The Rasārṇava-sudhākara of Siṃhabhūpāla. Abbreviations used: amaru. = amaru-śatakam a.rā. = anargha-rāghava bā.rā. = bāla-rāmāyaṇa bha.nā.śā. = bharata nāṭya-śāstra bhā.pra. = bhāva-prakāśikā (śaradā-tanaya) ha.nā. = hanuman-nāṭakaḥ karuṇākandala kā.ā. = kāvyādarśa ku.ā. = kuvalayāvali (siṃha-bhūpāla) ku.saṃ. = kumāra-sambhava (kālidāsa) kṛ.ka. = kṛṣṇa-karṇāmṛtam (līlā-śukaḥ) gāthā. = gāthā-sattasāi mā.mā. = mālatī-mādhava mā.a.mi. = mālavikāgnimitram śi.va. = śiśupāla-vadhaḥ (māgha) me.dū. = meghadūta or megha-sandeśa. nāgā. = nāgānanda ra.ā. = ratnāvalī (śrī-harṣasya) ra.vaṃ. = raghuvaṃśaḥ (kālidāsa) sa.ka.ā. = sarasvatī-kaṇṭhābharaṇam (bhoja) śaku. or a.śa. = abhijñāna-śakuntalam (kālidāsa) u.rā.ca. = uttara-rāma-carita vai.śa. = vairāgya-śatakam of bhartṛhariḥ vi.u. = vikramorvaśīyaḥ vi.pu. = viṣṇu-purāṇam ve.saṃ. = veṇi-saṃhāraḥ of nārāyaṇa-bhaṭṭa śrī-siṃha-bhūpāla-viracito rasārṇava-sudhākaraḥ (1) prathamo vilāsaḥ rañjakollāsaḥ śṛṅgāra-vīra-sauhārdaṃ maugdhya-vaiyātya-saurabham | lāsya-tāṇḍava-saujanyaṃ dāmpatyaṃ tad bhajāmahe ||SRs_1.1|| vīṇāṅkita-karāṃ vande vānīm eṇīdṛśaṃ sadā | sadānanda-mayīṃ devīṃ sarojāsana-vallabhām ||SRs_1.2|| asti kiñcit paraṃ vastu paramānanda-kandalam | kamalākuca-kāṭhinya-kutūhali-bhujāntaram ||SRs_1.3|| tasya pādāmbujāj jāto varṇo vigata-kalmaṣaḥ | yasya sodaratāṃ prāptaṃ bhagīratha-tapaḥ-phalam ||SRs_1.4|| tatra recarlavaṃśābdhi-śarad-rākā-sudhākaraḥ | kalā-nidhir udāra-śrīr āsīd dācaya-nāyakaḥ ||SRs_1.5|| yasyāsi-dhārā-mārgeṇa durgeṇāpi raṇāṅgaṇe | pāṇḍya-rāja-gajānīkāj jaya-lakṣmīr upāgatā ||SRs_1.6|| aṅga-nārāyaṇe yasmin bhavati śrīr atisthirā | bhūr abhūt kariṇī vaśyā duṣṭa-rāja-gajāṅkuśe ||SRs_1.7|| tasya bhāryā mahābhāgyā viṣṇoḥ śrīr iva viśrutā | pocamāmbā guṇodārā jātā tāmarasānvayāt ||SRs_1.8|| tayor abhūvan kṣiti-kalpa-vṛkṣāḥ putrās trayas trāsita-vairi-vīrāḥ | siṃha-prabhur vennamanāyakaś ca vīrāgraṇī reca-mahī-patiś ca ||SRs_1.9|| kalāv eka-pado dharmo yair ebhiś caraṇair iva | sampūrṇa-padatāṃ prāpya nākāṅkṣati kṛtaṃ yugam ||SRs_1.10|| tatra siṃha-mahīpāle pālayaty akhilāṃ mahīm | namatām unnatiś citraṃ rājñām anamatāṃ natiḥ ||SRs_1.11|| kṛṣṇaileśvara-saṃnidhau kṛta-mahā-sambhāra-meleśvare vītāpāyam anekaśo vidadhatā brahma-pratiṣṭhāpanam | ānṛṇya samapādi yena vibhunā tat-tad-guṇair ātmano nirmāṇātiśaya-prayāsa-garima-vyāsaṅgini brahmaṇi ||SRs_1.12|| kṛtānta-jihvā-kuṭilāṃ kṛpāṇīṃ dṛṣṭvā yadīyāṃ trasatām arīṇām | svedodayaś cetasi saṃcitānāṃ mānoṣmaṇām ātanute praśāntim ||SRs_1.13|| śrīmān reca-mahīpatiḥ sucarito yasyānujanmā sphuṭaṃ prāpto vīra-guru-prathāṃ pṛthutarāṃ vīrasya mudrākarīm | labdhvā labdha-kaṭhāri-rāya-virudaṃ rāhuttarāyāṅkitaṃ putraṃ nāgayanāyakaṃ vasumatī-vīraika-cūḍāmaṇim ||SRs_1.14|| so' yaṃ siṃha-mahīpālo vasudeva iti sphuṭam | ananta-mādhavau yasya tanūjau loka-rakṣakau ||SRs_1.15|| tatrānujo mādhava-nāyakendro dig-antarāla-prathita-pratāpaḥ | yasyābhavan vaṃśa-karā narendrās tanūbhavā veda-girīndra-mukhyāḥ ||SRs_1.16|| tasyāgrajanmā bhuvi rāja-doṣair aprota-bhāvād anapota-saṃjñām | khyātāṃ dadhāti sma yathārtha-bhūtām ananta-sajñāṃ ca mahīdharatvam ||SRs_1.17|| sodaryo balabhadra-mūrtir aniśaṃ devī priyā rukmiṇī pradyumnas tanayo' p pautra-nivaho yasyāniruddhādayaḥ | so' yaṃ śrīpatir annapota-nṛpatiḥ kiṃ cānanāmbhoruhe dhatte cāru-sudarśana-śriyam asau satvātma-hastāmbuje ||SRs_1.18|| bahu-soma-sutaṃ kṛtvā bhūlokaṃ yatra rakṣati | eka-soma-sutaṃ rakṣan svarlokaṃ lajjate hariḥ ||SRs_1.19|| somakula-paraśurāṃe bhuja-bala-bhīme' rigāya-gobāle | yatra ca jāgrati śāsati jagatāṃ jāgarti nitya-kalyāṇam ||SRs_1.20|| hemādri-dānair dharaṇī-surāṇāṃ hemācalaṃ hasta-gataṃ vidhāya | yaś cāru-sopāna-pathena cakre śrī-parvataṃ sarva-janāṅghri-gamyam ||SRs_1.21|| yo naikavīroddalano' py asaṅkhya- saṅkhyo' py abhagnātma-gati-kramo' pi | ajāti-sāṅkarya-bhavo' pi citraṃ dadhāti somānvaya-bhārgavāṅkam ||SRs_1.22|| dhāvaṃ dhāvaṃ ripu-nṛpatayo yuddha-raṅgāpaviddhāḥ khaḍge khaḍge phalita-vapuṣaṃ yaṃ purastād vilokya | pratyāvṛttā api tata ito vīkṣamāṇā yadīyaṃ saṃmanyante sphuṭam avitathaṃ khaḍga-nārāyaṇāṅkam ||SRs_1.23|| annamāmbeti vikhyātā tasyāsīd dharaṇī-pateḥ | devī śivā śivasyeva rājamauler mahojjvalā ||SRs_1.24|| śatrughnaṃ śrutakīrtir yā subhadrā yaśasārjunam | ānandayati bhartāraṃ śyāmā rājānam ujjvalam ||SRs_1.25|| tayor abhūtāṃ putrau dvāv ādyo veda-girīśvaraḥ | dvitīyas tv advitīyo' sau yaśasā siṃha-bhūpatiḥ ||SRs_1.26|| atha śrī-siṃha-bhūpālo dīrghāyur vasudhām imām | nijāṃsa-pīṭhe nirvyājaṃ kurute supratiṣṭhitām ||SRs_1.27|| ahīnajyābandhaḥ kanaka-ruciraṃ kārmuka-varaṃ bali-dhvaṃsī bāṇaḥ para-puram anekaṃ ca viṣayaḥ | iti prāyo lokottara-samara-saṃnāha-vidhinā maheśo' yaṃ siṃha-kṣitipa iti yaṃ jalpati janaḥ ||SRs_1.28|| yatra ca raṇa-saṃnahini tṛṇa-caraṇaṃ nija-purāc ca niḥsaraṇam | vana-caraṇaṃ tac-caraṇaka- paricaraṇaṃ vā virodhināṃ śaraṇam ||SRs_1.29|| satāṃ prītiṃ kurvan kuvalaya-vikāsaṃ viracayan kalāḥ kāntāḥ puṣṇan dadhad api ca jaivātṛka-kathām | nitāntaṃ yo rājā prakaṭayati mitrodayam aho tathā cakrānandān api ca kamalollāsa-suṣamām ||SRs_1.30|| tal-labdhāni ghanāghanair atitarāṃ vārāṃ pṛṣanty ambudhau svātyām eva hi śuktikāsu dadhate muktāni muktātmatām | yad dānodaka-vipruṣas tu sudhiyāṃ haste patantyo' bhavan māṇikyāni mahāmbarāṇi bahuśo dhāmāni hemāni ca ||SRs_1.31|| nayanam ayaṃ guṇam aguṇaṃ padam apadaṃ nijam avetya ripu-bhūpāḥ | yasya ca naya-guṇa-viduṣo vinamanti padāravinda-pīṭhāntam ||SRs_1.32|| prāṇānāṃ parirakṣaṇāya bahuśo vṛttiṃ madīyāṃ gatās tvat-sāmanta-mahī-bhujaḥ karuṇayā te rakṣaṇīyā iti | karṇe varṇayituṃ nitānta-suhṛdo karṇānta-viśrāntayor manye yasya dṛg-antayoḥ parisaraṃ sā kāma-dhenuḥ śritā ||SRs_1.33|| yuṣmābhiḥ pratigaṇḍa-bhairava-raṇe prāṇāḥ kathaṃ rakṣitā ity antaḥ-pura-pṛcchayā yad ariṣu prāpteṣu lajjā-vaśam | śaṃsanty uttara-mānana-vyatikara-vyāpāra-pāraṅgatā gaṇḍāndolita-karṇa-kuṇḍala-harin-māṇikya-varṇāṅkurāḥ ||SRs_1.34|| mandāra-pārijātaka- candana-santāna-kalpa-maṇi-sadṛśaiḥ | anapota-dāca-vallabha- veda-giri-svāmi-māda-dāmaya-saṃjñaiḥ ||SRs_1.35|| ātma-bhavair ativibhavair anitara-jana-sulabha-dāna-muditair bhuvi yaḥ | ratnākara iva rājati rājakarāra-cita-sukamalollāsaḥ ||SRs_1.36|| yasyāḍhyaḥ prathamaḥ kumāra-tilakaḥ śrī-annapoto guṇair ekasyāgrajam ātma-rūpa-vibhave cāpe dvayor agrajam | ārūḍhe tritayāgrajaṃ vijayate durvāra-dor-vikrame satyoktau caturagrajaṃ vitaraṇe kiṃ cāpi pañcāgrajam ||SRs_1.37|| yuddhe yasya kumāra-dācaya-vibhoḥ khaḍgāgra-dhārā-jale majjanti pratipakṣa-bhūmi-patayaḥ śauryoṣma-santāpitāḥ | citraṃ tat-pramadāḥ pranaṣṭa-tilakā vyākīrṇa-nīlālakāḥ prabhraśyat-kuca-kuṅkumāḥ parigalan-netrānta-kālāñjanāḥ ||SRs_1.38|| paripoṣiṇi yasya putra-ratne dayite vallabha-rāya-pūrṇa-candre | samudeti satāṃ prabhāva-śeṣaḥ kamalānām abhivardhanaṃ tu citram ||SRs_1.39|| etair anyaiś ca tanayaiḥ so' yaṃ siṃha-mahīpatiḥ | ṣaḍbhiḥ pratiṣṭhām ayate svāmīvāṅgaiḥ susaṅgataiḥ ||SRs_1.40|| rājā sa rājācala-nāmadheyām adhyāsta vaṃśa-krama-rājadhānīm | satāṃ ca rakṣām asatāṃ ca śikṣāṃ nyāyānurodhād anusandadhānajñāḥ ||SRs_1.41|| vindhya-śrī-śaila-madhya-kṣmā-maṇḍalaṃ pālayan sutaiḥ | vaṃśa-pravartakair arthān bhuṅkte bhoga-purandaraḥ ||SRs_1.42|| tasmin śāsati siṃha-bhūmi-ramaṇe kṣmām annapotātmaje kāṭhinyaṃ kuca-maṇḍale taralatā netrāñcale subhruvām | vaiṣamyaṃ trivalīṣu manda-padatā līlālasāyāṃ gatau kauṭilyaṃ cikureṣu kiṃ ca kṛśatā madhye paraṃ badhyate ||SRs_1.43|| so' haṃ kalyāṇa-rūpasya varṇotkarṣaika-kāraṇam | vidvat-prasādanā-hetor vakṣye nāṭyasya lakṣaṇam ||SRs_1.44|| purā purandarādyās te praṇamya caturānanam | kṛtāñjali-puṭā bhūtvā papracchuḥ sarva-vedinam ||SRs_1.45|| bhagavan śrotum icchāmaḥ śrāvyaṃ dṛśyaṃ manoharam | dharmyaṃ yaśasyam arthyaṃ ca sarva-śilpa-pradarśanam ||SRs_1.46|| paraṃ pañcamam āmnāyaṃ sarva-varṇādhikārikam | iti pṛṣṭaḥ sa tair brahmā sarva-vedān anusmaran ||SRs_1.47|| tebhyaś ca sāram ādāya nāṭya-vedam athāsṛjat | adhyāpya bharatācāryaṃ prajāpatir abhāṣata ||SRs_1.48|| saha putrair imaṃ vedaṃ prayogeṇa prakāśaya | iti tena niyuktas tu bharataḥ saha sūnubhiḥ ||SRs_1.49|| prāyojayat sudharmāyām indrasyāgre' psaro-gaṇaiḥ | sarva-lokopakārāya nāṭya-śāstraṃ ca nirmame ||SRs_1.50|| tathā tad-anusāreṇa śāṇḍilyaḥ kohalo' pi ca | dattilaś ca mataṅgaś ca ye cānye tat-tanūdbhavāḥ ||SRs_1.51|| granthān nānā-vidhāṃś cakruḥ prakhyātās te mahītale | teṣām atigabhīratvād viprakīrṇa-kramatvataḥ ||SRs_1.52|| sampradāyasya vicchedāt tad-vidāṃ viralatvataḥ | prāyo virala-sañcārā nāṭya-paddhatir asphuṭā ||SRs_1.53|| tasmād asmat-prayatno' yaṃ tat-prakāśana-lakṣaṇaḥ | sāraika-grāhiṇāṃ cittam ānandayati dhīmatām ||SRs_1.54|| nedānīntana-dīpikā kim u tamaḥ-saṅhātam unmūlayej jyotsnā kiṃ na cakora-pāraṇa-kṛte tat-kāla-saṃśobhinī | bālaḥ kiṃ kamalākarān dina-maṇir nollāsayed añjasā tat sampraty api mādṛśām api vacaḥ syād eva samprītaye ||SRs_1.55|| svaccha-svādu-rasādhāro vastu-cchāyā-manoharaḥ | sevyaḥ suvarṇa-nidhivan nāṭya-mārgaḥ sa-nāyakaḥ ||SRs_1.56|| sāttvikādyair abhinayaiḥ prekṣakāṇāṃ yato bhavet | naṭe nāyaka-tādātmya-buddhis tan nāṭyam ucyate ||SRs_1.57|| rasotkarṣo hi nāṭyasya prāṇās tat sa nirūpyate | vibhāvair anubhāvaiś ca sāttvikair vyabhicāribhiḥ ||SRs_1.58|| ānīyamānaḥ svādutvaṃ sthāyī bhāvo rasaḥ smṛtaḥ | atha vibhāvāḥ- tatra jñeyo vibhāvas tu rasa-jñāpana-kāraṇam ||SRs_1.59|| budhair jñeyo' yam ālamba uddīpana iti dvidhā | ādhāra-viṣayatvābhyāṃ nāyako nāyikāpi ca ||SRs_1.60|| tatra nāyakaḥ-- ālambanaṃ mataṃ tatra nāyako guṇavān pumān | tad-guṇās tu mahā-bhāgyam audāryaṃ sthairya-dakṣate ||SRs_1.61|| aujjvalyaṃ dhārmikatvaṃ ca kulīnatvaṃ ca vāgmitā | kṛtajñatvaṃ nayajñatvaṃ śucitā māna-śālitā ||SRs_1.62|| tejasvitā kalāvattvaṃ prajā-rañjakatādayaḥ | ete sādhāraṇāḥ proktāḥ nāyakasya guṇā budhaiḥ ||SRs_1.63|| tatra mahābhāgyam- sarvātiśāyi-rājyatvaṃ mahābhāgyam udāhṛtam ||SRs_1.64|| 64ab yathā- pautraḥ kuśasyāpi kuśeśayākṣaḥ sasāgarāṃ sāgara-dhīra-cetāḥ | ekātapatrāṃ bhuvam eka-vīraḥ purārgalādīrgha-bhujo bubhoja ||SRs_1.65|| (ra.vaṃ. 18.4) atha audāryam- yad-viśrāṇana-śīlatvaṃ tad audāryaṃ budhā viduḥ ||SRs_1.66|| 64cd yathā- janasya sāketa-nivāsinas tau dvāv apy abhūtām abhinandya-sattvau | guru-pradeyādhika-niḥspṛho' rthī nṛpo' rthi-kāmād adhika-pradaś ca ||SRs_1.67|| (ra.vaṃ. 5.37) atha sthairyam- vyāpāraṃ phala-paryantaṃ sthairym āhur manīṣiṇaḥ ||SRs_1.68|| 65ab yathā- na navaḥ prabhur āphalodayāt sthira-karmā virarāma karmaṇaḥ | na ca yoga-vidher navetaraḥ sthira-dhīrā paramātma-darśanāt ||SRs_1.69|| (ra.vaṃ. 8.22) atha dakṣatā- duṣkare kṣipra-kāritvaṃ dakṣatāṃ paricakṣate ||SRs_1.70|| 65cd yathā- vāladhiṃ trātum āvṛtya camareṇārpite gale | patantam iṣum anyena sa kṛpālur akhaṇḍayat ||SRs_1.71|| [*1] [*1] Some MSS. have the following example: sa dakṣiṇaṃ tūṇa-mukhena vāmaṃ | vyāpārayan hastam alakṣyatājau | ākarṇa-kṛṣṭā sakṛd asya yoddhum | aurvīva bāṇān suṣuve ripu-ghnān ||(ra.vaṃ. 7.57) atha aujjvalyam- aujjvalyaṃ nayanānanda-kāritvaṃ kathyate budhaiḥ ||SRs_1.72|| 66ab yathā- tā rāghavaṃ cakṣurbhir āpibantyo nāryo na jagmur viṣayāntarāṇi | tathā hi śeṣendriya-vṛttir āsāṃ sarvātmanā cakṣur iva praviṣṭā ||SRs_1.73|| (ra.vaṃ. 7.12) atha dharmikatvam- dharma-pravaṇa-cittatvaṃ dhārmikatvam itīryate ||SRs_1.74|| 66cd yathā- sthityai daṇḍayato daṇḍyān pariṇetuḥ prasūtaye | apy artha-kāmau tasyāstāṃ dharma eva manīṣiṇaḥ ||SRs_1.75|| (ra.vaṃ. 7.25) atha kulīnatvam- kule mahati sambhūtiḥ kulīnatvam udāhṛtam ||SRs_1.76|| 67ab yathā- sūryācandramasau yasya mātāmaha-pitāmahau | svayaṃ vṛtaḥ patir dvābhyāṃ urvaśyā ca bhuvā ca yaḥ ||SRs_1.77|| (vi.u. 4.19) atha vāgmitā- vāgmitā tu budhair uktā samayocita-bhāṣitā ||SRs_1.78|| 67cd yathā- nanu vajriṇa eva vīryam etad vijayante dviṣato yad asya pakṣyāḥ | vasudhādhara-kandarād visarpī pratiśabdo' pi harer bhinatti nāgān ||SRs_1.79|| (vi.u. 1.18) atha kṛtajñatvam- kṛtānām upakārāṇām abhjñatvaṃ kṛtajñatā ||SRs_1.80|| 68ab yathā- ekasyaivopakārasya prāṇān dāsyāmi te kape | pratyahaṃ kriyamāṇasya śeṣasya ṛṇino vayam ||SRs_1.81|| (ha.nā. 13.35) atha nayajñatvam- sāmādy-upāya-cāturyaṃ nayajñatvam udāhṛtam ||SRs_1.82|| 68cd yathā- anārataṃ tena padeṣu lambhitā vibhajya samyag viniyoga-sat-kriyāḥ | phalanty upāyāḥ paribṛṃhitāyatīr upetya saṅgharṣam ivārtha-sampadaḥ ||SRs_1.83|| (ki.