śrī-rājānakānandavardhanācārya-viracito dhvany-ālokaḥ[*2] [*2] Also known as Sahṛdayālokaḥ. (1) // prathamoddyotaḥ // svecchā-kesariṇaḥ svaccha-svacchāyāyāsitendavaḥ / trāyantāṃ vo madhuripoḥ prapannārti-cchido nakhāḥ // Dhv_1.1: kāvyasyātmā dhvanir iti budhair yaḥ samāmnāta-pūrvas tasyābhāvaṃ jagadur apare bhāktam āhus tam anye / kecid vācām sthitam aviṣaye tattvam ūcus tadīyaṃ tena brūmaḥ sahṛdaya-manaḥ-prītaye tat-svarūpam // DhvK_1.1 // budhaiḥ kāvya-tattva-vidbhiḥ kāvyasyātmā dhvanir iti saṃjñitaḥ, paramparayā yaḥ samāmnāta-pūrvaḥ samyak āsamantāt mnātaḥ prakaṭitaḥ / tasya sahṛdaya-jana-manaḥ-prakāśamānasyāpy abhāvam anye jagaduḥ / tad-abhāva-vādināṃ cāmī vikalpāḥ sambhavanti / tatra kecid ācakṣīran-śabdārtha-śarīraṃ tāvat kāvyam / tatra ca śabda-gatāś cārutva-hetavo 'nuprāsādayaḥ prasiddhā eva / artha-gatāś copamādayaḥ / varṇa-saṅghaṭanādharmāś ca ye mādhuryādayas te 'pi pratīyante / tad-anatirikta-vṛttayo vṛttayo 'pi yāḥ kaiścid upanāgarikādyāḥ prakāśitāḥ, tā api gatāḥ śravaṇa-gocaram / rītayaś ca vaidarbhī-prabhṛtayaḥ / tad-vyatiriktaḥ ko 'yam dhvanir nāmeti / anye brūyuḥ-nāsty eva dhvaniḥ / prasiddha-prasthāna-vyatirekiṇaḥ kāvya-prakārasya kāvyatva-hāneḥ sahṛdaya-hṛdayāhlādi-śabdārtha-mayatvam eva kāvya-lakṣaṇam / na cokta-prasthānātirekiṇo mārgasya tat sambhavati / na ca tat-samatāntaḥ-pātinaḥ sahṛdayān kāṃścit parikalpya tat-prasiddhyā dhvanau kāvya-vyapadeśaḥ pravartito 'pi sakala-vidvan-mano-grāhitām avalambate / punar apare tasyābhāvam anyathā kathayeyuḥ-na sambhavaty eva dhvanir nāmāpūrvaḥ kaścit / kāmanīyakam anati-vartamānasya tasyokteṣv eva cārutva-hetuṣv antar-bhāvāt / teṣām anyatamasyaiva vā apūrva-samākhyā-mātra-karaṇe yat kiṃcana kathanaṃ syāt / kiṃ ca vāg-vikalpānām ānantyāt sambhavaty api vā kasmiṃścit kāvya-lakṣaṇa-vidhāyibhiḥ prasiddhair apradarśite prakāra-leśe dhvanir dhvanir iti yad etad alīka-sahṛdayatva-bhāvanā-mukulita-locanair nṛtyate, tatra hetuṃ na vidmaḥ / sahasraśo hi mahātmabhir anyair alaṅkāra-prakārāḥ prakāśitāḥ prakāśyante ca / na ca teṣām eṣā daśā śrūyate / tasmāt pravāda-mātraṃ dhvaniḥ / na tv asya kṣoda-kṣamam tattvam kiṃcid api prakāśayituṃ śakyam / tathā cānyena kṛta evātra ślokaḥ- yasminn asti na vastu kiṃcana manaḥ-prahlādi sālaṃkṛti vyutpannai racitaṃ ca naiva vacanair vakrokti-śūnyaṃ ca yat / kāvyaṃ tad-dhvaninā samanvitam iti prītyā praśaṃsañ jaḍo no vidmo 'bhidadhāti kiṃ sumatinā pṛṣṭaḥ svarūpaṃ dhvaneḥ // bhāktam āhus tam anye / anye taṃ dhvani-saṃjñitam kāvyātmānaṃ guṇa-vṛttir ity āhuḥ / yady api ca dhvani-śabda-saṃkīrtanena kāvya-lakṣaṇa-vidhāyibhir guṇa-vṛttir anyo vā na kaścit prakāraḥ prakāśitaḥ, tathāpi amukhya-vṛttyā kāvyeṣu vyavahāraṃ darśayatā dhvani-mārgo manāk spṛṣṭo 'pi na lakṣita iti parikalpyaivam uktam-"bhāktam āhus tam anye" iti / kecit punar lakṣaṇa-karaṇa-śālīna-buddhayo dhvanes tattvaṃ girām agocaram sahṛdaya-hṛdaya-saṃvedyam eva samākhyātavantaḥ / tenaivaṃ-vidhāsu vimatiṣu sthitāsu sahṛdaya-manaḥ-prītaye tat-svarūpaṃ brūmaḥ / tasya hi dhvaneḥ svarūpaṃ sakala-sat-kavi-kāvyopaniṣad-bhūtam atiramaṇīyam aṇīyasībhir api cirantana-kāvya-lakṣaṇa-vidhāyināṃ buddhibhir anunmīlita-pūrvam, atha ca rāmāyaṇa-mahābhārata-prabhṛtini lakṣye sarvatra prasiddha-vyavahāraṃ lakṣayatāṃ sahṛdayānām ānando manasi labhatāṃ pratiṣṭhām iti prakāśyate || DhvA_1.1 || tatra dhvaner eva lakṣayitum ārabdhasya bhūmikāṃ racayitum idam ucyate- Dhv_1.2: yo 'rthaḥ sahṛdaya-ślāghyaḥ kāvyātmeti vyavasthitaḥ / vācya-pratīyamānākhyau tasya bhedāv ubhau smṛtau // DhvK_1.2 // kāvyasya hi lalitocita-sanniveśa-cāruṇaḥ śarīrasyevātmā sāra-rūpatayā sthitaḥ sahṛdaya-ślāghyo yo 'rthas tasya vācyaḥ pratīyamānaś ceti dvau bhedau / Dhv_1.3: tatra vācyaḥ prasiddho yaḥ prakārair upamādibhiḥ / bahudhā vyākṛtaḥ so 'nyaiḥ kāvyalakṣma-vidhāyibhiḥ // DhvK_1.3 // tato neha pratanyate kevalam anūdyate punar yathopayogam iti || DhvA_1.3 || Dhv_1.4: pratīyamānaṃ punar anyad eva vastv asti vāṇīṣu mahā-kavīnām / yat tat prasiddhāvayavātiriktaṃ vibhāti lāvaṇyam ivāṅganāsu // DhvK_1.4 // pratīyamānaṃ punar anyad eva vācyād vastv asti vāṇīṣu mahā-kavīnām / yat tat sahṛdaya-suprasiddhaṃ prasiddhebhyo 'laṅkṛtebhyaḥ pratītebhyo vāvayavebhyo vyatiriktatvena prakāśate lāvaṇyam ivāṅganāsu / yathā hy aṅganāsu lāvaṇyaṃ pṛthaṅ-nirvarṇyamānaṃ nikhilāvayava-vyatireki kim apy anyad eva sahṛdaya-locanāmṛtaṃ tattvāntaraṃ tadvad eva so 'rthaḥ / sa hy artho vācya-sāmarthyākṣiptam vastu-mātram alaṅkāra-rasādayaś cety aneka prabheda-prabhinnau darśayiṣyate / sarveṣu ca teṣu prakāreṣu tasya vācyād anyatvam / tathā hy ādyas tāvat prabhedo vācyād dūram vibhedavān / sa hi kadācid vācye vidhi-rūpe pratiṣedha-rūpaḥ / yathā- bhama dhammia vīsattho so suṇao ajja mārio deṇa / golā-ṇaī-kaccha-kuḍaṅga-bāsiṇā daria-sīheṇa //[*3] [*3] Gāthā 2.75, Cited, Kāvya-prakāśa 138. [bhrama dhārmika visrabdhaḥ sa śunako 'dya māritas tena / godā-nadī-kūla-latā-kuñja-vāsinā dṛpta-siṃhena //] kvacid vācye pratiṣedha-rūpe vidhi-rūpo yathā- attā ettha ṇimajjai ettha ahaṃ diasaaṃ paloehi / mā pahia rattiandhia sejjāe maha ṇimajjahisi //[*4] [*4] Gāthā 1.4. Cited, Kāvya-prakāśa 136, Sāhitya-darpaṇa 1.2. (śvaśrūr atra nimajjati, atrāhaṃ divasa eva pralokaya / mā pathika rātryandha śayyāyāṃ mama nimaṅkṣyasi //) kvacid vācye vidhi-rūpe 'nubhaya-rūpo yathā- vacca maha bbia ekkei hontu ṇīsāsaroiabbāiṃ / mā tujja bi tīa biṇā dakkhiṇa-haassa jāantu //[*5] [*5] Gāthā 938. [vraja mamaivaikasyā bhavantu niḥśvāsa-roditavyāni / mā tavāpi tayā vinā dākṣiṇya-hatasya janiṣata //] kvacid vācye pratiṣedha-rūpe 'nubhaya-rūpo yathā- deā pasia ṇivattassu muha-sasi-johṇā-vilutta-tama-ṇivahe / ahisāriāṇaṃ vigghaṃ karosi aṇṇāṇaṃ bi haāse //[*6] [*6] Gāthā 962. [daivād dṛṣṭvā nitānta-su mukha-śaśi-jyotsnā-vilupta-tamo-nivahe / abhisārikāṇāṃ vighnaṃ karoṣy anyāsām api hatāśe //] kvacid vācyād vibhinna-viṣayatvena vyavasthāpito yathā- kassa ba ṇa hoi roso daṭṭhūṇa piyāe sa-bbaṇaṃ aharaṃ / sa-bhamara-pa{u}ma-gghāiṇi vāria-vāme sahasu ehṇiṃ //[*7] [*7] Gāthā 880. Cited Kāvya-prakāśa 135. [kasya vā na bhavati roṣo dṛṣṭvā priyāyāḥ sa-vraṇam adharam / sa-bhramara-padmāghrāṇa-śīle vārita-vāme sahasvedānīm //] anye caivaṃ-prakārā vācyād vibhedinaḥ pratīyamāna-bhedāḥ saṃbhavanti / teṣāṃ diṅ-mātram etat pradarśitam / dvitīyo 'pi prabhedo vācyād vibhinnaḥ sa-prapañcam agre darśayiṣyate / tṛtīyas tu rasādi-lakṣaṇaḥ prabhedo vācya-sāmarthyākṣiptaḥ prakāśate, na tu sākṣāc-chabda-vyāpāra-viṣaya iti vācyād vibhinna eva / tathā hi vācyatvaṃ tasya sva-śabda-niveditatvena vā syāt / vibhāvādi-pratipādana-mukhena vā / purvasmin pakṣe sva-śabda-niveditatvābhāve rasādīnām apratīti-prasaṅgaḥ / na ca sarvatra teṣāṃ sva-śabda-niveditatvam / yatrāpy asti tat, tatrāpi viśiśṭa-vibhāvādi-pratipādana-mukhenaivaiṣāṃ pratītiḥ / svaśabdena sā kevalamanūdyate, na tu tatkṛtā viṣayāntare tathā tasyā adarśanāt / na hi kevala-śṛṅgārādi-śabda-mātra-bhāji vibhāvādi-pratipādana-rahite kāvye manāg api rasavattva-pratītir asti / yataś ca svābhidhānam antareṇa kevalebhyo 'pi vibhāvādibhyo viśiśṭebhyo rasādīnāṃ pratītiḥ / kevalāc ca svābhidhānād apratītiḥ / tasmād anvaya-vyatirekābhyām abhidheya-sāmarthyākṣiptatvam eva rasādīnām / na tv abhidheyatvaṃ kathaṃcit, iti tṛtīyo 'pi prabhedo vācyād vibhinna eveti sthitam / vācyena tv asya saheva pratītir ity agre darśayiṣyate || DhvA_1.4 || Dhv_1.5: kāvyasyātmā sa evārthas tathā cādikaveḥ purā / krauñca-dvandva-viyogotthaḥ śokaḥ ślokatvam āgataḥ // DhvK_1.5 // vividha-vācya-vācaka-racanā-prapañca-cāruṇaḥ kāvyasya sa evārthaḥ sāra-bhūtaḥ / cādikaver vālmīkeḥ nihata-sahacarī-viraha-kātara-krauñcākranda-janitaḥ śoka eva ślokatayā pariṇataḥ / śoko hi karuṇa-sthāyi-bhāvaḥ / pratīyamānasya cānya-bheda-darśane 'pi rasa-bhāva-mukhenaivopalakṣaṇaṃ prādhānyāt || DhvA_1.5 || Dhv_1.6: sarasvatī svādu tad-artha-vastu niḥṣyandamānā mahatāṃ kavīnām / aloka-sāmānyam abhivyanakti parisphurantam pratibhā-viśeṣam // DhvK_1.6 // tat vastu-tattvaṃ niḥṣyandamānā mahatāṃ kavīnāṃ bhāratī aloka-sāmānyaṃ pratibhā-viśeṣaṃ parisphurantam abhivyanakti / yenāsminn ativicitra-kavi-paramparā-vāhini saṃsāre kālidāsa-prabhṛtayo dvitrāḥ pañcaṣā vā mahā-kavaya iti gaṇyante || DhvA_1.6 || idaṃ cāparaṃ pratīyamānasyārthasya sad-bhāva-sādhanaṃ pramāṇam- Dhv_1.7: śabdārtha-śāsana-jñāna-mātreṇaiva na vedyate / vedyate sa tu kāvyārtha-tattvajñair eva kevalam // DhvK_1.7 // so 'rtho yasmāt kevalaṃ kāvyārtha-tattva-jñair eva jñāyate / yadi ca vācya-rūpa evāsāv arthaḥ syāt tad-vācya-vācaka-rūpa-parijñānād eva tat-pratītiḥ syāt / atha ca vācya-vācaka-lakṣaṇa-mātra-kṛta-śramāṇāṃ kāvya-tattvārtha-bhāvanā-vimukhānāṃ svara-śruty-ādi-lakṣaṇam ivāpragītānāṃ gāndharva-lakṣaṇa-vidām agocara evāsāv arthaḥ || DhvA_1.7 || evaṃ vācya-vyatirekiṇo vyaṅgyasya sad-bhāvaṃ pratipādya prādhānyaṃ tasyaiveti darśayati- Dhv_1.8: so 'rthas tad-vyakti-sāmarthya-yogī śabdaś ca kaścana / yatnataḥ pratyabhijñeyau tau śabdārthau mahākaveḥ // DhvK_1.8 // vyaṅgyo 'rthas tad-vyakti-sāmarthya-yogī śabdaś ca kaścana, na śabda-mātram / tāv eva śabdārthau mahākaveḥ pratyabhijñeyau /vyaṅgya-vyañjakābhyām eva suprayuktābhyāṃ mahākavitva-lābho mahā-kavīnāṃ, na vācya-vācaka-racanā-mātreṇa || DhvA_1.8 || idānīṃ vyaṅgya-vyañjakayoḥ prādhānye 'pi yad-vācya-vācakāv eva prathamam upādadate kavayas tad api yuktam evetyāha- Dhv_1.9: ālokārthī yathā dīpa-śikhāyāṃ yatnavāñ janaḥ / tad-upāyatayā tadvad arthe vācye tad-ādṛtaḥ // DhvK_1.9 // yathā hy ālokārthī sann api dīpa-śikhāyāṃ yatnavāñ jano bhavati tad-upāyatayā / na hi dīpa-śikhām antareṇālokaḥ sambhavati / tad vyaṅgyam arthaṃ pratyādṛto jano vācye 'rthe yatnavān bhavati / anena pratipādakasya kaver vyaṅgyam arthaṃ prati vyāpāro darśitaḥ || DhvA_1.9 || pratipādyasyāpi taṃ darśayitum āha- Dhv_1.10: yathā padārtha-dvāreṇa vākyārthaḥ sampratīyate / vācyārtha-pūrvikā tadvat pratipattasya vastunaḥ // DhvK_1.10 // yathā hi padārtha-dvāreṇa vākyārthāvagamas tathā vācyārtha-pratīti-pūrvikā vyaṅgyasyārthasya pratipattiḥ || DhvA_1.10 || idānīṃ vācyārtha-pratīti-pūrvakatve 'pi tat-pratīter vyaṅgyasyārthasya prādhānyaṃ yathā na vyālupyate tathā darśayati- Dhv_1.11: sva-sāmarthya-vaśenaiva vākyārthaṃ pratipādayan / yathā vyāpāra-niṣpattau padārtho na vibhāvyate // DhvK_1.11 // yathā sva-sāmarthya-vaśenaiva vākyārthaṃ prakāśayann api padārtho vyāpāra-niṣpattau na bhāvyate vibhaktatayā || DhvA_1.11 || Dhv_1.12: tadvat sa-cetasāṃ so 'rtho vācyārtha-vimukhātmanām / buddhau tattvārtha-darśinyāṃ jhaṭity evāvabhāsate // DhvK_1.12 // evaṃ vācya-vyatirekiṇo vyaṅgyasyārthasya sad-bhāvaṃ pratipādya prakṛta upayojayann āha- Dhv_1.13: yatrārthaḥ śabdo vā tam artham upasarjanīkṛta-svārthau / vyaṅktaḥ kāvya-viśeṣaḥ sa dhvanir iti sūribhiḥ kathitaḥ // DhvK_1.13 // yatrārtho vācya-viśeṣaḥ vācaka-viśeṣaḥ śabdo vā tam arthaṃ vyaṅktaḥ, sa kāvya-viśeṣo dhvanir iti / anena vācya-vācaka-cārutva-hetubhya upamādibhyo 'nuprāsādibhyaś ca vibhakta eva dhvaner viṣaya iti darśitam / yad apy uktam-"prasiddha-prasthānātikramiṇo mārgasya kāvya-hāner dhvanir nāsti" iti, tad apy ayuktam / yato lakṣaṇa-kṛtām eva sa kevalaṃ na prasiddhaḥ, lakṣye tu parīkṣyamāṇe sa eva sahṛdaya-hṛdayāhlāda-kāri kāvya-tattvam / tato 'nyac citram evety agre darśayiṣyāmaḥ / yad apy uktam-"kāmanīyakam anativartamānasya tasyoktālaṅkārādi-prakāreṣv antar-bhāvaḥ" iti, tad apy asamīcīnam; vācya-vācaka-mātrāśrayiṇi prasthāne vyaṅgya-vyañjaka-samāśrayeṇa vyavasthitasya dhvaneḥ katham antar-bhāvaḥ, vācya-vācaka-cārutva-hetavo hi tasyāṅga-bhūtāḥ, sa tv aṅgi-rūpa eveti pratipādayiṣyamāṇatvāt / parikara-ślokāś cātra- vyaṅgya-vyañjaka-sambandha-nibandhanatayā dhvaneḥ / vācya-vācaka-cārutva-hetv-antaḥ-pātitā kutaḥ // nanu yatra pratīyamānasyārthasya vaiśadyenāpratītiḥ sa nāma mā bhūd dhvaner viṣayaḥ / yatra tu pratītir asti, yathā-samāsoktyākṣepānukta-nimitta-viśeṣokti-paryāyoktāpahnuti-dīpaka-saṅkarālaṅkārādau , tatra dhvaner antar-bhāvo bhaviṣyatīty ādi nirākartum abhihitam-"upasarjanī-kṛta-svārthau" iti / artho guṇīkṛtātmā, guṇīkṛtābhidheyaḥ śabdo vā yatrārthāntaram abhivyanakti sa dhvanir iti / teṣu kathaṃ tasyāntar-bhāvaḥ / vyaṅgya-prādhānye hi dhvaniḥ / na caitat samāsoktyādiṣv asti / samāsoktau tāvat- upoḍha-rāgeṇa vilola-tārakaṃ tathā gṛhītaṃ śaśinā niśā-mukham / yathā samastaṃ timirāṃśukaṃ tayā puro 'pi rāgād galitaṃ na lakṣitam // ity ādau vyaṅgyenānugataṃ vācyam eva prādhānyena pratīyate samāropita-nāyikā-nāyaka-vyavahārayor niśā-śaśinor eva vākyārthatvāt / ākṣepe 'pi vyaṅgya-viśeṣākṣepiṇo 'pi vācyasyaiva cārutvaṃ prādhānyena vākyārtha ākṣepokti-sāmarthyād eva jñāyate / tathā hi-tatra śabdopārūḍho viśeṣābhidhānecchayā pratiṣedha-rūpo ya ākṣepaḥ sa eva vyaṅgya-viśeṣam ākṣipan mukhyaṃ kāvya-śarīram / cārutvotkarṣa-nibandhanā hi vācya-vyaṅgyayoḥ prādhānya-vivakṣā / yathā- anurāgavatī sandhyā divasas tat-puraḥsaraḥ / aho daiva-gatiḥ kīdṛk tathāpi na samāgamaḥ // atra satyām api vyaṅgya-pratītau vācyasyaiva cārutvam utkarṣavad iti tasyaiva prādhānya-vivakṣā / yathā ca dīpakāpahnuty-ādau vyaṅgyatvenopamāyāḥ pratītāv api prādhānyenāvivakṣitatvān na tayā vyapadeśas tadvad atrāpi draṣṭavyam / anukta-nimittāyām api viśeṣoktau- āhūto 'pi sahāyair om ity uktvā vimukta-nidro 'pi / gantu-manā api pathikaḥ saṅkocaṃ naiva śithilayati // ity ādau vyaṅgyasya prakaraṇa-sāmarthyāt pratīti-mātraṃ na tu tat-pratīti-nimittā kācic cārutva-niṣpattir iti na prādhānyam / paryāyokte 'pi yadi prādhānyena vyaṅgyatvaṃ tad bhavatu nāma tasya dhvanāv antar-bhāvaḥ / na tu dhvanes tatrāntar-bhāvaḥ / tasya mahā-viṣayatvenāṅgitvena ca pratipādayiṣyamāṇatvāt / na punaḥ paryāyo bhāmahodāhṛta-sadṛśe vyaṅgyasyaiva prādhānyam / vācyasya tatropasarjanābhāvenāvivakṣitatvāt / apahnuti-dīpakayoḥ punar-vācyasya prādhānyaṃ vyaṅgyasya cānuyāyitvaṃ prasiddham eva / saṅkarālaṅkāre 'pi yadālaṅkāro 'laṅkārāntara-cchāyām anugṛhṇāti, tadā vyaṅgyasya prādhānyenāvivakṣitatvān na dhvani-viṣayatvam / alaṅkāra-dvaya-sambhāvanāyāṃ tu vācya-vyaṅgyayoḥ samaṃ prādhānyam / atha vācyopasarjanī-bhāvena vyaṅgyasya tatrāvasthānaṃ tadā so 'pi dhvani-viṣayo 'stu, na tu sa eva dhvanir iti vaktuṃ śakyam / paryāyokta-nirdiṣṭa-nyāyāt / api ca saṅkarālaṅkāre 'pi ca kvacit saṅkaroktir eva dhvani-sambhāvanāṃ nirākaroti / aprastuta-praśaṃsāyām api yadā sāmānya-viśeṣa-bhāvān nimitta-nimitti-bhāvād vā abhidhīyamānasyāprastutasya pratīyamānena prastutenābhisambandhas tadābhidhīyamāna-pratīyamānayoḥ samam eva prādhānyam / yadā tāvat sāmānyasyāprastutasyābhidhīyamānasya prākaraṇikena viśeṣeṇa pratīyamānena sambandhas tadā viśeṣa-pratītau satyām api prādhānyena tat-sāmānyenāvinābhāvāt sāmānyasyāpi prādhānyam / yadāpi viśeṣasya sāmānya-niṣṭhatvaṃ tadāpi sāmānyasya prādhānye sāmānye sarva-viśeṣāṇām antar-bhāvād viśeṣasyāpi prādhānyam / nimitta-nimitti-bhāve cāyam eva nyāyaḥ / yadā tu sārūpya-mātra-vaśenāprastuta-praśaṃsāyām aprakṛta-prakṛtayoḥ sambandhas tadāpy aprastutasya sarūpasyābhidhīyamānasya prādhānyenāvivakṣāyāṃ dhvanāv evāntaḥ-pātaḥ / itarathā tv alaṅkārāntaram eva / tad ayam atra saṅkṣepaḥ- vyaṅgyasya yatrāprādhānyaṃ vācya-mātrānuyāyinaḥ / samāsoktyādayas tatra vācyālaṅkṛtayaḥ sphuṭāḥ // vyaṅgyasya pratibhā-mātre vācyārthānugame 'pi vā / na dhvanir yatra vā tasya prādhānyaṃ na pratīyate // tat-parāv eva śabdārthau yatra vyaṅgyaṃ prati sthitau / dhvaneḥ sa eva viṣayo mantavyaḥ saṅkarojjhitaḥ // tasmān na dhvaner anyatrāntar-bhāvaḥ / itaś ca nāntar-bhāvaḥ ; yataḥ kāvya-viśeṣo 'ṅgī dhvanir iti kathitaḥ / tasya punar aṅgāni-alaṅkārā guṇā vṛttayaś ceti pratipādayiṣyante / na cāvayava eva pṛthag-bhūto 'vayavīti prasiddhaḥ / apṛthag-bhāve tu tad-aṅgatvaṃ tasya / na tu tattvam eva / yatrāpi vā tattvaṃ tatrāpi dhvaner mahā-viṣayatvān na tan-niṣṭhatvam eva / "sūribhiḥ kathita" iti vidvad-upajñeya-muktiḥ, na tu yathā-kathañcit-pravṛtteti pratipādyate / prathame hi vidvāṃso vaiyākaraṇāḥ, vyākaraṇa-mūlatvāt sarva-vidyānām / te ca śrūyamāṇeṣu varṇeṣu dhvanir iti vyavaharanti / tathaivānyais tan-matānusāribhiḥ sūribhiḥ kāvya-tattvārtha-darśibhir vācya-vācaka-sammiśraḥ śabdātmā kāvyam iti vyapadeśyo vyañjakatva-sāmyād dhvanir ity uktaḥ / na caivaṃ-vidhasya dhvaner vakṣyamāṇa-prabheda-tad-bheda-saṃkalanayā mahā-viṣayasya yat-prakāśanaṃ tad-aprasiddhālaṅkāra-viśeṣa-mātra-pratipādanena tulyam iti tad-bhāvita-cetasāṃ yukta eva saṃrambhaḥ / na ca teṣu kathañcid īrṣyayā kaluṣita-śemuṣī-katvam āviṣkaraṇīyam / tad evaṃ dhvanes tāvad abhāva-vādinaḥ pratyuktāḥ / asti dhvaniḥ / sa cāsāv avivakṣita-vācyo vivakṣitāny apara-vācyaś ceti dvividhaḥ sāmānyena / tatrādyasyodāharaṇam- suvarṇa-puṣpāṃ pṛthivīṃ cinvanti puruṣās trayaḥ / śūraś ca kṛta-vidyaś ca yaś ca jānāti sevitum // dvitīyasyāpi- śikhariṇi kva nu nāma kiyac ciraṃ kim abhidhānam asāv akarot tapaḥ / taruṇi yena tavādhara-pāṭalaṃ daśati bimba-phalaṃ śukaśāvakaḥ || DhvA_1.13 || yad apy uktaṃ bhaktir dhvanir iti, tat pratisamādhīyate- Dhv_1.14a: bhaktyā bibharti naikatvam rūpa-bhedād ayaṃ dhvaniḥ // DhvK_1.14a // ayam ukta-prakāro dhvanir bhaktyā naikatvaṃ bibharti bhinna-rūpatvāt / vācya-vyatiriktasyārthasya vācya-vācakābhyāṃ tātparyeṇa prakāśanaṃ yatra vyaṅgya-prādhānye sa dhvaniḥ / upacāra-mātraṃ tu bhaktiḥ / mā caitat syād bhaktir lakṣaṇaṃ dhvaner ity āha- Dhv_1.14b: ativyāpter athāvyāpter na cāsau lakṣyate tayā // DhvK_1.14b // naiva bhaktyā dhvanir lakṣyate / katham ? ativyāpter avyāpteś ca / tatrātivyāptir dhvani-vyatirikte 'pi viṣaye bhakteḥ sambhavāt / yatra hi, vyaṅgya-kṛtaṃ mahat-sauṣṭhavaṃ nāsti tatrāpy upacarita-śabda-vṛttyā prasiddhy-anurodha-pravartita-vyavahārāḥ kavayo dṛśyante / yathā [ratnāvalī 2.12]- parimlānaṃ pīna-stana-jaghana-saṅgād ubhayatas tanor madhyasyāntaḥ parimalanam aprāpya haritam / idaṃ vyasta-nyāsaṃ ślatha-bhuja-latākṣepa-valanaiḥ kṛśāṅgyāḥ santāpaṃ vadati visinī-patra-śayanam //[*8] [*8] Srk 709, Rasārṇava 1.441. tathā- cumbajja{i} saahuttaṃ avarundhijja{i} sahassa-huttaṃ bi / ramia puṇo bi ramijja{i} pie jaṇe ṇatthi puṇaruttaṃ // [cumbyate śata-kṛtvo 'varudhyate sahasra-kṛtvaḥ / viramya punā ramyate priyo jano nāsti punaruktam //] tathā- kubiāo pasaṇnāo oraṇṇa-muhīo vihasamāṇāo / jaha gahiā taha hiaaṃ haranti ucchinta-mahilāo // [kupitāḥ prasannā avarudita-vadanā vihasantyaḥ / yathā gṛhītās tathā hṛdayaṃ haranti svairiṇyo mahilāḥ //] tathā- ajjāe pahāro ṇavala-dāe diṇṇo pieṇa thaṇa-baṭṭe / mi{u}o bi dūsaho bbia jāo hiae savattīṇaṃ // [bhāryāyāḥ prahāro nava-latayā dattaḥ priyeṇa stana-pṛṣṭhe / mṛduko 'pi duḥsaha iva jāto hṛdaye sapatnīnām //] tathā- parārthe yaḥ pīḍām anubhavati bhaṅge 'pi madhuro yadīyaḥ sarveṣām iha khalu vikāro 'py abhimataḥ / na samprāpto vṛddhiṃ yadi sa bhṛśam akṣetra-patitaḥ kim ikṣor doṣo 'sau na punar aguṇāyā maru-bhuvaḥ // ity atrekṣu-pakṣe 'nubhavati śabdaḥ / na caivaṃ-vidhaḥ kadācid api dhvaner viṣayaḥ / yataḥ- Dhv_1.15: ukty-antareṇāśakyaṃ yat tac cārutvaṃ prakāśayan / śabdo vyañjakatāṃ bibhrad dhvany-ukter viṣayībhavet // DhvK_1.15 // atra codāhṛte viṣaye nokty-antarā-śakya-cārutva-vyakti-hetuḥ śabdaḥ / kiṃ ca- Dhv_1.16: rūḍhā ye viṣaye 'nyatra śabdāḥ sva-viṣayād api / lāvaṇyādyāḥ prayuktās te na bhavanti padaṃ dhvaneḥ // DhvK_1.16 // teṣu copacarita-śabda-vṛttir astīti / tathā-vidhe ca viṣaye kvacit sambhavann api dhvani-vyavahāraḥ prakārāntareṇa pravartate / na tathā-vidha-śabda-mukhena / api ca- Dhv_1.17: mukhyāṃ vṛttiṃ parityajya guṇa-vṛttyārtha-darśanam / yad uddiśya phalaṃ tatra śabdo naiva skhalad-gatiḥ // DhvK_1.17 // tatra hi cārutvātiśaya-viśiṣṭārtha-prakāśana-lakṣaṇe prayojane kartavye yadi śabdasyāmukhyatā tadā tasya prayoge duṣṭataiva syāt / na caivam ; tasmāt- Dhv_1.18: vācakatvāśrayeṇaiva guṇa-vṛttir vyavasthitā / vyañjakatvaika-mūlasya dhvaneḥ syāl lakṣaṇaṃ katham // DhvK_1.18 // tasmād anyo dhvanir anyā ca guṇa-vṛttiḥ / avyāptir apy asya lakṣaṇasya / na hi dhvani-prabhedo vivakṣitānya-para-vācya-lakṣaṇaḥ / anye ca bahavaḥ prakārā bhaktyā vyāpyantaḥ ; tasmād bhaktir alakṣaṇam || DhvA_1.18 || Dhv_1.19a: kasyacid dhvani-bhedasya sā tu syād upalakṣaṇam / sā punar bhaktir vakṣyamāṇa-prabheda-madhyād anyatamasya bhedasya yadi nāmopalakṣaṇatayā sambhāvyeta ; yadi ca guṇa-vṛttyaiva dhvanir lakṣyata ity ucyate tad-abhidhā-vyāpāreṇa tad-itaro 'laṅkāra-vargaḥ samagra eva lakṣyata iti pratyekam alaṅkārāṇāṃ lakṣaṇa-karaṇa-vaiyarthya-prasaṅgaḥ / kiṃ ca- Dhv_1.19b: lakṣaṇe 'nyaiḥ kṛte cāsya pakṣa-saṃsiddhir eva naḥ // DhvK_1.19a // kṛte 'pi vā pūrvam evānyair dhvani-lakṣaṇe pakṣa-saṃsiddhir eva naḥ ; yasmād dhvanir astīti naḥ pakṣaḥ / sa ca prāg eva saṃsiddha ity ayatna-sampanna-samīhitārthāḥ saṃvṛttāḥ smaḥ / ye 'pi sahṛdaya-hṛdaya-saṃvedyam anākhyeyam eva dhvaner ātmānam āmnāsiṣus te 'pi na parīkṣya vādinaḥ / yata uktayā nītyā vakṣyamāṇayā ca dhvaneḥ sāmānya-viśeṣa-lakṣaṇe pratipādite 'pi yady anākhyeyatvaṃ tat sarveṣām eva vastūnāṃ tat-prasaktam / yadi punar dhvaner atiśayoktyānayā kāvyāntarātiśāyi taiḥ svarūpam ākhyāyate tat te 'pi yuktābhidhāyina eva // iti śrī-rājānakānandavardhanācārya-viracite dhvany-āloke prathama uddyotaḥ // -o)0(o- (2) // dvitīyoddyotaḥ // evam avivakṣita-vācya-vivakṣitānya-para-vācyatvena dhvanir dvi-prakāraḥ prakāśitaḥ / tatrāvivakṣita-vācyasya prabheda-pratipādanāyedam ucyate- Dhv_2.1: arthāntare saṅkramitam atyantaṃ vā tiraskṛtam / avivakṣita-vācyasya dhvaner vācyaṃ dvidhā matam // DhvK_2.1 // tathāvidhābhyāṃ ca tābhyāṃ vyañgyasyaiva viśeṣaḥ / tatrārthāntara-saṅkramita-vācyo yathā- snigdha-śyāmala-kānti-lipta-viyato vellad-balākā ghanā vātāḥ śīkariṇaḥ payoda-suhṛdām ānanda-kekāḥ kalāḥ / kāmaṃ santu dṛḍhaṃ kaṭhora-hṛdayo rāmo 'smi sarvaṃ sahe vaidehī tu katham bhaviṣyati hahā hā devi dhīrā bhava //[*9] [*9] Sad-ukti-karṇāmṛta 978, Sāh.D. 2.17. ity atra rāma-śabdaḥ / anena hi vyaṅgya-dharmāntara-pariṇataḥ saṃjñī pratyāyyate, na saṃjñi-mātram / yathā ca