Antarvyāptisamarthanam / om namo buddhāya / iha sattvamarthakriyākāritvaṃ taditarasattvalakṣaṇāyogāt / tacca kramayaugapadyābhyāṃ vyāptaṃ parasparavyavacchedalakṣaṇatvādanayoḥ / prakārāntareṇa karaṇāsambhavāt / kramayaugapadye cākṣaṇikatve na staḥ / pūrvvāparakālayoaravicalitaikasvabhāvasya karttṛtvākarttṛtve virudvadharmmadvayāyogāt / tatra na tāvat kramaḥ kramāṇāmekaikaṃ prati pūrvāparakālayoḥ karttṛtvākarttṛtvāpatteḥ / evaṃ sarvvakramābhāvāt kevalaṃ sakalakāryyayaugapadyamavaśiṣyate / tatra ca sphuṭa taraḥ pūrvvāparakālayoḥ karttṛtvākartṛtvaprasaṅgaḥ / virudve ca karttṛtvākarttṛtve ekadharmmiṇi na sambhavataḥ / ekasvabhāvaśca tāvatkālamakṣaṇika iti sidva etasmin kramayaugapadyayorayogaḥ / tadevamakṣaṇike vyāpakānupalabdhyā niṣidvaṃ sattvaṃ kṣaṇika evā[va] tiṣṭhate iti kṣaṇikatvena vyāptaṃ / tattena vyāptaṃ yat yatra dharmmiṇi sidhyati tatra kṣaṇikatvaṃ prasādhayati / idamevedānīṃ vicāryyate / keyaṃ (kveyaṃ) vyāptigrahītavyā dṛṣṭāntadharmmiṇi sādhyadharmmiṇi vā / kecidāhuḥ / dṛṣṭāntadharmmiṇyeva dhūmavat / anyathā sādhanavaiphalyaṃ syāt / ubhayadharmmasidvi(dve)ranāntarīyakatvāt vyāptisidveḥ / nahi mahānasasidvāyāmagnidhūmayorvyāptau punaragnisidvaye dhūmaliṅgamanviṣyata iti / tathāhi / dṛṣṭānte gṛhyate vyāptirdharmmayostatra dṛṣṭayoḥ / hetumātrasya dṛṣṭasya vyāptiḥ pakṣe tu gamyate // sā ca sarvvopasaṃhārāt sāmānyamavalambate / tasya dharmmiṇi vṛttistu pratīyetānumānataḥ // pratyakṣadṛṣṭayorvanhidhūmayoḥ kāryyakāraṇabhāvasidvau tayorvyāptisidviriti pratyakṣasidve vanhau yuktamanumānavaiphalyam / naivaṃ vyāptisidveḥ prāk pramāṇāntarasidvaṃ dharmmiṇi kṣaṇikatvam / sādhanadharmmameva tu kevalamanupaśyanto viparyyaye bādhakapramāṇavalāttasya kṣaṇikatvena vyāptiṃ pratīmaḥ / tattataḥ sādhanavaiphalyam / vaiphalyameva, kṣaṇikatvavyāptasya sattvasya tathātvena dharmmiṇi pratītau kṣaṇikatvasyāpi pratīteriti cet / na / sarvvopasaṃhāravatī hi vyāptiḥ sādhyasidveraṅgam / tadiyamanapekṣitadharmmiviśeṣaṃ sādhanadharmmamātramavalambate / tadyathā / yatra dhūmastatrāgniriti / na punaryatra mahānase dhūmastatrāgniriti / evamihāpi yat sattatkṣaṇikamiti vyāptipratītau sādhanadharmmasyāpi dharmmiṇi sattvaṃ nāntarbhavati / kiṃ punaḥ sādhyadharmmasya / tasmāt sattvasāmānyasya sādhanadharmmasya pakṣadharmmatvaṃ vyāptiścaikaśaḥ pratipādya tadubhayasāmarthyāt sādhyadharmmasya dharmmiṇi vṛttiḥ pratīyata iti kuto 'numānavaiphalyaṃ / yadyevaṃ vyāptipratītāvasati dharmmiṇi parāmarśe sādhyadharmmiṇi vyāptigrahaṇamiti / kutaḥ / tatra dṛṣṭasya sattvasya vyāptipratīteḥ / yathā