ā. 1.15) atha śucitā- antaḥ-karaṇa-śuddhir yā śucitā sā prakīrtitā ||SRs_1.84|| 69ab yathā- kā tvaṃ śubhe kasya parigraho vā kiṃ vā mad-abhyāgama-kāraṇaṃ te | ācakṣva matvā vaśināṃ raghūṇāṃ manaḥ para-strī-vimukha-pravṛtti ||SRs_1.85|| (ra.vaṃ. 16.8) atha mānitā- akārpaṇya-sahiṣṇutvaṃ kathitā māna-śālitā ||SRs_1.86|| 69cd yathā- santuṣṭe tisṛṇām purām api ripau kaṇḍūla-dor-maṇḍalī- krīḍā-kṛtta-punaḥ-prarūḍha-śiraso vīrasya lipsor varam | yācñā-dainya-parāñci yaysa kalahāyante mithyas tvaṃ vṛṇu tvaṃ vṛṇv ity abhito mukhāni sa daśagrīvaḥ kathaṃ varṇyatām ||SRs_1.87|| (a.rā. 3.41) atha tejasvitā- tejasvitvam avajñāder asahiṣṇutvam ucyate ||SRs_1.88|| 70ab yathā- so' yaṃ triḥ sapta-vārān avikala-vihita-kṣatra-tantu-pramāro vīraḥ krauñcasya bhedī kṛta-dharaṇi-talāpūrva-haṃsāvatāraḥ | jetā heramba-bhṛṅgi-pramukha-gaṇa-camū-cakriṇas tāra-kāres tvāṃ pṛcchan jāmadagnyaḥ sva-guru-hara-dhanur bhaṅga-roṣād upaiti ||SRs_1.89|| (ma.vī.ca. 2.17) atha kalāvattvam- kalāvattvaṃ nigaditaṃ sarva-vidyāsu kauśalam ||SRs_1.90|| 70cd yathā- goṣṭhīṣu vidvaj-jana-saṃcitasya kalā-kalāpasya sa tāratamyam | viveka-sīmā vigatāvalepo viveda hemno nikaṣāśmanīva ||SRs_1.91|| atha prajā-rañjakatvam- rañjakatvaṃ tu sakala-cittāhlādana-kāritā ||SRs_1.92|| 71ab yathā- aham eva mato mahīpater iti sarvaḥ prakṛtiṣv acintayat | udadher iva nimnagāśateṣv abhavan nāsya vimānanā kvacit ||SRs_1.93|| uktair guṇaiś ca sakalair yuktaḥ syād uttamo netā | 71cd madhyaḥ katipaya-hīno bahu-guṇa-hīno' dhamo nāma ||SRs_1.94|| netā caturvidho' sau dhīrodāttaś ca dhīra-lalitaś ca | 72 dhīra-praśānta-nāmā tataś ca dhīroddhataḥ khyātaḥ ||SRs_1.95|| tatra dhīrodāttaḥ- dayāvān atigambhīro vinītaḥ sattva-sāravān | 73 dṛḍha-vratas titikṣāvān ātmaślāghāparāṅmukhaḥ | nigūḍhāhaṅkṛtir dhīrair dhīrodātta udāhṛtaḥ ||SRs_1.96|| 74 tatra dayāvattvam- dayātiśaya-śālitvaṃ dayāvattvam udāhṛtam ||SRs_1.97|| 75ab yathā- sa-śoṇitais tena śilīmukhāgrair nikṣepitāḥ ketuṣu pārthivānām | yaśo hṛtaṃ samprati rāghaveṇa na jīvitaṃ vaḥ kṛpayeti varṇāḥ ||SRs_1.98|| (ra.vaṃ. 7.65) atigambhīratā- gāmbhīryam avikāraḥ syāt saty api kṣobha-kāraṇe ||SRs_1.99|| 75cd yathā- dadhato maṅgala-kṣaume vasānasya ca balkale | dadṛśur vismitās tasya mukha-rāgaṃ samaṃ janāḥ ||SRs_1.100|| [raghu. 12.8] vinītatvaṃ- avaloka eva nṛpateḥ sma dūrato rabhasād rathād avatarītum icchataḥ | avatīrṇavān prathamam ātmanā harir vinayaṃ viśeṣayati sambhrameṇa saḥ ||SRs_1.101|| (māgha. 13.7) sattva-sāratvam, yathā- utsmāyitvā mahābāhuḥ prekṣya cāsthi mahābalaḥ | pādāṅguṣṭhena cikṣepa sampūrṇaṃ daśa-yojanam ||SRs_1.102|| (rāmā. 1.1.65) dṛḍha-vratatvaṃ, yathā- tam aśakyam apākraṣṭuṃ nideśāt svargiṇaḥ pituḥ | yayāce pāduke paścāt kartuṃ rājyādhidevate ||SRs_1.103|| (ra.vaṃ. 12.17) titikṣāvattvaṃ, yathā- prativācam adatta keśavaḥ śapamānāya na cedi-bhūbhuje | anuhuṅkurute ghana-dhvaniṃ na hi gomāyu-rutāni kesarī ||SRs_1.104|| (māgha. 16.25) ātma-ślāthāparāṅmukhatvaṃ, yathā- tasya saṃstūyamānasya caritārthais tapasvibhiḥ | śuśubhe vikramodagraṃ vrīḍayāvanataṃ śiraḥ ||SRs_1.105|| (ra.vaṃ. 15.27) nigūḍhāhaṅkāratvaṃ, yathā- bhūmātraṃ kiyad etad arṇavmitaṃ tat sādhitaṃ hāryate yad vīreṇa bhavādṛśena vadatā triḥ sapta-kṛtvo jayam | ḍimbho' haṃ nava-bāhur īdṛ;cam idaṃ ghoraṃ ca vīra-vrataṃ tat krodhād virama prasīda bhagavan jātyaiva pūjyo' si naḥ ||SRs_1.106|| (anargha. 4.35) atha dhīra-lalitaḥ- niścinto dhīra-lalitas taruṇo vanitā-vaśaḥ ||SRs_1.107|| 76ab yathā- so' dhikāram abhikaḥ kulocitaṃ kāścana svayam avartayat samāḥ | saṃniveśya saciveṣv ataḥparaṃ strī-vidheya-nava-yauvano' bhavat ||SRs_1.108|| (ra.vaṃ. 19.4) atha dhīra-śāntaḥ - śama-prakṛtikaḥ kleśa-sahiṣṇuś ca vivecakaḥ | 76cd lalitādi-guṇopeto vipro vā sacivo vaṇik | dhīra-śāntaś cārudatta-mādhavādir udāhṛtaḥ ||SRs_1.109|| 77 yathā- kuvalaya-dala-śyāmo' py aṅgaṃ dadhat paridhūsaraṃ lalita-vikaṭa-nyāsaḥ śrīmān mṛgāṅka-nibhānanaḥ | harati vinayaṃ vāmo yasya prakāśita-sāhasaḥ pravigalad-asṛk-paṅkaḥ pāṇir lalan nara-jāṅgalaḥ ||SRs_1.110|| (mālatīmādhavam 5.5) atha dhīroddhataḥ- mātsaryavān ahaṅkārī māyāvī roṣaṇaś calaḥ | vikatthano bhārgavādir dhīroddhata udāhṛtaḥ ||SRs_1.111|| 78 yathā- na trastaṃ yadi nāma bhūta-karuṇā-santāna-śāntātmanas tena vyārujatā dhanur bhagavato devād bhavānī-pateḥ | tat-putras tu madāndha-tāraka-vadhād viśvasya dattotsavaḥ skandaḥ skanda iva priyo' ham athavā śiṣyaḥ kathaṃ vismṛtaḥ ||SRs_1.112|| (mahāvīra 2.28) ete ca nāyakāḥ sarva-rasa-sādhāraṇāḥ smṛtāḥ | śṛṅgārāpekṣayā teṣāṃ traividhyaṃ kathyate budhaiḥ ||SRs_1.113|| 79 patiś copapatiś caiva vaiśikaś ceti bhedataḥ | patis tu vidhinā pāṇigrāhakaḥ kathyate budhaiḥ ||SRs_1.114|| 80 yathā- sa mānasīṃ meru-sakhaḥ pitṝṇāṃ kanyāṃ kulasya sthitaye sthitijñaḥ | menāṃ munīnām api mānanīyām ātmānurūpāṃ vidhinopayeme ||SRs_1.115|| (ku.saṃ. 1.18) caturdhā so' pi kathito vṛttyā kāvya-vicakṣaṇaiḥ | anukūlaḥ śaṭho dhṛṣṭo dakṣiṇaś ceti bhedataḥ ||SRs_1.116|| 81 tatra- anukūlas tv eka-jāniḥ ||SRs_1.117|| 82a tatra dhīrodāttānukūlo, yathā- sītāṃ hitvā daśamukha-ripur nopayeme yad anyāṃ tasyā eva pratikṛti-sakho yat kratūnājahāra | vṛttāntena śravaṇa-viṣaya-prāpiṇā tena bhartuḥ sā durvāraṃ katham api parityāga-duḥkhaṃ viṣehe ||SRs_1.118|| (ra.vaṃ. 14.87) dhīra-lalitānukūlo, yathā- sa kadācid avekṣita-prajaḥ saha devyā vijahāra suprajāḥ | nagaropavane śacī-sakho marutāṃ pālayiteva nandane ||SRs_1.119|| (ra.vaṃ. 8.32) dhīraśāntānukūlo, yathā- priya-mādhave kim asi mayy avatsalā nanu so' ham eva yam anandayat purā | svayam āgṛhīta-kamanīya-kaṅkaṇas tava mūrtimān iva mahotsavaḥ karaḥ ||SRs_1.120|| (mālatī-mādhave 9.9) dhīroddhatānukūlo, yathā- kiṃ kaṇṭhe śithilīkṛto bhuja-latā-pāśaḥ pramādān mayā nidrāccheda-vivartaneṣv abhimukhaṃ nādyāsi sambhāvitā | anya-strī-jana-saṅkathā-laghur ahaṃ svapne' pi nālakṣito doṣaṃ paśyasi kaṃ priye parijanopālambha-yogye mayi ||SRs_1.121|| (veṇī 2.9) atha śaṭhaḥ- śaṭho gūḍhāparādha-kṛt ||SRs_1.122|| 82b yathā- svapna-kīrtita-vipakṣam aṅganāḥ pratyabhaitsur avadanty eva tam | pracchadānta-galitāśru-bindubhiḥ krodha-bhinna-valayir vivartanaiḥ ||SRs_1.123|| (ra.vaṃ. 19.22) atha dhṛṣṭaḥ- dhṛṣṭo vyaktānya-yuvatī-bhoga-lakṣmāpi nirbhayaḥ ||SRs_1.124|| 82cd yathā mamaiva- ko doṣo maṇi-mālikā yadi bhavet kaṇṭhe na kiṃ śaṅkaro dhatte bhūṣaṇam ardha-candram amalaṃ candre na kiṃ kālimā | tat sādhv eva kṛtaṃ kṛtaṃ bhaṇitibhir naivāparāddhaṃ tvayā bhāgyaṃ draṣṭum anīśayaiva bhavataḥ kāntāparāddhaṃ mayā ||SRs_1.125|| atha dakṣiṇaḥ- nāyikāsv apy anekāsu tulyo dakṣiṇa ucyate ||SRs_1.126|| 83ab yathā- snātā tiṣṭhati kuntaleśvara-sutā vāro' ṅga-rāja-svasur dyūte rātrir iyaṃ jitā kamalayā devī prasādyādya ca | ity antaḥ-pura-sundarīḥ prati mayā vijñāya vijñāpite devenāpratipatti-mūḍha-manasā dvitrāḥ sthitaṃ nāḍikāḥ ||SRs_1.127|| atha upapatiḥ- laṅghitācārayā yas tu vināpi vidhinā striyā | 83cd saṅketaṃ nīyate prokto budhair upapatis tu saḥ ||SRs_1.128|| 84ab yathā- bhartā niḥśvasite' py asūyati mano-jighraḥ sapatnī-janaḥ śvaśrūr iṅgita-daivataṃ nayanayor ūhāliho yātaraḥ | tad dūrād ayam añjaliḥ kim amunā dṛghaṅgi-pātena te vaidagdhī-racanā-prapañca-rasika vyartho' yam atra śramaḥ ||SRs_1.129|| dākṣiṇyam ānukūlyaṃ ca dhārṣṭyaṃ cāniyatatvataḥ | 84cd nocitānyasya śāṭhyaṃ syād anya-cittatva-sambhavāt ||SRs_1.130|| 85ab śaṭhopapatir, yathā- majjhaṇṇe jaṇa-suṇṇe kariṇīe bhakkhidesu kamalesu | avisesaṇṇa kahaṃ bia gado si saṇa-bāḍḍiaṃ daṭṭhuṃ ||SRs_1.131|| [madhyāhne jana-śūnye kariṇyā bhakṣiteṣu kamaleṣu | aviśeṣajña katham iva gato' si śaṇa-vāṭikāṃ draṣṭum ||] atra kayācit svairiṇyāṃ mayi saṅketaṃ gatāyāṃ tvaṃ tu śāṇa-vāṭikāyāṃ kathāpi rantuṃ gato' sīti vyaṅgyārthenānyāsaṅga-sūcanād ayaṃ śaṭhopapatiḥ | atha vaiśikaḥ- rūpavān śīla-sampannaḥ śāstrajñaḥ priya-darśanaḥ | 85cd kulīno matimān śūro ramya-veṣa-yuto yuvā ||SRs_1.132|| adīnaḥ surabhis tyāgī sahanaḥ priya-bhāṣaṇaḥ | 86 śaṅka-vihīno mānī ca deśa-kāla-vibhāga-vit ||SRs_1.133|| dākṣya-cāturya-mādhurya-saubhāgyādibhir anvitaḥ | 87 veśyopabhoga-rasiko yo bhavet sa tu vaiśikaḥ ||SRs_1.134|| kalakaṇṭhādiko lakṣyo bhāṇādāv eva vaiśikaḥ | 88 sa tridhā kathyate jyeṣṭha-madhya-nīca-vibhedataḥ ||SRs_1.135|| 89ab teṣāṃ lakṣaṇāni bhāva-prakāśikāyām uktāni | yathā- asaṅgo' pi svabhāvena saktavac ceṣṭate muhuḥ | tyāgī svabhāva-madhuraḥ sama-duḥkha-sukhaḥ śuciḥ ||SRs_1.136|| kāma-tantreṣu nipuṇaḥ kruddhānunaya-kovidaḥ | sphurite cādhare kiṃcid dayitāyā virajyati ||SRs_1.137|| upacāra-paro hy eṣa uttamaḥ kathyate budhaiḥ | vyalīka-mātre dṛṣṭe' syā na kupyati na rajyati ||SRs_1.138|| dadāti kāle kāle ca bhāvaṃ gṛhṇāti bhāvataḥ | sarvārthair api madhya-sthas tām evopacaret punaḥ ||SRs_1.139|| dṛṣṭe doṣe virajyeta sa bhaven madhyamaḥ pumān | kāma-tantreṣu nirlajjaḥ karkaśo rati-keliṣu ||SRs_1.140|| avijñāta-bhayāmarṣaḥ kṛtyākṛtya-vimūḍha-dhīḥ | mūrkhaḥ prasakta-bhāvaś ca viraktāyām api striyām ||SRs_1.141|| mitrair nivāryamāṇo' pi pāruṣyaṃ prāpito' pi ca | anya-sneha-parāvṛttāṃ saṃkrānta-ramaṇām api | striyaṃ kāmayate yas tu so' dhamaḥ parikīrtitaḥ ||SRs_1.142|| [bhā.pra. 5.37-44] iti | atha śṛṅgāra-netṝṇāṃ sāhāyya-karaṇocitāḥ | 89cd nirūpyante pīṭhamarda-viṭa-ceṭa-vidūṣakāḥ ||SRs_1.143|| tatha pīṭhamardaḥ- nāyakānucaro bhaktaḥ kiñcid ūnaś ca tad-guṇaiḥ | 90 pīṭhamarda iti khyātaḥ kupita-strī-prasādakaḥ ||SRs_1.144|| kāma-tantra-kalā-vedī viṭa ity abhidhīyate | 91 sandhāna-kuśalaś ceṭaḥ kalahaṃsādiko mataḥ | vikṛtāṅga-vaco-veṣair hāsya-kārī vidūṣakaḥ ||SRs_1.145|| 92 atha sahāya-guṇāḥ- deśa-kālajñatā bhāṣā-mādhuryaṃ ca vidagdhatā | protsāhane kuśalatā yathokta-kathanaṃ tathā | 93 nigūḍha-mantratety ādyāḥ sahāyānāṃ guṇā matāḥ ||SRs_1.146|| iti nāyaka-prakaraṇam atha nāyikā nirūpyante- netṛ-sādhāraṇa-guṇair upetā nāyikā matā | 94 svakīyā parakīyā ca sāmānyā ceti sā tridhā ||SRs_1.147|| tatra svakīyā- sampat-kāle vipat-kāle yā na muñcati vallabham | 95 śīlārjava-guṇopetā sā svakīyā kathitā budhaiḥ ||SRs_1.148|| yathā- kiṃ tādeṇa ṇarinda-sehara-sihālīḍhaggapādeṇa me kiṃ vā me sasureṇa vāsava-mahā-siṃhāsaṇaddhāsiṇā | te desā giriṇo a de vaṇamahī saccea me vallahā kosallātaṇaassa jattha calaṇe vandāmi ṇandāmi a ||SRs_1.149|| (bāla-rāmāyaṇa 6.79) [kiṃ tātena narendra-śekhara-śikhālīḍhāgra-pādena me kiṃ vā me śvaśureṇa vāsava-mahā-siṃhāsanādhyāsinā | te deśā girayaś ca te vana-mahī sā caiva me vallabhāḥ kausalyā-tanayasya yatra caraṇau vande ca nandāmi ca ||] sā ca svīyā tridhā mugdhā madhyā prauḍheti kathyate ||SRs_1.150|| 96 tatra mugdhā- mugdhā nava-vayaḥ-kāmā ratau vāmā mṛduḥ krudhi | yatate rata-ceṣṭāyāṃ gūḍhaṃ lajjā-manoharam ||SRs_1.151|| 97 kṛtāparādhe dayite vīkṣate rudatī satī | apriyaṃ vā priyaṃ vāpi na kiñcid api bhāṣate ||SRs_1.152|| 98 vayasā mugdhā, yathā mamaiva- ullolitaṃ himakare niviḍāndhakāram uttejitaṃ viṣama-sādhaka-bāṇa-yugmam | unmajjitaṃ kanaka-koraka-yugmam asyām ullāsitā ca gagane tanu-vīci-rekhā ||SRs_1.153|| nava-kāmā, yathā mamaiva- bālā prasādhana-vidhau nidadhāti cittaṃ dattādarā pariṇaye maṇi-putrikāṇām | ālajjate nija-sakhī-jana-manda-hāsair ālakṣyate tad iha bhāva-navāvatāraḥ ||SRs_1.154|| ratau vāmatvaṃ, yathā mamaiva- ālokya hāra-maṇi-bimbitam ātma-kāntam āliṅgatīti sahasā parivartamānā | ālambitā karatale parivepamānā sā sambhramāt sahacarīm avalambate sma ||SRs_1.155|| mṛdu-kopatvaṃ, yathā mamaiva- vyāvṛtti-kramaṇodyame' pi padayoḥ pratyudgatau vartanaṃ bhrūbhedo' pi tad īkṣaṇa-vyasaninā vyasmāri me cakṣuṣā | cāṭūktāni karoti dagdha-rasanā rukṣākṣre' py udyatā sakhyaḥ kiṃ karavāṇi māna-samaye saṅghāta-bhedo mama ||SRs_1.156|| sa-vrīḍa-surata-prayatanaṃ, yathā- autsukyena kṛtatvarā sahabhuvā vyāvartamānā hriyā tais tair bandhu-vadhū-janasya vacanair nītābhimukhyaṃ punaḥ | dṛṣṭvāgre varam ātta-sādhvasa-rasā gaurī nave saṅgame saṃrohat-pulakā hareṇa hasatā śliṣṭā śivāyāstu vaḥ ||SRs_1.157|| (ratnāvalī 1.2) krodhād abhāṣaṇā rudatī, yathā mamaiva- kānte kṛtāgasi puraḥ parivartamāne sakhyaṃ saroja-śaśinoḥ sahasā babhūva | roṣākṣaraṃ sudṛśi vaktum apārayantyām indīvara-dvayam avāpa tuṣāra-dhārām ||SRs_1.158|| atha madhyā- samāna-lajjā-madanā prodyat-tāruṇya-śālinī | madhyā kāmayate kāntaṃ mohānta-surata-kṣamā ||SRs_1.159|| 99 atha tulya-lajjā-smaratvaṃ, yathā mamaiva- kānte paśyati sānurāgam abalā sācīkaroty ānanaṃ tasmin kāma-kalāpa-kuśale vyāvṛtta-vaktre kila | paśyantī muhur antaraṅga-madanaṃ dolāyamānekṣaṇā lajjā-manmatha-madhyagāpi nitarāṃ tasyābhavat prītaye ||SRs_1.160|| prodyat-tāruṇya-śālitvaṃ, yathā mamaiva- netrāñcalena lalitā valitā ca dṛṣṭiḥ sakhyaṃ karoti jaghanaṃ pulinena sākam | cakra-dvayena sadṛśī kuca-kuḍmalau ca nityā vibhāti nitarāṃ madanasya lakṣmīḥ ||SRs_1.161|| mohānta-surata-kṣamatvaṃ, yathā mamaiva- ākīrṇa-gharma-jalam ākula-keśa-pāśam āmīlitākṣi-yugam ādṛta-pāravaśyam | ānanda-kandalitam astamitānya-bhāvam āśāsmahe kim api ceṣṭitam āyatākṣyāḥ ||SRs_1.162|| madhyā tridhā māna-vṛtter dhīrādhīrobhayātmikā ||SRs_1.163|| tatra dhīrā- dhīrā tu vakti vakroktyā sotprāsaṃ sāgasaṃ priyam ||SRs_1.164|| 100 yathā mamaiva- ko doṣo maṇi-mālikā yadi bhavet kaṇṭhe na kiṃ śaṅkaro dhatte bhūṣaṇam ardha-candram amalaṃ candre na kiṃ kālimā | tat sādhv eva kṛtaṃ kṛtaṃ bhaṇitibhir naivāparāddhaṃ tvayā bhāgyaṃ draṣṭum anīśayaiva bhavataḥ kāntāparāddhaṃ mayā ||SRs_1.165|| [*2] [*2] Also appears as 1.125. atha adhīrā- adhīrā paruṣair vākyaiḥ khedayed vallabhaṃ ruṣā ||SRs_1.166|| 101ab yathā mamaiva- niḥśaṅkam āgatam avekṣya kṛtāparādhaṃ kācin nitānta-paruṣaṃ vinivṛtta-vaktrā | kiṃ prārthanābhir adhikaṃ sukham edhi yāhi yāhīti khinnam akarod asakṛd bruvāṇā ||SRs_1.167|| atha dhīrādhīrā- dhīrādhīra tu vakroktyā sa-bāṣpaṃ vadati priyam ||SRs_1.168|| 101cd yathā mamaiva- āśleṣollasitāśayena dayitāpy ārdrā tvayā cumbitā citrokti-śravaṇotsukena kalitā tasyāṃ niśānāthatā | tad yuktaṃ divasāgame' tra jaḍatā kārśyaṃ kalā-hīnatā rājann ity uditāśru-gadgada-padaṃ kācid bravīti priyam ||SRs_1.169|| atha pragalbhā- sampūrṇa-yauvanonmattā pragalbhā rūḍha-manmathā | dayitāṅge vilīneva yatate rati-keliṣu | 102 rata-prārambha-mātre' pi gacchaty ānanda-mūrcchatām ||SRs_1.170|| 103ab sampūrṇa-yauvanatvam, yāthā- uttuṅgau kuca-kumbhau rambhā-stambhopamānam ūru-yugam | tarale dṛśau ca tasyāḥ sṛjatā dhātrā kim āhitaṃ sukṛtam ||SRs_1.171|| rūḍha-manmathā, yāthā mamaiva- niḥśvāsollasad-unnata-stana-taṭaṃ nirdaṣṭa-bimbādharaṃ nirmṛṣṭāṅga-vilepanaiś ca karaṇaiś citre pravṛtte rate | kāñcī-dāma vibhinnam aṅgada-yugaṃ bhagnaṃ tathāpi priyaṃ samprotsāhayati sma sā vidadhatī hastaṃ kvaṇat-kaṅkaṇam ||SRs_1.172|| māna-vṛtteḥ pragalbhāpi tridhā dhīrādi-bhedataḥ ||SRs_1.173|| 103cd tatra dhīra-pragalbhā- udāste surate dhīrā sāvahitthā ca sādarā ||SRs_1.174|| 104ab yathā- na pratyudgamanaṃ karoti raśanā-vyāsañjanādi-cchalān nādatte nava-mañjarīm ali-bhaya-vyājena dattām api | datte darpaṇam ādareṇa na giraṃ rūkṣākṣaraṃ māninī cāturyād vidadhāti mānam athavā vyaktīkaroti priyā ||SRs_1.175|| atha adhīra-pragalbhā- santarjya niṣṭhuraṃ roṣād adhīrā tāḍayet priyam ||SRs_1.176|| 104cd yathā mamaiva- kānte sāgasi kācid antika-gate nirbhartsya roṣāruṇair bhrūbhaṅgī-kuṭilair apāṅga-valanair ālokamānā muhuḥ | vadhvā mekhalayā sapatna-ramaṇī-pādābja-lākṣāṅkitaṃ līlānīlasaroruheṇa niṭilaṃ hanti sma roṣākulā ||SRs_1.177|| atha dhīrādhīra-pragalbhā- dhīrādhīra-guṇopetā dhīrādhīreti kathyate ||SRs_1.178|| 105ab yathā, mamaiva- pratyāsīdati sāgasi priyatame sā sambhramād utthitā vaiyātyāt purataḥ sthite sati punar mānāvadhūtāśayā | rātrau kvāsi na cet kvacin māṇimayī mālā kutas te vadety uktvā mekhalayā hatena sahasāśliṣṭā sa-bāṣpaṃ sthitā ||SRs_1.179|| dvedhā jyeṣṭhā kaniṣṭheti madhyā prauḍhāpi tādṛśī ||SRs_1.180|| 105cd ubhe api, yathā- ekatrāsana-saṅgate priyatame paścād upetyādarād ekasyā nayane nimīlya vihita-krīḍānubandha-cchalaḥ | īṣad-vakrima-kandharaḥ sa-pulakaḥ premollasan-mānasām antar-hāsa-lasat-kapola-phalakāṃ dhūrto' parāṃ cumbati ||SRs_1.181|| [amaru 19] atretarasyāṃ paśyantyām api sambhāvanārhatayā pihita-locanāyā jyeṣṭhatvam | tatra samakṣaṃ sambhāvanānarhatvāt cumbitāyāḥ kanīyastvam | evam itarad-udāhāryam | dhīrādhīrādi-bhedena madhyā-prauḍhe tridhā tridhā | jyeṣṭhā-kaniṣṭḥā-bhedena tāḥ pratyekaṃ dvidhā dvidhā | 106 mugdhā tv eka-vidhā caivaṃ sā trayodaśadhoditā ||SRs_1.182|| 107ab atha parakīyā- anyāpi dvividhā kanyā paroḍhā ceti bhedataḥ ||SRs_1.183|| 107cd tatra kanyā tv anūḍhā syāt sa-lajjā pitṛ-pālitā | sakhī-keliṣu visrabdhā prāyo mugdhā-guṇānvitā ||SRs_1.184|| 108 yathā- tāṃ nāradaḥ kāma-caraḥ kadācit kanyāṃ kila prekṣya pituḥ samīpe | samādideśaika-vadhūṃ bhavitrīṃ premṇā śarīrārdha-harāṃ harasya ||SRs_1.185|| [ku.saṃ. 1.50] pradhānam apradhānaṃ vā nāṭakādāv iyaṃ bhavet | mālatī-mādhave lakṣye mālatī-madayantike ||SRs_1.186|| 109 atha paroḍhā- paroḍhā tu pareṇoḍhāpy anya-sambhoga-lālasā | lakṣyā kṣudra-prabandhe sā sapta-śatyādike budhaiḥ ||SRs_1.187|| 110 yathā vā- bhartā niśvasite' py asūyati mano-jighraḥ sapatnī-janaḥ śvaśrūr iṅgita-daivataṃ nayanayor īhāliho yātaraḥ | tad dūrād ayam aṅjaliḥ kim amunā dṛbhaṅga-pātena te vaidagdhī-racanā-prapañca-rasika vyartho' yam atra śramaḥ ||SRs_1.188|| [*3] [*3] This verse is not found in all editions. Venkatachari has not included it in his edition. atha sāmānyā- sādhāraṇa-strī gaṇikā kalā-prāgalbhya-dhārṣṭya-yuk ||SRs_1.189|| 111ab yathā- gāḍhāliṅgana-pīḍita-stana-taṭaṃ svidyat-kapola-sthalaṃ sandaṣṭādhara-mukta-sītkṛtam atibhrāmyad-bhru-nṛtyat-karam | cāṭu-prāya-vaco-vicitra-bhaṇitair yātai rutaiś cāṅkitaṃ veśyānāṃ dhṛti-dhāma puṣpa-dhanuṣaḥ prāpnoti dhanyo ratam ||SRs_1.190|| (śṛṅgāra-tilake 1.127) eṣā syād dvividhā raktā viraktā ceti bhedataḥ ||SRs_1.191|| 111cd tatra raktā tu varṇyā syād aprādhānyena nāṭake | agnimitrasya vijñeyā yathā rājña irāvatī ||SRs_1.192|| 112 pradhānam apradhānaṃ vā nāṭaketara-rūpake | sā ced divyā nāṭake tu prādhānyenaiva varṇyate ||SRs_1.193|| 113 yathā- ā darśanāt praviṣṭā sā me sura-loka-sundarī hṛdayam | bāṇena makara-ketoḥ kṛta-mārgam abandhya-pātena ||SRs_1.194|| (vikramo. 2.2) viraktā tu prahasana-prabhṛtiṣv eva varṇyate | tasyā dhaurya-prabhṛtayo guāṣ tad-upayoginaḥ ||SRs_1.195|| 114 channa-kāmān ratārthājñān bāla-pāṣaṇḍa-ṣaṇḍakān | rakteva rañjayed ibhyān niḥsvān mātrā vivāsayet ||SRs_1.196|| 115 channa-kāmāḥ śrotriyādayaḥ | ratārthā rati-sukha-prayojanāḥ | ajñā mūḍhāḥ | śeṣāḥ prasiddhāḥ | atra kecid āhuḥ- gaṇikāyā nānurāgo guṇavaty api nāyake | rasābhāsa-prasaṅgaḥ syād araktāyāś ca varṇane ||SRs_1.197|| ataś ca nāṭakādau tu varṇyā sā na bhaved iti ||SRs_1.198|| 116ab tathā cāhuḥ [śṛ.ti. 1.62,64}- sāmānyā vanitā veśyā sā dravyaṃ param icchatā ||SRs_1.199|| guṇa-hīne ca na dveṣo nānurāgo guṇiny api | śṛṅgārābhāsa etāsu na śṛṅgāraḥ kadācana ||SRs_1.200|| iti | tan-mataṃ nānumanute dhīmān śrī-siṃha-bhūpatiḥ | 116 bhāvānubandhābhāve ca nāyikātva-parāhateḥ ||SRs_1.201|| tasyāḥ prakaraṇādau ca nāyikātva-vidhānataḥ |117 anāyikā-varṇane tu rasābhāsa-prasaṅgataḥ ||SRs_1.202|| tathā prakaraṇādīnām arasāśrayatāgateḥ |118 rasāśrayaṃ tu daśadhety ādi-śāstra-virodhataḥ ||SRs_1.203|| tasmāt sādhāraṇa-strīṇāṃ guṇa-śālini nāyake | 119 bhāvānubandhaḥ syād eva rudraṭasyāpi bhāṣaṇāt ||SRs_1.204|| 120ab tatrāha rudraṭaḥ-(śṛ.ti. 1.69) īrṣyā kula-strīṣu na nāyakasya niḥśaṅka-kelir na parāṅganāsu | veśyāsu caitad dvitayaṃ prarūḍhaṃ sarvasvam etās tad aho smarasya ||SRs_1.205|| iti | udāttādi-bhidāṃ kecit sarvāsām api manvate | 120cd tās tu prāyeṇa dṛśyante sarvatra vyavahārataḥ ||SRs_1.206|| prathamaṃ proṣita-patikā vāska-sajjā tataś ca virahotkā | 121 atha khaṇḍitā matā syāt kalahāntaritābhisārikā caiva ||SRs_1.207|| kathitā ca vipralabdhā svādhīna-patis tathā cānyā | 122 śṛṅgāra-kṛtāvasthābhedāt tāś cāṣṭadhā bhinnāḥ ||SRs_1.208|| tatra proṣita-patikā- dūra-deśaṃ gate kānte bhavet proṣita-bhartṛkā | 123 asyās tu jāgaraḥ kārśyaṃ nimittādi-vilokanam ||SRs_1.209|| mālinyam anavasthānaṃ prāyaḥ śayyā-niveṣaṇam | 124 jāḍya-cintā-prabhṛtayo vikriyāḥ kathitā budhaiḥ ||SRs_1.210|| 125ab yathā mama- dūre tiṣṭhati so' dhunā priyatamaḥ prāpto vasantodayaḥ kaṣṭaṃ kokila-kūjitāni sahasā jātāni dambholayaḥ | aṅgāny apy avaśāni yānti tanutāṃ yātīva me cetanā hā kaṣṭaṃ mama duṣkṛtasya mahimā candro' pi caṇḍāyate ||SRs_1.211|| atha vāsaka-sajjikā- bharatādayair abhidadhe strīṇām vāras tu vāsakaḥ | 125cd svavāsaka-vaśāt kānte sameṣyati gṛhāntaram ||SRs_1.212|| sajjī-karoti cātmānaṃ yā sā vāsaka-sajjikā | 126 asyās tu ceṣṭāḥ samparka-manoratha-vicintanam ||SRs_1.213|| sakhī-vinodo hṛl-lekho muhur dūti-nirīkṣaṇam | 127 priyābhigamana-mārgābhivīkṣaṇa-pramukhā matāḥ ||SRs_1.214|| 128ab yatha mamaiva- kelī-gṛhaṃ gamita-śayanaṃ bhūṣitaṃ cātma-dehaṃ darśaṃ darśaṃ dayita-padavīṃ sādaraṃ vīkṣamāṇā | kāma-krīḍāṃ manasi vividhāṃ bhāvinī kalpayantī sāraṅgākṣī raṇa-raṇikayā niḥśvasantī samāste ||SRs_1.215|| atha virahotkaṇṭhitā- anāgasi priyatame cirayaty utsukā tu yā | 128 virahotkaṇṭhitā bhāva-vedibhiḥ sā samīritā ||SRs_1.216|| asyās tu ceṣṭā hṛt-tāpo vepathuś cāṅga-sādanam | 129 aratir bāṣpa-mokṣaś ca svāvasthā-kathanādayaḥ ||SRs_1.217|| 130ab yathā mamaiva- cirayati manaḥ-kānte kāntā nirāgasi sotsukā madhu malayajaṃ mākandaṃ vā nirīkṣitum akṣamā | galita-palitaṃ no jānīte karād api kaṅkaṇaṃ parabhṛta-rutaṃ śrutvā bāṣpaṃ vimuñcati vepate ||SRs_1.218|| atha khaṇḍitā- ullaṅghya samayaṃ yasyāḥ preyān anyopabhogavān | 130cd bhoga-lakṣmāñcitaḥ prātar āgacchet sā hi khaṇḍitā ||SRs_1.219|| asyās tu cintā niḥśvāsas tūṣṇīṃ-bhāvo' śru-mocanam | 131 kheda-bhrānty-asphuṭālāpā ity ādyā vikriyā matāḥ ||SRs_1.220|| yathā mamaiva- prabhāte prāṇeśaṃ nava-madana-mudrāṅkita-tanuṃ vadhūr dṛṣṭvā roṣāt kim api kuṭilaṃ jalpati muhuḥ | muhur dhatte cintāṃ muhur api paribhrāmyati muhur vidhatte niḥśvāsaṃ muhur api ca bāṣpaṃ visṛjati ||SRs_1.221|| atha kalahāntaritā- yā sakhīnāṃ puraḥ pāda-patitaṃ vallabhaṃ ruṣā | 132 nirasya paścāt tapati kalahāntaritā hi sā ||SRs_1.222|| asyās tu bhrānti-saṃlāpau moho niḥśvasitaṃ jvaraḥ | 133 muhuḥ pralāpa ity ādyā iṣṭāś ceṣṭā manīṣibhiḥ ||SRs_1.223|| yathā mamaiva- niḥśaṅkā nitarāṃ nirasya dayitaṃ pādānataṃ preyasī kopenādya kṛtaṃ mayā kim idam ity ārtā sakhīṃ jalpati | sodvegaṃ bhramati kṣipaty anudiśaṃ dṛṣṭiṃ vilolākulāṃ ramyaṃ dveṣṭi muhur muhuḥ pralapati śvāsādhikaṃ mūrcchati ||SRs_1.224|| atha abhisārikā (svīyā)- madanānala-santaptā yābhisārayati priyam | 134 jyotsnā-tāmasvinī yāna-yogyāmbara-vibhūṣaṇā ||SRs_1.225|| svayaṃ vābhisared yā tu sā bhaved abhisārikā | 135 asyāḥ santāpa-cintādyā vikriyās tu yathocitam ||SRs_1.226|| kāntābhisaraṇae svīyā lajjānāśādi-śaṅkayā | 136 vyāghra-huṅkāra-santrasta-mṛga-śāva-vilocanā ||SRs_1.227|| nīlyādi-rakta-vasana-racitāṅgāvaguṇṭhanā | 137 svāṅge vilīnāvayavā niḥśabdaṃ pāda-cāriṇī ||SRs_1.228|| susnigdhaika-sakhī-mātra-yuktā yāti samutsukā | 138 mṛṣā priye tu nidrāṇe pārśve tiṣṭhati niścalā ||SRs_1.229|| garvātireka-nibhṛtā śītaiḥ srag-dāma-candanaiḥ | 139 bhāvajñā bodhayaty enaṃ tad-bhāvāvekṣaṇotsukā ||SRs_1.230|| yathā- tamaḥ-savarṇaṃ vidadhe vibhūṣaṇaṃ nināda-doṣeṇa nunoda nūpuram | pratīkṣituṃ na sphuṭa-candrikā-bhayād iyeṣa dūtīm abhisārikā-janaḥ ||SRs_1.231|| yathā vā- mallikā-māla-bhāriṇyaḥ sarvāṅgīṇārdra-candanāḥ | kṣaumavatyo na lakṣyante jyotsnāyām abhisārikā ||SRs_1.232|| (kāvyādarśa 2.213) (anyāṅganābhisārikā-kanyakā) svīyāvat kanyakā jñeyā kāntābhisaraṇa-krame ||SRs_1.233|| 140 (veśyābhisārikā) veśyābhisārikā tv eti hṛṣṭā vaiśika-nāyakam | āvirbhūta-smita-mukhī mada-ghūrṇita-locanā ||SRs_1.234|| 141 anuliptākhilāṅgī ca vicitrābharaṇānvitā | snehāṅkurita-romāñca-sphuṭībhūta-manobhavā ||SRs_1.235|| 142 saṃveṣṭitā parijanair bhogopakaraṇānvitaiḥ | raśanārāva-mādhurya-dīpitānaṅga-vaibhavā ||SRs_1.236|| 143 caraṇāmbuja-saṃlagna-maṇi-mañjīra-mañjulā | eṣā ca mṛdu-saṃsparśaiḥ keśa-kaṇḍūyanādibhiḥ | 144 prabodhayati tad-bodhe praṇayāt kupitekṣaṇā ||SRs_1.237|| yathā mama- māsi madhau candrātapa-dhavalāyāṃ niśi sakhī-janālāpaiḥ | madanāturābhisarati praṇayavatī yaṃ sa eva khalu dhanyaḥ ||SRs_1.238|| atha preṣyābhisārikā- bāhu-vikṣepa-lulita-srasta-dhammilla-mallikā | 145 calita-bhrū-vikārādi-vilāsa-lalitekṣaṇā ||SRs_1.239|| maireyāviratāsvāda-mada-skhalita-jalpitā | 146 preṣyābhiyāti dayitaṃ ceṭībhiḥ saha garvitā ||SRs_1.240|| priyaṃ kaṅkaṇa-nikvāṇa-mañju-vyajana-vījanaiḥ | 147 vibodhya nirbhartsayati nāsābhaṅga-puraḥsaram ||SRs_1.241|| yathā- srasta-srak-kabarī-bharaṃ salalita-bhrūval-lihālāmadā- vyaktālāpam itas tataḥ pratipadaṃ vikṣipta-bāhālatā | sotkaṇṭhaṃ dayitābhisṛtya śayitaṃ kāntaṃ kvaṇat-kaṅkaṇa- kvāṇena pratibodhya bhartsayati yaṃ dhanyaḥ sa ekaḥ pumān ||SRs_1.242|| atha vipralabdhā- kṛtvā saṅketam aprāpte daivād vyathitā tu yā | 148 vipralabdheti sā proktā budhair asyās tu vikriyā | nirveda-cintā-khedāśru-mūrcchā-niḥśvasanādayaḥ ||SRs_1.243|| 149 yathā mamaiva- candra-bimbam udayādrim āgataṃ paśya tena sakhi vañcitā vayam | atra kiṃ nija-gṛhaṃ nayasva māṃ tatra vā kim iti vivyathe vadhūḥ ||SRs_1.244|| atha svādhīna-bhartṛkā- svāyattāsanna-patikā hṛṣṭā svādhīna-vallabhā | asyās tu ceṣṭāḥ kathitāḥ smara-pūjā-mahotsavaḥ | 150 vana-keli-jala-krīḍā-kusumāpacayādayaḥ ||SRs_1.245|| yathā mamaiva- salīlaṃ dhammille dara-hasita-kahlāra-racanāṃ kapole sotkampaṃ mṛga-mada-mayaṃ patra-tilakam | kucābhoge kurvan lalita-makarīṃ kuṅkuma-mayīṃ yuvā dhanyaḥ so' yaṃ madayati ca nityaṃ priyatamām ||SRs_1.246|| uttamā madhyamā nīcety evaṃ sarvāḥ striyas tridhā ||SRs_1.247|| 151 tatrottamā- abhijātair bhoga-tṛptair guṇibhir yā ca kāmyate | gṛhṇāti kāraṇe kopam anunītā prasīdati ||SRs_1.248|| 152 vidadhaty apriyaṃ patyau svayam ācarati priyam | vallabhe sāparādhe' pi tūṣṇīṃ tiṣṭhati sottamā ||SRs_1.249|| 153 atha madhyamā- puṃsaḥ svayaṃ kāmayate kāmyate yā ca tair vadhūḥ | sakrodhe krudhyati muhuḥ sānṛte' nṛta-vādinī ||SRs_1.250|| 154 sāpakāre' pakartrī syāt snigdhe snihyati vallabhe | evam ādi-guṇopetā madhyamā sā prakīrtitā ||SRs_1.251|| 155 atha nīcā- akasmāt kupyati ruṣaṃ prārthitāpi na muñcati | surūpaṃ vā kurūpaṃ vā guṇavantam athāguṇam ||SRs_1.252|| 156 sthaviraṃ taruṇaṃ vāpi yā vā kāmayate muhuḥ | īrṣyā-kopa-vivādeṣu niyatā sādhamā smṛtā ||SRs_1.253|| 157 āsām udāharaṇāni lokata evāvagantavyāni | svīyā trayodaśa-vidhā vividhā ca varāṅganā | vaiśikaivaṃ ṣoḍaśadhā tāś cāvasthābhir aṣṭabhiḥ ||SRs_1.254|| 158 ekaikam aṣṭadhā tāsām uttamādi-prabhedataḥ | traividhyam evaṃ sa-caturaśītis triśatī bhavet ||SRs_1.255|| 159 avasthā-trayam eveti kecid āhuḥ para-striyāḥ ||SRs_1.256|| yathā- try-avasthaiva para-strī syāt prathamaṃ virahonmanāḥ | tato æbhisārikā bhūtvābhisarantī vrajet svayaṃ ||SRs_1.257|| saṅketāc cet paribhraṣṭā vipralabdhā bhavet punaḥ | parādhīna-patitvena nānyāvasthātra saṅgatā ||SRs_1.258|| iti | (bhāva-prakāśa) atha nāyikā-sahāyāḥ- āsāṃ dūtyaḥ sakhī ceṭī liṅginī prativeśinī | 160 dhātreyī śilpakārī ca kumārī kathinī tathā | kārur vipraśnikā ceti netṛ-mitra-guṇānvitāḥ ||SRs_1.259|| 161 liṅginī paṇḍita-kauśikyādiḥ | prativeśinī samīpa-gṛha-vartinī | śilpa-kārī vīṇā-vādanādi-nipuṇā | kārū rajakyādiḥ | vipraśnikā daivajñā | śeṣāḥ prasiddhāḥ | itara-rasālambanānām anati-nirūpaṇīyatayā pṛthak-prakaraṇārambhasyānupayogāt tat-tad-rasa-prasaṅga eva nirūpaṇaṃ kariṣyāmaḥ || iti nāyikā-prakaraṇam || atha śṛṅgārasyoddīpana-vibhāvaḥ- uddīpanaṃ caturdhā syād ālambana-samāśrayam | guṇa-ceṣṭālaṅkṛtayas taṭasthāś ceti bhedataḥ ||SRs_1.260|| 162 tatra guṇāḥ- yauvanaṃ rūpa-lāvaṇye saundaryam abhirūpatā | mārdavaṃ saukumāryaṃ cety ālambana-gatā guṇāḥ ||SRs_1.261|| 163 tatra yauvanam- sarvāsām api nārīṇāṃ yauvanaṃ tu caturvidham | pratiyauvanam etāsāṃ ceṣṭitāni pṛthak pṛthak ||SRs_1.262|| 164 tatra prathama-yauvanam- īṣac-capala-netrāntaṃ smara-smera-mukhāmbujam | sa-garva-jarajogaṇḍam asamagrāruṇādharam ||SRs_1.263|| 165 lāvaṇyodbheda-ramyāṅgaṃ vilasad-bhāva-saurabham | unmīlitāṅkura-kucam asphuṭāṅgaka-sandhikam ||SRs_1.264|| 166 prathamaṃ yauvanaṃ tatra vartamānā mṛgekṣaṇā | apekṣate mṛdu-sparśaṃ sahate noddhatāṃ ratim ||SRs_1.265|| 167 sakhī-keli-ratā svāṅga-saṃskāra-kalitādarā | na kopa-harṣau bhajate sapatnī-darśanādiṣu | 168 nātirajyati kāntasya saṅgame kiṃ tu lajjate ||SRs_1.266|| yathā- vistārī stana-bhāra eṣa gamito na svocitām unnatiṃ rekhodbhāsi tathā vali-trayam idaṃ na spaṣṭa-nimnottam | madhye' syā ṛju-rāyatārdha-kapiśā romāvalī dṛśyate ramyaṃ yauvana-śaiśava-vyatikaronmiśraṃ vayo vartate ||SRs_1.267|| (daśarūpakāvaloke' pi uddhṛtam idam) asyāś ceṣṭā, yathā mamaiva- āvirbhavat-prathama-darśana-sādhvasāni sāvajñam ādṛta-sakhī-jana-jalpitāni | sa-vyāja-kopa-madhurāṇi gireḥ sutāyā vaḥ pāntu nūtana-samāgama-ceṣṭitāni ||SRs_1.268|| atha dvitīya-yauvanam- stanau pīnau tanur madhyaḥ pāṇipādasya raktimā | 169 ūrū karikarākārāv aṅgaṃ vyaktāṅga-sandhikam | nitambo vipulo nābhir gabhīrā jaghanaṃ ghanam ||SRs_1.269|| 170 vyaktā romāvalī snaigdhyam aṅga-keśaradākṣiṣu | dvitīya-yauvane tena kalitā vāma-locanā ||SRs_1.270|| 171 sakhīṣu svāśayajñāsu snigdhā prāyeṇa māninī | na prasīdaty anunaye sapatnīṣv abhyasūyinī ||SRs_1.271|| 172 nāparādhān viṣahate praṇayerṣyākaṣāyitā | rati-keliṣv anibhṛtā ceṣṭate garvitā rahaḥ ||SRs_1.272|| 173 yathā- tanvī śyāmā śikharī-daśanā pakva-bimbādharauṣṭhī madhye kṣāmā cakita-hariṇī-prekṣaṇā nimna-nābhiḥ | śroṇī-bhārād alasa-gamanā stoka-namrā stanābhyāṃ yā tatra syād yuvatī-viṣaye sṛṣṭir ādyaiva dhātuḥ ||SRs_1.273|| [me.dū. 2.22] atha tṛtīya-yauvanam- asnigdhatā nayanayor gaṇḍayor mlāna-kāntitā | vicchāyatā khara-sparśo' py aṅgānāṃ ślathatā manāk ||SRs_1.274|| 174 adhare masṛṇo rāgas tṛtīye yauvane bhavet | tatra strīṇām iyaṃ ceṣṭā rati-tantra-vidagdhatā ||SRs_1.275|| 175 vallabhasyāparityāgas tadākarṣaṇa-kauśalam | anādaro' parādheṣu sapatnīṣv apy amatsaraḥ ||SRs_1.276|| 176 yathā ānanda-kośa-prahasane- vaktraiḥ prayatna-vikacair valibhaiś ca gaṇḍair madhyaiś ca māṃsalataraiḥ śithilair urojaiḥ | ghaṇṭā-pathe ratipater api nūnam etā vṛntaślathāni kusumāni viḍambayanti ||SRs_1.277|| atha caturtha-yauvanam- jarjaratvaṃ stana-śroṇi-gaṇḍoru-jaghanādiṣu | nirmāṃsatā ca bhavati caturthe yauvane striyāḥ ||SRs_1.278|| 177 tatra ceṣṭā rati-vidhāv anutsāho' samarthatā | sapatnīṣv ānukūlyaṃ ca kāntenāviraha-sthitiḥ ||SRs_1.279|| 178 yathā ānanda-kośa-prahasane- kṣāmaiś ca gaṇḍa-phalakair viralaiś ca dantair lambaiḥ kucair gata-kathā-pracuraiḥ prasaṅgaiḥ | aṅgair ayatna-śithilaiś ca kadāpy asevyā bhartuḥ paṇān abhilaṣanty ahahālasāṅgyaḥ ||SRs_1.280|| tatra śṛṅgāra-yogyatvaṃ sarasāhlāda-kāraṇam | ādya-dvitīyayor eva na tṛtīya-caturthayoḥ ||SRs_1.281|| 179 atha rūpam- aṅgāny abhūṣitāny eva prakṣepādyair vibhūṣaṇaiḥ | yena bhūṣitavad bhāti tad rūpam iti kathyate ||SRs_1.282|| 180 yathā- sthātuṃ vimuktābharaṇā vimālyā bhūyo' sahā bhūṣayituṃ śarīram | agād bahiḥ kācid udāra-rūpā yāṃ vīkṣya lajjāṃ dadhire sabhūṣāḥ ||SRs_1.283|| atha lāvaṇyam- muktāphaleṣu chāyāyās taralatvam ivāntarā | pratibhāti yad aṅgeṣu lāvaṇyaṃ tad ihocyate ||SRs_1.284|| 181 yathā- aṅgeṣu sphaṭikādarśa-darśanīyeṣu jṛmbhate | amalā komalā kāntir jyotsneva pratibimbitā ||SRs_1.285|| atha saundaryam- aṅga-pratyāngakānāṃ yaḥ sanniveśo yathocitam | susliṣṭa-sandhi-bandhaḥ syāt tat saundaryam itīryate ||SRs_1.286|| 182 yathā- dīrghākṣaṃ śarad-indu-kānti-vadanaṃ bāhū natāvaṃsayoḥ saṅkṣiptaṃ niviḍonnata-stanam uraḥ pārśve pramṛṣṭe iva | madhyaḥ pāṇim ito nitambi jaghanaṃ pādāvarālaṅgulī chando nartayitur yathaiva manasi śliṣṭaṃ tathāsyā vapuḥ ||SRs_1.287|| (mālavikāgni-mitram 2.3) atha abhirūpatā- yadātmīya-guṇotkarṣair vastv anyan nikaṭa-sthitam | sārūpyaṃ nayati prājñair ābhirūpyaṃ tad ucyate ||SRs_1.288|| 183 yathā- eko' pi traya iva bhāti kanduko' yaṃ kāntāyāḥ karatala-rāga-rakta-raktaḥ | bhūmau tac-caraṇa-nakhāṃśu-gaura-gauraḥ khasthaḥ san nayana-marīci-nīla-nīlaḥ ||SRs_1.289|| (bhoja-caritre 298) atha mārdavam- spṛṣṭaṃ yatrāṅgam aspṛṣṭam iva syān mārdavaṃ hi tat ||SRs_1.290|| 184ab yathā- yābhyāṃ dukūlāntara-lakṣitābhyāṃ visraṃsate snaigdhya-guṇena dṛṣṭiḥ | nirmāṇa-kāle' pi tatas tad-ūrvoḥ saṃsparśa-śaṅkā na vidheḥ karābhyām ||SRs_1.291|| atra amūrtāpi dṛṣṭir visraṃsate | mūrtau karau kim uteti ślakṣṇatvātiśaya-kathanān mārdavam | atha saukumāryam- yā sparśāsahatāṅgeṣu komalasyāpi vastunaḥ | 184cd tat saukumāryaṃ tredhā syān mukhya-madhyādhama-kramāt ||SRs_1.292|| atha uttama-saukumāryam- aṅgaṃ puṣpādi-saṃsparśāsahaṃ yena tad uttamam ||SRs_1.293|| 185 yathā- mahārha-śayyā-parivartana-cyutaiḥ svakeśa-puṣpair api yā sma dūyate | aśeta sā bāhu-latopadhāyinī niṣeduṣī sthaṇḍila eva kevale ||SRs_1.294|| [ku.saṃ. 5.12] atra yadyapy uttarārdhe sthaṇḍila-sparśa-sahatvam uktam | tathāpi sthirāgrahasyaiva manasaḥ kleśa-sahiṣṇutvaṃ pratīyate na punaḥ śarīrasyety atrottama-saukumāryam upapadyate | atha madhyama-saukumāryam- na saheta kara-sparśaṃ yenāṅgaṃ madhyamaṃ hi tat ||SRs_1.295|| 186ab yathā- lākṣāṃ vidhātum avalambita-mātram eva sakhyāḥ kareṇa taruṇāmbuja-komalena | kasyāścid agra-padam āśu babhūva raktaṃ lākṣā-rasaḥ punar abhūn na tu bhūṣaṇāya ||SRs_1.296|| (utprekṣā-vallabhasyeti sūkti-muktāvaliḥ) atha adhama-saukumāryam- yenāṅgamātapādīnām asahaṃ tad ihādhamam ||SRs_1.297|| 186 yathā- āmodam āmodanam ādadhānaṃ nilīna-nīlālaka-cañcarīkam | kṣaṇena padmā-mukha-padmam āsīt tviṣā raveḥ komalayāpi tāmram ||SRs_1.298|| tac-ceṣṭā līlā-vilāsādayaḥ | te' py anubhāva-prakaraṇe vakṣyante | atha alaṅkṛtiḥ- caturdhālaṅkṛtir vāso-bhūṣā-mālyānulepanaiḥ ||SRs_1.299|| 187ab tatra vastrālaṅkāro, yathā- kṣīroda-veleva saphena-puñjā paryāpta-candreva śarat-triyāmā | navaṃ nava-kṣauma-nivāsinī sā bhūyo babhau darpaṇam ādadhānā ||SRs_1.300|| [ku.saṃ. 7.26] bhūṣālaṅkāro, yathā- sā sambhavadbhiḥ kusumair lateva jyotirbhir udyadbhir iva triyāmā | sarid vihaṅgair iva līyamānair āmucyamānābharaṇā cakāśe ||SRs_1.301|| [ku.saṃ. 7.27] mālyānulepanālaṅkāro, yathā- ālolair anumīyate madhukaraiḥ keśeṣu mālya-grahaḥ kāntiḥ kāpi kapolayoḥ prathayate tāmbūlam antargatam | aṅgānām anubhūyate parimalair ālepana-prakriyā veṣaḥ ko' pi vidagdha eṣa sudṛśaḥ sūte sukhaṃ cakṣuṣoḥ ||SRs_1.302|| atha taṭasthāḥ- taṭasthāś candrikā dhārā-gṛha-candrodayāv api | 187 kokilālāpam ākanda-manda-māruta-ṣaṭ-padāḥ | latā-maṇḍapa-bhūgeha-dīrghikā-jala-dāravāḥ ||SRs_1.303|| 188 prāsāda-garbha-saṅgīta-krīḍādri-sarid-ādayaḥ | evam ūhyā yathā kālam upabhogopayoginaḥ ||SRs_1.304|| 189 tatra candrikāya uddīpanatvam, yathā- durāsade candrikayā sakhī-gaṇai- rlatāli-kuñje lalitā nigūhitā | cakora-cañcu-cyuta-kaumudī-kaṇaṃ kuto' pi dṛṣṭvā bhajati sma mūrcchanām ||SRs_1.305|| dhārā-gṛhasya, yathā- sā candrakāntām api candra-kānta- vedīm adhiṣṭhātum apārayantī | dhārā-gṛhaṃ prāpya tad apy anaṅga- ghorāsidhārā-gṛham anvamaṃsta ||SRs_1.306|| candrodayasya, yathā- candra-bimbam udayādrim āgataṃ paśya tena sakhi vañcitā vayam | atra kiṃ nija-gṛhaṃ nayasva māṃ tatra vā kim iti vivyathe vadhūḥ ||SRs_1.307|| kokilālāpasya, yathā- cūtāṅkurāsvāda-kaṣāya-kaṇṭhaḥ puṃskokilo yan madhuraṃ cukūja | manasvinī-māna-vighāta-dakṣaṃ tad eva jātaṃ vacanaṃ smarasya ||SRs_1.308|| [ku.saṃ. 3.32] mākandasya, yathā- cira-lālita eṣa bāla-cūtaḥ svakarāvarjita-kumbha-vāri-sekaiḥ | kusumāyudha-sāyakān prasūte payasā pannaga-vardhanṃ tad etat ||SRs_1.309|| mākanda ity aśokādīnām upalakṣaṇam | manda-mārutasya, yathā- bhṛśaṃ nipīto bujagāṅganābhir vinirgatas tad-garalena sākam | tad anyathā cet katham akṣiṇot tām adakṣiṇo dakṣiṇa-mātariśvā ||SRs_1.310|| ṣaṭpada-svanasya, yathā- madhuvratānāṃ mada-mantharāṇāṃ mantrair apūrvair iva mañjunādaiḥ | madhuśriyo mānavatī-janānāṃ māna-grahoccāṭanam ācaranti ||SRs_1.311|| latā-maṇḍapasya, yathā- eṣā pūgavanī praphulla-kusumā paryanta-cūta-drumā tan-madhye' pi sarovaraṃ nidhuvanāntānanda-mandānilam | tat-tīre kadalī-gṛhaṃ vilasitaṃ tasyāntare mallikā- vallī-maṇḍapam atra sā sunayanā tvan-mārgam avekṣate ||SRs_1.312|| bhūgehasya, yathā- kālāgarūdgāra-sugandhi-gandha- dhūpādhivāsāśraya-bhū-gṛheṣu | na tatrasur māgha-samīraṇebhyaḥ śyāmākucoṣmāśrayiṇaḥ pumāṃsaḥ ||SRs_1.313|| dīrghikāyā, yathā- etasmin mada-kala-mallikākṣa-pakṣa- vyādhūta-sphurad-uru-daṇḍa-puṇḍarīkāḥ | bāṣpāmbhaḥ paripatanodgamāntarāle dṛśantām avirahita-śriyo vibhāgāḥ ||SRs_1.314|| (mālatī-mādhava 9.14) jaladāravasya, yathā- manasvinīnāṃ manaso' pi mānas tathāpanīto ghana-garjitena | yathopagūḍhāḥ prathitāgaso' pi kṣaṇaṃ vidagdhāḥ kupitā ivāsan ||SRs_1.315|| atra jaladārava-grahaṇaṃ vidyud-ādīnām apy upalakṣaṇam | vidyuto, yathā- varṣāsu tāsu kṣaṇa-ruk-prakāśā- dgopāṅganā mādhavam āliliṅga | vidyuc ca sā vīkṣya tad-aṅga-śobhāṃ hrīṇeva tūrṇaṃ jaladaṃ jagāhe ||SRs_1.316|| prāsāda-garbhasya, yathā- gopānasī-saṃśrita-barhiṇeṣu kapota-pālī-stha-kapotakeṣu | prāsāda-garbheṣu rasādvitīyo reme payodānila-durgameṣu ||SRs_1.317|| saṅgītasya, yathā- mādhavo madhura-mādhavī-latā- maṇḍape paṭu-raṭan-madhuvrate | saṃjagau śravaṇa-cāru gopikā- māna-mīna-vaḍiśena veṇunā ||SRs_1.318|| krīḍādrer, yathā- nīcair ākhyaṃ girim adhivases tatra viśrāma-hetos tvat-samparkāt pulakitam iva prauḍha-puṣpaiḥ kadambaiḥ | yaḥ puṇya-strī-rati-parimalodgāribhir nāgarāṇām uddāmāni prathayati śilā-veśmabhir yauvanāni ||SRs_1.319|| [me.dū. 1.26] sarito, yathā- athormi-mālonmada-rāja-haṃse rodho-latā-puṣpa-vahe sarayvāḥ | vihartum icchā vanitā-sakhasya tasyāmbhasi grīṣma-sukhe babhūva ||SRs_1.320|| (ra.vaṃ. 16.54) ity ādy anyad apy udāhāryam | --o)0(o-- athānubhāvāḥ- ālambana-gatāś ceṣṭā anubhāvā vivakṣitāḥ | bhāvaṃ manogataṃ sākṣāt sva-hetuṃ vyañjayanti ye | te' nubhāvā iti khyātā bhrū-kṣepa-smitādayaḥ ||SRs_1.321|| 190 te caturdhā citta-gātra-vāg-buddhyārambha-sambhavāḥ | tatra ca bhāvo hāvo helā śobhā kānti-dīptī ca ||SRs_1.322|| 191 prāgalbhyaṃ mādhuryaṃ dhairyaudāryaṃ ca cittajā bhāvāḥ | nirvikārasya cittasya bhāvaḥ syād ādi-vikriyā ||SRs_1.323|| 192 tatra bhāvaḥ, tathoktaṃ hi prāktanair api- cittasyāvikṛtiḥ sattvaṃ vikṛteḥ kāraṇe sati | tatrādyā vikriyā bhāvo bījasyādi-vikāravat ||SRs_1.324|| iti | (from Śāradatanaya's Bhāva-prakāśa) bhāvo, yathā mamaiva- bālā prasādhana-vidhau nidadhāti cittaṃ dattādarā pariṇaye maṇi-putrikāṇām | sā śaṅkate nija-sakhī-jana-manda-hāsair ālakṣyate tad iha bhāvanavāvatāraḥ ||SRs_1.325|| (above 1.154) atra pūrvaṃ śaiśavena rasānabhijñasya cittasya prasādhana-vidhitsā-pāñcālikā-pariṇayādara-sakhī-jana-hāsa-śaṅkādīnāṃ tat-prathamam eva sambhūtatvād bhāvaḥ | atha hāvaḥ- grīvā-recaka-saṃyukto bhrū-netrādi-vilāsa-kṛt | bhāva īṣat-prakāśo yaḥ sa hāva iti kathyate ||SRs_1.326|| 193 yathā- dhātrī-vacobhir dhvani-marma-garbhaiḥ kṣaṇaṃ saroṣa-smita-mātta-lajjā | pāñcālikā-dvandvam ayojayat sā sambandhinī svasya sakhī-janasya ||SRs_1.327|| atra citta-vikārāṇāṃ roṣa-harṣa-lajjādīnāṃ kuṭilekṣaṇa-smita-natānanatvādibhir īṣat-prakāśanād ayaṃ hāvaḥ | atha helā- nānā-vikāraiḥ suvyaktaḥ śṛṅgārākṛti-sūcakaiḥ | hāva eva bhaved dhelā lalitābhinayātmikā ||SRs_1.328|| 194 yathā- vivṛṇvatī śaila-sutā bhāvam aṅgaiḥ sphurad bāla-kadamba-kalpaiḥ | sācīkṛtā cārutareṇa tasthau mukhena paryasta-vilocanena ||SRs_1.329|| [ku.saṃ. 3.68] atra romāñca-mukha-sācīkaraṇa-paryasta-vilocanatvādi-vikāraiś citta-vyāpārasyātiprakāśatvena helā | tatra śobhā-- sā śobhā rūpa-bhogādyair yat syād aṅga-vibhūṣaṇam ||SRs_1.330|| 195ab yathā- aśithila-parirambhād ardha-śiṣṭāṅga-rāgām avirata-rata-vegād aṃsa-lamboru-cūlīm | uṣas i śayana-gehād uccalantīṃ skhalantīṃ kara-tala-dhṛta-nīvīṃ kātarākṣīṃ bhajāmaḥ ||SRs_1.331|| atha kāntiḥ-- śobhaiva kāntir ākhyātā manmathāpyāyanojjvalā ||SRs_1.332|| 195cd yathā- uttiṣṭhantyā ratānte bharam uragapatau pāṇinaikena kṛtvā dhṛtvā cānyena vāsaḥ śithilita-kavarī-bhāram aṃse vahantyāḥ | bhūyas tat-kāla-kānti-dviguṇita-surata-prītinā śauriṇā vaḥ śayyām āliṅgya nītaṃ vapur alasa-lasad-bāhu lakṣmyāḥ punātu ||SRs_1.333|| (veṇī-saṃhāra 1.3) atra pūrva-ratānta-janitāyā vapuḥ-kānter uttara-ratārambha-hetutvān manmathāpyāyakatvam | atha dīptiḥ-- kāntir eva vayo-bhoga-deśa-kāla-guṇādibhiḥ | uddīpitātivistāraṃ yātā ced dīptir ucyate ||SRs_1.334|| 196 yathā- yatra strīṇāṃ priyatama-bhujocchvāsitāliṅgitānām aṅga-glāniṃ surata-janitāṃ tantu-jālāvalambāḥ | tvat-saṃrodhāpagama-viśadaś candra-pādair niśīthe vyālumpanti sphuṭa-jala-lava-syandinaś candra-kāntāḥ ||SRs_1.335|| [meghadūta 2.9] atra priyatamāliṅgana-saudha-jyotsnādi-guṇaiḥ surata-glāni-vyālopanād uttara-suratotsāha-rūpā dīptiḥ pratīyate | atha prāgalbhyam-- niḥśaṅkatvaṃ prayogeṣu prāgalbhyaṃ parikīrtyate ||SRs_1.336|| 197ab śiṣyatāṃ nidhuvanopadeśinaḥ śaṅkarasya rahasi prapannayā | śikṣitaṃ yuvati-naipuṇaṃ tayā yat tad eva guru-dakṣiṇī-kṛtam ||SRs_1.337|| [ku.saṃ. 8.17] atra guru-dakṣiṇī-kṛtam ity anena pratikaraṇa-rūpaṃ prāgalbhyaṃ pratīyate | atha mādhuryam-- mādhuryaṃ nāma ceṣṭānāṃ sarvāvasthāsu mārdavam ||SRs_1.338|| 197cd yathā- vāmaṃ sandhi-stimita-valayaṃ nyasya hastaṃ nitambe kṛtvā śyāmāviṭapa-sadṛśaṃ srasta-muktaṃ dvitīyam | pādāṅguṣṭhālulita-kusume kuṭṭime pātitākṣaṃ nṛttād asyāḥ sthitam atitarāṃ kāntam ṛjvāyatārdham ||SRs_1.339|| (mālavikāgni-mitram 2.6) atra pādāṅguṣṭhena kusuma-lolanādi-kriyāṇāṃ nṛttānta-pariśrāntāv api cārutvān[*4] mādhuryam | [*4] Note that cārutā, as found in Ujjvala-nīlamaṇi, is the word used here in the place of mārdava. atha dhairyam- sthirā cittonnatir yā tu tad dhairyam iti saṃjñitam ||SRs_1.340|| 198ab yathā- atha viśvātmane gaurī sandideśa mithaḥ sakhīm | dātā me bhūtbhṛtāṃ nāthaḥ pramāṇīkriyatām iti ||SRs_1.341|| [ku.sam. 6.1] atha audāryam- audāryaṃ vinayaṃ prāhuḥ sarvāvasthānugaṃ budhāḥ ||SRs_1.342|| 198cd yathā- kalyāṇa-buddher athavā tavāyaṃ na kāma-cāro mayi śaṅkanīyaḥ | mamaiva janmāntara-pātakānāṃ vipāka-visphūrjathur aprasahyaḥ ||SRs_1.343|| (ra.vaṃ. 14.62) atrānaparādhe' pi niṣkāsayato rāmasyānupālambhāt sītāyā audāryaṃ pratīyate | sarvāvasthā-samatvāviditeṅgitākāratva-rūpayor lakṣaṇayoś citta-dhairya evāntarbhūtatvāt bhoja-rāja-lakṣitau sthairya-gāmbhīrya-rūpāv anyau dvau cittārambhau cāsmad-ukte dhairya evāntarbhūtāv iti daśaiva cittārambhāḥ | atha gātrārambhāḥ- līlā vilāso vicchittir vibhramaḥ kilakiñcitam | moṭṭāyitaṃ kuṭṭamitaṃ bibboko lalitaṃ tathā | 199 vihṛtaṃ ceti vijñeyā yoṣitāṃ daśa gātrajāḥ ||SRs_1.344|| tatra līlā- priyānukaraṇaṃ yat tu madhurālāpa-pūrvakaiḥ | 200 ceṣṭitair gatibhir vā syāt sā līleti nigadyate ||SRs_1.345|| yathā- duṣṭa-kāliya tiṣṭhādya kṛṣṇo' ham iti cāparā | bāhum āsphoṭya kṛṣṇasya līlā-sarvasvam ādade ||SRs_1.346|| [vi.pu. 5.13.27] atha vilāsaḥ- priya-samprāpti-samaye bhrū-netrānana-karmaṇām | 201 tātkāliko viśeṣo yaḥ sa vilāsa itīritaḥ ||SRs_1.347|| yathā- bālā sakhī-tanu-latāntaritā bhavantam ālokya mugdha-madhurair alasair apāṅgaiḥ | siṃha-kṣamā-ramaṇa cittaja-mohanāstrair lakṣmīr abhitti-likhiteva ciraṃ samāste ||SRs_1.348|| atha vicchittiḥ- ākalpa-kalpanālpāpi vicchittir atikānti-kṛt ||SRs_1.349|| 202 yathā- ālolair avagamyate madhukaraiḥ keśeṣu mālya-grahaḥ kāntiḥ kāpi kapolayoḥ prathayate tāmbūlam antargatam | aṅgānām anumīyate parimalair ālepana-prakriyā veṣaḥ ko' pi vidagdha eṣa sudṛśaḥ sūte sukhaṃ cakṣuṣoḥ ||SRs_1.350|| atha vibhramaḥ- priyā-gamana-velāyāṃ madanāveśa-sambhramāt | vibhramo' ṅgada-hārādi-bhūṣā-sthāna-viparyayaḥ ||SRs_1.351|| 203 yathā- cakāra kācit sita-candanāṅke kāñcī-kalāpaṃ stana-bhāra-yugme | priyaṃ prati preṣita-dṛṣṭir anyā nitamba-bimbe ca babandha hāram ||SRs_1.352|| atha kilakiñcitam- śoka-roṣāśru-harṣādeḥ saṅkaraḥ kila-kiñcitam ||SRs_1.353|| 204ab yathā- dattaṃ śrutaṃ dyūta-paṇaṃ sakhībhyo vivakṣati preyasi kuñcita-bhrūḥ | kaṇṭhaṃ karābhyām avalambya tasya mukhaṃ pidhatte sma kapolakena ||SRs_1.354|| yathā vā- rati-krīḍā-dyūte katham api samāsādya samayaṃ mayā labdhe tasyāḥ kvaṇita-kala-kaṇṭhārdham adhare | kṛta-bhrū-bhaṅgāsau prakaṭita-vilakṣārdha-rudita- smita-krodhodbhrāntaṃ punar api vidadhyān mayi mukham ||SRs_1.355|| (dhanikasya avalokaḥ to da.rū. 2.39) atha moṭṭāyitam- svābhilāṣa-prakaṭam moṭṭāyitam itīritam ||SRs_1.356|| 204 yathā mamaiva- ākarṇya karṇa-yugalaika-rasāyanāni tanvyā priyasya gaditāni sakhī-kathāsu | ālola-kaṅkaṇa-jhaṇatkaraṇābhirāmam āvellite bhuja-late lalitāṅga-bhaṅgam ||SRs_1.357|| atha kuṭṭamitam- keśādharādi-grahaṇe modamāne' pi mānase | duḥkhiteva bahiḥ kupyed yatra kuṭṭamitaṃ hi tat ||SRs_1.358|| 205 yathā-- pāṇi-pallava-vidhūnanam antaḥ- śītkṛtāni nayanārdha-nimeṣāḥ | yoṣitāṃ rahasi gadgada-vācām astratām upayayur madanasya ||SRs_1.359|| [kirāṭa 9.50] atra rahasīti sāmānya-sūcitānāṃ keśādhara-grahaṇādīnāṃ kārya-bhūtaiḥ pāṇi-pallava-vidhūnana-sītkṛtādibhir bahir eva kopasya pratīyamānatvāt kuṭṭamitam | atha bibbokaḥ- iṣṭe' py anādaro garvān mānād bibboka īritaḥ ||SRs_1.360|| 206ab garvād, yathā- puṃsānunītā śata-sāma-vādair garvān nirīheva cucumba kācit | arthānabhīṣṭān api vāma-śīlāḥ striyaḥ parārthān iva kalpayanti ||SRs_1.361|| mānād, yathā- nirvibhujya daśana-cchadaṃ tato vāci bhartur avadhīraṇā-parā | śaila-rāja-tanayā samīpagām ālalāpi vijayām ahetukam ||SRs_1.362|| [ku.saṃ. 8.49] atra sandhyā-nimittaṃ mānād anādareṇa bibbokaḥ | atha lalitam- vinyāsa-bhaṅgi-raṅgānāṃ bhrū-vilāsa-manoharāḥ |206 sukumārā bhaved yatra lalitaṃ tad-udīritam ||SRs_1.363|| yathā- caraṇa-kamala-kāntyā dehalīm arcayantī kanaka-maya-kavāṭaṃ pāṇinā kampayantī | kuvalaya-mayam akṣṇā toraṇaṃ pūrayantī varatanur iyam āste mandirasyeva lakṣmīḥ ||SRs_1.364|| atha vihṛtam- īrṣyayā māna-lajjābhyāṃ na dattaṃ yogyam uttaram | 207 kriyayā vyajyate yatra vihṛtaṃ tad udīritam ||SRs_1.365|| īrṣyayā, yathā- tathāgatāyāṃ parihāsa-pūrvaṃ sakhyāṃ sakhī vetra-bhṛd ābabhāṣe | ārye vrajāvo' nyata ity athaināṃ vadhūr asūyākuṭilaṃ dadarśa ||SRs_1.366|| atra na vrajāva ity uttaram adattvā kuṭila-darśanenaiva vyañjanād vihṛtam | mānena, yathā- adyāpi tan-manasi samparivartate me rātrau mayi kṣutavati kṣiti-pāla-putryā | jīveti maṅgala-vacaḥ parihṛtya roṣāt karṇe' rpitaṃ kanaka-patram anālapantyā ||SRs_1.367|| [caura-pañcāśikā 11] lajjayā, yathā- apy avastuni kathā-pravṛttaye praśna-tatparam anaṅga-śāsanam | vīkṣitena parigṛhya pārvatī