mamaiva viṣama-bāṇa-līlāyām- tālā jāanti guṇā jālā de sahiaehiṃ gheppanti / ra{i}-kiraṇānuggahīāiṃ honti kamalāiṃ kamalāiṃ // [tadā jāyante guṇā yadā te sahṛdayair gṛhyante / ravi-kiraṇānugṛhītāni bhavanti kamalāni kamalāni //] ity atra dvitīyaḥ kamala-śabdaḥ / atyanta-tiraskṛta-vācyo yathādi-kaver vālmīkeḥ- ravi-saṅkrānta-saubhāgyas tuṣārāvṛta-maṇḍalaḥ / niḥśvāsāndha ivādarśaś candramā na prakāśate //iti / atrāndha-śabdaḥ / yathā ca- gaanaṃ ca matta-mehaṃ dhārāluli-ajjunāiṃ a baṇāiṃ / ṇirahaṅkāra-miaṅkā haranti ṇīlāo nisāo // [gaganaṃ ca matta-meghaṃ dhārā-lulitārjunāni ca vanāni / nirahaṅkāra-mṛgāṅkā haranti nīlā api niśāḥ //] atra matta-nirahaṅkāra-śabdau || DhvA_2.1 || Dhv_2.2: asaṃlakṣya-kramoddyotaḥ krameṇa dyotitaḥ paraḥ / vivakṣitābhidheyasya dhvaner ātmā dvidhā mataḥ // DhvK_2.2 // mukhyatayā prakāśamāno vyaṅgyo 'rtho dhvaner ātmā / sa ca vācyārthāpekṣayā kaścid alakṣya-kramatayā prakāśate, kaścit krameṇeti dvidhā mataḥ || DhvA_2.2 || tatra- Dhv_2.3: rasa-bhāva-tad-ābhāsa-tat-praśānty-ādir akramaḥ / dhvaner ātmāṅgi-bhāvena bhāsamāno vyavasthitaḥ // DhvK_2.3 // rasādir artho hi saheva vācyenāvabhāsate / sa cāṅgitvenāvabhāsamāno dhvaner ātmā / idānīṃ rasavad-alaṅkārād alakṣya-krama-dyotanātmano dhvaner vibhakto viṣaya iti pradarśyate- Dhv_2.4: vācya-vācaka-cārutva-hetūnāṃ vividhātmanām / rasādi-paratā yatra sa dhvaner viṣayo mataḥ // DhvK_2.4 // rasa-bhāvatad-ābhāsa-tat-praśama-lakṣaṇaṃ mukhyam artham anuvartamānā śabdārthālaṅkārā guṇāś ca parasparaṃ dhvany-apekṣayā vibhinna-rūpā vyavasthitās tatra kāvye dhvanir iti vyapadeśaḥ || DhvA_2.4 || Dhv_2.5: pradhānye 'nyatra vākyārthe yatrāṅgaṃ tu rasādayaḥ / kāvye tasminn alaṅkāro rasādir iti me matiḥ // DhvK_2.5 // yady api rasavad-alaṅkārasyānyair darśito viṣayas tathāpi yasmin kāvye pradhānatayānyo 'rtho vākyārthī-bhūtas tasya cāṅga-bhūtā ye rasādayas te rasāder alaṅkārasya viṣayā iti māmakīnaḥ pakṣaḥ / tad yathā cāṭuṣu preyo 'laṅkārasya vākyārthatve 'pi rasādayo 'ṅgabhūtā dṛśyante / sa ca rasādir alaṅkāraḥ śuddhaḥ saṅkīrṇo vā / tatrādyo yathā- kiṃ hāsyena na me prayāsyasi punaḥ prāptaś cirād darśanaṃ keyam niṣkaruṇa pravāsa-rucitā kenāsi dūrikṛtaḥ / svapnānteṣv iti te vadan priyatama-vyāsakta-kaṇṭha-graho buddhā roditi rikta-bāhu-valayas tāraṃ ripu-strī-janaḥ // ity atra karuṇa-rasasya śuddhasyāṅga-bhāvāt spaṣṭam eva rasavad-alaṅkāratvam / evam evaṃ-vidhe viṣaye rasāntarāṇāṃ spaṣṭa evāṅgabhāvaḥ / saṅkīrṇo rasādir aṅga-bhūto yatha- kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ gṛhṇan keśeṣv apāstaś caraṇa-nipatito nekṣitaḥ sambhrameṇa / āliṅgan yo 'vadhūtas tripura-yuvatibhiḥ sāśru-netrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ // ity atra tripura-ripu-prabhāvātiśayasya vākyārthatve īrṣyā-vipralambhasya śleṣa-sahitasyāṅga-bhāva iti, evaṃ-vidha eva rasavad-ādy-alaṅkārasya nyāyyo viṣayaḥ / ata eva cerṣyā-vipralambha-karuṇayor aṅgatvena vyavasthānāt samāveśo na doṣaḥ / yatra hi rasasya vākyārthī-bhāvas tatra katham alaṅkāratvam ? alaṅkāro hi cārutva-hetuḥ prasiddhaḥ ; na tv asāv ātmaivātmanaś cārutva-hetuḥ / tathā cāyam atra saṃkṣepaḥ- rasa-bhāvādi-tātparyam āśritya viniveśanam / alaṅkṛtīnāṃ sarvāsām alaṅkāratva-sādhanam // tasmād yatra rasādayo vākyārthī-bhūtāḥ sa sarvo na rasāder alaṅkārasya viṣayaḥ ; sa dhvaneḥ prabhedaḥ, tasyopamādayo 'laṅkārāḥ / yatra tu prādhānyenārthāntarasya vākyārthī-bhāve rasādibhiś cārutva-niṣpattiḥ kriyate, sa rasāder alaṅkāratāyā viṣayaḥ / evaṃ dhvaner upamādīnāṃ rasavad-alaṅkārasya ca vibhakta-viṣayatā bhavati / yadi tu cetanānāṃ vākyārthī-bhāvo rasādy-alaṅkārasya viṣaya ity ucyate tarhy upamādīnāṃ pravirala-viṣayatā nirviṣayatā vābhihitā syāt / yasmād acetana-vastu-vṛtte vākyārthī-bhūte punaś cetana-vastu-vṛttānta-yojanayā yathā-kathañcid bhavitavyam / atha satyām api tasyāṃ yatrācetanānāṃ vākyārthī-bhāvo nāsau rasavad-alaṅkārasya viṣaya ity ucyate / tan mahataḥ kāvya-prabandhasya rasanidhānabhūtasya nīrasatvamabhihitaṃ syāt / yathā- taraṅga-bhrū-bhaṅgā kṣubhita-vihaga-śreṇi-raśanā vikarṣantī phenaṃ vasanam iva saṃrambha-śithilam / yathā-viddhaṃ yāti skhalitam abhisandhāya bahuśo nadī-rūpeṇeyaṃ dhruvam asahanā sā pariṇatā // yathā vā- tanvī megha-jalārdra-pallavatayā dhautādhar evāśrubhiḥ śūnyevābharaṇaiḥ svakāla-virahād viśrānta-puṣpodgamā / cintā maunam ivāśritā madhu-kṛtāṃ śabdair vinā lakṣyate caṇḍī mām avadhūya pāda-patitaṃ jātānutāpeva sā // yathā vā- teṣāṃ gopa-vadhū-vilāsa-suhṛdāṃ rādhā-rahaḥ-sākṣiṇāṃ kṣemaṃ bhadra kalinda-śaila-tanayā-tīre latā-veśmanāṃ / vicchinne smara-talpa-kalpana-mṛd-ucchedopayoge 'dhunā te jāne jaraṭhī-bhavanti vigalan nīla-tviṣaḥ pallavāḥ //[*10] [*10] Srk 808 (vidyāyāḥ); Svm 87.8 (kasyāpi) ity evam ādau viṣaye 'cetanānāṃ vākyārthī-bhāve 'pi cetana-vastu-vṛttānta-yojanāsty eva / atha yatra cetana-vastu-vṛttānta-yojanāsti tatra rasādir alaṅkāraḥ / tad evaṃ saty upamādayo nirviṣayāḥ pravirala-viṣayā vā syuḥ / yasmān nāsty evāsāv acetana-vastu-vṛttānto yatra cetana-vastu-vṛttānta-yojanā nāsty antato vibhāvatvena / tasmād aṅgatvena ca rasādīnām alaṅkāratā / yaḥ punar aṅgī raso bhāvo vā sarvākāram alaṅkāryaḥ sa dhvaner ātmeti || DhvA_2.5 || kiṃ ca- Dhv_2.6: tam artham avalambante ye 'ṅginaṃ te guṇāḥ smṛtāḥ / aṅgāśritās tv alaṅkārā mantavyāḥ kaṭakādivat // DhvK_2.6 // ye tam arthaṃ rasādi-lakṣaṇam aṅginaṃ santam avalambate te guṇāḥ śauryādivat / vācya-vācaka-lakṣaṇāny aṅgāni ye punas tad-āśritās te 'laṅkārā mantavyāḥ kaṭakādivat || DhvA_2.6 || tathā ca- Dhv_2.7: śṛṅgāra eva madhuraḥ paraḥ prahlādano rasaḥ / tan-mayaṃ kāvyam āśritya mādhuryaṃ pratitiṣṭhati // DhvK_2.7 // śṛṅgāra eva rasāntarāpekṣayā madhuraḥ prahlāda-hetutvāt / tat-prakāśana-para-śabdārthatayā kāvyasya sa mādhurya-lakṣaṇo guṇaḥ / śravyatvaṃ punar ojaso 'pi sādhāraṇam iti || DhvA_2.7 || Dhv_2.8: śṛṅgāre vipralambhākhye karuṇe ca prakarṣavat / mādhuryam ārdratāṃ yāti yatas tatrādhikaṃ manaḥ // DhvK_2.8 // vipralambha-śṛṅgāra-karuṇayos tu mādhuryam eva prakarṣavat / sahṛdaya-hṛdayāvarjanātiśaya-nimittatvād iti || DhvA_2.8 || Dhv_2.9: raudrādayo rasā dīptyā lakṣyante kāvya-vartinaḥ / tad-vyakti-hetū śabdārthāv āśrityaujo vyavasthitam // DhvK_2.9 // raudrādayo hi rasāḥ parāṃ dīptim ujjvalatāṃ janayantīti lakṣaṇayā ta eva dīptir ity ucyate / tat-prakāśana-paraḥ śabdo dīrgha-samāsa-racanālaṅkṛtaṃ vākyam / yathā- cañcad-bhuja-bhramita-caṇḍa-gadābhighāta- sañcūrṇitoru-yugalasya suyodhanasya / styānāvabaddha-ghana-śoṇita-śoṇa-pāṇir uttaṃsayiṣyati kacāṃs tava devi bhīmaḥ //(veṇi 1.21) tat-prakāśana-paraś cārtho 'napekṣita-dīrgha-samāsa-racanaḥ prasanna-vācakābhidheyaḥ / yathā- yo yaḥ śastraṃ bibharti sva-bhuja-guru-madaḥ pāṇḍavīnāṃ camūnāṃ yo yaḥ pāñcāla-gotre śiśur adhika-vayā garbha-śayyāṃ gato vā / yo yas tat-karma-sākṣī carati mayi raṇe yaś ca yaś ca pratīpaḥ krodhāndhas tasya tasya svayam api jagatām antakasyāntako 'ham //(veṇi 3.32) ity ādau dvayor ojastvam || DhvA_2.9 || Dhv_2.10: samarpakatvaṃ kāvyasya yat tu sarva-rasān prati / sa prasādo guṇo jñeyaḥ sarva-sādhāraṇa-kriyaḥ // DhvK_2.10 // prasādas tu svacchatā śabdārthayoḥ / sa ca sarva-rasa-sādhāraṇo guṇaḥ sarva-racanā-sādhāraṇaś ca vyaṅgyārthāpekṣayaiva mukhyatayā vyavasthito mantavyaḥ || DhvA_2.10 || Dhv_2.11: śruti-duṣṭādayo doṣā anityā ye ca darśitāḥ / dhvany-ātmany eva śṛṅgāre te heyā ity udāhṛtāḥ // DhvK_2.11 // anityā doṣāś ca ye śruti-duṣṭādayaḥ sūcitās te 'pi na vācye artha-mātre, na ca vyaṅgye śṛṅgāre vā dhvaner anātma-bhūte / kiṃ tarhi ? dhvanyātmany eva śṛṅgāre 'ṅgitayā vyaṅgye te heyā ity udāhṛtāḥ / anyathā hi teṣām anitya-doṣataiva na syāt / evam ayam asaṃlakṣya-krama-dyoto dhvaner ātmā pradarśitaḥ sāmānyena || DhvA_2.11 || Dhv_2.12: tasyāṅgānāṃ prabhedā ye prabhedāḥ svagatāś ca ye / teṣāmānantyamanyonyasambandhaparikalpane // DhvK_2.12 // aṅgitayā vyaṅgyo rasādir vivakṣitāny apara-vācyasya dhvaner eka ātmā ya uktas tasyāṅgānāṃ vācya vācakānupātinām alaṅkārāṇāṃ ye prabhedā niravadhayo ye ca svagatās tasyāṅgino 'rthasya rasa-bhāva-tad-ābhāsa-tat-praśama-lakṣaṇā vibhāvānubhāva-vyabhicāri-pratipādana-sahitā anantāḥ svāśrayāpekṣayā niḥsīmāno viśeṣās teṣām anyonya-sambandha-parikalpane kriyamāṇe kasyacid anyatamasyāpi rasasya prakārāḥ parisaṅkhyātuṃ na śakyante kim uta sarveṣām / tathā hi śṛṅgārasyāṅginas tāvad ādyau dvau bhedau-sambhogo vipralambhaś ca / sambhogasya ca paraspara-prema-darśana-surata-viharaṇādi-lakṣaṇāḥ prakārāḥ / vipralambhasyāpy abhilāṣerṣyā-viraha-pravāsa-vipralambhādayaḥ / teṣāṃ ca pratyekaṃ vibhāvānubhāva-vyabhicāri-bhedaḥ / teṣāṃ ca deśa-kālādy-āśrayāvasthā-bheda iti svagata-bhedāpekṣayaikasya tasyāparimeyatvaṃ, kiṃ punar aṅga-prabheda-kalpanāyām / te hy aṅga-prabhedāḥ pratyekam aṅgi-prabheda-sambandha-parikalpane kriyamāṇe satyānantyam evopayānti || DhvA_2.12 || Dhv_2.13: diṅ-mātraṃ tūcyate yena vyutpannānāṃ sa-cetasām / buddhir āsāditālokā sarvatraiva bhaviṣyati // DhvK_2.13 // diṅ-mātra-kathanena hi vyutpannānāṃ sahṛdayānām ekatrāpi rasa-bhede sahālaṅkārair aṅgāṅgi-bhāva-parijñānād āsāditālokā buddhiḥ sarvatraiva bhaviṣyati / tatra- Dhv_2.14: śṛṅgārasyāṅgino yatnād eka-rūpānubandhavān / sarveṣv eva prabhedeṣu nānuprāsaḥ prakāśakaḥ // DhvK_2.14 // aṅgino hi śṛṅgārasya ye uktāḥ prabhedās teṣu sarveṣv eka-prakārānubandhitayā prabandhena pravṛtto 'nuprāso na vyañjakaḥ / aṅgina ity anenāṅga-bhūtasya śṛṅgārasyaika-rūpānubandhy-anuprāsa-nibandhane kāma-cāram āha //2.14 // Dhv_2.15: dhvanyātma-bhūte śṛṅgāre yamakādi-nibandhanam / śaktāv api pramāditvaṃ vipralambhe viśeṣataḥ // DhvK_2.15 // dhvaner ātma-bhūtaḥ śṛṅgāras tātparyeṇa vācya-vācakābhyāṃ prakāśyamānas tasmin yamakādīnāṃ yamaka-prakārāṇāṃ nibandhanaṃ duṣkara-śabda-bhaṅga-śleṣādīnāṃ śaktāv api pramāditvaṃ / "pramāditvam" ity anenaitad darśyate-kāka-tālīyena kadācit kasyacid ekasya yamakāder niṣpattāv api bhūmnālaṅkārāntaravad rasāṅgatvena nibandho na kartavya iti / "vipralambhe viśeṣata" ity anena vipralambhe saukumāryātiśayaḥ khyāpyate / tasmin dyotye yamakāder aṅgasya nibandho niyamān na kartavya iti || DhvA_2.15 || atra yuktir abhidhīyate- Dhv_2.16: rasākṣiptatayā yasya bandhaḥ śakya-kriyo bhavet / apṛthag-yatna-nirvatyaḥ so 'laṅkāro dhvanau mataḥ // DhvK_2.16 // niṣpattāv āścarya-bhūto 'pi yasyālaṅkārasya rasākṣiptatayaiva bandhaḥ śakya-kriyo bhavet so 'sminn alakṣya-krama-vyaṅgye dhvanāv alaṅkāro mataḥ / tasyaiva rasāṅgatvaṃ mukhyam ity arthaḥ / yathā- kapole pattrālī karatala-nirodhena mṛditā nipīto niḥśvāsair ayam amṛta-hṛdyo 'dhara-rasaḥ / muhuḥ kaṇṭhe lagnas taralayati bāṣpa-stana-taṭīṃ priyo manyur jātas tava niranurodhe na tu vayam //[*11] [*11] Amaru 67; Srk 664, Skm 720, Skv 489, Sv 1627 rasāṅgatve ca tasya lakṣaṇam apṛthag-yatna-nirvartyatvam iti yo rasaṃ bandhu-madhya-vasitasya kaver alaṅkāras tāṃ vāsanām atyūhya yatnāntaram āsthitasya niṣpadyate sa na rasāṅgam iti / yamake ca prabandhena buddhi-pūrvakaṃ kriyamāṇe niyamenaiva yatnāntara-parigraha āpatati śabda-viśeṣānveṣaṇa-rūpaḥ / alaṅkārāntareṣv api tat-tulyam iti cet-naivam; alaṅkārāntarāṇi hi nirūpyamāṇa-durghaṭanāny api rasa-samāhita-cetasaḥ pratibhānavataḥ kaver aham-pūrvikayā parāpatanti / yathā kādambaryāṃ kādambarī-darśanāvasare / yathā ca māyā-rāma-śiro-darśanena vihvalāyāṃ sīta-devyāṃ setau / yuktaṃ caitat, yato rasā vācya-viśeṣair evākṣeptavyāḥ / asyaivārthasya saṅgraha-ślokāḥ- rasavanti hi vastūni sālaṅkārāṇi kānicit / ekenaiva prayatnena nirvartyante mahā-kaveḥ // yamakādi-nibandhe tu pṛthag-yatno 'sya jāyate / śaktasyāpi rase 'ṅgatvaṃ tasmād eṣāṃ na vidyate // rasābhāsāṅga-bhāvas tu yamakāder na vāryate / dhvany-ātma-bhūte śṛṅgāre tv aṅgatā nopapadyate || DhvA_2.16 || idānīṃ dhvany-ātma-bhūtasya śṛṅgārasya vyañjako 'laṅkāra-varga ākhyāyate- Dhv_2.17: dhvany-ātma-bhūte śṛṅgāre samīkṣya viniveśitaḥ / rūpakādir alaṅkāra-varga eti yathārthatām // DhvK_2.17 // alaṅkāro hi bāhyālaṅkārasāmyādaṅginaścārutva-heturucyate / vācyālaṅkāravargaś ca rūpakādiryāvānukto vakṣyate ca kaiścit, alaṅkārāṇāmanantatvāt /// sa sarvo 'pi yadi samīkṣya viniveśyate tada-lakṣyakramavyaṅgyasya dhvaner aṅginaḥ sarvasyaiva cārutvaheturniṣpadyate || DhvA_2.17 || eṣā cāsya viniveśane samīkṣā- Dhv_2.18-19: vivakṣā tatparatvena nāṅgitvena kadācana / kāle ca grahaṇa-tyāgau nātinirvahaṇaiṣitā // DhvK_2.18 // nirvyūḍhāv api cāṅgatve yatnena pratyavekṣaṇam / rūpakādir alaṅkāra-vargasyāṅgatva-sādhanam // DhvK_2.19 // rasa-bandheṣv atyādṛta-manāḥ kavir yam alaṅkāraṃ tad aṅgatayā vivakṣati / yathā [śaku. 1.20]- calāpāṅgāṃ dṛṣṭiṃ spṛśasi nava-gopa-sudṛśāṃ rahasyākhyāyīva mṛśasi mṛdu karṇāntika-caraḥ / karaṃ vyādhunvatyāḥ pibasi rati-sarvasvam adharaṃ vayaṃ tattvānveṣān madhukara hatās tvaṃ khalu kṛtī //[*12] [*12] Srk 515 atra hi bhramara-svabhāvoktir alaṅkāro rasānuguṇaḥ / "nāṅgitvena" iti na prādhānyena / kadācid rasādi-tātparyeṇa vivakṣito 'pi hy alaṅkāraḥ kaścid aṅgitvena vivakṣito dṛśyate / yathā- cakrābhighāta-prasabhājñayaiva cakāra yo rāhu-vadhū-janasya / āliṅganoddāma-vilāsa-vandhyaṃ ratotsavaṃ cumbana-mātra-śeṣam // atra hi paryāyoktasyāṅgitvena vivakṣā rasādi-tātparye saty apīti / aṅgatvena vivakṣitam api yam avasare gṛhṇāti nānavasare / avasare gṛhītir, yathā (ratnāvalyāṃ 2.4)- uddāmotkalikāṃ vipāṇḍura-rucaṃ prārabdha-jṛmbhāṃ kṣaṇād āyāsaṃ śvasanodgamair aviratair ātanvatīm ātmanaḥ / adyodyānalatām imāṃ samadanāṃ nārīm ivānyāṃ dhruvaṃ paśyan kopa-vipāṭala-dyuti mukhaṃ devyāḥ kariṣyāmy aham //[*13] [*13] Rasārṇava-sudhākara 2.26. ity atra upamā śleṣasya / gṛhītam api ca yam avasare tyajati tad-rasānuguṇa-tayālaṅkārāntarāpekṣayā / yathā- raktas tvaṃ nava-pallavair aham api ślāghyaiḥ priyāyā guṇais tvām āyānti śilīmukhāḥ smara-dhanur-muktās tathā mām api / kāntāpāda-talāhatis tava mude tadvan mamāpy āvayoḥ sarvaṃ tulyam aśoka kevalam ahaṃ dhātrā sa-śokaḥ kṛtaḥ //[*14] [*14] Srk 770. atra hi prabandha-pravṛtto 'pi śleṣo vyatireka-vivakṣayā tyajyamāno rasa-viśeṣam puṣṇāti / nātrālaṅkāra-dvaya-sannipātaḥ, kiṃ tarhi ? alaṅkārāntaram eva śleṣa-vyatireka-lakṣaṇaṃ narasiṃhavad iti cet-na, tasya prakārāntareṇa vyavasthāpanāt / yatra hi śleṣa-viṣaya eva śabde prakārāntareṇa vyatireka-pratītir jāyate sa tasya viṣayaḥ / yathā-"sa harir nāmnā devaḥ sa-harir vara-turaga-nivahena" ity ādau / atra hy anya eva śabdaḥ śleṣasya viṣayo 'nyaś ca vyatirekasya / yadi caivaṃ-vidhe viṣaye 'laṅkārāntaratva-kalpanā kriyate tat-saṃsṛṣṭer viṣayāpahāra eva syāt / śleṣa-mukhenaivātra vyatirekasyātma-lābha iti nāyaṃ saṃsṛṣṭer viṣaya iti cet-na ; vyatirekasya prakārāntareṇāpi darśanāt / yathā- no kalpāpāya-vāyor adaya-raya-dalat-kṣmādharasyāpi śamyā gāḍhodgīrṇojjvala-śrīr ahani na rahitā no tamaḥ-kajjalena / prāptotpattiḥ pataṅgān na punar upagatā moṣa-muṣṇa-tviṣo vo vartiḥ saivānya-rūpā sukhayatu nikhila-dvīpa-dīpasya dīptiḥ // atra hi sāmya-prapañca-pratipādanaṃ vinaiva vyatireko darśitaḥ / nātra śleṣa-mātrāc cārutva-pratītir astīti śleṣasya vyatirekāṅgatvenaiva vivakṣitatvāt na svato 'laṅkāratety api na vācyam / yata evaṃ-vidhe viṣaye sāmya-mātrād api supratipāditāc cārutvaṃ dṛśyata eva / yathā- ākrandāḥ stanitair vilocana-jalānya-śrānta-dhārāmbudhis tad-viccheda-bhuvaś ca śoka-śikhinas tulyās taḍid-vibhramaiḥ / antar me dayitā-mukhaṃ tava śaśī vṛttiḥ samaivāvayos tat kiṃ mām aniśaṃ sakhe jala-dhara tvaṃ dagdhum evodyataḥ //[*15] ity ādau / [*15] Srk 240, Skm 993, yaśodharmaṇaḥ, Smv 43.33. rasa-nirvahaṇaika-tāna-hṛdayo yaṃ ca nātyantaṃ nirvoḍhum icchati / yathā- kopāt komala-lola-bāhu-latikā-pāśena baddhā dṛḍhaṃ nītvā vāsa-niketanaṃ dayitayā sāyaṃ sakhīnāṃ puraḥ / bhūyo naivam iti skhalat-kala-girā saṃsūcya duśceṣṭitaṃ dhanyo hanyata eva nihnuti-paraḥ preyān rudatyā hasan // atra hi rūpakam ākṣiptam anirvyūḍhaṃ ca paraṃ rasa-puṣṭaye / nirvoḍhum iṣṭam api yaṃ yatnād aṅgatvena pratyavekṣate yathā- śyāmāsvaṅgaṃ cakita-hariṇī-prekṣaṇe dṛṣṭi-pātaṃ gaṇḍa-cchāyāṃ śaśini śikhināṃ barha-bhāreṣu keśān / utpaśyāmi pratanuṣu nadī-vīciṣu bhrū-vilāsān hantaika-sthaṃ kvacid api na te bhīru sādṛśyam asti //ity ādau / sa evam upanibadhyamāno 'laṅkāro rasābhivyakti-hetuḥ kaver bhavati / ukta-prakārātikrame tu niyamenaiva rasa-bhaṅga-hetuḥ saṃpadyate / lakṣyaṃ ca tathāvidhaṃ mahā-kavi-prabandheṣv api dṛśyate bahuśaḥ / tat tu sūkti-sahasra-dyotitātmanāṃ mahātmanāṃ doṣodghoṣaṇam ātmana eva dūṣaṇaṃ bhavatīti na vibhajya darśitam / kiṃ tu rūpakāder alaṅkāra-vargasya yeyaṃ vyañjakatve rasādi-viṣaye lakṣaṇa-dig-darśitā tām anusaran svayaṃ cānyal lakṣaṇam utprekṣamāṇo yady alakṣya-krama-pratibham anantaroktam enaṃ dhvaner ātmānam upanibadhnāti sukaviḥ samāhita-cetās tadā tasyātma-lābho bhavati mahīyān iti || DhvA_2.18-19 || Dhv_2.20: krameṇa pratibhāty ātmā yo 'syānusvāna-sannibhaḥ / śabdārtha-śakti-mūlatvāt so 'pi dvedhā vyavasthitaḥ // DhvK_2.20 // asya vivakṣitāny apara-vācyasya dhvaneḥ saṃlakṣya-krama-vyaṅgyatvād anuraṇana-prakhyo ya ātmā so 'pi śabda-śakti-mūlo 'rtha-śakti-mūlaś ceti dvi-prakāraḥ || DhvA_2.20 || nanu śabda-śaktyā yatrārthāntaraṃ prakāśate sa yadi dhvaneḥ prakāra ucyate tad idānīṃ śleṣasya viṣaya evāpahṛtaḥ syāt, nāpahṛta ity āha- Dhv_2.21: ākṣipta evālaṅkāraḥ śabda-śaktyā prakāśate / yasminn anuktaḥ śabdena śabda-śakty-udbhavo hi saḥ // DhvK_2.21 // yasmād alaṅkāro na vastu-mātraṃ yasmin kāvye śabda-śaktyā prakāśate sa śabda-śakty-udbhavo dhvanir ity asmākaṃ vivakṣitam / vastu-dvaye ca śabda-śaktyā prakāśamāne śleṣaḥ / yathā- yena dhvasta-manobhavena balijit-kāyaḥ purāstrī-kṛto yaś codvṛtta-bhujaṅga-hāra-valayo gaṅgāṃ ca yo 'dhārayat / yasyāhuḥ śaśimac chiro hara iti stutyaṃ ca nāmāmarāḥ pāyāt sa svayam andhaka-kṣaya-karas tvāṃ sarvado mādhavaḥ // nanv alaṅkārāntara-pratibhāyām api śleṣa-vyapadeśo bhavatīti darśitaṃ bhaṭṭodbhaṭena, tat punar api śabda-śakti-mūlo dhvanir niravakāśa ity āśaṅkyedam uktam "ākṣipta" iti / tad ayam arthaḥ-yatra śabda-śaktyā sākṣād alaṅkārāntaraṃ vācyaṃ sat pratibhāsate sa sarvaḥ śleṣa-viṣayaḥ / yatra tu śabda-śaktyā sāmarthyākṣiptaṃ vācya-vyatiriktaṃ vyaṅgyam evālaṅkārāntaraṃ prakāśate sa dhvaner viṣayaḥ / śabda-śaktyā sākṣād-alaṅkārāntara-pratibhā yathā- tasyā vināpi hāreṇa nisargād eva hāriṇau / janayāmāsatuḥ kasya vismayaṃ na payodharau // atra śṛṅgāra-vyabhicārī vismayākhyo bhāvaḥ sākṣād-virodhālaṅkāraś ca pratibhāsata iti virodha-cchāyānugrāhiṇaḥ śleṣasyāyaṃ viṣayaḥ / na tv anusvānopama-vyaṅgyasya dhvaneḥ / alakṣya-krama-vyaṅgyasya tu dhvaner vācyena śleṣeṇa virodher na vā vyañjitasya viṣaya eva / tasyā vināpi hāreṇa nisargād eva hāriṇau / janayāmāsatuḥ kasya vismayaṃ na payodharau // atra śṛṅgāra-vyabhicārī vismayākhyo bhāvaḥ sākṣād-virodhālaṅkāraś ca pratibhāsata iti virodha-cchāyānugrāhiṇaḥ śleṣasyāyaṃ viṣayaḥ / na tv anusvānopama-vyaṅgyasya dhvaneḥ / alakṣya-krama-vyaṅgyasya tu dhvaner vācyena śleṣeṇa virodher na vā vyañjitasya viṣaya eva / yathā mamaiva- ślāghyāśeṣa-tanuṃ sudarśana-karaḥ sarvāṅga-līlājita- trailokyāṃ caraṇāravinda-lalitenākrānta-loko hariḥ / bibhrāṇāṃ mukham indu-sundara-rucaṃ candrātma-cakṣur dadhat sthāne yāṃ svatanor apaśyad adhikāṃ sā rukmiṇī vo 'vatāt // atra vācyatayaiva vyatireka-cchāyānugrāhī śleṣaḥ pratīyate / yathā ca- bhramim aratim alasa-hṛdayatāṃ pralayaṃ mūrcchāṃ tamaḥ śarīra-sārdam / maraṇaṃ ca jalada-bhuja-gajaṃ prasahya kurute viṣaṃ viyoginīnām // yathā vā- camahia-māṇasa-kañcaṇa-paṅka-aṇi mmahia-parimalā jassa / akhaṇḍia-dāṇa-pasārā bāhu-ppalihā ccia ga{i}ndā // [khaṇḍita-mānasa-kāñcana-paṅkajanir mathita-parimalā yasya / akhaṇḍita-dāna-prasarā bāhu-parighā iva gajendrāḥ //] atra rūpaka-cchāyānugrāhī śleṣo vācyatayaivāvabhāsate / sa cākṣipto 'laṅkāro yatra punaḥ śabdāntareṇābhihita-svarūpas tatra na śabda-śakty-udbhavānuraṇana-rūpa-vyaṅgya-dhvani-vyavahāraḥ / tatra vakrokty-ādi-vācyālaṅkāra-vyavahāra eva / yathā- dṛṣṭyā keśava gopa-rāga-hṛtayā kiṃcin na dṛṣṭaṃ mayā tenaiva skhalitāsmi nātha patitāṃ kiṃ nāma nālambase / ekas tvaṃ viṣameṣu khinna-manasāṃ sarvābalānāṃ gatir gopyaivaṃ gaditaḥ sa-leśam avatād goṣṭhe harir vaś ciram // evaṃ-jātīyakaḥ sarva eva bhavatu kāmaṃ vācya-śleṣasya viṣayaḥ / yatra tu sāmarthyākṣiptaṃ sad-alaṅkārāntaraṃ śabda-śaktyā prakāśate sa sarva eva dhvaner viṣayaḥ / yathā-"atrāntare kusuma-samaya-yugam upasaṃharann ajṛmbhata grīṣmābhidhānaḥ phulla-mallikā-dhavalāṭṭa-hāso mahā-kālaḥ" / yathā ca- unnataḥ prollasad-dhāraḥ kālāgarumalīmasaḥ / payodharabharastanvyāḥ kaṃ na cakre 'bhilāṣiṇam // yathā vā- dattānandāḥ prajānāṃ samucita-samayākṛṣṭa-sṛṣṭaiḥ payobhiḥ pūrvāhṇe viprakīrṇā diśi diśi viramaty ahni saṃhāra-bhājaḥ / dīptāṃśor dīrgha-duḥkha-prabhava-bhava-bhayodanvad-uttāra-nāvo gāvo vaḥ pāvanānāṃ parama-parimitāṃ prītim utpādayantu // eṣūdāharaṇeṣu śabda-śaktyā prakāśamāne satya-prākaraṇike 'rthāntare vākyasyāsambaddhārthābhidhāyitvaṃ mā prasāṅkṣīd ity aprākaraṇika-prākaraṇikārthayor upamānopameya-bhāvaḥ kalpayitavyaḥ sāmarthyād ity arthākṣipto 'yaṃ śleṣo na śabdopārūḍha iti vibhinna eva śleṣād anusvānopama-vyaṅgyasya dhvaner viṣayaḥ / anye 'pi cālaṅkārāḥ śabda-śakti-mūlānusvāna-rūpa-vyaṅgye dhvanau sambhavanty eva / tathā hi virodho 'pi śabda-śakti-mūlānusvāna-rūpo dṛśyate / yathā sthāṇvīśvarākhya-janapada-varṇane bhaṭṭa-bāṇasya- yatra ca mātaṅga-gāminyaḥ śīlavatyaś ca gauryo vibhava-ratāś ca śyāmāḥ padma-rāgiṇyaś ca dhavala-dvija-śuci-vadanā madirāmodiśvasanāś ca pramadāḥ / atra hi vācyo virodhas tac-chāyānugrāhī vā śleṣo 'yam iti na śakyaṃ vaktum / sākṣāc-chabdena virodhālaṅkārasyāprakāśitatvāt / yatra hi sākṣāc-chabdāvedito virodhālaṅkāras tatra hi śliṣṭoktau vācyālaṅkārasya virodhasya śleṣasya vā viṣayatvam / yathā tatraiva- "samavāya iva virodhināṃ padārthānām / tathā hi-sannihita-bālāndhakārāpi bhāsvan-mūrtiḥ" ity ādau / yathā vā mamaiva- sarvaika-śaraṇam akṣayam adhīśam īśaṃ dhiyāṃ hariṃ kṛṣṇam / caturātmānaṃ niṣkriyam ari-mathanaṃ namata cakra-dharam // atra hi śabda-śakti-mūlānusvāna-rūpo