mahānasadṛṣṭāgnidhūmayorvyāptigrahe dṛṣṭāntadharmmiṇi vyāptigrahaṇamucyate / na hi vyāptigrahaṇe mahānasaparāmarśo 'stītyuktaṃ / nanu vyāptipakṣadharmmatvayorekaśaḥ pratītāvapi yasyaiva pakṣadharmmatvamavagatantasyaiva sādhyena vyāptiravasiteti sāmarthyāt sādhyasattākathanamavaiyarthyaṃ sādhanasya / nanu na pakṣadharmmatvagatiḥ sādhyagatiḥ sādhyadharmmasaṃsparśāt / nāpi vyāptipratītireva sādhyasidviḥ / sāmānyālambanatayā dharmmiviśeṣeṇa dharmmayoranavacchedāt / anyathā viśeṣayorvyāptiprasaṅgāt tadayaṃ vyastaviṣayaḥ sāmarthyāditi hetunirddeśaḥ / atha hetostrairūpyaparicchedasāmarthyāt sādhyapratītirutpadyata ityucyate / na tarhīdānīṃ vyarthohetuḥ / svarūpaniścayena sādhyaniścayopajananāt / na hi kvacidiyattādhikaṃ liṅgasya karttavyamastīti / api ca gṛhīte pakṣadharmmatve sambandhe ca smṛte anumānaṃ bhavadbhiriṣyate / tadvadantarvyāptāvapīṣyatāṃ / na hi bahirvyāptivādināmapi vismṛtāyāṃ vyāptau anumānapravṛttirasti / tatra yasyaiva pakṣadharmmatvamavagataṃ tasyaiva sādhyadharmmeṇa vyāptismṛteḥ kinna sarvvānumānavaiyarthyaṃ / sādhyadharmmiṇo 'parāmarśeṇa vyāpteḥ smaraṇāditi cet / sādhyadharmmiṇi dṛṣṭasyaiva vyāptismaraṇe kathaṃ sādhyadharmmiṇo 'parāmarśaḥ / sāmānyālambanatvādvyāpteḥ / sādhyadharmmino 'navacchedāditi cet / nanu tatra dṛṣṭasya kathaṃ tenānavacchedaḥ / tenāvacchinnasya vā asādhāraṇatvāt kathaṃ vyāptiḥ / ayogavyavacchedena viśeṣaṇānnāsādhāraṇateti cet tathāpi kinna sādhyadharmmī parāmṛśyate / yatra yatra parvvate dhūmastatra tatrāgniryathā mahānasa iti sāmānyālambanāyāṃ vyāptau dharmmiviśeṣaparāmarśasyānaṅgatvāditi cet yuktametat sādhyadharmmiṇā hyayogavyavacchedaḥ sādhanadharmmasya rūpāntarameva pakṣadhammatvākhyaṃ / na tvayaṃ vyāpteraṅgaṃ / tamantareṇāpi vyāpteḥ sāmānyālambanāyāḥ paricchedaparisamāpteḥ kathamanyathā dṛṣṭāntadharmmiṇi vyāptigrahaṇavārttāpi tadedānīṃ pakṣadharmmatvāyogāt pakṣadharmmatvāgrahaṇāt; pakṣadharmmatvagrahaṇe vā tadaiva sādhyamapi sāmarthyādasidvaṃ sidvamiti sarvvānumānavaiyarthyaprasaṅgaḥ / paścātkālabhāviliṅgajñānamapi ca smṛtireva syāt na pramāṇaṃ / tasmāt vyāpteranaṅgatvāt pakṣadharmmatvaṃ vyāptigrahaṇe sadapi nāntarbhavatīti pṛthaggṛhītasmṛtayoḥ pakṣadharmmatvavyāptyoḥ sāmarthyādanumeyagatirutpadyate iti / evamavaiyarthyaṃ sādhanānāmeṣitavyam iti mānaphalatvāt / tadvat pṛthagmūtayoḥ pakṣadharmmatvavyāptyoḥ sāmarthyādanumānotpattirantarvyāptāvapi kinneṣyate / tadiṣṭau vā kathaṃ sādhanavaiyarthyaṃ / trairūpyagatisāmarthyādanumeyagatiriti hi tadupādānaśaktireva sāmarthyamucyate, na tu trairupyapratīterantarbhāva