhilaṣati yo 'svāmī lobhasaṃyutaḥ / abhāvayaṃs tataḥ paścād dāpyaḥ syād dviguṇaṃ damam // para-dravye 'bhilaṣati yo 'svāmī lobha-saṃyutaḥ / abhāvayaṃs tataḥ paścād dāpyaḥ syād dviguṇaṃ damam // pramāṇahīne vāde tu puruṣāpekṣayā nṛpaḥ / samanyūnādhikatvena svayaṃ kuryād vinirṇayam // pramāṇa-hīne vāde tu puruṣa-apekṣayā nṛpaḥ / samanyūna-adhikatvena svayaṃ kuryād vinirṇayam // vaṇigvīthīparigataṃ vijñātaṃ rājapūruṣaiḥ / avijñātāśrayāt krītaṃ vikretā yatra vā mṛtaḥ // vaṇig-vīthī-parigataṃ vijñātaṃ rāja-pūruṣaiḥ / avijñāta-āśrayāt krītaṃ vikretā yatra vā mṛtaḥ // svāmī dattvārdhamūlyaṃ tu prakṛhṇīta svakaṃ dhanam / ardhaṃ dvayor api hṛtaṃ tatra syād vyavahārataḥ // svāmī dattva ārdha-mūlyaṃ tu prakṛhṇīta svakaṃ dhanam / ardhaṃ dvayor api hṛtaṃ tatra syād vyavahārataḥ // avijñātakrayo doṣas tathā cāparipālanam / etad dvayaṃ samākhyātaṃ dravyahānikaraṃ buddhaiḥ // avijñāta-krayo doṣas tathā ca aparipālanam / etad dvayaṃ samākhyātaṃ dravya-hānikaraṃ buddhaiḥ // vaṇigvīthīparigataṃ vijñātaṃ rājapūruṣaiḥ / divā gṛhītaṃ satkretā samṛddho labhate dhanam // vaṇig-vīthī-parigataṃ vijñātaṃ rāja-pūruṣaiḥ / divā gṛhītaṃ sat-kretā samṛddho labhate dhanam // vikrīyorvīṃ tu yat kretur bhuktiṃ yo na [ ca ] sādhayet / sa tasmai tad dhanaṃ dadyād anyathā coradaṇḍabhāk // vikrīyā urvīṃ tu yat kretur bhuktiṃ yo na [ ca ] sādhayet / sa tasmai tad dhanaṃ dadyād anyathā cora-daṇḍa-bhāk // etad dvayaṃ samākhyātaṃ dravyahānikaraṃ buddhaiḥ / avijñātaviśeṣatvād yatra mūlyaṃ na labhyate // etad dvayaṃ samākhyātaṃ dravya-hāni-karaṃ buddhaiḥ / avijñāta-viśeṣatvād yatra mūlyaṃ na labhyate // hānis tatra samā kalpyā kretṛnāstikayor dvayoḥ // hānis tatra samā kalpyā kretṛ-nāstikayor dvayoḥ // saṃbhūya-samutthānam saṃbhūya-karaṇe 'dhikāriṇaḥ kulīnadakṣānalasaiḥ prājñair nāṇakavedibhiḥ / āyavyayajñaiḥ śucibhiḥ śūraiḥ kuryāt saha kriyāḥ // kulīna-dakṣa-analasaiḥ prājñair nāṇaka-vedibhiḥ / āya-vyaya-jñaiḥ śucibhiḥ śūraiḥ kuryāt saha kriyāḥ // samo 'tirikto jīno vā yatrāṃśo yasya yādṛśaḥ / kṣayavyayau tathā vṛddhis tasya tatra tathāvidhā // samo 'tirikto jīno vā yatra aṃśo yasya yādṛśaḥ / kṣaya-vyayau tathā vṛddhis tasya tatra tathā-vidhā // anadhikāriṇaḥ aśaktālasarogārta mandabhāgyanirāśrayaiḥ / vaṇijyādyāḥ sahaitais tu na kartavyā budhaiḥ kriyāḥ // aśakta-alasa-roga-ārta manda-bhāgya-nirāśrayaiḥ / vaṇijya-ādyāḥ saha etais tu na kartavyā budhaiḥ kriyāḥ // dravyānuguṇyena lābhaḥ prayogaṃ kurvate ye tu hemadhānyarasādinā / samanyūnādhikair aṃśair lābhas teṣāṃ tathāvidhaḥ // prayogaṃ kurvate ye tu hema-dhānya-rasa-ādinā / samanyūna-adhikair aṃśair lābhas teṣāṃ tathā-vidhaḥ // samo nyūno 'dhiko vāṃśo yena kṣiptas tathaiva saḥ / vyayaṃ dadyāt karma kuryāl lābhaṃ gṛhṇīta caiva hi // samo nyūno 'dhiko va āṃśo yena kṣiptas tatha aiva saḥ / vyayaṃ dadyāt karma kuryāl lābhaṃ gṛhṇīta ca eva hi // teṣu vāde nirṇayaḥ parīkṣakāḥ sākṣiṇaś ca ta evoktāḥ parasparam / saṃdigdhe 'rthe 'vañcanāyāṃ na ced dvidveṣasaṃyutāḥ // parīkṣakāḥ sākṣiṇaś ca ta eva uktāḥ parasparam / saṃdigdhe 'rthe 'vañcanāyāṃ na ced dvi-dveṣa-saṃyutāḥ // yaḥ kaścid vañcakas teṣāṃ vijñātaḥ krayavikraye / śapathaiḥ sa viśodhyaḥ syāt sarvavāde tv ayaṃ vidhiḥ // yaḥ kaścid vañcakas teṣāṃ vijñātaḥ kraya-vikraye / śapathaiḥ sa viśodhyaḥ syāt sarva-vāde tv ayaṃ vidhiḥ // dravya-hānau nirṇayaḥ kṣayahānir yadā tatra daivarājakṛtād bhavet / sarveṣām eva sā proktā kalpanīyā tathāṃśataḥ // kṣaya-hānir yadā tatra daiva-rāja-kṛtād bhavet / sarveṣām eva sā proktā kalpanīyā tathā-aṃśataḥ // anirdiṣṭo vāryamāṇaḥ pramādād yas tu nāśayet / tenaiva tad bhaved deyaṃ sarveṣāṃ samavāyinām // anirdiṣṭo va āryamāṇaḥ pramādād yas tu nāśayet / tena eva tad bhaved deyaṃ sarveṣāṃ samavāyinām // rājñe dattvā tu ṣaḍbhāgaṃ labheraṃs te yatāṃśataḥ // rājñe dattvā tu ṣaḍ-bhāgaṃ labheraṃs te yatā-aṃśataḥ // rakṣituḥ daśamāṃśam daivarājabhayād astu svaśaktyā paripālayet / tasya aṃśaṃ daśamaṃ dattvā gṛhnīyus te 'ṃśato 'param // daiva-rāja-bhayād astu sva-śaktyā paripālayet / tasya aṃśaṃ daśamaṃ dattvā gṛhnīyus te 'ṃśato 'param // śulkam śulkasthānaṃ vaṇik prāptaḥ śulkaṃ dadyād yathocitam / na tad vyabhicaret rājñāṃ balir eṣa prakīrtitaḥ // śulka-sthānaṃ vaṇik prāptaḥ śulkaṃ dadyād yatha ūcitam / na tad vyabhicaret rājñāṃ balir eṣa prakīrtitaḥ // naivaṃ taskararājāgni vyasane samupasthite / yas tu svaśaktyā rakṣet tu tasyāṃśo daśamaḥ smṛtaḥ // na evaṃ taskara-rāja-agni vyasane samupasthite / yas tu sva-śaktyā rakṣet tu tasya aṃśo daśamaḥ smṛtaḥ // saṃbhūya-karma-kurvatāṃ ekasya hānau nirṇayaḥ yadā tatra vaṇik kaścit pramīyeta pramādataḥ / tasya bhāṇḍaṃ darśanīyaṃ niyuktaiḥ rājapuruṣaiḥ // yadā tatra vaṇik kaścit pramīyeta pramādataḥ / tasya bhāṇḍaṃ darśanīyaṃ niyuktaiḥ rāja-puruṣaiḥ // yadā kaścit samāgacchet tadā rikthaharo naraḥ / svāmyaṃ vibhāvayed anyaiḥ sa tadā labdhum arhati // yadā kaścit samāgacchet tadā rikthaharo naraḥ / svāmyaṃ vibhāvayed anyaiḥ sa tadā labdhum arhati // rājādadīta ṣaḍbhāgaṃ navamaṃ daśamaṃ tathā / śūdraviṣkṣatrajātīnāṃ viprād gṛhṇīta viṃśakam // rājā ādadīta ṣaḍ-bhāgaṃ navamaṃ daśamaṃ tathā / śūdra-viṣ-kṣatra-jātīnāṃ viprād gṛhṇīta viṃśakam // tryabdād ūrdhvaṃ tu nāgacched yatra svāmī kathaṃcana / tadā gṛhṇīta tad rājā brahmasvaṃ brāhmaṇāñ śrayet // try-abdād ūrdhvaṃ tu nā agacched yatra svāmī kathaṃcana / tadā gṛhṇīta tad rājā brahmasvaṃ brāhmaṇāñ śrayet // evaṃ kriyāpravṛttānāṃ yadā kaścid vipadyate / tad bandhunā kriyā kāryā sarveṣāṃ sahakāribhiḥ // evaṃ kriyā-pravṛttānāṃ yadā kaścid vipadyate / tad bandhunā kriyā kāryā sarveṣāṃ sahakāribhiḥ // ṛtvijaḥ rathaṃ hared yathādhvaryur brahmādhāne ca vājinam / hotā nividvaraṃ cāśvam udgātā cāpyanaḥ kraye // rathaṃ hared yathā ādhvaryur brahmā ādhāne ca vājinam / hotā nividvaraṃ ca aśvam udgātā cā apyanaḥ kraye // sarveṣām ardhino mukhyās tad ardhenādhino 'pare / tṛtīyinas tṛtīyāṃśāś caturthāṃśāś ca pādinaḥ // sarveṣām ardhino mukhyās tad ardhena adhino 'pare / tṛtīyinas tṛtīya-aṃśāś caturtha-aṃśāś ca pādinaḥ // āgantukāḥ kramāyātās tathā caiva svayaṃkṛtāḥ / trividhās te samākhyātā vartitavyaṃ tathaiva taiḥ // āgantukāḥ krama-āyātās tathā ca eva svayaṃ-kṛtāḥ / trividhās te samākhyātā vartitavyaṃ tatha aiva taiḥ // saṃbhūya-karma-prakāraḥ bahūnāṃ saṃmato yas tu dadyād eko dhanaṃ naraḥ / karaṇaṃ kārayed vāpi sarvair eva kṛtaṃ bhavet // bahūnāṃ saṃmato yas tu dadyād eko dhanaṃ naraḥ / karaṇaṃ kārayed va āpi sarvair eva kṛtaṃ bhavet // jñātisaṃbandhisuhṛdām ṛṇaṃ deyaṃ sabandhakam / anyeṣāṃ lagnakopetaṃ lekhyasākṣiyutaṃ tathā // jñāti-saṃbandhi-suhṛdām ṛṇaṃ deyaṃ sabandhakam / anyeṣāṃ lagna-kopetaṃ lekhya-sākṣi-yutaṃ tathā // svecchādeyaṃ hiraṇyaṃ tu rasadhānyaṃ tu sāvadhi / deśasthityā pradātavyaṃ gṛhītavyaṃ tathaiva tat // sva-icchā-ādeyaṃ hiraṇyaṃ tu rasa-dhānyaṃ tu sāvadhi / deśa-sthityā pradātavyaṃ gṛhītavyaṃ tatha aiva tat // samavetais tu yad dattaṃ prārthanīyaṃ tathaiva tat / na yācate ca yaḥ kaścil lābhāt sa parihīyate // samavetais tu yad dattaṃ prārthanīyaṃ tatha aiva tat / na yācate ca yaḥ kaścil lābhāt sa parihīyate // saṃbhūya kṛṣi-karma śrūyatāṃ karṣakādīnāṃ vidhānam idam ucyate // śrūyatāṃ karṣaka-ādīnāṃ vidhānam idam ucyate // vāhyavāhakabījādyaiḥ kṣetropakaraṇena ca / ye samāḥ syus tu taiḥ sārdhaṃ kṛṣiḥ kāryā vijānatā // vāhya-vāhaka-bīja-ādyaiḥ kṣetra-upakaraṇena ca / ye samāḥ syus tu taiḥ sārdhaṃ kṛṣiḥ kāryā vijānatā // bāhyabījātyayād yatra kṣetrahāniḥ prajāyate / tenaiva sā pradātavyā sarveṣāṃ kṛṣijīvinām // bāhya-bīja-atyayād yatra kṣetra-hāniḥ prajāyate / tena eva sā pradātavyā sarveṣāṃ kṛṣi-jīvinām // parvate nagarābhyāse tathā rājapathasya ca / uṣaraṃ mūṣikavyāptaṃ kṣetraṃ yatnena varjayet // parvate nagara-abhyāse tathā rāja-pathasya ca / uṣaraṃ mūṣika-vyāptaṃ kṣetraṃ yatnena varjayet // gartānūpaṃ susekaṃ ca samantāt kṣetrasaṃyutam / prakṛṣṭaṃ ca kṛtaṃ kāle vāpayan phalam aśnute // garta-anūpaṃ su-sekaṃ ca samantāt kṣetra-saṃyutam / prakṛṣṭaṃ ca kṛtaṃ kāle vāpayan phalam aśnute // kṛśātivṛddhaṃ kṣūdraṃ ca rogiṇaṃ prapalāyinam / kāṇaṃ khañjaṃ vinādadyāt bāhyaṃ prājñaḥ kṛṣīvalaḥ // kṛśa-ativṛddhaṃ kṣūdraṃ ca rogiṇaṃ prapalāyinam / kāṇaṃ khañjaṃ vinā ādadyāt bāhyaṃ prājñaḥ kṛṣī-valaḥ // eṣa dharmaḥ samākhyātaḥ kīnāśānāṃ purātanaḥ // eṣa dharmaḥ samākhyātaḥ kīnāśānāṃ purātanaḥ // śilpinaḥ hiraṇyakupyasūtrāṇāṃ kāṣṭhapāṣāṇacarmaṇām / saṃskartā tu kalābhijñaḥ śilpī prokto manīṣibhiḥ // hiraṇya-kupya-sūtrāṇāṃ kāṣṭha-pāṣāṇa-carmaṇām / saṃskartā tu kalā-abhijñaḥ śilpī prokto manīṣibhiḥ // hemakārādayo yatra śilpaṃ saṃbhūya kurvate / karmānurūpaṃ nirveśa labheraṃs te yathāṃśataḥ // hema-kāra-ādayo yatra śilpaṃ saṃbhūya kurvate / karma-anurūpaṃ nirveśa labheraṃs te yathā-aṃśataḥ // śikṣakābhijñakuśalā ācāryāś ceti śilpinaḥ / ekadvitricaturbhāgān labheyus te yathottaram // śikṣaka-abhijña-kuśalā ācāryāś ca iti śilpinaḥ / eka-dvi-tri-catur-bhāgān labheyus te yathā-uttaram // harmyaṃ devagṛhaṃ vāpi dhārmikopaskarāṇi ca / saṃbhūya kurvatāṃ caiṣāṃ pramukho dvyaṃśam arhati // harmyaṃ deva-gṛhaṃ va āpi dhārmika-upaskarāṇi ca / saṃbhūya kurvatāṃ ca eṣāṃ pramukho dvy-aṃśam arhati // nartakānām eṣa eva dharmaḥ sadbhir udāhṛtaḥ / tālajño labhate 'dhyardhaṃ gāyanās tu samāṃśinaḥ // nartakānām eṣa eva dharmaḥ sadbhir udāhṛtaḥ / tāla-jño labhate 'dhyardhaṃ gāyanās tu samāṃśinaḥ // corāṇāṃ lābha-vibhāgaḥ svāmyājñayā tu yaś cauraiḥ paradeśāt samāhṛtam / rājñe dattvā tu ṣaḍbhāgaṃ bhajeyus te yathāṃśataḥ // svāmy-ājñayā tu yaś cauraiḥ para-deśāt samāhṛtam / rājñe dattvā tu ṣaḍ-bhāgaṃ bhajeyus te yathā-aṃśataḥ // caturo 'ṃśāṃs tato mukhyaḥ śūrastryaṃśaṃ samāpnuyāt / samarthas tu hared dvyaṃśaṃ śeṣāḥ sarve samāṃśinaḥ // caturo 'ṃśāṃs tato mukhyaḥ śūra-stry-aṃśaṃ samāpnuyāt / samarthas tu hared dvy-aṃśaṃ śeṣāḥ sarve samāṃśinaḥ // adeya-deya-dattāni eṣākhilenābhihitā saṃbhūyotthānaniṣkṛtiḥ / adeyadeyadattānām adattasya ca kathyate // eṣa ākhilena abhihitā saṃbhūya utthāna-niṣkṛtiḥ / adeya-deya-dattānām adattasya ca kathyate // sāmānyaṃ putradārādi sarvasvaṃ nyāsayācitam / pratiśrutaṃ tathānyasya na deyaṃ tv aṣṭadhā smṛtam // sāmānyaṃ putra-dāra-ādi sarva-svaṃ nyāsa-yācitam / pratiśrutaṃ tatha ānyasya na deyaṃ tv aṣṭadhā smṛtam // kuṭumbabhaktavasanād deyaṃ yad atiricyate / madhvāsvādo viṣaṃ paścād dātur dhamo 'nyathā bhavet // kuṭumba-bhakta-vasanād deyaṃ yad atiricyate / madhv-āsvādo viṣaṃ paścād dātur dhamo 'nyathā bhavet // saptārāmād gṛhakṣetrād yad yat kṣetraṃ pracīyate / pitrā vātha svayaṃ prāptaṃ tad dātavyaṃ vivakṣitam // sapta-ārāmād gṛha-kṣetrād yad yat kṣetraṃ pracīyate / pitrā va ātha svayaṃ prāptaṃ tad dātavyaṃ vivakṣitam // svecchādeyaṃ svayaṃ prāptaṃ bandhācāreṇa bandhakam / vaivāhike kramāyāte sarvadānaṃ na vidyate // svecchā-deyaṃ svayaṃ prāptaṃ bandha-ācāreṇa bandhakam / vaivāhike krama-āyāte sarva-dānaṃ na vidyate // saudāyikakramāyātaṃ śauryaprāptaṃ ca yad bhavet / strījñātisvāmyanujñātaṃ dattaṃ siddhim avāpnuyāt // saudāyika-krama-āyātaṃ śaurya-prāptaṃ ca yad bhavet / strī-jñāti-svāmy-anujñātaṃ dattaṃ siddhim avāpnuyāt // sarvasvagṛhavarjaṃ tu kuṭumbabharaṇādikam / yad dravyaṃ tat svakaṃ deyam adeyaṃ syād ato 'nyathā // sarvasva-gṛha-varjaṃ tu kuṭumba-bharaṇa-ādikam / yad dravyaṃ tat svakaṃ deyam adeyaṃ syād ato 'nyathā // vibhaktā vāvibhaktā vā dāyādāḥ sthāvare samāḥ / eko hy anīśaḥ sarvatra dānādāpanavikraye // vibhaktā va āvibhaktā vā dāyādāḥ sthāvare samāḥ / eko hy anīśaḥ sarvatra dāna-ādāpana-vikraye // bhṛtis tuṣṭyā paṇyamūlaṃ strīśulkam upakāriṇe / śraddhānugrahasaṃprītyā dattam aṣṭavidhaṃ smṛtam // bhṛtis tuṣṭyā paṇya-mūlaṃ strī-śulkam upakāriṇe / śraddhā-anugraha-saṃprītyā dattam aṣṭa-vidhaṃ smṛtam // śūdre samaguṇaṃ dānaṃ vaiśye tad dviguṇaṃ smṛtam / kṣatriye triguṇaṃ dānaṃ brāhmaṇe ṣaḍguṇaṃ smṛtam // śūdre sama-guṇaṃ dānaṃ vaiśye tad dvi-guṇaṃ smṛtam / kṣatriye tri-guṇaṃ dānaṃ brāhmaṇe ṣaḍ-guṇaṃ smṛtam // śrotriye caiva sāhasram upādhyāye tu tad dvayam / ācārye triguṇaṃ jñeyam āhitāgniṣu tad dvayam // śrotriye ca eva sāhasram upādhyāye tu tad dvayam / ācārye tri-guṇaṃ jñeyam āhita-agniṣu tad dvayam // ātmike jñātasāhasram anantaṃ tv agnihotriṇi / somape śatasāhasram anantaṃ brahmavādini // ātmike jñāta-sāhasram anantaṃ tv agnihotriṇi / soma-pe śata-sāhasram anantaṃ brahmavādini // strīdhanaṃ strī svakulyebhyaḥ prayaccchettaṃ tu varjayet / kulyābhāve tu bandhubhyaḥ tadabhāve dvijātiṣu // strī-dhanaṃ strī sva-kulyebhyaḥ prayaccchettaṃ tu varjayet / kulya-abhāve tu bandhubhyaḥ tad-abhāve dvijātiṣu // madūrdhvam iti yad dattaṃ na tat sattvāvahaṃ bhavet / tenedānīm adattatvān mṛte rikthinam āpatet // mad-ūrdhvam iti yad dattaṃ na tat sattva-avahaṃ bhavet / tena idānīm adattatvān mṛte rikthinam āpatet // kruddhahṛṣṭapramattārta bālonmattabhayāturaiḥ / mattātivṛddhanirdhūtaiḥ saṃūḍhaiḥ śokavegibhiḥ // kruddha-hṛṣṭa-pramatta-ārta bāla-unmatta-bhayāturaiḥ / matta-ativṛddha-nirdhūtaiḥ saṃūḍhaiḥ śokavegibhiḥ // nandadattaṃ tathaitair yat tad adattaṃ prakīrtitam // nanda-dattaṃ tatha aitair yat tad adattaṃ prakīrtitam // pratilābhecchayā dattam apātre pātraśaṅkayā / kārye vādharmasaṃyukte svāmī tat