Bodhisattvādikarmika-mārgāvatāra-deśanā paramagurave namaḥ / saṃsāre durgatighnaṃ ca niryāṇābhyudayapradam / daśadiksarvaratnaṃ ca gurupādaṃ namāmi ca // 1 // iha yaḥ svabhāvato mahākaruṇāprajñāvān mahāyānagotrīyaḥ, yaśca pūrvajanmasu mahāyānabhāvukaḥ puruṣaḥ saṃsārasunirviṇṇacittaḥ maraṇānusmṛtikaśca samastabāhyādhyātmika-vastusvalpābhiniveśaḥ, 'ekasatkalyāṇamitrata ekāviparyastamārgaśravaṇe kiṃ na syāt? ahamekaṃ santaṃ anveṣyāmi' - evaṃ cintayan saḥ kalyāṇamitrānurupaṃ gurumanviṣya anyatra nirdiṣṭavat triśaraṇagamanaviśiṣṭaḥ, anantagatīḥ viṣayīkṛtya, sadāśayaḥ, anuttaramahābodhāvasādhāraṇacittotpādaḥ, sadadhyāśayaḥ, māyāśāṭhyarahitabodhiprasthānamahācittoḥ bodhisattvaśīlasya triśikṣāṃ suṣṭhu gṛhṇīyāt / tataḥ śvaśvapacadāsasaṃjñakasya māyāśāṭhyarahitasya tasya bodhisattvasya saṃbhāramārgīyatvād ahorātraṃ kāya-vāk-cittasamastakarmāṇi na vyarthāni bhavanti / evaṃ tena cittena bhojanamātrājñānam, indriyadvārasaṃvaraṇam, aṇumātre 'pyavadye bhayadarśanam, aharniśaṃ yogañca āpādayet / tataḥ śvāsapraśvāsamapi parārtham abhilaṣitukāmaḥ saḥ pañcamaprahara utthāya, uccāraprasrāvatyāgādicaryā sunirvartya madhyadeśapratyantajanapadaviśeṣe snātvā, samastagatīḥ avalambya caturapramāṇairbodhau cittamutpādya, triratnapratimāsamakṣaṃ sulipya sugandhapuṣpaprakaraṃ suvikīrya tadagrato bhūmau jānunī saṃsthāpya, kṛtāñjaliḥ daśadiglokadhāta-samastabuddha-samastadharmamahāyānasaṃghasamakṣaṃ ca asaṃkhyānirvācyakāyavyūhān nirmāya teṣāñcaikaikam caraṇayoḥ supraṇamet / tān aparimitavipulāprameyāmiṣapūjayā pūjayet / tataḥ pratikāyaṃ anirvacanīyamukhāni pratimukhaṃ cānirvacanīyajihvā nirmāya, svaparapāpān aśeṣān diśet / svaparapuṇyāni cānumodayet / aciram abhisambodhiprāptān buddhān bhagavato dharmacakrapravartanāya adhyeṣayet / ye dharmacakraṃ pravartya āyuḥ saṃskārān parijihīrṣante, (tān) āsaṃsāram aparinirvāṇāya prārthayeta / teṣāṃ samastakuśalānām anuttarasamyaksambodhau pariṇāmanāṃ kuryāt / yathā sūtre āgatāni tathā pratyaṅgapadāni savistaraṃ paṭhet / tataḥ saptapūjānantaraṃ sarvasattvān avalambya triśaraṇagamanapadāni triḥ paṭhet / tataḥ bodhicittamutpādayet, yathā vidhau prāpyate tathā ca kuryāt / antaśaśca evam- buddhaṃ ca dharmañca gaṇottamaṃ ca yāvaddhi bodhiṃ śaraṇaṃ gato 'smi / dānādi-kṛtyaiśca kṛtairmayaibhiḥ buddho bhaveyaṃ jagato hitāya // 2 // iti triḥ paṭhet / tataḥ svakāyārpaṇaṃ, tataḥ mahāpuruṣāṇāṃ dharmanaye mahārathināṃ ca mārge avasthānāya pratijānīyāt / tataḥ svaśayyāyāṃ paryaṅkamābhujya gurubhaṭṭāraka-śrī-bodhibhadrakṛta-samādhi-(sambhāra) parivarttoktāninavāṅgāni jñātvā śamathavipaśyanāyogaṃ bhāvayet / so 'pi layauddhatyādisamastadoṣān prahāya bhāvanīyaḥ / tataḥ cakṣurunmīlya, niḥśvasya, bāhyābhyantaravastudarśane- 'aho! āścaryam, aho! āścaryam / ākāśopamānutpādataḥ pratītyasamutpādabalena nānābhāseyamavasthitiḥ ayam' aho! āścaryam' iti vicintya aṣṭamāyopamarupeṇa jānīyāt / tato mahākaruṇacittena samastādṛśyasattvebhyo dharmadeśanārtha yathābodhi mahāyāna-sūtrapāṭhaṃ kuryāt / tataḥ bhojanāvasare- 'ṣaṭtriṃśadaśuciparipūrṇena asāreṇa nāśaparyavasitena kāyenānena tadbuddhadharmakāya-sāramanveṣayāmi' iti vicintya na puṣṭyartha, nāpi rasāsaktayā yānadhiyā bhoktavyam / bhojanamātrāpi jñātavyā / aṣṭāṅgacikitsātantre- annena kukṣerdvāvaṃśau pānenaikaṃ prapūrayet / āśrayaṃ pavanādīnāṃ caturthamavaśeṣayet // 3 // iti / tadbhojanaṃ caturbhāgeṣu vibhājyam / prathamo bhāgastriratnebhyo gurave cārpaṇīyaḥ / ekaṃ bhāgaṃ svayameva bhuñjīt / eko bhāgo bālebhyo 'nāthebhyaśca deyaḥ / ekaśca bhāgaḥ kukkurakākāditiryagbhyo deyaḥ / kaiściccaryāsaṅgraho 'nyathāpi kathitaḥ / anyo nayastu caryāsaṅgrahapradīpoktavat / tataḥ pūrvāhṇayāmeṣvapi pañcamaprahare yathoktavat sarvaṃ kāryam / madhyāhne sandhyāyāṃ rātreḥ prathame madhye ca yāme sarvathā yathoktāḥ sarve vidhayaḥ pūrayitavyāḥ / 'tādṛgyoginastasya nidrāśayanakālaniyamo nāsti' evaṃ guravo vadanti / tādṛgyoginaḥ sambhāramārgīyāḥ, mokṣamārgīyakuśalamūlotpādakāmaādikārmikā ahorātraṃ vyarthamanavasthitāḥ, tādṛgbhya āpattidoṣaḥ kathaṃ bhavet / yadi durvāsanābalād āpattirbhavet, evaṃ śīghram pratikuryāt / evaṃ teṣāṃ ṣaḍyāmānām aṣṭādaśadhā vibhāge kṛte sati catuḥpañcāśatkṣaṇā bhaviṣyanti / bodhisattvā api uttamamadhyamā ('dhamāḥ) nava syuḥ / gurupadeśataḥ pratipattyupāyān jānīyāt / śreṣṭhaiḥ samākhyātatamaṃ sumārga bodhiprabhādyaiḥ kalitaśca śiṣyaiḥ / gattvā mahāyānakulābhijātaiḥ prāpyaṃ padaṃ tad dvipadendrakasya // 4 // gururhi bhaṭṭārakabodhisattvaḥ bodhiprabhairbhikṣuvaraiḥ praṇunnaḥ / anūditā śīlajayena bhikṣuṇā caren mahāyānapathānuyāyī // 5 // 'bodhisattvādikarmikamārgāvatāradeśanā' ācāryadīpaṅkaraśrījñānaviracitā samāptā // tenaiva paṇḍitena lokacakṣuṣā ca jayaśīlena anūditā //