iti sarvvaṃ samānaṃ / na sarvvaṃ samānaṃ / antarvyāptau hi vyāptiṃ prati gatyaiva pakṣadharmmatvamavagataṃ anavagate pakṣadharmmatve vyāpterapyanavagateḥ / tato vyāptipūrvvake sādhanavāhye pakṣadharmmavacanamanarthakamanantavyāptau / naivaṃ bahirvyāptau bahireva vyāptigrahaṇāt / atrāha,- "yena tena krameṇātra prayukte sādhane sati / avetyaṃ pakṣadharmmatvaṃ paścādvyāptiḥ pratīyate // pratyakṣa iva dṛṣṭānte tatra setyanyathā kathaṃ / dvau dṛṣṭvā vidma iti ced vyāpteḥ prāk dvayadṛk kathaṃ //" vyāptipakṣadharmmatve hi svavākyābhyāṃ yena tena prayuktābhyāṃ sūcyete na tu sākṣāt pratīyete / vācaḥ svayamapramāṇatvāt / yadāha,- śaktasya sūcakaṃ heturvaco 'śaktamapi svayamiti / sūcitayo 'stu tayoḥ sattve hetau prathamatarapakṣadharmmatvaviṣayameva pramāṇamabhimukhībhavatu / tena pramāṇena dharmmiṇi sidvasya sattvasya paścādvyāptiḥ pramāṇāntareṇa gṛhyata iti kasya vaiyarthyamiti / pratyakṣe 'pi dṛṣṭāntadharmmiṇi prathamaṃ heturgṛhyate paścādvyāptirityeṣa eva kramaḥ anyathā dṛṣṭāntadharmmiṇi vyāptirgṛhītetyetadeva na syāt / dṛṣṭāntadharmmiṇyadṛṣṭasyaiva hetorvyāptigrahaṇāt / yadyevaṃ sādhyadharmmo 'pi vyāptigrahaṇādhikaraṇe dharmmiṇi grahītabya eva yathā vanhidhūmayoriti cet / na / tatra dṛṣṭasya hetorvipakṣe bādhakavṛttimātrādeva vyāptisidveḥ / jñātaścaivaṃ na khalu vyāptigrahaṇāt prāk kṣaṇikasya kvacidapi sidvirasti tasyānumeyatvāt / asidvāyāñca vyāptāvanumānāpravṛtteḥ / sādhanāntarasya ca tadarthamananusaraṇāt / anusaraṇe 'pyanavasthā syāt / avasthāne tāvat prayāsasya vaiyarthyāt / viaparyyaye vyāptibalādeva vyāptisidveravighātāt / vanhidhūmayostu nādṛṣṭayoḥ kāryyakāraṇabhāvasidveḥ / tatsidvau na vipakṣe bādhakavṛttiriti dvayadarśanavyapekṣā? vanhidhūmayorvyāptisidviḥ sattvakṣaṇikatvayostu naivaṃ / yathoktanyāyena vyāptisidveḥ / tasmāt sattvamātrasya tatra dharmmiṇi sidvasya bādhakavaśādvyāptiḥ setsyatītyeṣitavyaṃ / tadvadantarvyāptāvapi / te ime vyāptipakṣadharmmatve svasvapramāṇavyavacchedyasādhanavākye na tu kevalaṃ sūcayitavye / na cānyataravākyena śakyamubhayaṃ sūcayitumiti kuto 'nyataravākyavaiyarthyaṃ // ekasyaiva hi dharmmasya kramātrairūpyaniścayaḥ / vismṛtāvanumābhāvāt tat kiṃ vyarthānumākhileti // api ca saṃgrahaślokaḥ,- bādhakāt sādhyasidviścedvyartho hetvantaragrahaḥ / bādhakāttadasidviścedvyartho dharmmyantaragrahaḥ // yadi hi dharmmiṇi vyāptiḥ sidhyantyeva sādhyasidvimantarbhāvayati / nanu lābha evaiṣaḥ / byāptiprasādhakādeva pramāṇāt sādhyasidveḥ sattvahetvapāśrayaṇaprayāsasya nirasanāt / na hi vyasanamevaitalliṅgāntarānusaraṇaṃ nāma / atha na vyāptisādhakāt sādhyasidviḥ / na tarhyantarvyāptau hetuvaiyarthyamiti kimakāṇḍakātaratayā bahu taramāyāsamāviśasi / dvayaṃ hi bhavataḥ sādhyaṃ dṛṣṭāntadharmmiṇi vṛttiḥ sādhyadharmmiṇi ca / yathākramaṃ byāptipakṣadharmmatvayoḥ sidvyarthaṃ / nanu yadā pratiniyate dharmmiṇi vivādaḥ, tadvahirbhūte ca dharmmiṇi vyāptigrahaṇaṃ tadānīṃ bhavedvaiyarthyaṃ / yadā tu vastumātre vivādaḥ tadā sarvvavastuṣu hetorvṛttistvayāpi sādhyā mayāpi ceti katamasmin dharmmiṇi hetorvṛttisādhanaṃ mama vyarthaṃ bhaviṣyati / kathamidānīṃ bahirvyāptirvivādādhikaraṇaṃ bhūta evānyatamasmin vyāptisādhanāt / tāvanmātralakṣaṇatvācca sādhyadharmmiṇaḥ / bādhakaṃ pramāṇaṃ pravarttamānamantargatamapi dharmmiṇaṃ bahiṣkarotīti cet etadeva kathaṃ bhavatu bādhakena pravarttamānenaiva tasmin sādhyasādhanāt / sādhyasaṃśayopagame sādhyadharmmiṇi lakṣaṇopagamāditi cet ayuktametat / bādhakamātrāt na sādhyasidvirityasminpakṣe dharmmyantaraparigrahavaiyarthyābhidhānāt / bādhakāt sādhyasidvirityasmiṃstu pakṣe sādhanavaiyarthyamāpāditaṃ / tasmādvādhakamātreṇa sādhyāsidvau na kvacit sandehanivṛttiḥ / sandehānivṛttau na vahiṣkaraṇamavahiṣkṛtaśca sādhyadharmmyeveti tatra vyāptirantarvyāptireva nedānīṃ bahirvyāptervārttāpi / tadiyaṃbahirvyāptiramusmin pakṣe kathaṃ bhavati yadi pratiniyate dharmmiṇi vivādaḥ / tadvahirbhūte ca dharmmiṇi vyāptigrahaṇambhavati / tatra ca durudvaraḥ dharmmyantaraparigrahavaiyarthyadoṣaḥ / bādhakamātreṇa tu sādhyasidvau hetyantarameva vyarthaṃ / api ca satvahetorviśeṣeṇa na vahirvyāptisambhavaḥ / asidve dharmmiṇaḥ sattve vivādānavatārataḥ / tatrāsidvasya ca vyāptigrahaṇe sādhyadharmmiṇi // vyāptigrahaḥ kathaṃ nasyāddṛṣṭānte 'pi na vā bhavet // yatra hi dharmmiṇi dṛṣṭasya hetorvyāptiḥ pratīyate tatra tasya vyāptigrahaṇamākhyāyate / dṛṣṭañca sādhyadharmmiṇi sattvamanyathā vimatyayogāditi kathaṃ nāntarvyāptiḥ / tathāpi sādhanavaiyarthyaniṣedhāya bahireva gṛhṇīma iti cet tat kimidānīṃ tvadicchānurodhāt dharmmiṇi hetorddarśanamadarśanamastu / darśanaviśeṣe vā bahireva vyāptigrahaṇavyavasthāstu / ubhayatra dṛṣṭasya vyāptigrahaṇe 'pyasti bahirvyāptibhāga iti cet / nanu kimarthamiyān bhāgo yatnena saṃrakṣyate / mābhūt hetuvaiyarthyamiti cet / nanu yadi bādhakavṛttimātreṇa vyāptigrahaṇādhikaraṇe dharmmiṇi sādhyasidveḥ sādhanavaiyarthyamantarvyāptau tadetadvahirvyāptāvapi tulyaṃ / tasmād vyasanamātraṃ bahirvyāptigrahaṇe viśeṣeṇa sattve hetau kevalaṃ jaḍadhiyāmeva niyamena dṛṣṭāntasāpekṣaḥ sādhanaprayogaḥ paritoṣāya jāyate / teṣāmevānugrahārthamācāryyo dṛṣṭāntamupādatte / yat sattatkṣaṇikaṃ yathā ghaṭa iti / paṭumatayastu naivaṃ dṛṣṭāntamapekṣante / "tasmāddṛṣṭāntaroktebhyo ghaṭaṃ dṛṣṭāntamabravīt / tathā māneṣvavaiyarthyādantarvyāptāvapīṣyatām // ityantaraślokaḥ // kathamidānīṃ anumeye sattvameva sattvameva sapakṣa eva sattvamasapakṣe vāsattvameva niścitamiti hetostrairupyamavagantavyam / "matau sapakṣāsapakṣau sādhyadharmmayutāyutau / sattvāsattve tatra hetoste grāhye yatra tatra vā //" sādhyadharmmayuktaḥ sarvvaḥ sāmānyena sapakṣaḥ, atadyuktaścāsapakṣa iti / tasmin sapakṣa eva sattvamasapakṣe cāsattvameva yathākramamanvayavyatirekau tau punaryatra tatra vā dharmmiṇi grahītavyau yatra śakyau grahītum / tadiha sattvasya sarvvato 'kṣaṇikādvyāvṛttau bādhakabalāt sidvāyāṃ yat sattat kṣaṇikameveti anvayaḥ sādhyadharmmiṇyavagṛhyate / tatra dṛṣṭasya hetorvyāptigrahaṇāt dharmmyantarāsambhavāt / sambhave 'pi tadanusaraṇavaiyarthyāt / yadyevamasādhāraṇo nāma kathamanaikāntika uktaḥ // asādhāraṇatāṃ hetudoṣammūḍhavyapekṣayā / abravīdagrahādvyāpti(pte)rnaivaṃ sarvvopasaṃhṛtau // uktametajjaḍadhiyo dharmmyantara eva vyāptigrahaṇaṃ pratipannāḥ / tadabhimānāpekṣayāsādhāraṇamanaikāntikamāha śrāvaṇatvaṃ dṛṣṭāntābhāvāt / sādhyadharmmiṇi ca vyāptiraniṣṭeragṛhītāyāṃ vyāptau sandigdhobhayatayāniścayakaratvāt / athavā asādhāraṇataiva śrāvaṇatvasya mūḍhābhimānopakalpitā / dṛṣṭaiva hi śabdavyaktidharmmiṇī vivādādhikaraṇāt / anyathā dharmmyasidviprasaṅgācca / dṛṣṭādṛṣṭaśabdavyaktisādhāraṇañca śrāvaṇatvaṃ hetuḥ / dhūmasāmānyavat / tataḥ sarvvopasaṃhāravatyāḥ vyāpteḥ sambhavāt sattvādivadadṛṣṭameva sādhanaṃ śrāvaṇatvākhyaṃ / kramayaugapadyānupalambha eva cātra bādhakaṃ pramāṇaṃ / śrotrajñānajana katvameva hi śrāvaṇatvaṃ / tasmānmūḍhavyapekśayāsādhāraṇatvāt / asādhāraṇasya sarvvopasaṃhārāyogāt / sādhya dharmmiṇi vyāptipratītāveva sādhyapratīteḥ sādhanavaiphalyaṃ syādeva / tanmābhūvvaiphalyamiti naiva vyāptirgrahītavyā / tasyāmagṛhītāyāṃ sandigdhobhayatayā syādanaikāntikatvaṃ / sarvvopasaṃhāreṇa tu vyāptigrahaṇe yathoktanyāyena sādhanavaiphalyābhāvāt / aduṣṭaṃ sattvādi sādhanameveti veditavyam / tadevamubhayathā mūḍhajanāpekṣayāsādhāraṇamanaikāntikamuktam / samānañcaitadvahirvyāptivādināmapi yadi hi mūḍhamatāpekṣā na syāt syādeva śrāvaṇatvamaduṣṭo hetuḥ / satvādivanniyataśabdeṣu hi vivāde śabdāntaraṃ syāt / dṛṣṭāntaḥ sarvvaśabdeṣu vigatau bādhakaṃ pramāṇaṃ pravarttammanaṃ adṛṣṭāntamapi tatraikaṃ dṛṣṭāntayatīti kathama sādhāraṇamanaikāntikaṃ veti / 0 / antarvyāptisamarthanaṃ samāptamiti // 0 // kṛtiriyaṃ ratnākaraśāntipādānāmiti // 0 //