virodhaḥ sphuṭam eva pratīyate / evaṃ-vidho vyatireko 'pi dṛśyate / yathā mamaiva- khaṃ ye 'tyujjvalayanti lūna-tamaso ye vā nakhodbhāsino ye puṣṇanti saroruha-śriyam api kṣiptābja-bhāsaś ca ye / ye mūrdhasv avabhāsinaḥ kṣiti-bhṛtāṃ ye cāmarāṇāṃ śirāṃ- syākrāmanty ubhaye 'pi te dina-pateḥ pādāḥ śriye santu vaḥ // evam anye 'pi śabda-śakti-mūlānusvāna-rūpa-vyaṅgya-dhvani-prakārāḥ santi te sahṛdayaiḥ svayam anusartavyāḥ / iha tu grantha-vistara-bhayān na tat-prapañcaḥ kṛtaḥ / Dhv_2.22: artha-śakty-udbhavas tv anyo yatrārthaḥ sa prakāśate / yas tātparyeṇa vastv anyad vyanakty uktiṃ vinā svataḥ // DhvK_2.22 // yatrārthaḥ sva-sāmarthyād arthāntaram abhivyanakti śabda-vyāpāraṃ vinaiva so 'rtha-śakty-udbhavo nāmānusvānopama-vyaṅgyo dhvaniḥ / yathā [ku.saṃ. 6.84]- evaṃ vādini devarṣau pārśve pitur adhomukhī / līlā-kamala-patrāṇi gaṇayāmāsa pārvatī // atra hi līlā-kamala-patra-gaṇanam upasarjanīkṛta-svarūpaṃ śabda-vyāpāraṃ vinaivārthāntaraṃ vyabhicāri-bhāva-lakṣaṇaṃ prakāśayati / na cāyam alakṣya-krama-vyaṅgyasyaiva dhvaner viṣayaḥ / yato yatra sākṣac-chabda-niveditebhyo vibhāvānubhāva-vyabhicāribhyo rasādīnāṃ pratītiḥ, sa tasya kevalasya mārgaḥ / yathā kumāra-sambhave madhu-prasaṅge vasanta-puṣpābharaṇaṃ vahantyā devyā āgamanādi-varṇanaṃ manobhava-śara-sandhāna-paryantaṃ śambhoś ca parivṛtta-dhairyasya ceṣṭā-viśeṣa-varṇanādi sākṣac-chabda-niveditam / tasmād ayam anyo dhvaneḥ prakāraḥ / yatra ca śabda-vyāpāra-sahāyo 'rtho 'rthāntarasya vyañjakatvenopādīyate sa nāsya dhvaner viṣayaḥ / yathā- saṅketa-kāla-manasaṃ viṭaṃ jñātvā vidagdhayā / hasan-netrārpitākūtaṃ līlā-padmaṃ nimīlitam // atra līlā-kamala-nimīlanasya vyañjakatvam uktyaiva niveditam || DhvA_2.22 || tathā ca- Dhv_2.23: śabdārtha-śaktyā kṣipto 'pi vyaṅgyo 'rthaḥ kavinā punaḥ / yatrāviṣkriyate svoktyā sānyaivālaṅkṛtir dhvaneḥ // DhvK_2.23 // śabda-śaktyārtha-śaktyā śabdārtha-śaktyā vākṣipto 'pi vyaṅgyo 'rthaḥ kavinā punaryatra svoktyā prakāśī-kriyate so 'smād anusvānopama-vyaṅgyād dhvaner anya evālaṅkāraḥ / alakṣya-krama-vyaṅgyasya vā dhvaneḥ sati sambhave sa tādṛg anyo 'laṅkāraḥ / tatra śabda-śaktyā yathā- vatse mā gā viṣādaṃ śvasanam urujavaṃ santyajordhva-pravṛttaṃ kampaḥ ko vā gurus te bhavatu balabhidā jṛmbhitenātra yāhi / pratyākhyānaṃ surāṇām iti bhaya-śamana-cchadmanā kārayitvā yasmai lakṣmī-madād vaḥ sa dahatu duritaṃ mantha-mūḍhāṃ payodhiḥ // artha-śaktyā yathā- ambā śete 'tra vṛddhā pariṇata-vayasām agraṇīr atra tāto niḥśeṣāgāra-karma-śrama-śithila-tanuḥ kumbha-dāsī tathātra / asmin pāpāham ekā katipaya-divasa-proṣita-prāṇanāthā pānthāyetthaṃ taruṇyā kathitam avasara-vyāhṛti-vyāja-pūrvam // ubhaya-śaktyā, yathā-"dṛṣṭyā keśava-gopa-rāga-hṛtayā" ity ādau || DhvA_2.23 || Dhv_2.24: prauḍhokti-mātra-niṣpanna-śarīraḥ sambhavī svataḥ / artho 'pi dvividho jñeyo vastuno 'nyasya dīpakaḥ // DhvK_2.24 // artha-śakty-udbhavānuraṇana-rūpa-vyaṅgye dhvanau yo vyañjako 'rtha uktas tasyāpi dvau prakārau-kaveḥ kavi-nibaddhasya vā vaktuḥ prauḍhokti-mātra-niṣpanna-śarīra ekaḥ, svataḥ-sambhavī ca dvitīyaḥ / kavi-prauḍhokti-mātra-niṣpanna-śarīro yathā- sajjehi surahi-māso ṇa dāva appei juva{i}-jaṇa-lakkha-suhe / ahiṇava-sahaāra-muhe ṇava-pattale aṇaṅgassa sare // (sajjayati surabhi-māso na tāvad arpayati yuvati-jana-lakṣya-sahān / abhinava-sahakāra-mukhān nava-patralān anaṅgasya śarān //) kavi-nibaddha-vaktṛ-prauḍhokti-mātra-niṣpanna-śarīro yathodāhṛtam eva-"śikhariṇi" ity ādi / yathā vā- sādara-vitīrṇa-yauvana-hastālambaṃ samunnamadbhyām / abhyutthānam iva manmathasya dattaṃ tava stanābhyām // svataḥ sambhavī ya aucityena bahir api sambhāvyamāna-sad-bhāvo na kevalaṃ bhaṇiti-vaśenaivābhiniṣpanna-śarīraḥ / yathodāhṛtam "evaṃ-vādini" ity ādi / yathā vā- śikhi-piccha-karṇa-pūrā jāyā vyādhasya garviṇī bhramati / muktā-phala-racita-prasādhanānāṃ madhye sapatnīnām || DhvA_2.24 || Dhv_2.25: artha-śakter alaṅkāro yatrāpy anyaḥ pratīyate / anusvānopama-vyaṅgyaḥ sa prakāro 'paro dhvaneḥ // DhvK_2.25 // vācyālaṅkāra-vyatirikto yatrānyo 'laṅkāro 'rtha-sāmarthyāt pratīyamāno 'vabhāsate so 'rtha-śakty-udbhavo nāmānusvāna-rūpa-vyaṅgyo 'nyo dhvaniḥ || DhvA_2.25 || tasya pravirala-viṣayatvam āśaṅkyedam ucyate- Dhv_2.26: rūpakādir alaṅkāra-vargo yo vācyatāṃ śritaḥ / sa sarvo gamyamānatvaṃ bibhrad bhūmnā pradarśitaḥ // DhvK_2.26 // anyatra vācyatvena prasiddho yo rūpakādir alaṅkāraḥ so 'nyatra pratīyamānatayā bāhulyena pradarśitas tatrabhavadbhir bhaṭṭodbhaṭādibhiḥ / tathā ca sa-sandehādiṣūpamā-rūpakātiśayoktīnāṃ prakāśamānatvaṃ pradarśitam ity alaṅkārāntarasyālaṅkārāntare vyaṅgyatvaṃ na yatna-pratipādyam || DhvA_2.26 || iyat punar ucyata eva- Dhv_2.27: alaṅkārāntarasyāpi pratītau yatra bhāsate / tat-paratvaṃ na vācyasya nāsau mārgo dhvaner mataḥ // DhvK_2.27 // alaṅkārāntareṣu tv anuraṇana-rūpālaṅkāra-pratītau satyām api yatra vācyasya vyaṅgya-pratipādanaunmukhyena cārutvaṃ na prakāśate nāsau dhvaner mārgaḥ / tathā ca dīpakādāv alaṅkāre upamāyā gamyamānatve 'pi tatparatvena cārutvasyāvyavasthānān na dhvani-vyapadeśaḥ / yathā- canda-maūehiṃ ṇimā ṇalinī kamalehiṃ kusuma-gucchehiṃ laā / haṃsehiṃ saraa-sohā kavva-kahā sajjanehiṃ kara{i} garuī // [candra-mayūkhair niśā nalinī kamalaiḥ kusuma-gucchair latā / haṃsaiḥ śārada-śobhā kāvya-kathā sajjanaiḥ kriyate gurvī //] ity ādiṣūpamā-garbhatve 'pi sati vācyālaṅkāra-mukhenaiva cārutvaṃ vyavatiṣṭhate na vyaṅgyālaṅkāra-tātparyeṇa / tasmāt tatra vācyālaṅkāra-mukhenaiva kāvya-vyapadeśo nyāyyaḥ / yatra tu vyaṅgya-paratvenaiva vācyasya vyavasthānaṃ tatra vyaṅgya-mukhenaiva vyapadeśo yuktaḥ / yathā- prāpta-śrīr eṣa kasmāt punar api mayi taṃ mantha-khedaṃ vidadhyān nidrām apy asya pūrvām anala-manaso naiva sambhāvayāmi / setuṃ badhnāti bhūyaḥ kim iti ca sakala-dvīpa-nāthānuyātas tvayy āyāte vitarkāniti dadhata ivābhāti kampaḥ payodheḥ // yathā vā mamaiva- lāvaṇya-kānti-paripūrita-diṅ-mukhe 'smin smere 'dhunā tava mukhe taralāyatākṣi / kṣobhaṃ yadeti na manāg api tena manye suvyaktam eva jala-rāśir ayaṃ payodhiḥ // ity evaṃ-vidhe viṣaye 'nuraṇana-rūpa-rūpakāśrayeṇa kāvya-cārutva-vyavasthānād rūpaka-dhvanir iti vyapadeśo nyāyyaḥ / upamā-dhvanir, yathā- vīrāṇaṃ rama{i} ghusiṇāruṇammi ṇa tahā piā-thaṇucchaṅge / diṭṭhī riu-gaa-kumbha-tthalammi jaha bahala-sindūre // [vīrāṇāṃ ramate ghusṛṇāruṇe na tathā priyā-stanotsaṅge / dṛṣṭī ripu-gaja-kumbha-sthale yathā bahala-sindūre //] yathā vā mamaiva viṣama-bāṇa-līlāyām asura-parākramaṇe kāmadevasya- taṃ tāṇaṃ siri-sahoara-raaṇāharaṇammi hiaam ekka-rasam / bimbāhare piāṇaṃ nivesiaṃ kusuma-bāṇena //[*16] [*16] Supplement 982 to Gāhā-sattasāi. [tat teṣāṃ śrī-sahodara-ratnāharaṇe hṛdayam eka-rasam / bimbādhare priyāṇāṃ niveśitaṃ kusuma-bāṇena //] ākṣepa-dhvanir, yathā- sa vaktum akhilāñ śakto hayagrīvāśritān guṇān / yo 'mbu-kumbhaiḥ paricchedaṃ jñātuṃ śakto mahodadheḥ // atrātiśayoktyā hayagrīva-guṇānām avarṇanīyatā-pratipādana-rūpasyāsādhāraṇa-tad-viśeṣa-prakāśana-parasyākṣepasya prakāśanam / arthāntaranyāsa-dhvaniḥ śabda-śakti-mūlānuraṇana-rūpa-vyaṅgyo 'rtha-śakti-mūlānuraṇana-rūpa-vyaṅgyaś ca sambhavati / tatrādyasyodāharaṇam- devāettammi phale kiṃ kīra{i} ettiaṃ puṇā bhaṇimo / kaṅkilla-pallavāḥ pallavāṇaṃ aṇṇāṇaṃ ṇa saricchā // [daivāyatte phale kiṃ kriyatām etāvat punar bhaṇāmaḥ / raktāśoka-pallavāḥ pallavānām anyeṣāṃ na sadṛśāḥ //] pada-prakāśaś cāyaṃ dhvanir iti vākyasyārthāntara-tātparye 'pi sati na virodhaḥ / dvitīyasyodāharaṇaṃ yathā- hiaa-ṭṭhābia-maṇṇuṃ abaruṇṇa-muhaṃ hi maṃ pasāanta / abaraddhassa bi ṇa hu de bahu-jāṇaa rosiuṃ sakkaṃ // [hṛdaya-sthāpita-manyum aparoṣa-mukhīm api māṃ prasādayan / aparāddhasyāpi na khalu te bahujña roṣitum śakyam //] atra hi vācya-viśeṣeṇa sāparādhasyāpi bahujñasya kopaḥ kartum aśakya iti samarthakaṃ sāmānyam anvitam anyat tātparyeṇa prakāśate / vyatireka-dhvanir apy ubhaya-rūpaḥ sambhavati / tatrādyasyodāharaṇaṃ prāk-pradarśitam eva / dvitīyasyodāharaṇaṃ yathā- jāejja vanuddese khujja bbia pāabo gaḍia-batto / mā mānusammi loe tāekka-raso dariddo a // [jāyeya vanoddeśe kubja eva pādapo galita-patraḥ / mā mānuṣe loke tyāgaika-raso daridraś ca //] atra hi tyāgaika-rasasya daridrasya janmānabhinandanaṃ truṭita-patra-kubja-pādapa-janmābhinandanaṃ ca sākṣāc-chabda-vācyam / tathāvidhād api pādapāt tādṛśasya puṃsa upamānopameyatva-pratīti-pūrvakaṃ śocyatāyām ādhikyaṃ tātparyeṇa prakāśayati / utprekṣā-dhvanir yathā- candanāsakta-bhujaga-niḥśvāsānila-mūrcchitaḥ / mūrcchayaty eṣa pathikān madhau malaya-mārutaḥ // atra hi madhau malaya-mārutasya pathika-mūrcchākāritvaṃ manmathonmātha-dāyitvenaiva / tat tu candanāsakta-bhujaga-niḥśvāsānila-mūrcchitatvenotprekṣitam ity utprekṣā sākṣād anuktāpi vākyārtha-sāmarthyād anuraṇana-rūpā lakṣyate / na caivaṃ-vidhe viṣaye ivādi-śabda-prayogam antareṇāsaṃbaddhataiveti śakyate vaktum / gamakatvād anyatrāpi tad-aprayoge tad-arthāvagati-darśanāt / yathā- īsā-kalusassa bi tuha muhassa ṇaṃ esa puṇṇimā-cando / ajja sarisattaṇaṃ pābiūṇa aṅge bia ṇa māi // īrṣyā-kaluṣasyāpi tava mukhasya nanv eṣa pūrṇimā-candraḥ / adya sadṛśatvaṃ prāpyāṅga eva na māti // yathā vā- trāsākulaḥ paripatan parito niketān puṃbhir na kaiścid api dhanvibhir anvabandhi / tasthau tathāpi na mṛgaḥ kvacid aṅga-nābhir ākarṇa-pūrṇa-nayaneṣu-hatekṣaṇa-śrīḥ // śabdārtha-vyavahāre ca prasiddhir eva pramāṇam / śleṣa-dhvanir yathā- ramyā iti prāptavatīḥ patākāḥ rāgaṃ viviktā iti vardhayantīḥ / yasyām asevanta namad-valīkāḥ samaṃ vadhūbhir valabhīr yuvānaḥ // atra vadhūbhiḥ saha valabhīrasevanteti vākyārtha-pratīter anantaraṃ vadhva iva valabhya iti śleṣa-pratītir aśabdāpy artha-sāmarthyān mukhyatvena vartate / yathā-saṅkhya-dhvanir yathā- aṅkuritaḥ pallavitaḥ korakitaḥ puṣpitaś ca sahakāraḥ / aṅkuritaḥ pallavitaḥ korakitaḥ puṣpitaś ca hṛdi madanaḥ // atra hi yathoddeśam anūddeśe yac cārutvam anuraṇana-rūpaṃ madana-viśeṣaṇa-bhūtāṅkuritādi-śabda-gataṃ tan-madana-sahakārayos tulya-yogitā-samuccaya-lakṣaṇād vācyād atiricyamānam ālakṣyate / evam anye 'py alaṅkārā yathāyogaṃ yojanīyāḥ || DhvA_2.27 || evam alaṅkāra-dhvani-mārgaṃ vyutpādya tasya prayojanavattāṃ khyāpayitum idam ucyate- Dhv_2.28: śarīrīkaraṇaṃ yeṣāṃ vācyatve na vyavasthitam / te 'laṅkārāḥ parāṃ chāyāṃ yānti dhvanyaṅgatāṃ gataḥ // DhvK_2.28 // dhvany-aṅgatā cobhābhyāṃ prakārābhyāṃ vyañjakatvena vyaṅgyatvena ca / tatreha prakaraṇād vyaṅgyatvenety avagantavyam / vyaṅgyatve 'py alaṅkārāṇāṃ prādhānya-vivakṣāyām eva satyāṃ dhvanāv antaḥ-pātaḥ / itarathā tu guṇībhūta-vyaṅgyatvaṃ pratipādayiṣyate || DhvA_2.28 || aṅgitvena vyaṅgyatāyām api / alaṅkārāṇāṃ dvayī gatiḥ-kadācid vastu-mātreṇa vyajyante, kadācid alaṅkāreṇa / tatra- Dhv_2.29: vyajyante vastumātreṇa yadālaṅkṛtayastayā / dhruvaṃ dhvanyaṅgatā tāsāṃ . . . . . . . . atra hetuḥ- . . . . . . . . kāvya-vṛttis tad-āśrayā // DhvK_2.29 // yasmāt tatra tathāvidha-vyaṅgyālaṅkāra-paratvenaiva kāvyaṃ pravṛttam / anyathā tu tad-vākya-mātram eva syāt || DhvA_2.29 || tāsām evālaṅkṛtīnām- Dhv_2.30: alaṅkārāntara-vyaṅgya-bhāve . . . . . . . . punaḥ, . . . . . . . . dhvany-aṅgatā bhavet / cārutvotkarṣato vyaṅgya-prādhānyaṃ yadi lakṣyate // DhvK_2.30 // uktaṃ hy etat-"cārutvotkarṣa-nibandhanā vācya-vyaṅgyayoḥ prādhānya-vivakṣā" iti / vastu mātra-vyaṅgyatve cālaṅkārāṇām anantaropadarśitebhya evodāharaṇebhyo viṣaya unneyaḥ / tad evam artha-mātreṇālaṅkāra-viśeṣa-rūpeṇa vārthenārthāntarasyālaṅkārasya vā prakāśane cārutvotkarṣa-nibandhane sati prādhānye 'rtha-śakty-udbhavānuraṇana-rūpa-vyaṅgyo niravagantavyaḥ || DhvA_2.30 || evaṃ dhvaneḥ prabhedān pratipādya tad-ābhāsa-vivekaṃ kartum ucyate- Dhv_2.31: yatra pratīyamāno 'rthaḥ pramliṣṭatvena bhāsate / vācyasyāṅgatayā vāpi nāsyāsau gocaro dhvaneḥ // DhvK_2.31 // dvividho 'pi pratīyamānaḥ sphuṭo 'sphuṭaś ca / tatra ya eva sphuṭaḥ śabda-śaktyārtha-śaktyā vā prakāśate sa eva dhvaner mārgo netaraḥ / sphuṭo 'pi yo 'bhidheyasyāṅgatvena pratīyamāno 'vabhāsate so 'syānuraṇana-rūpa-vyaṅgyasya dhvaner agocaraḥ / yathā- kamalāarā ṇa maliā haṃsā uḍḍābiā ṇa a piucchā / keṇa bi gāma-taḍāe abbhaṃ uttāṇaaṃ phaliham // [kamalākarā na malitā haṃsā uḍḍāyitā na ca pitṛ-śvasaḥ / kenāpi grāma-taṭāke 'bhram uttānitaṃ kṣiptam //] atra hi pratīyamānasya mugdha-vadhvā jaladhara-pratibimba-darśanasya vācyāṅgatvam eva / evaṃ-vidhe viṣaye 'nyatrāpi yatra vyaṅgyāpekṣayā vācyasya cārutvotkarṣa-pratītyā prādhānyam avasīyate, tatra vyaṅgyasyāṅgatvena pratīter dhvaner aviṣayatvam / yathā- vāṇari-kuḍaṅgoḍḍīṇa-sa{u}ni-kolāhalaṃ suṇantīe / ghara-kamma-vāvaḍāe bahue sīanti aṅgāiṃ //[*17] [*17] Supplement 868 to Gāhā-sattasāi. [vetasa-latā-gahanoḍḍīna-śakuni-kolāhalaṃ śṛṇvatyāḥ / gṛha-karma-vyāpṛtāyā vadhvāḥ sīdanty aṅgāni //] evaṃ-vidho hi viṣayaḥ prāyeṇa guṇībhūta-vyaṅgyasyodāharaṇatvena nirdekṣyate / yatra tu prakaraṇādi-pratipattyā nirdhārita-viśeṣo vācyo 'rthaḥ punaḥ pratīyamānāṅga-tvenaivāvabhāsate so 'syaivānuraṇana-rūpa-vyaṅgyasya dhvaner mārgaḥ / yathā- uccinasu paḍiaṃ kusumaṃ mā dhuṇa sehāliaṃ halia-suhṇe / aha de visama-virāvo sasureṇa suo valaa-saddo // [uccinu patitaṃ kusumaṃ mā dhunīhi śephālikāṃ hālika-snuṣe / eṣa te viṣama-vipākaḥ śvasureṇa śruto valaya-śabdaḥ //] atra hy avinaya-patinā saha ramamāṇā sakhī bahiḥ-śruta-valaya-kala-kalayā sakhyā pratibodhyate / etad apekṣaṇīyaṃ vācyārtha-pratipattaye / pratipanne ca vācye 'rthe tasyāvinaya-pracchādana-tātparyeṇābhidhīyamānatvāt punar vyaṅgyāṅgatvam evety asminn anuraṇana-rūpa-vyaṅgya-dhvanāvantar-bhāvaḥ || DhvA_2.31 || evaṃ vivakṣita-vācyasya dhvanes tad-ābhāsa-viveke prastute satya-vivakṣita-vācyasyāpi taṃ kartum āha- Dhv_2.32: avyutpatter aśakter vā nibandho yaḥ skhalad-gateḥ / śabdasya sa ca na jñeyaḥ sūribhir viṣayo dhvaneḥ // DhvK_2.32 // skhalad-gater upacaritasya śabdasyāvyutpatter aśakter vā nibandho yaḥ sa ca na dhvaner viṣayaḥ / yataḥ- Dhv_2.33: sarveṣv eva prabhedeṣu sphuṭatvenāvabhāsanam / yad vyaṅgyasyāṅgi-bhūtasya tat pūrṇaṃ dhvani-lakṣaṇam // DhvK_2.33 // tac codāhṛta-viṣayam eva || DhvA_2.33 || iti śrī-rājānakānanda-vardhanācārya-viracite dhvany-āloke dvitīya uddyotaḥ // -o)0(o- (3) tṛtīyiddyotaḥ Dhv_3.1: evaṃ vyaṅgya-mukhenaiva dhvaneḥ pradarśite sa-prabhede svarūpe punar vyañjaka-mukhenaitat prakāśyate- avivakṣita-vācyasya pada-vākya-prakāśatā / tad-anyasyānuraṇana-rūpa-vyaṅgyasya ca dhvaneḥ // DhvK_3.1 // avivakṣita-vācyasyātyanta-tiraskṛta-vācye prabhede pada-prakāśatā yathā maharṣer vyāsasya-saptaitāḥ samidhaḥ śriyaḥ / yathā vā kālidāsasya-kaḥ sannaddhe viraha-vidhurāṃ tvayy upekṣeta jāyām / yathā vā-kim iva hi madhurāṇāṃ maṇḍanaṃ nākṛtīnām / eṣūdāharaṇeṣu "samidha" iti, "sannaddha" iti, "madhurāṇām" iti ca padāni vyañjakatvābhiprāyeṇaiva kṛtāni / tasyaivārthāntara-saṅkramita-vācye yathā-rāmeṇa priya-jīvitena tu kṛtaṃ premṇaḥ priye nocitam / atra rāmeṇety etat-padaṃ samasāhasaika-rasatvādi-vyaṅgyābhisaṅkramita-vācyaṃ vyañjakam / yathā vā- emea jaṇo tissā deu kabolopamāi sasi-bimbaṃ / paramattha-viāre uṇa cando cando bia varāo // [evam eva janas tasyā dadāti kapolopamāyāṃ śaśi-bimbam / paramārtha-vicāre punaś candraś candra iva varākaḥ //] atra dvitīyaś candra-śabdo 'rthāntara-saṅkramita-vācyaḥ / avivakṣita-vācyasyātyanta-tiraskṛta-vācye prabhede vākya-prakāśatā yathā- yā niśā sarva-bhūtānāṃ tasyāṃ jāgarti saṃyamī / yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ // anena hi vākyena niśārtho na ca jāgaraṇārthaḥ kaścid vivakṣitaḥ / kiṃ tarhi ? tattva-jñānāvahitatvam atattva-parāṅmukhatvaṃ ca muneḥ pratipādyata iti tiraskṛta-vācyasyāsya vyañjakatvam / tasyaivārthāntara-saṅkramita-vācyasya vākya-prakāśatā yathā- visama{i}o ccia kāṇa bi kāṇa bi bolei amiaṇimmāo / kāṇa bi bisāmiamao kāṇa bi abisāmao kālo // [viṣam ayitaḥ keṣām api keṣām api prayāty amṛta-nirmāṇaḥ / keṣām api viṣāmṛta-mayaḥ keṣām apy aviṣāmṛtaḥ kālaḥ //] atra hi vākye viṣāmṛta-śabdābhyāṃ duḥkha-sukha-rūpa-saṅkramita-vācyābhyāṃ vyavahāra ity arthāntara-saṅkramita-vācyasya vyañjakatvam / vivakṣitābhidheyasyānuraṇana-rūpa-vyaṅgyasya śabda-śakty-udbhave prabhede pada-prakāśatā yathā- prātuṃ dhanair arthi-janasya vāñchāṃ daivena sṛṣṭo yadi nāma nāsmi / pathi prasannāmbudharas taḍāgaḥ kūpo 'thavā kiṃ na jaḍaḥ kṛto 'ham // atra hi jaḍa iti padaṃ nirviṇṇena vakrātma-samānādhikaraṇatayā prayuktam anuraṇana-rūpatayā kūpa-samānādhikaraṇatāṃ sva-śaktyā pratipadyate / tasyaiva vākya-prakāśatā yathā harṣa-carite siṃha-nāda-vākyeṣu-"vṛtte 'smin mahā-pralaye dharaṇī-dhāraṇāyādhunā tvaṃ śeṣaḥ" / etad dhi vākyam anuraṇana-rūpam arthāntaraṃ śabda-śaktyā sphuṭam eva prakāśayati / asyaiva kavi-prauḍhokti-mātra-niṣpanna-śarīrasyārtha-śakty-udbhave prabhede pada-prakāśatayā, yathā hari-vijaye- cūaṃkurābaaṃsaṃ chaṇa-pasara- mahagghaṇa-maṇa-hara-surāmoaṃ / asamappiaṃ pi gahiaṃ kusuma- sareṇa mahu-māsa-lacchi-muhaṃ // [cūtāṅkurāvataṃsaṃ kṣaṇa-prasara- mahārgha-manohara-surāmodam / asamarpitam api gṛhītaṃ kusuma- śareṇa madhu-māsa-lakṣmī-mukham //] atra hy asamarpitam api kusuma-śareṇa madhu-māsa-lakṣmyā mukhaṃ gṛhītam ity asamarpitam apīty etad avasthābhidhāyi-padam artha-śaktyā kusumaśarasya balāt-kāraṃ prakāśayati / atraiva prabhede vākya-prakāśatā yathodāhṛtaṃ prāk "sajjayati surabhimāso" ity ādi / atra sajjayati surabhi-māso na tāvad arpayaty anaṅgāya śarān ity ayaṃ vākyārthaḥ kavi-prauḍhokti-mātra-niṣpanna-śarīro manmathonmātha-kadanāvasthāṃ vasanta-samayasya sūcayati / svataḥ-sambhavi-śarīrārtha-śakty-udbhave prabhede pada-prakāśatā yathā- vāṇiaa hatthi-dantā kutto amhāṇaṃ bāgha-kittī a / jāva luliālaa-muhī gharammi parisakkae suṇhā // [vāṇijaka hasti-dantāḥ kuto 'smākaṃ vyāghra-kṛttayaś ca / yāval lulitālaka-mukhī gṛhe pariṣvakkate snuṣā //] atra lulitālaka-mukhīty etat-padaṃ vyādha-vadhvāḥ svataḥ-sambhāvita-śarīrārtha-śaktyā surata-krīḍāsaktiṃ sūcayaṃs tadīyasya bhartuḥ satata-sambhoga-kṣāmatāṃ prakāśayati / tasyaiva vākya-prakāśatā, yathā- sihi-piccha-kaṇṇa-ūrā bahuā bāhassa gabbirī bhama{i} / muttā-phala-ra{i}a-pasāhaṇāṇaṃ majjhe sabattīṇaṃ // [śikhi-piccha-karṇa-pūrā jāyā vyādhasya garviṇī bhramati / muktā-phala-racita-prasādhanānāṃ madhye sapatnīnām //] anenāpi vākyena vyādha-vadhvāḥ śikhi-picchi-karṇa-pūrāyā nava-pariṇītāyāḥ kasyāścit saubhāgyātiśayaḥ prakāśyate / tat-sambhogaika-rato mayūra-mātra-māraṇa-samarthaḥ patir jāta ity artha-prakāśanāt tad anyāsāṃ cira-pariṇītānāṃ muktā-phala-racita-prasādhanānāṃ daurbhāgyātiśayaḥ khyāpyate / tat sa-sambhoga-kāle sa eva vyādhaḥ kari-vara-vadhavyāpāra-samartha āsīd ity artha-prakāśanāt / nanu kāvya-viśeṣo dhvanir ity uktaṃ tat kathaṃ tasya pada-prakāśatā ? kāvya-viśeṣo hi viśiṣtārtha-pratipatti-hetuḥ śabda-sandarbha-viśeṣaḥ / tad-bhāvaś ca pada-prakāśatve nopapadyate, padānāṃ smārakatvenāvācakatvāt / ucyate-"syād eṣa doṣaḥ yadi vācakatvaṃ prayojakaṃ dhvani-vyavahāre syāt /" na tv evam ; tasya vyañjakatvena vyavasthānāt / kiṃ ca kāvyānāṃ śarīrāṇām iva saṃsthāna-viśeṣāvacchinna-samudāya-sādhyāpi cārutva-pratītir anvaya-vyatirekābhyāṃ bhāgeṣu kalpyata iti padānām api vyañjakatva-mukhena vyavasthito dhvani-vyavahāro na virodhī / aniṣṭasya śrutir yadvad āpādayati duṣṭatām / śruti-duṣṭādiṣu vyaktaṃ tadvad iṣṭa-smṛtir guṇam // padānāṃ smārakatve 'pi pada-mātrāvabhāsinaḥ / tena dhvaneḥ prabhedeṣu sarveṣv evāsti ramyatā // vicchitti-śobhinaikena bhūṣaṇeneva kāminī / pada-dyotyena sukaver dhvaninā bhāti bhāratī // iti parikara-ślokāḥ || DhvA_3.1 || Dhv_3.2: yas tv alakṣya-krama-vyaṅgyo dhvanir varṇa-padādiṣu / vākye saṅghaṭanāyāṃ ca sa prabandhe 'pi dīpyate // DhvK_3.2 // tatra varṇānām anarthakatvād dyotakatvam asambhavīty āśaṅkyedam ucyate- Dhv_3.3-4: śaṣau sa-repha-saṃyogo ḍhakāraś cāpi bhūyasā / virodhinaḥ syuḥ śṛṅgāre te na varṇā rasa-cyutaḥ // DhvK_3.3 // ta eva tu niveśyante bībhatsādau rase yadā / tadā taṃ dīpayanty eva te na varṇā rasa-cyutaḥ // DhvK_3.4 // śloka-dvayenānvaya-vyatirekābhyāṃ varṇānāṃ dyotakatvaṃ darśitaṃ bhavati / pade cālakṣya-krama-vyaṅgyasya dyotanaṃ yathā- utkampinī bhaya-pariskhalitāṃśukāntā te locane pratidiśaṃ vidhure kṣipantī / krūreṇa dāruṇatayā sahasaiva dagdhā dhūmāndhitena dahanena na vīkṣitāsi // atra hi te ity etat padaṃ rasamayatvena sphuṭam evāvabhāsate sahṛdayānām / yathā vā- jhagiti kanaka-citre tatra dṛṣṭe kuraṅge rabhasa-vilasitās te dṛṣṭi-pātāḥ priyāyāḥ / pavana-vilulitānām utpalānāṃ palāśa- prakaram iva kirantaḥ smaryamāṇā dahanti //[*18] [*18] Not found in all editions. padāvayavena dyotanaṃ yathā- vrīḍā-yogān nata-vadanayā sannidhāne gurūṇāṃ baddhotkampaṃ kuca-kalaśayor manyum antar nigṛhya / tiṣṭhety uktaṃ kim iva na tayā yat samutsṛjya bāṣpaṃ mayy āsaktaś cakita-hariṇī-hāri-netra-tribhāgaḥ // ity atra tribhāga-śabdaḥ / vākya-rūpaś cālakṣya-krama-vyaṅgyo dhvaniḥ śuddho 'laṅkāra-saṅkīrṇaś ceti dvidhā mataḥ / tatra śuddhasyodāharaṇaṃ yathā rāmābhyudaye-"kṛtaka-kupitaiḥ" ity ādi ślokaḥ / etad dhi vākyaṃ parasparānurāgaṃ paripoṣa-prāptaṃ pradarśayat sarvata eva paraṃ rasa-tattvaṃ prakāśayati / alaṅkārāntara-saṅkīrṇo, yathā-"smara-nava-nadī-pūreṇoḍhāḥ" ity ādi-ślokaḥ / atra hi rūpakeṇa yathokta-vyañjaka-lakṣaṇānugatena prasādhito rasaḥ sutarām abhivyajyate || DhvA_3.3-4 || --o)0(o-- alakṣya-krama-vyaṅgyaḥ saṅghaṭanāyāṃ bhāsate dhvanir ity uktaṃ tatra saṅghaṭanā-svarūpam eva tāvan nirūpyate- Dhv_3.5: asamāsā samāsena madhyamena ca bhūṣitā / tathā dīrgha-samāseti tridhā saṅghaṭanoditā // DhvK_3.5 // kaiścit / tāṃ kevalam anūdyedam ucyate- Dhv_3.6a: guṇān āśritya tiṣṭhantī mādhuryādīn vyanakti sā / rasān . . . . . . . . . . . . . . . // DhvK_3.6a // sā saṅghaṭanā rasādīn vyanakti guṇānāśritya tiṣṭhantīti / atra ca vikalpyam guṇānāṃ saṅghaṭanāyāścaikyaṃ vyatireko vā / vyatireke 'pi dvayī gatiḥ / guṇāśrayā saṅghaṭanā, saṅghaṭanāśrayā vā guṇā iti / tatraikya-pakṣe saṅghaṭanāśraya-guṇa-pakṣe ca guṇānātma-bhūtānādheya-bhūtān vāśritya tiṣṭhantī saṅghaṭanā rasādīn vyanaktīty ayam arthaḥ / yadā tu nānātva-pakṣe