sarveṣāmapi muktyarthaṃ muktimārgasya darśanam deveśa jñānamācāraṃ kṛpayā kathayasva me // jñānācārau varārohe kathayāmi tavādhunā praviśanti yato mokṣaṃ jñānino dhvastakalmaṣam // yeṣāṃ bodhena saṃjātaṃ kālajñānaṃ varānane na teṣāṃ jāyate bodhaḥ śāstrakoṭiśatairapi // ato hi nirbhayo vidvān niḥśaṅko vigataspṛhaḥ jñānotsāhaparo bhūyāt śraddaddhāno nirākulaḥ // nirmamaḥ karuṇopetaḥ sarvabhūtābhayapradaḥ bhajet kālottaraṃ devi mumukṣuryogatatparaḥ // sa brahmā sa śivo viṣṇuḥ sa indraḥ sa ṣaḍānanaḥ sa guruḥ sarvadevāśca sa yogī sa tapodhanaḥ // paṇḍitaḥ sa mahābhāgaḥ kṛtārthaḥ paramārthataḥ caladvāyusamaṃ cittaṃ dhriyate yena niścalam // sa upāyo mimokṣasya sadupāttaguṇastu saḥ sā prajñā tadiha sthairyaṃ tatpuṇyaṃ vyavasāyinām // tadeva tīrthaṃ dānaṃ ca sa tapaśca na saṃśayaḥ yenopāyena badhyeta vāyubhiścalanaṃ manaḥ // citte calati saṃsāro niścalo mokṣa eva tu tasmāccittaṃ sthiraṃ kuryāt prajñayā parayā budhaḥ // ekāntikaṃ sukhaṃ yatra tathāivātyantikaṃ bhavet niṣkarmaṇi pare tattve ko na rajyeta paṇḍitaḥ // nivṛtto viṣayajñānāt niṣkalajñānatatparaḥ anicchannapi medhāvī labhate mokṣamakṣayam // asmitākalayā yuktaṃ caitanyaṃ sakalaṃ smṛtam asmitārahitaṃ cetaś caitanyaṃ śaktirucyate // tathā prakāśitaṃ viśvaṃ śaktidhyānamudāhṛtam sarvālambavinirmuktaṃ niṣkalaṃ jñānamucyate // ahamaṃśena yacchūnyaṃ cinmātrālokamadvayam muktibījaṃ tadākhyātaṃ parayogapravartakam // cakrāṇi nāḍayaḥ padma devatābījamaṇḍalam rūpamityādikaṃ kiñcid dhyeyaṃ naiva kadācana // kuhakaṃ mantrajālaṃ ca prāṇāyāmādi dhāraṇam sarvametanna kartavyaṃ mokṣamakṣayamicchatā // nātra pūjā namaskāro na japo dhyānameva ca kevalaṃ jñānamityuktaṃ veditavyaṃ na kiñcana // bahirāhitacittānāṃ jāyante bandhahetavaḥ bahiścittaṃ nivāryaiva vindan loke na sīdati // nātra kiñcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit sarvākāraṃ nirākāraṃ svasaṃvedyaṃ virājate // yadyadālokya yo jantuḥ kurute karmasañcayam tadgatirjāyate yasmān nirālokaṃ tu cintayet // heturnāsti phalaṃ nāsti nāsti karma svabhāvataḥ asadbhūtamidaṃ sarvaṃ nāsti loko na laukikaḥ // nirālambamidaṃ sarvaṃ nirālambaprakāśitam nirālambamidaṃ kṛtvā nirālambo bhaviṣyati // vyomākāraṃ mahāśūnyaṃ vyāpakaṃ yo na bhāvayet saṃsārī sa bhavelloke bījakośakrimiryathā // jñānotpattinimittaṃ tu kriyāścaryāḥ prakīrtitāḥ yogaṃ sālambanaṃ tyaktvā niṣprapañcaṃ vicintayet // pātālāt śaktiparyantaṃ sarvametadabhīpsitam bhagnaṃ yaiḥ śūnyamantreṇa te smṛtāḥ śūnyavedinaḥ // viṣaye lolupaṃ cittaṃ markaṭādapi cañcalam sarvaśūnyapade sthitvā tato nirvāṇameṣyati // sarvatattvādyasambhinnaṃ dehād bhinnaṃ tathaiva ca ahamasmādyasambhinnaṃ caitanyaṃ sarvatomukham // ākāśamiva sarvaṃ tu sabāhyābhyantaraṃ priye parānandamarūpaṃ tu paśyannānandabhāgbhavet // nirindhano