svadharmajñānavairāgyasādhyabhaktyekagocaraḥ | nārāyaṇaḥ paraṃ brahma gītāśāstre samīritaḥ || sva-dharma-jñāna-vairāgya-sādhya-bhakty-eka-gocaraḥ | nārāyaṇaḥ paraṃ brahma gītā-śāstre samīritaḥ || jñānakarmātmike niṣṭhe yogalakṣe susaṃskṛte | ātmānubhūtisiddhyārthe pūrvaṣaṭkena coditaḥ || jñāna-karma-ātmike niṣṭhe yoga-lakṣe su-saṃskṛte | ātma-anubhūti-siddhya-arthe pūrva-ṣaṭkena coditaḥ || madhyame bhagavattattvayāthātmyāvāptisiddhaye | jñānakarmābhinirvartyo bhaktiyogaḥ prakīrtitaḥ || madhyame bhagavat-tattva-yāthātmya-avāpti-siddhaye | jñāna-karma-abhinirvartyo bhakti-yogaḥ prakīrtitaḥ || pradhānapuruṣavyaktasarveśvaravivecanam | karma dhīr bhaktir ityādipūrvaśeṣo 'ntimoditaḥ || pradhāna-puruṣa-vyakta-sarva-īśvara-vivecanam | karma dhīr bhaktir ity-ādi-pūrva-śeṣo 'ntima-uditaḥ || asthānasnehakāruṇyadharmādharmadhiyākulam | pārthaṃ prapannam uddiśya śāstrāvatraṇaṃ kṛtam || asthāna-sneha-kāruṇya-dharma-adharma-dhiyā-kulam | pārthaṃ prapannam uddiśya śāstra-avatraṇaṃ kṛtam || nityātmāsaṅgakarmehagocarā sāṃkhyayogadhīḥ | dvitīye sthitadhīlakṣyā proktā tanmohaśāntaye || nitya-ātma-asaṅga-karma-iha-gocarā sāṃkhya-yoga-dhīḥ | dvitīye sthita-dhī-lakṣyā proktā tan-moha-śāntaye || asaktyā lokarakṣāyai guṇeṣv āropya kartrktām | sarveśvare vā nyasyoktā tṛtīye karmakāryatā || asaktyā loka-rakṣāyai guṇeṣv āropya kartrktām | sarva-īśvare vā nyasya uktā tṛtīye karma-kāryatā || prasaṅgāt svasvabhāvoktiḥ karmaṇo 'karmatāsya ca | bhedā jñānasya māhātmyam caturthādhyāya ucyate || prasaṅgāt sva-svabhāva-uktiḥ karmaṇo 'karmata āsya ca | bhedā jñānasya māhātmyam caturtha-adhyāya ucyate || karmayogasya saukaryaṃ śaighryaṃ kāścana tadvidhāḥ | brahmajñānprakāraś ca pañcamādhyāya ucyate || karma-yogasya saukaryaṃ śaighryaṃ kāścana tad-vidhāḥ | brahma-jñān-prakāraś ca pañcama-adhyāya ucyate || yogābhyāsavidhir yogī caturdhā yogasādhanam | yogasiddhaḥ svayogasya pāramyaṃ ṣaṣṭha ucyate || yoga-abhyāsa-vidhir yogī caturdhā yoga-sādhanam | yoga-siddhaḥ sva-yogasya pāramyaṃ ṣaṣṭha ucyate || svayāthātmyaṃ prakṛtyāsya tirodhiḥ śaraṇāgatiḥ | bhaktabhedaḥ prabuddhasya śraiṣṭhyaṃ saptama ucyate || sva-yāthātmyaṃ prakṛtya āsya tirodhiḥ śaraṇā-gatiḥ | bhakta-bhedaḥ prabuddhasya śraiṣṭhyaṃ saptama ucyate || aiśvaryākṣarayāthātmyaṃ bhagavaccaraṇārthiṇām | vedyopādeyabhāvānām aṣṭame bhede ucyate || aiśvarya-akṣara-yāthātmyaṃ bhagavac-caraṇa-arthiṇām | vedya-upādeya-bhāvānām aṣṭame bhede ucyate || svamāhātmyaṃ manuṣyatve paratvaṃ ca mahātmanām | viśeṣo navame yogo bhaktirūpaḥ prakīrtitaḥ || sva-māhātmyaṃ manuṣyatve paratvaṃ ca mahā-ātmanām | viśeṣo navame yogo bhakti-rūpaḥ prakīrtitaḥ || svakalyāṇaguṇānantyakṛtsnasvādhīnatāmatiḥ | bhaktyutpattivivṛdhyarthā vistīrṇā daśamoditā || sva-kalyāṇa-guṇa-ānantya-kṛtsna-sva-adhīnatā-matiḥ | bhakty-utpatti-vivṛdhy-arthā vistīrṇā daśama-uditā || ekādaśe 'sya yāthātmyasākṣātkārāvalokanam | dattam uktā vidiprāptyor bhaktyekopāyatā tathā || ekādaśe 'sya yāthātmya-sākṣātkāra-avalokanam | dattam uktā vidi-prāptyor bhakty-eka-upāyatā tathā || bhaktiśraiṣṭhyam upāyoktir aśaktasyātmaniṣṭhatā | tatprakārās tv atiprītir bhakte dvādaśa ucyate || bhakti-śraiṣṭhyam upāya-uktir aśaktasyā atma-niṣṭhatā | tat-prakārās tv atiprītir bhakte dvādaśa ucyate || dehasvarūpam ātmāptihetur ātmaviśodhanam | bandhahetur vivekaś ca trayodaśa udīryate || deha-svarūpam ātma-āpti-hetur ātma-viśodhanam | bandha-hetur vivekaś ca trayo-daśa udīryate || guṇabandhavidhau teṣāṃ kartṛtvam tannivartanam | gatitrayasvamūlatvaṃ caturdaśa udīryate || guṇa-bandha-vidhau teṣāṃ kartṛtvam tan-nivartanam | gati-traya-sva-mūlatvaṃ catur-daśa udīryate || acinmiśrād viśuddhāc ca cetanāt puruṣottamaḥ | vyāpānād bharaṇāt svāmyād anyaḥ pañcadaśoditaḥ || acin-miśrād viśuddhāc ca cetanāt puruṣa-uttamaḥ | vyāpānād bharaṇāt svāmyād anyaḥ pañca-daśa-uditaḥ || devāsuravibhāgoktipūrvikā śāstravaśyatā | tattvānuṣṭhānavijñānasthemne ṣoḍaśa ucyate || deva-asura-vibhāga-ukti-pūrvikā śāstra-vaśyatā | tattva-anuṣṭhāna-vijñāna-sthemne ṣoḍaśa ucyate || aśāstram āsuraṃ kṛtsnam śāstrīyaṃ guṇataḥ pṛthak | lakṣaṇaṃ śāstrasiddhasya tridhā saptadaśoditam || aśāstram āsuraṃ kṛtsnam śāstrīyaṃ guṇataḥ pṛthak | lakṣaṇaṃ śāstra-siddhasya tridhā sapta-daśa-uditam || īśvare kartṛtābuddhiḥ sattvopādeyatāntime | svakarmapariṇāmaś ca śāstrasārārtha ucyate || īśvare kartṛtā-buddhiḥ sattva-upādeyatā-antime | sva-karma-pariṇāmaś ca śāstra-sāra-artha ucyate || karmayogas tapastīrthadānayajñādisevanam | jñānayogo jitasvāntaiḥ pariśuddhātmani sthitiḥ || karma-yogas tapas-tīrtha-dāna-yajña-ādi-sevanam | jñāna-yogo jita-sva-antaiḥ pariśuddha-ātmani sthitiḥ || bhaktiyogaḥ parāikāntyaprītyā dhyānādiṣu sthitiḥ | trayānām api yogānāṃ tribhir anyonyasaṃgamaḥ || bhakti-yogaḥ para-aikāntya-prītyā dhyāna-ādiṣu sthitiḥ | trayānām api yogānāṃ tribhir anyonya-saṃgamaḥ || nityanaimittikānāṃ ca parārādhanarūpiṇam | ātmaṛṣṭes trayo 'py ete yogadvāreṇa sādhakāḥ || nitya-naimittikānāṃ ca para-ārādhana-rūpiṇam | ātma-ṛṣṭes trayo 'py ete yoga-dvāreṇa sādhakāḥ || nirastanikhilājñāno dṛṣṭvātmānaṃ parānugam | pratilabhya parāṃ bhaktiṃ tayaivāvāpnoti tatpadam || nirasta-nikhila-ajñāno dṛṣṭvā ātmānaṃ para-anugam | pratilabhya parāṃ bhaktiṃ taya aiva avāpnoti tat-padam || bhaktiyogas tadarthī cet samagrāiśvaryasādhanam | ātmārthī cet trayo 'py ete tatkaivalyasya sādhakāḥ || bhakti-yogas tad-arthī cet samagra-aiśvarya-sādhanam | ātma-arthī cet trayo 'py ete tat-kaivalyasya sādhakāḥ || aikāntyaṃ bhagavaty eṣāṃ samānam adhikāriṇām | yāvatprāpti parārthī cet tad evātyantam aśunute || aikāntyaṃ bhagavaty eṣāṃ samānam adhikāriṇām | yāvat-prāpti para-arthī cet tad eva atyantam aśunute || jñānī tu paramaikāntī tadāyattātmajīvanaḥ | tatsaṃśleṣaviyogaikasukhaduḥkhas tadekadhīḥ || jñānī tu parama-ekāntī tad-āyatta-ātma-jīvanaḥ | tat-saṃśleṣa-viyoga-eka-sukha-duḥkhas tad-eka-dhīḥ || bhagavaddhyānayogoktivandanastutikīrtanaiḥ | labdhātmā tadgataprāṇamanobuddhīndriyakriyaḥ || bhagavad-dhyāna-yoga-ukti-vandana-stuti-kīrtanaiḥ | labdha-ātmā tad-gata-prāṇa-mano-buddhi-indriya-kriyaḥ || nijakarmādibhaktyantaṃ kuryāt prītyaiva kāritaḥ | upāyatāṃ parityajya nyasyed deve tu tām abhīḥ || nija-karma-ādi-bhakty-antaṃ kuryāt prītya aiva kāritaḥ | upāyatāṃ parityajya nyasyed deve tu tām abhīḥ || aikāntyātyantadāsyaikaratis tatpadam āpnuyāt | tatpradhānam idaṃ śāstram iti gītārthasaṃgrahaṃ || aikāntya-atyanta-dāsya-eka-ratis tat-padam āpnuyāt | tat-pradhānam idaṃ śāstram iti gītārthasaṃgrahaṃ ||