guṇāśraya-saṅghaṭanā-pakṣaḥ tadā guṇān āśritya tiṣṭhantī guṇa-paratantra-svabhāvā na tu guṇa-rūpaivety arthaḥ / kiṃ punar evaṃ vikalpanasya prayojanam iti ? abhidhīyate-yadi guṇāḥ saṅghaṭanā cetyekaṃ tattvaṃ saṅghaṭanāśrayā vā guṇāḥ, tadā saṅghaṭanāyā iva guṇānām aniyata-viṣayatva-prasaṅgaḥ / guṇānāṃ hi mādhurya-prasāda-prakarṣaḥ karuṇa-vipralambha-śṛṅgāra-viṣaya eva / raudrādbhutādi-viṣayam ojaḥ / mādhuryaprasādau rasa-bhāvatad-ābhāsa-viṣayāveveti viṣayaniyamo vyavasthitaḥ, saṅghaṭanāyās tu sa vighaṭate / tathā hi śṛṅgāre 'pi dīrgha-samāsā dṛśyate raudrādiṣv asamāsā ceti / tatra śṛṅgāre dīrgha-samāsā yathā-"mandāra-kusuma-reṇu-piñjaritālakā" iti / yathā vā- anavarata-nayana-jala-lava- nipatana-parimuṣita-patra-lekhaṃ te / kara-tala-niṣaṇṇam abale vadanam idaṃ kaṃ na tāpayati //ity ādau / tathā raudrādiṣv apy asamāsā dṛśyate / yathā-"yo yaḥ śastraṃ bibharti sva-bhuja-guru-madaḥ" ity ādau / tasmān na saṅghaṭanā-svarūpāḥ, na ca saṅghaṭanāśrayā guṇāḥ / nanu yadi saṅghaṭanā guṇānāṃ nāśrayas tat kim-ālambanā ete parikalpyantām ? ucyate-pratipāditam evaiṣām ālambanam / tam artham avalambante ye 'ṅginaṃ te guṇāḥ smṛtāḥ / aṅgāśritās tv alaṅkārā mantavyāḥ kaṭakādivat //iti / athavā bhavantu śabdāśrayā eva guṇāḥ, na caiṣām anuprāsādi-tulyatvam / yasmād anuprāsādayo 'napekṣitārtha-śabda-dharmā eva pratipāditāḥ / guṇās tu vyaṅgya-viśeṣāvabhāsi-vācya-pratipādana-samartha-śabda-dharmā eva / śabda-dharmatvaṃ caiṣām anyāśrayatve 'pi śarīrāśrayatvam iva śauryādīnām / nanu yadi śabdāśrayā guṇās tat-saṅghaṭanā-rūpatvaṃ tad-āśrayatvaṃ vā teṣāṃ prāptam eva / na hy asaṅghaṭitāḥ śabdā artha-viśeṣa-pratipādya-rasādy-āśritānāṃ guṇānām avācakatvād āśrayā bhavanti / naivam / varṇa-pada-vyaṅgyatvasya rasādīnāṃ pratipāditatvāt / abhyupagate vā vākya-vyaṅgyatve rasādīnāṃ na niyatā kācit saṅghaṭanā teṣām āśrayatvaṃ pratipadyata ity aniyata-saṅghaṭanāḥ śabdā eva guṇānāṃ vyaṅgya-viśeṣānugatā āśrayāḥ / nanu, mādhurye yadi nāmaivam ucyate tad ucyatām ; ojasaḥ punaḥ katham aniyata-saṅghaṭana-śabdāśrayatvam ? na hy asamāsā saṅghaṭanā kadācid ojasa āśrayatāṃ pratipadyate / ucyate-yadi na prasiddhi-mātra-graha-dūṣitaṃ cetas tad atrāpi na na brūmaḥ / ojasaḥ katham asamāsā saṅghaṭanā nāśrayaḥ ? yato raudrādīn hi prakāśayataḥ kāvyasya dīptir oja iti prāk pratipāditam / tac caujo yady asamāsāyām api saṅghaṭanāyāṃ syāt tat ko doṣo bhavet ? na cācārutvaṃ sahṛdaya-hṛdaya-saṃvedyam asti / tasmād aniyata-saṅghaṭana-śabdāśrayatve guṇānāṃ na kācit kṣatiḥ / teṣāṃ tu cakṣur-ādīnām iva yathāsvaṃ viṣaya-niyamitasya svarūpasya na kadācid vyabhicāraḥ / yat tūktam-"saṅghaṭanāvad guṇānām apy aniyata-viṣayatvaṃ prāpnoti / lakṣye vyabhicāradarśanāt" iti / tatrāpy etad ucyate-yatra lakṣye parikalpita-viṣaya-vyabhicāras tad virūpam evāstu / katham acārutvaṃ tādṛśe viṣaye sahṛdayānāṃ nāvabhātīti cet ? kavi-śakti-tirohitatvāt / dvividho hi doṣaḥ-kaver avyutpatti-kṛto 'śakti-kṛtaś ca / tatrāvyutpatti-kṛto doṣaḥ śakti-tiraskṛtatvāt kadācin na lakṣyate / yas tv aśakti-kṛto doṣaḥ sa jhaṭiti pratīyate / parikara-ślokaś cātra- avyutpatti-kṛto doṣaḥ śaktyā saṃvriyate kaveḥ / yas tv aśakti-kṛtas tasya sa jhaṭity avabhāsate // tathā hi-mahā-kavīnām apy uttama-devatā-viṣaya-prasiddha-saṃbhoga-śṛṅgāra-nibandhanādy-anaucityaṃ śakti-tiraskṛtatvāt grāmyatvena na pratibhāsate / yathā kumāra-sambhave devī-sambhoga-varṇanam / evam ādau ca viṣaye yathaucitya-tyāgas tathā darśitam evāgre / śakti-kṛtatvaṃ cānvaya-vyatirekābhyām avasīyate / yathā hi śakti-rahitena kavinā evaṃ-vidhe viṣaye śṛṅgāra upanibadhyamānaḥ sphuṭam eva doṣatvena pratibhāsate / nanv asmin pakṣe "yo yaḥ śastraṃ bibharti" ity ādau kim acārutvam ? apratīyamānam evāropayāmaḥ / tasmād guṇa-vyatiriktatve guṇa-rūpatve ca saṅghaṭanāyā anyaḥ kaścin niyama-hetur vaktavya ity ucyate / Dhv_3.6b: . . . . tan-niyame hetur aucityaṃ vaktṛ-vācyayoḥ // DhvK_3.6b // tatra vaktā kaviḥ kavi-nibaddho vā, kavi-nibaddhaś cāpi rasa-bhāva-rahito rasa-bhāva-samanvito vā, raso 'pi kathā-nāyakāśrayas tad-vipakṣāśrayo vā, kathā-nāyakaś ca dhīrodāttādi-bheda-bhinnaḥ pūrvas tad-anantaro veti vikalpāḥ / vācyaṃ ca dhvany-ātma-rasāṅgaṃ rasābhāsāṅgaṃ vā, abhineyārtham anabhineyārthaṃ vā, uttama-prakṛty-āśrayaṃ tad-itarāśrayaṃ veti bahu-prakāram / tatra yadā kavir apagata-rasa-bhāvo vaktā tadā racanāyāḥ kāma-cāraḥ / yadāpi kavi-nibaddho vaktā rasa-bhāva-rahitas tadā sa eva; yadā tu kaviḥ kavi-nibaddho vā vaktā rasa-bhāva-samanvito rasaś ca pradhānāśritatvād dhvany-ātma-bhūtas tadā niyamenaiva tatrāsamāsā-madhya-samāse eva saṅghaṭane / karuṇa-vipralambha-śṛṅgārayos tv asamāsaiva saṅghaṭanā / katham iti ced ucyate-raso yadā prādhānyena pratipādyas tadā tat-pratītau vyavadhāyakā virodhinaś ca sarvātmanaiva parihāryāḥ / evaṃ ca dīrgha-samāsā saṅghaṭanā samāsānām aneka-prakāra-sambhāvanayā kadācid rasa-pratītiṃ vyavadadhātīti tasyāṃ nātyantam abhiniveśaḥ śobhate / viśeṣato 'bhineyārthe kāvye, tato 'nyatra ca viśeṣataḥ karuṇa-vipralambha-śṛṅgārayoḥ / tayor hi sukumārataratvāt svalpāyām apy asvacchatāyāṃ śabdārthayoḥ pratītir mantharībhavati / rasāntare punaḥ pratipādye raudrādau madhyama-samāsā saṅghaṭanā kadācid dhīroddhata-nāyaka-sambandha-vyāpāreṇa dīrgha-samāsāpi vā tad-ākṣepāvinābhāvi-rasocita-vācyāpekṣayā na viguṇā bhavatīti sāpi nātyantaṃ parihāryā / sarvāsu ca saṅghaṭanāsu prasādākhyo guṇo vyāpī / sa hi sarva-rasa-sādhāraṇaḥ sarva-saṅghaṭanā-sādhāraṇaś cety uktam / prasādātikrame hy asamāsāpi saṅghaṭanā karuṇa-vipralambha-śṛṅgārau na vyanakti / tad-aparityāge ca madhyama-samāsāpi na na prakāśayati / tasmāt sarvatra prasādo 'nusartavyaḥ / ata eva ca "yo yaḥ śastraṃ bibharti" ity ādau yady ojasaḥ sthitir neṣyate tat-prasādākhya eva guṇo na mādhuryam / na cācārutvam ; abhipreta-rasa-prakāśanāt / tasmād guṇāvyatiriktatve guṇa-vyatiriktatve vā saṅghaṭanāyā yathoktād aucityād viṣaya-niyamo 'stīti tasyā api rasa-vyañjakatvam / tasyāś ca rasābhivyakti-nimitta-bhūtāyā yo 'yam anantarokto niyama-hetuḥ sa eva guṇānāṃ niyato viṣaya iti guṇāśrayeṇa vyavasthānam apy aviruddham / Dhv_3.7: viṣayāśrayam apy anyad aucityaṃ tāṃ niyacchati / kāvya-prabhedāśrayataḥ sthitā bhedavatī hi sā // DhvK_3.7 // vaktṛ-vācya-gataucitye saty api viṣayāśrayam anyad aucityaṃ saṅghaṭanāṃ niyacchati / yataḥ kāvyasya prabhedā muktakaṃ saṃskṛta-prākṛtāpabhraṃśa-nibaddham, sandānitaka-viśeṣaka-kalāpaka-kulakāni, paryāya-bandhaḥ parikathā khaṇḍa-kathā sakala-kathe sarga-bandho 'bhineyārtham ākhyāyikā-kathe ity evam ādayaḥ / tad-āśrayeṇāpi saṅghaṭanā viśeṣavatī bhavati / tatra muktakeṣu rasa-bandhābhiniveśinaḥ kaves tad-āśrayam aucityam / tac ca darśitam eva / anyatra kāma-cāraḥ / muktakeṣu prabandheṣv iva rasa-bandhābhiniveśinaḥ kavayo dṛśyante / yathā hy amarukasya kaver muktakāḥ śṛṅgāra-rasa-syandinaḥ prabandhāyamānāḥ prasiddhā eva / sandānitakādiṣu tu vikaṭa-nibandhanaucityān madhyama-samāsā-dīrgha-samāse eva racane / prabandhāśrayeṣu yathokta-prabandhaucityam evānusartavyam / paryāya-bandhe punar asamāsā-madhyama-samāse eva saṅghaṭane / kadācid arthaucityāśrayeṇa dīrgha-samāsāyām api saṅghaṭanāyāṃ paruṣā grāmyā ca vṛttiḥ parihartavyā / parikathāyāṃ kāma-cāraḥ, tatretivṛtta-mātropanyāsena nātyantaṃ rasa-bandhābhiniveśāt / khaṇḍa-kathā-sakala-kathayos tu prākṛta-prasiddhayoḥ kulakādi-nibandhana-bhūyastvād dīrgha-samāsāyām api na virodhaḥ / vṛtty-aucityaṃ tu yathā-rasam anusartavyam / sarga-bandhe tu rasa-tātparye yathā-rasam aucityam anyathā tu kāma-cāraḥ / dvayor api mārgayoḥ sarga-bandha-vidhāyināṃ darśanād rasa-tātparyaṃ sādhīyaḥ / abhineyārthe tu sarvathā rasa-bandhe 'bhiniveśaḥ kāryaḥ / ākhyāyikā-kathayos tu gadya-nibandhana-bāhulyād gadye ca chando-bandha-bhinna-prasthānatvād iha niyame hetur akṛta-pūrvo 'pi manāk kriyate || DhvA_3.7 || Dhv_3.8: etad yathoktam aucityam eva tasyā niyāmakam / sarvatra gadya-bandhe 'pi chando-niyama-varjite // DhvK_3.8 // yad etad aucityaṃ vaktṛ-vācya-gataṃ saṅghaṭanāyā niyāmakam uktam etad eva gadye chando-niyama-varjite 'pi viṣayāpekṣaṃ niyama-hetuḥ / tathā hy atrāpi yadā kaviḥ kavi-nibaddho vā vaktā rasa-bhāva-rahitas tadā kāma-cāraḥ / rasa-bhāva-samanvite tu vaktari pūrvoktam evānusartavyam / tatrāpi ca viṣayaucityam eva / ākhyāyikāyāṃ tu bhūmnā madhyama-samāsā-dīrgha-samāse eva saṅghaṭane / gadyasya vikaṭa-bandhāśrayeṇa chāyāvattvāt / tatra ca tasya prakṛṣyamāṇatvāt / kathāyāṃ tu vikaṭa-bandha-prācurye 'pi gadyasya rasa-bandhoktam aucityam anusartavyam || DhvA_3.8 || Dhv_3.9: rasa-bandhoktam aucityaṃ bhāti sarvatra saṃśritā / racanā viṣayāpekṣaṃ tat tu kiṃcid vibhedavat // DhvK_3.9 // athavā padyavad gadya-bandhe 'pi rasa-bandhoktam aucityaṃ sarvatra saṃśritā racanā bhavati / tat tu viṣayāpekṣaṃ kiṃcid viśeṣavad bhavati, na tu sarvākāram / tathā hi gadya-bandhe 'py atidīrgha-samāsā racanā na vipralambha-śṛṅgāra-karuṇayor ākhyāyikāyām api śobhate / nāṭakādāv apy asamāsaiva na raudra-vīrādi-varṇane / viṣayāpekṣaṃ tv aucityaṃ pramāṇato 'pakṛṣyate prakṛṣyate ca / tathā hy ākhyāyikāyāṃ nātyantam asamāsā sva-viṣaye 'pi nāṭakādau nātidīrgha-samāsā ceti saṅghaṭanāyā dig-anusartavyā || DhvA_3.9 || idānīm alakṣya-krama-vyaṅgyo dhvaniḥ prabandhātmā rāmāyaṇa-mahābhāratādau prakāśamānaḥ prasiddha eva / tasya tu yathā prakāśanaṃ tat pratipādyate- Dhv_3.10-14: vibhāvabhāvānubhāva-sañcāry-aucitya-cāruṇaḥ / vidhiḥ kathā-śarīrasya vṛttasyotprekṣitasya vā // DhvK_3.10 // itivṛtta-vaśāyātāṃ tyaktvānanuguṇāṃ sthitim / utprekṣyāpy antarābhīṣṭa-rasocita-kathonnayaḥ // DhvK_3.11 // sandhi-sandhy-aṅga-ghaṭanaṃ rasābhivyakty-apekṣayā / na tu kevalayā śāstra-sthiti-sampādanecchayā // DhvK_3.12 // uddīpana-praśamane yathāvasaram antarā / rasasyārabdha-viśrānter anusandhānam aṅginaḥ // DhvK_3.13 // alaṅkṛtīnāṃ śaktāv apy ānurūpyeṇa yojanam / prabandhasya rasādīnāṃ vyañjakatve nibandhanam // DhvK_3.14 // prabandho 'pi rasādīnāṃ vyañjaka ity uktaṃ tasya vyañjakatve nibandhanam / prathamaṃ tāvad vibhāva-bhāvānubhāva-sañcāry-aucitya-cāruṇaḥ kathā-śarīrasya vidhir yathāyathaṃ pratipipādayiṣita-rasa-bhāvādy-apekṣayā ya ucito vibhāvo bhāvo 'nubhāvaḥ sañcārī vā tad-aucitya-cāruṇaḥ kathā-śarīrasya vidhir vyañjakatve nibandhanam ekam / tatra vibhāvaucityaṃ tāvat prasiddham / bhāvaucityaṃ tu prakṛty-aucityāt / prakṛtir hy uttama-madhyamādhama-bhāvena divya-mānuṣādi-bhāvena ca vibhedinī / tāṃ yathāyatham anusṛtyāsaṅkīrṇaḥ sthāyī bhāva upanibadhyamāna aucitya-bhāg bhavati / anyathā tu kevala-mānuṣāśrayeṇa divyasya kevala-divyāśrayeṇa vā kevala-mānuṣasyotsāhādaya upanibadhyamānā anucitā bhavanti / tathā ca kevala-mānuṣasya rājāder varṇane saptārṇava-laṅghanādi-lakṣaṇā vyāpārā upanibadhyamānā sauṣṭhava-bhṛto 'pi nīrasā eva niyamena bhavanti, tatra tv anaucityam eva hetuḥ / nanu nāga-loka-gamanādayaḥ sātavāhana-prabhṛtīnāṃ śrūyante, tad-aloka-sāmānya-prabhāvātiśaya-varṇane kim anaucityaṃ sarvorvī-bharaṇa-kṣamāṇāṃ kṣamā-bhujām iti / na tad asti ; na vayaṃ brūmo yat prabhāvātiśaya-varṇanam anucitaṃ rājñām, kiṃ tu kevala-mānuṣāśrayeṇa yotpādya-vastu-kathā kriyate tasyāṃ divyam aucityaṃ na yojanīyam / divya-mānuṣyāyāṃ tu kathāyām ubhayaucitya-yojanam aviruddham eva / yathā pāṇḍv-ādi-kathāyām / sātavāhanādiṣu tu yeṣu yāvad apadānaṃ śrūyate teṣu tāvan-mātram anugamyamānam anuguṇatvena pratibhāsate / vyatiriktaṃ tu teṣām evopanibadhyamānam anucitam / tad ayam atra paramārthaḥ- anaucityād ṛte nānyad rasa-bhangasya kāraṇam / prasiddhaucitya-bandhas tu rasasyopaniṣat parā // ata eva ca bharate prakhyāta-vastu-viṣayatvaṃ prakhyātodātta-nāyakatvaṃ ca nāṭakasyāvaśya-kartavyatayopanyastam / tena hi nāyakaucityānaucitya-viṣaye kavir na vyāmuhyati / yas tūtpādya-vastu nāṭakādi kuryāt tasyāprasiddhānucita-nāyaka-svabhāva-varṇane mahān pramādaḥ / nanu yady utsāhādi-bhāva-varṇane kathañcid divya-mānuṣyādy-aucitya-parīkṣā kriyate tat kriyatām, raty-ādau tu kiṃ tayā prayojanam ? ratir hi bhāratavarṣocitenaiva vyavahāreṇa divyānām api varṇanīyeti sthitiḥ / naivam / tatraucityātikrameṇa sutarāṃ doṣaḥ / tathā hy adhama-prakṛtyaucityenottama-prakṛteḥ śṛṅgāropanibandhane kā bhaven nopahāsyatā / trividhaṃ prakṛty-aucityaṃ bhārate varṣe 'py asti śṛṅgāra-viṣayam / yat tu divyam aucityaṃ tat tatrānupakārakam eveti cet-na vayaṃ divyam aucityaṃ śṛṅgāra-viṣayam anyat kiṃcid brūmaḥ / kiṃ tarhi ? bhāratavarṣa-viṣaye yathottama-nāyakeṣu rājādiṣu śṛṅgāropanibandhas tathā divyāśrayo 'pi śobhate / na ca rājādiṣu prasiddha-grāmya-śṛṅgāropanibandhanaṃ prasiddhaṃ nāṭakādau, tathaiva deveṣu tat parihartavyam / nāṭakāder abhineyārthatvād abhinayasya ca sambhoga-śṛṅgāra-viṣayasyāsabhyatvāt tatra parihāra iti cet-na; yady abhinayasyaivaṃ-viṣayasyāsabhyatā tat kāvyasyaivaṃ-viṣayasya sā kena nivāryate ? tasmād abhineyārthe 'nabhineyārthe vā kāvye yad uttama-prakṛte rājāder uttama-prakṛtibhir nāyikābhiḥ saha grāmya-sambhoga-varṇanaṃ tat pitroḥ sambhoga-varṇanam iva sutarām asabhyam / tathaivottama-devatādi-viṣayam / na ca sambhoga-śṛṅgārasya surata-lakṣaṇa evaikaḥ prakāraḥ, yāvad anye 'pi prabhedāḥ paraspara-prema-darśanādayaḥ sambhavanti, te kasmād uttama-prakṛti-viṣaye na varṇyante ? tasmād utsāhavad ratāv api prakṛty-aucityam anusartavyam / tathaiva vismayādiṣu / yat tv evaṃ-vidhe viṣaye mahākavīnām apy asamīkṣya-kāritā lakṣye dṛśyate sa doṣa eva / sa tu śakti-tiraskṛtatvāt teṣāṃ na lakṣyata ity uktam eva / anubhāvaucityaṃ tu bharatādau prasiddham eva / iyat tūcyate-bharatādi-viracitāṃ sthitiṃ cānuvartamānena mahākavi-prabandhāṃś ca paryālocayatā sva-pratibhāṃ cānusaratā kavināvahita-cetasā bhūtvā vibhāvādy-aucitya-bhraṃśa-parityāge paraḥ prayatno vidheyaḥ / aucityavataḥ kathā-śarīrasya vṛttasyotprekṣitasya vā graho vyañjaka ity anenaitat pratipādayati-yad itihāsādiṣu kathāsu rasavatīṣu vividhāsu satīṣv api yat tatra vibhāvādy-aucityavat kathā-śarīraṃ tad eva grāhyaṃ netarat / vṛttād api ca kathā-śarīrād utprekṣite viśeṣataḥ prayatnavatā bhavitavyam / tatra hy anavadhānāt skhalataḥ kaver avyutpatti-sambhāvanā mahatī bhavati / parikara-ślokaś cātra- kathā-śarīram utpādya-vastu kāryaṃ tathā tathā / yathā rasa-mayaṃ sarvam eva tat pratibhāsate // tatra cābhyupāyaḥ samyag-vibhāvādy-aucityānusaraṇam / tac ca darśitam eva / kiṃ ca- santi siddha-rasa-prakhyā ye ca rāmāyaṇādayaḥ / kathāśrayā na tair yojyā svecchā rasa-virodhinī // teṣu hi kathāśrayeṣu tāvat svecchaiva na yojyā / yad uktam-"kathā-mārge na cātikramaḥ" / svecchāpi yadi yojyā tad-rasa-virodhinī na yojyā / idam aparaṃ prabandhasya rasābhivyañjakatve nibandhanam / itivṛtta-vaśāyātāṃ kathañcid rasānanuguṇāṃ sthitiṃ tyaktvā punar utprekṣyāpy antarābhīṣṭa-rasocita-kathonnayo vidheyaḥ yathā kālidāsa-prabandheṣu / yathā ca sarvasena-viracite hari-vijaye / yathā ca madīya evārjuna-carite mahākāvye / kavinā kāvyam upanibadhnatā sarvātmanā rasa-paratantreṇa bhavitavyam / tatretivṛtte yadi rasānanuguṇāṃ sthitiṃ paśyet tademāṃ bhaṅktvāpi svatantratayā rasānuguṇaṃ kathāntaram utpādayet / na hi kaver itivṛtta-mātra-nirvahaṇena kiṃcit prayojanam, itihāsād eva tat-siddheḥ / rasādi-vyañjakatve prabandhasya cedam anyan mukhyaṃ nibandhanam, yat-sandhīnāṃ mukha-pratimukha-garbhāvamarśa-nirvahaṇākhyānāṃ tad-aṅgānāṃ copakṣepādīnāṃ ghaṭanaṃ rasābhivyakty-apekṣayā, yathā ratnāvalyām / na tu kevalaṃ śāstra-sthiti-sampādanecchayā / yathā veṇī-saṃhāre vilāsākhyasya pratimukha-sandhy-aṅgasya prakṛta-rasa-nibandhānanuguṇam api dvitīye 'ṅke bharata-matānusaraṇa-mātrecchayā ghaṭanam / idaṃ cāparaṃ prabandhasya rasa-vyañjakatve nimittaṃ yad uddīpana-praśamane yathāvasaram antarā rasasya, yathā ratnāvalyām eva / punar ārabdha-viśrānte rasasyāṅgino 'nusandhiś ca, yathā tāpasa-vatsarāje / prabandha-viśeṣasya nāṭakāde rasa-vyakti-nimittam idaṃ cāparam avagantavyaṃ yad alaṅkṛtīnāṃ śaktāv apy ānurūpyeṇa yojanam / śakto hi kaviḥ kadācid alaṅkāra-nibandhane tad ākṣiptatayaivānapekṣita-rasa-bandhaḥ prabandham ārabhate tad-upadeśārtham idam uktam / dṛśyante ca kavayo 'laṅkāra-nibandhanaika-rasā anapekṣita-rasāḥ prabandheṣu / Dhv_3.15: kiṃ ca- anusvānopamātmāpi prabhedo ya udāhṛtaḥ / dhvaner asya prabandheṣu bhāsate so 'pi keṣucit // DhvK_3.15 // asya vivakṣitāny apara-vācyasya dhvaner anuraṇana-rūpa-vyaṅgyo 'pi yaḥ prabheda udāhṛto dviprakāraḥ so 'pi prabandheṣu keṣucid dyotate / tad yathā madhumathana-vijaye pāñcajanyoktiṣu / yathā vā mamaiva kāmadevasya sahacara-samāgame viṣama-bāṇa-līlāyām / yathā ca gṛdhra-gomāyu-saṃvādādau mahābhārate || DhvA_3.15 || Dhv_3.16: sup-tiṅ-vacana-sambandhais tathā kāraka-śaktibhiḥ / kṛt-tad dhita-samāsaiś ca dyotyo 'lakṣya-kramaḥ kvacit // DhvK_3.16 // alakṣya-kramo dhvaner ātmā rasādiḥ sub-viśeṣais tiṅ-viśeṣair vacana-viśeṣaiḥ sambandha-viśeṣaiḥ kāraka-śaktibhiḥ kṛd-viśeṣais tad dhita-viśeṣaiḥ samāsaiś ceti / ca-śabdān nipātopasarga-kālādibhiḥ prayuktair abhivyajyamāno dṛśyate / yathā- nyakkāro hy ayam eva me yad arayas tatrāpy asau tāpasaḥ so 'py atraiva nihanti rākṣasa-kulaṃ jīvaty aho rāvaṇaḥ / dhig dhik cakra-jitaṃ prabodhitavatā kiṃ kumbhakarṇena vā svarga-grāmaṭikā-viluṇṭhana-vṛthocchūnaiḥ kim ebhir bhujaiḥ //[*19] [*19] Skm 2105. Cf. Sāh.D. 1.2. atra hi śloke bhūyasā sarveṣām apy eṣāṃ sphuṭam eva vyañjakatvaṃ dṛśyate / tatra "me yad arayaḥ" ity anena sup-sambandha-vacanānām abhivyañjakatvam / "tatrāpy asau tāpasaḥ" ity atra tad dhita-nipātayoḥ / "so 'py atraiva nihanti rākṣasa-kulaṃ jīvaty aho rāvaṇaḥ" ity atra tiṅ-kāraka-śaktīnām / "dhig dhik cakra-jitam" ity ādau ślokārdhe kṛt-tad dhita-samāsopasargāṇām / evaṃ-vidhasya vyañjaka-bhūyastve ca ghaṭamāne kāvyasya sarvātiśāyinī bandha-cchāyā samunmīlati / yatra hi vyaṅgyāvabhāsinaḥ padasyaikasyaiva tāvad āvirbhāvas tatrāpi kāvye kāpi bandha-cchāyā kim uta yatra teṣāṃ bahūnāṃ samavāyaḥ / yathātrānantarodita-śloke / atra hi rāvaṇa ity asmin pade 'rthāntara-saṃkramita-vācyena dhvani-prabhedenālaṅkṛte 'pi punar anantaroktānāṃ vyañjaka-prakārāṇām udbhāsanam / dṛśyante ca mahātmanāṃ pratibhā-viśeṣa-bhājāṃ bāhulyenaivaṃ-vidhā bandha-prakārāḥ / yathā maharṣer vyāsasya- atikrānta-sukhāḥ kālāḥ pratyupasthita-dāruṇāḥ / śvaḥ śvaḥ pāpīya-divasā pṛthivī gata-yauvanā // atra hi kṛt-tad dhita-vacanair alakṣya-krama-vyaṅgyaḥ, "pṛthivī gata-yauvanā" ity anena cātyanta-tiraskṛta-vācyo dhvaniḥ prakāśitaḥ / eṣāṃ ca sub-ādīnām ekaikaśaḥ samuditānāṃ ca vyañjakatvaṃ mahā-kavīnāṃ prabandheṣu prāyeṇa dṛśyate / sub-antasya vyañjakatvaṃ yathā- tālaiḥ śiñjad-valaya-subhagaiḥ kāntayā nartito me / yām adhyāste divasa-vigame nīlakaṇṭhaḥ suhṛd vaḥ // tiṅ-antasya yathā- abasara rouṃ cia ṇimmiāiṃ mā puṃsa me haacchīiṃ / daṃsaṇa-mettum bhettehiṃ jehiṃ hiaaṃ tuha ṇa ṇāaṃ //] [apasara roditum eva nirmite mā puṃsaya hate akṣiṇī me / darśana-mātronmattābhyāṃ yābhyāṃ tava hṛdayam evaṃ-rūpaṃ na jñātam //] yathā vā- mā panthaṃ rundhīo abehi bālaa ahosi ahirīo / amhea ṇiricchāo suṇṇa-gharaṃ rakkhidabbaṃ ṇo //[*20] [*20] gāhā-sattasāī (supp. 955) [mā panthānaṃ rudhaḥ apehi bālaka aprauḍha aho asi ahrīkaḥ / vayaṃ para-tantrā yataḥ śūnya-gṛhaṃ māmakaṃ rakṣaṇīyaṃ vartate //] sambandhasya yathā- aṇṇatta vacca bālaa hnāantīṃ kiṃ maṃ puloesi eaṃ / bho jāā-bhīruāṇaṃ taḍam bia ṇa hoi // [anyatra vraja bālaka snāntīṃ kiṃ māṃ pralokayasy etat / bho jāyā-bhīrukāṇāṃ taṭam eva na bhavati //] kṛtaka-prayogeṣu prākṛteṣu tad dhita-viṣaye vyañjakatvam āvedyata eva / avajñātiśaye kaḥ ? samāsānāṃ ca vṛtty-aucityena viniyojane / nipātānāṃ vyañjakatvaṃ yathā- ayam eka-pade tayā viyogaḥ priyayā copanataḥ suduḥsaho me / nava-vāridharodayād ahobhir bhavitavyaṃ ca nirātapārdha-ramyaiḥ // ity atra ca-śabdaḥ / yathā vā- muhur aṅguli-saṃvṛtādharauṣṭhaṃ pratiṣedhākṣara-viklavābhirāmam / mukham aṃsa-vivarti pakṣmalākṣyāḥ katham apy unnamitaṃ na cumbitaṃ tu // atra tu-śabdaḥ / nipātānāṃ prasiddham apīha dyotakatvaṃ rasāpekṣayoktam iti draṣṭavyam / upasargāṇāṃ vyañjakatvaṃ yathā- nīvārāḥ śuka-garbha-koṭara-mukha-bhraṣṭās tarūṇām adhaḥ prasnigdhāḥ kvacid iṅgudī-phala-bhidaḥ sūcyanta evopalāḥ / viśvāsopagamād abhinna-gatayaḥ śabdaṃ sahante mṛgās toyādhāra-pathāś ca valkala-śikhā-niṣyanda-lekhāṅkitāḥ //ity ādau / dvitrāṇāṃ copasargāṇām ekatra pade yaḥ prayogaḥ so 'pi rasa-vyakty-anuguṇatayaiva nirdoṣaḥ / yathā-"prabhraśyaty uttarīya-tviṣi tamasi samudvīkṣya vītāvṛtīn drāg jantūn" ity ādau / yathā vā-"manuṣya-vṛttyā samupācarantam" ity ādau / nipātānām api tathaiva / yathā-"aho batāsi spṛhaṇīya-vīryaḥ" ity ādau / yathā vā- ye jīvanti na mānti ye sma vapuṣi prītyā pranṛtyanti ca prasyandi-pramadāśravaḥ pulakitā dṛṣṭe guṇiny ūrjite / hā dhik kaṣṭam aho kva yāmi śaraṇaṃ teṣāṃ janānāṃ kṛte nītānāṃ pralayaṃ śaṭhena vidhinā sādhu-dviṣaḥ puṣyatā //ity ādau / pada-paunaruktyaṃ ca vyañjakatvāpekṣayaiva kadācitprayujyamānaṃ śobhāmāvahati / yathā- yad vañcanāhita-matir bahu-cāṭu-garbhaṃ kāryonmukhaḥ khala-janaḥ kṛtakaṃ bravīti / tat sādhavo na na vidanti vidanti kintu kartuṃ vṛthā-praṇayam asya na pārayanti //ity ādau / kālasya vyañjakatvaṃ yathā- sama-viṣama-nirviśeṣāḥ samantato manda-manda-sañcārāḥ / acirād bhaviṣyanti panthāno manorathānām api durlaṅghyāḥ // atra hy acirād bhaviṣyanti panthāna ity atra bhaviṣyantīty asmin pade pratyayaḥ kāla-viśeṣābhidhāyī rasa-paripoṣa-hetuḥ prakāśate / ayaṃ hi gāthārthaḥ pravāsa-vipralambha-śṛṅgāra-vibhāvatayā vibhāvyamāno rasavān / yathātra pratyayāṃśo vyañjakas tathā kvacit prakṛty-aṃśo 'pi dṛśyate / yathā- tad gehaṃ nata-bhitti mandiram idaṃ labdhāvagāhaṃ divaḥ sā dhenur jaratī caranti kariṇām etā ghanābhā ghaṭāḥ / sa kṣudro musala-dhvaniḥ kalam idaṃ saṅgītakaṃ yoṣitām āścaryaṃ divasair dvijo 'yam iyatīṃ bhūmiṃ samāropitaḥ // atra śloke divasair ity asmin pade prakṛty-aṃśo 'pi dyotakaḥ / sarva-nāmnāṃ ca vyañjakatvaṃ yathānantarokte śloke / atra ca sarva-nāmnām eva vyañjakatvaṃ hṛdi vyavasthāpya kavinā kvety-ādi-śabda-prayogo na kṛtaḥ / anayā diśā sahṛdayair anye 'pi vyañjaka-viśeṣāḥ svayam utprekṣaṇīyāḥ / etac ca sarvaṃ pada-vākya-racanā-dyotanoktyaiva gatārtham api vaicitryeṇa vyutpattaye punar-uktam / nanu cārtha-sāmarthyākṣepyā rasādaya ity uktam, tathā ca subādīnāṃ vyañjakatva-vaicitrya-kathanam ananvitam eva / uktam atra padānāṃ vyañjakatvokty-avasare / kiṃ cārtha-viśeṣākṣepyatve 'pi rasādīnāṃ teṣām artha-viśeṣāṇāṃ vyañjaka-śabdāvinābhāvitvād yathā-pradarśitaṃ vyañjaka-svarūpa-parijñānaṃ vibhajyopayujyata eva / śabda-viśeṣāṇāṃ cānyatra ca cārutvaṃ yad vibhāgenopadarśitaṃ tad api teṣāṃ vyañjakatvenaivāvasthitam ity avagantavyam / yatrāpi na tat sampratibhāsate tatrāpi vyañjake racanāntare yad adṛṣṭaṃ sauṣṭhavaṃ teṣāṃ pravāha-patitānāṃ tad evābhyāsād apoddhṛtānām apy avabhāsata ity avasātavyam / ko 'nyathā tulye vācakatve śabdānāṃ cārutva-viṣayo viśeṣaḥ syāt / anya evāsau sahṛdaya-saṃvedya iti cet, kim idaṃ sahṛdayatvaṃ nāma ? kiṃ rasa-bhāvānapekṣa-kāvyāśrita-samaya-viśeṣābhijñatvam, uta rasa-bhāvādi-maya-kāvya-svarūpa-parijñāna-naipuṇyam / pūrvasmin pakṣe tathāvidha-sahṛdaya-vyavasthāpitānāṃ śabda-viśeṣāṇāṃ cārutva-niyamo na syāt / punaḥ samayāntareṇānyathāpi vyavasthāpana-sambhavāt / dvitīyasmiṃs tu pakṣe rasajñataiva sahṛdayatvam iti / tathā-vidhaiḥ sahṛdayaiḥ saṃvedyo rasādi-samarpaṇa-sāmarthyam eva naisargikaṃ śabdānāṃ viśeṣa iti vyañjakatvāśrayy eva teṣāṃ mukhyaṃ cārutvam / vācakatvāśrayāṇāṃ tu prasāda evārthāpekṣāyāṃ teṣāṃ viśeṣaḥ / arthānapekṣāyāṃ tv anuprāsādir eva || DhvA_3.15-16 || evaṃ rasādīnāṃ vyañjaka-svarūpam abhidhāya teṣām eva virodhi-rūpaṃ lakṣayitum idam upakramyate- Dhv_3.17: prabandhe muktake vāpi rasādīn bandhum icchatā / yatnaḥ kāryaḥ sumatinā parihāre virodhinām // DhvK_3.17 // prabandhe muktake vāpi rasa-bhāva-nibandhanaṃ pratyādṛta-manāḥ kavir virodhi-parihāre paraṃ yatnam ādadhīta / anyathā tv asya rasa-mayaḥ śloka eko 'pi samyaṅ na sampadyate // 3.17 // kāni punas tāni virodhīni yāni yatnataḥ kaveḥ parihartavyāni ? ity ucyate- Dhv_3.18-19: virodhi-rasa-sambandhi-vibhāvādi-parigrahaḥ / vistareṇānvitasyāpi vastuno 'nyasya varṇanam // DhvK_3.18 // akāṇḍa eva vicchittir akāṇḍe ca prakāśanam / paripoṣaṃ gatasyāpi paunaḥpunyena dīpanam / rasasya syād virodhāya vṛtty-anaucityam eva ca // DhvK_3.19 // prastuta-rasāpekṣayā virodhī yo rasas tasya sambandhināṃ vibhāva-bhāvānubhāvānāṃ parigraho rasa-virodha-hetukaḥ sambhavanīyaḥ / tatra virodhi-rasa-vibhāva-parigraho yathā śānta-rasa-vibhāveṣu tad-vibhāvatayaiva nirūpiteṣv anantaram eva śṛṅgārādi-vibhāva-varṇane / virodhi-rasa-bhāva-parigraho yathā priyaṃ prati praṇaya-kalaha-kupitāsu kāminīṣu vairāgya-kathābhir anunaye / virodhi-rasānubhāva-parigraho yathā praṇaya-kupitāyāṃ priyāyām aprasīdantyāṃ nāyakasya kopāveśa-vivaśasya raudrānubhāva-varṇane / ayaṃ cānyo rasa-bhaṅga-hetur yat prastuta-rasāpekṣayā vastuno 'nyasya kathañcid anvitasyāpi vistareṇa kathanam / yathā vipralambha-śṛṅgāre nāyakasya kasyacid varṇayitum upakrānte kaver yamakādy-alaṅkāra-nibandhana-rasikatayā mahatā prabandhena parvatādi-varṇane / ayaṃ cāparo rasa-bhaṅga-hetur avagantavyo yad akāṇḍa eva vicchittiḥ rasasyākaṇḍa eva ca prakāśanam / tatrānavasare virāmo rasasya yathā nāyakasya kasyacit spṛhaṇīya-samāgamayā nāyikayā kayācit parāṃ paripoṣa-padavīṃ prāpte śṛṅgāre vidite ca parasparānurāge samāgamopāya-cintocitaṃ vyavahāram utsṛjya svatantratayā vyāpārāntara-varṇane / anavasare ca prakāśanaṃ rasasya yathā pravṛtte pravṛtta-vividha-vīra-saṅkṣaye kalpa-saṅkṣaya-kalpe saṅgrāme rāma-deva-prāyasyāpi tāvan nāyakasyānupakrānta-vipralambha-śṛṅgārasya nimittam ucitam antareṇaiva śṛṅgāra-kathāyām avatāra-varṇane / na caivaṃ-vidhe viṣaye daiva-vyāmohitatvaṃ kathā-puruṣasya parihāro yato rasa-bandha eva kaveḥ prādhānyena pravṛtti-nibandhanaṃ yuktam / itivṛtta-varṇanaṃ tad-upāya evety uktaṃ prāk "ālokārthi yathā dīpa-śikhāyāṃ yatnavān janaḥ" ity ādinā / ata eva cetivṛtta-mātra-varṇana-prādhānye 'ṅgāṅgi-bhāva-rahita-rasa-bhāva-nibandhena ca kavīnām evaṃ-vidhāni skhalitāni bhavantīti rasādi-rūpa-vyaṅgya-tātparyam evaiṣāṃ yuktam iti yatno 'smābhir ārabdho na dhvani-pratipādana-mātrābhiniveśena / punaś cāyam anyo rasa-bhaṅga-hetur avadhāraṇīyo yat paripoṣaṃ gatasyāpi rasasya paunaḥpunyena dīpanam / upabhukto hi rasaḥ sva-sāmagrī-labdha-paripoṣaḥ punaḥ punaḥ parāmṛśyamānaḥ parimlāna-kusuma-kalpaḥ kalpate / tathā vṛtter vyavahārasya yad anaucityaṃ tad api rasa-bhaṅga-hetur eva / yathā nāyakaṃ prati nāyikāyāḥ kasyāścid ucitāṃ bhaṅgim antareṇa svayaṃ sambhogābhilāṣa-kathane / yadi vā vṛttīnāṃ bharata-prasiddhānāṃ kaiśikyādīnāṃ kāvyālaṅkārāntara-prasiddhānām upanāgarikādyānāṃ vā yad anaucityam aviṣaye nibandhanaṃ tad api rasa-bhaṅga-hetuḥ / evam eṣāṃ rasa-virodhinām anyeṣāṃ cānayā diśā svayam utprekṣitānāṃ parihāre sat-kavibhir avahitair bhavitavyam / parikara-ślokāś cātra- mukhyā vyāpāra-viṣayāḥ sukavīnāṃ rasādayaḥ / teṣām nibandhane bhāvye taiḥ sadaivāpramādibhiḥ // nīrasas tu prabandho yaḥ so 'paśabdo mahān kaveḥ / sa tenākavir eva syād anyenāsmṛta-lakṣaṇaḥ // pūrve viśṛṅkhala-giraḥ kavayaḥ prāpya-kīrtayaḥ / tān samāśritya na tyājyā nītir eṣā manīṣiṇā // vālmīki-vyāsa-mukhyāś ca ye prakhyātāḥ kavīśvarāḥ / tad-abhiprāya-bāhyo 'yaṃ nāsmābhir darśito nayaḥ //iti// DhvA_3.19 // Dhv_3.20: vivakṣite rase labdha-pratiṣṭhe tu virodhinām / bādhyānām aṅga-bhāvaṃ vā prāptānām uktir acchalā // DhvK_3.20 // sva-sāmagryā labdha-paripoṣe tu vivakṣite rase virodhināṃ virodhi-rasāṅgānāṃ bādhyānām aṅga-bhāvaṃ vā prāptānāṃ satām uktir adoṣā / bādhyatvaṃ hi virodhināṃ śakyābhibhavatve sati nānyathā / tathā ca teṣām uktiḥ prastuta-rasa-paripoṣāyaiva sampadyate / aṅga-bhāvaṃ prāptānāṃ ca teṣāṃ virodhitvam eva nivartate / aṅga-bhāva-prāptir hi teṣāṃ svābhāvikī samāropa-kṛtā vā / tatra yeṣāṃ naisargikī teṣāṃ tāvad uktāv avirodha eva / yathā vipralambha-śṛṅgāre tad-aṅgānāṃ vyādhy-ādīnāṃ teṣāṃ ca tad-aṅgānām evādoṣo nātad-aṅgānām / tad-aṅgatve ca sambhavaty api maraṇasyopanyāso na jyāyān / āśraya-vicchede rasasyātyanta-viccheda-prāpteḥ / karuṇasya tu tathā-vidhe viṣaye paripoṣo bhaviṣyatīti cet na ; yasyāprastutatvāt prastutasya ca vicchedāt / yatra tu karuṇa-rasasyaiva kāvyārthatvaṃ tatrāvirodhaḥ / śṛṅgāre vā maraṇasyādīrgha-kāla-pratyāpatti-sambhave kadācid upanibandho nātyanta-virodhī / dīrgha-kāla-pratyāpattau tu tasyāntarā pravāha-viccheda evety evaṃ-vidhetivṛttopanibandhanaṃ rasa-bandha-pradhānena kavinā parihartavyam / tatra labdha-pratiṣṭhe tu vivakṣite rase virodhi-rasāṅgānāṃ bādhyatvenoktāv adoṣo yathā- kvākaryaṃ śaśa-lakṣmaṇaḥ kva ca kulaṃ bhūyo 'pi dṛśyeta sā doṣāṇāṃ praśamāya me śrutam aho kope 'pi kāntaṃ mukham / kiṃ vakṣyanty apakalmaṣāḥ kṛta-dhiyaḥ svapne 'pi sā durlabhā cetaḥ svāsthyam upaihi kaḥ khalu yuvā dhanyo 'dharaṃ pāsyati // yathā vā puṇḍarīkasya mahāśvetāṃ prati pravṛtta-nirbharānurāgasya dvitīya-muni-kumāropadeśa-varṇane / svābhāvikyām aṅga-bhāva-prāptāv adoṣo yathā- bhramim aratim alasa-hṛdayatāṃ pralayaṃ mūrcchāṃ tamaḥ śarīra-sādam / maraṇaṃ ca jalada-bhujagajaṃ prasahya kurute viṣaṃ viyoginīnām //ity ādau / samāropitāyām apy avirodho yathā-"pāṇḍu-kṣāmam" ity ādau / iyaṃ cāṅga-bhāva-prāptir anyā yadādhikārikatvāt pradhāna ekasmin vākyārthe rasayor bhāvayor vā paraspara-virodhinor dvayor aṅga-bhāva-gamanaṃ tasyām api na doṣaḥ / yathoktaṃ "kṣipto hāstāvalagnaḥ" ity ādau / kathaṃ tatrāvirodha iti cet, dvayor api tayor anya-paratvena vyavasthānāt / anya-paratve 'pi virodhinoḥ kathaṃ virodha-nivṛttir iti cet, ucyate-vidhau viruddha-samāveśasya duṣṭatvaṃ nānuvāde / yathā- ehi gaccha patottiṣṭha vada maunaṃ samācara / evam āśā-graha-grastaiḥ krīḍanti dhanino 'rthibhiḥ //ity ādau / atra hi vidhi-pratiṣedhayor anūdyamānatvena samāveśe na virodhas tathehāpi bhaviṣyati / śloke hy asminn īrṣyā-vipralambha-śṛṅgāra-karuṇa-vastunor na vidhīyamānatvam / tripura-ripu-prabhāvātiśayasya vākyārthatvāt tad-aṅgatvena ca tayor vyavasthānāt / na ca raseṣu vidhy-anuvāda-vyavahāro nāstīti śakyaṃ vaktum, teṣāṃ vākyārthatvenābhyupagamāt / vākyārthasya vācyasya ca yau vidhy-anuvādau tau tad-ākṣiptānāṃ rasānāṃ kena vāryate / yair vā sākṣāt-kāvyārthatā rasādīnāṃ nābhyupagamyate, tais teṣāṃ tan-nimittatā tāvad avaśyam abhyupagantavyā / tathāpy atra śloke na virodhaḥ / yasmād anūdyamānāṅga-nimittobhaya-rasa-vastu-sahakāriṇo vidhīyamānāṃśād bhāva-viśeṣa-pratītir utpadyate tataś ca na kaścid virodhaḥ / dṛśyate hi viruddhobhaya-sahakāriṇaḥ kāraṇāt kārya-viśeṣotpattiḥ / viruddha-phalotpādana-hetutvaṃ hi yugapad ekasya kāraṇasya viruddhaṃ na tu viruddhobhaya-sahakāritvam / evaṃ-vidha-viruddha-padārtha-viṣayaḥ katham abhinayaḥ prayoktavya iti cet, anūdyamānaivaṃ-vidha-vācya-viṣaye yā vārtā sātrāpi bhaviṣyati / evaṃ-vidhy-anuvādanayāśrayeṇātra śloke parihṛtas tāvad virodhaḥ / kiṃ ca nāyakasyābhinandanīyodayasya kasyacit prabhāvātiśaya-varṇane tat-pratipakṣāṇāṃ yaḥ karuṇo rasaḥ sa parīkṣakāṇāṃ na vaiklavyam ādadhāti pratyuta prīty-atiśaya-nimittatāṃ pratipadyata ity atas tasya kuṇṭha-śaktikatvāt tad-virodha-vidhāyino na kaścid doṣaḥ / tasmād vākyārthī-bhūtasya rasasya bhāvasya vā virodhī rasa-virodhīti vaktuṃ nyāyyaḥ, na tv aṅga-bhūtasya kasyacit / athavā vākyārthī-bhūtasyāpi kasyacit karuṇa-rasa-viṣayasya tādṛśena śṛṅgāra-vastunā bhaṅgi-viśeṣāśrayeṇa saṃyojanaṃ rasa-paripoṣāyaiva jāyate / yataḥ prakṛti-madhurāḥ padārthāḥ śocanīyatāṃ prāptāḥ prāg-avasthā-bhāvibhiḥ saṃsmaryamāṇair vilāsair adhikataraṃ śokāveśam upajanayanti / yathā- ayaṃ sa raśanotkarṣī pīna-stana-vimardanaḥ / nābhyūru-jaghana-sparśī nīvī-visraṃsanaḥ karaḥ //ity ādau / tad atra tripura-yuvatīnāṃ śāmbhavaḥ śarāgnir ārdrāparādhaḥ kāmī yathā vyavaharati sma / tathā vyavahṛtavān ity anenāpi prakāreṇāsty eva nirvirodhatvam / tasmād yathā yathā nirūpyate tathā tathātra doṣābhāvaḥ / itthaṃ ca- krāmantyaḥ kṣata-komalāṅguli-galad-raktaiḥ sadarbhāḥ sthalīḥ pādaiḥ pātita-yāvakair iva patad-bāṣpāmbu-dhautānanāḥ / bhītā bhartṛ-karāvalambita-karās tvad-vairi-nātho 'dhunā dāvāgniṃ parito bhramanti punar apy udyad-vivāhā iva // ity evam ādīnāṃ sarveṣām eva nirvirodhatvam avagantavyam / evaṃ tāvad rasādīnāṃ virodhi-rasādibhiḥ samāveśāsamāveśayor viṣaya-vibhāgo darśitaḥ || DhvA_3.20 || idānīṃ teṣām eka-prabandha-viniveśane nyāyyo yaḥ kramas taṃ pratipādayitum ucyate- Dhv_3.21: prasiddhe 'pi prabandhānāṃ nānā-rasa-nibandhane / eko raso 'ṅgīkartavyas teṣām utkarṣam icchatā // DhvK_3.21 // prabandheṣu mahākāvyādiṣu nāṭakādiṣu vā viprakīrṇatayāṅgāṅgi-bhāvena bahavo rasā upanibadhyanta ity atra prasiddhau satyām api yaḥ prabandhānāṃ chāyātiśaya-yogam icchati tena teṣāṃ rasānām anyatamaḥ kaścid vivakṣito raso 'ṅgitvena viniveśayitavya ity ayaṃ yuktataro mārgaḥ || DhvA_3.21 || nanu rasāntareṣu bahuṣu prāpta-paripoṣeṣu satsu katham ekasyāṅgitā na virudhyata ity āśaṅkyedam ucyate- Dhv_3.22: rasāntara-samāveśaḥ prastutasya rasasya yaḥ / nopahanty aṅgitāṃ so 'sya sthāyitvenāvabhāsinaḥ // DhvK_3.22 // prabandheṣu prathamataraṃ prastutaḥ san punaḥ punar anusandhīyamānatvena sthāyī yo rasas tasya sakala-bandha-vyāpino rasāntarair antarāla-vartibhiḥ samāveśo yaḥ sa nāṅgitām upahanti || DhvA_3.22 || etad evopapādayitum ucyate- Dhv_3.23: kāryam ekaṃ yathā vyāpi prabandhasya vidhīyate / tathā rasasyāpi vidhau virodho naiva vidyate // DhvK_3.23 // sandhyādi-mayasya prabandha-śarīrasya yathā kāryam ekam anuyāyi vyāpakaṃ kalpyate na ca tat-kāryāntarair na saṅkīryate, na ca taiḥ saṅkīryamāṇasyāpi tasya prādhānyam apacīyate, tathaiva rasasyāpy ekasya sanniveśe kriyamāṇe virodho na kaścit / pratyuta pratyudita-vivekānām anusandhānavatāṃ sa-cetasāṃ tathā-vidhe viṣaye prahlādātiśayaḥ pravartate || DhvA_3.23 || nanu yeṣāṃ rasānāṃ parasparāvirodhaḥ yathā-vīra-śṛṅgārayoḥ śṛṅgāra-hāsyayo raudra-śṛṅgārayor vīrādbhutayor vīra-raudrayo raudra-karuṇayoḥ śṛṅgārādbhutayor vā tatra bhavatv aṅgāṅgi-bhāvaḥ / teṣāṃ tu sa kathaṃ bhaved yeṣāṃ parasparaṃ bādhya-bādhaka-bhāvaḥ ? yathā-śṛṅgāra-bībhatsayor vīra-bhayānakayoḥ śānta-raudrayoḥ śanta-śṛṅgārayor vā ity āśaṅkyedam ucyate- Dhv_3.24: avirodhī virodhī vā raso 'ṅgini rasāntare / paripoṣaṃ na netavyas tathā syād avirodhitā // DhvK_3.24 // aṅgini rasāntare śṛṅgārādau prabandha-vyaṅgye sati avirodhī virodhī vā rasaḥ paripoṣaṃ na netavyaḥ / tatrāvirodhino rasasyāṅgi-rasāpekṣayāty antam ādhikyaṃ na kartavyam ity ayaṃ prathamaḥ paripoṣa-parihāraḥ / utkarṣa-sāmye 'pi tayor virodhāsambhavāt / yathā- ekato roditi priyā anyataḥ samara-tūrya-nirghoṣaḥ / snehena raṇa-rasena ca bhaṭasya dolāyitaṃ hṛdayam / yathā vā- kaṇṭhāc chitvākṣamālāvalayam iva kare hāram āvartayantī kṛtvā paryaṅka-bandhaṃ viṣadhara-patinā mekhalāyā guṇena / mithyā-mantrābhijāpasphurad-adhara-puṭa-vyañjitāvyakta-hāsā devī sandhyābhyasūyā hasita-paśupatis tatra dṛṣṭā tu vo 'vyāt //ity atra / aṅgirasa-viruddhānāṃ vyabhicāriṇāṃ prācuryeṇāniveśanam, niveśane vā kṣipram evāṅgirasa-vyabhicāry-anuvṛttir iti dvitīyaḥ / aṅgatvena punaḥ punaḥ pratyavekṣā paripoṣaṃ nīyamānasyāpy aṅga-bhūtasya rasasyeti tṛtīyaḥ / anayā diśānye 'pi prakārā utprekṣaṇīyāḥ / virodhinas tu rasasyāṅgirasāpekṣayā kasyacin nyūnatā sampādanīyā / yathā śānte 'ṅgini śṛṅgārasya śṛṅgāre vā śāntasya / paripoṣa-rahitasya rasasya kathaṃ rasatvam iti cet-uktam atrāṅgirasāpekṣayeti / aṅgino hi rasasya yāvān paripoṣas tāvāṃs tasya na kartavyaḥ, svatas tu sambhavī paripoṣaḥ kena vāryate / etac cāpekṣikaṃ prakarṣa-yogitvam ekasya rasasya bahu-raseṣu prabandheṣu rasānām aṅgāṅgi-bhāvam anabhyupagacchatāpy aśakya-pratikṣepam ity anena prakāreṇāvirodhināṃ virodhināṃ ca rasānām aṅgāṅgi-bhāvena samāveśe prabandheṣu syād avirodhaḥ / etac ca sarvaṃ yeṣāṃ raso rasāntarasya vyabhicārī bhavati iti darśanaṃ tan-matenocyate / matāntare 'pi rasānāṃ sthāyino bhāvā upacārād rasa-śabdenoktās teṣām aṅgatvaṃ nirvirodham eva || DhvA_3.24 || evam avirodhināṃ virodhināṃ ca prabandha-sthenāṅginā rasena samāveśe sādhāraṇam avirodhopāyaṃ pratipādyedānīṃ virodhi-viṣayam eva taṃ pratipādayitum idam ucyate- Dhv_3.25: viruddhaikāśrayo yas tu virodhī sthāyino bhavet / sa vibhinnāśrayaḥ kāryas tasya poṣe 'py adoṣatā // DhvK_3.25 // ekādhikaraṇy avirodhī nairantarya-virodhī ceti dvividho virodhī / tatra prabandha-sthena sthāyināṅginā rasenaucityāpekṣayā viruddhaikāśrayo yo virodhī yathā vīreṇa bhayānakaḥ sa vibhinnāśrayaḥ kāryaḥ / tasya vīrasya ya āśrayaḥ kathānāyakas tad-vipakṣa-viṣaye sanniveśayitavyaḥ / tathā sati ca tasya virodhino 'pi yaḥ paripoṣaḥ sa nirdoṣaḥ / vipakṣa-viṣaye hi bhayātiśaya-varṇane nāyakasya naya-parākramādi-sampat sutarām uddyotitā bhavati / etac ca madīye 'rjuna-carite 'rjunasya pātālāvataraṇa-prasaṅge vaiśadyena pradarśitam / evam aikādhikaraṇya-virodhinaḥ prabandha-sthena sthāyinā rasenāṅga-bhāva-gamane nirvirodhatvaṃ yathā tathā tad darśitam / dvitīyasya tu tat pratipādayitum ucyate- Dhv_3.26: ekāśrayatve nirdoṣo nairantarye virodhavān / rasāntara-vyavadhinā raso vyaṅgyaḥ sumedhasā // DhvK_3.26 // yaḥ punar ekādhikaraṇatve nirvirodho nairantarye tu virodhī sa rasāntara-vyavadhānena prabandhe niveśayitavyaḥ / yathā śānta-śṛṅgārau nāgānande niveśitau / śāntaś ca tṛṣṇā-kṣaya-sukhasya yaḥ paripoṣas tal-lakṣaṇo rasaḥ pratīyata eva / tathā coktam- yac ca kāma-sukhaṃ loke yac ca divyaṃ mahat sukham / tṛṣṇākṣaya-sukhasyaite nārhataḥ ṣoḍaśīṃ kalām // yadi nāma sarva-janānubhava-gocaratā tasya nāsti naitāvatāsāv aloka-sāmānya-mahānubhāva-citta-vṛtti-viśeṣaḥ pratikṣeptuṃ śakyaḥ / na ca vīre tasyāntar-bhāvaḥ kartuṃ yuktaḥ / tasyābhimāna-mayatvena vyavasthāpanāt / asya cāhaṅkāra-praśamaika-rūpatayā sthiteḥ / tayoś caivaṃ-vidha-viśeṣa-sadbhāve 'pi yady aikyaṃ parikalpyate tad vīra-raudrayor api tathā prasaṅgaḥ / dayā-vīrādīnāṃ ca citta-vṛtti-viśeṣāṇāṃ sarvākāram ahaṅkāra-rahitatvena śānta-rasa-prabhedatvam, itarathā tu vīra-prabhedatvam iti vyavasthāpyamāne na kaścid virodhaḥ / tad evam asti śānto rasaḥ / tasya cāviruddha-rasa-vyavadhānena prabandhe virodhi-rasa-samāveśe saty api nirvirodhatvam / yathā pradarśite viṣaye || DhvA_3.26 || etad eva sthirī-kartum idam ucyate- Dhv_3.27: rasāntarāntaritayor eka-vākya-sthayor api / nivartate hi rasayoḥ samāveśe virodhitā // DhvK_3.27 // rasāntara-vyavahitayor eka-prabandha-sthayor virodhitā nivartata ity atra na kācid bhrāntiḥ / yasmād eka-vākya-sthayor api rasayor uktayā nītyā viruddhatā nivartate / yathā- bhū-reṇu-digdhān nava-pārijāta- mālā-rajo-vāsita-bāhu-madhyāḥ / gāḍhaṃ śivābhiḥ parirabhyamāṇān surāṅganāśliṣṭa-bhujān tarālāḥ // sa-śoṇitaiḥ kravya-bhujāṃ sphuradbhiḥ pakṣaiḥ khagānām u pavījyamānān / saṃvījitāś candana-vāri-sekaiḥ sugandhibhiḥ kalpa-latā-dukūlaiḥ // vimāna-paryaṅka-tale niṣaṇṇāḥ kutūhalāviṣṭatayā tadānīm / nirdiśyamānāṃ lalanāṅgulībhir vīrāḥ sva-dehān patitān apaśyan //ity ādau / atra hi śṛṅgāra-bībhatsayos tad-aṅgayor vā vīra-rasa-vyavadhānena samāveśo na virodhī / Dhv_3.28: virodham avirodhaṃ ca sarvatretthaṃ nirūpayet / viśeṣatas tu śṛṅgāre sukumāratamā hy asau // DhvK_3.28 // yathokta-lakṣaṇānusāreṇa virodhāvirodhau sarveṣu raseṣu prabandhe 'nyatra ca nirūpayet sahṛdayaḥ; viśeṣatas tu śṛṅgāre / sa hi rati-paripoṣātmakatvād rateś ca svalpenāpi nimittena bhaṅga-sambhavāt sukumāratamaḥ sarvebhyo rasebhyo manāg api virodhi-samāveśaṃ na sahate / Dhv_3.29: avadhānātiśayavān rase tatraiva sat-kaviḥ / bhavet tasmin pramādo hi jhaṭity evopalakṣyate // DhvK_3.29 // tatraiva ca rase sarvebhyo 'pi rasebhyaḥ saukumāryātiśaya-yogini kavir avadhānavān prayatnavān syāt / tatra hi pramādyatas tasya sahṛdaya-madhye kṣipram evāvajñāna-viṣayatā bhavati / śṛṅgāra-raso hi saṃsāriṇāṃ niyamenānubhava-viṣayatvāt sarva-rasebhyaḥ kamanīyatayā pradhāna-bhūtaḥ / evaṃ ca sati- Dhv_3.30: vineyān unmukhī-kartuṃ kāvya-śobhārtham eva vā / tad-viruddha-rasa-sparśas tad-aṅgānāṃ na duṣyati // DhvK_3.30 // śṛṅgāra-viruddha-rasa-sparśaḥ śṛṅgārāṅgānāṃ yaḥ sa na kevalam avirodha-lakṣaṇa-yoge sati na duṣyati yāvad vineyān unmukhīkartuṃ kāvya-śobhārtham eva vā kriyamāṇo na duṣyati / śṛṅgāra-rasāṅgair unmukhī-kṛtāḥ santo hi vineyāḥ sukhaṃ vinayopadeśān gṛhṇanti / sad-ācāropadeśa-rūpā hi nāṭakādi-goṣṭhī vineya-jana-hitārtham eva munibhir avatāritā / kiṃ ca śṛṅgārasya sakala-jana-mano-harābhirāmatvāt tad-aṅga-samāveśaḥ kāvye śobhātiśayaṃ puṣyatīty anenāpi prakāreṇa virodhini rase śṛṅgārāṅga-samāveśo na virodhī / tataś ca- satyaṃ manoramā rāmāḥ satyaṃ ramyā vibhūtayaḥ / kiṃ tu mattāṅganāpāṅga-bhaṅga-lolaṃ hi jīvitam // ity ādiṣu nāsti rasa-virodha-doṣaḥ / Dhv_3.31: vijñāyetthaṃ rasādīnām avirodha-virodhayoḥ / viṣayaṃ sukaviḥ kāvyaṃ kurvan muhyati na kvacit // DhvK_3.31 // ittham anenānantaroktena prakāreṇa rasādīnāṃ rasa-bhāva-tad-ābhāsānāṃ parasparaṃ virodhasyāvirodhasya ca viṣayaṃ vijñāya sukaviḥ kāvya-viṣaye pratibhātiśaya-yuktaḥ kāvyaṃ kurvan na kvacin muhyati / evaṃ rasādiṣu virodhāvirodha-nirūpaṇasyopayogitvaṃ pratipādya vyañjaka-vācya-vācaka-nirūpaṇasyāpi tad-viṣayasya tat pratipādyate- Dhv_3.32: vācyānāṃ vācakānāṃ ca yad aucityena yojanam / rasādi-viṣayeṇaitat karma mukhyaṃ mahā-kaveḥ // DhvK_3.32 // vācyānām itivṛtta-viśeṣāṇāṃ vācakānāṃ ca tad-viṣayāṇāṃ rasādi-viṣayeṇaucityena yad yojanam etan mahākaver mukhyaṃ karma / ayam eva hi mahākaver mukhyo vyāpāro yad rasādīnām eva mukhyatayā kāvyārthīkṛtya tad-vyakty-anuguṇatvena śabdānām arthānāṃ copanibandhanam || DhvA_3.32 || etac ca rasāditātparyeṇa kāvyanibandhanaṃ bharatādāvapi suprasiddham eveti pratipādayitum āha- Dhv_3.33: rasādy-anuguṇatvena vyavahāro 'rtha-śabdayoḥ / aucityavānyastā etā vṛttayo dvividhāḥ sthitāḥ // DhvK_3.33 // vyavahāro hi vṛttir ity ucyate / tatra rasānuguṇa aucityavān vācyāśrayo yo vyavahāras tā etāḥ kaiśiky-ādyā vṛttayaḥ / vācakāśrayāś copanāgarikādyāḥ / vṛttayo hi rasādi-tātparyeṇa saṃniveśitāḥ kām api nāṭyasya kāvyasya ca chāyām āvahanti / rasādayo hi dvayor api tayor jīva-bhūtāḥ / itivṛttādi tu śarīra-bhūtam eva / atra kecid āhuḥ-"guṇa-guṇi-vyavahāro rasādīnām itivṛttādibhiḥ saha yuktaḥ, na tu jīva-śarīra-vyavahāraḥ / rasādi-mayaṃ hi vācyaṃ pratibhāsate na tu rasādibhiḥ pṛthag-bhūtam" iti / atrocyate-yadi rasādi-mayam eva vācyaṃ yathā gauratva-mayaṃ śarīram / evaṃ sati yathā śarīre pratibhāsamāne niyamenaiva gauratvaṃ pratibhāsate sarvasya tathā vācyena sahaiva rasādayo 'pi sahṛdayasyāsahṛdayasya ca pratibhāseran / na caivam; tathā caitat pratipāditam eva prathamoddyote / syān matam / ratnānām iva jātyatvaṃ pratipattṛ-viśeṣataḥ saṃvedyaṃ vācyānāṃ rasādi-rūpatvam iti / naivam / yato yathā jātyatvena pratibhāsamāne ratne ratna-svarūpānatiriktatvam eva tasya lakṣyate tathā rasādīnām api vibhāvānubhāvādi-rūpa-vācyāvyatiriktatvam eva lakṣyeta / na caivam; na hi vibhāvānubhāva-vyabhicāriṇa eva rasā iti kasyacid avagamaḥ / ata eva ca vibhāvādi-pratīty-avinābhāvinī rasādīnāṃ pratītir iti tat-pratītyoḥ kārya-kāraṇa-bhāvena vyavasthānāt kramo 'vaśyambhāvī / sa tu lāghavān na prakāśyate "ity alakṣya-kramā eva santo vyaṅgyā rasādayaḥ" ity uktam / nanu śabda eva prakaraṇādy-avacchinno vācya-vyaṅgyayoḥ samam eva pratītim upajanayatīti kiṃ tatra krama-kalpanayā / na hi śabdasya vācya-pratīti-parāmarśa eva vyañjakatve nibandhanam / tathā hi gītādi-śabdebhyo 'pi rasābhivyaktir asti / na ca teṣām antarā vācya-parāmarśaḥ / atrāpi brūmaḥ-prakaraṇādy-avacchedena vyañjakatvaṃ śabdānām ity anumatam evaitad asmākam / kiṃ tu tad-vyañjakatvaṃ teṣāṃ kadācit svarūpa-viśeṣa-nibandhanaṃ kadācid vācaka-śakti-nibandhanam / tatra yeṣāṃ vācaka-śakti-nibandhanaṃ teṣāṃ yadi vācya-pratītim antareṇaiva svarūpa-pratītyā niṣpannaṃ tad bhaven na tarhi vācaka-śakti-nibandhanam / atha tan-nibandhanaṃ tan-niyamenaiva vācya-vācaka-bhāva-pratīty-uttara-kālatvaṃ vyaṅgya-pratīteḥ prāptam eva / sa tu kramo yadi lāghavān na lakṣyate tat kiṃ kriyate / yadi ca vācya-pratītim antareṇaiva prakaraṇādy-avacchinna-śabda-mātra-sādhyā rasādi-pratītiḥ syāt tad-anavadhārita-prakaraṇānāṃ vācya-vācakabhāve ca svayam avyutpannānāṃ pratipattṝṇāṃ kāvya-mātra-śravaṇād evāsau bhavet / saha-bhāve ca vācya-pratīter anupayogaḥ, upayoge vā na sahabhāvaḥ / yeṣām api svarūpa-viśeṣa-pratīti-nimittaṃ vyañjakatvaṃ yathā gītādi-śabdānāṃ teṣām api svarūpa-pratīter vyaṅgya-pratīteś ca niyama-bhāvī kramaḥ / tat tu śabdasya kriyā-paurvāparyam ananya-sādhya-tat-phala-ghaṭanāsv āśu-bhāvinīṣu vācyenāvirodhiny abhidheyāntara-vilakṣaṇe rasādau na pratīyate / kvacit tu lakṣyata eva / yathānuraṇana-rūpa-vyaṅgya-pratītiṣu / tatrāpi katham iti ced ucyate-artha-śakti-mūlānuraṇana-rūpa-vyaṅgye dhvanau tāvad abhidheyasya tat-sāmarthyākṣiptasya cārthasyābhidheyāntara-vilakṣaṇatayātyanta-vilakṣaṇe ye pratītī tayor aśakya-nihnavo nimitta-nimitti-bhāva iti sphuṭam eva tatra paurvāparyam / yathā prathamoddyote pratīyamānārtha-siddhy-artham udāhṛtāsu gāthāsu / tathā-vidhe ca viṣaye vācya-vyaṅgyayor atyanta-vilakṣaṇatvād yaiva ekasya pratītiḥ saivetarasyeti na śakyate vaktum / śabda-śakti-mūlānuraṇana-rūpa-vyaṅgye tu dhvanau-"gāvo vaḥ pāvanānāṃ parama-parimitāṃ prītim utpādayantu" ity ādāv artha-dvaya-pratītau śābdyām artha-dvayasyopamānopameya-bhāva-pratītir upamā-vācaka-pada-virahe saty artha-sāmarthyād ākṣipteti, tatrāpi sulakṣam abhidheya-vyaṅgyālaṅkāra-pratītyoḥ paurvāparyam / pada-prakāśa-śabda-śakti-mūlānuraṇana-rūpa-vyaṅgye 'pi dhvanau viśeṣaṇa-padasyobhayārtha-sambandha-yogyasya yojakaṃ padam antareṇa yojanam aśābdam apy arthād avasthitam ity atrāpi pūrvavad abhidheya-tat-sāmarthyākṣiptālaṅkāra-mātra-pratītyoḥ susthitam eva paurvāparyam / ārthy api ca pratipattis tathāvidhe viṣaye ubhayārtha-sambandha-yogya-śabda-sāmarthya-prasāviteti śabda-śakti-mūlā kalpyate / avivakṣita-vācyasya tu dhvaneḥ prasiddha-sva-viṣaya-vaimukhya-pratīti-pūrvakam evārthāntara-prakāśanam iti niyama-bhāvī kramaḥ / tatrāvivakṣita-vācyatvād eva vācyena saha vyaṅgyasya krama-pratīti-vicāro na kṛtaḥ / tasmād abhidhānābhidheya-pratītyor iva vācya-vyaṅgya-pratītyor nimitta-nimitti-bhāvān niyama-bhāvī kramaḥ / sa tūkta-yuktyā kvacil lakṣyate kvacin na lakṣyate / tad evaṃ vyañjaka-mukhena dhvani-prakāreṣu nirūpiteṣu kaścid brūyāt-kim idaṃ vyañjakatvaṃ nāma vyaṅgyārtha-prakāśanam, na hi vyañjakatvam / tad vyaṅgyatvaṃ cārthasya vyañjaka-siddhy-adhīnaṃ vyaṅgyatvam / vyaṅgyāpekṣayā ca vyañjakatva-siddhir ity anyonya-saṃśrayād avyavasthānam / nanu vācya-vyatiriktasya vyaṅgyasya siddhiḥ prāg eva pratipāditā tat-siddhy-adhīnā ca vyañjaka-siddhir iti kaḥ paryanuyogāvasaraḥ / satyam evaitat / prāg-ukta-yuktibhir vācya-vyatiriktasya vastunaḥ siddhiḥ kṛtā, sa tv artho vyaṅgyatayaiva kasmād vyapadiśyate yatra ca prādhānyenānavasthānaṃ tatra vācyatayaivāsau vyapadeṣṭuṃ yuktaḥ, tat-paratvād vākyasya / ataś ca tat-prakāśino vākyasya vācakatvam eva vyāpāraḥ / kiṃ tasya vyāpārāntara-kalpanayā ? tasmāt tātparya-viṣayo yo 'rthaḥ sa tāvan mukhyatayā vācyaḥ / yā tv antarā tathā-vidhe viṣaye vācyāntara-pratītiḥ sā tat-pratīter upāya-mātraṃ padārtha-pratītiriva vākyārtha-pratīteḥ / atrocyate-yatra śabdaḥ svārtham abhidadhāno 'rthāntaram avagamayati tatra yat tasya svārthābhidhāyitvaṃ yac ca tadarthāntarāvagama-hetutvaṃ tayor aviśeṣo viśeṣo vā / na tāvad aviśeṣaḥ; yasmāt tau dvau vyāpārau bhinna-viṣayau bhinna-rūpau ca pratīyete eva / tathā hi vācakatva-lakṣaṇo vyāpāraḥ śabdasya svārtha-viṣayaḥ gamakatva-lakṣaṇas tv arthāntara-viṣayaḥ / na ca sva-para-vyavahāro vācya-vyaṅgyayor apahnotuṃ śakyaḥ, ekasya sambandhitvena pratīter aparasya sambandhi-sambandhitvena / vācyo hy arthaḥ sākṣāc-chabdasya sambandhī tad-itaras tv abhidheya-sāmarthyākṣiptaḥ sambandhi-sambandhī / yadi ca sva-sambandhitvaṃ sākṣāt tasya syāt tadārthāntaratva-vyavahāra eva na syāt / tasmād viṣaya-bhedas tāvat tayor vyāpārayoḥ suprasiddhaḥ / rūpa-bhedo 'pi prasiddha eva / na hi yaivābhidhāna-śaktiḥ saivāvagamana-śaktiḥ / avācakasyāpi gīta-śabdāde rasādi-lakṣaṇārthāvagama-darśanāt / aśabdasyāpi ceṣṭāder artha-viśeṣa-prakāśana-prasiddheḥ / tathā hi "vrīḍā-yogān natavadanayā" ity ādiśloke ceṣṭāviśeṣaḥ sukavinārtha-prakāśanahetuḥ pradarśita eva / tasmād bhinna-viṣayatvādbhinna-rūpatvāc ca svārthābhidhāyitvam arthāntarāvagama-hetutvaṃ ca śabdasya yat tayoḥ spaṣṭa eva bhedaḥ / viśeṣaś cen na tarhīdānīm avagamanasyābhidheya-sāmarthyākṣiptasyārthāntarasya vācyatva-vyapadeśyatā / śabda-vyāpāra-gocaratvaṃ tu tasyāsmābhir iṣyata eva, tat tu vyaṅgyatvenaiva na vācyatvena / prasiddhābhidhānāntara-sambandha-yogyatvena ca tasyārthāntarasya pratīteḥ śabdāntareṇa svārthābhidhāyinā yad-viṣayīkaraṇaṃ tatra prakāśanoktir eva yuktā / na ca padārtha-vākyārtha-nyāyo vācya-vyaṅgyayoḥ / yataḥ padārtha-pratītir asatyaiveti kaiścid vidvadbhir āsthitam / yair apy asatyatvam asyā nābhyupeyate tair vākyārtha-padārthayor ghaṭa-tad-upādāna-kāraṇa-nyāyo 'bhyupagantavyaḥ / yathā hi ghaṭe niṣpanne tad-upādāna-kāraṇānāṃ na pṛthag-upalambhas tathaiva vākye tad-arthe vā pratīte pada-tad-arthānāṃ teṣāṃ tadā vibhaktatayopalambhe vākyārtha-buddhir eva dūrībhavet / na tv eṣa vācya-vyaṅgyayor nyāyaḥ, na hi vyaṅgye pratīyamāne vācya-buddhir dūrībhavati, vācyāvabhāsāvinābhāvena tasya prakāśanāt / tasmād ghaṭa-pradīpa-nyāyas tayoḥ, yathaiva hi pradīpa-dvāreṇa ghaṭa-pratītāv utpannāyāṃ na pradīpa-prakāśo nivartate tad-vyaṅgya-pratītau vācyāvabhāsaḥ / yat tu prathamoddyote "yathā padārtha-dvāreṇa" (1.10) ity ādy-uktaṃ tad-upāyatva-mātrāt sāmya-vivakṣayā / nanv evaṃ yugapad-artha-dvaya-yogitvaṃ vākyasya prāptaṃ tad-bhāve ca tasya vākyataiva vighaṭate, tasyā aikārthya-lakṣaṇatvāt ; naiṣa doṣaḥ ; guṇa-pradhāna-bhāvena tayor vyavasthānāt / vyaṅgyasya hi kvacit prādhānyaṃ vācyasyopasarjana-bhāvaḥ kvacid vācyasya prādhānyam aparasya guṇa-bhāvaḥ / tatra vyaṅgya-prādhānye dhvanir ity uktam eva ; vācya-prādhānye tu prakārāntaraṃ nirdekṣyate / tasmāt sthitam etat-vyaṅgya-paratve 'pi kāvyasya na vyaṅgyasyābhidheyatvam api tu vyaṅgyatvam eva / kiṃ ca vyaṅgyasya prādhānyenāvivakṣāyāṃ vācyatvaṃ tāvad bhavadbhir nābhyupagantavyam atatparatvāc chabdasya / tad asti tāvad vyaṅgyaḥ śabdānāṃ kaścid viṣaya iti / yatrāpi tasya prādhānyaṃ tatrāpi kim iti tasya svarūpam apahnūyate / evaṃ tāvad vācakatvād anyad eva vyañjakatvam ; itaś ca vācakatvād vyañjakatvasyānyatvaṃ yad vācakatvaṃ śabdaikāśrayam itarat tu śabdāśrayam arthāśrayaṃ ca śabdārthayor dvayor api vyañjakatvasya pratipāditatvāt / guṇa-vṛttis tūpacāreṇa lakṣaṇayā cobhayāśrayāpi bhavati / kintu tato 'pi vyañjakatvaṃ svarūpato viṣayataś ca bhidyate / rūpa-bhedas tāvad ayam-yad amukhyatayā vyāpāro guṇa-vṛttiḥ prasiddhā / vyañjakatvaṃ tu mukhyatayaiva śabdasya vyāpāraḥ / na hy arthād vyaṅgya-traya-pratītir yā tasyā amukhyatvaṃ manāg api lakṣyate / ayaṃ cānyaḥ svarūpa-bhedaḥ-yad guṇa-vṛttir amukhyatvena vyavasthitaṃ vācakatvam evocyate / vyañjakatvaṃ tu vācakatvād atyantaṃ vibhinnam eva / etac ca pratipāditam / ayaṃ cāparo rūpa-bhedo yadguṇa-vṛttau yadārtho 'rthāntaram upalakṣayati tadopalakṣaṇīyārthātmanā pariṇata evāsau sampadyate / yathā "gaṅgāyāṃ ghoṣaḥ" ity ādau / vyañjakatva-mārge tu yadārtho 'rthāntaraṃ dyotayati tadā svarūpaṃ prakāśayann evāsāv anyasya prakāśakaḥ pratīyate pradīpavat / yathā-"līlā-kamala-patrāṇi gaṇayāmāsa pārvatī" ity ādau / yadi ca yatrātiraskṛtasva-pratītir artho 'rthāntaraṃ lakṣayati tatra lakṣaṇā-vyavahāraḥ kriyate, tad evaṃ sati lakṣaṇaiva mukhyaḥ śabda-vyāpāra iti prāptam / yasmāt prāyeṇa vākyānāṃ vācya-vyatirikta-tātparya-viṣayārthāvabhāsitvam / nanu tvat-pakṣe 'pi yadārtho vyaṅgya-trayaṃ prakāśayati tadā śabdasya kīdṛśo vyāpāraḥ ? ucyate-prakaraṇādy-avacchinna-śabda-vaśenaivārthasya tathā-vidhaṃ vyañjakatvam iti śabdasya tatropayogaḥ katham apahnūyate ? viṣaya-bhedo 'pi guṇa-vṛtti-vyañjakatvayoḥ spaṣṭa eva / yato vyañjakatvasya rasādayo 'laṅkāra-viśeṣā vyaṅgya-rūpāvacchinnaṃ vastu ceti trayaṃ viṣayaḥ / tatra rasādi-pratītir guṇa-vṛttir iti na kenacid ucyate na ca śakyate vaktum / vyaṅgyālaṅkāra-pratītir api tathaiva / vastu-cārutva-pratītaye sva-śabdānabhidheyatvena yat pratipipādayitum iṣyate tad vyaṅgyam / tac ca na sarvaṃ guṇa-vṛtterviṣayaḥ prasiddhy-anurodhābhyām api gauṇānāṃ śabdānāṃ prayoga-darśanāt / tathoktaṃ prāk / yadapi ca guṇa-vṛtter viṣayastad api ca vyañjakatvānupraveśena / tasmād guṇa-vṛtter api vyañjakatvasyātyanta-vilakṣaṇatvam / vācakatva-guṇa-vṛtti-vilakṣaṇasyāpi ca tasya tad-ubhayāśrayatvena vyavasthānam / vyañjakatvaṃ hi kvacid vācakatvāśrayeṇa vyavatiṣṭhate, yathā vivakṣitānya-para-vācye dhvanau / kvacit tu guṇa-vṛtty-āśrayeṇa yathā avivakṣita-vācye dhvanau / tad-ubhayāśrayatva-pratipādanāyaiva ca dhvaneḥ prathamataraṃ dvau prabhedāv upanyastau / tad ubhayāśritatvāc ca tad-eka-rūpatvaṃ tasya na śakyate vaktum / yasmān na tad-vācakatvaika-rūpam eva, kvacil lakṣaṇāśrayeṇa vṛtteḥ / na ca lakṣaṇaika-rūpam evānyatra vācakatvāśrayeṇa vyavasthānāt / na cobhaya-dharmatvenaiva tad-ekaika-rūpaṃ na bhavati / yāvad vācakatva-lakṣaṇādi-rūpa-rahita-śabd-adharmatvenāpi / tathā hi gīta-dhvanīnām api vyañjakatvam asti rasādi-viṣayam / na ca teṣāṃ vācakatvaṃ lakṣaṇā vā kathañcil lakṣyate / śabdād anyatrāpi viṣaye vyañjakatvasya darśanād vācakatvādi-śabda-dharma-prakāratvam ayuktaṃ vaktum / yadi ca vācakatva-lakṣaṇādīnāṃ śabda-prakārāṇāṃ prasiddha-prakāra-vilakṣaṇatve 'pi vyañjakatvaṃ prakāratvena parikalpyate tac chabdasyaiva prakāratvena kasmān na parikalpyate ? tad evaṃ śābde vyavahāre trayaḥ prakārāḥ-vācakatvaṃ guṇa-vṛttir vyañjakatvaṃ ca / tatra vyañjakatve yadā vyaṅgya-prādhānyaṃ tadā dhvaniḥ, tasya cāvivakṣita-vācyo vivakṣitānya-para-vācyaś ceti dvau prabhedāv anukrāntau prathamataraṃ tau savistaraṃ nirṇītau / anyo brūyāt-nanu vivakṣitānya-para-vācye dhvanau guṇa-vṛttitā nāstīti yad ucyate tad yuktam / yasmād vācya-vācaka-pratīti-pūrvikā yatrārthāntara-pratipattis tatra kathaṃ guṇa-vṛtti-vyavahāraḥ, na hi guṇa-vṛttau yadā nimittena kenacid viṣayāntare śabda āropyate atyanta-tiraskṛta-svārthaḥ / yathā-"agnir māṇavakaḥ" ity ādau, yadā vā svārtham aṃśenāparityajaṃs tat-sambandha-dvāreṇa viṣayāntaram ākrāmati, yathā "gaṅgāyāṃ ghoṣaḥ" ity ādau / tadāvivakṣita-vācyatvam upapadyate / ata eva ca vivakṣitānya-para-vācye dhvanau vācya-vācakayor dvayor api svarūpa-pratītir arthāvagamanaṃ ca dṛśyata iti vyañjakatva-vyavahāro yukty-anurodhī / svarūpaṃ prakāśayann eva parāvabhāsako vyañjaka ity ucyate, tathāvidhe viṣaye vācakatvasyaiva vyañjakatvam iti guṇa-vṛtti-vyavahāro niyamenaiva na śakyate kartum / avivakṣita-vācyas tu dhvanir guṇa-vṛtteḥ kathaṃ bhidyate ? tasya prabheda-dvaye guṇa-vṛttiprabhedadvaya-rūpatā lakṣyata eva yataḥ / ayam api na doṣaḥ / yasmād avivakṣita-vācyo dhvanir guṇa-vṛtti-mārgāśrayo 'pi bhavati na tu guṇa-vṛtti-rūpa eva / guṇa-vṛttir hi vyañjakatva-śūnyāpi dṛśyate / vyañjakatvaṃ ca yathokta-cārutva-hetuṃ vyaṅgyaṃ vinā na vyavatiṣṭhate / guṇa-vṛttis tu vācya-dharmāśrayeṇaiva vyaṅgya-mātrāśrayeṇa cābhedopacāra-rūpā sambhavati, yathā-tīkṣṇatvād agnir māṇavakaḥ, āhlādakatvāc candra evāsyā mukham ity ādau / yathā ca "priye jane nāsti punar uktam" ity ādau / yāpi lakṣaṇa-rūpa-guṇa-vṛttiḥ sāpy upalakṣaṇīyārtha-saṃbandha-mātrāśrayeṇa cāru-rūpa-vyaṅgya-pratītiṃ vināpi sambhavaty eva, yathā-"mañcāḥ krośanti" ity ādau viṣaye / yatra tu sā cāru-rūpa-vyaṅgya-pratīti-hetus tatrāpi vyañjakatvānupraveśenaiva vācakatvavat / asambhavinā cārthena yatra vyavahāraḥ, yathā-"suvarṇa-puṣpāṃ pṛthivīm" ity ādau tatra cāru-rūpa-vyaṅgya-pratītir eva prayojiketi tathā-vidhe 'pi viṣaye guṇa-vṛttau satyām api dhvani-vyavahāra eva yukty-anurodhī / tasmād avivakṣita-vācye dhvanau dvayor api prabhedayor vyañjakatva-viśeṣāviśiṣṭā guṇa-vṛttir na tu tad-eka-rūpā sahṛdaya-hṛdayāhlādinī pratīyamānā pratīti-hetutvād viṣayāntare tad-rūpa-śūnyāyā darśanāt / etac ca sarvaṃ prāk sūcitam api sphuṭatara-pratītaye punar uktam / api ca vyañjakatva-lakṣaṇo yaḥ śabdārthayor dharmaḥ sa prasiddha-sambandhānurodhīti na kasyacid vimati-viṣayatām arhati / śabdārthayor hi prasiddho yaḥ sambandho vācya-vācaka-bhāvākhyas tam anurundhāna eva vyañjakatva-lakṣaṇo vyāpāraḥ sāmagry-antara-sambandhād aupādhikaḥ pravartate / ata eva vācakatvāt tasya viśeṣaḥ / vācakatvaṃ hi śabda-viśeṣasya niyata ātmā vyutpatti-kālād ārabhya tad-avinābhāvena tasya prasiddhatvāt / sa tv aniyataḥ, aupādhikatvāt / prakaraṇādy-avacchedena tasya pratīter itarathā tv apratīteḥ / nanu yady aniyatas tat kiṃ tasya svarūpa-parīkṣayā ? naiṣa doṣaḥ ; yataḥ śabdātmani tasyāniyatatvam, na tu sve viṣaye vyaṅgya-lakṣaṇe / liṅgatva-nyāyaś cāsya vyañjaka-bhāvasya lakṣyate, yathā liṅgatvam āśrayeṣv aniyatāvabhāsam, icchādhīnatvāt ; sva-viṣayāvyabhicāri ca / tathaivedaṃ yathā darśitaṃ vyañjakatvam / śabdātmany aniyatatvād eva ca tasya vācakatva-prakāratā na śakyā kalpayitum / yadi hi vācakatva-prakāratā tasya bhavet tac-chabdātmani niyatatāpi syād vācakatvavat / sa ca tathā-vidha aupādhiko dharmaḥ śabdānām autpattika-śabdārtha-sambandha-vādinā vākya-tattva-vidā pauruṣāpauruṣeyayor vākyayor viśeṣam abhidadhatā niyamenābhyupagantavyaḥ, tad anabhyupagame hi tasya śabdārtha-sambandha-nityatve saty apy apauruṣeya-pauruṣeyayor vākyayor artha-pratipādane nirviśeṣatvaṃ syāt / tad-abhyupagame tu pauruṣeyāṇāṃ vākyānāṃ puruṣecchānuvidhāna-samāropitaupādhika-vyāpārāntarāṇāṃ saty api svābhidheya-sambandhāparityāge mithyārthatāpi bhavet / dṛśyate hi bhāvānām aparityakta-sva-svabhāvānām api sāmagry-antara-sampāta-sampāditaupādhika-vyāpārāntarāṇāṃ viruddha-kriyatvam / tathā hi-hima-mayūkha-prabhṛtīnāṃ nirvāpita-sakala-jīva-lokaṃ śītalatvam udvahatām eva priyā-viraha-dahana-dahyamāna-mānasair janair ālokyamānānāṃ satāṃ santāpa-kāritvaṃ prasiddham eva / tasmāt pauruṣeyāṇāṃ vākyānāṃ saty api naisargike 'rtha-sambandhe mithyārthatvaṃ samarthayitum icchatā vācakatva-vyatiriktaṃ kiṃcid rūpam aupādhikaṃ vyaktam evābhidhānīyam / tac ca vyañjakatvādṛte nānyat / vyaṅgya-prakāśanaṃ hi vyañjakatvam / pauruṣeyāṇi ca vākyāni prādhānyena puruṣābhiprāyam eva prakāśayanti / sa ca vyaṅgya eva na tv abhidheyaḥ, tena sahābhidhānasya vācya-vācakabhāva-lakṣaṇa-sambandhābhāvāt / nanv anena nyāyena sarveṣām eva laukikānāṃ vākyānāṃ dhvani-vyavahāraḥ prasaktaḥ / sarveṣām apy anena nyāyena vyañjakatvāt / satyam etat; kiṃ tu vaktr-abhiprāya-prakāśanena yad vyañjakatvaṃ tat sarveṣām eva laukikānāṃ vākyānām aviśiṣṭam / tat tu vācakatvān na bhidyate vyaṅgyam hi tatra nāntarīyakatayā vyavasthitam / na tu vivakṣitatvena / yasya tu vivakṣitatvena vyaṅgyasya sthitiḥ tad vyañjakatvaṃ dhvani-vyavahārasya prayojakam / yat tv abhiprāya-viśeṣa-rūpaṃ vyaṅgyaṃ śabdārthābhyāṃ prakāśate tad bhavati vivakṣitaṃ tātparyeṇa prakāśyamānaṃ sat / kintu tad eva kevalam aparimita-viṣayasya dhvani-vyavahārasya na prayojakam avyāpakatvāt / tathā darśita-bheda-traya-rūpaṃ tātparyeṇa dyotyamānam abhiprāya-rūpam anabhiprāya-rūpaṃ ca sarvam eva dhvani-vyavahārasya prayojakam iti yathokta-vyañjaktva-viśeṣe dhvani-lakṣaṇe nātivyāptir na cāvyāptiḥ / tasmād vākya-tattva-vidāṃ matena tāvad vyañjakatva-lakṣaṇaḥ śābdo vyāpāro na virodhī pratyutānuguṇa eva lakṣyate / pariniścita-nirapa-bhraṃśa-śabda-brahmaṇāṃ vipaścitāṃ matam āśrityaiva pravṛtto 'yaṃ dhvani-vyavahāra iti taiḥ saha kiṃ virodhāvirodhau cintyete / kṛtrima-śabdārtha-sambandha-vādināṃ tu yukti-vidām anubhava-siddha evāyaṃ vyañjaka-bhāvaḥ śabdānām arthāntarāṇām ivāvirodhaś ceti na pratikṣepya-padavīm avatarati / vācakatve hi tārkikāṇāṃ vipratipattayaḥ pravartantām, kim idaṃ svābhāvikaṃ śabdānām āho svit sāmayikam ity ādyāḥ / vyañjakatve tu tat-pṛṣṭha-bhāvini bhāvāntara-sādhāraṇe loka-prasiddha evānugamyamāne ko vimatīnām avasaraḥ / alaukike hy arthe tārkikāṇāṃ vimatayo nikhilāḥ pravartante na tu laukike / na hi nīla-madhurādiṣv aśeṣa-lokendriya-gocare bādhā-rahite tattve parasparaṃ vipratipannā dṛśyante / na hi bādhā-rahitaṃ nīlaṃ nīlam iti bruvann apareṇa pratiṣidhyate naitan nīlaṃ pītam etad iti / tathaiva vyañjakatvaṃ vācakānāṃ śabdānām avācakānāṃ ca gīta-dhvanīnām aśabda-rūpāṇāṃ ca ceṣṭādīnāṃ yat sarveṣām anubhava-siddham eva tat kenāpahnūyate / aśabdam arthaṃ ramaṇīyaṃ hi sūcayanto vyāhārās tathā vyāpārā nibaddhāś cānibaddhāś ca vidagdha-pariṣatsu vividhā vibhāvyante / tān upahāsyatām ātmanaḥ pariharan ko 'tisandadhīta sacetāḥ / atha brūyāt, asty atisandhānāvasaraḥ vyañjakatvaṃ śabdānāṃ gamakatvaṃ tac ca liṅgatvam ataś ca vyaṅgya-pratītir liṅgi-pratītir eveti liṅgi-liṅga-bhāva eva teṣāṃ vyaṅgya-vyañjaka-bhāvo nāparaḥ kaścit / ataś caitad avaśyam eva boddhavyaṃ yasmād vaktr-abhiprāyāpekṣayā vyañjakatvam idānīm eva tvayā pratipāditaṃ vaktr-abhiprāyaś cānumeya-rūpa eva / atrocyate-nanv evam api yadi nāma syāt tat kiṃ naś chinnam / vācakatva-guṇa-vṛtti-vyatirikto vyañjakatva-lakṣaṇaḥ śabda-vyāpāro 'stīty asmābhir abhyupagatam / tasya caivam api na kācit kṣatiḥ / tad dhi vyañjakatvaṃ liṅgatvam astu anyad vā / sarvathā prasiddha-śābda-prakāra-vilakṣaṇatvaṃ śabda-vyāpāra-viṣayatvaṃ ca tasyāstīti nāsty evāvayor vivādaḥ / na punar ayaṃ paramārtho yad-vyañjakatvaṃ liṅgatvam eva sarvatra vyaṅgya-pratītiś ca liṅgi-pratītir eveti / yad api sva-pakṣa-siddhaye 'smad-uktam anūditaṃ tvayā vaktr-abhiprāyasya vyaṅgyatvenābhyupagamāt tat-prakāśane śabdānāṃ liṅgatvam eveti tad etad yathāsmābhir abhihitaṃ tad vibhajyaṃ pratipādyate śrūyatām-dvividho viṣayaḥ śabdānāṃ- anumeyaḥ pratipādyaś ca / tatrānumeyo vivakṣā-lakṣaṇaḥ / vivakṣā ca śabda-svarūpa-prakāśanecchā śabdenārtha-prakāśanecchā ceti dvi-prakārā / tatrādyā na śābda-vyavahārāṅgam / sā hi prāṇitva-mātra-pratipatti-phalā / dvitīyā tu śabda-viśeṣāvadhāraṇā-vasita-vyavahitāpi śabda-karaṇa-vyavahāra-nibandhanam / te tu dve apy anumeyo viṣayaḥ śabdānām / pratipādyas tu prayoktur artha-pratipādana-samīhā-viṣayīkṛto 'rthaḥ / sa ca dvividhaḥ-vācyo vyaṅgyaś ca / prayoktā hi kadācit sva-śabdenārthaṃ prakāśayituṃ samīhate kadācit sva-śabdānabhidheyatvena prayojanāpekṣayā kayācit / sa tu dvividho 'pi pratipādyo viṣayaḥ śabdānāṃ na liṅgitayā svarūpeṇa prakāśate, api tu kṛtrimeṇākṛtrimeṇa vā sambandhāntareṇa / vivakṣā-viṣayatvaṃ hi tasyārthasya śabdair liṅgitayā pratīyate na tu svarūpam / yadi hi liṅgitayā tatra śabdānāṃ vyāpāraḥ syāt tac chabdārthe samyaṅ mithyātvādi vivādā eva na pravarteran dhūmādi-liṅgānumitānumeyāntaravat / vyaṅgyaś cārtho vācya-sāmarthyākṣiptatayā vācyavac chabdasya sambandhī bhavaty eva / sākṣād-asākṣād-bhāvo hi sambandhasyāprayojakaḥ / vācya-vācaka-bhāvāśrayatvaṃ ca vyañjakatvasya prāg eva darśitam / tasmād vaktrabhiprāya-rūpa eva vyaṅgye liṅgatayā śabdānāṃ vyāpāraḥ / tad-viṣayīkṛte tu pratipādyatayā / pratīyamāne tasminn abhiprāya-rūpe 'nabhiprāya-rūpe ca vācakatve naiva vyāpāraḥ sambandhāntareṇa vā / na tāvad vācakatvena yathoktaṃ prāk / sambandhāntareṇa vyañjakatvam eva / na ca vyañjakatvaṃ liṅgatva-rūpam eva ālokādiṣv anyathā dṛṣṭatvāt / tasmāt pratipādyo viṣayaḥ śabdānāṃ na liṅgitvena sambandhī vācyavat / yo hi liṅgitvena teṣāṃ sambandhī yathā darśito viṣayaḥ sa na vācyatvena pratīyate, api tūpādhitvena / pratipādyasya ca viṣayasya liṅgitve tad-viṣayāṇāṃ vipratipattīnāṃ laukikair eva kriyamāṇānām abhāvaḥ prasajyeteti / etac coktam eva / yathā ca vācya-viṣaye pramāṇāntarānugamena samyaktva-pratītau kvacit kriyamāṇāyāṃ tasya pramāṇāntara-viṣayatve saty api na śabda-vyāpāra-viṣayatā-hānis tad-vyaṅgyasyāpi / kāvya-viṣaye ca vyaṅgya-pratītīnāṃ satyā satya-nirūpaṇasyāprayojakatvam eveti tatra pramāṇāntara-vyāpāra-parīkṣopahāsāyaiva sampadyate / tasmāl liṅgi-pratītir eva sarvatra vyaṅgya-pratītir iti na śakyate vaktum / yat tv anumeya-rūpa-vyaṅgya-viṣayaṃ śabdānāṃ vyañjakatvaṃ tad-dhvani-vyavahārasyāprayojakam / api tu vyañjakatva-lakṣaṇaḥ śabdānāṃ vyāpāra autpattika-śabdārtha-sambandha-vādināpy abhyupagantavya iti pradarśanārtham upanyastam / tad dhi vyañjakatvaṃ kadācil liṅgatvena kadācid rūpāntareṇa śabdānāṃ vācakānām avācakānāṃ ca sarva-vādibhir apratikṣepyam ity ayam asmābhir yatna ārabdhaḥ / tad evaṃ guṇa-vṛtti-vācakatvādibhyaḥ śabda-prakārebhyo niyamenaiva tāvad vilakṣaṇaṃ vyañjakatvam / tad-antaḥ-pātitve 'pi tasya haṭhād abhidhīyamāne tad-viśeṣasya dhvaner yat-prakāśanaṃ vipratipatti-nirāsāya sahṛdaya-vyutpattaye vā tat-kriyamāṇam anatisandheyam eva / na hi sāmānya-mātra-lakṣaṇenopayogi-viśeṣa-lakṣaṇānāṃ pratikṣepaḥ śakyaḥ kartum / evaṃ hi sati sattā-mātra-lakṣaṇe kṛte sakala-sad-vastu-lakṣaṇānāṃ paunaruktya-prasaṅgaḥ / tad evam- vimati-viṣayo ya āsīn manīṣiṇāṃ satatam avidita-sa-tattvaḥ / dhvani-saṃjñitaḥ prakāraḥ kāvyasya vyañjitaḥ so 'yam || DhvA_3.33 || Dhv_3.34: prakāro 'nyo guṇī-bhūta-vyaṅgyaḥ kāvyasya dṛśyate / yatra vyaṅgyānvaye vācya-cārutvaṃ syāt prakarṣavat // DhvK_3.34 // vyaṅgyo 'rtho lalanā-lāvaṇya-prakhyo yaḥ pratipāditas tasya prādhānye dhvanir ity uktam / tasya tu guṇī-bhāvena vācya-cārutva-prakarṣe guṇī-bhūta-vyaṅgyo nāma kāvya-prabhedaḥ prakalpyate / tatra vastu-mātrasya vyaṅgyasya tiraskṛta-vācyebhyaḥ pratīyamānasya kadācid vācya-rūpa-vākyārthāpekṣayā guṇī-bhāve sati guṇī-bhūta-vyaṅgyatā / yathā- lāvaṇya-sindhur aparaiva hi keyam atra yatrotpalāni śaśinā saha samplavante / unmajjati dvirada-kumbha-taṭī ca yatra yatrāpare kadalikāṇḍa-mṛṇāla-daṇḍāḥ // atiraskṛtavācyebhyo 'pi śabdebhyaḥ pratīyamānasya vyaṅgyasya kadācid vācya-prādhānyena kāvyacārutvāpekṣayā guṇībhāve sati guṇībhūta-vyaṅgyatā, yathodāhṛtam-"anurāgavatī sandhyā" ity evam ādi / tasyaiva svayam uktyā prakāśīkṛtatvena guṇībhāvaḥ, yathodāhṛtam- "saṅketa-kāla-manasam" ity ādi / rasādi-rūpa-vyaṅgyasya guṇībhāvo rasavad-alaṅkāre darśitaḥ ; tatra ca teṣām ādhikārika-vākyāpekṣayā guṇībhāvo vivahana-pravṛtta-bhṛtyānuyāyi-rājavat / vyaṅgyālaṅkārasya guṇībhāve dīpakādi-viṣayaḥ || DhvA_3.34 || tathā- Dhv_3.35: prasanna-gambhīra-padāḥ kāvya-bandhāḥ sukhāvahāḥ / ye ca teṣu prakāro 'yam eva yojyāḥ sumedhasā // DhvK_3.35 // ye caite 'parimita-svarūpā api prakāśamānās tathāvidhārtha-ramaṇīyāḥ santo vivekināṃ sukhāvahāḥ kāvya-bandhās teṣu