śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ na ced evaṃ devo na khalu kuśalaḥ spanditum api atas tvām ārādhyāṃ hariharavirañcyādibhir api praṇantuṃ stotuṃ vā katham akṛtapuṇyaḥ prabhavati // śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ na ced evaṃ devo na khalu kuśalaḥ spanditum api atas tvām ārādhyāṃ hariharavirañcyādibhir api praṇantuṃ stotuṃ vā katham akṛtapuṇyaḥ prabhavati // tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkeruhabhavaṃ virañciḥ saṃcinvan viracayati lokān avikalam vahaty enaṃ śauriḥ katham api sahasreṇa śirasāṃ haraḥ saṃkṣubhyainaṃ bhajati bhasitoddhūlanavidhim // tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkeruhabhavaṃ virañciḥ saṃcinvan viracayati lokān avikalam vahaty enaṃ śauriḥ katham api sahasreṇa śirasāṃ haraḥ saṃkṣubhyainaṃ bhajati bhasitoddhūlanavidhim // avidyānām antastimiramihiradvīpanagarī jaḍānāṃ caitanyastabakamakarandasrutijharī daridrāṇāṃ cintāmaṇiguṇanikā janmajaladhau nimagnānāṃ daṃṣṭrā muraripuvarāhasya bhavatī // avidyānām antastimiramihiradvīpanagarī jaḍānāṃ caitanyastabakamakarandasrutijharī daridrāṇāṃ cintāmaṇiguṇanikā janmajaladhau nimagnānāṃ daṃṣṭrā muraripuvarāhasya bhavatī // tvadanyaḥ pāṇibhyām abhayavarado daivatagaṇas tvam ekā naivāsi prakaṭitavarābhītyabhinayā bhayāt trātuṃ dātuṃ phalam api ca vāñchāsamadhikaṃ śaraṇye lokānāṃ tava hi caraṇāv eva nipuṇau // tvadanyaḥ pāṇibhyām abhayavarado daivatagaṇas tvam ekā naivāsi prakaṭitavarābhītyabhinayā bhayāt trātuṃ dātuṃ phalam api ca vāñchāsamadhikaṃ śaraṇye lokānāṃ tava hi caraṇāv eva nipuṇau // haris tvām ārādhya praṇatajanasaubhāgyajananīṃ purā nārī bhūtvā puraripum api kṣobham anayat smaro 'pi tvāṃ natvā ratinayanalehyena vapuṣā munīnām apy antaḥ prabhavati hi mohāya mahatām // haris tvām ārādhya praṇatajanasaubhāgyajananīṃ purā nārī bhūtvā puraripum api kṣobham anayat smaro 'pi tvāṃ natvā ratinayanalehyena vapuṣā munīnām apy antaḥ prabhavati hi mohāya mahatām // dhanuḥ pauṣpaṃ maurvī madhukaramayī pañca viśikhā vasantaḥ sāmanto malayamarudāyodhanarathaḥ tathāpy ekaḥ sarvaṃ himagirisute kām api kṛpāṃ apāṅgāt te labdhvā jagad idam anaṅgo vijayate // dhanuḥ pauṣpaṃ maurvī madhukaramayī pañca viśikhā vasantaḥ sāmanto malayamarudāyodhanarathaḥ tathāpy ekaḥ sarvaṃ himagirisute kām api kṛpāṃ apāṅgāt te labdhvā jagad idam anaṅgo vijayate // kvaṇatkāñcīdāmā karikalabhakumbhastanabharā parikṣīṇā madhye pariṇataśaraccandravadanā dhanur bāṇān pāśaṃ sṛṇim api dadhānā karatalaiḥ purastād āstāṃ naḥ puramathitur āhopuruṣikā // kvaṇatkāñcīdāmā karikalabhakumbhastanabharā parikṣīṇā madhye pariṇataśaraccandravadanā dhanur bāṇān pāśaṃ sṛṇim api dadhānā karatalaiḥ purastād āstāṃ naḥ puramathitur āhopuruṣikā // sudhāsindhor madhye suraviṭapivāṭīparivṛte maṇidvīpe nīpopavanavati cintāmaṇigṛhe śivākāre mañce paramaśivaparyaṅkanilayāṃ bhajanti tvāṃ dhanyāḥ kati cana cidānandalaharīm // sudhāsindhor madhye suraviṭapivāṭīparivṛte maṇidvīpe nīpopavanavati cintāmaṇigṛhe śivākāre mañce paramaśivaparyaṅkanilayāṃ bhajanti tvāṃ dhanyāḥ kati cana cidānandalaharīm // mahīṃ mūlādhāre kam api maṇipūre hutavahaṃ sthitaṃ svādhiṣṭhāne hṛdi marutam ākāśam upari mano 'pi bhrūmadhye sakalam api bhittvā kulapathaṃ sahasrāre padme saha rahasi patyā viharasi // mahīṃ mūlādhāre kam api maṇipūre hutavahaṃ sthitaṃ svādhiṣṭhāne hṛdi marutam ākāśam upari mano 'pi bhrūmadhye sakalam api bhittvā kulapathaṃ sahasrāre padme saha rahasi patyā viharasi // sudhādhārāsāraiś caraṇayugalāntarvigalitaiḥ prapañcaṃ siñcantī punar api rasaāmnāyamahasā avāpya svāṃ bhūmiṃ bhujaganibham adhyuṣṭavalayaṃ svam ātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇi // sudhādhārāsāraiś caraṇayugalāntarvigalitaiḥ prapañcaṃ siñcantī punar api rasaāmnāyamahasā avāpya svāṃ bhūmiṃ bhujaganibham adhyuṣṭavalayaṃ svam ātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇi // caturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhir api prabhinnābhiḥ śaṃbhor navabhir iti mūlaprakṛtibhiḥ trayaś catvāriṃśad vasudalakalāśratrivalaya trirekhābhiḥ sārdhaṃ tava caraṇakoṇāḥ pariṇatāḥ // caturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhir api prabhinnābhiḥ śaṃbhor navabhir iti mūlaprakṛtibhiḥ trayaś catvāriṃśad vasudalakalāśratrivalaya trirekhābhiḥ sārdhaṃ tava caraṇakoṇāḥ pariṇatāḥ // tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ kavīndrāḥ kalpante katham api viriñciprabhṛtayaḥ yad ālokyautsukyād amaralalanā yānti manasā tapobhir duṣprāpām api giriśasāyujyapadavīm // tvadīyaṃ saundaryaṃ tuhina-giri-kanye tulayituṃ kavi-indrāḥ kalpante katham api viriñci-prabhṛtayaḥ yad ālokyautsukyād amaralalanā yānti manasā tapobhir duṣ-prāpām api giriśasāyujyapadavīm // naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ tavāpāṅgāloke patitam anudhāvanti śataśaḥ galadveṇībandhāḥ kucakalaśavisrastasicayā haṭhāt truṭyatkāñcyo vigalitadukūlā yuvatayaḥ // naraṃ varṣīyāṃsaṃ nayana-vi-rasaṃ narmasu jaḍaṃ tavāpāṅga-āloke patitam anudhāvanti śataśaḥ galad-veṇī-bandhāḥ kuca-kalaśa-visrasta-sicayā haṭhāt truṭyat-kāñcyo vigalita-dukūlā yuvatayaḥ // kṣitau ṣatpañcāśad dvisamadhikapañcāśad udake hutāśe dvāṣaṣṭiś caturadhikapañcāśad anile divi dviḥṣattriṃśan manasi ca catuḥṣaṣṭir iti ye mayūkhās teṣām apy upari tava pādāmbujayugam // kṣitau ṣat-pañcāśad dvi-sam-adhika-pañcāśad udake huta-āśe dvā-ṣaṣṭiś catur-adhika-pañcāśad anile divi dviḥ-ṣat-triṃśan manasi ca catuḥ-ṣaṣṭir iti ye mayūkhās teṣām apy upari tava pādāmbu-ja-yugam // śarajjyotsnāśubhrāṃ śaśiyutajaṭājūṭamukuṭāṃ varatrāsatrāṇasphaṭikaguṭikāpustakakarām sakṛn na tvā natvā katham iva stāṃ saṃnidadhate madhukṣīradrākṣāmadhurimadhurīṇā bhaṇitayaḥ // śaraj-jyotsnā-śubhrāṃ śaśi-yuta-jaṭā-jūṭa-mukuṭāṃ vara-trāsa-trāṇa-sphaṭika-guṭikā-pustaka-karām sakṛn na tvā natvā katham iva stāṃ saṃnidadhate madhu-kṣīra-drākṣā-madhurima-dhurīṇā bhaṇitayaḥ // kavīndrāṇāṃ cetaḥkamalavanabālātaparuciṃ bhajante ye santaḥ kati cid aruṇām eva bhavatīm virañcipreyasyās taruṇataraśṛṅgāralaharī gabhīrābhir vāgbhir vidadhati satāṃ rañjanam amī // kavi-indrāṇāṃ cetaḥ-kamala-vana-bāla-ātapa-ruciṃ bhajante ye santaḥ kati cid aruṇām eva bhavatīm virañci-preyasyās taruṇatara-śṛṅgāra-laharī -gabhīrābhir vāgbhir vidadhati satāṃ rañjanam amī // savitrībhir vācāṃ śaśimaṇiśilābhaṅgarucibhir vaśinyādyābhis tvāṃ saha janani saṃcintayati yaḥ sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgisubhagair vacobhir vāgdevīvadanakamalāmodamadhuraiḥ // savitrībhir vācāṃ śaśi-maṇi-śilā-bhaṅga-rucibhir vaśiny-ādyābhis tvāṃ saha janani saṃcintayati yaḥ sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgi-su-bhagair vacobhir vāg-devī-vadana-kamala-āmoda-madhuraiḥ // tanucchāyābhis te taruṇataraṇiśrīsaraṇibhir divaṃ sarvām urvīm aruṇimanigmagnāṃ smarati yaḥ bhavanty asya trasyadvanahariṇaśālīnanayanāḥ sahorvaśyā vaśyāḥ katikati na gīrvāṇagaṇikā // tanu-cchāyābhis te taruṇa-taraṇi-śrī-saraṇibhir divaṃ sarvām urvīm aruṇima-nigmagnāṃ smarati yaḥ bhavanty asya trasyad-vana-hariṇa-śālīna-nayanāḥ saha urvaśyā vaśyāḥ kati-kati na gīrvāṇa-gaṇikā // mukhaṃ binduṃ kṛtvā kucayugam adhas tasya tadadho harārdhaṃ dhyāyed yo haramahiṣi te manmathakalām sa sadyaḥ saṃkṣobhaṃ nayati vanitā ity atilaghu trilokīm apy āśu bhramayati ravīndustanayugām // mukhaṃ binduṃ kṛtvā kuca-yugam adhas tasya tad-adho ha-rārdhaṃ dhyāyed yo hara-mahiṣi te manmatha-kalām sa sadyaḥ saṃkṣobhaṃ nayati vanitā ity ati-laghu tri-lokīm apy āśu bhramayati ravi-indu-stana-yugām // kirantīm aṅgebhyaḥ kiraṇanikurambāmṛtarasaṃ hṛdi tvām ādhatte himakaraśilāmūrtim iva yaḥ sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva jvarapluṣṭān dṛṣṭyā sukhayati sudhādhārasirayā // kirantīm aṅgebhyaḥ kiraṇa-nikurambā-mṛta-rasaṃ hṛdi tvām ādhatte hima-kara-śilā-mūrtim iva yaḥ sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva jvara-pluṣṭān dṛṣṭyā sukhayati sudhā-dhāra-sirayā // taḍillekhātanvīṃ tapanaśaśivaiśvānaramayīṃ niṣaṇṇāṃ ṣaṇṇām apy upari kamalānāṃ tava kalām mahāpadmāṭavyāṃ mṛditamalamāyena manasā mahāntaḥ paśyanto dadhati paramāhlādalaharīm // taḍil-lekhā-tanvīṃ tapana-śaśi-vaiśvānaramayīṃ niṣaṇṇāṃ ṣaṇṇām apy upari kamalānāṃ tava kalām mahā-padmāṭavyāṃ mṛdita-mala-māyena manasā mahāntaḥ paśyanto dadhati parama-āhlāda-laharīm // bhavāni tvaṃ dāse mayi vitara dṛṣṭiṃ sakaruṇāṃ iti stotuṃ vāñchan kathayati bhavāni tvam iti yaḥ tadaiva tvaṃ tasmai diśasi nijasāyujyapadavīṃ mukundabrahmendrasphuṭamukuṭanīrājitapadām // bhavāni tvaṃ dāse mayi vitara dṛṣṭiṃ sa-karuṇāṃ iti stotuṃ vāñchan kathayati bhavāni tvam iti yaḥ tada aiva tvaṃ tasmai diśasi nija-sāyujya-padavīṃ mukunda-brahma-indra-sphuṭa-mukuṭa-nīrājita-padām // tvayā hṛtvā vāmaṃ vapur aparitṛptena manasā śarīrārdhaṃ śaṃbhor aparam api śaṅke hṛtam abhūt tathā hi tvadrūpaṃ sakalam aruṇābhaṃ trinayanaṃ kucābhyām ānamraṃ kuṭilaśaśicūḍālamukuṭam // tvayā hṛtvā vāmaṃ vapur a-paritṛptena manasā śarīrārdhaṃ śaṃbhor aparam api śaṅke hṛtam abhūt tathā hi tvad-rūpaṃ sa-kalam aruṇa-ābhaṃ tri-nayanaṃ kucābhyām ānamraṃ kuṭila-śaśi-cūḍāla-mukuṭam // jagat sūte dhātā harir avati rudraḥ kṣapayate tiras kurvann etat svam api vapur īśas tirayati sadāpūrvaḥ sarvaṃ tad idam anugṛhṇāti ca śivas tavājñām ālambya kṣanacalitayor bhrūlatikayoḥ // jagat sūte dhātā harir avati rudraḥ kṣapayate tiras kurvann etat svam api vapur īśas tirayati sadā-pūrvaḥ sarvaṃ tad idam anugṛhṇāti ca śivas tavā ajñām ālambya kṣana-calitayor bhrū-latikayoḥ // trayāṇāṃ devānāṃ triguṇajanitānāṃ tava śive bhavet pūjā pūjā tava caraṇayor yā viracitā tathā hi tvatpādodvahanamaṇipīṭhasya nikaṭe sthitā hy ete śaśvan mukulitakarottaṃsamukuṭāḥ // trayāṇāṃ devānāṃ tri-guṇa-janitānāṃ tava śive bhavet pūjā pūjā tava caraṇayor yā viracitā tathā hi tvat-pādodvahana-maṇi-pīṭhasya nikaṭe sthitā hy ete śaśvan mukulita-karottaṃsa-mukuṭāḥ // virañciḥ pañcatvaṃ vrajati harir āpnoti viratiṃ vināśaṃ kīnāśo bhajati dhanado yāti nidhanam vitandrī māhendrī vitatir api saṃmīlitadṛśā mahāsaṃhāre +asmin viharati sati