punar āpnuyāt // pratilābha-icchayā dattam apātre pātra-śaṅkayā / kārye va ādharma-saṃyukte svāmī tat punar āpnuyāt // adattabhoktā daṇḍyaḥ syāt tathādeyapradāyakaḥ // adatta-bhoktā daṇḍyaḥ syāt tatha ādeya-pradāyakaḥ // abhyupetyāśuśrūṣā adeyādikam ākhyātaṃ bhṛtānām ucyate vidhiḥ / śuśrūṣām abhyūpetyaitat padam ādau nigadyate // adeya-ādikam ākhyātaṃ bhṛtānām ucyate vidhiḥ / śuśrūṣām abhyūpetya etat padam ādau nigadyate // abhyupetya tu śuśrūṣāṃ yas tāṃ na pratipadyate / aśuśrūṣābhyupetyaitad vivādapadam ucyate // abhyupetya tu śuśrūṣāṃ yas tāṃ na pratipadyate / aśuśrūṣā-abhyupetya etad vivāda-padam ucyate // vetanasyānapākarma tadarthaṃ svāmipālayoḥ / kramaśaḥ kalpyate vādo bhṛtabhedatrayaṃ tv idam // vetanasya anapākarma tad-arthaṃ svāmi-pālayoḥ / kramaśaḥ kalpyate vādo bhṛta-bheda-trayaṃ tv idam // anekadhā tv abhihitā jātikarmānurūpataḥ / vidyāvijñānakāmārtha nimittena caturvidhā // anekadhā tv abhihitā jāti-karma-anurūpataḥ / vidyā-vijñāna-kāma-artha nimittena catur-vidhā // ekaikaḥ punar eteṣāṃ kriyābhedāt prabhidyate // ekaikaḥ punar eteṣāṃ kriyā-bhedāt prabhidyate // vidyā trayī samākhyātā ṛgyajuḥsāmalakṣaṇā / tadarthaṃ guruśuśrūṣāṃ prakuryāc ca pracoditām // vidyā trayī samākhyātā ṛg-yajuḥ-sāma-lakṣaṇā / tad-arthaṃ guru-śuśrūṣāṃ prakuryāc ca pracoditām // vijñānam ucyate śilpaṃ hemarūpyādisaṃskṛtiḥ / nṛtyādikaṃ ca tatprāptaṃ kuryāt karma guror gṛhe // vijñānam ucyate śilpaṃ hema-rūpya-ādi-saṃskṛtiḥ / nṛtya-ādikaṃ ca tat-prāptaṃ kuryāt karma guror gṛhe // yo bhuṅkte paradāsīṃ tu sa jñeyo vaḍabābhṛtaḥ / karma tatsvāminaḥ kuryād yathānnena bhṛto naraḥ // yo bhuṅkte para-dāsīṃ tu sa jñeyo vaḍabā-bhṛtaḥ / karma tat-svāminaḥ kuryād yatha ānnena bhṛto naraḥ // bahudhārthabhṛtaḥ proktas tathā bhāgabhṛto 'paraḥ / hīnamadhyottamatvaṃ ca sarveṣām eva coditam // bahudha ārtha-bhṛtaḥ proktas tathā bhāga-bhṛto 'paraḥ / hīna-madhya-uttamatvaṃ ca sarveṣām eva coditam // dinamāsārdhaṣaṇmāsa trimāsābdabhṛtas tathā / karma kuryāt pratijñātaṃ labhate paribhāṣitam // dina-māsa-ardha-ṣaṇ-māsa tri-māsa-abda-bhṛtas tathā / karma kuryāt pratijñātaṃ labhate paribhāṣitam // bhṛtakas trividho jñeya uttamo madhyamo 'dhamaḥ / śaktibhaktyanurūpaiḥ syād eṣāṃ karmāśrayā bhṛtiḥ // bhṛtakas trividho jñeya uttamo madhyamo 'dhamaḥ / śakti-bhakty-anurūpaiḥ syād eṣāṃ karma-āśrayā bhṛtiḥ // uttamas tv āyudhīyo 'tra madhyamas tu kṛṣīvalaḥ / adhamo bhāravāhaḥ syād ity eṣa trividho bhṛtaḥ // uttamas tv āyudhīyo 'tra madhyamas tu kṛṣīvalaḥ / adhamo bhāra-vāhaḥ syād ity eṣa tri-vidho bhṛtaḥ // āyudhī tūttamaḥ prokto madhyamas tu kṛṣīvalaḥ / bhāravāho 'dhamaḥ proktas tathā ca gṛhakarmakṛt // āyudhī tu uttamaḥ prokto madhyamas tu kṛṣīvalaḥ / bhāra-vāho 'dhamaḥ proktas tathā ca gṛha-karma-kṛt // dviprakāro bhogabhṛtaḥ kṛṣigojīvināṃ smṛtaḥ / jātasasyāt tathā kṣīrāt sa labheta na saṃśayaḥ // dvi-prakāro bhoga-bhṛtaḥ kṛṣi-gojīvināṃ smṛtaḥ / jāta-sasyāt tathā kṣīrāt sa labheta na saṃśayaḥ // śubhakarmakarā hy ete catvāraḥ samudāhṛtāḥ / [ catvāraḥ śiṣyo 'ntevāsī bhṛtakaḥ karmakaraś ca ] / jadhanyakarmabhājas tu śeṣā dāsāstripañcakāḥ // śubha-karma-karā hy ete catvāraḥ samudāhṛtāḥ / [ catvāraḥ śiṣyo 'ntevāsī bhṛtakaḥ karma-karaś ca ] / jadhanya-karma-bhājas tu śeṣā dāsā-stri-pañcakāḥ // karmāpi dvividhaṃ proktam aśubhaṃ śubham eva ca / aśubhaṃ dāsakarmoktaṃ śubhaṃ karmakare smṛtam // karma api dvi-vidhaṃ proktam aśubhaṃ śubham eva ca / aśubhaṃ dāsa-karma-uktaṃ śubhaṃ karma-kare smṛtam // gṛhadvārāśucisthāna rathyāvaskaraśodhanam / gṛhyāṅgasparśanocchiṣṭa viṇmūtragrahaṇojjhanam // gṛha-dvāra-aśuci-sthāna rathya-avaskara-śodhanam / gṛhya-aṅga-sparśana-ucchiṣṭa viṇmūtra-grahaṇa-ujjhanam // gacchataḥ svāminaḥ svāṅgair upasthānam athāntataḥ / aśubhaṃ karma vijñeyaṃ śubham anyad ataḥ param // gacchataḥ svāminaḥ sva-aṅgair upasthānam atha antataḥ / aśubhaṃ karma vijñeyaṃ śubham anyad ataḥ param // tataḥ prabhṛti vaktavyaḥ svāmyanugrahapālitaḥ / bhojyānno 'tha pratigrāhyo bhavaty abhimataḥ satām // tataḥ prabhṛti vaktavyaḥ svāmy-anugraha-pālitaḥ / bhojya-anno 'tha pratigrāhyo bhavaty abhimataḥ satām // āvidyāgrahaṇāc śiṣyaḥ śuśrūṣet prayato gurum / tad vṛttir gurudāreṣu guruputre tathaiva ca // āvidyā-grahaṇāc śiṣyaḥ śuśrūṣet prayato gurum / tad vṛttir guru-dāreṣu guru-putre tatha aiva ca // samāvṛttaś ca gurave pradāya gurudakṣiṇām / pratiyāti gṛhān eṣā śiṣyavṛttir udāhṛtaḥ // samāvṛttaś ca gurave pradāya guru-dakṣiṇām / pratiyāti gṛhān eṣā śiṣya-vṛttir udāhṛtaḥ // atra purvaś caturvargo dāsatvān na vimucyate / prasādāt svāmino 'nyatra dāsyam eṣāṃ kramāgatam // atra purvaś catur-vargo dāsatvān na vimucyate / prasādāt svāmino 'nyatra dāsyam eṣāṃ krama-āgatam // vikrīṇīte svatantro yaḥ samātmānaṃ narādhamaḥ / sa jaghanyatamas tv eṣāṃ so 'pi dāsyān na mucyate // vikrīṇīte svatantro yaḥ samātmānaṃ narādhamaḥ / sa jaghanyatamas tv eṣāṃ so 'pi dāsyān na mucyate // dāsenoḍhā tva [ sva ] dāsī yā so 'pi dāsītvam āpnuyāt / yasmād bhartā prabhus tasyāḥ svāmyadhīnaprabhur yataḥ // dāsenā uḍhā tva [ sva ] -dāsī yā so 'pi dāsītvam āpnuyāt / yasmād bhartā prabhus tasyāḥ svāmy-adhīna-prabhur yataḥ // dāsīsutāś ca ye jātāḥ tasyāḥ patyā pareṇa vā / utpādako yadi svāmī na dāsīṃ kārayet prabhuḥ // dāsī-sutāś ca ye jātāḥ tasyāḥ patyā pareṇa vā / utpādako yadi svāmī na dāsīṃ kārayet prabhuḥ // vetanasyānapākarma tribhāgaṃ pañcabhāgaṃ vā gṛhṇīyāt sīravāhakaḥ / bhaktāc chādabhṛtaḥ sīrād bhāgaṃ gṛṇīta pañcamam // tri-bhāgaṃ pañca-bhāgaṃ vā gṛhṇīyāt sīra-vāhakaḥ / bhaktāc chāda-bhṛtaḥ sīrād bhāgaṃ gṛṇīta pañcamam // jātasasyāt tribhāgaṃ tu pragṛhṇīyād athābhṛtaḥ // jāta-sasyāt tri-bhāgaṃ tu pragṛhṇīyād atha abhṛtaḥ // bhṛtakas tu na kurvīta svāminaḥ śāṭhyam aṇv api / bhṛtihānim avāpnoti tato vādaḥ pravartate // bhṛtakas tu na kurvīta svāminaḥ śāṭhyam aṇv api / bhṛti-hānim avāpnoti tato vādaḥ pravartate // bhṛtasya karmākaraṇa-nirṇayaḥ bhṛto 'nārto na kuryād yo darpāt karma yatheritam / sa daṇḍyaḥ kṛṣṇalānaṣṭau na deyaṃ cāsya vetanam // bhṛto 'nārto na kuryād yo darpāt karma yathā īritam / sa daṇḍyaḥ kṛṣṇa-lānaṣṭau na deyaṃ ca asya vetanam // gṛhīta-vetanasya daṇḍaḥ gṛhītavetanaḥ karma na karoti yadā bhṛtaḥ / samarthaś ced damaṃ dāpyo dviguṇaṃ tac ca vetanam // gṛhīta-vetanaḥ karma na karoti yadā bhṛtaḥ / samarthaś ced damaṃ dāpyo dvi-guṇaṃ tac ca vetanam // gṛhītavetanaḥ karma tyajan dviguṇam āvahet / agṛhītavetanasya daṇḍaḥ agṛhīte samaṃ dāpyo bhṛtai rakṣya upaskaraḥ // gṛhīta-vetanaḥ karma tyajan dvi-guṇam āvahet / agṛhīta-vetanasya daṇḍaḥ agṛhīte samaṃ dāpyo bhṛtai rakṣya upaskaraḥ // pratiśruty-akaraṇe daṇḍaḥ pratiśrutya na kuryād yaḥ sa kāryaḥ syād balād api / sa cen na kuryāt tatkarma prāpnuyād viṃśatiṃ damam // pratiśrutya na kuryād yaḥ sa kāryaḥ syād balād api / sa cen na kuryāt tat-karma prāpnuyād viṃśatiṃ damam // sa daṇḍyaḥ kṛṣṇalāny aṣṭau na deyaṃ cāsya vetanam // sa daṇḍyaḥ kṛṣṇalāny aṣṭau na deyaṃ ca asya vetanam // bhṛtyadoṣābhāvaḥ prabhuṇā viniyuktaḥ san bhṛtako vidadhāti yat / tadartham aśubhaṃ karma svāmī tatrāparādhnuyāt // prabhuṇā viniyuktaḥ san bhṛtako vidadhāti yat / tad-artham aśubhaṃ karma svāmī tatra apara-adhnuyāt // pālasya doṣābhāva-samayāḥ daivarājños tathā nyāye tathā rāṣṭrasya vibhrame / yat praṇaṣṭaṃ bhṛtaṃ vā syān na pālas tatra kilbiṣī // daiva-rājños tathā nyāye tathā rāṣṭrasya vibhrame / yat praṇaṣṭaṃ bhṛtaṃ vā syān na pālas tatra kilbiṣī // svāmino daṇḍa-samayaḥ kṛte karmaṇi yaḥ svāmī na dadyād vetanaṃ bhṛteḥ / rājñā dāpayitavyaḥ syād vinayaṃ cānurūpataḥ // kṛte karmaṇi yaḥ svāmī na dadyād vetanaṃ bhṛteḥ / rājñā dāpayitavyaḥ syād vinayaṃ ca anurūpataḥ // pāla-doṣa-daṇḍaḥ pāladoṣād vināśe tu pāle daṇḍo vidhīyate / ardhatrayodaśapaṇaḥ svāmine dravyam eva ca // pāla-doṣād vināśe tu pāle daṇḍo vidhīyate / ardha-trayodaśa-paṇaḥ svāmine dravyam eva ca // vyādhitā saśramā vyagrā rājakarmaparāyaṇā / āmantritā ca nāgacchet avācyā baḍabā smṛtā // vyādhitā saśramā vyagrā rāja-karma-parāyaṇā / āmantritā ca nā agacchet avācyā baḍabā smṛtā // svāmi-pāla-dharmāḥ tathā dhenubhṛtaḥ kṣīraṃ labhetāsyāṣṭame 'khilam / sāyaṃ samarpayet sarvaṃ // tathā dhenu-bhṛtaḥ kṣīraṃ labheta asya aṣṭame 'khilam / sa ayaṃ samarpayet sarvaṃ // avyāyacchann avikrośan svāmine cānivedayan / voḍhum arhati gopas tāṃ vinayaṃ caiva rājani // avyāyacchann avikrośan svāmine ca anivedayan / voḍhum arhati gopas tāṃ vinayaṃ ca eva rājani // kṛmicoravyāghrabhayād darīśvabhrāc ca pālayet / āyacchec chaktitaḥ krośot svāmine vā nivedayet // kṛmi-cora-vyāghra-bhayād darī-śva-bhrāc ca pālayet / āyacchec chaktitaḥ krośa-ut svāmine vā nivedayet // sasyān nivārayed gās tu cīrṇe doṣadvayaṃ bhavet / svāmī śatadamaṃ dāpyaḥ pālas tāḍanam arhati / śadaś ca sadamaṃ cīrṇe samūle kārṣabhakṣite // sasyān nivārayed gās tu cīrṇe doṣa-dvayaṃ bhavet / svāmī śata-damaṃ dāpyaḥ pālas tāḍanam arhati / śadaś ca sadamaṃ cīrṇe samūle kārṣa-bhakṣite // saṃvid-vyatikramaḥ eṣā hi svāmibhṛtyānāṃ vai kriyā parikīrtitā / saṃvidvidhānam adhunā samāsena nibodhata // eṣā hi svāmi-bhṛtyānāṃ vai kriyā parikīrtitā / saṃvid-vidhānam adhunā samāsena nibodhata // sad-brāhmaṇa-sthāpanaṃ kṛtyaṃ ca vedavidyāvido viprāñ śrotriyān agnihotriṇaḥ / āhṛtya sthāpayet tatra teṣāṃ vṛttiṃ prakalpayet // veda-vidyā-vido viprāñ śrotriyān agnihotriṇaḥ / āhṛtya sthāpayet tatra teṣāṃ vṛttiṃ prakalpayet // anācchedyakarās teṣāṃ pradadyād gṛhabhūmikāḥ / muktā bhāvyāś ca nṛpatir lekhayitvā svaśāsanaiḥ // anācchedya-karās teṣāṃ pradadyād gṛha-bhūmikāḥ / muktā bhāvyāś ca nṛpatir lekhayitvā sva-śāsanaiḥ // nityaṃ naimittikaṃ kāmyaṃ śāntikaṃ pauṣṭikaṃ tathā / paurāṇāṃ karma kuryus te saṃdigdhe nirṇayaṃ tathā // nityaṃ naimittikaṃ kāmyaṃ śāntikaṃ pauṣṭikaṃ tathā / paurāṇāṃ karma kuryus te saṃdigdhe nirṇayaṃ tathā // saṃbhūya dharma-kārya-karaṇam grāmaśreṇigaṇārthaṃ tu saṃketasamayakriyā / bādhākāle tu sā kāryā dharmakārye tathaiva ca // grāma-śreṇi-gaṇa-arthaṃ tu saṃketa-samaya-kriyā / bādhā-kāle tu sā kāryā dharma-kārye tatha aiva ca // cāṭacorabhayaṃ bādhā sarvasādhāraṇā smṛtā / tatropaśamanaṃ kāryaṃ sarvair naikena kena cit // cāṭa-cora-bhayaṃ bādhā sarva-sādhāraṇā smṛtā / tatra upaśamanaṃ kāryaṃ sarvair na ekena kena cit // viśvāsotpādanam kośena lekhyakriyayā madhyasthair vā parasparam / viśvāsaṃ prathamaṃ kṛtvā kuryuḥ kāryāṇy anantaram // kośena lekhya-kriyayā madhya-sthair vā parasparam / viśvāsaṃ prathamaṃ kṛtvā kuryuḥ kāryāṇy anantaram // vidveṣiṇo vyasaninaḥ śālīnālasabhīravaḥ / niyojyāniyojyāḥ lubdhātivṛddhabālāś ca na kāryāḥ kāryacintakāḥ // vidveṣiṇo vyasaninaḥ śālī-nāla-sabhīravaḥ / niyojya-aniyojyāḥ lubdha-ativṛddha-bālāś ca na kāryāḥ kārya-cintakāḥ // śucayo vedadharmajñā dakṣā dāntāḥ kulodbhavāḥ / sarvakāryapravīṇāś ca kartavyās tu mahat tamāḥ // śucayo veda-dharma-jñā dakṣā dāntāḥ kula-udbhavāḥ / sarva-kārya-pravīṇāś ca kartavyās tu mahat tamāḥ // dvau trayaḥ pañca vā kāryāḥ samūhahitavādinaḥ / kartavyaṃ vacanaṃ teṣāṃ grāmaśreṇigaṇādibhiḥ // dvau trayaḥ pañca vā kāryāḥ samūha-hita-vādinaḥ / kartavyaṃ vacanaṃ teṣāṃ grāma-śreṇi-gaṇa-ādibhiḥ // samaya-kriyā sabhāprapādevagṛha taḍākārāmasaṃskṛtiḥ / tathānāthadaridrāṇāṃ saṃskāro yojanakriyā // sabhā-prapā-devagṛha taḍāka-ārāma-saṃskṛtiḥ / tatha ānātha-daridrāṇāṃ saṃskāro yojana-kriyā // kulāyanaṃ nirodhaś ca kāryam asmābhir aṃśataḥ / yat tv evaṃ likhitaṃ patraṃ dharmyā sā samayakriyā // kula-ayanaṃ nirodhaś ca kāryam asmābhir aṃśataḥ / yat tv evaṃ likhitaṃ patraṃ dharmyā sā samaya-kriyā // pālanīyāḥ samarthais tu yaḥ samartho visaṃvadet / sarvasvaharaṇaṃ daṇḍas tasya nirvāsanaṃ purāt // pālanīyāḥ samarthais tu yaḥ samartho visaṃvadet / sarvasva-haraṇaṃ daṇḍas tasya nirvāsanaṃ purāt // tatra bhedam upekṣāṃ vā yaḥ kaścit kurute naraḥ / catuḥsuvarṇāḥ ṣaṇṇiṣkās tasya daṇḍo vidhīyate // tatra bhedam upekṣāṃ vā yaḥ kaścit kurute naraḥ / catuḥ-suvarṇāḥ ṣaṇ-ṇiṣkās tasya daṇḍo vidhīyate // yas tu sādhāraṇaṃ hiṃsyāt kṣipet traividyam eva vā / saṃvitkriyāṃ vihanyāc ca sa nirvāsyaḥ purāt tataḥ // yas tu sādhāraṇaṃ hiṃsyāt kṣipet traividyam eva vā / saṃvit-kriyāṃ vihanyāc ca sa nirvāsyaḥ purāt tataḥ // aruntudaḥ sūcakaś ca bhedakṛtsāhasī tathā / śreṇipūganṛpadviṣṭaḥ kṣipraṃ nirvāsyate tataḥ // aruntudaḥ sūcakaś ca bheda-kṛt-sāhasī tathā / śreṇi-pūga-nṛpa-dviṣṭaḥ kṣipraṃ nirvāsyate tataḥ // kulaśreṇiganādhyakṣāḥ puradurganivāsinaḥ / vāgdhigdamaṃ parityāgaṃ prakuryuḥ pāpakāriṇām // kula-śreṇi-gana-adhyakṣāḥ pura-durga-nivāsinaḥ / vāg-dhig-damaṃ parityāgaṃ prakuryuḥ pāpa-kāriṇām // taiḥ kṛtaṃ ca svadharmeṇa nigrahānugrahaṃ nṛṇām / tadrājño 'py anumantavyaṃ nisṛṣṭārthā hi te smṛtāḥ // taiḥ kṛtaṃ ca sva-dharmeṇa nigraha-anugrahaṃ nṛṇām / tad-rājño 'py anumantavyaṃ nisṛṣṭa-arthā hi te smṛtāḥ // bādhāṃ kuryur yad ekasya saṃbhūtā dveṣasaṃyutāḥ // bādhāṃ kuryur yad ekasya saṃbhūtā dveṣa-saṃyutāḥ // mukhyaiḥ saha samūhānāṃ visaṃvādo yadā bhavet / tadā vicārayet rājā svamārge sthāpayec ca tān // mukhyaiḥ saha samūhānāṃ visaṃvādo yadā bhavet / tadā vicārayet rājā sva-mārge sthāpayec ca tān // yaḥ samartho visaṃvadet / sarvasvaharaṇaṃ daṇḍas tasya nirvāsanaṃ purāt // yaḥ samartho