mūrdha-kampamayam uttaraṃ dadau ||SRs_1.368|| [ku.saṃ. 8.6] itthaṃ śrī-siṃha-bhūpena sattvālaṅkāra-śālinā | 208 kathitāḥ sattvajāḥ strīṇām alaṅkārās tu viṃśatiḥ ||SRs_1.369|| sattvād daśaiva bhāvādyā jātā līlādayas tu na | 209 ato hi viṃśatir bhāvāḥ sāttvikā iti nocitam ||SRs_1.370|| yujyate sāttvikatvaṃ ca bhāvādi-sahacāriṇaḥ | 210 līlādi-daśakasyāpi chatri-nyāya-balāt sphuṭam ||SRs_1.371|| bhojena krīḍitaṃ kelir ity anyau gātrajau smṛtau | 211 ato viṃśatir ity atra saṅkhyeyaṃ nopapadyate ||SRs_1.372|| tathā hi lakṣitam anenaiva ca- krīḍitaṃ kelir ity anyau gātrārambhāv udāhṛtau | bālya-yauvana-kaumāra-sādhāraṇa-vihāra-bhāk | viśeṣaḥ krīḍitaṃ kelis tad eva dayitāśrayam ||SRs_1.373|| iti | udāhṛtaṃ ca | krīḍitaṃ, yathā- mandākinī-saikata-vedikābhiḥ sā kandukaiḥ kṛtrima-putrakaiś ca | reme muhur madhya-gatā sakhīnāṃ krīḍā-rasaṃ nirviśatīva bālye ||SRs_1.374|| [ku.saṃ. 7.29] kelir, yathā- vyapohituṃ locanato mukhānilair apārayantaṃ kila puṣpajaṃ rajaḥ | payodhareṇorasi kācid unmanāḥ priyaṃ jaghānonnata-pīvara-stanī ||SRs_1.375|| [kirāṭa 8.19] iti | atrocyate bhāva-tattva-vedinā siṃha-bhūbhujā | 212 ādyaḥ prāg eva bhāvādi-samutpatteś ca śaiśave ||SRs_1.376|| kanyā-vinoda-mātratvād anubhāveṣu neṣyate | 213 prema-visrambha-mātratvān nānyasyāpy anubhāvatā | ato viṃśatir ity eṣā saṅkhyā saṅkhyāvatāṃ matā ||SRs_1.377|| 214 atha pauruṣa-sāttvikāḥ- śobhā vilāso mādhuryaṃ dhairyaṃ gāmbhīryam eva ca | lalitaudārya-tejāṃsi sattva-bhedās tu pauruṣāḥ ||SRs_1.378|| 215 tatra śobhā- nīce dayādhike spardhā śauryotsāhau ca dakṣatā | yatra prakaṭatāṃ yānti sā śobheti prakīrtitā ||SRs_1.379|| 216 nīce dayādhike spardhā, yathā- kṣudrāḥ santrāsam enaṃ vijahitaharayo bhinna-śakrebha-kumbhā yuṣmad-gātreṣu lajjāṃ dadhati paramam amī sāyakāḥ sampatantaḥ | saumitre tiṣṭha pātraṃ tvam api na hi ruṣāṃ nanv ahaṃ meghanādaḥ kiñcid bhrū-bhaṅga-līlā-niyamita-jaladhiṃ rāmam anveṣayāmi ||SRs_1.380|| (hanuman-nāṭake 12.2) atra prathamārdhe kṣudra-kapi-viṣaye dayā, uttarārdhe rāma-viṣayā spardhā cendrajitaḥ pratīyate | śaurye sattva-sāraḥ | utsāhaḥ sthairyam | dakṣatā kṣipra-kāritvam | eṣāṃ nāyaka-guṇa-nirūpaṇāvasara evodāharaṇāni darśitāni | atha vilāsaḥ- vṛṣabhasyeva gambhīrā gatir dhīraṃ ca darśanam | sasmitaṃ ca vaco yatra sa vilāsa itīritaḥ ||SRs_1.381|| 217 gambhīra-gamanaṃ, yathā- tān arghyān arghyam ādāya dūraṃ pratyudyayau giriḥ | namayan sāra-gurubhiḥ pāda-nyāsair vasundharām ||SRs_1.382|| [ku.saṃ. 6.50] dhīra-dṛṣṭir, yathā- tat gambhīraṃ vinivartitena prabhāta-paṅkeruha-bandhureṇa | apaśyad akṣṇā madhumātmajanmā pratyābabhāṣe sa ca daitya-dūtam ||SRs_1.383|| sasmitaṃ vaco, yathā- dyotitāntaḥ-sabhaiḥ kunda-kuḍmalāgra-dataḥ smitaiḥ | snapitevābhavat tasya śuddha-varṇā sarasvatī ||SRs_1.384|| (māgha. 2.7) atha mādhuryam- tan mādhuryaṃ yatra ceṣṭā-dṛṣṭy-ādeḥ spṛhaṇīyatā ||SRs_1.385|| 218ab ||SRs_1.386|| MISSING yathā- ṛjutāṃ nayataḥ smarāmi te śaram utsaṅga-niṣaṇṇa-dhanvanaḥ | madhunā saha sasmitāṃ kathāṃ nayanopānta-vilokitaṃ ca yat ||SRs_1.387|| [ku.saṃ. 4.23] dhairya-gāmbhīrye tu nāyaka-guṇa-varṇanāvasara evokte | atha lalitam- śṛṅgāra-pracurā ceṣṭā yatra tal lalitaṃ bhavet ||SRs_1.388|| 218cd yathā- kapole jānakyāḥ karikala-bhadanta-dyuti-muṣi smara-smeraṃ gaṇḍoḍḍamara-pulakaṃ vaktra-kamalam | muhuḥ paśyan śṛṇvan rajanicara-senā-kalakalaṃ jaṭājūṭa-granthiṃ draḍhayati raghūṇāṃ parivṛḍhaḥ ||SRs_1.389|| (hanuman-nāṭake 1.19) audārya-tejasor api nāyaka-prasaṅga eva lakṣaṇodāharaṇe prokte | atra gāmbhīrya-dhairye dve cittaje gātrajāḥ pare | eke sādhāraṇān etān menire citta-gātrayoḥ ||SRs_1.390|| 219 atha vāg-ārambhāḥ- ālāpaś ca vilāpaś ca saṃlāpaś ca pralāpakaḥ | anulāpāpalāpau ca sandeśaś cātideśakaḥ ||SRs_1.391|| 220 nirdeśaś copadeśaś cāpadeśo vyapadeśakaḥ | evaṃ dvādaśadhā proktā kīrtitā vāg-ārambhā vicakṣaṇaiḥ ||SRs_1.392|| 221 tatra ālāpaḥ- tatrālāpaḥ priyoktiḥ syāt ||SRs_1.393|| 222a yathā mamaiva- kas te vākyāmṛtaṃ tyaktvā śṛṇoty anya-giraṃ budhaḥ | sahakāra-rasaṃ tyaktvā nimbaṃ cumbati kiṃ śukaḥ ||SRs_1.394|| yathā vā- dhatse dhātur madhupa kamale saukhyam adhyāsikāyāṃ mugdhākṣīṇāṃ vahasi mṛdhunā kuntalenopamānam | cāpe kiṃ ca vrajasi guṇatāṃ śambarāreḥ kim anyat pūjā-puṣpaṃ bhavati bhavato bhukta-śeṣaṃ surāṇām ||SRs_1.395|| atha vilāpaḥ- vilāpo duḥkhajaṃ vacaḥ ||SRs_1.396|| 222b yathā- sītāṃ sva-hastena vane vimoktuṃ śrotuṃ ca tasyāḥ paridevitāni | sukhena laṅkā-samare mṛtaṃ mām ajīvayan mārutir ātta-vairaḥ ||SRs_1.397|| [ha.nā. 14.91] atha saṃlāpaḥ- ukti-pratyuktimad-vākyaṃ saṃlāpa iti kīrtitam ||SRs_1.398|| 222cd yathā- bhikṣāṃ pradehi lalitotpala-patra-netre puṣpiṇy ahaṃ khalu surāsura-vandanīya | bāle tathā yadi phalaṃ tvayi vidyate me vākyair alaṃ phala-bhug īśa paro' sti yāhi ||SRs_1.399|| atha pralāpaḥ-- vyarthālāpaḥ pralāpaḥ syāt ||SRs_1.400|| 223a yathā- mukhaṃ tu candra-pratimaṃ timaṃ timaṃ stanau ca pīnau kaṭhinau ṭhinau ṭhinau | kaṭir viśālā rabhasā bhasā bhasā aho vicitraṃ taruṇī ruṇī ruṇī ||SRs_1.401|| atha anulāpaḥ- anulāpo muhur vacaḥ ||401|| 223b yathā- tamas tamo nahi nahi mecakāḥ kacāḥ śaśī śaśī nahi nahi dṛk-sukhaṃ mukham | late late nahi nahi sundarau karau nabho nabho nahi nahi cāru madhyamam ||SRs_1.402|| athāpalāpaḥ- apalāpas tu pūrvoktasyānyathā yojanaṃ bhavet ||SRs_1.403|| 223cd yathā- tvam rukmiṇī tvaṃ khalu satyabhāmā kim atra gotra-skhalanaṃ mameti | prasādayan vyāja-padena rādhāṃ punātu devaḥ puruṣottamo vaḥ ||SRs_1.404|| atra nāyikā-vācakayoḥ rukmiṇī-satyabhāmā-padayoḥ pūrvoktayoḥ suvarṇavattva-satya-kopatva-lakṣaṇenārthena yojanād apalāpaḥ | atha sandeśaḥ- sandeśas tu proṣitasya sva-vārtā-preṣaṇaṃ bhavet ||SRs_1.405|| 224ab yathā- etasmān māṃ kuśalinam abhijñāna-dānād viditvā mā kaulīnād asita-nayane mayy aviśvāsinī bhūḥ | snehān āhuḥ kim api virahe dhvaṃsinas te tv abhogād iṣṭe vastuny upacita-rasāḥ prema-rāśī-bhavanti ||SRs_1.406|| [me.dū. 2.52] atha atideśaḥ- so' tideśo mad-uktāni tad-uktānīti yad vacaḥ ||SRs_1.407|| 224cd yathā- tanayāṃ tava yācate harir jagad-ātmā puruṣottamaḥ svayam | giri-gahvara-śabda-saṃnibhāṃ giram asmākam avehi vāridhe ||SRs_1.408|| atha nirdeśaḥ- nirdeśas tu bhavet so' yam aham ity ādi-bhāṣaṇam ||SRs_1.409|| 225ab yathā- ete vayam amī dārāḥ kanyeyaṃ kula-jīvitam | brūta yenātra vaḥ kāryam anāsthā bāhya-vastuṣu ||SRs_1.410|| [ku.saṃ. 6.63] atha upadeśaḥ- yatra śikṣārtha-vacanam upadeśaḥ sa ucyate ||SRs_1.411|| 225 yathā- anubhavata dattaṃ vittaṃ mānyaṃ mānayata sajjanaṃ bhajata | atiparuṣa-pavana-vilulita- dīpa-śikhā-cañcalā lakṣmīḥ ||SRs_1.412|| atha apadeśaḥ- anyārtha-kathanaṃ yatra so' padeśa itīritaḥ ||SRs_1.413|| 226ab yathā- kośa-dvandvam iyaṃ dadhāti nalinī kādamba-cañcu-kṣataṃ dhatte cūta-latā navaṃ kisalayaṃ puṃskokilāsvāditam | ity ākarṇya mithaḥ sakhī-jana-vacaḥ sā dīrghikāyās taṭe celānte tirodadhe stana-taṭaṃ bimbādharaṃ pāṇinā ||SRs_1.414|| atha vyapadeśaḥ- vyājenātmābhilāṣoktir yatrāyaṃ vyapadeśakaḥ ||SRs_1.415|| 226cd yathā- ahiṇa-vamahulolubo tumaṃ taha paricuṃbia cūda-mañjariṃ | kamala-basai-metta-ṇibbudo mahara bihmarido' si ṇaṃ kahaṃ ||SRs_1.416|| [saku. 5.1] [asya chāyā- abhinava-madhu-lolupas tvaṃ tathā paricumbya cūta-mañjarīm | kamala-vasati-mātra-nirvṛto madhukara vismṛto' syenāṃ katham ||] --o)0(o-- atha buddhy-ārambhāḥ- buddhy-ārambhās tathā proktā rīti-vṛtti-pravṛttayaḥ ||SRs_1.417|| tatra rītiḥ | rītiḥ syāt pada-vinyāsa-bhaṅgī sā tu tridhā matā | 227 komalā kaṭhinā miśrā ceti syāt tatra komalā ||SRs_1.418|| dvitīya-turya-varṇair yā svalpair vargeṣu nirmitā | 228 alpa-prāṇākṣara-prāyā daśa-prāṇa-samanvitā ||SRs_1.419|| samāsa-rahitā svalpaiḥ samāsair vā vibhūṣitā | 229 vidarbha-jana-hṛdyatvāt sā vaidarbhīti kathyate ||SRs_1.420|| mahā-praṇavārṇālpatvam alpa-prāṇākṣara-prāyatvaṃ ca, yathā mamaiva- utphulla-gaṇḍa-yugam udgata-manda-hāsam udvela-rāgam urarīkṛta-kāma-tantram | hastena hastam avalambya kadā nu seve saṃlāpa-rūpam amṛtaṃ sarasīruhākṣyāḥ ||SRs_1.421|| [ku. 3.4] samāsa-rāhityaṃ, yathā- atha yantāram ādiśya dhuryān viśrāmayeti saḥ | tām avāropayat patnīṃ rathād avatatāra ca ||SRs_1.422|| [raghu. 1.54] daśa-prāṇās tu- śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā | 230 artha-vyaktir udāratvam ojaḥ kānti-samādhayaḥ | ete vaidarbha-mārgasya prāṇā daśa guṇāḥ smṛtāḥ ||SRs_1.423|| 231 tatra śleṣaḥ- kevalālpa-prāṇa-varṇa-pada-sandarbha-lakṣaṇam | śaithilyaṃ yatra na spṛṣṭaṃ sa śleṣaḥ samudāhṛtaḥ ||SRs_1.424|| 232 yathā mamaiva utphulla-gaṇḍa-yugam [ku. 3.4][*5] ity ādau śliṣṭa-varṇa-miśrita-bandhatvāt śleṣaḥ | [*5] Quoted just above. atha prasādaḥ- prasiddhārtha-padatvaṃ yat sa prasādo nigadyate ||SRs_1.425|| 233ab yathā utphulla-gaṇḍa-yugam [ku. 3.4] ity atra padānām akleśenaivārtha-bodhana-sāmarthyāt prasādaḥ | atha samatā- bandha-vaiṣamya-rāhityaṃ samatā pada-gumphane | 233cd bandho mṛduḥ sphuṭo miśra iti tredhā sa nigadyate ||SRs_1.426|| 234ab tatra mṛdu-varṇa-bandhasya samatā, yathā- caraṇa-kamala-kāntyā dehalīm arcayantī kanaka-maya-kavāṭaṃ pāṇinā kampayantī | kuvalayamayam akṣṇā toraṇaṃ pūrayantī vara-tanur iyam āste mandirasyeva lakṣmīḥ ||SRs_1.427|| atra mṛdu-varṇa-prāya-bandhasya nirvyūḍhatvān mṛdu-bandha-samatā | sphuṭa-bandha-samatā, yathā- madhurayā madhu-bodhita-mādhavī- madhu-samṛddhi-samedhita-medhayā | madhukarāṅganayā muhur unmada- dhvani-bhṛtānibhṛtākṣaram ujjage ||SRs_1.428|| [māghe 6.20] atra sphuṭa-varṇa-prāya-bandhasya nirvyūḍhatvāt sphuṭa-bandha-samatā | miśra-bandha-samatā, yathā utphulla-gaṇḍa-yugam [ku. 3.4] ity ādau | atra miśrī-bhūta-mṛdu-sphuṭa-varṇa-bandhasya nirvāhād miśra-bandha-samatā | atha mādhuryam- tan mādhuryaṃ bhaved yatra śabde' rthe ca sphuṭo rasaḥ ||SRs_1.429|| 234cd yathā utphulla-gaṇḍa-yugam [ku. 3.4] ity atra śabdārthayoḥ śṛṅgāra-parivāhitvena mādhuryam | atha sukumāratā- yad aniṣṭhura-varṇatvaṃ saukumāryaṃ tad ucyate ||SRs_1.430|| 235ab yathā utphulla-gaṇḍa-yugam [ku. 3.4] udgata-manda-hāsam ity atra saṃyuktākṣara-sadbhāve' py aniṣṭhuratvāt saukumāryam | atha artha-vyaktiḥ- śrūyamāṇasya vākyasya vinā śabdāntara-spṛhām | 235cd arthāvagamakatvaṃ yad artha-vyaktir iyaṃ matā ||SRs_1.431|| 236ab yathā utphulla-gaṇḍa-yugam [ku. 3.4] ity atra sarveṣāṃ padānām adhyāhāraya-pada-nirākāṅkṣatayā artha-vyaktiḥ | atha udāratvam- ukte vākye guṇotkarṣa-pratibhānam udāratā ||SRs_1.432|| 236cd yathā utphulla-gaṇḍa-yugam [ku. 3.4] ity atrānyonyānurāgotkarṣa-pratibhānād udāratvam | atha ojaḥ- samāsa-bahulatvaṃ yat tad ojaḥ iti gīyate ||SRs_1.433|| 237ab yathā utphulla-gaṇḍa-yugam [ku. 3.4] ity atra yathocita-samāsa-bāhulyād ojaḥ | atha kāntiḥ- loka-sthitim anullaṅghya hṛdyārtha-pratipādanam | 237cd kāntiḥ syād dvividhā khyātā vārtāyāṃ varṇanāsu ca ||SRs_1.434|| 238ab vārtā nāma kuśala-praśna-pūrvikā saṅkathā | tatra yathā- paridhauta-bhavat-padāmbunā nava-candrātapa-śītalena me | api santata-marma-kṛntanaḥ kṛta-nirvāṇa ivaurva-pāvakaḥ ||SRs_1.435|| atra brāhmaṇa-pādodakasya santāpa-śamana-rūpāṃ laukikīṃ sthitim anullaṅghyaiva samudreṇa munīnāṃ purataḥ saṅkathanāt kāntiḥ | varṇanāyāṃ, yathā mamaiva- uttuṅgau stana-kalaśau sambhā-stambhopamānam ūru-yugam | tarale dṛśau ca tasyāḥ sṛjatā dhātrā kim āhitaṃ sukṛtam ||SRs_1.436|| atra viśiṣṭa-vastu-nirmāṇam apuṇya-kṛtāṃ na bhavatīti loka-sthity-anurodhenaiva varṇanāt kāntiḥ | atha samādhiḥ- samādhiḥ so' nya-dharmāṇāṃ yad anyatrādhiropaṇam ||SRs_1.437|| 238 yathā utphulla-gaṇḍa-yugam [ku. 3.4] ity atrotphullodgatodvelatva-rūpāṇāṃ puṣpa-prāṇi-samudra-dharmāṇaṃ gaṇḍa-sthala-manda-hāsa-rāgeṣu samāropitatvāt samādhiḥ | atha kaṭhina-rītiḥ- atidīrgha-samāsa-yutā bahulair varṇair yutā mahā-prāṇaiḥ | kaṭhinā sā gauḍīyety uktā tad-deśa-budha-manojñatvāt ||SRs_1.438|| 239 yathā- gaṇḍa-grāva-gariṣṭha-gairika-giri-krīḍat-sudhāndho-vadhū- bādhā-lampaṭa-bāhu-sampad-udayad-durvāra-garvāśayam | martyāmartya-virāvaṇaṃ bala-gṛhītair āvaṇaṃ rāvaṇaṃ bāṇair dāśarathī rathī ratha-gataṃ vivyādha divyāyudhaḥ ||SRs_1.439|| atra dīrgha-samsatvaṃ mahā-prāṇākṣara-prāyatvaṃ ca spaṣṭam | atha miśra-rītiḥ- yatrobhaya-guṇa-grāma-saṃniveśas tulādhṛtaḥ | sā miśrā saiva pāñcālīty uktā tad-deśaja-priyā ||SRs_1.440|| 240 yathā- parimlānaṃ pīna-stana-jaghana-saṅgād ubhayatas tanor madhyasyāntaḥ parimilanam aprāpya haritam | idaṃ vyasta-nyāsaṃ praśithila-bhujākṣepa-valanaiḥ kṛśāṅgyāḥ santāpaṃ vadati visinī-patra-śayanam ||SRs_1.441|| [ratnāvalī 2.12] atrālpa-samāsatva-dīrgha-samāsatva-rūpayoḥ prasāda-sphuṭa-bandhatva-rūpayor aniṣṭhurākṣara-prāyatva-rūpayoḥ pṛthak-padatva-granthilatvayoś ca ubhaya-rīti-dharmayos tulādhṛtayor iva saṃniveśān miśreyaṃ rītiḥ | āndhrī lāṭī ca saurāṣṭrīty ādayo miśra-rītayaḥ | santi tat-tad-deśa-vidvat-priya-miśraṇa-bhedataḥ ||SRs_1.442|| 241 ta eva pada-saṅghātās tā evārtha-vibhūtayaḥ | tathāpi navyaṃ bhavati kāvyaṃ grathana-kauśalāt ||SRs_1.443|| 242 tāsāṃ grantha-gaḍutvena lakṣaṇaṃ nocyate mayā | bhojādi-grantha-bandheṣu tad-ākāṅkṣibhir īkṣyatām ||SRs_1.444|| 243 atha vṛttayaḥ- bhāratī sātvatī caiva kaiśiky ārabhaṭīti ca | catasro vṛttayas tāsām utpattir vakṣyate sphuṭam ||SRs_1.445|| 244 jagaty ekārṇave jāte bhagavān avyayaḥ pumān | bhogi-bhogam adhiṣṭhāya yoga-nidrā-paro' bhavat ||SRs_1.446|| 245 tadā vīrya-madonmattau daityendrau madhu-kaiṭabhau | tarasā devadeveśam āgatau raṇa-kāṅkṣiṇau ||SRs_1.447|| 246 vividhaiḥ paruṣair vākyair adhikṣepa-vidhāyinau | muṣṭi-jānu-prahāraiś ca yodhayāmāsatur harim ||SRs_1.448|| 247 tan-nābhi-kamalotpannaḥ prajāpatir abhāṣata | kim etad bhāratī-vṛttir adhunāpi pravartate ||SRs_1.449|| 248 tad imau naya durdharṣau nidhanaṃ tvarayā vibho | iti tasya vacaḥ śrutvā nijagāda janārdanaḥ ||SRs_1.450|| 249 idaṃ kāvya-kriyā-hetor bhāratī nirmitā dhruvam | bhāṣaṇād vākya-bāhulyād bhāratīyaṃ bhaviṣyati ||SRs_1.451|| 250 adhunaiva nihanmy etāv ity ābhāṣya vaco hariḥ | nirmalair nirvikāraiś ca sāṅga-hārair manoharaiḥ ||SRs_1.452|| 251 aṅgais tau yodhayāmāsa daityendrau yuddha-śālinau | bhūmi-sthānaka-saṃyogaiḥ pada-kṣepais tathā hareḥ ||SRs_1.453|| 252 bhūmes tadābhavad bhāras tad-vaśād api bhāratī | valgitaiḥ śārṅgiṇas tatra dīptaiḥ sambhrama-varjitaiḥ ||SRs_1.454|| 253 sattvādhikair bāhu-daṇḍaiḥ sātvatvī vṛttir udgatā | vicitrair aṅga-hāraiś ca helayā sa tadā hariḥ ||SRs_1.455|| 254 yat tau babandha keśeṣu jātā sā kaiśikī tataḥ | sa-saṃrambhaiḥ savegaiś ca citra-cārī-samutthitaiḥ ||SRs_1.456|| 255 niyuddha-karaṇair jātā citrair ārabhaṭī tataḥ | yasmāc citrair aṅgahāraiḥ kṛtaṃ dānava-mardanam ||SRs_1.457|| 256 tasmād abja-bhuvā loke niyuddha-samayaḥ kṛtaḥ | yaḥ śastrāstrādi-mokṣeṣu nyāyaḥ sa pāribhāṣitaḥ ||SRs_1.458|| 257 nāṭya-kāvya-kriyā-yoge rasa-bhāva-samāśritaḥ | sa eva samayo dhātrā vṛttir ity eva saṃjñitaḥ ||SRs_1.459|| 258 hariṇā tena yad vastu valigitair yādṛśaṃ kṛtam | tadvad eva kṛtā vṛttir dhātrā tasyāṅga-sambhavā ||SRs_1.460|| 259 ṛgvedāc ca yajurvedāt sāmavedād atharvaṇaḥ | bhāraty-ādyā kramāj jātā ity anye tu pracakṣate ||SRs_1.461|| 260 tatra bhāratī - prayuktatvena bharatair bhāratīti nigadyate | prastāvanopayogitvāt sāṅgaṃ tatraiva lakṣyate ||SRs_1.462|| 261 atha sātvatī - sāttvikena guṇenātityāga-śauryādinā yutā | harṣa-pradhānā santyakta-śoka-bhāvā ca yā bhavet ||SRs_1.463|| 262 sātvatī nāma sā vṛttiḥ proktā lakṣaṇa-kovidaiḥ | aṅgāny asyās tu catvāri saṃlāpottāpakāv api | 263 saṅghātyaḥ parivartaś cety eṣāṃ lakṣaṇam ucyate ||SRs_1.464|| īrṣyā-krodhādibhir bhāvai rasair vīrādbhutādibhiḥ | 264 parasparaṃ gabhīroktiḥ saṃlāpa iti śabdyate ||SRs_1.465|| 265ab yathānargha-rāghave, rāmaḥ- bandīkṛtya jagad-vijitvara-bhuja-stambhaugha-duḥsañcaraṃ rakṣo-rājam api tvayā vidadhatā sandhyā-samādhi-vratam | pratyakṣīkṛta-kārtavīrya-caritām unmucya revāṃ samaṃ sarvābhir mahiṣībhir ambu-nidhayo viśve' pi vismāpitāḥ ||SRs_1.466|| (5.44) bālī (vihasya): cirāya rātriṃcara-vīra-cakra- mārāṅka-vaijñānika payśatas tvām | sudhāsadharmāṇam imāṃ ca vācaṃ na śṛṇvatas tṛpyati mānasaṃ me ||SRs_1.467|| (5.45) atra dhīrodātta-dhīroddhatayoḥ rāma-bālinoḥ parasparaṃ yuddha-cikīrṣābhiprāya-yogād anyonya-parākramotkarṣa-varṇanāt saṃlāpaḥ | atha utthāpakaḥ - preraṇaṃ yat parasyādau yuddhāyotthāpakas tu saḥ ||SRs_1.468|| 265 yathānargha-rāghave, yathā- nṛpān apratyakṣān kim apavadase nanv ayam ahaṃ śiśu-krīḍā-bhagna-tripura-hara-dhanvā tava puraḥ | ahaṅkāra-krūrārjuna-bhuja-vana-vraścana-kalā- nisṛṣṭārtho bāhuḥ kathaya kataras te paraharatu ||SRs_1.469|| (4.56) atra rāmabhadreṇa prāk prahārāya jāmadagnyaḥ prerita ity utthāpakaḥ | atha saṅghātyaḥ - mantra-śaktyārtha-śaktyā vā daiva-śaktyātha pauruṣāt | saṅghasya bhedanaṃ yat tu saṅghātyaḥ sa udāhṛtaḥ ||SRs_1.470|| 266 mantro naya-prayogaḥ | tasya śaktyā yathā mudrā-rākṣase cāṇakyena śatru-sahāyānāṃ bhedanāt saṅghātyaḥ | artha-śaktyā yathā mahābhārate ādiparvaṇi devais tilottamālakṣaṇenārthena sundopasundayor atisnigdhayor bhedanāt saṅghātyaḥ | daiva-śaktyā, yathā mahāvīra-carite mālyavān- hā vatsāḥ khara-dūṣaṇa-prabhṛtayo vadhyāḥ stha pāpasya me hā hā vatsa vibhīṣaṇa tvam api me kāryeṇa heyaḥ sthitaḥ | hā mad-vatsala vatsa rāvaṇa mahat paśyāmi te saṅkaṭaṃ vatse kekasi hā hatāsmi na cirāt trīn putrakān paśyasi ||SRs_1.471|| (ma.vī.ca. 4.11) atra rāghavānukūla-daiva-mohitena mālyavatā khara-dūṣaṇa-triśirasāṃ bhedaḥ saṃvihita iti saṅghātyaḥ | atha parivartakaḥ - pūrvodyuktasya kāryasya parityāgena yad bhavet | kāryāntara-svīkaraṇaṃ jñeyaḥ sa parivartakaḥ ||SRs_1.472|| 267 yathottara-rāma-carite pañcamāṅke kumārau (anyonyaṃ prati)-aho priya-darśanaḥ kumāraḥ | (snehānurāgaṃ vivarṇya) yadṛcchā-saṃvādaḥ kim u guṇa-gaṇānām atiśayaḥ purāṇo vā janmāntara-niviḍa-baddhaḥ paricayaḥ | nijo vā sambandhaḥ kim u vidhivaśāt ko' py avidito mamaitasmin dṛṣṭe hṛdayam avadhānaṃ racayati ||SRs_1.473|| (u.rā.ca. 5.16) atra lavasya candraketoś ca parasparākāra-viśeṣa-sandarśanena raṇa-saṃrambhauddhatya-parihāreṇa vinayārjava-svīkāra-kathanāt parivartakaḥ | atha kaiśikī - nṛtya-gīta-vilāsādi-mṛdu-śṛṅgāra-ceṣṭitaiḥ | samanvitā bhaved vṛttiḥ kaiśikī ślakṣṇa-bhūṣaṇā ||SRs_1.474|| 268 aṅgāny asyās tu catvāri narma tat-pūrvakā ime | sphañja-sphoṭau ca garbhaś ca teṣāṃ lakṣaṇam ucyate ||SRs_1.475|| 269 tatra narma - śṛṅgāra-rasa-bhūyiṣṭhaḥ priya-cittānurañjakaḥ | agrāmyaḥ parihāsas tu narma syāt tat tridhā matam ||SRs_1.476|| 270 śṛṅgāra-hāsyajaṃ śuddha-hāsyajaṃ bhaya-hāsyajam | śṛṅgāra-hāsyajaṃ narma trividhaṃ parikīrtitam ||SRs_1.477|| 271 sambhogecchā-prakaṭanād anurāga-niveśanāt | tathā kṛtāparādhasya priyasya pratibhedanāt | 272 sambhogecchā-prakaṭanaṃ tridhā vāg-veṣa-ceṣṭitaiḥ ||SRs_1.478|| 273ab tatra vācā sambhogecchā-prakaṭanād, yathā- gacchāmy acyuta darśanena bhavataḥ kiṃ tṛptir utpadyate kiṃ tv evaṃ vijanasthayor hata-janaḥ sambhāvayaty anyathā | ity āmantraṇa-bhaṅgi-sūcita-vṛthāvasthāna-khedālasām āśliṣyan pulakotkarāñcita-tanur gopīṃ hariḥ pātu vaḥ ||SRs_1.479|| (kāvya-prakāśādiṣv apy uddhṛtam) atra nijāvasthāna-vilambanasya vyarthatvaṃ dhīratvādi-sūcakair acyutādi-padair vadantyā tayāpi gopikayā vācā sambhogecchā prakaṭiteti narma | veśena sambhogecchā-prakaṭanād, yathā- abhyudgate śaśini peśala-kānta-dūtī santāpa-saṃvalitamānasa-locanābhiḥ | agrā hi maṇḍana-vidhir viparīta-bhūṣā vinyāsa-hāsita-sakhījanam aṅganābhiḥ ||SRs_1.480|| atra viparīta-nyasta-bhūṣaṇa-lakṣaṇena veṣeṇa janitaiḥ sakhī-jana-hāsaiḥ kāminīnāṃ sambhogecchā prakaṭiteti narma || ceṣṭayā sambhogecchā-prakaṭanād, yathā- sāloe cia sūre ghariṇī ghara-sāmiassa ghettūṇa | ṇecchaṃ tassa bi pāe dhubai hasaṃtī hasaṃtassa ||SRs_1.481|| (gā.sa. 2.30) [sāloka eva sūrye gṛhiṇī gṛha-svāmino gṛhītvā | necchato' pi pādau dhāvati hasantī hasataḥ ||] atra sūryāstamayāt prāg eva caraṇa-prakṣālana-lakṣaṇayā kriyayā niṣkramaṇa-nivāraṇa-janitena hāsena sambhogecchā-prakaṭanān narma | anurāga-prakāśo' pi bhogecchā-narmavat tridhā ||SRs_1.482|| 273cd vācānurāga-nivedanāt, yathā- vayaṃ tathā nāma yathāttha kiṃ vadāmy ayaṃ tv akasmād vikalaḥ kathāntare | kadamba-golākṛtim āśritaḥ kathaṃ viśuddha-mugdhaḥ kula-kanyakā-janaḥ ||SRs_1.483|| (mālatī-mādhava 7.1) atra lavaṅgikayā viśuddha-mugdhaḥ kula-kanyakā-jana iti parihāsena madayantikānurāga-nivedanān narma | veṣeṇānurāga-nivedanāt, yathā- autsukyena kṛtatvarā sahabhuvā vyāvartamānā hriyā tais tair bandhu-vadhū-janasya vacanair nītābhimukhyaṃ punaḥ | dṛṣṭvāgre varam ātta-sādhvasa-rasā gaurī nave saṅgame saṃrohat-pulakā hareṇa hasatā śliṣṭā śivāyāstu vaḥ ||SRs_1.484|| (ratnāvalī 1.2)[*6] [*6] Quoted above at 1.157. atra pulaka-saṃroha-lakṣaṇa-veṣa-janitena śivasya hasanena gaurī-hṛdayānurāgasya prakāśanān narma | ceṣṭayānurāga-nivedanāt, yathā- kaitavena śayite kutūhalāt pārvatī pratimukhaṃ nipātitam | cakṣur unmiṣati sasmitaṃ priye vidyud āhatam iva ||SRs_1.485|| [ku.saṃ. 8.3] atra pati-mukha-darśana-kriyā-janitena śivasya hāsena gaurī-hṛdayānurāga-nivedanān narma | priyāparādha-nirbhedo' py uktas tredhā tathā budhaiḥ ||SRs_1.486|| 274ab vācā priyāparādha-nirbhedād, yathā mālavikāgnimitre prathamāṅke' nte devī- jai rāa-kajjesu īrisī ṇiuṇadā ayya-uttassa tadā sohaṇaṃ habe | (yadi rāja-kāryeṣu īdṛśī nipuṇatā ārya-putrasya, tadā śobhanaṃ bhavet |) ||SRs_1.487|| atra īdṛśī nipuṇatā yadīti caturokti-parihāsena tvayaiva mālavikā-darśanena nāṭyācaryayor vivādaḥ saṃvihita iti priyāparādhoghāṭanān narma | veṣeṇa priyāparādha-nirbhedād, yathā- ālepaḥ kriyatām ayaṃ druta-gati-svedair ivārdraṃ vapus tan-mālyaṃ vyapanīyatāṃ ravi-kara-sparśair ivāmarditam | ity uktāny atidhīrayā dayitayā smerānanāmbhoruhaṃ cāṭūktāni bhavanti hanta kṛtināṃ modāya bhogād api ||SRs_1.488|| atra svedodgama-mālya-mlānatvayor druta-gamana-ravi-kara-sparśa-rūpa-kāraṇāsatyatva-kathana-rūpeṇa parihasanena sapatnī-sambhoga-rūpa-priyāparādha-nirbhedanān narma | ceṣṭayā priyāparādha-nirbhedād, yathā- lolad-bhrū-latayā vipakṣa-dig-upanyāse' vadhūtaṃ śiras tad-vṛttānta-nirīkṣaṇe kṛta-namaskāro vilakṣaḥ sthitaḥ | kopāt tāmra-kapola-bhittini mukhe dṛṣṭyā gataḥ pādayor utsṛṣṭo guru-sannidhāv api vidhir dvābhyāṃ na kālocitaḥ ||SRs_1.489|| (amaru 79) atha vilakṣa-sthiti-śirodhūnana-ceṣṭayā priyāparādha-nirbhedanān narma | atha śuddha-hāsyajam - śuddha-hāsyajam apy uktaṃ tadvad eva tridhā budhaiḥ ||SRs_1.490|| 274cd tatra vācā śuddha-hāsyajaṃ, yathā- arciṣmanti vidārya vaktra-kuharāṇyā sṛkkato vāsukes tarjanyā viṣa-karburān gaṇayataḥ saṃspṛśya dantāṅkurān | ekaṃ trīṇi navāṣṭa sapta ṣaḍ iti vyastāsta-saṃkhyā-kramā vācaḥ śakti-dharasya śaiśava-kalāḥ kurvantu vo maṅgalam ||SRs_1.491|| (daśarūpāvaloke' py uddhṛtam idam | bāṇasyeti sūkti-muktāvalau) veṣeṇa śuddha-hāsyajaṃ, yathā- snāyu-nyāsa-nibaddha-kīka-satanuṃ nṛtyantam ālokya māṃ cāmuṇḍā-karatāla-kuṭṭita-layaṃ vṛtte vivāhotsave | hrī-mudrām apanudya yad vihasitaṃ devyā samaṃ śambhunā tenādyāpi mayi prabhuḥ sa jagatām āste prasādonmukhaḥ ||SRs_1.492|| (bā.rā. 2.1) atra bhṛṅgi-riṭi-veṣeṇa śivayor hasitāvirbhāvāc chuddha-hāsyajam | ceṣṭayā śuddha-hāsyajaṃ, yathā- devyā līlālapita-madhuraṃ lāsyam ullāsayantyā yaḥ śṛṅgāro rahasi purataḥ patyur āviṣkṛto' bhūt | yuṣmān avyāt tad-upajanitaṃ hāsyam ambānukārī krīḍā-nṛtyair vikaṭa-gatibhir vyañjayan kuñjarāsyaḥ ||SRs_1.493|| atha bhaya-hāsyajam - hāsyād bhayena janitāj janitaṃ bhaya-hāsyajam | tad dvidhā mukham aṅgaṃ tu tad dvayaṃ pūrvavat tridhā ||SRs_1.494|| 275 mukhyaṃ bhaya-hāsyajaṃ, yathā- kṣetrādhīśa-śunā navena vikṛtākāraika-vidveṣiṇā ghorārāvam