tvatpatir asau // virañciḥ pañcatvaṃ vrajati harir āpnoti viratiṃ vināśaṃ kīnāśo bhajati dhana-do yāti nidhanam vi-tandrī māhendrī vitatir api saṃmīlita-dṛśā mahā-saṃhāre +asmin viharati sati tvat-patir asau // japo jalpaḥ śilpaṃ sakalam api mudrāviracanā gatiḥ prādakṣiṇyakramaṇam aśanādy āhutividhiḥ praṇāmaḥ saṃveśaḥ sukham akhilam ātmārpaṇadṛśā saparyāparyāyas tava bhavatu yan me vilasitam // japo jalpaḥ śilpaṃ sa-kalam api mudrā-viracanā gatiḥ prādakṣiṇya-kramaṇam aśana-ādy āhuti-vidhiḥ praṇāmaḥ saṃveśaḥ sukham a-khilam ātmārpaṇa-dṛśā saparyā-paryāyas tava bhavatu yan me vilasitam // dadāne dīnebhyaḥ śriyam aniśam āśānusadṛśīṃ amandaṃ saundaryaprakaramakarandaṃ vikirati tavāsmin mandārastabakasubhage yātu caraṇe nimajjan majjīvaḥ karaṇacaraṇaiḥ ṣa.ccaraṇatām // dadāne dīnebhyaḥ śriyam aniśam āśā-anu-sa-dṛśīṃ a-mandaṃ saundarya-prakara-makarandaṃ vikirati tava asmin mandāra-stabaka-su-bhage yātu caraṇe nimajjan maj-jīvaḥ karaṇa-caraṇaiḥ ṣa.c-caraṇatām // sudhām apy āsvādya pratibhayajarāmṛtyuhariṇīṃ vipadyante viśve vidhiśatamakhādyā diviṣadaḥ karālaṃ yat kṣveḍaṃ kavalitavataḥ kālakalanā na śaṃbhos tanmūlaṃ tava janani tāṭaṅkamahimā // sudhām apy āsvādya pratibhaya-jarā-mṛtyu-hariṇīṃ vipadyante viśve vidhi-śata-makha-ādyā divi-ṣadaḥ karālaṃ yat kṣveḍaṃ kavalitavataḥ kāla-kalanā na śaṃbhos tan-mūlaṃ tava janani tāṭaṅka-mahimā // kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabhabhidaḥ kaṭhore koṭīre skhalasi jahi jambhārimukuṭam praṇamreṣv eteṣu prasabham abhiyātasya bhavanaṃ bhavasyābhyutthāne tava parijanoktir vijayate // kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabha-bhidaḥ kaṭhore koṭīre skhalasi jahi jambhāri-mukuṭam praṇamreṣv eteṣu prasabham abhiyātasya bhavanaṃ bhavasya abhyutthāne tava pari-janoktir vijayate // catuḥṣaṣṭyā tantraiḥ sakalam abhisaṃdhāya bhuvanaṃ sthitas tattatsiddhiprasavaparatantraiḥ paśupatiḥ punas tvannirbandhād akhilapuruṣārthaikaghaṭanā svatantraṃ te tantraṃ kṣititalam avātītarad idam // catuḥ-ṣaṣṭyā tantraiḥ sa-kalam abhisaṃdhāya bhuvanaṃ sthitas tat-tat-siddhi-prasava-para-tantraiḥ paśu-patiḥ punas tvan-nirbandhād a-khila-puruṣārtha-eka-ghaṭanā sva-tantraṃ te tantraṃ kṣiti-talam avātītarad idam // śivaḥ śaktiḥ kāmaḥ kṣitir atha raviḥ śītakiraṇaḥ smaro haṃsaḥ śakras tad anu ca parāmāraharayaḥ amī hṛllekhābhis tisṛbhir avasāneṣu ghaṭitā bhajante varṇās te tava janani nāmāvayavatām // śivaḥ śaktiḥ kāmaḥ kṣitir atha raviḥ śīta-kiraṇaḥ smaro haṃsaḥ śakras tad anu ca parā-māra-harayaḥ amī hṛl-lekhābhis tisṛbhir avasāneṣu ghaṭitā bhajante varṇās te tava janani nāmāvayavatām // smaraṃ yoniṃ lakṣmīṃ tritayam idam ādau tava manor nidhāyaike nitye niravadhimahābhogarasikāḥ japanti tvāṃ cintāmaṇigunanibaddhākṣavalayāḥ śivāgnau juhvantaḥ surabhighṛtadhārāhutiśataiḥ // smaraṃ yoniṃ lakṣmīṃ tritayam idam ādau tava manor nidhāyaike nitye nir-avadhi-mahā-bhoga-rasikāḥ japanti tvāṃ cintā-maṇi-guna-nibaddhākṣa-valayāḥ śivāgnau juhvantaḥ surabhi-ghṛta-dhāra-āhuti-śataiḥ // śarīraṃ tvaṃ śaṃbhoḥ śaśimihiravakṣoruhayugaṃ tavātmānaṃ manye bhagavati bhavātmānam anagham ataḥ śeṣaḥ śeṣīty ayam ubhayasādhāraṇatayā sthitaḥ saṃbandho vāṃ samarasaparānandaparayoḥ // śarīraṃ tvaṃ śaṃbhoḥ śaśi-mihira-vakṣo-ruha-yugaṃ tavā atmānaṃ manye bhagavati bhava-ātmānam an-agham ataḥ śeṣaḥ śeṣi īty ayam ubhaya-sādhāraṇatayā sthitaḥ saṃbandho vāṃ sama-rasa-para-ānanda-parayoḥ // manas tvaṃ vyoma tvaṃ marud asi marutsārathir asi tvam āpas tvaṃ bhūmis tvayi pariṇatāyāṃ na hi param tvam eva svātmānaṃ pariṇamayituṃ viśvavapuṣā cidānandākāraṃ śivayuvati bhāvena bibhṛṣe // manas tvaṃ vyoma tvaṃ marud asi marut-sārathir asi tvam āpas tvaṃ bhūmis tvayi pariṇatāyāṃ na hi param tvam eva sva-ātmānaṃ pariṇamayituṃ viśva-vapuṣā cid-ānanda-ākāraṃ śiva-yuvati bhāvena bibhṛṣe // tavājñācakrasthaṃ tapanaśaśikoṭidyutidharam paraṃ śaṃbhuṃ vande parimilitapārśvaṃ paracitā yam ārādhyan bhaktyā raviśaśiśucīnām aviṣaye nirāloke loko nivasati hi bhālokabhavane // tavā ajñā-cakra-sthaṃ tapana-śaśi-koṭi-dyuti-dharam paraṃ śaṃbhuṃ vande parimilita-pārśvaṃ para-citā yam ārādhyan bhaktyā ravi-śaśi-śucīnām a-viṣaye nir-āloke loko nivasati hi bhā-loka-bhavane // viśuddhau te śuddhasphaṭikaviśadaṃ vyomajanakaṃ śivaṃ seve devīm api śivasamānavyasaninīm yayoḥ kāntyā yāntyā śaśikiraṇasārūpyasaraṇiṃ vidhūtāntardhvāntā vilasati cakorīva jagatī // viśuddhau te śuddha-sphaṭika-viśadaṃ vyoma-janakaṃ śivaṃ seve devīm api śiva-samāna-vyasaninīm yayoḥ kāntyā yāntyā śaśi-kiraṇa-sārūpya-saraṇiṃ vidhūtāntar-dhvāntā vilasati cakori īva jagatī // samunmīlatsaṃvitkamalamakarandaikarasikaṃ bhaje haṃsadvaṃdvaṃ kim api mahatāṃ mānasacaram yadālāpād aṣṭādaśaguṇitavidyāpariṇatir yad ādatte doṣād guṇam akhilam adbhyaḥ paya iva // samunmīlat-saṃvit-kamala-makaranda-eka-rasikaṃ bhaje haṃsa-dvaṃdvaṃ kim api mahatāṃ mānasa-caram yad-ālāpād aṣṭā-daśa-guṇita-vidyā-pariṇatir yad ādatte doṣād guṇam a-khilam adbhyaḥ paya iva // tava svādhiṣṭhāne hutavaham adhiṣṭhāya nirataṃ tam īḍe saṃvartaṃ janani mahatīṃ tāṃ ca samayām yadāloke lokān dahati mahati krodhakalile dayārdrā dṛṣṭis te śiśiram upacāraṃ racayati // tava svādhiṣṭhāne huta-vaham adhiṣṭhāya nirataṃ tam īḍe saṃvartaṃ janani mahatīṃ tāṃ ca samayām yad-āloke lokān dahati mahati krodha-kalile dayā-ārdrā dṛṣṭis te śiśiram upacāraṃ racayati // taḍitvantaṃ śaktyā timiraparipanthisphuraṇayā sphurannānāratnābharaṇapariṇaddhendradhanuṣam tava śyāmaṃ meghaṃ kam api maṇipūraikaśaraṇaṃ niṣeve varṣantaṃ haramihirataptaṃ tribhuvanam // taḍitvantaṃ śaktyā timira-paripanthi-sphuraṇayā sphuran-nānā-ratna-ābharaṇa-pariṇaddha-indra-dhanuṣam tava śyāmaṃ meghaṃ kam api maṇi-pūra-eka-śaraṇaṃ niṣeve varṣantaṃ hara-mihira-taptaṃ tri-bhuvanam // tavādhāre mūle saha samayayā lāsyaparayā navātmānaṃ vande navarasamahātāṇḍavanaṭam ubhābhyām etābhyām ubhayavidhim uddiśya dayayā sanāthābhyāṃ jajñe janakajananīmad jagad idam // tavā adhāre mūle saha samayayā lāsya-parayā nava-ātmānaṃ vande nava-rasa-mahā-tāṇḍava-naṭam ubhābhyām etābhyām ubhaya-vidhim uddiśya dayayā sa-nāthābhyāṃ jajñe janaka-jananīmad jagad idam // gatair māṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ kirīṭaṃ te haimaṃ himagirisute kīrtayati yaḥ sa nīḍeyacchāyācchuraṇaśabalaṃ candraśakalaṃ dhanuḥ śaunāsīraṃ kim iti na nibadhnāti dhiṣaṇām // gatair māṇikyatvaṃ gagana-maṇibhiḥ sāndra-ghaṭitaṃ kirīṭaṃ te haimaṃ hima-giri-sute kīrtayati yaḥ sa nīḍeyac-chāyā-cchuraṇa-śabalaṃ candra-śakalaṃ dhanuḥ śaunāsīraṃ kim iti na nibadhnāti dhiṣaṇām // dhunotu dhvāntaṃ nas tulitadalitendīvaravanaṃ ghanasnigdhaṃ ślakṣṇaṃ cikuranikurambaṃ tava śive yadīyaṃ saurabhyaṃ sahajam upalabdhuṃ sumanaso vasanty asmin manye balamathanavāṭīviṭapinām // dhunotu dhvāntaṃ nas tulita-dalita-indīvara-vanaṃ ghana-snigdhaṃ ślakṣṇaṃ cikura-nikurambaṃ tava śive yadīyaṃ saurabhyaṃ saha-jam upalabdhuṃ su-manaso vasanty asmin manye bala-mathana-vāṭī-viṭapinām // vahantī sundūraṃ prabalakabarībhāratimira tviṣāṃ bṛndair bandīkṛtam iva navīnārkakiraṇam tanotu kṣemaṃ nas tava vadanasaundaryalaharī parīvāhasrotaḥsaraṇir iva sīmantasaraṇiḥ // vahantī sundūraṃ pra-bala-kabarī-bhāra-timira -tviṣāṃ bṛndair bandī-kṛtam iva navīnārka-kiraṇam tanotu kṣemaṃ nas tava vadana-saundarya-laharī -parīvāha-srotaḥ-saraṇir iva sīmanta-saraṇiḥ // arālaiḥ svābhāvyād alikalabhasaśrībhir alakaiḥ parītaṃ te vaktraṃ parihasati paṅkeruharucim darasmere yasmin daśanarucikiñjalkarucire sugandhau mādyanti smaramathanacakṣurmadhulihaḥ // arālaiḥ svābhāvyād ali-kalabha-sa-śrībhir alakaiḥ parītaṃ te vaktraṃ parihasati paṅke-ruha-rucim dara-smere yasmin daśana-ruci-kiñjalka-rucire su-gandhau mādyanti smara-mathana-cakṣur-madhu-lihaḥ // lalāṭaṃ lāvaṇyadyutivimalam ābhāti tava yad dvitīyaṃ tan manye mukuṭaśaśikhaṇḍasya śakalam viparyāsanyāsād ubhayam api saṃbhūya ca mithaḥ sudhālepasyūtiḥ pariṇamati rākāhimakaraḥ // lalāṭaṃ lāvaṇya-dyuti-vi-malam ābhāti tava yad dvitīyaṃ tan manye mukuṭa-śaśi-khaṇḍasya śakalam viparyāsa-nyāsād ubhayam api saṃbhūya ca mithaḥ sudhā-lepa-syūtiḥ pariṇamati rākā-hima-karaḥ // bhruvau bhugne kiṃcid bhuvanabhayabhaṅgavyasanini tvadīye netrābhyāṃ madhukararucibhyāṃ dhṛtaguṇe dhanur manye savyetarakaragṛhītaṃ ratipateḥ prakoṣṭhe muṣṭau ca sthagayati nigūḍhāntaram ume // bhruvau bhugne kiṃ-cid bhuvana-bhaya-bhaṅga-vyasanini tvadīye netrābhyāṃ madhu-kara-rucibhyāṃ dhṛta-guṇe dhanur manye savya-itara-kara-gṛhītaṃ rati-pateḥ prakoṣṭhe muṣṭau ca sthagayati nigūḍhāntaram ume // ahaḥ sūte savyaṃ tava nayanam arkātmakatayā triyāmāṃ vāmaṃ te sṛjati rajanīnāyakamayam tṛtīyā te dṛṣtir daradalitahemāmbujaruciḥ samādhatte saṃdhyāṃ divasaniśayor antaracarīm // ahaḥ sūte savyaṃ tava nayanam arka-ātmakatayā tri-yāmāṃ vāmaṃ te sṛjati rajanī-nāyakamayam tṛtīyā te dṛṣtir dara-dalita-hemāmbu-ja-ruciḥ samādhatte saṃdhyāṃ divasa-niśayor antara-carīm // viśālā kalyāṇī sphuṭarucir ayodhyā kuvalayaiḥ kṛpādhārādhārā kim api madhurā bhogavatikā avantī dṛṣṭis te bahunagaravistāravijayā dhruvaṃ tattannāmavyavaharaṇayogyā vijayate // viśālā kalyāṇī sphuṭa-rucir a-yodhyā kuvalayaiḥ kṛpā-dhārā-dhārā kim api madhurā bhogavatikā avantī dṛṣṭis te bahu-nagara-vistāra-vijayā dhruvaṃ tat-tan-nāma-vyavaharaṇa-yogyā vijayate // kavīnāṃ saṃdarbhastabakamakarandaikarasikaṃ kaṭākṣavyākṣepabhramarakalabhau karṇayugalam amuñcantau dṛṣṭvā tava nvarasāsvādataralāv asūyāsaṃsargād alikanayanaṃ kiṃcid aruṇam // kavīnāṃ saṃdarbha-stabaka-makaranda-eka-rasikaṃ kaṭākṣa-vyākṣepa-bhramara-kalabhau karṇa-yugalam a-muñcantau dṛṣṭvā tava nva-rasa-āsvāda-taralāv asūyā-saṃsargād alika-nayanaṃ kiṃ-cid aruṇam // śive śṛṅgārārdrā taditaramukhe kutsanaparā saroṣā gaṅgāyāṃ giriśacarite vismayavatī harāhibhyo bhītā sarasiruhasaubhāgyajayinī sakhīṣu smerā te mayi janani dṛṣṭiḥ sakaruṇā // śive śṛṅgāra-ārdrā tad-itara-mukhe kutsana-parā sa-roṣā gaṅgāyāṃ giri-śa-carite vismayavatī harāhibhyo bhītā sarasi-ruha-saubhāgya-jayinī sakhīṣu smerā te mayi janani dṛṣṭiḥ sa-karuṇā // gate karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī purāṃ bhettuś cittapraśamarasavidrāvaṇaphale ime netre gotrādharapatikulottaṃsakalike tavā-karṇākṛṣṭasmaraśaravilāsaṃ kalayataḥ // gate karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī purāṃ bhettuś citta-praśama-rasa-vidrāvaṇa-phale ime netre gotrā-dhara-pati-kulottaṃsa-kalike tavā a-karṇa-ākṛṣṭa-smara-śara-vilāsaṃ kalayataḥ // vibhaktatraivarṇyaṃ vyatikaritanīlāñjanatayā vibhāti tvannetratritayam idam īśānadayite punaḥ sraṣṭuṃ devān druhiṇaharirudrān uparatān rajaḥ sattvaṃ bibhrat tama iti guṇānāṃ trayam iva // vibhakta-traivarṇyaṃ vyatikarita-nīlāñjanatayā vibhāti tvan-netra-tritayam idam īśāna-dayite punaḥ sraṣṭuṃ devān druhiṇa-hari-rudrān uparatān rajaḥ sattvaṃ bibhrat tama iti guṇānāṃ trayam iva // pavitrīkartuṃ naḥ paśupatiparādhīnahṛdaye dayāmitrair netrair aruṇadhavalaśyāmarucibhiḥ nadaḥ śoṇo gaṅgā tapanatanayeti dhruvam amuṃ trayāṇāṃ tīrthānām upanayasi saṃbhedam anaghe // pavitrī-kartuṃ naḥ paśu-pati-parādhīna-hṛdaye dayā-mitrair netrair aruṇa-dhavala-śyāma-rucibhiḥ nadaḥ śoṇo gaṅgā tapana-tanaya īti dhruvam amuṃ trayāṇāṃ tīrthānām upanayasi saṃbhedam an-aghe // tavā-parṇe karṇejapanayanapaiśunyacakitā nilīyante toye niyatam animeṣāḥ śapharikāḥ iyaṃ ca śrīr baddhacchadapuṭakapāṭaṃ kuvalayam jahāti pratyūṣe niśi ca vighaṭayya praviśati // tava a-parṇe karṇe-japa-nayana-paiśunya-cakitā nilīyante toye niyatam a-nimeṣāḥ śapharikāḥ iyaṃ ca śrīr baddha-cchada-puṭa-kapāṭaṃ kuvalayam jahāti pratyūṣe niśi ca vighaṭayya praviśati // nimeṣonmeṣābhyāṃ pralayam udayaṃ yāti jagatī tavety āhuḥ santo dharaṇidhararājanyatanaye tvadunmeṣāj jātaṃ jagad idam aśeṣaṃ pralayataḥ paritrātuṃ śaṅke parihṛtanimeṣās tava dṛśaḥ // nimeṣonmeṣābhyāṃ pralayam udayaṃ yāti jagatī tava ity āhuḥ santo dharaṇi-dhara-rājanya-tanaye tvad-unmeṣāj jātaṃ jagad idam a-śeṣaṃ pralayataḥ paritrātuṃ śaṅke parihṛta-nimeṣās tava dṛśaḥ // dṛśā drāghīyasyā daradalitanīlotpalarucā davīyāṃsaṃ dīnaṃ snapaya kṛpayā mām api śive anenāyaṃ dhanyo bhavati na ca te hānir iyatā vane vā harmye vā samakaranipāto himakaraḥ // dṛśā drāghīyasyā dara-dalita-nīlotpala-rucā davīyāṃsaṃ dīnaṃ snapaya kṛpayā mām api śive anena ayaṃ dhanyo bhavati na ca te hānir iyatā vane vā harmye vā sama-kara-nipāto hima-karaḥ // arālaṃ te pālīyugalam agarājanyatanaye na keṣām ādhatte kusumaśarakodaṇḍakutukam tiraścīno yatra śravaṇapatham ullaṅghya vilasan apāṅgavyāsaṅgo diśati śarasaṃdhānadhiṣaṇām // arālaṃ te pālī-yugalam a-ga-rājanya-tanaye na keṣām ādhatte kusuma-śara-ko-daṇḍa-kutukam tiraś-cīno yatra śravaṇa-patham ullaṅghya vilasan apāṅga-vyāsaṅgo diśati śara-saṃdhāna-dhiṣaṇām // sphuradgaṇḍābhogapratiphalitatāṭaṅkayugalaṃ catuścakraṃ manye tava mukham idaṃ manmatharatham yam āruhya druhyaty avaniratham arkenducaraṇaṃ mahāvīro māraḥ pramathapataye svaṃ jitavate // sphurad-gaṇḍa-ābhoga-pratiphalita-tāṭaṅka-yugalaṃ catuś-cakraṃ manye tava mukham idaṃ manmatha-ratham yam āruhya druhyaty avani-ratham arka-indu-caraṇaṃ mahā-vīro māraḥ pramatha-pataye svaṃ jitavate // sarasvatyāḥ sūktīr amṛtalaharīkauśalaharīḥ pibantyāḥ śarvāṇi śravaṇaculukābhyām aviratam camatkāraślāghācalitaśirasaḥ kuṇḍalagaṇo jhaṇatkārais tāraiḥ prativacanam ācaṣṭae iva te // sarasvatyāḥ su-uktīr a-mṛta-laharī-kauśala-harīḥ pibantyāḥ śarvāṇi śravaṇa-culukābhyām a-viratam camat-kāra-ślāghā-calita-śirasaḥ kuṇḍala-gaṇo jhaṇat-kārais tāraiḥ prativacanam ācaṣṭae iva te // asau nāsāvaṃśas tuhinagirivaṃśadhvajapaṭi tvadīyo nedīyaḥ phalatu phalam asmākam ucitam vahann antar muktāḥ śiśirataraniśvāsaghaṭitāḥ samṛddhyā yas tāsāṃ bahir api ca muktāmaṇidharaḥ // asau nāsā-vaṃśas tuhina-giri-vaṃśa-dhvaja-paṭi tvadīyo nedīyaḥ phalatu phalam asmākam ucitam vahann antar muktāḥ śiśiratara-niśvāsa-ghaṭitāḥ samṛddhyā yas tāsāṃ bahir api ca muktā-maṇi-dharaḥ // prakṛtyā raktāyās tava sudati dantacchadaruceḥ pravakṣye sādṛśyaṃ janayatu phalaṃ vidrumalatā na bimbaṃ tadbimbapratiphalanalābhād aruṇitaṃ tulām adhyāroḍhuṃ katham iva vilajjeta kalayā // prakṛtyā raktāyās tava su-dati danta-cchada-ruceḥ pravakṣye sādṛśyaṃ janayatu phalaṃ vi-druma-latā na bimbaṃ tad-bimba-pratiphalana-lābhād aruṇitaṃ tulām adhyāroḍhuṃ katham iva vilajjeta kalayā // smitajyotsnājālaṃ tava vadanacandrasya pibatāṃ cakorāṇām āsīd atirasatayā cañcujaḍimā atas te śītāṃśor amṛtalaharīm amlarucayaḥ pibanti svacchandaṃ niśiniśi bhṛśaṃ kāñcikadhiyā // smita-jyotsnā-jālaṃ tava vadana-candrasya pibatāṃ cakorāṇām āsīd ati-rasatayā cañcu-jaḍimā atas te śītāṃśor a-mṛta-laharīm amla-rucayaḥ pibanti sva-cchandaṃ niśi-niśi bhṛśaṃ kāñcika-dhiyā // aviśrāntaṃ patyur guṇagaṇakathāmreḍanajapā japāpuṣpacchāyā tava janani jihvā jayati sā yadagrāsīnāyāḥ sphaṭikadṛṣadacchacchavimayī sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā // a-viśrāntaṃ patyur guṇa-gaṇa-kathā-āmreḍana-japā japā-puṣpa-cchāyā tava janani jihvā jayati sā yad-agra-āsīnāyāḥ sphaṭika-dṛṣad-accha-cchavimayī sarasvatyā mūrtiḥ pariṇamati māṇikya-vapuṣā // raṇe jitvā daityān apahṛtaśirastraiḥ kavacibhir nivṛttaiś caṇḍāṃśutripuraharanirmālyavimukhaiḥ viśākhendropendraiḥ śaśiviśadakarpūraśakalā vilīyante mātas tava vadanatāmbūlakabalāḥ // raṇe jitvā daityān apahṛta-śiras-traiḥ kavacibhir nivṛttaiś caṇḍāṃśu-tri-pura-hara-nirmālya-vi-mukhaiḥ viśākha-indropa-indraiḥ śaśi-viśada-karpūra-śakalā vilīyante mātas tava vadana-tāmbūla-kabalāḥ // vipañcyā gāyantī vividham avadānaṃ paśupates tvayārabdhe vaktuṃ calitaśirasā sādhuvacane tvadīyair mādhuryair apalapitatantrīkalaravāṃ nijāṃ vīṇāṃ vāṇī niculayati colena nibhṛtam // vipañcyā gāyantī vividham avadānaṃ paśu-pates tvayā ārabdhe vaktuṃ calita-śirasā sādhu-vacane tvadīyair mādhuryair apalapita-tantrī-kala-ravāṃ nijāṃ vīṇāṃ vāṇī niculayati colena nibhṛtam // karāgreṇa spaṣṭaṃ tuhinagiriṇā vatsalatayā girīśenodastaṃ muhur adharapānākulatayā karagrāhyaṃ śaṃbhor mukhamukuravṛntaṃ girisute kathaṃkāraṃ brūmas tava cibukam aupamyarahitam // karāgreṇa spaṣṭaṃ tuhina-giriṇā vatsalatayā giri-īśena udastaṃ muhur adhara-pāna-ākulatayā kara-grāhyaṃ śaṃbhor mukha-mukura-vṛntaṃ giri-sute kathaṃ-kāraṃ brūmas tava cibukam aupamya-rahitam // bhujāśleṣān nityaṃ puradamayituḥ kaṇṭakavatī tava grīvā dhatte mukhakamalanālaśriyam iyam svataḥ śvetā kālāgarubahalajambālamalinā mṛṇālīlālityam vahati yadadho hāralatikā // bhuja-āśleṣān nityaṃ pura-damayituḥ kaṇṭakavatī tava grīvā dhatte mukha-kamala-nāla-śriyam iyam svataḥ śvetā kāla āgaru-bahala-jambāla-malinā mṛṇālī-lālityam vahati yad-adho hāra-latikā // gale rekhās tisro gatigamakagītaikanipuṇe vivāhavyānaddhatriguṇaguṇasaṃkhyāpratibhuvaḥ virājante nānāvidhamadhurarāgākarabhuvāṃ trayāṇāṃ grāmāṇāṃ sthitiniyamasīmāna iva te // gale rekhās tisro gati-gamaka-gīta-eka-nipuṇe vivāha-vyānaddha-tri-guṇa-guṇa-saṃkhyā-pratibhuvaḥ virājante nānā-vidha-madhura-rāga-ākara-bhuvāṃ trayāṇāṃ grāmāṇāṃ sthiti-niyama-sīmāna iva te // mṛṇālīmṛdvīnāṃ tava bhujalatānāṃ catasṛṇāṃ caturbhiḥ saundaryaṃ sarasijabhavaḥ stauti vadanaiḥ nakhebhyaḥ saṃtrasyan prathamamathanād andhakaripoś caturṇāṃ śīrṣāṇāṃ samam abhayahastārpaṇadhiyā // mṛṇālī-mṛdvīnāṃ tava bhuja-latānāṃ catasṛṇāṃ caturbhiḥ saundaryaṃ sarasi-ja-bhavaḥ stauti vadanaiḥ nakhebhyaḥ saṃtrasyan prathama-mathanād andhaka-ripoś caturṇāṃ śīrṣāṇāṃ samam a-bhaya-hastārpaṇa-dhiyā // nakhānām uddyotair navanalinarāgaṃ vihasatāṃ karāṇāṃ te kāntiṃ kathaya kathayāmaḥ katham ume kayā cid vā sāmyaṃ bhajatu kalayā hanta kamalaṃ yadi krīḍallakṣmīcaraṇatalalākṣāruṇadalam // nakhānām uddyotair nava-nalina-rāgaṃ vihasatāṃ karāṇāṃ te kāntiṃ kathaya kathayāmaḥ katham ume kayā cid vā sāmyaṃ bhajatu kalayā hanta kamalaṃ yadi krīḍal-lakṣmī-caraṇa-tala-lākṣā-aruṇa-dalam // samaṃ devi skandadvipavadanapītaṃ stanayugaṃ tavedaṃ naḥ khedaṃ haratu satataṃ prasnutamukham yad ālokyāśaṅkākulitahṛdayo hāsajanakaḥ svakumbhau herambaḥ parimṛśati hastena jhaṭiti // samaṃ devi skanda-dvi-pa-vadana-pītaṃ stana-yugaṃ tava idaṃ naḥ khedaṃ haratu satataṃ prasnuta-mukham yad ālokyā aśaṅka-ākulita-hṛdayo hāsa-janakaḥ sva-kumbhau herambaḥ parimṛśati hastena jhaṭiti // amū te vakṣojāv amṛtarasamāṇikyakutupau na saṃdehaspando nagapatipatāke manasi naḥ pibantau tau yasmād aviditavadhūsaṃgamarasau kumārāv adyāpi dviradavadanakrauñcadalanau // amū te vakṣo-jāv a-mṛta-rasa-māṇikya-kutupau na saṃdeha-spando naga-pati-patāke manasi naḥ pibantau tau yasmād a-vidita-vadhū-saṃgama-rasau kumārāv adya api dvir-ada-vadana-krauñca-dalanau // vahaty amba stamberamadanujakumbhaprakṛtibhiḥ samārabdhāṃ muktāmaṇibhir amalāṃ hāralatikām kucābhogo bimbādhararucibhir antaḥ śabalitāṃ pratāpavyāmiśrāṃ puravijayinaḥ kīrtim iva te // vahaty amba stambe-rama-danu-ja-kumbha-prakṛtibhiḥ samārabdhāṃ muktā-maṇibhir a-malāṃ hāra-latikām kuca-ābhogo bimbādhara-rucibhir antaḥ śabalitāṃ pratāpa-vyāmiśrāṃ pura-vijayinaḥ kīrtim iva te // tava stanyaṃ manye dharaṇidharakanye hṛdayataḥ payaḥpārāvāraḥ parivahati sārasvata iva dayāvatyā dattaṃ draviḍaśiśur āsvādya tava yat kavīnāṃ prauḍhānām ajani kamaniyaḥ kavayitā // tava stanyaṃ manye dharaṇi-dhara-kanye hṛdayataḥ payaḥ-pārāvāraḥ parivahati sārasvata iva dayāvatyā dattaṃ draviḍa-śiśur āsvādya tava yat kavīnāṃ prauḍhānām ajani kamaniyaḥ kavayitā // harakrodhajvālāvalibhir avalīḍhena vapuṣā gabhīre te nābhīsarasi kṛtasaṅgo manasijaḥ samuttasthau tasmād acalatanaye dhūmalatikā janas tāṃ jānīte janani tava romāvalir iti // hara-krodha-jvālāvalibhir avalīḍhena vapuṣā gabhīre te nābhī-sarasi kṛta-saṅgo manasi-jaḥ samuttasthau tasmād a-cala-tanaye dhūma-latikā janas tāṃ jānīte janani tava romāvalir iti // yad etat kālindītanutarataraṅgākṛti śive kṛśe madhye kiṃ cij janani tava tad bhāti sudhiyām vimardād anyoanyaṃ kucakalaśayor antaragataṃ tanūbhūtaṃ vyoma praviśad iva nābhīkuhariṇīm // yad etat kālindī-tanutara-taraṅga-ākṛti śive kṛśe madhye kiṃ cij janani tava tad bhāti su-dhiyām vimardād anyo-anyaṃ kuca-kalaśayor antara-gataṃ tanū-bhūtaṃ vyoma praviśad iva nābhī-kuhariṇīm // sthiro gaṅgāvartaḥ stanamukularomāvalilatā