visaṃvadet / sarvasva-haraṇaṃ daṇḍas tasya nirvāsanaṃ purāt // saṃbhūyaikatamaṃ kṛtvā rājabhāvyaṃ haranti ye / te tadaṣṭaguṇaṃ dāpyā vaṇijaś ca palāyinaḥ // saṃbhūya-ekatamaṃ kṛtvā rāja-bhāvyaṃ haranti ye / te tad-aṣṭa-guṇaṃ dāpyā vaṇijaś ca palāyinaḥ // tato labheta yat kiṃcit sarveṣām eva tat samam / ṣāṇmāsikaṃ māsikaṃ vā vibhaktavyaṃ yathāṃśataḥ // tato labheta yat kiṃcit sarveṣām eva tat samam / ṣāṇmāsikaṃ māsikaṃ vā vibhaktavyaṃ yathā-aṃśataḥ // deyaṃ vā niḥsvavṛddāndha strībālāturarogiṣu / sāntānikādiṣu tathā dharma eṣa sanātanaḥ // deyaṃ vā niḥsva-vṛdda-andha strī-bāla-ātura-rogiṣu / sāntānika-ādiṣu tathā dharma eṣa sanātanaḥ // yatnaiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā paṇaṃ kṛtam / rājaprasādalabdhaṃ vā sarveṣām eva tatsamam // yatnaiḥ prāptaṃ rakṣitaṃ vā gaṇa-arthe vā paṇaṃ kṛtam / rāja-prasāda-labdhaṃ vā sarveṣām eva tat-samam // kraya-vikrayānuśayaḥ samāsenoditas tv eṣa samayācāraniścayaḥ / krayavikrayasaṃjāto vivādaḥ śrūyatām ayam // samāsena uditas tv eṣa samaya-ācāra-niścayaḥ / kraya-vikraya-saṃjāto vivādaḥ śrūyatām ayam // paṇyam jaṅgamaṃ sthāvaraṃ caiva dravye dve samudāhṛte / krayakāle paṇyaśabda ubhayor api ca smṛtaḥ // jaṅgamaṃ sthāvaraṃ ca eva dravye dve samudāhṛte / kraya-kāle paṇya-śabda ubhayor api ca smṛtaḥ // sadoṣa-paṇya-kraye daṇḍaḥ jñātvā sadoṣaṃ yaḥ paṇyaṃ vikrīṇātyavicakṣaṇaḥ / tad eva dviguṇaṃ dāpyas tatsamaṃ vinayaṃ tathā // jñātvā sadoṣaṃ yaḥ paṇyaṃ vikrīṇa-atyavicakṣaṇaḥ / tad eva dvi-guṇaṃ dāpyas tat-samaṃ vinayaṃ tathā // tyājyāni mattonmattena vikrīyaṃ hīnam ūlyaṃ bhayena vā / asvatantreṇa mūḍhena tyājyaṃ tasya punar bhavet // matta-unmattena vikrīyaṃ hīnam ūlyaṃ bhayena vā / asvatantreṇa mūḍhena tyājyaṃ tasya punar bhavet // yo 'nyahaste tu vikrīya anyasmai tat prayacchati / so 'pi tad dviguṇaṃ dāpyo vinayaṃ tāvad eva tu // yo 'nya-haste tu vikrīya anyasmai tat prayacchati / so 'pi tad dvi-guṇaṃ dāpyo vinayaṃ tāvad eva tu // parīkṣaṇa-kālāḥ daśaikapañcasaptāha māsatryahārdhamāsikam / bījāyovāhyaratnastrī dohyapuṃsāṃ parīkṣaṇam // daśa-eka-pañca-sapta-aha māsa-try-aha-ardha-māsikam [=Yv_2.177a] / bīja-ayo-vāhya-ratna-strī dohya-puṃsāṃ parīkṣaṇam [=Yv_2.177b] // ato 'rvāk puṇyadoṣas tu yadi saṃjāyate kvacit / vikretuḥ pratideyaṃ tat kretā mūlyam avāpnuyāt // ato 'rvāk puṇya-doṣas tu yadi saṃjāyate kvacit / vikretuḥ pratideyaṃ tat kretā mūlyam avāpnuyāt // avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam / krītaṃ tat svāmine deyaṃ paṇyaṃ kāle 'nyathā na tu // avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam / krītaṃ tat svāmine deyaṃ paṇyaṃ kāle 'nyathā na tu // parīkṣeta svayaṃ paṇyam anyeṣāṃ ca pradarśayet / parīksitaṃ bahumataṃ gṛhītvā na punas tyajet // parīkṣeta svayaṃ paṇyam anyeṣāṃ ca pradarśayet / parīksitaṃ bahu-mataṃ gṛhītvā na punas tyajet // aśvarūpyahiraṇyānāṃ dhānyalohājavāsasām / carmakāṣṭhavikārāṇām ekāhaṃ syāt parīkṣaṇam // aśva-rūpya-hiraṇyānāṃ dhānya-loha-aja-vāsasām / carma-kāṣṭha-vikārāṇām eka-ahaṃ syāt parīkṣaṇam // marṇībhāśvāśvatariṇām āgamair mūlyakalpanā / nṛpājñayāpaṇasthānāṃ gobhūmyor ubhayecchayā // marṇī-bhāśva-aśva-tariṇām āgamair mūlya-kalpanā / nṛpa-ājñayā āpaṇa-sthānāṃ go-bhūmyor ubhaya-icchayā // saṃvibhāge vinimaye kṣetrayor ubhayor api / anusmṛtikṛtā tābhyāṃ kāryasiddhir bhaviṣyati // saṃvibhāge vinimaye kṣetrayor ubhayor api / anusmṛti-kṛtā tābhyāṃ kārya-siddhir bhaviṣyati // praṣṭavyāḥ saṃnidhisthāś cet kretrā jñātyādayaḥ smṛtāḥ / anyathā cet kṛtaṃ karma jñātīcchāṃ darśayet tataḥ // praṣṭavyāḥ saṃnidhi-sthāś cet kretrā jñāty-ādayaḥ smṛtāḥ / anyathā cet kṛtaṃ karma jñāti-icchāṃ darśayet tataḥ // jñātyādipratyayenaiva sthāvarakraya iṣyate / anyathā cet krayo yaḥ syād anyagrāme tripakṣakam // jñāty-ādi-pratyayena eva sthāvara-kraya iṣyate / anyathā cet krayo yaḥ syād anya-grāme tri-pakṣakam // sodarāś ca sapiṇḍāś ca sodakāś ca sagotriṇaḥ / sāmantā dhanikā grāhyāḥ saptaite yonayo matāḥ // sa-udarāś ca sa-piṇḍāś ca sa-udakāś ca sa-gotriṇaḥ / sāmantā dhanikā grāhyāḥ sapta ete yonayo matāḥ // mūlyaṃ dattvādhikaṃ nyūnaṃ mūlyasyānucitaṃ smṛtam / krayasiddhes tu naiva syād vatsarāṇāṃ śatair api // mūlyaṃ dattva ādhikaṃ nyūnaṃ mūlyasya anucitaṃ smṛtam / kraya-siddhes tu na eva syād vatsarāṇāṃ śatair api // kṣetra-kraye viśeṣaḥ vikrayeṣu ca sarveṣu kūpavṛkṣādi lekhayet / jalamārgādi yat kiṃcid anyaiś caiva bṛhaspatiḥ // vikrayeṣu ca sarveṣu kūpa-vṛkṣa-ādi lekhayet / jala-mārga-ādi yat kiṃcid anyaiś ca eva bṛhaspatiḥ // kṣetrādyupetaṃ paripakvasasyaṃ vṛkṣaṃ phalaṃ vāpy upabhogayogyam / kūpaṃ taḍākaṃ gṛham unnataṃ ca kretre ca vikretur idaṃ vadanti // kṣetra-ādy-upetaṃ paripakva-sasyaṃ vṛkṣaṃ phalaṃ va āpy upabhoga-yogyam / kūpaṃ taḍākaṃ gṛham unnataṃ ca kretre ca vikretur idaṃ vadanti // mattamūḍhānabhijñārta mūḍhair vinimayaḥ kṛtaḥ / yac cānucitamūlyaṃ syāt tat sarvaṃ vinivartayet // matta-mūḍha-anabhijña-ārta mūḍhair vinimayaḥ kṛtaḥ / yac ca anucita-mūlyaṃ syāt tat sarvaṃ vinivartayet // jñātisāmantadhanikāḥ kraye grāmāt bahir gatāḥ / nārhanti te pratikroṣṭuṃ krāntaṃ pakṣatraye kramāt // jñāti-sāmanta-dhanikāḥ kraye grāmāt bahir gatāḥ / na arhanti te pratikroṣṭuṃ krāntaṃ pakṣa-traye kramāt // tripakṣād atha vā māsāt tritayāt tu tad āpnuyāt // tri-pakṣād atha vā māsāt tritayāt tu tad āpnuyāt // sīmā-vādaḥ krayavikrayānuśaye vidhir eṣa pradarśitaḥ / grāmakṣetragṛhādīnāṃ sīmāvādaṃ nibodhata // kraya-vikraya-anuśaye vidhir eṣa pradarśitaḥ / grāma-kṣetra-gṛha-ādīnāṃ sīmā-vādaṃ nibodhata // sīmā-sandhiṣu vṛkṣādayaḥ sthāpyāḥ sīmāvṛkṣāṃś ca kurvīran nyagrodhāśvatthakiṃśukān / śālmalīśālatā [ ḍāṃ ? lāṃ ] ś ca kṣīriṇaś caiva pādapān // sīmā-vṛkṣāṃś ca kurvīran nyagrodha-aśvattha-kiṃśukān / śālmalī-śālatā [ ḍāṃ? lāṃ ] ś ca kṣīriṇaś ca eva pādapān // gulmān veṇūṃś ca vividhāñ śamīvallīsthalāni ca / śarān kubjakagulmāṃś ca tathā sīmā na naśyati // gulmān veṇūṃś ca vividhāñ śamī-vallī-sthalāni ca / śarān kubjaka-gulmāṃś ca tathā sīmā na naśyati // taḍāgāny udapānāni t prasravaṇāni ca / sīmāsandhiṣu kāryāṇi devatāyatanāni ca // taḍāgāny udapānāni t prasravaṇāni ca / sīmā-sandhiṣu kāryāṇi devatā-āyatanāni ca // rājā kṣetraṃ dattvā cāturvaidyavaṇigvārikasarvagrāmīṇa / tanmahattarasvāmipuruṣādhiṣṭhitaṃ paricchindyāt // rājā kṣetraṃ dattvā cāturvaidya-vaṇig-vārika-sarva-grāmīṇa / tan-mahat-tara-svāmi-puruṣa-adhiṣṭhitaṃ paricchindyāt // yadi śūdro netā syāt taṃ klaibyenālaṃkāreṇa alaṃkṛtya śavabhasmanā / mukhaṃ vilipyāgreyasya paśoḥ śoṇitenorasi pañcāṅgulāni kṛtvā grīvāyām / antrāṇi pratimucya svyena pāṇinā sīmāloṣṭaṃ mūrdhni dhārayet // yadi śūdro netā syāt taṃ klaibyena alaṃkāreṇa alaṃkṛtya śava-bhasmanā / mukhaṃ vilipyā āgreyasya paśoḥ śoṇitena urasi pañca-aṅgulāni kṛtvā grīvāyām / antrāṇi pratimucya svyena pāṇinā sīmā-loṣṭaṃ mūrdhni dhārayet // niveśakāle kartavyaḥ sīmābandhaviniścayaḥ / prakāśopāṃśucihnaiś ca lakṣitaḥ saṃśayāpahaḥ // niveśa-kāle kartavyaḥ sīmā-bandha-viniścayaḥ / prakāśa-upāṃśu-cihnaiś ca lakṣitaḥ saṃśaya-apahaḥ // anaśvarāṇi dravyāṇi prakṛtyaivāvirodhataḥ / vāpīkūpataḍāgāni caityārāmasurālayāḥ // anaśvarāṇi dravyāṇi prakṛtya eva avirodhataḥ / vāpī-kūpa-taḍāgāni caitya-ārāma-surālayāḥ // sthalanimnanadīsrotaḥ śaragulmanagādayaḥ / prakāśacihnāny etāni sīmāyāṃ kārayet sadā // sthala-nimna-nadī-srotaḥ śara-gulma-naga-ādayaḥ / prakāśa-cihnāny etāni sīmāyāṃ kārayet sadā // sīmā-vāde sākṣiṇaḥ yadi saṃśaya eva syāl liṅgānām api darśane / sākṣipratyaya eva syād vivāde sīmaniścayaḥ // yadi saṃśaya eva syāl liṅgānām api darśane / sākṣi-pratyaya eva syād vivāde sīma-niścayaḥ // sākṣyabhāve ca catvāro grāmasīmāntavāsinaḥ / sīmāvinirṇayaṃ kuryuḥ prayatā rājasaṃnidhau // sākṣya-bhāve ca catvāro grāma-sīmānta-vāsinaḥ / sīmā-vinirṇayaṃ kuryuḥ prayatā rāja-saṃnidhau // sāmantānām abhāve tu maulānāṃ sīmasākṣiṇām / imān apy anuyuñjīta puruṣān vanagocarān // sāmantānām abhāve tu maulānāṃ sīma-sākṣiṇām / imān apy anuyuñjīta puruṣān vana-gocarān // vyādhāñ śākunikān gopān kaivartān mūlakhānakān / vyālagrāhān uñchavṛttīn anyāṃś ca vanagocarān // vyādhāñ śākunikān gopān kaivartān mūla-khānakān / vyāla-grāhān uñcha-vṛttīn anyāṃś ca vana-gocarān // te pṛṣṭās tu yathā brūyuḥ sīmāsandhiṣu lakṣaṇam / tat tathā sthāpayet rājā dharmeṇa grāmayor dvayoḥ // te pṛṣṭās tu yathā brūyuḥ sīmā-sandhiṣu lakṣaṇam / tat tathā sthāpayet rājā dharmeṇa grāmayor dvayoḥ // śirobhis te gṛhītvorvīṃ sragviṇo raktavāsasaḥ / sukṛtaiḥ śāpitāḥ svaiḥ svaiḥ brūyus te tu samaṃjasam // śirobhis te gṛhītvā ūrvīṃ sragviṇo rakta-vāsasaḥ / sukṛtaiḥ śāpitāḥ svaiḥ svaiḥ brūyus te tu samaṃjasam // nibadhnīyāt tathā sīmāṃ savīṃs tāṃś caiva nāmataḥ / prakāśacihnāny etāni sīmāyāṃ kārayet sadā // nibadhnīyāt tathā sīmāṃ savīṃs tāṃś ca eva nāmataḥ / prakāśa-cihnāny etāni sīmāyāṃ kārayet sadā // aprakāśa-cihnāni nihitāni tathānyāni yāni bhūmir na bhakṣayet / upacchatrāni cānyāni sīmāliṅgāni kārayet // nihitāni tatha ānyāni yāni bhūmir na bhakṣayet / upacchatrāni ca anyāni sīmā-liṅgāni kārayet // sīmājñāne tṛnaṃ vīkṣya loke nityaviparyayam / śmaśāno 'sthīni gobālās tathā bhasmakapālikāḥ // sīmā-jñāne tṛnaṃ vīkṣya loke nitya-viparyayam / śmaśāno 'sthīni go-bālās tathā bhasma-kapālikāḥ // karīṣam iṣṭakāṅgāra śarkarā bālukāṃs tathā / tāni sandhiṣu sīmāyā aprakāśāni kārayet // karīṣam iṣṭakā-aṅgāra śarkarā bālukāṃs tathā / tāni sandhiṣu sīmāyā aprakāśāni kārayet // karīṣāsthituṣāṅgāra śarkarāśmakapālikāḥ / sikateṣṭakagobāla kārpāsāsthīni bhasma ca // karīṣa-asthi-tuṣa-aṅgāra śarkarā-śma-kapālikāḥ / sikata-iṣṭaka-gobāla kārpāsa-asthīni bhasma ca // prakṣipya kumbheṣv etāni sīmānteṣu nidhāpayet / prayatnadarśitavyacihnāni tataḥ paugaṇḍabālānāṃ prayatnena pradarśayet // prakṣipya kumbheṣv etāni sīmānteṣu nidhāpayet / prayatna-darśitavya-cihnāni tataḥ paugaṇḍa-bālānāṃ prayatnena pradarśayet // vārdhake ca śiśūnāṃ te darśayeyus tathaiva ca / evaṃ paraṃparājñāne sīmābhrāntir na jāyate // vārdhake ca śiśūnāṃ te darśayeyus tatha aiva ca / evaṃ paraṃpara-ājñāne sīmā-bhrāntir na jāyate // kurute dānaharaṇaṃ bhāgyābhāgyavaśān nṛṇām / ekatra kūlapātaṃ tu bhūmer anyatra saṃsthitiḥ // kurute dāna-haraṇaṃ bhāgya-abhāgya-vaśān nṛṇām / ekatra kūla-pātaṃ tu bhūmer anyatra saṃsthitiḥ // nadītīraṃ prakurute tasyaitāṃ na vicālayet / kṣetraṃ sasasyam ullaṅghya bhūmiś cchinnā yadā bhavet // nadī-tīraṃ prakurute tasya etāṃ na vicālayet / kṣetraṃ sasasyam ullaṅghya bhūmiś cchinnā yadā bhavet // nadīsrotaḥpravāheṇa kṣetrasvāmī labheta tām / yā rājñā krodhalobhena balān nyāyena vā hṛtā // nadī-srotaḥ-pravāheṇa kṣetra-svāmī labheta tām / yā rājñā krodha-lobhena balān nyāyena vā hṛtā // gṛha-kṣetra-vivāda-sākṣi-nirṇayaḥ gṛhakṣetravivādeṣu sāmantebhyo vinirṇayaḥ / nagaragrāmagaṇino ye ca vṛddhatamā narāḥ // gṛha-kṣetra-vivādeṣu sāmantebhyo vinirṇayaḥ / nagara-grāma-gaṇino ye ca vṛddha-tamā narāḥ // kīnāśaśilpibhṛtakā gopavyādhoñchajīvinaḥ / mūlakhānakakaivarta kulyā bhedakabādhakāḥ // kīnāśa-śilpi-bhṛtakā gopa-vyādha-uñcha-jīvinaḥ / mūla-khānaka-kaivarta kulyā bhedaka-bādhakāḥ // āgamaṃ ca pramāṇaṃ ca bhogaṃ kāmaṃ ca nāma ca / bhūbhāgalakṣaṇaṃ caiva ye vidus te 'tra sākṣiṇaḥ // āgamaṃ ca pramāṇaṃ ca bhogaṃ kāmaṃ ca nāma ca / bhū-bhāga-lakṣaṇaṃ ca eva ye vidus te 'tra sākṣiṇaḥ // pradattānyasya tuṣṭena na sā siddhim avāpnuyāt / [ yā rājñā krodhalobhena chalān nyāyena vā hṛtā ] // pradatta-anyasya tuṣṭena na sā siddhim avāpnuyāt / [ yā rājñā krodha-lobhena chalān nyāyena vā hṛtā ] // pramāṇarahitāṃ bhūmiṃ bhuñjato yasya yā hṛtā / guṇādhikasya dattā vā tasya tāṃ naiva cālayet // pramāṇa-rahitāṃ bhūmiṃ bhuñjato yasya yā hṛtā / guṇa-adhikasya dattā vā tasya tāṃ na eva cālayet // śāpathaiḥ śāpitāḥ svaiḥ svaiḥ brūyuḥ sīmni viniścayam / darśayeyur nidhānāni tat pramāṇam iti sthitiḥ // śāpathaiḥ śāpitāḥ svaiḥ svaiḥ brūyuḥ sīmni viniścayam / darśayeyur nidhānāni tat pramāṇam iti sthitiḥ // satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ // satyena śāpayed vipraṃ kṣatriyaṃ vāhana-āyudhaiḥ [=Mn_8.113a] // jñātṛcihnair vinā sādhur eko 'py ubhayasaṃmataḥ / raktamālyāmbaradharo mṛdam ādāya mūrdhani // jñātṛ-cihnair vinā sādhur eko 'py ubhaya-saṃmataḥ / rakta-mālya-ambara-dharo mṛdam ādāya mūrdhani // satyavrataḥ sopavāsaḥ sīmāntaṃ darśayen naraḥ // satya-vrataḥ sa-upavāsaḥ sīmāntaṃ darśayen naraḥ // [ sāmantāś cen mṛṣā brūyuḥ setau vivadatāṃ nṛṇām ] / [ sarve ca te pṛthagdaṇḍyā rājñā madhyam asāhasam ] // [ sāmantāś cen mṛṣā brūyuḥ setau vivadatāṃ nṛṇām ] / [ sarve ca te pṛthag-daṇḍyā rājñā madhyam asāhasam ] // [ yathoktena nayantas te pūyante satyasākṣiṇaḥ ] / [ viparītaṃ nayantas tu dāpyāḥ syur dviśataṃ damam ] // [ yatha ūktena nayantas te pūyante satya-sākṣiṇaḥ ] / [ viparītaṃ nayantas tu dāpyāḥ syur dviśataṃ damam ] // sarvasmin sthāvare vāde vidhir eṣa prakīrtitaḥ // sarvasmin sthāvare vāde vidhir eṣa prakīrtitaḥ // tadutpannāś ca sāmantā ye 'nyadeśe vyavasthitāḥ / maulās te tu samuddiṣṭāḥ praṣṭavyāḥ kāryanirṇaye // tad-utpannāś ca sāmantā ye 'nya-deśe vyavasthitāḥ / maulās te tu samuddiṣṭāḥ praṣṭavyāḥ kārya-nirṇaye // aduṣṭās te tu yad brūyuḥ saṃdigdhau samavṛttayaḥ / tat pramāṇaṃ tu kartavyam evaṃ dharmo na hīyate // aduṣṭās te tu yad brūyuḥ saṃdigdhau samavṛttayaḥ / tat pramāṇaṃ tu kartavyam evaṃ dharmo na hīyate // anyagrāmāt samāhṛtya dattānyasya yadā mahī / anyathā tu bhavel lābho narāṇāṃ rājadaivikaḥ // anya-grāmāt samāhṛtya datta ānyasya yadā mahī / anyathā tu bhavel lābho narāṇāṃ rāja-daivikaḥ // mahānadyāthavā rājñā kathaṃ tatra vicāraṇā / nadyotsṛṣṭā rājadattā yasya tasyaiva sā mahī / anyathā tu bhavel lābho narāṇāṃ rājadaivikaḥ // mahānadya āthavā rājñā kathaṃ tatra vicāraṇā / nadya-utsṛṣṭā rāja-dattā yasya tasya eva sā mahī / anyathā tu bhavel lābho narāṇāṃ rāja-daivikaḥ // kṣayodayau jīvanaṃ ca daivarājavaśān nṛṇām / tasmāt sarveṣu kāleṣu tatkṛtaṃ na vicālayet // kṣaya-udayau jīvanaṃ ca daiva-rāja-vaśān nṛṇām / tasmāt sarveṣu kāleṣu tat-kṛtaṃ na vicālayet // grāmayor ubhayor yatra maryādā kalpitā nadī / kurute dānaharaṇaṃ bhāgyābhāgyavaśān nṛṇām / kṣayodayena cālpā ca cālayan daṇḍam arhati // grāmayor ubhayor yatra maryādā kalpitā nadī / kurute dāna-haraṇaṃ bhāgyā ābhāgya-vaśān nṛṇām / kṣaya-udayena ca alpā ca cālayan daṇḍam arhati // daśagrāmaśatagrāma sahasragrāmalakṣaṇām / viṣamāṃ nṛpatiḥ kuryāc cihnaiḥ sīmāṃ viniścitām // daśa-grāma-śata-grāma sahasra-grāma-lakṣaṇām / viṣamāṃ nṛpatiḥ kuryāc cihnaiḥ sīmāṃ viniścitām // niveśakālād ārabhya gṛhavaryāpaṇādikam / yena yāvad yathā bhuktaṃ tasya tan na vicālayet // niveśa-kālād ārabhya gṛha-vary-āpaṇa-ādikam / yena yāvad yathā bhuktaṃ tasya tan na vicālayet // vātāyanapraṇālīs tu tathā niryūhavedikāḥ / catuḥśālasyandanikāḥ prāṅniviṣṭā na cālayet // vātāyana-praṇālīs tu tathā niryūha-vedikāḥ / catuḥ-śāla-syandanikāḥ prāṅ-niviṣṭā na cālayet // mekhalābhramaniṣkāsa gavākṣān noparodhayet / praṇālīṃ gṛhavāstuṃ ca pīḍayan daṇḍabhāg bhavet // mekhalā-bhrama-niṣkāsa gavākṣān na uparodhayet / praṇālīṃ gṛhavāstuṃ ca pīḍayan daṇḍa-bhāg bhavet // niveśasamayād ūrdhvaṃ naite yojyāḥ kathaṃcana / gṛhanirmāṇe 'kāryāṇi dṛṣṭipātaṃ praṇālīṃ ca na kuryāt paraveśmani // niveśa-samayād ūrdhvaṃ na ete yojyāḥ kathaṃcana / gṛha-nirmāṇe 'kāryāṇi dṛṣṭi-pātaṃ praṇālīṃ ca na kuryāt para-veśmani // varcasthānaṃ vahnim ayaṃ gartocchiṣṭāmbusecanam / atyārāt parakuḍyasya na kartavyaṃ kadācana // varca-sthānaṃ vahnim ayaṃ garta-ucchiṣṭa-ambu-secanam / atyārāt para-kuḍyasya na kartavyaṃ kadācana // viṇmūtrodakavaprāṃś ca vahniśvabhraniveśanam / aratnidvayam utsṛjya parakuḍyāṃ niveśayet // viṇmūtra-udaka-vaprāṃś ca vahni-śvabhra-niveśanam / aratni-dvayam utsṛjya para-kuḍyāṃ niveśayet // yānty āyānti janā yena paśavaś cānivāritāḥ / tad ucyate saṃsaraṇaṃ na roddhavyaṃ tu kenacit // yānty āyānti janā yena paśavaś ca anivāritāḥ / tad ucyate saṃsaraṇaṃ na roddhavyaṃ tu kenacit // yas tatra saṃkaraṃ śvabhraṃ vṛkṣāropaṇam eva ca / kāmāt purīṣaṃ kuryāc ca tasya daṇḍas tu māṣakaḥ // yas tatra saṃkaraṃ śvabhraṃ vṛkṣa-āropaṇam eva ca / kāmāt purīṣaṃ kuryāc ca tasya daṇḍas tu māṣakaḥ // gṛhītvā vāhayet kāle vāpagopanasaṃgrahān / akurvan svāmine dāpyo madhyaṃ kṛṣṭaśadaṃ tu saḥ // gṛhītvā vāhayet kāle vāpa-gopana-saṃgrahān / akurvan svāmine dāpyo madhyaṃ kṛṣṭa-śadaṃ tu saḥ // kṣetraṃ gṛhītvā yaḥ kaścin na kuryān na ca kārayet / svāmine sa śadaṃ dāpyo rājñe daṇḍaṃ ca tatsamam // kṣetraṃ gṛhītvā yaḥ kaścin na kuryān na ca kārayet / svāmine sa śadaṃ dāpyo rājñe daṇḍaṃ ca tat-samam // cirāvasanne daśamaṃ kṛṣyamāṇe tathāṣṭamam / susaṃskṛte tu ṣaṣṭhaṃ syāt parikalpya yathāvidhi // cira-avasanne daśamaṃ kṛṣyamāṇe tathā-aṣṭamam / susaṃskṛte tu ṣaṣṭhaṃ syāt parikalpya yathā-vidhi // vāk-pāruṣyam apriyoktis tāḍanaṃ ca pāruṣyaṃ dvividhaṃ smṛtam / ekaikaṃ tu tridhā bhinnaṃ damaś coktas trilakṣaṇaḥ // apriya-uktis tāḍanaṃ ca pāruṣyaṃ dvividhaṃ smṛtam / ekaikaṃ tu tridhā bhinnaṃ damaś ca uktas tri-lakṣaṇaḥ // vāk-pāruṣye traividham deśadharmakulādīnāṃ kṣepaḥ pāpena yojanam / dravyaṃ vinā tu prathamaṃ vākpāruṣyaṃ tad ucyate // deśa-dharma-kula-ādīnāṃ kṣepaḥ pāpena yojanam / dravyaṃ vinā tu prathamaṃ vāk-pāruṣyaṃ tad ucyate // bhaginībhrātṛsaṃbaddham upapātakaśaṃsanam / pāruṣyaṃ madhyamaṃ proktaṃ vācikaṃ śāstravedibhiḥ // bhaginī-bhrātṛ-saṃbaddham upapātaka-śaṃsanam / pāruṣyaṃ madhyamaṃ proktaṃ vācikaṃ śāstra-vedibhiḥ // abhakṣyāpeyakathanaṃ mahāpātakadūṣaṇam / pāruṣyam uttamaṃ proktaṃ tīvram armābhipātanam // abhakṣya-apeya-kathanaṃ mahā-pātaka-dūṣaṇam / pāruṣyam uttamaṃ proktaṃ tīvram arma-abhipātanam // daṇḍaḥ samajātiguṇānāṃ tu vākpāruṣye parasparam / vinayo 'bhihitaḥ śāstre paṇas tv ardhatrayodaśaḥ // sama-jāti-guṇānāṃ tu vāk-pāruṣye parasparam / vinayo 'bhihitaḥ śāstre paṇas tv ardha-trayodaśaḥ // daṇḍaḥ kāṇakhañjādīnāṃ tathāvidhān api kārṣāpaṇadvayam // daṇḍaḥ kāṇa-khañja-ādīnāṃ tathā-vidhān api kārṣāpaṇa-dvayam // savarṇākrośane sārdhadvādaśapaṇo daṇḍaḥ / hīnavarṇe kākiṇyadhikaṣaṭpaṇo daṇḍaḥ // savarṇa-ākrośane sa-ardha-dvādaśa-paṇo daṇḍaḥ / hīna-varṇe kākiṇy-adhika-ṣaṭ-paṇo daṇḍaḥ // kāṇa-khañjādīnāṃ tathā samānayoḥ samo daṇḍo nyūnasya dviguṇas tu saḥ / uttamasyādhikaḥ prokto vākpāruṣye parasparam // samānayoḥ samo daṇḍo nyūnasya dvi-guṇas tu saḥ / uttamasya adhikaḥ prokto vāk-pāruṣye parasparam // kṣipan svasrādikaṃ dadyāt pañcāśatpaṇikaṃ damam / guṇahīnasya pāruṣye brāhmaṇo nāparādhnuyāt // kṣipan svasra-ādikaṃ dadyāt pañcāśat-paṇikaṃ damam / guṇa-hīnasya pāruṣye brāhmaṇo na aparādhnuyāt // patitaṃ patitety uktvā coraṃ coreti vā punaḥ / vacanāt tulyadoṣaḥ syāt // patitaṃ patita-ity uktvā coraṃ cora-iti vā punaḥ / vacanāt tulya-doṣaḥ syāt // varṇa-bhedena daṇḍa-bhedaḥ dharmopadeśaṃ dharmeṇa viprāṇām asya kurvataḥ / taptam āsiñcayet tailaṃ vaktre śrotre ca pārthivaḥ // dharma-upadeśaṃ dharmeṇa viprāṇām asya kurvataḥ / taptam āsiñcayet tailaṃ vaktre śrotre ca pārthivaḥ // vipre śatārdhaṃ daṇḍas tu kṣatriyasyābhiśaṃsane / viśas tathārdhapañcāśac chūdrasyārdhatrayodaśa // vipre śata-ardhaṃ daṇḍas tu kṣatriyasya abhiśaṃsane / viśas tatha ārdha-pañcāśac chūdrasya ardha-trayodaśa // sacchūdrasyāyam uddiṣṭo vinayo 'naparādhinaḥ / guṇahīnasya pāruṣye brāhmaṇo nāparādhnuyāt // sac-chūdrasya ayam uddiṣṭo vinayo 'naparādhinaḥ / guṇa-hīnasya pāruṣye brāhmaṇo na aparādhnuyāt // vaiśyasya kṣatriyākrośe daṇḍanīyaḥ prado bhavet / tadardhaṃ kṣatriyo vaiśyaṃ kṣipan vinayam arhati // vaiśyasya kṣatriya-ākrośe daṇḍanīyaḥ prado bhavet / tad-ardhaṃ kṣatriyo vaiśyaṃ kṣipan vinayam arhati // śūdrākrośe kṣatriyasya pañcaviṃśatiko damaḥ / bṛhatve dviguṇaṃ tatra śāstravidbhir udāhṛtam // śūdra-ākrośe kṣatriyasya pañcaviṃśatiko damaḥ / bṛhatve dvi-guṇaṃ tatra śāstra-vidbhir udāhṛtam // vaiśyam ākṣārayañ śūdro dāpyaḥ syāt prathamaṃ damam / kṣatriyaṃ madhyamaṃ caiva vipram uttamasāhasam // vaiśyam ākṣārayañ śūdro dāpyaḥ syāt prathamaṃ damam / kṣatriyaṃ madhyamaṃ ca eva vipram uttama-sāhasam // deśādikaṃ kṣipan dāpyaḥ paṇān ardhatrayodaśa / pāpena yojayan darpād dāpyaḥ prathamasāhasam // deśa-ādikaṃ kṣipan dāpyaḥ paṇān ardhatrayodaśa / pāpena yojayan darpād dāpyaḥ prathama-sāhasam // dharmopadeśakartā ca vedodāharaṇānvitaḥ / ākrośakas tu viprāṇāṃ jihvāc chedena daṇḍyate // dharma-upadeśa-kartā ca veda-udāharaṇa-anvitaḥ / ākrośakas tu viprāṇāṃ jihvāc chedena daṇḍyate // eṣa daṇḍaḥ samākhyātaḥ puruṣāpekṣayā mayā / samanyūnādhikatvena kalpanīyo manīṣibhiḥ // eṣa daṇḍaḥ samākhyātaḥ puruṣa-apekṣayā mayā / sama-nyūna-adhikatvena kalpanīyo manīṣibhiḥ // daṇḍa-pāruṣyam hastapāṣāṇalaguḍair bhasmakardamapāṃsubhiḥ / āyudhaiś ca praharaṇair daṇḍapāruṣyam ucyate // hasta-pāṣāṇa-laguḍair bhasma-kardama-pāṃsubhiḥ / āyudhaiś ca praharaṇair daṇḍa-pāruṣyam ucyate // vākpāruṣye kṛte yasya yathā daṇḍo vidhīyate / tasyaiva dviguṇaṃ daṇḍaṃ kārayen maraṇād ṛte // vāk-pāruṣye kṛte yasya yathā daṇḍo vidhīyate / tasya eva dvi-guṇaṃ daṇḍaṃ kārayen maraṇād ṛte // dvayoḥ praharator daṇḍaḥ samayos tu samaḥ smṛtaḥ / ārambhako 'nubandhī ca dāpyaḥ syād adhikaṃ damam // dvayoḥ praharator daṇḍaḥ samayos tu samaḥ smṛtaḥ / ārambhako 'nubandhī ca dāpyaḥ syād adhikaṃ damam // pūrvākruṣṭaḥ samākrośaṃs tāḍitaḥ pratitāḍayan / hatvātatāyinaṃ caiva nāparādhī bhaven naraḥ // pūrva-ākruṣṭaḥ samākrośaṃs tāḍitaḥ pratitāḍayan / hatvā ātatāyinaṃ ca eva na aparādhī bhaven naraḥ // vākpāruṣyādinā nīco yaḥ santam abhilaṅghayet / sa eva tāḍayaṃs tasya nānveṣṭavyo mahībhujā // vāk-pāruṣya-ādinā nīco yaḥ santam abhilaṅghayet / sa eva tāḍayaṃs tasya na anveṣṭavyo mahī-bhujā // prathamaṃ daṇḍa-pāruṣyam bhasmādīnāṃ prakṣipaṇaṃ tāḍanaṃ ca karādinā / prathamaṃ daṇḍapāruṣyaṃ damaḥ kāryo 'tra māṣikaḥ // bhasma-ādīnāṃ prakṣipaṇaṃ tāḍanaṃ ca kara-ādinā / prathamaṃ daṇḍa-pāruṣyaṃ damaḥ kāryo 'tra māṣikaḥ // eṣa daṇḍaḥ sameṣūktaḥ parastrīṣv adhikeṣu ca / dviguṇas triguṇo jñeyaḥ prādhānyāpekṣayā buddhaiḥ // eṣa daṇḍaḥ sameṣu uktaḥ para-strīṣv adhikeṣu ca / dvi-guṇas tri-guṇo jñeyaḥ prādhānya-apekṣayā buddhaiḥ // udyate 'śmaśilākāṣṭhe kartavyaḥ prathamo damaḥ / parasparaṃ hastapāde daśaviṃśatikas tathā // udyate 'śma-śilā-kāṣṭhe kartavyaḥ prathamo damaḥ / parasparaṃ hasta-pāde daśaviṃśatikas tathā // madhyamam madhyamaḥ śastrasaṃdhāne saṃyojyaḥ kṣubdhayor dvayoḥ / kāryaḥ kṛtānurūpas tu lagne ghāte damo budhaiḥ // madhyamaḥ śastra-saṃdhāne saṃyojyaḥ kṣubdhayor dvayoḥ / kāryaḥ kṛta-anurūpas tu lagne ghāte damo budhaiḥ // iṣṭakopalakāṣṭhaiś ca tāḍane tu dvimāṣikaḥ / dviguṇaḥ śoṇitodbhede daṇḍaḥ kāryo manīṣibhiḥ // iṣṭa-kopala-kāṣṭhaiś ca tāḍane tu dvi-māṣikaḥ / dvi-guṇaḥ śoṇita-udbhede daṇḍaḥ kāryo manīṣibhiḥ // tvagbhede prathamo daṇḍo māṃsabhede tu madhyamaḥ / uttamam uttamas tv asthibhede syād dhātena tu pramāpaṇam // tvag-bhede prathamo daṇḍo māṃsa-bhede tu madhyamaḥ / uttamam uttamas tv asthi-bhede syād dhātena tu pramāpaṇam // karṇanāsākaracchede dantabhaṅge 'sthibhedane / kartavyo madhyamo daṇḍo dviguṇaḥ patiteṣu tu // karṇa-nāsā-kara-cchede danta-bhaṅge 'sthi-bhedane / kartavyo madhyamo daṇḍo dvi-guṇaḥ patiteṣu tu // karṇauṣṭhaghrāṇapādākṣi jihvāśiśnakarasya ca / chedane cottamo daṇḍo bhedane madhyamo guruḥ // karṇa-oṣṭha-ghrāṇa-pāda-akṣi jihvā-śiśna-karasya ca / chedane ca uttamo daṇḍo bhedane madhyamo guruḥ // daṇḍas tv abhihitāyaiva daṇḍapāruṣyakalpitaḥ / hṛte tad dviguṇaṃ cānyad rājadaṇḍas tato 'dhikaḥ // daṇḍas tv abhihitāya aiva daṇḍa-pāruṣya-kalpitaḥ / hṛte tad dvi-guṇaṃ ca anyad rāja-daṇḍas tato 'dhikaḥ // aṅgāvabhedane caiva pīḍane chedane tathā / samutthānavyayaṃ dāpyaḥ kalahāpahṛtaṃ ca yat // aṅga-avabhedane ca eva pīḍane chedane tathā / samutthāna-vyayaṃ dāpyaḥ kalaha-apahṛtaṃ ca yat // vivikte tāḍito yas tu hato dṛśyeta vā bhavet / hantā tad anumānena vijñeyaḥ śapathena vā // vivikte tāḍito yas tu hato dṛśyeta vā bhavet / hantā tad anumānena vijñeyaḥ śapathena vā // antarveśmany araṇye vā niśāyāṃ yatra tāḍitaḥ / śoṇitaṃ tatra dṛśyeta na pṛcchet tatra sākṣiṇaḥ // antar-veśmany araṇye vā niśāyāṃ yatra tāḍitaḥ / śoṇitaṃ tatra dṛśyeta na pṛcchet tatra sākṣiṇaḥ // kaścit kṛtvātmanaś cihnaṃ dveṣāt param abhidravet / hetvartham atisāmarthyais tatra yuktaṃ parīkṣaṇam // kaścit kṛtvā ātmanaś cihnaṃ dveṣāt param abhidravet / hetv-artham atisāmarthyais tatra yuktaṃ parīkṣaṇam // ākruṣṭas tu samākrośaṃs tāḍitaḥ pratitāḍayan / hatvāparādhinaṃ caiva nāparādhī bhaven naraḥ // ākruṣṭas tu samākrośaṃs tāḍitaḥ pratitāḍayan / hatva āparādhinaṃ ca eva na aparādhī bhaven naraḥ // prātilomyās tathā cāntyāḥ puruṣāṇāṃ malāḥ smṛtāḥ / brāhmaṇātikrame vadhyā na dātavyā dhanaṃ kvacit // prātilomyās tathā ca antyāḥ puruṣāṇāṃ malāḥ smṛtāḥ / brāhmaṇa-atikrame vadhyā na dātavyā dhanaṃ kvacit // śrāntān kṣudhārtān tṛṣitān akāle vāhayet tu yaḥ / sa goghno niṣkṛtiṃ kāryo dāpyo vāpy athavā damam // śrāntān kṣudhā-ārtān tṛṣitān akāle vāhayet tu yaḥ / sa go-ghno niṣkṛtiṃ kāryo dāpyo va āpy athavā damam // samutthānavyayaṃ dāpyaḥ kalahāya kṛtaṃ ca yat / yenāṅgena dvijātīnāṃ śūdraḥ praharate ruṣā / chettavyaṃ tad bhavet tasya manunā samudāhṛtam // samutthāna-vyayaṃ dāpyaḥ kalahāya kṛtaṃ ca yat / yena aṅgena dvi-jātīnāṃ śūdraḥ praharate ruṣā / chettavyaṃ tad bhavet tasya manunā samudāhṛtam // steyam prakāśāś cāprakāśāś ca taskarā dvividhā smṛtāḥ / prajñāsāmarthyam āyābhiḥ prabhinnās te sahasradhā // prakāśāś ca aprakāśāś ca taskarā dvi-vidhā smṛtāḥ / prajñā-sāmarthyam āyābhiḥ prabhinnās te sahasradhā // prakāśāprakāśa-taskarāḥ naigamā vaidyakitavāḥ sabhyotkocakavañcakāḥ / daivotpātavido bhadrāḥ śilpajñāḥ pratirūpakāḥ // naigamā vaidya-kitavāḥ sabhya-utkocaka-vañcakāḥ / daiva-utpāta-vido bhadrāḥ śilpa-jñāḥ pratirūpakāḥ // akriyākāriṇaś caiva madhyasthāḥ kūṭasākṣiṇaḥ / prakāśataskarā hy ete tathā kuhakajīvinaḥ // akriyā-kāriṇaś ca eva madhya-sthāḥ kūṭa-sākṣiṇaḥ / prakāśa-taskarā hy ete tathā kuhaka-jīvinaḥ // sandhicchidaḥ pānthamuṣo dvicatuṣpadahāriṇaḥ / utkṣepakāḥ sasyaharāḥ jñeyāḥ pracchannataskarāḥ // sandhi-cchidaḥ pāntha-muṣo dvi-catuṣ-pada-hāriṇaḥ / utkṣepakāḥ sasya-harāḥ jñeyāḥ pracchanna-taskarāḥ // teṣāṃ daṇḍaḥ saṃsargacihnarūpaiś ca vijñātā rājapūruṣaiḥ / pradāpyāpahṛtaṃ daṇḍyā damaiḥ śāstrapracoditaiḥ // saṃsarga-cihna-rūpaiś ca vijñātā rāja-pūruṣaiḥ / pradāpya apahṛtaṃ daṇḍyā damaiḥ śāstra-pracoditaiḥ // utkṣepakas tu saṃdaṃśair