Ekaviṃśatistotra namas tāre ture vīre kṣaṇadyutinibhekṣaṇe / trailokyanāthavaktrābjavikasatkesarodbhave // Nevs_1 namas śāntasaraccandrasaṃpūrṇapaṭalānane / tāre sahasravikalpaprahasatkiraṇojjvale // Nevs_2 namaḥ kanakanīlābjapāṇipadmavibhūṣite / dānavīryatapaḥkṣāntititikṣādhyānagocare // Nevs_3 namas tathāgatoṣṇīṣavijayānantacāriṇi / aśeṣapāramitāprāptajinaputraniṣevite // Nevs_4 namas tuttārahūṃkārapūritāśādigantare / saptalokakramākrāntā aśeṣākarṣaṇakṣaṇe // Nevs_5 namaḥ śakranarabrahmamarudviśveśvarārcite / bhūtavetālagandharvagaṇapuraskṛte // Nevs_6 namas tratritriphaṭkāre paramantrapramardani / pratyālīḍhapādanyāse śikhijvālākulojjvale // Nevs_7 namas ture mahāghore māravīravināśani / bhṛkuṭīkṛtavaktrābjasarvaduṣṭanisūdani // Nevs_8 namas triratnamudrāṅke hṛdyāṅgulivibhūṣite / bhūṣitāśeṣadikcakranikare sukulākule // Nevs_9 namaḥ pramuditāṭopamukuṭākṣiptasāriṇi / hasatprahasattuttāre māralokabhayaṃkari // Nevs_10 namaḥ samantabhūpālāpātālākarṣaṇakṣaṇe / bhṛkuṭikṛtahūṃkāre sarvāpadavimocani // Nevs_11 namaḥ śikhaṇḍakhaṇḍendumukuṭābharaṇojjvale / amitābhatathābhāre bhāsvare kiraṇadhruve // Nevs_12 namaḥ karatalāghātacaraṇāhatabhūtale / bhṛkuṭikṛtahūṃkārasaptapātālanāśini // Nevs_13 namaḥ kalpāntahutabhugjvālāmālāntare sthite / ālīḍhamuditābaddharipucakravināśini // Nevs_14 namaḥ śive śubhe śānte śāntanirvāṇagocare / svāhā praṇamya saṃyukte mahāpātakanāśini // Nevs_15 namaḥ pramuditābaddharipugātraprabhedani / daśākṣarapādanyāse vidyāhuṃkāradīpite // Nevs_16 namas ture pādāghāte huṃkārakārajīvite / merumaṇḍalakailāśabhūvanatrayacāraṇi // Nevs_17 namaḥ surāsarākārahariṇīkakare sthite / haradviruktaphaṭkāra aśeṣaviśanāśini // Nevs_18 namaḥ suragaṇayakṣāsurakinnarasevite / ābaddhamuditābhogakari duḥsvapnanāśini // Nevs_19 namaś candrārkasaṃpūrṇa nayanadyutisvabhāsvare / tāra dviruktottāre viṣamajvalanāśini // Nevs_20 namas tritalavinyāse śivaśaktisamanvite / grahavetālayakṣādyanāśani pravare ture // Nevs_21 mantramūlam idaṃ stotraṃ namaskāraikaviṃśati / yaḥ paṭhet prāyaśo dhīmān devyā bhaktisamanvitaḥ // 1 so 'yaṃ vā prātar utthāya smaret sarvābhayapradaṃ / sarvapāpapraśamanaṃ sarvadurgatināśanam // 2 abhiṣiktobhaya tūrṇaṃ asmin mahattām āsādya / viṣaṃ tasya mahāghoraṃ smaraṇāt pralayaṃ yānti // 3 grahajvalaviṣārtānām anyeṣāṃ caiva satvānām / putrakāmo labhet putraṃ sarvakāmān avāpnoti // 4 saptābhir jinakoṭibhiḥ so 'nte bauddhapadaṃ vrajet / sthāvaraṃ vātha jaṅgamaṃ sāḍ idaṃ pīḍam eva ca // 5 paramārtivināśanaṃ dvitrisaptābhivartinām / dhanakāmo labhed dhanaṃ na vighnaiḥ pratihanyate // 6 iti śrīsaṃyaksaṃbuddhavairocanabhāṣitaṃ bhagavatyāryatāradevyā namaskāraikaviṃśatistotraṃ saṃpūrṇaṃ samāptaṃ // śubham //