kalāvālaṃ kuṇḍaṃ kusumaśaratejohutabhujaḥ rater līlāgāraṃ kim api tava nābhīti girije biladvāraṃ siddher giriśanayanānāṃ vijayate // sthiro gaṅgā-āvartaḥ stana-mukula-roma-āvali-latā kalā-āvālaṃ kuṇḍaṃ kusuma-śara-tejo-huta-bhujaḥ rater līlā-agāraṃ kim api tava nābhi īti giri-je bila-dvāraṃ siddher giri-śa-nayanānāṃ vijayate // nisargakṣīṇasya stanataṭabhareṇa klamajuṣo namanmūrter nābhau baliṣu śanakais truṭyatae iva ciraṃ te madhyasya truṭitataṭinītīrataruṇā samāvasthāsthemno bhavatu kuśalaṃ śailatanaye // nisarga-kṣīṇasya stana-taṭa-bhareṇa klama-juṣo naman-mūrter nābhau baliṣu śanakais truṭyatae iva ciraṃ te madhyasya truṭita-taṭinī-tīra-taruṇā samāvasthā-sthemno bhavatu kuśalaṃ śaila-tanaye // kucau sadyaḥ svidyattaṭaghaṭitakūrpāsabhidurau kaṣantau dormūle kanakakalaśābhau kalayatā tava trātuṃ bhaṅgād alam iti vilagnaṃ tanubhuvā tridhā naddhaṃ devi trivali lavalīvallibhir iva // kucau sadyaḥ svidyat-taṭa-ghaṭita-kūrpāsa-bhidurau kaṣantau dor-mūle kanaka-kalaśa-ābhau kalayatā tava trātuṃ bhaṅgād alam iti vilagnaṃ tanu-bhuvā tridhā naddhaṃ devi tri-vali lavalī-vallibhir iva // gurutvaṃ vistāraṃ kṣitidharapatiḥ pārvati nijān nitambād ācchidya tvayi haraṇarūpeṇa nidadhe atas te vistīrṇo gurur ayam aśeṣāṃ vasumatīṃ nitambaprāgbhāraḥ sthagayati laghutvaṃ nayati ca // gurutvaṃ vistāraṃ kṣiti-dhara-patiḥ pārvati nijān nitambād ācchidya tvayi haraṇa-rūpeṇa nidadhe atas te vistīrṇo gurur ayam a-śeṣāṃ vasumatīṃ nitamba-prāg-bhāraḥ sthagayati laghutvaṃ nayati ca // karīndrāṇāṃ śuṇḍāḥ kanakakadalīkāṇḍapaṭalīm ubhābhyām ūrubhyām ubhayam api nirjitya bhavatī suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisute vijigye jānubhyāṃ vibudhakarikumbhadvayam api // kari-indrāṇāṃ śuṇḍāḥ kanaka-kadalī-kāṇḍa-paṭalīm ubhābhyām ūrubhyām ubhayam api nirjitya bhavatī su-vṛttābhyāṃ patyuḥ praṇati-kaṭhinābhyāṃ giri-sute vijigye jānubhyāṃ vibudha-kari-kumbha-dvayam api // parājetuṃ rudraṃ dviguṇaśaragarbhau girisute niṣaṅgau jaṅghe te viṣamaviśikho bāḍham akṛta yadagre dṛśyante daśaśaraphalāḥ pādayugalī nakhāgracchadmānaḥ suramukuṭaśāṇaikaniśitāḥ // parājetuṃ rudraṃ- dvi-guṇa-śara-garbhau giri-sute niṣaṅgau jaṅghe te vi-ṣama-viśikho bāḍham akṛta yad-agre dṛśyante daśa-śara-phalāḥ pāda-yugalī -nakhāgra-cchadmānaḥ sura-mukuṭa-śāṇa-eka-niśitāḥ // śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā mamāpy etau mātaḥ śirasi dayayā dhehi caraṇau yayoḥ pādyaṃ pāthaḥ paśupatijaṭājūṭataṭinī yayor lākṣālakṣmīr aruṇaharicūḍāmaṇiruciḥ // śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā mama apy etau mātaḥ śirasi dayayā dhehi caraṇau yayoḥ pādyaṃ pāthaḥ paśu-pati-jaṭā-jūṭa-taṭinī yayor lākṣā-lakṣmīr aruṇa-hari-cūḍā-maṇi-ruciḥ // namovākaṃ brūmo nayanaramaṇīyāya padayos tavāsmai dvandvāya sphuṭarucirasālaktakavate asūyaty atyantaṃ yad abhihananāya spṛhayate paśūnām īśānaḥ pramadavanakaṅkelitarave // namo-vākaṃ brūmo nayana-ramaṇīyāya padayos tava asmai dvandvāya sphuṭa-ruci-rasa-ālaktakavate asūyaty aty-antaṃ yad abhihananāya spṛhayate paśūnām īśānaḥ pramada-vana-kaṅkeli-tarave // mṛṣā kṛtvā gotraskhalanam atha vailakṣyanamitaṃ lalāṭe bhartāraṃ caraṇakamale tāḍayati te cirād antaḥśalyaṃ dahanakṛtam unmūlitavatā tulākoṭikvāṇaiḥ kilikilitam īśānaripuṇā // mṛṣā kṛtvā gotra-skhalanam atha vailakṣya-namitaṃ lalāṭe bhartāraṃ caraṇa-kamale tāḍayati te cirād antaḥ-śalyaṃ- dahana-kṛtam unmūlitavatā tulā-koṭi-kvāṇaiḥ kilikilitam īśāna-ripuṇā // himānīhantavyaṃ himagiritaṭākrānticaturau niśāyāṃ nidrāṇāṃ niśi ca parabhāge ca viśadau paraṃ lakṣmīpātraṃ śriyam atisṛjantau samayināṃ sarojaṃ tvatpādau janani jayataś citram iha kim // himānī-hantavyaṃ hima-giri-taṭa-ākrānti-caturau niśāyāṃ nidrāṇāṃ niśi ca para-bhāge ca viśadau paraṃ lakṣmī-pātraṃ śriyam atisṛjantau samayināṃ saro-jaṃ tvat-pādau janani jayataś citram iha kim // padaṃ te kāntīnāṃ prapadam apadaṃ devi vipadāṃ kathaṃ nītaṃ sadbhiḥ kaṭhinakamaṭhīkarparatulām kathaṃ vā bāhubhyām upayamanakāle purabhidā yad ādāya nyastaṃ dṛṣadi dayamānena manasā // padaṃ te kāntīnāṃ pra-padam a-padaṃ devi vipadāṃ kathaṃ nītaṃ sadbhiḥ kaṭhina-kamaṭhī-karpara-tulām kathaṃ vā bāhubhyām upayamana-kāle pura-bhidā yad ādāya nyastaṃ dṛṣadi dayamānena manasā // nakhair nākastrīṇāṃ karakamalasaṃkocaśaśibhis tarūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau phalāni svasthebhyaḥ kisalayakarāgreṇa dadatāṃ daridrebhyo bhadrāṃ śriyam aniśam ahnāya dadatau // nakhair nāka-strīṇāṃ kara-kamala-saṃkoca-śaśibhis tarūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau phalāni sva-sthebhyaḥ kisalaya-karāgreṇa dadatāṃ daridrebhyo bhadrāṃ śriyam a-niśam ahnāya dadatau // kadā kāle mātaḥ kathaya kalitālaktakarasaṃ pibeyaṃ vidyārthī tava caraṇanirṇejanajalam prakṛtyā mūkānām api ca kavitākāraṇatayā yad ādhatte vāṇīmukhakamalatāmbūlarasatām // kadā kāle mātaḥ kathaya kalitālaktaka-rasaṃ pibeyaṃ vidyā-arthī tava caraṇa-nirṇejana-jalam prakṛtyā mūkānām api ca kavitā-kāraṇatayā yad ādhatte vāṇī-mukha-kamala-tāmbūla-rasatām // padanyāsakrīḍāparicayam ivārabdhumanasaś carantas te khelaṃ bhavanakalahaṃsā na jahati suvikṣepe śikṣāṃ subhagamaṇimañjīraraṇita cchalād ācakṣāṇaṃ caraṇakamalaṃ cārucarite // pada-nyāsa-krīḍā-paricayam ivā arabdhu-manasaś carantas te khelaṃ bhavana-kala-haṃsā na jahati su-vikṣepe śikṣāṃ su-bhaga-maṇi-mañjīra-raṇita -cchalād ācakṣāṇaṃ caraṇa-kamalaṃ cāru-carite // arālā keśeṣu prakṛtisaralā mandahasite śirīṣābhā citte dṛṣad iva kaṭhorā kucataṭe bhṛśaṃ tanvī madhye pṛthur urasijārohaviṣaye jagat trātuṃ śaṃbhor jayati karuṇā kā cid aruṇā // arālā keśeṣu prakṛti-saralā manda-hasite śirīṣa-ābhā citte dṛṣad iva kaṭhorā kuca-taṭe bhṛśaṃ tanvī madhye pṛthur urasi-ja-āroha-viṣaye jagat trātuṃ śaṃbhor jayati karuṇā kā cid aruṇā // purārāter antaḥpuram asi tatas tvaccaraṇayoḥ saparyāmaryādā taralakaraṇānām asulabhā tathā hy ete nītāḥ śatamakhamukhāḥ siddhim atulāṃ tava dvāropāntasthitibhir aṇimādyābhir amarāḥ // purārāter antaḥ-puram asi tatas tvac-caraṇayoḥ saparyā-maryādā tarala-karaṇānām a-su-labhā tathā hy ete nītāḥ śata-makha-mukhāḥ siddhim a-tulāṃ tava dvāropānta-sthitibhir aṇimā-ādyābhir a-marāḥ // gatās te mañcatvaṃ druhiṇaharirudreśvarabhṛtaḥ śivaḥ svacchacchāyāghaṭitakapaṭapracchadapaṭaḥ tvadīyānāṃ bhāsāṃ pratiphalanalābhāruṇatayā śarīrī śṛṅgāro rasa iva dṛśāṃ dogdhi kutukam // gatās te mañcatvaṃ druhiṇa-hari-rudra-īśvara-bhṛtaḥ śivaḥ svaccha-cchāyā-ghaṭita-kapaṭa-pracchada-paṭaḥ tvadīyānāṃ bhāsāṃ pratiphalana-lābhāruṇatayā śarīrī śṛṅgāro rasa iva dṛśāṃ dogdhi kutukam // kalaṅkaḥ kastūrī rajanikarabimbaṃ jalamayaṃ kalābhiḥ karpūrair marakatakaraṇḍaṃ nibiḍitam atas tvadbhogena pratidinam idaṃ riktakuharaṃ vidhir bhūyobhūyo nibiḍayati nūnaṃ tava kṛte // kalaṅkaḥ kastūrī rajani-kara-bimbaṃ jalamayaṃ kalābhiḥ karpūrair marakata-karaṇḍaṃ nibiḍitam atas tvad-bhogena prati-dinam idaṃ rikta-kuharaṃ vidhir bhūyo-bhūyo nibiḍayati nūnaṃ tava kṛte // svadehodbhūtābhir ghṛṇibhir aṇimādyābhir abhito niṣevye nitye tvām aham iti sadā bhāvayati yaḥ kim āścaryaṃ tasya trinayansamṛddhiṃ tṛṇayato mahāsaṃvartāgnir viracayati nīrājanavidhim // sva-dehodbhūtābhir ghṛṇibhir aṇimā-ādyābhir abhito niṣevye nitye tvām aham iti sadā bhāvayati yaḥ kim āścaryaṃ tasya tri-nayan-samṛddhiṃ tṛṇayato mahā-saṃvartāgnir viracayati nīrājana-vidhim // kalatraṃ vaidhātraṃ katikati bhajante na kavayaḥ śriyo devyāḥ ko vā na bhavati patiḥ kair api dhanaiḥ mahādevaṃ hitvā tava sati satīnām acarame kucābhyām āsaṅgaḥ kuravakataror apy asulabhaḥ // kalatraṃ vaidhātraṃ kati-kati bhajante na kavayaḥ śriyo devyāḥ ko vā na bhavati patiḥ kair api dhanaiḥ mahā-devaṃ hitvā tava sati satīnām a-carame kucābhyām āsaṅgaḥ kuravaka-taror apy a-su-labhaḥ // girām āhur devīṃ druhiṇagṛhiṇīm āgamavido hareḥ patnīṃ padmāṃ harasahacārīm adritanayām turīyā kāpi tvaṃ duradhigamaniḥsīmamahimā mahāmāye viśvaṃ bhramayasi parabrahmamahiṣi // girām āhur devīṃ druhiṇa-gṛhiṇīm āgama-vido hareḥ patnīṃ padmāṃ hara-saha-cārīm adri-tanayām turīyā ka āpi tvaṃ dur-adhigama-niḥ-sīma-mahimā mahā-māye viśvaṃ bhramayasi para-brahma-mahiṣi // sarasvatyā lakṣmyā vidhiharisapatno viharate rateḥ pātivratyaṃ śithilayati ramyeṇa vapuṣā ciraṃ jīvann eṣa kṣapitapaśupāśavyatikaraḥ parabrahmābhikhyaṃ rasayati rasaṃ tvadbhajanavān // sarasvatyā lakṣmyā vidhi-hari-sa-patno viharate rateḥ pātivratyaṃ śithilayati ramyeṇa vapuṣā ciraṃ jīvann eṣa kṣapita-paśu-pāśa-vyatikaraḥ para-brahmābhikhyaṃ rasayati rasaṃ tvad-bhajanavān // pradīpajvālābhir divasakaranīrājanavidhiḥ sudhāsūteś candropalajalalavair arghyaghaṭanā svakīyair ambhobhiḥ salilanidhisauhityakaraṇaṃ tvadīyābhir vāgbhis tava janani vācāṃ stutir iyam // pradīpa-jvālābhir divasa-kara-nīrājana-vidhiḥ sudhā-sūteś candropala-jala-lavair arghya-ghaṭanā svakīyair ambhobhiḥ salila-nidhi-sauhitya-karaṇaṃ tvadīyābhir vāgbhis tava janani vācāṃ stutir iyam // samānītaḥ padbhyāṃ maṇimukuratām ambaramaṇir bhayād antarbaddhastimitakiraṇaśreṇimasṛṇaḥ dadhāti tvadvaktraṃ pratiphalitam aśrāntivikacaṃ nirātaṅkaṃ candrān nijahṛdayapaṅkeruham iva // samānītaḥ padbhyāṃ maṇi-mukuratām ambara-maṇir bhayād antar-baddha-stimita-kiraṇa-śreṇi-masṛṇaḥ dadhāti tvad-vaktraṃ pratiphalitam a-śrānti-vikacaṃ nir-ātaṅkaṃ candrān nija-hṛdaya-paṅke-ruham iva // samudbhūtasthūlastanabharam uraś cāru hasitaṃ kaṭākṣe kandarpaḥ kusumitakadambadyutivapuḥ harasya tvadbhrāntiṃ manasi janayām āsa madano bhavatyā ye bhaktāḥ pariṇatir amīṣām iyam ume // samudbhūta-sthūla-stana-bharam uraś cāru hasitaṃ kaṭākṣe kandarpaḥ kusumita-kadamba-dyuti-vapuḥ harasya tvad-bhrāntiṃ manasi janayām āsa madano bhavatyā ye bhaktāḥ pariṇatir amīṣām iyam ume // nidhe nityasmere niravadhiguṇe nītinipuṇe nirāghātajñāne niyamaparacittaikanilaye niyatyā nirmukte nikhilanigamāntastutipade nirātaṅke nitye nigamaya mamāpi stutim imām // nidhe nitya-smere nir-avadhi-guṇe nīti-nipuṇe nirāghāta-jñāne niyama-paracitta-eka-nilaye niyatyā nirmukte nikhila-nigamānta-stuti-pade nir-ātaṅke nitye nigamaya mama api stutim imām //