abhidrutasya vikaṭaiḥ paścāt padair gacchataḥ | pā pā pāhi phahīti satvarataraṃ vyastākṣaraṃ jalpato dṛṣṭvā bhṛṅgiriṭer daśāṃ paśupatiḥ smerānanaḥ pātu vaḥ ||SRs_1.495|| atra bhṛṅgiriṭer vikṛtākāreṇa vikaṭa-paścād-gamanena pāhi pāhi pāhīty atra varṇa-vyatyāsa-bhāṣaṇena janitasya paśupati-hāsasyānya-rasānaṅgatayā mukhyaṃ bhaya-hāsyajam | vācā anya-rasāṅgaṃ bhaya-hāsyajaṃ, yathā ratnāvalyām- vidūṣakaḥ-kahaṃṇa kido pasādo devīe ja ajjaṃ biakkhada-sarīrā ciṭṭhahma | (kathaṃ na kṛtaḥ prasādo devyā yad adyāpy akṣata-śarīrās tiṣṭhāmaḥ |) rājā (sa-smitam)-dhiṅ mūrkha ! kim evam upahasasi ? tvat-kṛta evāyam āpatito' smākam anartha-kramaḥ | (3.14ad) ||SRs_1.496|| veṣeṇa, yathā- kalyāṇa-dāyi bhavato' stu pināka-pāṇi- pāṇi-grahe bhujaga-kaṅkaṇa-bhīṣitāyāḥ | sambhrānta-dṛṣṭi sahasaiva namaḥ śivāyety ardhokti-sasmita-nataṃ mukham ambikāyāḥ ||SRs_1.497|| (rasa-kalikāyām apy uddhṛtam idam, 23 puṭe) atra bhujaga-kaṅkaṇa-lakṣaṇena veṣeṇa janitasya pārvatī-bhaya-hāsyāsya śṛṅgārāṅgatayā kathanāt tad idam aṅgaṃ bhaya-hāsyajam | ceṣṭayā, yathā- prahlāda-vatsala vayaṃ bibhimo vihārād asmād iti dhvanita-narmasu gopikāsu | līlā-mṛdu stana-taṭeṣu nakhāṅkurāṇi vyāpārayann avatu vaḥ śikhi-piccha-mauliḥ ||SRs_1.498|| atra nakhāṅkura-vyāpāreṇa janitasya gopikā-hasitasya prahlāda-vatsaleti caturokti-rūpasya śṛṅgārāṅgatayā tad idam aṅgaṃ bhaya-hāsyajam | agrāmya-narma-nirmāṇa-vedinā siṃha-bhūbhujā | narmāṣṭādaśadhā bhinnam eva sphuṭam udāhṛtam ||SRs_1.499|| 276 atha narma-sphañjaḥ - narma-sphañjaḥ sukhodyogo bhayānto nava-saṅgame ||SRs_1.500|| 277ab yathā- apeta-vyāhāraṃ dhuta-vividha-śilpa-vyatikaraṃ kara-sparśārambha-prakalita-dukūlānta-śayanam | muhur baddhotkampaṃ diśi diśi muhuḥ prerita-dṛśor ahalyā-sutrāmṇoḥ kṣaṇikam iva tat saṅgatam abhūt ||SRs_1.501|| (sarasvatī-kaṇṭhābharaṇe' py uddhṛtam idam) atha narma-sphoṭaḥ - narma-sphoṭas tu bhāvāṃśaiḥ sūcito' lpa-raso bhavet | 277cd anyais tv akāṇḍe sambhoga-viccheda iti gīyate ||SRs_1.502|| 278ab ādyo yathā- snigdhaṃ vīkṣitam anyato' pi nayane yat prerayantyā tayā yātaṃ yac ca nitambayor gurutayā mandaṃ vilāsād iva | mā gā ity uparuddhayā yad api sā sāsūyam uktā sakhī sarvaṃ tat kila mat-parāyaṇam aho kāmī svatāṃ paśyatī ||SRs_1.503|| atra sarvaṃ tat kilety aniścayenānurāgasya svalpa-mātra-sūcanayā narma-sphoṭatvam | dvitīyo, yathā- prāptā katham api daivāt kaṇṭham anītaiva sā prakaṭa-rāgā | ratnāvalīva kāntā mama hastād bhraṃśitā bhavatā ||SRs_1.504|| (ratnāvalī 2.18) atra vidūṣaka-vākya sūcita-devī-śaṅkā-visṛṣṭa-sāgarikā-hastena rājñā akāṇḍe tvayā sambhoga-bhaṅgaḥ kṛta ity uktatvāt narma-sphoṭaḥ | atha narma-garbhaḥ- netur vā nāyikāyā vā vyāpāraḥ svārtha-siddhaye | 278cd pracchādana-paro yas tu narma-garbhaḥ sa kīrtitaḥ ||SRs_1.505|| 279ab yathā- śriyo māna-glāner anuśaya-vikalpaiḥ smita-mukhe sakhī-varge gūḍhaṃ kṛtavasatir utthāya sahasā | samaneṣye dhūrtaṃ tam aham iti jalpan nata-mukhīṃ priyāntām āliṅgan harir arati-khedaṃ haratu vaḥ ||SRs_1.506|| atra kupitāyāḥ śriyaḥ prasādanārthaṃ puruṣottamena pracchanna-sthityādi-rūpo vyāpāraḥ kṛta ity ayaṃ narma-garbhaḥ | pūrva-sthito vipadyeta nāyako yatra cāparas tiṣṭhet | 279cd tam apīha narma-garbhaṃ pravadati bharato hi nāṭya-veda-guruḥ ||SRs_1.507|| 280ab yathā- mayena nirmitāṃ laṅkāṃ labdhvā mandodarīm api | reme mūrtāṃ daśagrīva-lakṣmīm iva vibhīṣaṇaḥ ||SRs_1.508|| (sarasvatī-kaṇṭhābharaṇe' py uddhṛtam idam) atra rāvaṇe vipanne tat-padābhiṣiktena vibhīṣaṇena mandodaryādiṣu tad ucitaṃ karma nirmitam ity ayaṃ narma-garbhaḥ | kecit tv etad ārabhaṭī-bhedaṃ saṅkṣiptim āhuḥ | tatra mūlaṃ na jānīmaḥ | athārabhaṭī - māyendra-jāla-pracurāṃ citra-yuddha-kriyā-mayīm | 280cd chedyair bhedyaiḥ plutair yuktāṃ vṛttim ārabhaṭīṃ viduḥ ||SRs_1.509|| aṅgāny asyās tu catvāri saṅkṣiptir avapātanam | 281 vastūtthāpana-sampheṭāv iti pūrve babhāṣire ||SRs_1.510|| tatra saṅkṣiptiḥ - saṅkṣipta-vastu-viṣayā yā māyāśilpa-yojitā | 282 sā saṅkṣiptir iti proktā bharatena mahātmanā ||SRs_1.511|| 283ab yathā anargha-rāghave- nīto dūraṃ kanaka-hariṇa-cchadmanā rāmabhadraḥ paścād enaṃ drutam anusaraty eṣa vatsaḥ kaniṣṭhaḥ | bibhyad bibhyat praviśati tataḥ parṇaśālāṃ ca bhikṣur dhig dhik kaṣṭaṃ prathayati nnijām ākṛtiṃ rāvaṇo' yam ||SRs_1.512|| (5.7) atra bahu-vidhāno māyānāṃ saṅkṣepeṇa kathanāt saṅkṣiptiḥ | vadanty anye tu tāṃ netur avasthāntara-saṅgatim ||SRs_1.513|| 283cd yathā- yad-artham asmābhir asi prakoptais tad adya dṛṣṭvā tava dhāma vaiṣṇavam | viśīrṇa-garvāmayam asmad-āntaraṃ cirasya kañcil laghimānam aśnute ||SRs_1.514|| (a.rā. 4.59) atra rāmabhadra-sahavāsena parihṛta-dhīroddhata-vikārasya jāmadagnyasya dhīra-śāntāvasthā-parigrahāt saṅkṣiptir iti | parivartaka-bhedatvāt tad upekṣāmahe vayam ||SRs_1.515|| 284ab athāvapātanam - vibhrāntir avapātaḥ syāt praveśa-drava-vidravaiḥ ||SRs_1.516|| 284cd yathā - hṛtvā śantanu-nandanasya turagān sūtaṃ kurūṇāṃ guroś chittvā droṇa-sutasya kārmuka-latāṃ kṛtvā visaṃjñaṃ kṛpam | karṇasyāpi rathaṃ vidārya kaṇaśo vidrāvya cānyad balaṃ tvat-putro bhaya-vidravat-kurupateḥ panthānam anvety ayam ||SRs_1.517|| (dhanañjaya-vijaya 67) atha vastūtthāpanam - tad-vastūtthāpanaṃ yat tu vastu māyopakalpitam ||SRs_1.518|| 285ab yathā- māyā-cuñcur athendrajid raṇa-mukhe khaḍgena dīnānāṃ saumitre drutam āryaputra cakitāṃ māṃ pāhi pāhīti ca | krośantīṃ vyathitāśayāṃ hanumatā mā meti santarjitaḥ kaṇṭhe kaitava-maithilīṃ kupita-dhīś ciccheda tucchāśayaḥ ||SRs_1.519|| atra nikumbhilāyām abhicāraṃ cikīrṣuṇā indrajitā rāghavādi-buddhi-pramoṣaṇārthaṃ māyā-kalpita-maithilī-kaṇṭha-khaṇḍanaṃ kṛtam iti vastūtthāpanam | atha sampheṭaḥ - sampheṭas tu samāghātaḥ kruddha-saṃrabdhayor dvayoḥ ||SRs_1.520|| 285cd yathā - anyonya-sūtonmathanād abhūtāṃ tāv eva sūtau rathinau ca kaucit | vyaśvau gadā-vyāyata-samprahārau bhagnāyudhau bāhu-vimarda-niṣṭhau ||SRs_1.521|| (ra.vaṃ. 7.52) āsāṃ ca madhye vṛttīnāṃ śabda-vṛttis tu bhāratī | tisro' rtha-vṛttayaḥ śeṣās tac-catasro hi vṛttayaḥ ||SRs_1.522|| 286 anye tu miśraṇād āsāṃ miśrāṃ vṛttiṃ ca pañcamīm | aśeṣa-rasa-sāmānyāṃ manyante lakṣayanti ca ||SRs_1.523|| 287 yathā- yatrārabhaṭy-ādi-gaṇāḥ samantā miśratvam āśritya mithaḥ prathante | miśreti tāṃ vṛttim uśanti dhīrāḥ sādhāraṇīm artha-catuṣṭayasya ||SRs_1.524|| (śṛ.pra. 12) iti | tan vicāra-saham | kutaḥ ? tat kiṃ vṛtti-dharmāṇāṃ miśraṇam aikya-rūpeṇa nyūnādhika-bhāvena vā | na prathamaḥ avaiṣamyeṇa miśraṇābhāvāt | tathā miśraṇe tu miśra-vṛtti-vyaṅgyo raso' pi miśro nyūnādhikaḥ prasajyeta | vṛttīnāṃca rasa-viśeṣa-niyamasya vakṣyamāṇatvāt | nanu miśrā vṛttiḥ sarva-rasa-sādhāraṇīti cet, na | bhāratyā vṛttyā apahṛta-viṣayatvāt | mūla-pramāṇābhāvena svokti-mātratvāc ca | nāpi dvitīyaḥ | vaiṣamyeṇa vṛtti-guṇānāṃ miśraṇe yatra yad-vṛtti-pratyabhijñā-hetu-bhūtā bahavo guṇā lakṣyante tatra saiva vṛttir iti niścayāt | nanu, tatra prakaraṇādi-vaśena rasa-viśeṣa-vyaktir iti cet tarhi prastuta-rasānurodhenaiva vṛtti-viśeṣa-nirdhāraṇam apy aṅgīkartavyam eva | tathā ca bharataḥ- bhāvo vāpi raso vāpi pravṛttir vṛttir eva vā | sarveṣāṃ samavetānāṃ rūpaṃ yasya bhaved bahu | sa mantavyo rasaḥ sthāyī śeṣāḥ sañcāriṇo matāḥ ||SRs_1.525|| (nā.śā. 7.119-120) iti | athaitāsāṃ rasa-niyamaḥ- kaiśikī syāt tu śṛṅgāre rase vīre tu sātvatī | radura-bībhatsayor vṛttir niyatārabhaṭī punaḥ | 288 śṛṅgārādiṣu sarveṣu raseṣv iṣṭaiva bhāratī ||SRs_1.526|| 289ab etac ca śṛṅgārādi-grahaṇaṃ taj-janyānāṃ hāsyādīnām apy upalakṣaṇam | ataś ca śṛṅgāra-hāsyayoḥ kaiśikī | vīrādbhutayoḥ sāttvatī | raudra-karuṇayor bībhatsa-bhayānakayoś ca ārabhaṭīti niyamaḥ pratīyate | tathā ca bharataḥ- śṛṅgāraṃ caiva hāsyaṃ ca vṛttiḥ syāt kaiśikī śritā | sāttvatī nāma vijñeyā raudra-vīrādbhutāśrayā ||SRs_1.527|| bhayānake ca bībhatse raudre cārabhaṭī bhavet | bhāratī cāpi vijñeyā karuṇābhuta-saṃśrayā ||SRs_1.528|| (nā.śā. 20.73-74)[*7] [*7] Variant found in K.L.Joshi edition: hāsya-śṛṅgāra-bahulā kaiśikī paricakṣitā | sātvatī cāpi vijñeyā vīrādbhuta-śamāśrayā | raudre bhayānake caiva vijñeyārabhaṭī budhaiḥ | bībhatse karuṇe caiva bhāratī samprakīrtitā || atra sātvatyā raudrānupraveśa-kathanaṃ raudra-pratibhaṭasya yuddha-vīrasyaiva saṃlāpādibhiḥ sātvatī-bhedaiḥ paripoṣaṇaṃ na tu dāna-vīra-dayā-vīrayor iti jñāpanārtham | tasmān na niyama-virodhaḥ | bhāratyāś ca karuṇādbhuta-viṣayatva-kathanaṃ tayoḥ prāyeṇa vāg-ārambha-mukhena paripoṣa iti jñāpanārtham | tena bhāratyāḥ sarva-rasa-sādhāraṇayam upapannam eva | kecit tu tam imaṃ ślokaṃ bhāratīyaṃ niyāmakam | 289 prāyikābhiprāyatayā vyācakṣāṇā vicakṣaṇāḥ | āsāṃ raseṣu vṛttīnāṃ niyamaṃ nānumanvate ||SRs_1.529|| 290 tathā ca kaiśikīty anuvṛttau rudraṭaḥ- śṛṅgāra-hāsya-karuṇa-rasātiśaya-siddhaye | eṣā vṛttiḥ prayatnena prayojyā rasa-kovidaiḥ ||SRs_1.530|| [śṛ.ti. 3.39|| iti |[*8] [*8] Śṛṅgāra-tilaka reading: śṛṅgāra-hāsya-karuṇa-rasānāṃ parivṛddhaye | eṣā vṛttiḥ paryoktavyā prayatnena budhair yathā || vicāra-sundaro naiṣa mārgaḥ syād ity udāsmahe | kaiśikī-vṛtti-bhedānāṃ narmādīnāṃ prakalpanam ||SRs_1.531|| 291 yatra karuṇam āśritya rasābhāsatva-kāraṇam | rasābhāsa-prakaraṇe vakṣyate tad idaṃ sphuṭam ||SRs_1.532|| 292 tat-tan-nyāya-pravīṇena nyāya-mārgānuvartinā | darśitaṃ siṃha-bhūpena spaṣṭaṃ vṛtti-catuṣṭayam ||SRs_1.533|| 293 atha pravṛttayaḥ- tat-tad-deśocitā bhāṣā kriyā veṣā pravṛttayaḥ | tatra bhāṣā dvidhā bhāṣā vibhāṣā ceti bhedataḥ ||SRs_1.534|| 294 tatra bhāṣā sapta-vidhā prācyāvantyā ca māgadhī | bāhlīkā dākṣiṇātyā ca śaurasenī ca mālavī ||SRs_1.535|| 295 saptadhā syād vibhāṣādi śabara-dramilāndhrajāḥ | śakārābhīra-caṇḍāla-vanecara-bhavā iti ||SRs_1.536|| 296 bhāṣā-vibhāṣāḥ santy anyās tat-tad-deśa-janocitāḥ | tāsām anupayogitvān nātra lakṣaṇam ucyate | 297 tat-tad-deśocitā veṣāḥ kriyāś cātisphuṭāntarāh ||SRs_1.537|| atha sāttvikāḥ- anyeṣāṃ sukha-duḥkhādi-bhāveṣu kṛta-bhāvanam | 298 ānukūlyena yac cittaṃ bhāvakānāṃ pravartate ||SRs_1.538|| sattvaṃ tad iti vijñeyaṃ prājñaiḥ sattvodbhavān imān | 299 sāttvikā iti jānanti bharatādi-maharṣayaḥ ||SRs_1.539|| sarveṣām api bhāvānāṃ yaiḥ sva-sattvaṃ hi bhāvyate | 300 te bhāvā bhāva-tattva-jñaiḥ sāttvikā samudīritāḥ ||SRs_1.540|| te stambha-sveda-romāñcāḥ svara-bhedaś ca vepathuḥ | 301 vaivarṇyam aśru-pralayāv ity aṣṭau parikīrtitāḥ ||SRs_1.541|| tatra stambhaḥ- stambho harṣa-bhayāmarṣa-viṣādādbhuta-sambhavaḥ | 302 anubhāvā bhavanty ete stambhasya muni-saṃmatāḥ | saṃjñā-virahitatvaṃ ca śūnyatā niṣprakampatā ||SRs_1.542|| 303 atha svedaḥ - nidāgha-harṣa-vyāyāma-śrama-krodha-bhayādibhiḥ | svedaḥ sañjāyate tatra tv anubhāvā bhavanty amī | 304 svedāpanayavātecchā-vyajana-grahaṇādayaḥ ||SRs_1.543|| nidāghād, yathā- karair upāttān kamalotakrebhyo nijair vivasvān vikacodarebhyaḥ | tasyā nicikṣepa mukhāravinde svedāpadeśān makaranda-bindūn ||SRs_1.544|| harṣād, yathā- sakhyā kṛtānujñam upetya paścād dhūnvan śirojān karajaiḥ priyāyāḥ | anārdrayann ānana-vāyunāpi svinnāntarān eva cakāra kaścit ||SRs_1.545|| atrobhayor anyonya-sparśa-harṣeṇa svedaḥ | vyāyāmād, yathā- gatvodrekaṃ jaghana-puline ruddha-madhya-pradeśaḥ krāmann ūru-druma-bhuja-latāḥ pūrṇa-nābhi-hradāntaḥ | ullaṅghyoccaiḥ kuca-taṭa-bhuvaṃ plāvayan roma-kūpān svedāpūro yuvati-saritāṃ prāpa gaṇḍa-sthalāni ||SRs_1.546|| [māgha. 7.74] atra kusumāpacaya-paryaṭanena vyāyāmena svedaḥ | śramo raty-ādi-pariśrāntiḥ, tasmād yathā- mañceṣu pañceṣu-samākulānāṃ vātāya vātāyana-saṃśritānām | svinnāni khinnāni mukhāny aśaṃsan sambhogam abhoruha-locanānām ||SRs_1.547|| ādi-śabdād gīta-nṛtya-śrānty-ādayaḥ | gīta-śrāntyā, yathā- gītāntareṣu śrama-vāri-leśaiḥ kiṃcit samucchvāsita-patra-lekham | puṣpāsavāghūrṇita-netra-śobhi priyā-mukhaṃ kiṃpuruṣaś cucumbe ||SRs_1.548|| [ku.saