Mahāyānapathasādhanasaṅgrahaḥ namaḥ sarvabuddhabodhisattvebhyaḥ sarvātītādyabuddhānāṃ janakatvāt pitarau tathā / bhaktyā sādhanadharmāśca vākcittābhyāṃ mudā nataḥ // 1 // acintyāṃ mahatīṃ bodhiṃ jighṛkṣuścedanuttarām / bodheḥ sādhananiṣṭhatvāt sādhanaṃ sārato bhajet // 2 // sa ca triśaraṇaṃ gattvā nivārya sakalāśubhān / adhiśīlaṃ bhajecchuddhaṃ bodhicittasya vāhanam // 3 // āśritya kaśayā bhūyas tāḍayan maraṇasmṛteḥ / bhavamārga mahābhītiṃ krāmetainaṃ ca satvaram // 4 // abhayabuddhabhūprāptaḥ praṇidhānapade sthitaḥ / sattvasaṃvaramādhāya ṣaṭ ca pāramitādikāḥ // 5 // sattvacaryāścarettadvat tatprajñopāyasaṅgraham / śikṣetāsthitanirvāṇaṃ tatsāro dvividhastathā // 6 // rāgadraryarahito nityaṃ pāvakārthī tathāraṇim / bhāvayet satataṃ bhaktyā buddhaḥ śīghraṃ tato bhavet // 7 // parārtha maṇivannityam anābhogaṃ karoti saḥ / mahāyānasya śikṣeyuḥ dhanyāḥ sādhanasaṅgraham // 8 // cittaṃ sudhālavaiḥ raktaṃ buddhayśuddhau ca duḥspṛśam / etatsaṅgrahapuṇyena jagad yātu mahāpatham // 9 // buddhabhūmimahaṃ cāptvā bhaveyaṃ lokanāyakaḥ // 10 a ba // 'atisaṃkṣiptamahāyānapathasādhanaṃ' mahācāryadīpaṅkaraśrījñānaviracitaṃ samāptam // bhāratasya tenaiva upādhyāya-paṇḍitena lokacakṣuṣā bhikṣuṇā kalyāṇamatinā (dge vahi blo gros) ca anūdya nirṇītam //