bhettavyo rājapūruṣaiḥ / dhānyahartā daśaguṇaṃ dāpyaḥ syād dviguṇaṃ damam // utkṣepakas tu saṃdaṃśair bhettavyo rāja-pūruṣaiḥ / dhānya-hartā daśa-guṇaṃ dāpyaḥ syād dvi-guṇaṃ damam // ekasmin yatra nidhanaṃ prāpite duṣṭacāriṇi / bahūnāṃ bhavati kṣemaḥ tasya puṇyaprado vadhaḥ // ekasmin yatra nidhanaṃ prāpite duṣṭa-cāriṇi / bahūnāṃ bhavati kṣemaḥ tasya puṇya-prado vadhaḥ // tathā pāntham uṣo vṛkṣe gale badhvāvalambayet // tathā pāntham uṣo vṛkṣe gale badhva āvalambayet // aṅgulīgranthibhedasya chedayet prathame grahe / dvitīye hastacaraṇau tṛtīye vadham arhati // aṅgulī-granthi-bhedasya chedayet prathame grahe / dvitīye hasta-caraṇau tṛtīye vadham arhati // ajñātauṣadhimantras tu yaś ca vyādher atattvavit / rogibhyo 'rthaṃ samādatte sa daṇḍyaś coravad bhiṣak // ajñāta-oṣadhi-mantras tu yaś ca vyādher atattvavit / rogibhyo 'rthaṃ samādatte sa daṇḍyaś coravad bhiṣak // glahaḥ prakāśaḥ kartavyo nirvāsyāḥ kūṭadevinaḥ // glahaḥ prakāśaḥ kartavyo nirvāsyāḥ kūṭa-devinaḥ // kūṭākṣadevinaḥ kṣudrā rājabhāryāharāś ca ye / gaṇakā vañcakāś caiva daṇḍyās te kitavā smṛtāḥ // kūṭa-akṣa-devinaḥ kṣudrā rāja-bhārya-āharāś ca ye / gaṇakā vañcakāś ca eva daṇḍyās te kitavā smṛtāḥ // pracchannadoṣavyāmiśraṃ punaḥ saṃskṛtavikrayī / paṇye tad dviguṇaṃ dāpyo vaṇigdaṇḍaṃ ca tatsamam // pracchanna-doṣa-vyāmiśraṃ punaḥ saṃskṛta-vikrayī / paṇye tad dvi-guṇaṃ dāpyo vaṇig-daṇḍaṃ ca tat-samam // anyāyavādinaḥ sabhyās tathaivotkocajīvinaḥ / viśvastavañcakāś caiva nirvāsyāḥ sarva eva te // anyāya-vādinaḥ sabhyās tatha aiva utkoca-jīvinaḥ / viśvasta-vañcakāś ca eva nirvāsyāḥ sarva eva te // jyotir jñānaṃ tathotpātam aviditvā tu ye nṛṇām / śrāvayanty arthalobhena vineyās te prayatnataḥ // jyotir jñānaṃ tatha ūtpātam aviditvā tu ye nṛṇām / śrāvayanty artha-lobhena vineyās te prayatnataḥ // daṇḍājinādibhir yuktam ātmānaṃ darśayanti ye / hiṃsantaś cchadmanā nṛṇāṃ vadhyās te rājapūruṣaiḥ // daṇḍa-ajina-ādibhir yuktam ātmānaṃ darśayanti ye / hiṃsantaś cchadmanā nṛṇāṃ vadhyās te rāja-pūruṣaiḥ // alpamūlyaṃ tu saṃskṛtya nayanti bahumūlyatām / strībālakān vañcayanti daṇḍyās te 'rthānurūpataḥ // alpa-mūlyaṃ tu saṃskṛtya nayanti bahu-mūlyatām / strī-bālakān vañcayanti daṇḍyās te 'rtha-anurūpataḥ // hemamuktāprabālādyaṃ kṛtrimaṃ kurvate tu ye / kretre mūlyaṃ pradāpyās te rājñā tad dviguṇaṃ damam // hema-muktā-prabāla-ādyaṃ kṛtrimaṃ kurvate tu ye / kretre mūlyaṃ pradāpyās te rājñā tad dvi-guṇaṃ damam // madhyasthā vañcayanty ekaṃ snehalobhādinā yadā / sākṣiṇaś cānyathā brūyur dāpyās te dviguṇaṃ damam // madhya-sthā vañcayanty ekaṃ sneha-lobha-ādinā yadā / sākṣiṇaś ca anyathā brūyur dāpyās te dvi-guṇaṃ damam // mantrauṣadhibalāt kiṃcit saṃbhrāntiṃ darśayanti ye / mūlakarma ca kurvanti nirvāsyās te mahībhujā // mantra-oṣadhi-balāt kiṃcit saṃbhrāntiṃ darśayanti ye / mūla-karma ca kurvanti nirvāsyās te mahī-bhujā // sandhicchedo hṛtaṃ tyājyāḥ śūlam āropayet tataḥ / tathā pāntham uṣo vṛkṣe gale baddhvāvalambayet // sandhi-cchedo hṛtaṃ tyājyāḥ śūlam āropayet tataḥ / tathā pāntham uṣo vṛkṣe gale baddhva āvalambayet // manuṣyahāriṇo rājñā dagdhavyās te kaṭāgninā / gohartur nāsikāṃ chindyāt badhvā vāmbhasi majjayet // manuṣya-hāriṇo rājñā dagdhavyās te kaṭāgninā / gohartur nāsikāṃ chindyāt badhvā va āmbhasi majjayet // dhānyaṃ daśabhyaḥ kumbhebhyo haraṇe 'bhyadhikaṃ vadhaḥ / śeṣeṣv ekādaśaguṇaṃ dāpyas tasya ca taddhanam // dhānyaṃ daśabhyaḥ kumbhebhyo haraṇe 'bhyadhikaṃ vadhaḥ / śeṣeṣv ekādaśa-guṇaṃ dāpyas tasya ca tad-dhanam // dhānyahārī daśaguṇaṃ dāpyas tad dviguṇaṃ damam // dhānya-hārī daśa-guṇaṃ dāpyas tad dvi-guṇaṃ damam // tṛṇaṃ vā yadi vā kāṣṭhaṃ puṣpaṃ vā yadi vā phalam / anāpṛcchya tu gṛhṇāno hastacchedanam arhati // tṛṇaṃ vā yadi vā kāṣṭhaṃ puṣpaṃ vā yadi vā phalam / anāpṛcchya tu gṛhṇāno hasta-cchedanam arhati // vṛttasvādhyāyavān steyī bandhane kleśyate ciram / svāmine tad dhanaṃ dāpyaḥ prāyaścittaṃ na kāryate // vṛtta-svādhyāyavān steyī bandhane kleśyate ciram / svāmine tad dhanaṃ dāpyaḥ prāyaścittaṃ na kāryate // sāhasam stenānām etad ākhyātaṃ sarveṣāṃ daṇḍanigraham / sāhasasyādhunā samyak śrūyatāṃ vadhaśāsanam // stenānām etad ākhyātaṃ sarveṣāṃ daṇḍa-nigraham / sāhasasya ādhunā samyak śrūyatāṃ vadha-śāsanam // manuṣyamāraṇaṃ cauryaṃ paradārābhimarśanam / pāruṣyam ubhayaṃ caiva sāhasaṃ tu caturvidham // manuṣya-māraṇaṃ cauryaṃ para-dāra-abhimarśanam / pāruṣyam ubhayaṃ ca eva sāhasaṃ tu catur-vidham // hīnamadhyottamatvena trividhaṃ tat prakīrtitam / dravyāpekṣayā damās tatra prathamottamamadhyamāḥ // hīna-madhya-uttamatvena trividhaṃ tat prakīrtitam / dravya-apekṣayā damās tatra prathama-uttama-madhyamāḥ // ātatāyidvijāgyāṇāṃ dharmayuddhena hiṃsanam / imān dharmān kaliyuge varjyān āhur manīṣiṇaḥ // ātatāyi-dvija-agyāṇāṃ dharma-yuddhena hiṃsanam / imān dharmān kaliyuge varjyān āhur manīṣiṇaḥ // kṣetropakaraṇaṃ setuṃ mūlapuṣpaphalāni ca / vināśayan haran daṇḍyaḥ śatodyam anurūpataḥ // kṣetra-upakaraṇaṃ setuṃ mūla-puṣpa-phalāni ca / vināśayan haran daṇḍyaḥ śatodyam anurūpataḥ // paśuvastrānnapānāni gṛhopakaraṇaṃ tathā / hiṃsayaṃś cauravad dāpyo dviśatodyaṃ damaṃ tathā // paśu-vastra-anna-pānāni gṛha-upakaraṇaṃ tathā / hiṃsayaṃś cauravad dāpyo dvi-śatodyaṃ damaṃ tathā // strīpuṃsau hemaratnāni devavipradhanaṃ tathā / kauśeyaṃ cottamadravyam eṣāṃ mūlyasamo damaḥ // strī-puṃsau hema-ratnāni deva-vipradhanaṃ tathā / kauśeyaṃ ca uttama-dravyam eṣāṃ mūlya-samo damaḥ // dviguṇo vā kalpanīyaḥ puruṣāpekṣayā nṛpaiḥ / hantā vā ghātanīyaḥ syāt prasaṃgavinivṛttaye // dvi-guṇo vā kalpanīyaḥ puruṣa-apekṣayā nṛpaiḥ / hantā vā ghāta-nīyaḥ syāt prasaṃga-vinivṛttaye // sāhasaṃ pañcadhā proktaṃ vadhas tatrādhikaḥ smṛtaḥ / tatkāriṇo nārthadamaiḥ śāsyā vadhyāḥ prayatnataḥ // sāhasaṃ pañcadhā proktaṃ vadhas tatra adhikaḥ smṛtaḥ / tat-kāriṇo na artha-damaiḥ śāsyā vadhyāḥ prayatnataḥ // prakāśaghātakā ye tu tathā copāṃśughātakāḥ / jñātvā samyagdhanaṃ hṛtvā hantavyāḥ vividhair vadhaiḥ // prakāśa-ghātakā ye tu tathā ca upāṃśu-ghātakāḥ / jñātvā samyag-dhanaṃ hṛtvā hantavyāḥ vividhair vadhaiḥ // sāhasikāḥ daṇḍyāḥ mitraprāptyarthalābhe vā rājñā lokahitaiṣiṇā / na moktavyāḥ sāhasikāḥ sarvalokabhayāvahāḥ // mitra-prāpty-artha-lābhe vā rājñā loka-hita-eṣiṇā / na moktavyāḥ sāhasikāḥ sarva-loka-bhaya-avahāḥ // lobhād bhayād vā yo rājā na hanty anyāyakāriṇaḥ / tasya prakṣubhyate rāṣṭraṃ rājyāc ca parihīyate // lobhād bhayād vā yo rājā na hanty anyāya-kāriṇaḥ / tasya prakṣubhyate rāṣṭraṃ rājyāc ca parihīyate // bandhāgniviṣaśastreṇa parān yas tu pramāpayet / krodhādinā nimittena naraḥ sāhasikas tu saḥ // bandha-agni-viṣa-śastreṇa parān yas tu pramāpayet / krodha-ādinā nimittena naraḥ sāhasikas tu saḥ // saṃbhūya-praharaṇa-nirṇayaḥ ekasya bahavo yatra praharanti ruṣānvitāḥ / marmaprahārado yas tu ghātakaḥ sa udāhṛtaḥ // ekasya bahavo yatra praharanti ruṣa-anvitāḥ / marma-prahārado yas tu ghātakaḥ sa udāhṛtaḥ // marmaghātī tu yas teṣāṃ yathoktaṃ dāpayed damam / ārambhakṛtsahāyaś ca tathā mārgānudeśakaḥ / āśrayaḥ śastradātā ca bhaktadātā vikarmiṇām // marma-ghātī tu yas teṣāṃ yathā-uktaṃ dāpayed damam / ārambha-kṛtsahāyaś ca tathā mārga-anudeśakaḥ / āśrayaḥ śastra-dātā ca bhakta-dātā vikarmiṇām // yuddhopadeśakaś caiva tadvināśapradarśakaḥ / upekṣī kāryayuktaś ca doṣavaktānumodakaḥ // yuddha-upadeśakaś ca eva tad-vināśa-pradarśakaḥ / upekṣī kārya-yuktaś ca doṣa-vakta ānumodakaḥ // ātatāyi-vadhaḥ nātatāyivadhe hantā kilviṣaṃ prāpnuyāt kvacit / vināśārthinam āyāntaṃ ghātayann āparādhnuyāt // nā atatāyi-vadhe hantā kilviṣaṃ prāpnuyāt kvacit / vināśa-arthinam āyāntaṃ ghātayann āparādhnuyāt // ātatāyinam utkṛṣṭaṃ vṛttasvādhyāyasaṃyutam / yo na hanyād vadhaprāptaṃ so 'śvamedhaphalaṃ labhet // ātatāyinam utkṛṣṭaṃ vṛtta-svādhyāya-saṃyutam / yo na hanyād vadha-prāptaṃ so 'śvamedha-phalaṃ labhet // svādhyāyinaṃ kule jātaṃ yo hanyād ātatāyinam / ahatvā bhrūṇahā sa syān na hatvā bhrūṇahā bhavet // svādhyāyinaṃ kule jātaṃ yo hanyād ātatāyinam / ahatvā bhrūṇahā sa syān na hatvā bhrūṇahā bhavet // sāṃprataṃ sāhasaṃ steyaṃ śrūyatāṃ krodhalobhajam / ghātakādarśane nirṇayaḥ kṣatasyālpam ahatvaṃ ca marmasthānaṃ ca yatnataḥ / sāmarthyaṃ cānubandhaṃ ca jñātvā cihnaiḥ prasādayet // sāṃprataṃ sāhasaṃ steyaṃ śrūyatāṃ krodha-lobhajam / ghātaka-adarśane nirṇayaḥ kṣatasya alpam ahatvaṃ ca marma-sthānaṃ ca yatnataḥ / sāmarthyaṃ ca anubandhaṃ ca jñātvā cihnaiḥ prasādayet // hatas tu dṛśyate yatra ghātakaś ca na dṛśyate / pūrvavairānusāreṇa jñātavyaḥ sa mahībhujā // hatas tu dṛśyate yatra ghātakaś ca na dṛśyate / pūrva-vaira-anusāreṇa jñātavyaḥ sa mahībhujā // samaghātī tu yas teṣāṃ yathoktaṃ dāpayed damam / ārambhakṛtsahāyaś ca doṣabhājas tad ardhataḥ // samaghātī tu yas teṣāṃ yathā-uktaṃ dāpayed damam / ārambha-kṛtsahāyaś ca doṣa-bhājas tad ardhataḥ // prativeśyānuveśyau ca tasya mitrāribāndhavāḥ / praṣṭavyā rājapuruṣaiḥ sāmādibhir upakramaiḥ // prativeśya-anuveśyau ca tasya mitra-ari-bāndhavāḥ / praṣṭavyā rāja-puruṣaiḥ sāmādibhir upakramaiḥ // vijñeyo 'sādhusaṃsargāc cihnahoḍhena vā naraiḥ / eṣoditā ghātakānāṃ taskarāṇāṃ ca bhāvanā // vijñeyo 'sādhu-saṃsargāc cihna-hoḍhena vā naraiḥ / eṣa-uditā ghātakānāṃ taskarāṇāṃ ca bhāvanā // gṛhītaḥ śaṅkayā yas tu na tat kāryaṃ prapadyate / śapathena viśoddhavyaḥ sarvavādeṣv ayaṃ vidhiḥ // gṛhītaḥ śaṅkayā yas tu na tat kāryaṃ prapadyate / śapathena viśa-uddhavyaḥ sarva-vādeṣv ayaṃ vidhiḥ // divyair viśuddho medhyaḥ syād aśuddho vadham arhati / nigrahānugrahair rājñaḥ kīrtir dharmaś ca vardhate // divyair viśuddho medhyaḥ syād aśuddho vadham arhati / nigraha-anugrahair rājñaḥ kīrtir dharmaś ca vardhate // strī-saṃgrahaṇam pāruṣyaṃ dvividhaṃ proktaṃ sāhasaṃ ca dvilakṣaṇam / pāpamūlaṃ saṃgrahaṇaṃ triprakāraṃ nibodhata // pāruṣyaṃ dvividhaṃ proktaṃ sāhasaṃ ca dvi-lakṣaṇam / pāpa-mūlaṃ saṃgrahaṇaṃ tri-prakāraṃ nibodhata // balopādhikṛte dve tu tṛtīyam anurāgajam / tat punas trividhaṃ proktaṃ prathamaṃ madhyamottamam // bala-upādhi-kṛte dve tu tṛtīyam anurāgajam / tat punas trividhaṃ proktaṃ prathamaṃ madhyama-uttamam // anicchantyā yat kriyate suptonmattapramattayā / pralapantyā vā rahasi balāt kārakṛtaṃ tu tat // anicchantyā yat kriyate supta-unmatta-pramattayā / pralapantyā vā rahasi balāt kāra-kṛtaṃ tu tat // chadmanā gṛham ānīya dattvā vā madyakārmaṇam / saṃyogaḥ kriyate yasyās tadupādhikṛtaṃ viduḥ // chadmanā gṛham ānīya dattvā vā madya-kārmaṇam / saṃyogaḥ kriyate yasyās tad-upādhi-kṛtaṃ viduḥ // anyonyacakṣūrāgeṇa dūtīsaṃpreṣaṇena ca / kṛtaṃ rūpārthalobhena jñeyaṃ tadanurāgajam // anyonya-cakṣūrāgeṇa dūtī-saṃpreṣaṇena ca / kṛtaṃ rūpa-artha-lobhena jñeyaṃ tad-anurāga-jam // tat punas trividhaṃ proktaṃ prathamaṃ madhyamottamam / apāṅgaprekṣaṇaṃ hāsyaṃ dūtīsaṃpreṣaṇaṃ tathā / sparśo bhūṣaṇavastrāṇāṃ saṃgrahaḥ prathamaḥ smṛtaḥ // tat punas trividhaṃ proktaṃ prathamaṃ madhyama-uttamam / apāṅga-prekṣaṇaṃ hāsyaṃ dūtī-saṃpreṣaṇaṃ tathā / sparśo bhūṣaṇa-vastrāṇāṃ saṃgrahaḥ prathamaḥ smṛtaḥ // preṣaṇaṃ gandhamālyānāṃ dhūpam adhvann avāsasām / saṃbhāṣaṇaṃ ca rahasi madhyamaṃ saṃgrahaṃ viduḥ // preṣaṇaṃ gandha-mālyānāṃ dhūpam adhvann avāsasām / saṃbhāṣaṇaṃ ca rahasi madhyamaṃ saṃgrahaṃ viduḥ // ekaśāyyāsanaṃ krīḍā cumbanāliṅganaṃ tathā / etat saṃgrahaṇaṃ proktam uttamaṃ śāstravedibhiḥ // eka-śāyyā-āsanaṃ krīḍā cumbanā-liṅganaṃ tathā / etat saṃgrahaṇaṃ proktam uttamaṃ śāstra-vedibhiḥ // preṣaṇaṃ gandhamālyānāṃ dhūpabhūṣaṇavāsasām / pralobhanaṃ cānnapānair madhyamaḥ saṃgrahaḥ smṛtaḥ // preṣaṇaṃ gandha-mālyānāṃ dhūpa-bhūṣaṇa-vāsasām / pralobhanaṃ ca anna-pānair madhyamaḥ saṃgrahaḥ smṛtaḥ // preṣaṇaṃ gandhamālyānāṃ phalamadyānnavāsasām / saṃbhāṣaṇaṃ ca rahasi madhyamaṃ saṃgrahaṃ viduḥ // preṣaṇaṃ gandha-mālyānāṃ phala-madya-anna-vāsasām / saṃbhāṣaṇaṃ ca rahasi madhyamaṃ saṃgrahaṃ viduḥ // trayāṇām api caiteṣāṃ prathamo madhya uttamaḥ / vinayaḥ kalpanīyaḥ syād adhiko draviṇādhike // trayāṇām api ca eteṣāṃ prathamo madhya uttamaḥ / vinayaḥ kalpanīyaḥ syād adhiko draviṇa-adhike // parapatnyā tu puruṣaḥ saṃbhāṣāṃ yojayan rahaḥ / pūrvam ākṣārito doṣaiḥ prāpnuyāt pūrvasāhasam // parapatnyā tu puruṣaḥ saṃbhāṣāṃ yojayan rahaḥ / pūrvam ākṣārito doṣaiḥ prāpnuyāt pūrva-sāhasam // sahamāyaḥ kāmayate dhanaṃ tasyākhilaṃ haret / utkṛtya liṅgavṛṣaṇau bhrāmayed gardabhena tu // sahamāyaḥ kāmayate dhanaṃ tasya akhilaṃ haret / utkṛtya liṅga-vṛṣaṇau bhrāmayed gardabhena tu // chadmanā kāmayed yas tu tasya sarvaharo damaḥ / aṅkayitvā bhagāṅgena purān nirvāsayet tataḥ // chadmanā kāmayed yas tu tasya sarva-haro damaḥ / aṅkayitvā bhaga-aṅgena purān nirvāsayet tataḥ // damo neyaḥ sabhāyāṃ yo hīnāyām adhikas tataḥ / puṃsaḥ kāryo 'dhikāyāṃ tu gamane saṃpramāpaṇam // damo neyaḥ sabhāyāṃ yo hīnāyām adhikas tataḥ / puṃsaḥ kāryo 'dhikāyāṃ tu gamane saṃpramāpaṇam // gṛham āgatya yā nārī pralobhya sparśanādinā / kāmayet tatra sā daṇḍyā narasyārdhadamaḥ smṛtaḥ // gṛham āgatya yā nārī pralobhya sparśana-ādinā / kāmayet tatra sā daṇḍyā narasya ardha-damaḥ smṛtaḥ // chinnanāsauṣṭhakarṇānāṃ paribhrāmyāpsu majjayet / khādayed vā sārameyaiḥ saṃsthāne bahusaṃsthite // chinna-nāsa-oṣṭha-karṇānāṃ paribhrāmya apsu majjayet / khādayed vā sārameyaiḥ saṃsthāne bahu-saṃsthite // anicchantī tu yā bhuktā guptāṃ tāṃ vāsayed gṛhe / malināṅgīm adhaḥ śayyāṃ piṇḍamātropajīvinīm // anicchantī tu yā bhuktā guptāṃ tāṃ vāsayed gṛhe / malina-aṅgīm adhaḥ śayyāṃ piṇḍa-mātra-upajīvinīm // kārayen niṣkṛtiṃ kṛcchraṃ parākaṃ vā same gatām / hīnavarṇopabhuktā yā tyājyā vadhyātha vā bhavet // kārayen niṣkṛtiṃ kṛcchraṃ parākaṃ vā same gatām / hīna-varṇa-upabhuktā yā tyājyā vadhya ātha vā bhavet // strī-puṃsa-vartanopāyaḥ etat saṃgrahaṇasyoktaṃ vidhānaṃ saṃgrahas tathā / strīpuṃsavartanopāyaḥ śrūyatāṃ gadato mama // etat saṃgrahaṇasya uktaṃ vidhānaṃ saṃgrahas tathā / strī-puṃsa-vartana-upāyaḥ śrūyatāṃ gadato mama // sūkṣmebhyo 'pi prasaṅgebhyo nivāryā strī svabandhubhiḥ / śvaśrvādibhir gurustrībhiḥ pālanīyā divāniśam // sūkṣmebhyo 'pi prasaṅgebhyo nivāryā strī sva-bandhubhiḥ / śvaśrv-ādibhir guru-strībhiḥ pālanīyā divāniśam // svakāme vartamānā tu yā snehān na nivāritā / avaśyā sā bhavet paścād yathā vyādhir upekṣitā // svakāme vartamānā tu yā snehān na nivāritā / avaśyā sā bhavet paścād yathā vyādhir upekṣitā // pitṛ-pati-putrāṇāṃ dharmāḥ aprayacchan pitā kāle patiś cānupayann ṛtau / putraś cābhaktado mātuḥ gārhyo daṇḍyaś ca dharmataḥ // aprayacchan pitā kāle patiś ca anupayann ṛtau / putraś ca abhaktado mātuḥ gārhyo daṇḍyaś ca dharmataḥ // yatra striyo 'bhipūjyante ramante tatra devatāḥ / saṃpadaś ca prajāḥ śuddhāḥ kriyā ca saphalā bhavet // yatra striyo 'bhipūjyante ramante tatra devatāḥ / saṃpadaś ca prajāḥ śuddhāḥ kriyā ca saphalā bhavet // āyavyaye 'nnasaṃskāre gṛhopaskārarakṣaṇe / śauce 'gnikārye saṃyojyāḥ strīṇāṃ śuddhir iyaṃ smṛtā // āyavyaye 'nna-saṃskāre gṛha-upaskāra-rakṣaṇe / śauce 'gni-kārye saṃyojyāḥ strīṇāṃ śuddhir iyaṃ smṛtā // bhartrā patnī samabhyarcyā vastrālaṃkārabhojanaiḥ / utsave tu pitṛbhrātṛ śvaśurādyaiś ca bandhubhiḥ // bhartrā patnī samabhyarcyā vastra-alaṃkāra-bhojanaiḥ / utsave tu pitṛ-bhrātṛ śvaśur-ādyaiś ca bandhubhiḥ // patiṃ yā nāticarati manovākkāyasaṃyutā / sā bhartṛlokān āpnoti sadbhiḥ sādhvīti cocyate // patiṃ yā na aticarati mano-vāk-kāya-saṃyutā / sā bhartṛ-lokān āpnoti sadbhiḥ sādhvi īti ca ucyate // strī-dūṣaṇāni bhartrā pitrā sutair na strī viyuktānyagṛhe vaset / asatsaṅge viśeṣeṇa garhyatām eti sā dhruvam // bhartrā pitrā sutair na strī viyukta ānya-gṛhe vaset / asat-saṅge viśeṣeṇa garhyatām eti sā dhruvam // pūrvotthānaṃ guruṣv arvāg bhojanavyañjanakriyā / jaghanyāsanaśāyitvaṃ karma strīṇām udāhṛtam // pūrva-utthānaṃ guruṣv arvāg bhojana-vyañjana-kriyā / jaghanya-āsana-śāyitvaṃ karma strīṇām udāhṛtam // pānāṭanadivāsvapnam akriyā dūṣaṇaṃ striyāḥ // pāna-aṭana-divāsvapnam akriyā dūṣaṇaṃ striyāḥ // ārtārte mudite hṛṣṭā proṣite malinā kṛśā / mrte mriyeta yā patyau sā strī jñeyā pativratā // ārta-ārte mudite hṛṣṭā proṣite malinā kṛśā / mrte mriyeta yā patyau sā strī jñeyā pativratā // prasādhanaṃ nṛttagīta samājotsavadarśanam / māṃsamadyābhiyogaṃ ca na kuryāt proṣite prabhau // prasādhanaṃ nṛtta-gīta samāja-utsava-darśanam / māṃsa-madya-abhiyogaṃ ca na kuryāt proṣite prabhau // śarīrārdhaṃ smṛtā jāyā puṇyāpuṇyaphale samā / anvārūḍhā jīvatī [ ntī ] ca sādhvī bhartur hittaya sā // śarīra-ardhaṃ smṛtā jāyā puṇya-apuṇya-phale samā / anvārūḍhā jīvatī [ ntī ] ca sādhvī bhartur hittaya sā // vratopavāsaniratā brahmacarye vyavasthitā / dharmadānaparā nityam aputrāpi divaṃ vrajet // vrata-upavāsa-niratā brahmacarye vyavasthitā / dharma-dāna-parā nityam aputra āpi divaṃ vrajet // niyoga-nisedhaḥ uktvā niyogo manunā niṣiddhaḥ svayam eva tu / yugahrāsād aśakyo 'yaṃ kartuṃ sarvair vidhānataḥ // uktvā niyogo manunā niṣiddhaḥ svayam eva tu / yuga-hrāsād aśakyo 'yaṃ kartuṃ sarvair vidhānataḥ // tapojñānasamāyuktāḥ kṛte tretāyuge narāḥ / dvāpare ca kalau nṛṇāṃ śaktihānir vinirmitā // tapo-jñāna-samāyuktāḥ kṛte tretā-yuge narāḥ / dvāpare ca kalau nṛṇāṃ śakti-hānir vinirmitā // dāya-bhāgaḥ dadāti dīyate pitrā putrebhyaḥ svasya yad dhanam / tad dāyaṃ // dadāti dīyate pitrā putrebhyaḥ svasya yad dhanam / tad dāyaṃ // ekāṃ strīṃ kārayet karma yathāṃśena gṛhe gṛhe / bahvyaḥ samāṃśato deyā dāsānām apy ayaṃ vidhiḥ // ekāṃ strīṃ kārayet karma yathā-aṃśena gṛhe gṛhe / bahvyaḥ sama-aṃśato deyā dāsānām apy ayaṃ vidhiḥ // uddhṛtya kūpavāpyambhas tv anusāreṇa gṛhyate / tathā bhāgānusāreṇa setuḥ kṣetraṃ vibhajyate // uddhṛtya kūpa-vāpy-ambhas tv anusāreṇa gṛhyate / tathā bhāga-anusāreṇa setuḥ kṣetraṃ vibhajyate // yuktyā vibhajanīyaṃ tad anyathānarthakaṃ bhavet // yuktyā vibhajanīyaṃ tad anyatha ānarthakaṃ bhavet // vibhakta-lakṣaṇam ekapākena vasatāṃ pitṛdevadvijārcanam / ekaṃ bhaved dvibhaktānāṃ tad eva syād gṛhe gṛhe // eka-pākena vasatāṃ pitṛ-deva-dvija-arcanam / ekaṃ bhaved dvi-bhaktānāṃ tad eva syād gṛhe gṛhe // sāksitvaṃ pratibhāvyaṃ ca dānaṃ grahaṇam eva ca / vibhaktā bhrātaraḥ kuryuḥ nāvibhaktāḥ parasparam // sāksitvaṃ pratibhāvyaṃ ca dānaṃ grahaṇam eva ca / vibhaktā bhrātaraḥ kuryuḥ na avibhaktāḥ parasparam // yeṣām etāḥ kriyā loke pravartante svarikthiṣu / vibhaktān avagaccheyuḥ lekhyam apy antareṇa tān // yeṣām etāḥ kriyā loke pravartante svarikthiṣu / vibhaktān avagaccheyuḥ lekhyam apy antareṇa tān // kulānubandhavyāghāta hodhaṃ sāhasasādhakam / svasvabhogasthāvarasya vibhāgasya pṛthagdhanam // kula-anubandha-vyāghāta hodhaṃ sāhasa-sādhakam / svasva-bhoga-sthāvarasya vibhāgasya pṛthag-dhanam // vibhāga-kālaḥ pitror abhāve bhrātṛṇāṃ vibhāgaḥ saṃpradarśitaḥ / mātur nivṛtte rajasi prattasu bhaginīṣu ca // pitror abhāve bhrātṛṇāṃ vibhāgaḥ saṃpradarśitaḥ / mātur nivṛtte rajasi prattasu bhaginīṣu ca // vibhāga-kramaḥ kramāgate gṛhakṣetre pitā putrāḥ samāṃśinaḥ / paitṛke na vibhāgārhāḥ sutāḥ pitur anicchayā // krama-āgate gṛha-kṣetre pitā putrāḥ samāṃśinaḥ / paitṛke na vibhāga-arhāḥ sutāḥ pitur anicchayā // samavarṇāsu ye jātāḥ sarve putrā dvijanmanām / uddhāraṃ jyāyase dattvā bhajerann itare samam // samavarṇāsu ye jātāḥ sarve putrā dvijanmanām / uddhāraṃ jyāyase dattvā bhajerann itare samam // vayovidyātapobhiś ca dvyaṃśaṃ hi labhate dhanam / yathā yathā vibhāgāptaṃ dhanaṃ yāgārthatām iyāt / tathā tathā vidhātavyaṃ vidvadbhir bhāgagauravam // vayo-vidyā-tapobhiś ca dvyaṃśaṃ hi labhate dhanam / yathā yathā vibhāga-āptaṃ dhanaṃ yāga-arthatām iyāt / tathā tathā vidhātavyaṃ vidvadbhir bhāga-gauravam // tatputrā viṣamasamāḥ pitṛbhāgaharāḥ smṛtāḥ // tat-putrā viṣama-samāḥ pitṛ-bhāga-harāḥ smṛtāḥ // dravye pitāmahopātte sthāvare jaṅgame 'pi vā / samam aṃśitvam ākhyātaṃ pituḥ putrasya caiva hi // dravye pitāmaha-upātte sthāvare jaṅgame 'pi vā / samam aṃśitvam ākhyātaṃ pituḥ putrasya ca eva hi // samanyūnādhikā bhāgāḥ pitrā yeṣāṃ prakalpitāḥ / tathaiva te pālanīyā vineyās te syur anyathā // sama-nyūna-adhikā bhāgāḥ pitrā yeṣāṃ prakalpitāḥ / tatha aiva te pālanīyā vineyās te syur anyathā // jīvadvibhāge tu pitā gṛhṇītāṃśadvayaṃ svakam // jīvad-vibhāge tu pitā gṛhṇīta aṃśa-dvayaṃ svakam // dviprakāro vibhāgas tu dāyādānāṃ prakīrtitaḥ / vayojyeṣṭhakrameṇaikaḥ samā parāṃśakalpanā // dvi-prakāro vibhāgas tu dāyādānāṃ prakīrtitaḥ / vayo-jyeṣṭha-krameṇa ekaḥ samā parāṃśa-kalpanā // samavetais tu yat prāptaṃ sarve tatra samāṃśinaḥ / tatputrā viṣamasamāḥ pitṛbhāgaharāḥ smṛtāḥ // samavetais tu yat prāptaṃ sarve tatra samāṃśinaḥ / tat-putrā viṣama-samāḥ pitṛ-bhāga-harāḥ smṛtāḥ // pitṛrikthaharāḥ putrāḥ sarva eva samāṃśinaḥ / vidyākarmaratas teṣām adhikaṃ labdhum arhati // pitṛ-riktha-harāḥ putrāḥ sarva eva samāṃśinaḥ / vidyā-karma-ratas teṣām adhikaṃ labdhum arhati // vidyāvijñānaśauryārthe jñānadānakriyāsu ca / yasyeha prathitā kīrtitaḥ pitaras tena putriṇaḥ // vidyā-vijñāna-śaurya-arthe jñāna-dāna-kriyāsu ca / yasya iha prathitā kīrtitaḥ pitaras tena putriṇaḥ // janmavidyāguṇair jyeṣṭho dvyaṃśaṃ dāyād avāpnuyāt / samāṃśabhāginas tv anye teṣāṃ pitṛsamas tu saḥ // janma-vidyā-guṇair jyeṣṭho dvyaṃśaṃ dāyād avāpnuyāt / samāṃśa-bhāginas tv anye teṣāṃ pitṛ-samas tu saḥ // tadabhāve tu jananī tanayāṃśasamāṃśinī / samāṃśā mātaras teṣāṃ turīyāṃśā ca kanyakā // tad-abhāve tu jananī tanaya-aṃśa-sama-aṃśinī / sama-aṃśā mātaras teṣāṃ turīya-aṃśā ca kanyakā // kanyakānāṃ tv adattānāṃ caturtho bhāga iṣyate / putrāṇāṃ ca trayo bhāgāḥ sāmyaṃ tv alpadhane smṛtam // kanyakānāṃ tv adattānāṃ caturtho bhāga iṣyate / putrāṇāṃ ca trayo bhāgāḥ sāmyaṃ tv alpa-dhane smṛtam // yady ekajātā bahavaḥ samānā jātisaṃkhyayā / svadhanais tair vibhaktavyaṃ mātṛbhāgena dharmataḥ // yady eka-jātā bahavaḥ samānā jāti-saṃkhyayā / sva-dhanais tair vibhaktavyaṃ mātṛ-bhāgena dharmataḥ // savarṇā bhinnasaṃkhyā ye puṃbhāgas teṣu śasyate / pitāmahyas tu sarvās tā mātṛtulyāḥ prakīrtitāḥ // savarṇā bhinna-saṃkhyā ye puṃ-bhāgas teṣu śasyate / pitāmahyas tu sarvās tā mātṛ-tulyāḥ prakīrtitāḥ // asaṃskṛtās tu yās tatra paitṛkād eva tā dhanāt / saṃskāryā bhrātṛbhir jyeṣṭhaḥ kanyakāś ca yathāvidhi // asaṃskṛtās tu yās tatra paitṛkād eva tā dhanāt / saṃskāryā bhrātṛbhir jyeṣṭhaḥ kanyakāś ca yathā-vidhi // asaṃskṛtā bhrātaras tu ye syus tatra yavīyasaḥ / saṃskāryāḥ pūrvajais te vai paitṛkān madhyagād dhanāt // asaṃskṛtā bhrātaras tu ye syus tatra yavīyasaḥ / saṃskāryāḥ pūrva-jais te vai paitṛkān madhya-gād dhanāt // dadyād dhanaṃ ca paryāptaṃ kṣetrāṃśaṃ vā yad icchati // dadyād dhanaṃ ca paryāptaṃ kṣetra-aṃśaṃ vā yad icchati // ūḍhayā kanyayā vāpi bhartuḥ pitṛgṛhe 'pi vā / bhrātuḥ sakāśāt pitror vā labdhaṃ saudāyikaṃ smṛtam // ūḍhayā kanyayā va āpi bhartuḥ pitṛ-gṛhe 'pi vā / bhrātuḥ sakāśāt pitror vā labdhaṃ saudāyikaṃ smṛtam // saudāyikaṃ dhanaṃ prāpya strīṇāṃ svātantram iṣyate / yasmāt tadānṛśaṃsyārthaṃ tair dattam upajīvanam // saudāyikaṃ dhanaṃ prāpya strīṇāṃ svātantram iṣyate / yasmāt tad-ānṛśaṃsya-arthaṃ tair dattam upajīvanam // vikraye caiva dāne ca yatheṣtaṃ sthāvareṣv api / strīdhanaṃ syād apatyānāṃ duhitā ca tadaṃśinī / aprattā cet samūḍhā tu labhate mānamātrakam // vikraye ca eva dāne ca yathā-iṣtaṃ sthāvareṣv api / strī-dhanaṃ syād apatyānāṃ duhitā ca tad-aṃśinī / aprattā cet samūḍhā tu labhate māna-mātrakam // mātuḥ svasā mātulānī pitṛvyastrī pitṛṣvasā / śvaśrūḥ pūrvajapatnī ca mātṛtulyāḥ prakīrtitāḥ // mātuḥ svasā mātulānī pitṛvya-strī pitṛṣvasā / śvaśrūḥ pūrvaja-patnī ca mātṛ-tulyāḥ prakīrtitāḥ // yad āsām auraso na syāt putro dauhitra eva vā / tat suto vā dhanaṃ tāsāṃ svastrīyād yāḥ samāpnuyuḥ // yad āsām auraso na syāt putro dauhitra eva vā / tat suto vā dhanaṃ tāsāṃ sva-strīyād yāḥ samāpnuyuḥ // putra-lakṣaṇam savarṇajo 'py aguṇavān nārhaḥ syāt paitṛke dhane / tatpiṇḍadāḥ śrotriyā ye teṣāṃ tat tu vidhīyate // savarṇajo 'py aguṇavān na arhaḥ syāt paitṛke dhane / tat-piṇḍadāḥ śrotriyā ye teṣāṃ tat tu vidhīyate // uttamarṇādhamarṇebhyaḥ pitaraṃ trāyate sutaḥ / atas tu viparītena tena nāsti prayojanam // uttama-rṇa-adhama-rṇebhyaḥ pitaraṃ trāyate sutaḥ / atas tu viparītena tena na asti prayojanam // tayā gavā kiṃ kriyate yā na dogdhrī na garbhiṇī / ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ // tayā gavā kiṃ kriyate yā na dogdhrī na garbhiṇī / ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ // śāstraśauryārtharahitas tapovijñānavarjitaḥ / ācārahīnaḥ putras tu mūtroccārasamaḥ smṛtaḥ // śāstra-śaurya-artha-rahitas tapo-vijñāna-varjitaḥ / ācāra-hīnaḥ putras tu mūtra-uccāra-samaḥ smṛtaḥ // putra-vibhāgaḥ sthāvaradvipadaṃ caiva yady api svayam ārhitam / asambhūya sutān sarvān na dānaṃ na ca vikrayaḥ // sthāvara-dvipadaṃ ca eva yady api svayam ārhitam / asambhūya sutān sarvān na dānaṃ na ca vikrayaḥ // jātā janiṣyad garbhasthāḥ pitṛsthā ye ca mānavāḥ / sarve kāṃkṣanti tāṃ vṛttim anācchedyās tatas tu sā // jātā janiṣyad garbha-sthāḥ pitṛ-sthā ye ca mānavāḥ / sarve kāṃkṣanti tāṃ vṛttim anācchedyās tatas tu sā // gṛhopaskaravāhyādi bhojyābharaṇakarmiṇaḥ / dṛśyamānā vibhajyante gūḍhe keśo vidhīyate // gṛha-upaskara-vāhya-ādi bhojya-ābharaṇa-karmiṇaḥ / dṛśyamānā vibhajyante gūḍhe keśo vidhīyate // kṣatrajās tridvyekabhāgā viḍjau tu dvyekabhāginau // kṣatrajās tri-dvy-eka-bhāgā viḍjau tu dvy-eka-bhāginau // brahmaksatriyaviṣśūdrā viprotpannās tv anukramāt / catustridvyekabhāgena bhaveyus te yathākramam // brahma-ksatriya-viṣ-śūdrā vipra-utpannās tv anukramāt / catus-tri-dvy-eka-bhāgena bhaveyus te yathā-kramam // śūdryāṃ dvijātibhir jāto na bhūmer bhāgam arhati / dvijātir āpnuyāt sarvam iti dharmo vyavasthitaḥ // śūdryāṃ dvi-jātibhir jāto na bhūmer bhāgam arhati / dvi-jātir āpnuyāt sarvam iti dharmo vyavasthitaḥ // teṣāṃ savarṇā ye putrās te tṛtīyāṃśabhāginaḥ / hīnās tam upajīveyur grāsācchādanasaṃbhṛtāḥ // teṣāṃ savarṇā ye putrās te tṛtīya-aṃśa-bhāginaḥ / hīnās tam upajīveyur grāsa-acchādana-saṃbhṛtāḥ // sarve hy anaurasasyaite putrā dāyaharāḥ smṛtāḥ / aurase punar utpanne teṣu jyaiṣṭhyaṃ na tiṣṭhati // sarve hy anaurasasya ete putrā dāya-harāḥ smṛtāḥ / aurase punar utpanne teṣu jyaiṣṭhyaṃ na tiṣṭhati // pitāmahapitṛbhyāṃ ca dattaṃ mātrā ca yad bhavet / tasya tan nāpahartavyaṃ śauryabhāryādhanaṃ tathā // pitāmaha-pitṛbhyāṃ ca dattaṃ mātrā ca yad bhavet / tasya tan na apahartavyaṃ śaurya-bhāryā-dhanaṃ tathā // vastrādayo 'vibhājyā yair uktaṃ tair na vicāritam / dhanaṃ bhavet samṛddhānāṃ vastrālaṃkārasaṃśritam // vastra-ādayo 'vibhājyā yair uktaṃ tair na vicāritam / dhanaṃ bhavet samṛddhānāṃ vastra-alaṃkāra-saṃśritam // ṛṇam udvāhya lekhitam // ṛṇam udvāhya lekhitam // uktaprakāro vijñeyaḥ patrārūḍhaṛṇe khalu / uktyā vibhajanīyaṃ tad anyathānarthakaṃ bhavet // ukta-prakāro vijñeyaḥ patra-ārūḍha-ṛṇe khalu / uktyā vibhajanīyaṃ tad anyatha ānarthakaṃ bhavet // madhyasthitam anājīvyaṃ dātuṃ naikasya śakyate / yuktyā vibhajanīyaṃ tad anyathānarthakaṃ bhavet // madhya-sthitam anājīvyaṃ dātuṃ na ekasya śakyate / yuktyā vibhajanīyaṃ tad anyatha ānarthakaṃ bhavet // vikrīya vastrābharaṇaṃ dhanam udgrāhya lekhitam / kṛtānnaṃ cākṛtānnena parivartya vibhajyate // vikrīya vastra-ābharaṇaṃ dhanam udgrāhya lekhitam / kṛta-annaṃ ca akṛta-annena parivartya vibhajyate // yogakṣemavato lābhaḥ samatvena vibhajyate / pracāraś ca yathāṃśena kartavyo rikthibhiḥ sadā // yogakṣemavato lābhaḥ samatvena vibhajyate / pracāraś ca yathā-aṃśena kartavyo rikthibhiḥ sadā // brahmadāyaṃ gatāṃ bhūmiṃ hared yo brāhmaṇīsutaḥ / gṛhaṃ dvijātayaḥ sarve tathā kṣetraṃ kramāgatam // brahma-dāyaṃ gatāṃ bhūmiṃ hared yo brāhmaṇī-sutaḥ / gṛhaṃ dvijātayaḥ sarve tathā kṣetraṃ krama-āgatam // pitrā saha vibhaktānāṃ vyavasthā pitrā saha vibhaktā ye sāpatnā vā sahodarāḥ / jaghanyāś caiva ye teṣāṃ pitṛbhāgaharās tu te // pitrā saha vibhaktā ye sāpatnā vā sahodarāḥ / jaghanyāś ca eva ye teṣāṃ pitṛ-bhāga-harās tu te // anīśaḥ pūrvajaḥ pitrye bhrātṛbhāge vibhaktajaḥ // anīśaḥ pūrvajaḥ pitrye bhrātṛ-bhāge vibhaktajaḥ // putraiḥ saha vibhaktena pitrā yat svayam ārjitam / vibhaktajasya tat sarvam anīśāḥ pūrvajāḥ smṛtāḥ // putraiḥ saha vibhaktena pitrā yat svayam ārjitam / vibhaktajasya tat sarvam anīśāḥ pūrvajāḥ smṛtāḥ // yathā dhane tathā rṇe ca dānādānakrayeṣu ca / parasparam anīśās te muktvāśaucodakakriyām // yathā dhane tathā rṇe ca dāna-ādāna-krayeṣu ca / parasparam anīśās te muktvā āśauca-udaka-kriyām // paitāmahaṃ hṛtaṃ pitrā svaśaktyā yad upārjitam / vidyāśauryādināvāptaṃ tatra svāmyaṃ pituḥ smṛtam // paitāmahaṃ hṛtaṃ pitrā sva-śaktyā yad upārjitam / vidyā-śaurya-ādina āvāptaṃ tatra svāmyaṃ pituḥ smṛtam // pradānaṃ svecchayā kuryāt bhogaṃ caiva tato dhanāt / tadabhāve 'pi tanayāḥ samāṃśāḥ parikīrtitāḥ // pradānaṃ svecchayā kuryāt bhogaṃ ca eva tato dhanāt / tad-abhāve 'pi tanayāḥ samāṃśāḥ parikīrtitāḥ // vastrālaṃkāraśayyāi pitur yad vāhanādikam / gandhamālyaiḥ samabhyarcya śrāddhabhoktre tad arpayet // vastra-alaṃkāra-śayyā-āi pitur yad vāhana-ādikam / gandha-mālyaiḥ samabhyarcya śrāddha-bhoktre tad arpayet // patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet / na taṃ bhajeran dāyādāḥ bhajamānāḥ patanti te // patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet / na taṃ bhajeran dāyādāḥ bhajamānāḥ patanti te // pitṛprasādāt bhujyante vastrāṇy ābharaṇāni ca // pitṛ-prasādāt bhujyante vastrāṇy ābharaṇāni ca // kṛte 'kṛte vā vibhāge rikthī yatra pravartate / sāmānyaṃ ced bhāvayati tatra bhāgaharas tu saḥ // kṛte 'kṛte vā vibhāge rikthī yatra pravartate / sāmānyaṃ ced bhāvayati tatra bhāga-haras tu saḥ // ṛṇaṃ lekhyaṃ gṛhaṃ kṣetraṃ yasya paitāmahaṃ bhavet / cirakālaproṣito 'pi bhāgabhāgāgatas tu saḥ // ṛṇaṃ lekhyaṃ gṛhaṃ kṣetraṃ yasya paitāmahaṃ bhavet / cira-kāla-proṣito 'pi bhāgabhāga-āgatas tu saḥ // gotrasādhāraṇaṃ tyaktvā yo 'nyaṃ deśaṃ samāśritaḥ / ardhatas tv āgatasyāṃśaḥ pradātavyo na saṃśayaḥ // gotra-sādhāraṇaṃ tyaktvā yo 'nyaṃ deśaṃ samāśritaḥ / ardhatas tv āgatasya aṃśaḥ pradātavyo na saṃśayaḥ // tṛtīyaḥ pañcamaś caiva saptamo yo 'pi vā bhavet / janmanām aparijñāne labhetāṃśaṃ kramāgate // tṛtīyaḥ pañcamaś ca eva saptamo yo 'pi vā bhavet / janmanām aparijñāne labheta aṃśaṃ krama-āgate // yaṃ paraṃparayā maulāḥ samastāḥ svāminaṃ viduḥ / tad anvayasyāgatasya dātavyā gotrajair mahī // yaṃ paraṃparayā maulāḥ samastāḥ svāminaṃ viduḥ / tad anvayasyā agatasya dātavyā gotrajair mahī // avibhaktavibhaktānāṃ kulyānāṃ vasatāṃ saha / bhūyo dāyavibhāgaḥ syād ācaturthād iti sthitiḥ // avibhakta-vibhaktānāṃ kulyānāṃ vasatāṃ saha / bhūyo dāya-vibhāgaḥ syād ācaturthād iti sthitiḥ // putra-bhedāḥ anekadhā kṛtāḥ putrā ṛṣibhiś ca purātanaiḥ / na śakyante 'dhunā kartuṃ śaktihīnaiś cirantanaiḥ // anekadhā kṛtāḥ putrā ṛṣibhiś ca purātanaiḥ / na śakyante 'dhunā kartuṃ śakti-hīnaiś cirantanaiḥ // eka evaurasaḥ pitrye dhane svāmī prakīrtitaḥ / tat tulyaḥ putrikaputro bhartavyās tv apare smṛtāḥ // eka evā orasaḥ pitrye dhane svāmī prakīrtitaḥ / tat tulyaḥ putrika-putro bhartavyās tv apare smṛtāḥ // kṣetrajādyāḥ sutās tv anye pañcaṣaṭsaptabhāginaḥ // kṣetraja-ādyāḥ sutās tv anye pañca-ṣaṭ-sapta-bhāginaḥ // datto 'paviddhaḥ krītaś ca kṛtaḥ śaudras tathaiva ca / jātiśuddhā madhyamās te sarve rikthasutāḥ smṛtāḥ // datto 'paviddhaḥ krītaś ca kṛtaḥ śaudras tatha aiva ca / jāti-śuddhā madhyamās te sarve riktha-sutāḥ smṛtāḥ // kṣetrajo garhitaḥ sadbhis tathā paunarbhavaḥ sutaḥ / kānīnaś ca sahoḍhaś ca gūḍhajaḥ putrikāsutaḥ // kṣetrajo garhitaḥ sadbhis tathā paunarbhavaḥ sutaḥ / kānīnaś ca sahoḍhaś ca gūḍhajaḥ putrikā-sutaḥ // śūdrāputraḥ svayaṃdatto ye caite krītakāḥ smṛtāḥ / sarve te maitriṇaḥ proktā kāṇḍapṛṣṭhā na saṃśayaḥ // śūdrā-putraḥ svayaṃdatto ye ca ete krītakāḥ smṛtāḥ / sarve te maitriṇaḥ proktā kāṇḍa-pṛṣṭhā na saṃśayaḥ // svakulaṃ pṛṣṭhataḥ kṛtvā yo vai parakulaṃ vrajet / tena duścaritenāsau kāṇḍapṛṣṭho na saṃśayaḥ // svakulaṃ pṛṣṭhataḥ kṛtvā yo vai para-kulaṃ vrajet / tena duścaritena asau kāṇḍa-pṛṣṭho na saṃśayaḥ // agniṃ prajāpatiṃ ceṣṭvā kriyate gautamo 'vadat / anye tv āhur aputrasya cintitā putrikā bhavet // agniṃ prajāpatiṃ ca iṣṭvā kriyate gautamo 'vadat / anye tv āhur aputrasya cintitā putrikā bhavet // putrās trayodaśa proktā manunā yena pūrvaśaḥ / saṃtānakāraṇaṃ teṣām aurasaḥ putrikā tathā // putrās trayodaśa proktā manunā yena pūrvaśaḥ / saṃtāna-kāraṇaṃ teṣām aurasaḥ putrikā tathā // ājyaṃ vinā yathā tailaṃ sadbhiḥ pratinidhiḥ smṛtam / tathaikādaśa putrās tu putrikaurasayor vinā // ājyaṃ vinā yathā tailaṃ sadbhiḥ pratinidhiḥ smṛtam / tatha aikādaśa putrās tu putrika-aurasayor vinā // yady ekajātā bahavo bhrātaras tu sahodarāḥ / ekasyāpi sute jāte sarve te putriṇaḥ smṛtāḥ // yady ekajātā bahavo bhrātaras tu sahodarāḥ / ekasya api sute jāte sarve te putriṇaḥ smṛtāḥ // bahvīnām ekapatnīnām eṣa eva vidhiḥ smṛtaḥ / ekā cet putriṇī tāsāṃ sarvāsāṃ piṇḍadas tu saḥ // bahvīnām eka-patnīnām eṣa eva vidhiḥ smṛtaḥ / ekā cet putriṇī tāsāṃ sarvāsāṃ piṇḍadas tu saḥ // punnāmno narakāt putraḥ pitaraṃ trāyate yataḥ / mukhasaṃdarśanenāpi tad utpattau yateta saḥ // punnāmno narakāt putraḥ pitaraṃ trāyate yataḥ / mukha-saṃdarśanena api tad utpattau yateta saḥ // pautro 'tha putrikāputraḥ svargaprāptikarāv ubhau / rikthe ca piṇḍadāne ca samau tau parikīrtitau // pautro 'tha putrikā-putraḥ svarga-prāpti-karāv ubhau / rikthe ca piṇḍa-dāne ca samau tau parikīrtitau // kāmataś ca śūdrāvarodhajasya bhrātur aṃśaṃ / saṃmānamātraṃ prete pitari dadyuḥ śuśrūṣuś cet (?) // kāmataś ca śūdrā-avarodhajasya bhrātur aṃśaṃ / saṃmāna-mātraṃ prete pitari dadyuḥ śuśrūṣuś cet (?) // annārthaṃ taṇḍulaprastham aparāhne tu sendhanam / vasanaṃ tripaṇakrītaṃ deyam ekaṃ trimāsataḥ // anna-arthaṃ taṇḍula-prastham aparāhne tu sendhanam / vasanaṃ tri-paṇa-krītaṃ deyam ekaṃ tri-māsataḥ // vidhavā-bhāgaḥ etāvad eva sādhvīnāṃ coditaṃ vidhavādhanam // etāvad eva sādhvīnāṃ coditaṃ vidhavā-dhanam // vasanasyāśanasyaiva tathaiva rajakasya ca / dhanaṃ vyapohya tac chiṣṭaṃ dāyādānāṃ prakalpayet // vasanasyā aśanasya eva tatha aiva rajakasya ca / dhanaṃ vyapohya tac chiṣṭaṃ dāya-ādānāṃ prakalpayet // aputrasyātha kulajā patnī duhitaro 'pi vā / tadabhāve pitā mātā bhrātā putrāś ca kīrtitāḥ // aputrasya atha kulajā patnī duhitaro 'pi vā / tad-abhāve pitā mātā bhrātā putrāś ca kīrtitāḥ // aputreṇa sutaḥ kāryo yādṛk tādṛk prayatnataḥ / piṇḍodakakriyāhetor dharmasaṃkīrtanasya ca // aputreṇa sutaḥ kāryo yādṛk tādṛk prayatnataḥ / piṇḍa-udaka-kriyā-hetor dharma-saṃkīrtanasya ca // kāṅkṣaṇti pitaraḥ putrān narakāpatabhīravaḥ / gayāṃ yāsyati yaḥ kaścit so 'smān saṃtārayiṣyati // kāṅkṣaṇti pitaraḥ putrān naraka-āpata-bhīravaḥ / gayāṃ yāsyati yaḥ kaścit so 'smān saṃtārayiṣyati // yathā jalaṃ kuplavena taran majjati mānavaḥ / tadvat pitā kuputreṇa tamasy andhe nimajjati // yathā jalaṃ kuplavena taran majjati mānavaḥ / tadvat pitā kuputreṇa tamasy andhe nimajjati // kariṣyati vṛṣotsargam iṣṭāpūrtaṃ tathaiva ca / pālayiṣyati vārdhakye śrāddhaṃ dāsyati cānvaham // kariṣyati vṛṣa-utsargam iṣṭa-apūrtaṃ tatha aiva ca / pālayiṣyati va ārdhakye śrāddhaṃ dāsyati ca anvaham // bhāryā-bhāgaḥ āmnāye smṛtitantre ca lokācāre ca sūribhiḥ / śarīrārdhaṃ smṛtā bhāryā puṇyāpuṇyaphale samā // āmnāye smṛti-tantre ca loka-ācāre ca sūribhiḥ / śarīra-ardhaṃ smṛtā bhāryā puṇya-apuṇya-phale samā // yasya noparatā bhāryā dehārdhaṃ tasya jīvati / jīvaty ardhaśarīre 'rthaṃ katham anyaḥ samāpnuyāt // yasya na uparatā bhāryā deha-ardhaṃ tasya jīvati / jīvaty ardha-śarīre 'rthaṃ katham anyaḥ samāpnuyāt // sakulyair vidyamānas tu pitṛbhrātṛsanābhibhiḥ / asutasya pramītasya patnī tad bhāgahāriṇī // sakulyair vidyamānas tu pitṛ-bhrātṛ-sanābhibhiḥ / asutasya pramītasya patnī tad bhāga-hāriṇī // pūrvapramītāgnihotraṃ mṛtaṃ bhartari taddhanam / vindet pativratā nārī dharma eṣa sanātanaḥ // pūrva-pramīta-agnihotraṃ mṛtaṃ bhartari tad-dhanam / vindet pativratā nārī dharma eṣa sanātanaḥ // mūrvaṃ mrtā hared agnim anvārūḍhā hared agham / putrābhāve tu patnī syāt patnyabhāve tu sodaraḥ / tadabhāve tu dāyādaḥ paścād dauhitrakaṃ dhanam // mūrvaṃ mrtā hared agnim anvārūḍhā hared agham / putra-abhāve tu patnī syāt patny-abhāve tu sodaraḥ / tad-abhāve tu dāyādaḥ paścād dauhitrakaṃ dhanam // jaṅgamaṃ sthāvaraṃ hema rūpyadhānyarasāmbaram / ādāya dāpayec chrāddhaṃ māsaṣāṇmāsikādikam // jaṅgamaṃ sthāvaraṃ hema rūpya-dhānya-rasa-ambaram / ādāya dāpayec chrāddhaṃ māsa-ṣāṇmāsika-ādikam // pitṛvyagurudauhitrān svasṛbhartrīyam ātulān / pūjayet kavyapūrtābhyāṃ vṛddhān āthātithīn striyaḥ // pitṛvya-guru-dauhitrān svasṛ-bhartrīyam ātulān / pūjayet kavyapūrtābhyāṃ vṛddhān āthātithīn striyaḥ // yad vibhakte dhane kiṃcid ādhyādividhisaṃsmṛtam / tajjāyā sthāvaraṃ muktvā labheta gatabhartṛkā // yad vibhakte dhane kiṃcid ādhy-ādi-vidhi-saṃsmṛtam / taj-jāyā sthāvaraṃ muktvā labheta gata-bhartṛkā // vṛttasthāpi kṛte 'py aṃśe na strī sthāvaram arhati / vidhavā yauvanasthā cen nārī bhavati karkaśā / āyuṣaḥ kṣapaṇārthaṃ tu dātavyaṃ jīvanaṃ tadā // vṛttastha āpi kṛte 'py aṃśe na strī sthāvaram arhati / vidhavā yauvanasthā cen nārī bhavati karkaśā / āyuṣaḥ kṣapaṇa-arthaṃ tu dātavyaṃ jīvanaṃ tadā // mṛte bhartari bhartṛaṃśaṃ labheta kulapālikā / yāvaj jīvaṃ hīnasvāmyaṃ dānādhamanavikraye // mṛte bhartari bhartṛ-aṃśaṃ labheta kula-pālikā / yāvaj jīvaṃ hīna-svāmyaṃ dāna-ādhamana-vikraye // krayakrītā tu yā nārī saṃbhogārthaṃ sutārthinā / gṛhītā vānyadīyā vā saiva strī parikīrtyate // kraya-krītā tu yā nārī saṃbhoga-arthaṃ suta-arthinā / gṛhītā va ānyadīyā vā sa aiva strī parikīrtyate // pradadyāt tv eva piṇḍaṃ vā kṣetrāṃśaṃ vā yadṛcchayā // pradadyāt tv eva piṇḍaṃ vā kṣetra-aṃśaṃ vā yadṛcchayā // sthāvarāj jīvanaṃ strībhyo yad dattaṃ śvaśureṇa tu / na tac chakyam apāhartuṃ itaraiḥ śvaśure mrte // sthāvarāj jīvanaṃ strībhyo yad dattaṃ śvaśureṇa tu / na tac chakyam apāhartuṃ itaraiḥ śvaśure mrte // sapiṇḍā bāndhavā ye tu tasyāḥ syuḥ paripanthinaḥ / hiṃsyur dhanāni tān rājā cauradaṇḍeṇa ghātayet // sapiṇḍā bāndhavā ye tu tasyāḥ syuḥ paripanthinaḥ / hiṃsyur dhanāni tān rājā caura-daṇḍeṇa ghātayet // saṃsṛṣṭi-vibhāgaḥ saṃsṛṣṭau yau punaḥ prītyā tau parasparabhāginau / vibhaktā bhrātaro ye tu saṃprītyaikatra saṃsthitāḥ / punar vibhāgakaraṇe teṣāṃ jyaiṣṭhyaṃ na vidyate // saṃsṛṣṭau yau punaḥ prītyā tau paraspara-bhāginau / vibhaktā bhrātaro ye tu saṃprītya ekatra saṃsthitāḥ / punar vibhāga-karaṇe teṣāṃ jyaiṣṭhyaṃ na vidyate // kadācid vā pramīyeta pravrajed vā kathaṃcana / na lupyate tasya bhāgaḥ sodarasya vidhīyate // kadācid vā pramīyeta pravrajed vā kathaṃcana / na lupyate tasya bhāgaḥ sodarasya vidhīyate // yā tasya bhaginī sā tu tato 'ṃśaṃ labdhum arhati / anapatyasya dharmo 'yam abhāryapitṛkasya ca // yā tasya bhaginī sā tu tato 'ṃśaṃ labdhum arhati / anapatyasya dharmo 'yam abhārya-pitṛkasya ca // sā ca dattā tv adattā vā sodare tu mṛte sati / tasyāṃśaṃ tu haret saiva dvayor vyaktaṃ hi kāraṇam // sā ca dattā tv adattā vā sodare tu mṛte sati / tasya aṃśaṃ tu haret sa aiva dvayor vyaktaṃ hi kāraṇam // anantaraḥ sapiṇḍād yas tasya tasya dhanaṃ bhavet // anantaraḥ sapiṇḍād yas tasya tasya dhanaṃ bhavet // mṛto 'napatyo 'bhāryaś ced abhrātṛpitṛmātṛkaḥ / sarve sapiṇḍās tad dāyaṃ vibhajeran yathāṃśataḥ // mṛto 'napatyo 'bhāryaś ced abhrātṛ-pitṛ-mātṛkaḥ / sarve sapiṇḍās tad dāyaṃ vibhajeran yathā-aṃśataḥ // saṃsṛṣṭānāṃ tu yaḥ kaścid vidyā śauryādinā dhanam / prāpnoti tasya dātavyo dvyaṃśaḥ śeṣāḥ samāṃśinaḥ // saṃsṛṣṭānāṃ tu yaḥ kaścid vidyā śaurya-ādinā dhanam / prāpnoti tasya dātavyo dvyaṃśaḥ śeṣāḥ sama-aṃśinaḥ // vibhakto yaḥ punaḥ pitrā bhrātrā caikatra saṃsthitaḥ / pitṛvyeṇāthavā prītyā tat saṃsṛṣṭaḥ sa ucyate // vibhakto yaḥ punaḥ pitrā bhrātrā ca ekatra saṃsthitaḥ / pitṛvyeṇa athavā prītyā tat saṃsṛṣṭaḥ sa ucyate // sodaryā vibhajeraṃs taṃ sametya sahitāḥ samam / bhrātaro ye ca saṃsṛṣṭā bhaginyaś ca sanābhayaḥ // sodaryā vibhajeraṃs taṃ sametya sahitāḥ samam / bhrātaro ye ca saṃsṛṣṭā bhaginyaś ca sanābhayaḥ // yeṣāṃ jyeṣṭhaḥ kaniṣṭho vā hīyetāṃśapradānataḥ / mriyetānyataro vāpi tasya bhāgo na lupyate // yeṣāṃ jyeṣṭhaḥ kaniṣṭho vā hīyeta aṃśa-pradānataḥ / mriyeta anyataro va āpi tasya bhāgo na lupyate // sodarasya tu sodaraḥ / dadyāc cāpaharec cāṃśaṃ jātasya ca mṛtasya ca // sodarasya tu sodaraḥ / dadyāc ca apaharec ca aṃśaṃ jātasya ca mṛtasya ca // anyodaryas tu saṃsṛṣṭī nānyodaryād dhanaṃ haret / asaṃsṛṣṭy api cādadyāt sodaryo nānyamātṛjaḥ // anyodaryas tu saṃsṛṣṭī na anyodaryād dhanaṃ haret / asaṃsṛṣṭy api ca adadyāt sodaryo na anya-mātṛjaḥ // pramītapitṛkāṇāṃ tu pitṛto bhāgakalpanā // pramīta-pitṛkāṇāṃ tu pitṛto bhāga-kalpanā // ye 'putrāḥ kṣatraviṭśūdrāḥ patnībhrātṛvivarjitāḥ / teṣāṃ dhanaharo rājā sarvasyādhipatir hi saḥ // ye 'putrāḥ kṣatraviṭ-śūdrāḥ patnī-bhrātṛ-vivarjitāḥ / teṣāṃ dhana-haro rājā sarvasya adhipatir hi saḥ // putrāṇāṃ varṇānurūpeṇa viśeṣaḥ vipreṇa kṣatriyājāto janmajyeṣṭho guṇānvitaḥ / bhavet samāṃśaḥ kṣatreṇa vaiśyājātas tathaiva ca // vipreṇa kṣatriyā-jāto janma-jyeṣṭho guṇa-anvitaḥ / bhavet sama-aṃśaḥ kṣatreṇa vaiśyā-jātas tatha aiva ca // na pratigrahabhūr deyā kṣatriyādisutāya vai / yady apy eṣām pitā dadyān mṛte viprāsuto haret // na pratigraha-bhūr deyā kṣatriya-ādi-sutāya vai / yady apy eṣām pitā dadyān mṛte viprā-suto haret // śūdryāṃ dvijātibhir jāto na bhūmer bhāgam arhati / sajātāv āpnuyāt sarvam iti dharmo vyavasthitaḥ // śūdryāṃ dvi-jātibhir jāto na bhūmer bhāgam arhati / sajātāv āpnuyāt sarvam iti dharmo vyavasthitaḥ // niṣāda ekaputras tu viprasya sa tṛtīyabhāk / dvau sakulyāḥ sapiṇḍā vā svadhādātātha saṃharet // niṣāda eka-putras tu viprasya sa tṛtīya-bhāk / dvau sakulyāḥ sapiṇḍā vā svadhā-dāta ātha saṃharet // kulyābhāve svadhādātā ācāryaḥ śiṣya eva vā / sarvāsv āpatsu tān varṇāṃs tathaiva pratipādayet // kulya-abhāve svadhā-dātā ācāryaḥ śiṣya eva vā / sarvāsv āpatsu tān varṇāṃs tatha aiva pratipādayet // anapatyasya śuśrūṣur guṇavāñ śūdrayonijaḥ / labhetājīvanaṃ śeṣaṃ sapiṇḍāḥ samavāpnuyuḥ // anapatyasya śuśrūṣur guṇavāñ śūdra-yonijaḥ / labhetā ajīvanaṃ śeṣaṃ sapiṇḍāḥ samavāpnuyuḥ // duhituḥ dāyārhatvam bhartur dhanaharī patnī tāṃ vinā duhitā smṛtā // bhartur dhana-harī patnī tāṃ vinā duhitā smṛtā // aṅgād aṅgāt saṃbhavati putravad duhitā nṛṇām / tasmāt pitṛdhanaṃ tv anyaḥ kathaṃ gṛhṇīta mānavaḥ // aṅgād aṅgāt saṃbhavati putravad duhitā nṛṇām / tasmāt pitṛ-dhanaṃ tv anyaḥ kathaṃ gṛhṇīta mānavaḥ // tadabhāve tu duhitā yady anūḍhā bhavet tadā / aputrapautrasaṃtāne dauhitrā dhanam āpnuyuḥ // tad-abhāve tu duhitā yady anūḍhā bhavet tadā / aputra-pautra-saṃtāne dauhitrā dhanam āpnuyuḥ // yathaivātmā tathā putraḥ putreṇa duhitā samā / tasyām ātmani tiṣṭhanti katham anyo dhanaṃ haret // yatha aivā atmā tathā putraḥ putreṇa duhitā samā / tasyām ātmani tiṣṭhanti katham anyo dhanaṃ haret // pautradauhitrayor loke viśeṣo nāsti dharmataḥ / anenaiva vidhānena sutaṃ cakre 'tha putrikām // pautra-dauhitrayor loke viśeṣo na asti dharmataḥ / anena eva vidhānena sutaṃ cakre 'tha putrikām // pumān puṃso 'dhike śukle strī bhavaty adhike striyāḥ // pumān puṃso 'dhike śukle strī bhavaty adhike striyāḥ // sadṛśī sadṛśenoḍhā sādhvī śuśrūṣaṇe ratā / kṛtākṛtā vā putrasya pitur dhanaharī tu sā // sadṛśī sadṛśenā uḍhā sādhvī śuśrūṣaṇe ratā / kṛta ākṛtā vā putrasya pitur dhana-harī tu sā // yathā pitṛdhane svāmyaṃ tasyāḥ satsv api bandhuṣu / tathaiva tatsuto 'pīṣṭe mātṛmātāmahe dhane // yathā pitṛ-dhane svāmyaṃ tasyāḥ satsv api bandhuṣu / tatha aiva tat-suto 'pi iṣṭe mātṛ-mātāmahe dhane // tadabhāve bhrātaras tu bhrātṛputrāḥ sanābhayaḥ / sakulyā bāndhavāḥ śiṣyāḥ śrotriyāś ca dhanārhakāḥ // tad-abhāve bhrātaras tu bhrātṛ-putrāḥ sanābhayaḥ / sakulyā bāndhavāḥ śiṣyāḥ śrotriyāś ca dhana-arhakāḥ // aputrasya dhana-vibhāgaḥ anapatyasya putrasya mātā dāyam avāpnuyāt / bhāryāsutavihīnasya tanayasya mṛtasya tu / mātā rikthaharī jñeyā bhrātā vā tadanujñayā // anapatyasya putrasya mātā dāyam avāpnuyāt / bhāryā-suta-vihīnasya tanayasya mṛtasya tu / mātā riktha-harī jñeyā bhrātā vā tad-anujñayā // putrābhāve tu patnī syāt patnyabhāve tu sodaraḥ / tadabhāve tu dāyādaḥ paścād dauhitrakaṃ dhanam // putra-abhāve tu patnī syāt patny-abhāve tu sodaraḥ / tad-abhāve tu dāyādaḥ paścād dauhitrakaṃ dhanam // samutpannād dhanād ardhaṃ tadarthaṃ sthāpayet prthak / māsaṣāṇmāsike śrāddhe vārṣike vā prayatnataḥ // samutpannād dhanād ardhaṃ tad-arthaṃ sthāpayet prthak / māsa-ṣāṇmāsike śrāddhe vārṣike vā prayatnataḥ // bahavo jñātayo yatra sakulyā bāndhavās tathā / yas tv āsannataras teṣāṃ so 'napatyadhanaṃ haret // bahavo jñātayo yatra sakulyā bāndhavās tathā / yas tv āsannataras teṣāṃ so 'napatya-dhanaṃ haret // bhrātā vā bhrātṛputro vā sapiṇḍaḥ śiṣya eva vā / saha piṇḍakriyāṃ kṛtvā kuryād abhyudayaṃ tataḥ // bhrātā vā bhrātṛ-putro vā sapiṇḍaḥ śiṣya eva vā / saha piṇḍa-kriyāṃ kṛtvā kuryād abhyudayaṃ tataḥ // svecchākṛtavibhāgo yaḥ punar eva visaṃvadet / sa rājñāṃśe svake sthāpyaḥ śāsanīyo 'nubandhakṛt // svecchā-kṛta-vibhāgo yaḥ punar eva visaṃvadet / sa rājña āṃśe svake sthāpyaḥ śāsanīyo 'nubandhakṛt // sādhāraṇaṛṇanyāsa nihnave chadmanā kriyām / pārśvahānikārīṃ kṛtvā balān naiva pradāpayet // sādhāraṇa-ṛṇa-nyāsa nihnave chadmanā kriyām / pārśva-hāni-kārīṃ kṛtvā balān na eva pradāpayet // māyāvino dhṛtadhanāḥ krūrā lubdhāś ca ye narāḥ / saṃprītyā sādhanīyās te svārthahānyā chalena vā // māyāvino dhṛta-dhanāḥ krūrā lubdhāś ca ye narāḥ / saṃprītyā sādhanīyās te sva-artha-hānyā chalena vā // sāhasaṃ sthāvarasvāmyaṃ prāgvibhāgaś ca rikthinām / anumānena vijñeyaṃ na syur yatra ca sākṣiṇaḥ // sāhasaṃ sthāvara-svāmyaṃ prāg-vibhāgaś ca rikthinām / anumānena vijñeyaṃ na syur yatra ca sākṣiṇaḥ // vibhakta-kriyā teṣām etāḥ kriyā loke pravartante svarikthiṣu / vibhaktān avagaccheyur lekhyam apy antareṇa tān // teṣām etāḥ kriyā loke pravartante sva-rikthiṣu / vibhaktān avagaccheyur lekhyam apy antareṇa tān // avibhaktaiś ca kartavyā vaiśvadevādikāḥ kriyāḥ // avibhaktaiś ca kartavyā vaiśvadeva-ādikāḥ kriyāḥ // balānubandhavyāghāta hoḍhaṃ sāhasabhāvakam / svasya bhogaḥ sthāvarasya vibhāgasya pṛthagdhanam // bala-anubandha-vyāghāta hoḍhaṃ sāhasa-bhāvakam / svasya bhogaḥ sthāvarasya vibhāgasya pṛthag-dhanam // pṛthagāyavyayadhanāḥ kusīdaṃ ca parasparam / vaṇikpathaṃ ca ye kuryur vibhaktās te na saṃśayaḥ // pṛthag-āya-vyaya-dhanāḥ kusīdaṃ ca parasparam / vaṇik-pathaṃ ca ye kuryur vibhaktās te na saṃśayaḥ // kāryam ucchrāvaṇālekhyaṃ vibhaktair bhrātṛbhir mithaḥ / sākṣiṇo vā virodhārthaṃ vibhajadbhir aninditāḥ // kāryam ucchrāvaṇa-ālekhyaṃ vibhaktair bhrātṛbhir mithaḥ / sākṣiṇo vā virodha-arthaṃ vibhajadbhir aninditāḥ // yenāṃśo yādṛśo bhuktas tasya taṃ na vicālayet // yena aṃśo yādṛśo bhuktas tasya taṃ na vicālayet // dyūtam dyūtaṃ niṣiddhaṃ manunā satyaśaucadhanāpaham / tat pravartitam anyais tu rājabhāgasamanvitam // dyūtaṃ niṣiddhaṃ manunā satya-śauca-dhana-apaham / tat pravartitam anyais tu rāja-bhāga-samanvitam // sabhikādhiṣṭhitaṃ kāryaṃ taskarajñānahetunā / eṣa eva vidhir jñeyaḥ prāṇidyūtasamāhvaye // sabhika-adhiṣṭhitaṃ kāryaṃ taskara-jñāna-hetunā / eṣa eva vidhir jñeyaḥ prāṇi-dyūta-samāhvaye // sabhika-vṛttiḥ sabhiko grāhakas tatra dadyāj jetre nṛpāya ca / rājavṛddhiḥ sakitavāt sabhikād daśakaṃ śatam // sabhiko grāhakas tatra dadyāj jetre nṛpāya ca / rāja-vṛddhiḥ sakitavāt sabhikād daśakaṃ śatam // yathāsamayaṃ vā syāt // yathā-samayaṃ vā syāt // svāminor jaya-parājayaḥ dvandvayuddhena yaḥ kaścid avasādam avāpnuyāt / tat svāminā paṇo deyo yas tatra parikalpitaḥ // dvandva-yuddhena yaḥ kaścid avasādam avāpnuyāt / tat svāminā paṇo deyo yas tatra parikalpitaḥ // rahojito 'nabhijñaś ca kūṭākṣaiḥ kapaṭena vā / mocyo 'bhijño 'pi sarvasvam jitaṃ sarvaṃ na dāpyate // rahojito 'nabhijñaś ca kūṭa-akṣaiḥ kapaṭena vā / mocyo 'bhijño 'pi sarvasvam jitaṃ sarvaṃ na dāpyate // kūṭa-dyūta-daṇḍaḥ kūṭākṣadevinaḥ pāpā rājabhāgaharāś ca ye / gaṇanāvañcakāś caiva daṇḍyās te kitavāḥ smṛtāḥ // kūṭa-akṣa-devinaḥ pāpā rāja-bhāga-harāś ca ye / gaṇana-avañcakāś ca eva daṇḍyās te kitavāḥ smṛtāḥ // grahaḥ prakāśaḥ kartavyo nirvāsyāḥ kūṭadevinaḥ / vyāpādane tu tatkārī vadhaṃ citram avāpnuyāt // grahaḥ prakāśaḥ kartavyo nirvāsyāḥ kūṭa-devinaḥ / vyāpādane tu tat-kārī vadhaṃ citram avāpnuyāt // saṃdigdha-jaya-parājaya-nirṇayaḥ sa eva sākṣī saṃdigdhau sabhyaiś cānyais tribhir vṛtaḥ / ubhayor api saṃdigdhaṃ kitavās tu parīkṣakāḥ // sa eva sākṣī saṃdigdhau sabhyaiś ca anyais tribhir vṛtaḥ / ubhayor api saṃdigdhaṃ kitavās tu parīkṣakāḥ // yadā vidveṣiṇas te tu tadā rājā vicārayet // yadā vidveṣiṇas te tu tadā rājā vicārayet // evaṃ vādikṛtān vādān prapaśyet pratyahaṃ nṛpaḥ / nṛpāśrayās tathā cānye vidvadbhir brāhmaṇaiḥ saha // evaṃ vādi-kṛtān vādān prapaśyet pratyahaṃ nṛpaḥ / nṛpa-āśrayās tathā ca anye vidvadbhir brāhmaṇaiḥ saha // samāhvayaḥ anyonyaparigṛhītāḥ pakṣimeṣavṛṣādayaḥ / praharante kṛtapaṇās taṃ vadanti samāhvayam // anyonya-parigṛhītāḥ pakṣi-meṣa-vṛṣa-ādayaḥ / praharante kṛta-paṇās taṃ vadanti samāhvayam // dvandvayuddhena yaḥ kaścid avasādam avāpnuyāt / tatsvāminā paṇo deyo yas tatra parikalpitaḥ // dvandva-yuddhena yaḥ kaścid avasādam avāpnuyāt / tat-svāminā paṇo deyo yas tatra parikalpitaḥ // prakīrṇakam eṣa vādikṛtaḥ prokto vyavahāraḥ samāsataḥ / nṛpāśrayaṃ pravakṣyāmi vyavahāraṃ prakīrṇakam // eṣa vādi-kṛtaḥ prokto vyavahāraḥ samāsataḥ / nṛpa-āśrayaṃ pravakṣyāmi vyavahāraṃ prakīrṇakam // vāgdhigdaṇḍaṃ vadhaṃ caiva caturdhā kalpitaṃ damam / puruṣaṃ doṣavibhavaṃ jñātvā saṃparikalpayet // vāg-dhig-daṇḍaṃ vadhaṃ ca eva caturdhā kalpitaṃ damam / puruṣaṃ doṣa-vibhavaṃ jñātvā saṃparikalpayet // suvarṇaśatam ekaṃ tu vadhārho daṇḍam arhati / aṅgacchede tadardhaṃ tu vivāse pañcaviṃśatim // suvarṇa-śatam ekaṃ tu vadha-arho daṇḍam arhati / aṅga-cchede tad-ardhaṃ tu vivāse pañcaviṃśatim // hastāṅghriliṅganayanaṃ jihvākarṇau ca nāsikā / jihvā pādārdhasaṃdaṃśa lalāṭauṣṭhagudaṃ kaṭiḥ // hasta-aṅghri-liṅga-nayanaṃ jihvā-karṇau ca nāsikā / jihvā pāda-ardha-saṃdaṃśa lalāṭa-oṣṭha-gudaṃ kaṭiḥ // sthānāny etāni daṇḍasya nirdiṣṭāni caturdaśa / lalāṭāṅko brāhmaṇasya nānyo daṇḍo vidhīyate // sthānāny etāni daṇḍasya nirdiṣṭāni caturdaśa / lalāṭa-aṅko brāhmaṇasya na anyo daṇḍo vidhīyate // adhārmikāṃs tribhir nyāyair nigṛhṇīyāt prayatnataḥ / nirodhanena bandhena vividhena bhayena ca // adhārmikāṃs tribhir nyāyair nigṛhṇīyāt prayatnataḥ / nirodhanena bandhena vividhena bhayena ca // vedhenāpi yadā tv etān nigṛhītuṃ na śaknuyāt / tadaiṣu sarvam apy etat prayuñjīta catuṣṭayam // vedhena api yadā tv etān nigṛhītuṃ na śaknuyāt / tada aiṣu sarvam apy etat prayuñjīta catuṣṭayam // vāgdaṇḍaṃ prathamaṃ kuryād dhigdaṇḍaṃ tadanantaram / tṛtīyaṃ dhanadaṇḍaṃ tu vadhadaṇḍam ataḥ param // vāg-daṇḍaṃ prathamaṃ kuryād dhig-daṇḍaṃ tad-anantaram / tṛtīyaṃ dhana-daṇḍaṃ tu vadha-daṇḍam ataḥ param // bandhanāni ca sarvāṇi rājamārge niveśayet / duḥkhitā yatra dṛśyante vikṛtāḥ pāpakāriṇaḥ // bandhanāni ca sarvāṇi rāja-mārge niveśayet / duḥkhitā yatra dṛśyante vikṛtāḥ pāpa-kāriṇaḥ // daśamāṃśaṃ hared arthaṃ pañcamaṃ sarvam eva vā / mṛtasya vittād ādadyād ajñātiḥ śavadahakaḥ // daśama-aṃśaṃ hared arthaṃ pañcamaṃ sarvam eva vā / mṛtasya vittād ādadyād ajñātiḥ śava-dahakaḥ // bahurakṣasya daśamam alparakṣasya pañcamam / aputrapitṛbhāryasya sarvam eveti śaunakaḥ // bahu-rakṣasya daśamam alpa-rakṣasya pañcamam / aputra-pitṛ-bhāryasya sarvam eva iti śaunakaḥ // ṣaḍbhāgas taraśulkaṃ ca gate deyas tathaiva ca / saṃgrāmacaurabhedī ca sasyaghātanakṛt tathā // ṣaḍ-bhāgas tara-śulkaṃ ca gate deyas tatha aiva ca / saṃgrāma-caura-bhedī ca sasya-ghātana-kṛt tathā // niṣkṛtīnām akaraṇaṃ ājñāsedhavyatikramaḥ / varṇāśramāṇāṃ lopaś ca varṇasaṃkaralopanam // niṣkṛtīnām akaraṇaṃ ājñā-sedha-vyatikramaḥ / varṇa-āśramāṇāṃ lopaś ca varṇa-saṃkara-lopanam // nidhir niṣkulavittaṃ ca daridrasya dhanāgamaḥ / anāmnātāni kāryāṇi kriyāvādāś ca vādinām // nidhir niṣkula-vittaṃ ca daridrasya dhana-āgamaḥ / anāmnātāni kāryāṇi kriyā-vādāś ca vādinām // prakṛtīnāṃ prakopaś ca saṃketaś ca parasparam / aśāstravihitaṃ yac ca prajāyāṃ saṃprakīrtyate // prakṛtīnāṃ prakopaś ca saṃketaś ca parasparam / aśāstra-vihitaṃ yac ca prajāyāṃ saṃprakīrtyate // sākṣisabhyārthasannānāṃ dūṣaṇe darśanaṃ punaḥ / svavācaiva jitānāṃ tu noktaḥ paunarbhāvo vidhiḥ // sākṣi-sabhya-artha-sannānāṃ dūṣaṇe darśanaṃ punaḥ / sva-vāca aiva jitānāṃ tu na uktaḥ paunarbhāvo vidhiḥ // vedārthopanibaddhatvāt prādhānyaṃ tu manoḥ smṛtam / manvarthaviparītā yā smṛtiḥ sā na praśasyate // veda-artha-upanibaddhatvāt prādhānyaṃ tu manoḥ smṛtam / manv-artha-viparītā yā smṛtiḥ sā na praśasyate //