yathā vahniḥ svayameva praśāmyati grāhyābhāvānmanastadvat svayameva pralīyate // mohikā mūrcchikā māyā svapnaśceti caturvidhaḥ suṣuptirjāgṛtiścaiva sarvametat parityajet // dehāt sūkṣmagatāt prāṇāc cittād buddherahaṅkṛteḥ sarvasmādbhinna evāhaṃ cintayan labhate citam // sadābhibhūtaye cittaṃ nidrayā smaraṇādinā bodhayitvā prayatnena kuryāt svasthaṃ punaḥ punaḥ // yadā sthiraṃ bhaveccittaṃ cālayanna kathaṃcana na kiñciccintayet tatra sthirameva tu kārayet // āśrayālambanaṃ cittaṃ tadvat kuryānnirāśrayam cañcalaṃ niścalaṃ kuryāt niścalaṃ na tu cālayet // sarvabhūtalaye jāte yadyadvyoma sunirmalam tattadrūpaṃ svakaṃ dhyāyed vyāptaṃ caiva tu nirmalam // tadeva janmasāphalyaṃ pāṇḍityamidameva hi caladvāyusamaṃ cittaṃ niścalaṃ dhriyate hi yat // naivordhvaṃ dhārayeccittaṃ na madhyaṃ nāpyadhaḥ kvacit antarbhāvavinirmuktaṃ sadā kuryānnirāśrayam // nidrāyāṃ bodhayeccittaṃ vikṣiptaṃ śamayet punaḥ pakṣadvayaparityāge samprāpte naiva cālayet // nirāśrayaṃ sadā cittaṃ sarvālambanavarjitam mano 'vasthāvinirmuktaṃ vijñeyaṃ muktilakṣaṇam // sarvālambanaśūnyaṃ ca dhārayitvā mano hṛdi yajjñānaṃ jāyate spaṣṭaṃ tadabhyāsaparo bhavet // ye dhyāyanti paraṃ śūnyaṃ niṣkalaṃ niravasthitam te yānti paramaṃ sthānaṃ janmamṛtyuvivarjitam // devā devyastathā cānye dharmādharmau ca tatphalam āśrayāśrayivijñānaṃ saṃsārasya ca bandhanam // āśrayo dvandvamityuktaṃ dvandvatyāgāt parodayaḥ jīvanmuktastadā yogī dehatyāgād vimucyate // vairāgyeṇa vapustyāgo na vai kāryo manīṣiṇā ārambhataḥ kriyānāśe svayameva vipatsyate // hṛtsaroje hyahaṃrūpā yā citirnirmalācalā ahaṅkāraparityāgāt sā citirmokṣadāyinī // sarvopādhivinirmuktaṃ cidrūpaṃ yannirantaram tacchivo 'hamiti dhyātvā sarvāsaktiṃ visarjayet // deśajātyādisambaddhān varṇāśramasamanvitān bhāvānetān parityajya svabhāvaṃ bhāvayedbudhaḥ // ahameko na me kaścin nāhamanyasya kasyacit na taṃ paśyāmi yasyāhaṃ taṃ na paśyāmi yo mama // ahameva paraṃ brahma jagannātho maheśvaraḥ iti syānniścito mukto baddhaḥ syādanyathā pumān // aśarīraṃ yadātmānaṃ paśyati jñānacakṣuṣā tadā bhavati śāntātmā sarvato vigataspṛhaḥ // yo 'sau sarveṣu śāstreṣu paṭhyate hyaja īśvaraḥ akāyo nirguṇo hyātmā so 'hamasmi na saṃśayaḥ // vijñāptimātro hi sadā viśuddhaḥ sarvatra yasmātsatataṃ vimuktaḥ nādeyaheyo hyahamapratarkyas tasmātsadā brahmamayo viśokaḥ // āmastakaṃ pādatalāvasānaṃ sāntarbahiścarmapaṭāvanaddham tatkṛtsnamevāmṛtarūpamanyac cidrūpamātmānamananyasiddhim // īśo 'hamevāsya carācarasya pitā ca mātā ca pitāmahaśca dhyānaṃ samāsthāya padaṃ caturthaṃ dhyāyanti māmeva vimuktikāmāḥ // brahmādibhirdevamanuṣyanāgair gandharvayakṣāpsarasāṃ gaṇaiśca yajñairanekairahameva pūjyo māmeva sarve pratipūjayanti // tapobhirugrairvividhaiśca dānair māmeva sarve pratipūjayanti