sarveṣv evāyaṃ prakāro guṇī-bhūta-vyaṅgyo nāma yojanīyaḥ / yathā- lacchī duhidā jāmāuo harī taṃsa ghariṇiā gaṅgā / amia-miaṅkā a suā aho kuḍumbaṃ mahoahiṇo // [lakṣmī duhitā jāmātā hariḥ tathā gṛhiṇī gaṅgā / amṛta-mṛgāṅkau ca sutau aho kuṭumbaṃ mahodadheḥ //]// DhvA_3.35// Dhv_3.36: vācyālaṅkāra-vargo 'yaṃ vyaṅgyāṃśānugame sati / prāyeṇaiva parāṃ chāyāṃ bibhral lakṣye nirīkṣyate // DhvK_3.36 // vācyālaṅkāra-vargo 'yaṃ vyaṅgyāṃśasyālaṅkārasya vastu-mātrasya vā yathā-yogam anugame sati cchāyātiśayaṃ bibhral-lakṣaṇa-kārair eka-deśena darśitaḥ / sa tu tathā-rūpaḥ prāyeṇa sarva eva parīkṣyamāṇo lakṣye nirīkṣyate / tathā hi-dīpaka-samāsoktyādi-vadanye 'py alaṅkārāḥ prāyeṇa vyaṅgyālaṅkārāntara-vastv-antara-saṃsparśino dṛśyante / yataḥ prathamaṃ tāvad atiśayokti-garbhatā sarvālaṅkāreṣu śakya-kriyā / kṛtaiva ca sā mahā-kavibhiḥ kām api kāvyacchaviṃ puṣyati, kathaṃ hy atiśayayogitā sva-viṣayaucityena kriyamāṇā satī kāvye notkarṣam āvahet / bhāmahenāpy atiśayokti-lakṣaṇe yad uktam- saiṣā sarvaiva vakroktir anayārtho vibhāvyate / yatno 'syāṃ kavinā kāryaḥ ko 'laṅkāro 'nayā vinā //iti / tatrātiśayoktir yam alaṅkāram adhitiṣṭhati kavi-pratibhā-vaśāt tasya cārutvātiśaya-yogo 'nyasya tv alaṅkāra-mātrataiveti sarvālaṅkāra-śarīra-svīkaraṇa-yogyatvenābhedopacārāt saiva sarvālaṅkāra-rūpety ayam evārtho 'vagantavyaḥ / tasyāś cālaṅkārāntara-saṃkīrṇatvaṃ kadācid vācyatvena kadacid vyaṅgyatvena / vyaṅgyatvam api kadācit prādhānyena kadācid guṇa-bhāvena / tatrādye pakṣe vācyālaṅkāra-mārgaḥ / dvitīye tu dhvanāv antarbhāvaḥ / tṛtīye tu guṇībhūta-vyaṅgya-rūpatā / ayaṃ ca prakāro 'nyeṣām apy alaṅkārāṇām asti, teṣāṃ tu na sarva-viṣayaḥ / atiśayoktes tu sarvālaṅkāra-viṣayo 'pi sambhavatīty ayaṃ viśeṣaḥ / yeṣu cālaṅkāreṣu sādṛśya-mukhena tattva-pratilambhaḥ yathā rūpakopamā-tulyayogitā-nidarśanādiṣu teṣu gamyamāna-dharma-mukhenaiva yat sādṛśyaṃ tad eva śobhātiśaya-śāli bhavatīti te sarve 'pi cārutvātiśaya-yoginaḥ santo guṇībhūta-vyaṅgyasyaiva viṣayāḥ / samāsoktyākṣepa-paryāyokty-ādiṣu tu gamyamānāṃśāvinābhāvenaiva tattva-vyavasthānād guṇībhūta-vyaṅgyatā nirvivādaiva / tatra ca guṇībhūta-vyaṅgyatāyām alaṅkārāṇāṃ keṣāñcid alaṅkāra-viśeṣa-garbhatāyāṃ niyamaḥ / yathā vyāja-stuteḥ preyo 'laṅkāra-garbhatve / keṣāñcid alaṅkāra-mātra-garbhatāyāṃ niyamaḥ / yathā sandehādīnām upamā-garbhatve / keṣāñcid alaṅkārāṇāṃ paraspara-garbhatāpi sambhavati / yathā dīpakopamayoḥ / tatra dīpakam upamā-garbhatvena prasiddham / upamāpi kadācid dīpaka-cchāyānuyāyinī / yathā mālopamā / tathā hi "prabhā-mahatyā śikhayeva dīpaḥ" ity ādau sphuṭaiva dīpaka-cchāyā lakṣyate / tad evaṃ vyaṅgyāṃśa-saṃsparśe sati cārutvātiśaya-yogino rūpakādayo 'laṅkārāḥ sarva eva guṇībhūta-vyaṅgyasya mārgaḥ / guṇībhūta-vyaṅgyatvaṃ ca teṣāṃ tathā-jātīyānāṃ sarveṣām evoktānuktānāṃ sāmānyam / tal-lakṣaṇe sarva evaite sulakṣitā bhavanti / ekaikasya svarūpa-viśeṣa-kathanena tu sāmānya-lakṣaṇa-rahitena pratipāda-pāṭheneva śabdā na śakyante tattvato nirjñātum ānantyāt / anantā hi vāg-vikalpās tat-prakārā eva cālaṅkārāḥ / guṇībhūta-vyaṅgyasya ca prakārāntareṇāpi vyaṅgyārthānugama-lakṣaṇena viṣayatvam asty eva / tad ayaṃ dhvani-niṣyanda-rūpo dvitīyo 'pi mahā-kavi-viṣayo 'tiramaṇīyo lakṣaṇīyaḥ sahṛdayaiḥ / sarvathā nāsty eva sahṛdaya-hṛdaya-hāriṇaḥ kāvyasya sa prakāro yatra na pratīyamānārtha-saṃsparśena saubhāgyam / tad idaṃ kāvya-rahasyaṃ param iti sūribhir bhāvanīyam / Dhv_3.37: mukhyā mahā-kavi-girām alaṅkṛti-bhṛtām api / pratīyamāna-cchāyaiṣā bhūṣā lajjeva yoṣitām // DhvK_3.37 // anayā suprasiddho 'py arthaḥ kim api kāmanīya-kamānīyate / tad yathā- viśrambhotthā manmathājñā-vidhāne ye mugdhākṣyāḥ ke 'pi līlā-viśeṣāḥ / akṣuṇṇās te cetasā kevalena sthitvaikānte santataṃ bhāvanīyāḥ // ity atra ke 'pīty anena padena vācyam aspaṣṭam abhidadhatā pratīyamānaṃ vastv-akliṣṭam anantam arpayatā kā chāyā nopapāditā || DhvA_3.37 || Dhv_3.38: arthāntara-gatiḥ kākvā yā caiṣā paridṛśyate / sā vyaṅgyasya guṇī-bhāve prakāram imam āśritā // DhvK_3.38 // yā caiṣā kākvā kvacid arthāntara-pratītirdṛśyate sa vyaṅgyasyārthasya guṇībhāve sati guṇībhūta-vyaṅgya-lakṣaṇaṃ kāvya-prabhedamāśrayate / yathā-"svasthā bhavanti mayi jīvati dhārtarāṣṭrāḥ" / yathā vā- ām asatyaḥ uparama pativrate na tvayā malinitaṃ śīlam / kiṃ punar janasya jāyeva nāpitaṃ taṃ na kāmayāmahe // śabda-śaktir eva hi svābhidheya-sāmarthyākṣipta-kāku-sahāyā saty artha-viśeṣa-pratipatti-hetur na kāku-mātram / viṣayāntare svecchākṛtāt kāku-mātrāt tathā-vidhārtha-pratipatty-asambhavāt / sa cārthaḥ kāku-viśeṣa-sahāya-śabda-vyāpāropārūḍho 'py artha-sāmarthya-labhya iti vyaṅgya-rūpa eva / vācakatvānugamenaiva tu yadā tad-viśiṣṭa-vācya-pratītis tadā guṇībhūta-vyaṅgyatayā tathā-vidhārtha-dyotinaḥ kāvyasya vyapadeśaḥ / vyaṅgya-viśiṣṭa-vācyābhidhāyino hi guṇībhūta-vyaṅgyatvam / Dhv_3.38: prabhedasyāsya viṣayo yaś ca yuktyā pratīyate / vidhātavyā sahṛdayair na tatra dhvani-yojanā // DhvK_3.38 // saṅkīrṇo hi kaścid dhvaner guṇībhūta-vyaṅgyasya ca lakṣye dṛśyate mārgaḥ / tatra yasya yukti-sahāyatā tatra tena vyapadeśaḥ kartavyaḥ / na sarvatra dhvanir āgiṇā bhavitavyam / yathā- patyuḥ śiraś-candra-kalām anena spṛśeti sakhyā parihāsa-pūrvam / sā rañjayitvā caraṇau kṛtāśīr mālyena tāṃ nirvacanaṃ jaghāna // yathā ca- prayacchatoccaiḥ kusumāni māninī vipakṣa-gotraṃ dayitena lambhitā / na kiṃcid ūce caraṇena kevalaṃ lilekha bāṣpākula-locanā bhuvam // ity atra "nirvacanaṃ jaghāna" "na kiṃcid ūce" iti pratiṣedha-mukhena vyaṅgyasyārthasyoktyā kiṃcid viṣayī-kṛtatvād guṇībhāva eva śobhate / yadā vakroktiṃ vinā vyaṅgyo 'rthas tātparyeṇa pratīyate tadā tasya prādhānyam / yathā "evaṃ vādini devarṣau" ity ādau / iha punaruktir bhaṅgyāstīti vācyasyāpi prādhānyam / tasmān nātrānuraṇana-rūpa-vyaṅgya-dhvani-vyapadeśo vidheyaḥ || DhvA_3.39 || Dhv_3.40: prakāro 'yaṃ guṇībhūta-vyaṅgyo 'pi dhvani-rūpatām / dhatte rasādi-tātparya-paryālocanayā punaḥ // DhvK_3.40 // guṇībhūta-vyaṅgyo 'pi kāvya-prakāro rasa-bhāvādi-tātparyālocane punar dhvanir eva sampadyate / yathātraivānantarodāhṛte śloka-dvaye / yathā ca- durārādhā rādhā subhaga yad anenāpi mṛjatas tavaitat-prāṇeśājaghana-vasanenāśru patitam / kaṭhoraṃ strī-cetas tad alam upacārair virama he kriyāt kalyāṇaṃ vo harir anunayeṣv evam uditaḥ // evaṃ sthite ca "nyakkāro hy ayam eva" ity ādi-śloka-nirdiṣṭānāṃ padānāṃ vyaṅgya-viśiṣṭa-vācya-pratipādane 'py etad-vākyārthībhūta-rasāpekṣayā vyañjakatvam uktam / ne teṣāṃ padānām arthāntara-saṃkramita-vācya-dhvani-bhramo vidhātavyaḥ, vivakṣita-vācyatvāt teṣām / teṣu hi vyaṅgya-viśiṣṭatvaṃ vācyasya pratīyate na tu vyaṅgya-rūpa-pariṇatatvam / tasmād vākyaṃ tatra dhvaniḥ, padāni tu guṇībhūta-vyaṅgyāni / na ca kevalaṃ guṇībhūta-vyaṅgyāny eva padāny alakṣya-krama-vyaṅgya-dhvaner vyañjakāni yāvad-arthāntara-saṃkramita-vācyāni dhvani-prabheda-rūpāṇy api / yathātraiva śloke rāvaṇa ity asya prabhedāntara-rūpa-vyañjakatvam / yatra tu vākye rasādi-tātparyaṃ nāsti guṇībhūta-vyaṅgyaiḥ padair udbhāsite 'pi tatra guṇībhūta-vyaṅgyataiva samudāya-dharmaḥ / yathā- rājānam api sevante viṣamam apy upayuñjate / ramante ca saha strībhiḥ kuśalāḥ khalu mānavāḥ //ity ādau / vācya-vyaṅgyayoḥ prādhānyāprādhānya-viveke paraḥ prayatno vidhātavyaḥ, yena dhvani-guṇībhūta-vyaṅgyayor alaṅkārāṇāṃ cāsaṅkīrṇo viṣayaḥ sujñāto bhavati / anyathā tu prasiddhālaṅkāra-viṣaya eva vyāmohaḥ pravartate / yathā- lāvaṇya-draviṇa-vyayo na gaṇitaḥ kleśo mahān svīkṛtaḥ svacchandasya sukhaṃ janasya vasataś cintānalo dīpitaḥ / eṣāpi svayam eva tulya-ramaṇābhāvād varākī hatā ko 'rthaś cetasi vedhasā vinihitas tanvyās tanuṃ tanvatā //[*21] [*21] Dharma-kīrteḥ (kuvalayāvalī 100, aucitya-vicāra-carcā 11, sa.u.ka. 814 ity atra vyāja-stutir alaṅkāra iti vyākhyāyi kenacit tan na caturasram, yato 'syābhidheyasyaitad-alaṅkāra-svarūpa-mātra-paryavasāyitve na suśliṣṭā / yato na tāvad ayaṃ rāgiṇaḥ kasyacid vikalpaḥ / tasya "eṣāpi svayam eva tulya-ramaṇābhāvād varākī hatā" ity evaṃ-vidhokty-anupapatteḥ / nāpi nīrāgasya; tasyaivaṃ-vidha-vikalpa-parihāraika-vyāpāratvāt / na cāyaṃ ślokaḥ kvacit prabandha iti śrūyate, yena tat-prakaraṇānugatārthatāsya parikalpyate / tasmād aprastuta-praśaṃseyam / yasmād anena vācyena guṇībhūtātmanā niḥsāmānya-guṇāvalopādhmātasya nija-mahimotkarṣa-janita-samatsara-jana-jvarasya viśeṣa-jñam ātmano na kañcid evāparaṃ paśyataḥ paridevitam etad iti prakāśyate / tathā cāyaṃ dharmakīrteḥ śloka iti prasiddhiḥ / sambhāvyate ca tasyaiva / yasmāt- anadhyavasitāvagāhanam analpa-dhī-śaktināpy adṛṣṭa-paramārtha-tattvam adhikābhiyogair api / mataṃ mama jagaty alabdha-sadṛśa-pratigrāhakaṃ prayāsyati payonidheḥ paya iva sva-dehe jarām // ity anenāpi ślokenaivaṃ-vidho 'bhiprāyaḥ prakāśita eva / aprastuta-praśaṃsāyāṃ ca yad vācyaṃ tasya kadācid vivakṣitatvaṃ, kadācid avivakṣitatvaṃ, kadācid vivakṣitāvivakṣitatvam iti trayī bandha-cchāyā / tatra vivakṣitatvaṃ, yathā- parārthe yaḥ pīḍām anubhavati bhaṅge 'pi madhuro yadīyaḥ sarveṣām iha khalu vikāro 'py abhimataḥ / na samprāpto vṛddhiṃ yadi sa bhṛśam akṣetra-patitaḥ kim ikṣor doṣo 'sau na punar aguṇāyā maru-bhuvaḥ //[*22] [*22] Spd 1052 yathā vā mamaiva- amī ye dṛśyante nanu subhaga-rūpāḥ saphalatā bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām / nirāloke loke katham idam aho cakṣur adhunā samaṃ jātaṃ sarvair na samam athavānyair avayavaiḥ // anayor hi dvayoḥ ślokayor ikṣu-cakṣuṣī vivakṣita-svarūpe eva na ca prastute / mahā-guṇasyāviṣaya-patitatvād aprāpta-para-bhāgasya kasyacit svarūpam upavarṇayituṃ dvayor api ślokayos tātparyeṇa prastutatvāt / avivakṣitatvaṃ yathā- kas tvaṃ bhoḥ kathayāmi daiva-hatakaṃ māṃ viddhi śākhoṭakaṃ vairāgyād iva vakṣi, sādhu viditaṃ kasmād idaṃ kathyate / vāmenātra vaṭas tam adhvaga-janaḥ sarvātmanā sevate na cchāyāpi paropakāra-kariṇī mārga-sthitasyāpi me // na hi vṛkṣa-viśeṣeṇa sahokti-pratyuktī sambhavata ity avivakṣitābhidheyenaivānena ślokena samṛddhāsat-puruṣa-samīpa-vartino nirdhanasya kasyacin manasvinaḥ paridevitaṃ tātparyeṇa vākyārthīkṛtam iti pratīyate / vivakṣitatvāvivakṣitatvaṃ yathā- utpatha-jātāyā aśobhanāyā phala-kusuma-patra-rahitāyāḥ / badaryā vṛttiṃ dadat-pāmāraḥ bhoḥ hasiṣyase // atra hi vācyārtho nātyantaṃ sambhavī na cāsambhavī / tasmād vācya-vyaṅgyayoḥ prādhānyāprādhānye yatnato nirūpaṇīye || DhvA_3.40 || Dhv_3.41-42: pradhāna-guṇa-bhāvābhyāṃ vyaṅgyasyaivaṃ vyavasthite / kāvye ubhe tato 'nyad yat tac citram abhidhīyate // DhvK_3.41 // citraṃ śabdārtha-bhedena dvividhaṃ ca vyavasthitam / tatra kiṃcic chabda-citraṃ vācya-citram ataḥ param // DhvK_3.42 // vyaṅgyasyārthasya prādhānye dhvani-saṃjñita-kāvya-prakāraḥ guṇa-bhāve tu guṇībhūta-vyaṅgyatā / tato 'nyad rasa-bhāvādi-tātparya-rahitaṃ vyaṅgyārtha-viśeṣa-prakāśana-śakti-śūnyaṃ ca kāvyaṃ kevala-vācya-vācaka-vaicitrya-mātrāśrayeṇopanibaddham ālekhya-prakhyaṃ yad ābhāsate tac citram / na tan-mukhyaṃ kāvyam / kāvyānukāro hy asau / tatra kiṃcic chabda-citraṃ yathā duṣkara-yamakādi / vācya-citraṃ tataḥ śabda-citrād anyad vyaṅgyārtha-saṃsparśa-rahitaṃ prādhānyena vākyārthatayā sthitaṃ rasādi-tātparya-rahitam utprekṣādi / atha kim idaṃ citraṃ nāma ? yatra na pratīyamānārtha-saṃsparśaḥ / pratīyamāno hy arthas tribhedaḥ prāk pradarśitaḥ / tatra yatra vastv-alaṅkārāntaraṃ vā vyaṅgyaṃ nāsti sa nāma citrasya kalpyatāṃ viṣayaḥ / yatra tu rasādīnām aviṣayatvaṃ sa kāvya-prakāro na sambhavaty eva / yasmād avastu-saṃsparśitā kāvyasya nopapadyate / vastu ca sarvam eva jagad gatam avaśyaṃ kasyacid rasasya bhāvasya vāṅgatvaṃ pratipadyate antato vibhāvatvena / citta-vṛtti-viśeṣā hi rasādayaḥ, na ca tad asti vastu kiṃcid yan na citta-vṛtti-viśeṣam upajanayati tad-anutpādane vā kavi-viṣayataiva tasya na syāt kavi-viṣayaś ca citratayā kaścin nirūpyate / atrocyate-satyaṃ na tādṛk-kāvya-prakāro 'sti yatra rasādīnām apratītiḥ / kiṃ tu yadā rasa-bhāvādi-vivakṣā-śūnyaḥ kaviḥ śabdālaṅkāram arthālaṅkāraṃ vopanibadhnāti tadā tad-vivakṣāpekṣayā rasādi-śūnyatārthasya parikalpyate / vivakṣopārūḍha eva hi kāvye śabdānām arthaḥ / vācya-sāmarthya-vaśena vā kavi-vivakṣā-virahe 'pi tathā-vidhe viṣaye rasādi-pratītir bhavantī paridurbalā bhavatīty anenāpi prakāreṇa nīrasatvaṃ parikalpya citra-viṣayo vyavasthāpyate / tad idam uktam- rasa-bhāvādi-viṣaya-vivakṣā-virahe sati / alaṅkāra-nibandho yaḥ sa citra-viṣayo mataḥ // rasādiṣu vivakṣā tu syāt tātparyavatī yadā / tadā nāsty eva tat kāvyaṃ dhvaner yatra na gocaraḥ // etac ca citraṃ kavīnāṃ viśṛṅkhala-girāṃ rasādi-tātparyam anapekṣyaiva kāvya-pravṛtti-darśanād asmābhiḥ parikalpitam / idānīntanānāṃ tu nyāyye kāvya-naya-vyavasthāpane kriyamāṇe nāsty eva dhvani-vyatiriktaḥ kāvya-prakāraḥ / yataḥ paripākavatāṃ kavīnāṃ rasādi-tātparya-virahe vyāpāra eva na śobhate / rasādi-tātparye ca nāsty eva tad vastu yad abhimata-rasāṅgatāṃ nīyamānaṃ na praguṇībhavati / acetanā pi hi bhāvā yathāyatham ucita-rasa-vibhāvatayā cetana-vṛttānta-yojanayā vā na santy eva te ye yānti na rasāṅgatām / tathā cedam ucyate- apāre kāvya-saṃsāre kavir ekaḥ prajāpatiḥ / yathāsmai rocate viśvaṃ tathedaṃ parivartate // śṛṅgārī cet kaviḥ kāvye jātaṃ rasa-mayaṃ jagat / sa eva vīta-rāgaś cen nīrasaṃ sarvam eva tat // bhāvān acetanān api cetanavac cetanānacetanavat / vyavahārayati yatheṣṭaṃ sukaviḥ kāvye svatantratayā // tasmān nāsty eva tad vastu yat sarvātmanā rasa-tātparyavataḥ kaves tad-icchayā tad-abhimata-rasāṅgatāṃ na dhatte / tathopanibadhyamānaṃ vā na cārutvātiśayaṃ puṣṇāti / sarvam etac ca mahā-kavīnāṃ kāvyeṣu dṛśyate / asmābhir api sveṣu kāvya-prabandheṣu yathāyathaṃ darśitam eva / sthite caivaṃ sarva eva kāvya-prakāro na dhvani-dharmatām atipatati rasādy-apekṣāyāṃ kaver guṇībhūta-vyaṅgya-lakṣaṇo 'pi prakāras tad-aṅgatām avalambata ity uktaṃ prāk / yadā tu cāṭuṣu devatā-stutiṣu vā rasādīnām aṅgatayā vyavasthānaṃ hṛdayavatīṣu ca suprajñaka-gāthāsu kāsucid vyaṅgya-viśiṣṭa-vācye prādhānyaṃ tad api guṇībhūta-vyaṅgyasya dhvani-niṣpanda-bhūtatvam evety uktaṃ prāk / tad evam idānīṃtana-kavi-kāvya-nayopadeśe kriyamāṇe prāthamikānām abhyāsārthināṃ yadi paraṃ citreṇa vyavahāraḥ, prāpta-pariṇatīnāṃ tu dhvanir eva kāvyam iti sthitam etat / tad ayam atra saṅgrahaḥ- yasmin raso vā bhāvo vā tātparyeṇa prakāśate / saṃvṛttyābhihitau vastu yatrālaṅkāra eva vā // kāvyādhvani dhvanir vyaṅgya-prādhānyaika-nibandhanaḥ / sarvatra tatra viṣayī jñeyaḥ sahṛdayair janaiḥ || DhvA_3.42 || Dhv_3.43: saguṇībhūta-vyaṅgyaiḥ sālaṅkāraiḥ saha prabhedaiḥ svaiḥ / saṅkara-saṃsṛṣṭibhyāṃ punar apy uddyotate bahudhā // DhvK_3.43 // tasya ca dhvaneḥ sva-prabhedair guṇībhūta-vyaṅgyena vācyālaṅkāraiś ca saṅkara-saṃsṛṣṭi-vyavasthāyāṃ kriyamāṇāyāṃ bahu-prabhedatā lakṣye dṛśyate / tathā hi sva-prabheda-saṅkīrṇaḥ, sva-prabheda-saṃsṛṣṭo guṇībhūta-vyaṅgya-saṅkīrṇo guṇībhūta-vyaṅgya-saṃsṛṣṭo vācyālaṅkārāntara-saṅkīrṇo vācyālaṅkārāntara-saṃsṛṣṭaḥ saṃsṛṣṭālaṅkāra-saṅkīrṇaḥ saṃsṛṣṭālaṅkāra-saṃsṛṣṭaś ceti bahudhā dhvaniḥ prakāśate / tatra sva-prabheda-saṅkīrṇatvaṃ kadācid anugrāhyānugrāhaka-bhāvena / yathā-"evaṃ-vādini devarṣau" ity ādau / atra hy artha-śakty-udbhavānuraṇana-rūpa-vyaṅgya-dhvani-prabhedenālakṣya-krama-vyaṅgya-dhvani-prabhedo 'nugṛhyamāṇaḥ pratīyate / evaṃ kadācit prabheda-dvaya-sampāta-sandehena / yathā- khaṇa-pāhuṇiā deara esā jāāeṃ kiṃ pi de bhaṇidā / rua{i} paḍohara-valahī-gharammi aṇuṇijja{u} barāī // [kṣaṇa-prāghuṇikā devara eṣā jāyayā kim api te bhaṇitā / roditi śūnya-valabhī-gṛhe 'nunīyatāṃ varākī //] atra hy anunīyatām ity etat-padam arthāntara-saṅkramita-vācyatvena vivakṣitāny apara-vācyatvena ca sambhāvyate / na cānyatara-pakṣa-nirṇaye pramāṇam asti / eka-vyañjakānupraveśena tu vyaṅgyatvam alakṣya-krama-vyaṅgyasya sva-prabhedāntarāpekṣayā bāhulyena sambhavati / yathā-"snigdha-śyāmala" ity ādau / sva-prabheda-saṃsṛṣṭatvaṃ ca yathā pūrvodāharaṇa eva / atra hy arthāntara-saṃkramita-vācyasyātyanta-tiraskṛta-vācyasya ca saṃsargaḥ / guṇī-bhūta-vyaṅgya-saṅkīrṇatvaṃ yathā-"nyak-kāro hy ayam eva me yad arayaḥ" ity ādau / yathā vā- kartā dyūta-cchalānāṃ jatu-maya-śaraṇoddīpanaḥ so 'bhimānī kṛṣṇā-keśottarīya-vyapanayana-paṭuḥ pāṇḍavā yasya dāsāḥ / rājā duḥśāsanāder gurur anuja-śatasyāṅga-rājasya mitraṃ kvāste duryodhano 'sau kathayata na ruṣā draṣṭum abhyāgatau svaḥ // atra hy alakṣya-krama-vyaṅgyasya vākyārthī-bhūtasya vyaṅgya-viśiṣṭa-vācyābhidhāyibhiḥ padaiḥ sammiśratā / ata eva ca padārthāśrayatve guṇī-bhūta-vyaṅgyasya vākyārthāśrayatve ca dhvaneḥ saṅkīrṇatāyām api na virodhaḥ sva-prabhedāntaravat / yathā hi dhvani-prabhedāntarāṇi parasparaṃ saṅkīryante padārtha-vākyārthāśrayatvena ca na viruddhāni / kiṃ caika-vyaṅgyāśrayatve tu pradhāna-guṇa-bhāvo virudhyate na tu vyaṅgya-bhedāpekṣayā, tato 'py asya na virodhaḥ / ayaṃ ca saṅkara-saṃsṛṣṭi-vyavahāro bahūnām ekatra vācya-vācaka-bhāva iva vyaṅgya-vyañjaka-bhāve 'pi nirvirodha eva mantavyaḥ / yatra tu padāni kānicid avivakṣita-vācyāny anuraṇana-rūpa-vyaṅgya-vācyāni vā tatra dhvani-guṇī-bhūta-vyaṅgyayoḥ saṃsṛṣṭatvam / yathā-"teṣāṃ gopa-vadhū-vilāsa-suhṛdām" ity ādau / atra hi "vilāsa-suhṛdām" "rādhā-rahaḥ-sākṣiṇām" ity ete pade dhvani-prabheda-rūpe "te" "jāne" ity ete ca pade guṇī-bhūta-vyaṅgya-rūpe / vācyālaṅkāra-saṅkīrṇatvam alakṣya-krama-vyaṅgyāpekṣayā rasavati sālaṅkāre kāvye sarvatra suvyavasthitam / prabhedāntarāṇām api kadācit saṅkīrṇatvaṃ bhavaty eva / yathā mamaiva- yā vyāpāravatī rasān rasayituṃ kācit kavīnāṃ navā dṛṣṭir yā pariniṣṭhitārtha-viṣayonmeṣā ca vaipaścitī / te dve apy avalambya viśvam aniśaṃ nirvarṇayanto vayaṃ śrāntā naiva ca labdham abdhi-śayana ! tvad-bhakti-tulyaṃ sukham // ity atra virodhālaṅkāreṇārthāntara-saṃkramita-vācyasya dhvani-prabhedasya saṅkīrṇatvam / vācyālaṅkāra-saṃsṛṣṭatvaṃ ca padāpekṣayaiva / yatra hi kānicit padāni vācyālaṅkāra-bhāñji kānicic ca dhvani-prabheda-yuktāni / yathā- dīrghīkurvan paṭu mada-kalaṃ kūjitaṃ sārasānāṃ pratyūṣeṣu sphuṭita-kamalāmoda-maitrī-kaṣāyaḥ / yatra strīṇāṃ harati surata-glānim aṅgānukūlaḥ siprāvātaḥ priyatama iva prārthanā-cāṭu-kāraḥ // atra hi maitrī-padam avivakṣita-vācyo dhvaniḥ / padāntareṣv alaṅkārāntarāṇi / saṃsṛṣṭālaṅkārāntara-saṅkīrṇo dhvanir, yathā- danta-kṣatāni karajaiś ca vipāṭitāni prodbhinna-sāndra-pulake bhavataḥ śarīre / dattāni rakta-manasā mṛga-rāja-vadhvā jāta-spṛhair munibhir apy avalokitāni // atra hi samāsokti-saṃsṛṣṭena virodhālaṅkāreṇa saṅkīrṇasyālakṣya-krama-vyaṅgyasya dhvaneḥ prakāśanam / dayā-vīrasya paramārthato vākyārthībhūtatvāt / saṃsṛṣṭālaṅkāra-saṃsṛṣṭatvaṃ ca dhvaner yathā- abhinava-payodhara-rasiteṣu pathika-śyāmāyiteṣu divaseṣu / śobhate prasārita-grīvāṇāṃ nṛttaṃ mayūra-vṛndānām // atra hy upamā-rūpakābhyāṃ śabda-śakty-udbhavānuraṇana-rūpa-vyaṅgyasya dhvaneḥ saṃsṛṣṭatvam / Dhv_3.44: evaṃ dhvaneḥ prabhedāḥ prabheda-bhedāś ca kena śakyante / saṅkhyātuṃ diṅ-mātraṃ teṣām idam uktam asmābhiḥ // DhvK_3.44 // anantā hi dhvaneḥ prakārāḥ sahṛdayānāṃ vyutpattaye teṣāṃ diṅ-mātraṃ kathitam // Dhv_3.45: ity ukta-lakṣaṇo yo dhvanir vivecyaḥ prayatnataḥ sadbhiḥ sat-kāvyaṃ kartuṃ vā jñātuṃ vā samyag abhiyuktaiḥ // DhvK_3.45 // ukta-svarūpa-dhvani-nirūpaṇa-nipuṇā hi sat-kavayaḥ sahṛdayāś ca niyatam eva kāvya-viṣaye parāṃ prakarṣa-padavīm āsādayanti // Dhv_3.46: asphuṭa-sphuritaṃ kāvya-tattvam etad yathoditam / aśaknuvadbhir vyākartuṃ rītayaḥ sampravartitāḥ // DhvK_3.46 // etad-dhvani-pravartanena nirṇītaṃ kāvya-tattvam asphuṭa-sphuritaṃ sad aśaknuvadbhiḥ pratipādayituṃ vaidarbhī gauḍī pāñcālī ceti rītayaḥ pravartitāḥ / rīti-lakṣaṇa-vidhāyināṃ hi kāvya-tattvam etad asphuṭatayā manāk-sphuritam āsīd iti lakṣyate tad atra sphuṭatayā sampradarśitenānyena rīti-lakṣaṇena na kiṃcit || DhvA_3.46 || Dhv_3.47: śabda-tattvāśrayāḥ kāścid artha-tattva-yujo 'parāḥ / vṛttayo 'pi prakāśante jñāte 'smin kāvya-lakṣaṇe // DhvK_3.47 // asmin vyaṅgya-vyañjakabhāvavivecanamaye kāvya-lakṣaṇe jñāte sati yāḥ kāścitprasiddhā upanāgarikādyāḥ śabdatattvāśrayāḥ vṛttayo yāścārthatattvasambaddhāḥ kaiśikyādayastāḥ samyagrītipadavīmavataranti / anyathā tu tāsāmadṛṣṭārthānām iva vṛttīnāmaśraddheyatvam eva syānnānubhavasiddhatvam / evaṃ sphuṭatayaiva lakṣaṇīyaṃ svarūpamasya dhvaneḥ / yatra śabdānām arthānāṃ ca keṣāñcitpratipattṛviśeṣasaṃvedyaṃ jātyatvam iva ratnaviśeṣāṇāṃ cārutvamanākhyeyamavabhāsate kāvye tatra dhvanivyavahāra iti yallakṣaṇaṃ dhvaner ucyate kenacittadayuktam iti nābhidheyatāmarhati / yataḥ śabdānāṃ svarūpāśrayas tāvad akliṣṭatve satyaprayuktaprayogaḥ / vācakāśrayas tu prasādo vyañjakatvaṃ ceti viśeṣaḥ / arthānāṃ ca sphuṭatvenāvabhāsanaṃ vyaṅgyaparatvaṃ vyaṅgyāṃśaviśiṣṭatvam ceti viśeṣaḥ / tau ca viśeṣau vyākhyātuṃ śakyete vyākhyātau ca bahuprakāram / tadvyatiriktānākhyeyaviśeṣasambhāvanā tu vivekāvasādabhāvamūlaiva / yasmādanākhyeyatvaṃ sarva-śabdāgocaratvena na kasyacitsambhavati / antato 'nākhyeyaśabdena tasyābhidhānasambhavāt / sāmānyasaṃsparśivikalpaśabdāgocaratve sati, prakāśamānatvaṃ tu yadanākhyeyatvam ucyate kvacit tad api kāvyaviśeṣāṇāṃ ratnaviśeṣāṇām iva na sambhavati / teṣāṃ lakṣaṇakāraivyākṛta-rūpatvāt / ratnaviśeṣāṇāṃ ca sāmānyasambhāvanayaiva mūlyasthitiparikalpanādarśanācca / ubhayeṣām api teṣāṃ pratipattṛviśeṣasaṃvedyatvamasty eva / vaikaṭikā eva hi ratnatattvavidaḥ, sahṛdayā eva hi kāvyānāṃ rasajñā iti kasyātra vipratipattiḥ / yat tv anirdeśyatvaṃ sarva-lakṣaṇa-viṣayaṃ bauddhānāṃ prasiddhaṃ tattanmataparīkṣāyāṃ granthāntare nirūpayiṣyāmaḥ / iha tu granthāntaraśravaṇalavaprakāśanaṃ sahṛdayavaimanasyapradāyīti na prakriyate / bauddhamatena vā yathā pratyakṣādilakṣaṇaṃ tathāsmākaṃ dhvanilakṣaṇaṃ bhaviṣyati / tasmāllakṣaṇāntarasyāghaṭanādaśabdārthatvācca tasyoktam eva dhvanilakṣaṇaṃ sādhīyaḥ / tad idam uktam- anākhyeyāṃśa-bhāsitvaṃ nirvācyārthatayā dhvaneḥ / na lakṣaṇaṃ, lakṣaṇaṃ tu sādhīyo 'sya yathoditam // // iti śrī-rājānakānandavardhanācārya-viracite dhvany-āloke tṛtīya uddyotaḥ // --o)0(o-- (4) // caturthoddyotaḥ // evaṃ dhvaniṃ sa-prapañcaṃ vipratipatti-nirāsārthaṃ vyutpādya tad-vyutpādane prayojanāntaram ucyate- Dhv_4.1: dhvaner yaḥ saguṇī-bhūta-vyaṅgyasyādhvā pradarśitaḥ / anenānantyam āyāti kavīnāṃ pratibhā-guṇaḥ // DhvK_4.1 // ya eṣa dhvaner guṇī-bhūta-vyaṅgyasya ca mārgaḥ prakāśitas tasya phalāntaraṃ kavi-pratibhānantyam / katham iti cet- Dhv_4.2: ato hy anyatamenāpi prakāreṇa vibhūṣitā / vāṇī navatvam āyāti pūrvārthānvayavaty api // DhvK_4.2 // ato dhvaner ukta-prabheda-madhyād anyatamenāpi prakāreṇa vibhūṣitā satī vāṇī purātana-kavi-nibaddhārtha-saṃsparśavaty api navatvam āyāti / tathā hy avivakṣita-vācyasya dhvaneḥ prakāra-dvaya-samāśrayeṇa navatvaṃ pūrvārthānugame 'pi, yathā- smitaṃ kiṃcin mugdhaṃ tarala-madhuro dṛṣṭi-vibhavaḥ parispando vācām abhinava-vilāsormi-sarasaḥ / gatānām ārambhaḥ kisalayita-līlā-parimalaḥ spṛśantyās tāruṇyaṃ kim iva hi na ramyaṃ mṛgadṛśaḥ // ity asya, sa-vibhrama-smitodbhedā lolākṣyaḥ praskhalad-giraḥ / nitambālasa-gāminyaḥ kāminyaḥ kasya na priyāḥ // ity evam ādiṣu ślokeṣu satsv api tiraskṛta-vācya-dhvani-samāśrayeṇāpūrvatvam eva pratibhāsate / tathā- yaḥ prathamaḥ prathamaḥ sa tu tathā hi hata-hasti-bahala-palalāśī / śvāpada-gaṇeṣu siṃhaḥ siṃhaḥ kenādharī-kriyate //ity asya, sva-tejaḥ-krīta-mahimā kenānyenātiśayyate / mahadbhir api mātaṅgaiḥ siṃhaḥ kim abhibhūyate // ity evam ādiṣu ślokeṣu satsv apy arthāntara-saṅkramita-vācya-dhvani-samāśrayeṇa navatvam / vivakṣitāny apara-vācyasyāpy ukta-prakāra-samāśrayeṇa navatvaṃ, yathā- nidrā-kaitavinaḥ priyasya vadane vinyasya vaktraṃ vadhūr bodha-trāsa-niruddha-cumbana-rasāpy ābhoga-lolaṃ sthitā / vailakṣyād vimukhībhaved iti punas tasyāpy anārambhiṇaḥ sākāṅkṣa-pratipatti nāma hṛdayaṃ yātaṃ tu pāraṃ rateḥ // ity ādeḥ ślokasya, śūnyaṃ vāsa-gṛhaṃ vilokya śayanād utthāya kiṃcic chanair nidrā-vyājam upāgatasya suciraṃ nirvarṇya patyur mukham / visrabdhaṃ paricumbya jāta-pulakām ālokya gaṇḍa-sthalīṃ lajjā-namra-mukhī priyeṇa hasatā bālā ciraṃ cumbitā // ity ādiṣu ślokeṣu satsv api navatvam / yathā vā-"taraṅgabhrūbhaṅgā" ity ādiślokasya "nānābhaṅgibhramadbhrūḥ" ity ādiślokāpekṣayānyatvam || DhvA_4.2 || Dhv_4.3: yuktyānayānusartavyo rasādir bahu-vistaraḥ / mitho 'py anantatāṃ prāptaḥ kāvya-mārgo yadāśrayāt // DhvK_4.3 // bahu-vistāro 'yaṃ rasa-bhāva-tad-ābhāsa-tat-praśama-lakṣaṇo mārgo yathāsvaṃ vibhāvānubhāva-prabheda-kalanayā yathoktaṃ prāk / sa sarva evānayā yuktyānusartavyaḥ / yasya rasāder āśrayād ayaṃ kāvya-mārgaḥ purātanaiḥ kavibhiḥ sahasra-saṃkhyair asaṃkhyair vā bahu-prakāraṃ kṣuṇṇatvān mito 'py anantatām eti / rasa-bhāvādīnāṃ hi pratyekaṃ vibhāvānubhāva-vyabhicāri-samāśrayād aparimitatvam / teṣāṃ caikaika-prabhedāpekṣayāpi tāvaj jagad-vṛttam upanibadhyamānaṃ sukavibhis tad-icchā-vaśād anyathā sthitam apy anyathaiva vivartate / pratipāditaṃ caitac citra-vicārāvasare / gāthā cātra kṛtaiva mahā-kavinā- atathā-sthitān api tathā-saṃsthitān iva hṛdaye yā niveśayati / artha-viśeṣān sā jayati vikaṭa-kavi-gocarā vāṇī // tad itthaṃ rasa-bhāvādy-āśrayeṇa kāvyārthānām ānantyaṃ supratipāditam / etad evopapādayitum ucyate- Dhv_4.4: dṛṣṭa-pūrvā api hy arthāḥ kāvye rasa-parigrahāt / sarve navā ivābhānti madhu-māsa iva drumāḥ // DhvK_4.4 // tathā hi vivakṣitāny apara-vācyasyaiva śabda-śakty-udbhavānuraṇana-rūpa-vyaṅgya-prakāra-samāśrayeṇa navatvam / yathā-"dharaṇī-dhāraṇāyādhunā tvaṃ śeṣaḥ" ity ādeḥ / śeṣo hima-giris tvaṃ ca mahānto guravaḥ sthirāḥ / yad alaṅghita-maryādāś calantīṃ bibhrate bhuvam // ity ādiṣu satsv api / tasyaivārtha-śakty-udbhavānuraṇana-rūpa-vyaṅgya-samāśrayeṇa navatvam / yathā-"evaṃ-vādini devarṣau" ity ādi ślokasya / kṛte vara-kathālāpe kumāryaḥ pulakodgamaiḥ / sūcayanti spṛhām antar-lajjayāvanatānanāḥ // ity ādiṣu satsv artha-śakty-udbhavānuraṇana-rūpa-vyaṅgyasya kavi-prauḍhokti-nirmita-śarīratvena navatvam / yathā-"sajjayati surabhi-māso" ity ādeḥ / surabhi-samaye pravṛtte sahasā prādurbhavanti ramaṇīyāḥ / rāgavatām utkalikāḥ sahaiva sahakāra-kalikābhiḥ // ity ādiṣu satsv apy apūrvatvam eva / artha-śakty-udbhavānuraṇana-rūpa-vyaṅgyasya kavi-nibaddha-vaktṛ-prauḍhokti-mātra-niṣpanna-śarīratvena navatvam / yathā "'vāṇijya hasti-dantāḥ" ity ādi-gāthārthasya / kariṇī-behabbaaro maha putto ekka-kāṇḍa-vinibāī / haa soṇhāeṃ taha kaho jaha kaṇḍa-karaṇḍaaṃ baha{i} // [kariṇī-vaidhavya-karo mama putra eka-kāṇḍa-vinipātī / hata-snuṣayā tathā kṛto yathā kāṇḍa-karaṇḍakaṃ vahati //] evam ādiṣv artheṣu satsv apy anālīḍhataiva || DhvA_4.4 || yathā vyaṅgya-bheda-samāśrayeṇa dhvaneḥ kāvyārthānāṃ navatvam utpadyate, tathā vyañjaka-bheda-samāśrayeṇāpi / tat tu grantha-vistara-bhayān na likhyate, svayam eva sahṛdayair abhyūhyam / atra ca punaḥ punar uktam api sāratayedam ucyate- Dhv_4.5: vyaṅgya-vyañjaka-bhāve 'smin vividhe sambhavaty api / rasādi-maya ekasmin kaviḥ syād avadhānavān // DhvK_4.5 // asminn arthānantya-hetau vyaṅgya-vyañjaka-bhāve vicitre śabdānāṃ sambhavaty api kavir apūrvārtha-lābhārthī rasādi-maya ekasmin vyaṅgya-vyañjaka-bhāve yatnād avadadhīta / rasa-bhāva-tad-ābhāsa-rūpe hi vyaṅgye tad-vyañjakeṣu ca yathā-nirdiṣṭeṣu varṇa-pada-vākya-racanā-prabandheṣv avahita-manasaḥ kaveḥ sarvam apūrvaṃ kāvyaṃ sampadyate / tathā ca rāmāyaṇa-mahābhāratādiṣu saṅgrāmādayaḥ punaḥ punar abhihitā api nava-navāḥ prakāśante / prabandhe cāṅgī rasa eka evopanibadhyamāno 'rtha-viśeṣa-lābhaṃ chāyātiśayaṃ ca puṣṇāti / kasminn iveti cet-yathā rāmāyaṇe yathā vā mahābhārate / rāmāyaṇe hi karuṇo rasaḥ svayam ādi-kavinā sūtritaḥ "śokaḥ ślokatvam āgataḥ" ity evaṃ-vādinā / nirvyūḍhaś ca sa eva sītātyanta-viyoga-paryantam eva sva-prabandham uparacayatā / mahābhārate 'pi śāstra-kāvya-rūpa-cchāyānvayini vṛṣṇi-pāṇḍava-virasāvasāna-vaimanasya-dāyinīṃ samāptim upanibadhnatā mahā-muninā vairāgya-janana-tātparyaṃ prādhānyena sva-prabandhasya darśayatā mokṣa-lakṣaṇaḥ puruṣārthaḥ śānto rasaś ca mukhyatayā vivakṣā-viṣayatvena sūcitaḥ / etac cāṃśena vivṛtam evānyair vyākhyā-vidhāyibhiḥ / svayam eva caitad udgīrṇaṃ tenodīrṇa-mahā-moha-magnam ujjihīrṣatā lokam ativimala-jñānāloka-dāyinā loka-nāthena- yathā yathā viparyeti loka-tantram asāravat / tathā tathā virāgo 'tra jāyate nātra saṃśayaḥ // ity ādi bahuśaḥ kathayatā / tataś ca śānto raso rasāntarair mokṣa-lakṣaṇaḥ puruṣārthaḥ puruṣārthāntarais tad-upasarjanatvenānugamyamāno 'ṅgitvena vivakṣā-viṣaya iti mahābhārata-tātparyaṃ suvyaktam evāvabhāsate / aṅgāṅgi-bhāvaś ca yathā rasānāṃ tathā pratipāditam eva / pāramārthikāntas tattvānapekṣayā śarīrasyevāṅga-bhūtasya rasasya puruṣārthasya ca sva-prādhānyena cārutvam apy aviruddham / nanu mahābhārate yāvān vivakṣā-viṣayaḥ so 'nukramaṇyāṃ sarva evānukrānto na caitat tatra dṛśyate, pratyuta sarva-puruṣārtha-prabodha-hetutvaṃ sarva-rasa-garbhatvaṃ ca mahābhāratasya tasminn uddeśe sva-śabda-niveditatvena pratīyate / atrocyate-satyaṃ śāntasyaiva rasasyāṅgitvaṃ mahābhārate mokṣasya ca sarva-puruṣārthebhyaḥ prādhānyam ity etan na sva-śabdābhidheya-tvenānukramaṇyā darśitam, darśitaṃ tu vyaṅgyatvena-"bhagavān vāsudevaś ca kīrtyate 'tra sanātanaḥ" ity asmin vākye / anena hy ayam artho vyaṅgyatvena vivakṣito yad atra mahābhārate pāṇḍavādi-caritaṃ yat kīrtyate tat sarvam avasāna-virasam avidyā-prapañca-rūpaṃ ca, paramārtha-satya-svarūpas tu bhagavān vāsudevo 'tra kīrtyate / tasmāt tasminn eva parameśvare bhagavati bhavata bhāvita-cetaso, mā bhūta vibhūtiṣu niḥsārāsu rāgiṇo guṇeṣu vā naya-vinaya-parākramādiṣv amīṣu kevaleṣu keṣucit sarvātmanā pratiniviṣṭa-dhiyaḥ / tathā cāgre-paśyata niḥsāratāṃ saṃsārasyety amum evārthaṃ dyotayan sphuṭam evāvabhāsate vyañjaka-śakty-anugṛhītaś ca śabdaḥ / evaṃ-vidham evārthaṃ garbhīkṛtaṃ sandarśayanto 'nantara-ślokā lakṣyante-"sa hi satyam" ity ādayaḥ / ayaṃ ca nigūḍha-ramaṇīyo 'rtho mahābhāratāvasāne harivaṃśa-varṇanena samāptiṃ vidadhatā tenaiva kavi-vedhasā kṛṣṇa-dvaipāyanena samyak-sphuṭī-kṛtaḥ / anena cārthena saṃsārātīte tattvāntare bhakty-atiśayaṃ pravartayatā sakala eva sāṃsāriko vyavahāraḥ pūrva-pakṣīkṛto nyakṣeṇa prakāśate / devatā-tīrtha-tapaḥ-prabhṛtīnāṃ ca prabhāvātiśaya-varṇanaṃ tasyaiva para-brahmaṇaḥ prāpty-upāyatvena tad-vibhūtitvenaiva devatā-viśeṣāṇām anyeṣāṃ ca / pāṇḍavādi-carita-varṇanasyāpi vairāgya-janana-tātparyād vairāgyasya ca mokṣa-mūlatvān mokṣasya ca bhagavat-prāpty-upāyatvena mukhyatayā gītādiṣu pradarśitatvāt para-brahma-prāpty-upāyatvam eva paramparayā / vāsudevādi-saṃjñābhidheyatvena cāparimita-śakty-āspadaṃ paraṃ brahma gītādi-pradeśāntareṣu tad-abhidhānatvena labdha-prasiddhi māthura-prādurbhāvānukṛta-sakala-svarūpaṃ vivakṣitaṃ na tu māthura-prādurbhāvāṃśa eva, sanātana-śabda-viśeṣitatvāt / rāmāyaṇādiṣu cānayā saṃjñayā bhagavan-mūrty-antare vyavahāra-darśanāt / nirṇītaś cāyam arthaḥ śabda-tattva-vidbhir eva / tad evam anukramaṇī-nirdiṣṭena vākyena bhagavad-vyatirekiṇaḥ sarvasyānyasyānityatāṃ prakāśayatā mokṣa-lakṣaṇa evaikaḥ paraḥ puruṣārthaḥ śāstranaye, kāvya-naye ca tṛṣṇākṣaya-sukha-paripoṣa-lakṣaṇaḥ śānto raso mahābhāratasyāṅgitvena vivakṣita iti supratipāditam / atyanta-sāra-bhūtatvāc cāyam artho vyaṅgyatvenaiva darśito na tu vācyatvena / sāra-bhūto hy arthaḥ sva-śabdānabhidheyatvena prakāśitaḥ sutarām eva śobhām āvahati / prasiddhiś ceyam asty eva vidagdha-vidvat-pariṣatsu yad abhimatataraṃ vastu vyaṅgyatvena prakāśyate na sākṣāc-chabda-vācyatvena / tasmāt sthitam etat-aṅgibhūta-rasādy-āśrayeṇa kāvye kriyamāṇe navārtha-lābho bhavati bandha-cchāyā ca mahatī sampadyata iti / ata eva ca rasānuguṇārtha-viśeṣopanibandham alaṅkārāntara-virahe 'pi chāyātiśaya-yogi lakṣye dṛśyate / yathā- munir jayati yogīndro mahātmā kumbha-sambhavaḥ / yenaika-culake dṛṣṭau tau divyau matsya-kacchapau //ity ādau / atra hy adbhuta-rasānuguṇam eka-culake matsya-kacchapa-darśanaṃ chāyātiśayaṃ puṣṇāti / tatra hy eka-culake sakala-jaladhi-sannidhānād api divya-matsya-kacchapa-darśanam akṣuṇṇatvād adbhuta-rasānuguṇataram / kṣuṇṇaṃ hi vastu loka-prasiddhyādbhutam api nāścaryakāri bhavati / na cākṣuṇṇaṃ vastūpanibadhyamānam adbhuta-rasasyaivānuguṇaṃ yāvad rasāntarasyāpi / tad yathā- svidyati romāñcate vepate rathyāyāṃ tulāgreṇa / sa pārśvo 'dyāpi subhaga tasyā yenāsyatikrāntaḥ // [svidyati romāñcate vepate rathyāyāṃ tulāgreṇa / sa pārśvo 'dyāpi subhaga tasyā yenāsyatikrāntaḥ //] etad gāthārthād bhāvyamānād yā rasa-pratītir bhavati, sā tvāṃ spṛṣṭvā svidyati romāñcate vepate ity evaṃ-vidhād arthāt pratīyamānān manāg api no jāyate / tad evaṃ dhvani-prabheda-samāśrayeṇa yathā kāvyārthānāṃ navatvaṃ jāyate tathā pratipāditam / guṇībhūta-vyaṅgyasyāpi tribheda-vyaṅgyāpekṣayā ye prakārās tat-samāśrayeṇāpi kāvya-vastūnāṃ navatvaṃ bhavaty eva / tat tv ativistāra-kārīti nodāhṛtaṃ sahṛdayaiḥ svayam utprekṣaṇīyam || DhvA_4.5 || Dhv_4.6: dhvaner itthaṃ guṇībhūta-vyaṅgyasya ca samāśrayāt / na kāvyārtha-virāmo 'sti yadi syāt pratibhā-guṇaḥ // DhvK_4.6 // satsv api purātana-kavi-prabandheṣu yadi syāt pratibhā-guṇaḥ, tasmiṃs tv asati na kiṃcid eva kaver vastv asti / bandha-cchāyāpy artha-dvayānurūpa-śabda-sanniveśo 'rtha-pratibhānābhāve katham upapadyate / anapekṣitārtha-viśeṣākṣara-racanaiva bandha-cchāyeti nedaṃ nedīyaḥ sahṛdayānām / evaṃ hi saty arthānapekṣa-catura-madhura-vacana-racanāyām api kāvya-vyapadeśaḥ pravarteta / śabdārthayoḥ sāhityena kāvyatve kathaṃ tathā-vidhe viṣaye kāvya-vyavastheti cet-paropanibaddhārtha-viracane yathā tat-kāvyatva-vyavahāras tathā tathā-vidhānāṃ kāvya-sandarbhāṇām || DhvA_4.6 || na cārthānantyaṃ vyaṅgyārthāpekṣayaiva yāvad vācyārthāpekṣayāpīti pratipādayitum ucyate- Dhv_4.7: avasthādeśa-kālādi-viśeṣair api jāyate / ānantyam eva vācyasya śuddhasyāpi svabhāvataḥ // DhvK_4.7 // śuddhasyānapekṣita-vyaṅgyasyāpi vācyasyānantyam eva jāyate svabhāvataḥ / svabhāvo hy ayaṃ vācyānāṃ cetanānām acetanānāṃ ca yad avasthā-bhedād deśa-bhedāt kāla-bhedāt svālakṣaṇya-bhedāc cānantatā bhavati / taiś ca tathā-vyavasthitaiḥ sadbhiḥ prasiddhāneka-svabhāvānusaraṇa-rūpayā svabhāvoktyāpi tāvad upanibadhyamānair niravadhiḥ kāvyārthaḥ sampadyate / tathā hy avasthā-bhedān navatvaṃ yathā-bhagavatī pārvatī kumārasambhave "sarvopamā-dravya-samuccayena" [ku.saṃ. 1.49] ity ādibhir uktibhiḥ prathamam eva parisamāpita-rūpa-varṇanāpi punar bhagavataḥ śambhor locana-gocaram āyāntī "vasanta-puṣpābharaṇaṃ vahantī" [ku.saṃ. 3.53] manmathopakaraṇa-bhūtena bhaṅgyantareṇopavarṇitā / saiva ca punar navodvāha-samaye prasādhyamānā "tāṃ prāṅ-mukhīṃ tatra niveśya tanvīm" ity ādy-uktibhir navenaiva prakāreṇa nirūpita-rūpa-sauṣṭhavā / na ca te tasya kaver ekatraivāsakṛt-kṛtā varṇana-prakārā apunar-uktatvena vā nava-navārtha-nirbharatvena vā pratibhāsante / darśitam eva caitad viṣama-bāṇa-līlāyām- ṇa a tāṇaṃ ghaḍa(i) ohī ṇa a te dīsanti kaha bi punaruttā / je bibbhamā piāṇaṃ atthā vā suka(i)-bāṇīnaṃ // [na ca teṣāṃ ghaṭate 'vadhiḥ, na ca te dṛśyante katham api punaruktāḥ / ye vibhramāḥ priyāṇām arthā vā sukavi-vāṇīnām //] ayam aparaś cāvasthā-bheda-prakāro yad acetanānāṃ sarveṣāṃ cetanaṃ dvitīyaṃ rūpam abhimānitva-prasiddhaṃ himavad gaṅgādīnām / tac cocita-cetana-viṣaya-svarūpa-yojanayopanibadhyamānam anyad eva sampadyate / yathā kumāra-sambhava eva parvata-svarūpasya himavato varṇanaṃ, punaḥ saptarṣi-priyoktiṣu cetana-tat-svarūpāpekṣayā pradarśitaṃ tad apūrvam eva pratibhāti / prasiddhaś cāyaṃ sat-kavīnāṃ mārgaḥ / idaṃ ca prasthānaṃ kavi-vyutpattaye viṣama-bāṇa-līlāyāṃ sa-prapañcaṃ darśitam / cetanānāṃ ca bālyādy-avasthābhir anyatvaṃ sat-kavīnāṃ prasiddham eva / cetanānām avasthā-bhede 'py avāntarāvasthā-bhedān nānātvam / yathā kumārīṇāṃ kusuma-śara-bhinna-hṛdayānām anyāsāṃ ca / tatrāpi vinītānām avinītānāṃ ca / acetanānāṃ ca bhāvānām ārambhādy-avasthā-bheda-bhinnānām ekaikaśaḥ svarūpam upanibadhyamānam ānantyam evopayāti / yathā- haṃsānāṃ ninadeṣu yaiḥ kavalitair āsajyate kūjatām anyaḥ ko 'pi kaṣāya-kaṇṭha-luṭhanād āghargharo vibhramaḥ / te sampraty akaṭhora-vāraṇa-vadhū-dantāṅkura-spardhino niryātāḥ kamalākareṣu bisinī-kandāgrima-granthayaḥ //[*23] [*23] Srk 284, Skm 1309 (credited to Kamalāyudha) evam anyatrāpi diśānayānusartavyam / deśa-bhedān nānātvam acetanānāṃ tāvat / yathā vāyūnāṃ nānā-dig-deśa-cāriṇām anyeṣām api salila-kusumādīnāṃ prasiddham eva / cetanānām api mānuṣa-paśu-pakṣi-prabhṛtīnāṃ grāmāraṇya-salilādi-samedhitānāṃ parasparaṃ mahān viśeṣaḥ samupalakṣyata eva / sa ca vivicya yathāyatham upanibadhyamānas tathaivānantyam āyāti / tathā hi-mānuṣāṇām eva tāvad dig-deśādi-bhinnānāṃ ye vyavahāra-vyāpārādiṣu vicitrā viśeṣās teṣāṃ kenāntaḥ śakyate gantum, viśeṣato yoṣitām / upanibadhyate ca tat sarvam eva sukavibhir yathā-pratibham / kāla-bhedāc ca nānātvam / yatha rtu-bhedād dig-vyoma-salilādīnām acetanānām / cetanānāṃ cautsukyādayaḥ kāla-viśeṣāśrayiṇaḥ prasiddhā eva / svālakṣaṇya-prabhedāc ca sakala-jagad-gatānāṃ vastūnāṃ vinibandhanaṃ prasiddham eva / tac ca yathāvasthitam api tāvad upanibadhyamānam anantatām eva kāvyārthasyāpādayati / atra kecid ācakṣīran-yathā sāmānyātmanā vastūni vācyatāṃ pratipadyante na viśeṣātmanā ; tāni hi svayam anubhūtānāṃ sukhādīnāṃ tan-nimittānāṃ ca svarūpam anyatrāropayadbhiḥ sva-parānubhūta-rūpa-sāmānya-mātrāśrayeṇopanibadhyante kavibhiḥ / na hi tair atītam anāgataṃ vartamānaṃ ca paricitādi-sva-lakṣaṇaṃ yogibhir iva pratyakṣīkriyate ; tac cānubhāvyānubhava-sāmānyaṃ sarva-pratipattṛ-sādhāraṇaṃ parimitatvāt purātanānām eva gocarī-bhūtam, tasyāviṣayatvānupapatteḥ / ata eva sa prakāra-viśeṣo yair adyatanair abhinavatvena pratīyate teṣām abhimāna-mātram eva bhaṇiti-kṛtaṃ vaicitrya-mātram atrāstīti / tatrocyate-yat tūktaṃ sāmānya-mātrāśrayeṇa kāvya-pravṛttis tasya ca parimitatvena prāg eva gocarī-kṛtatvān nāsti navatvaṃ kāvya-vastūnām iti, tad ayuktam ; yato yadi sāmānya-mātram āśritya kāvyaṃ pravartate kiṃ kṛtas tarhi mahā-kavi-nibadhyamānānāṃ kāvyārthānām atiśayaḥ / vālmīki-vyatiriktasyānyasya kavi-vyapadeśa eva vā sāmānya-vyatiriktasyānyasya kāvyārthasyābhāvāt, sāmānyasya cādikavinaiva pradarśitatvāt / ukti-vaicitryān naiṣa doṣa iti cet-kim idam ukti-vaicitryam ? uktir hi vācya-viśeṣa-pratipādi vacanam / tad-vaicitrye kathaṃ na vācya-vaicitryam ? vācya-vācakayor avinābhāvena pravṛtteḥ / vācyānāṃ ca kāvye pratibhāsamānānāṃ yad rūpaṃ tat tu grāhya-viśeṣābhedenaiva pratīyate / tenokti-vaicitrya-vādinā vācya-vaicitryam anicchatāpy avaśyam evābhyupagantavyam / tad ayam atra saṅkṣepaḥ- vālmīki-vyatiriktasya yady ekasyāpi kasyacit / iṣyate pratibhārtheṣu tat tad ānantyam akṣayam // kiṃ ca, ukti-vaicitryaṃ yat kāvya-navatve nibandhanam ucyate tad asmat-pakṣānuguṇam eva / yato yāvān ayaṃ kāvyārthānantya-bheda-hetuḥ prakāraḥ prāg darśitaḥ sa sarva eva punarukti-vaicitryād dvi-guṇatām āpadyate / yaś cāyam upamā-śleṣādir alaṅkāra-vargaḥ prasiddhaḥ sa bhaṇiti-vaicitryād upanibadhyamānaḥ svayam evānavadhir dhatte punaḥ śata-śākhatām / bhaṇitiś ca sva-bhāṣā-bhedena vyavasthitā satī pratiniyata-bhāṣā-gocarārtha-vaicitrya-nibandhanaṃ punar aparaṃ kāvyārthānām ānantyam āpādayati / yathā mamaiva- maha maha iti bhaṇantaho bajjadi kālo jaṇassa / toi ṇa deu janaddaṇu goarībhodi maṇassa // [mama mama iti bhaṇato vrajati kālo janasya / tathāpi na devo janārdano gocaro bhavati manasaḥ] || DhvA_4.7 || itthaṃ yathā yathā nirūpyate tathā tathā na labhyate 'ntaḥ kāvyārthānām / idaṃ tūcyate- Dhv_4.8: avasthādi-vibhinnānāṃ vācyānāṃ vinibandhanam / yat pradarśitaṃ prāk- bhūmnaiva dṛśyate lakṣye . . . . . . . . . . . na tac chakyam apohitum / . . . . . . . . . . .tat tu bhāti rasāśrayāt // DhvK_4.8 // tad idam atra saṅkṣepeṇābhidhīyate sat-kavīnām upadeśāya- Dhv_4.9: rasa-bhāvādi-sambaddhā yady aucityānusāriṇī / anvīyate vastu-gatir deśa-kālādi-bhedinī // DhvK_4.9 // tatkā gaṇanā kavīnāmanyeṣāṃ parimitaśaktīnām / Dhv_4.10: vācaspati-sahasrāṇāṃ sahasrair api yatnataḥ / nibaddhā sā kṣayaṃ naiti prakṛtir jagatām iva // DhvK_4.10 // yathā hi jagat-prakṛtir atīta-kalpa-paramparāvirbhūta-vicitra-vastu-prapañcā satī punar idānīṃ parikṣīṇā para-padārtha-nirmāṇa-śaktir iti na śakyate 'bhidhātum / tadvad eveyaṃ kāvya-sthitir anantābhiḥ kavi-matibhir upabhuktāpi nedānīṃ parihīyate, pratyuta nava-navābhir vyutpattibhiḥ parivardhate / itthaṃ sthite 'pi Dhv_4.11: saṃvādās tu bhavanty eva bāhulyena sumedhasām / sthitaṃ hy etat saṃvādinya eva medhāvināṃ buddhayaḥ / kintu- naika-rūpatayā sarve te mantavyā vipaścitā // DhvK_4.11 // katham iti cet- Dhv_4.12: saṃvādo hy anya-sādṛśyaṃ tat punaḥ pratibimbavat / ālekhyākāravat tulya-dehivac ca śarīriṇām // DhvK_4.12 // saṃvādo hi kāvyārthasyocyate yad anyena kāvya-vastunā sādṛśyam / tat punaḥ śarīriṇāṃ pratibimbavad ālekhyākāravat tulya-dehivac ca tridhā vyavasthitam / kiṃcid dhi kāvya-vastu vastv-antarasya śarīriṇaḥ pratibimba-kalpam, anyad ālekhya-prakhyam, anyat tulyena śarīriṇā sadṛśam / Dhv_4.13: tatra pūrvam ananyātma tucchātma tad-anantaram / tṛtīyaṃ tu prasiddhātma nānya-sāmyaṃ tyajet kaviḥ // DhvK_4.13 // tatra pūrvaṃ pratibimba-kalpaṃ kāvya-vastu parihartavyaṃ sumatinā / yatas tad-ananyātma tāttvika-śarīra-śūnyam / tad-anantaram ālekhya-prakhyam anya-sāmyaṃ śarīrāntara-yuktam api tucchātmatvena tyaktavyam / tṛtīyaṃ tu vibhinna-kamanīya-śarīra-sadbhāve sati sasaṃvādam api kāvya-vastu na tyaktavyaṃ kavinā / na hi śarīrī śarīriṇānyena sadṛśo 'py eka eveti śakyate vaktum || DhvA_4.13 || etad evopapādayitum ucyate- Dhv_4.14: ātmano 'nyasya sad-bhāve pūrva-sthity-anuyāyy api / vastu bhātitarāṃ tanvyāḥ śaśi-cchāyam ivānanam // DhvK_4.14 // tattvasya sāra-bhūtasyātmanaḥ sad-bhāve 'nyasya pūrva-sthity-anuyāyy api vastu bhātitarām / purāṇa-ramaṇīya-cchāyānugṛhītaṃ hi vastu śarīravat parāṃ śobhāṃ puṣyati / na tu punar-uktatvenāvabhāsate / tanvyāḥ śaśi-cchāyam ivānanam || DhvA_4.14 || evaṃ tāvat sa-saṃvādānāṃ samudāya-rūpāṇāṃ vākyārthānāṃ vibhaktāḥ sīmānaḥ / padārtha-rūpāṇāṃ ca vastv-antara-sadṛśānāṃ kāvya-vastūnāṃ nāsty eva doṣa iti pratipādayitum ucyate- Dhv_4.15: akṣarādi-racaneva yojyate yatra vastu-racanā purātanī / nūtane sphurati kāvya-vastuni vyaktam eva khalu sā na duṣyati // DhvK_4.15 // na hi vācaspatināpy akṣarāṇi padāni vā kānicid apūrvāṇi ghaṭayituṃ śakyante / tāni tu tāny evopanibaddhāni na kāvyādiṣu navatāṃ virudhyanti / tathaiva padārtha-rūpāṇi śleṣādi-mayāny artha-tattvāni / tasmāt- Dhv_4.16: yadapi tad api ramyaṃ . . . . . . . . kāvya-śarīraṃ . . . . . . . . yatra lokasya kiṃcit yal lokasya kiṃcit / sphuritam idam itīyaṃ buddhir abhyujjihīte / sphuraṇeyaṃ kācid iti sahṛdayānāṃ camatkṛtir utpadyate / anugatam api pūrva-cchāyayā vastu tādṛk sukavir upanibadhnan nindyatāṃ nopayāti // DhvK_4.16 // tad-anugatam api pūrva-cchāyayā vastu tādṛk tādṛkṣaṃ sukavir vivakṣita-vyaṅgya-vācyārtha-samarpaṇa-samartha-śabda-racanā-rūpayā bandha-cchāyayopanibadhnan-nindyatāṃ naiva yāti / tad itthaṃ sthitam- Dhv_4.17: pratīyantāṃ vāco nimita-vividhārthāmṛta-rasā na sādaḥ kartavyaḥ kavibhir anavadye sva-viṣaye / santi navāḥ kāvyārthāḥ paropanibaddhārtha-viracane na kaścit kaver guṇa iti bhāvayitvā / parasvādānecchā-virata-manaso vastu sukaveḥ sarasvaty evaiṣā ghaṭayati yatheṣṭaṃ bhagavatī // DhvK_4.17 // para-svādānecchāvirata-manasaḥ sukaveḥ sarasvaty eṣā bhagavatī yatheṣṭaṃ ghaṭayati vastu / yeṣāṃ sukavīnāṃ prāktana-puṇyābhyāsa-paripāka-vaśena pravṛttis teṣāṃ paroparacitārtha-parigraha-niḥspṛhāṇāṃ sva-vyāpāro na kvacid upayujyate / saiva bhagavatī sarasvatī svayam abhimatam artham āvirbhāvayati / etad eva hi mahākavitvaṃ mahākavīnām ity om / ity akliṣṭa-rasāśrayocita-guṇālaṅkāra-śobhā-bhṛto yasmād vastu samīhitaṃ sukṛtibhiḥ sarvaṃ samāsādyate / kāvyākhye 'khila-saukhya-dhāmni vibudhodyāne dhvanir darśitaḥ so 'yaṃ kalpatarūpamāna-mahimā bhogyo 'stu bhavyātmanām // sat-kāvya-tattva-naya-vartma-cira-prasupta- kalpaṃ manaḥsu paripakva-dhiyāṃ yadāsīt / tad vyākarot sahṛdayodaya-lābha-hetor ānandavardhana iti prathitābhidhānaḥ // iti śrī-rājānakānanda-vardhanācārya-viracite dhvany-āloke caturtha uddyotaḥ /