bhūtāni cāhaṃ sthirajaṅgamāni yāvanti cānyānyahameva tāni // na sthūlasūkṣmo na ca śūnyarūpo jñānaikarūpo jagadekabandhuḥ nirantaro nirmala īśvaro 'haṃ svapnādyavasthācyutiniṣprapañcaḥ // anādivijñānamajaṃ purāṇaṃ guhāśayaṃ niṣkalamaprapañcam nirañjanaṃ niṣpratimaṃ nirīśam adṛśyamagrāhyamacintyarūpam // sanātanaṃ brahma nirantaraṃ yat pade pade so 'hamiti prapaśyet yo bhāvatastiṣṭhati niṣprakampaḥ sa brahmabhūto 'mṛtatāmupaiti // jñānamevaṃ varārohe kathitaṃ mokṣasiddhaye ācāraṃ kathyamānaṃ tu sāmprataṃ śṛṇu taṃ mayā // na snānaṃ na japaḥ pūjā homo naiva ca sādhanam agnikāryādikāryaṃ ca naitasyāsti maheśvari // niyamo 'pi na tasyāsti kṣetrapīṭhe ca sevanam nārcanaṃ pitṛkāryādi tīrthayātrā vratāni ca // dharmādharmaphalaṃ nāsti na tithirlaukikakriyā santyajetsarvakarmāṇi lokācāraṃ ca sarvaśaḥ // samayācāraniḥśeṣān kṛtyajātaṃ tu bandhanam saṃkalpaṃ ca vikalpaṃ ca ye cānye kuladharmikāḥ // siddhīśca vividhākārāḥ pātālādi rasāyanam pratyakṣeṇāpi labhyeran naiva gṛhṇīta sādhakaḥ // sarve te paśubandhāḥ syur adhomārgapradāyakāḥ etairnāsti parā muktiś cidrūpaṃ vyāpakaṃ vinā // yena kena viśeṣeṇa sarvāvastho 'pi yogadhṛk kṣetrapīṭhe ca sandehād varjayedyadi kautukam // kṛmikīṭapataṅgāśca tathā devi vanaspatīn na nāśayed budho jīvān paramārthamatiryataḥ // na mūlotpāṭanaṃ kuryāt pattracchedaṃ vivarjayet bhūtapīḍāṃ na kurvīta puṣpāṇāṃ ca nikṛntanam // svayaṃpatitapuṣpaistu kartavyaṃ śivapūjanam māraṇoccāṭanādīni vidveṣastambhane tathā // jvarabhūtagrahāveśa vaśyākarṣaṇamohanam na kuryāt kṣudrakarmāṇi kāṣṭhapāṣāṇapūjanam // samo 'mitre ca mitre ca samo loṣṭe ca kāñcane abhilāṣo na kartavya indriyārthe kadācana // ātmārāmo bhavedyogī nirbhayo vigataspṛhaḥ samanindāpraśaṃsaśca sarvabhūtasamastathā // samadṛṣṭistu kartavyā yathātmani tathā pare vivādaṃ lokagoṣṭhīṃ ca kalahāśca vivarjayet // śāstragoṣṭhīṃ na kurvīta kubhāṣitasubhāṣitān // īrṣyāṃ paiśunyadambhe ca rāgaṃ mātsaryameva ca kāmakrodhau bhayaṃ śokaṃ tyajetsarvaṃ śanaiḥ śanaiḥ // sarvadvandvavinirmuktaḥ santataṃ janavarjitaḥ anenaiva śarīreṇa sarvajñaḥ san prakāśate // jñānenaiva yathā mokṣas tathā siddhirnirarthikā tathāpi bhogamicchantaḥ siddhimicchanti sādhakāḥ // aṇimādiguṇāvāptir jāyatāṃ vā na jāyatām tathāpi mucyate dehī patiṃ vijñāya nirmalam // pañcabhūtātmako dehaḥ śivastatraiva tiṣṭhati śivādyavaniparyanto loko 'yaṃ śaṅkarātmakaḥ // īdṛśaṃ jñāninaṃ dṛṣṭvā pūjayanti ca ye narāḥ gandhaṃ puṣpaṃ phalaṃ dhūpaṃ snānaṃ vastraṃ ca bhojanam // nivedayanti ye kecid vāṅmanaḥkāyakarmabhiḥ tathaiva te vimucyante muktimārgābhikāṅkṣiṇaḥ // stutinindākarāstasya puṇyapāpe samāpnuyuḥ yajjñānācaraṇaṃ pṛṣṭaṃ tat sarvaṃ kathitaṃ mayā kālajñānaṃ varārohe kimanyat paripṛcchasi // iti devīkālottarāgamaḥ parisamāptaḥ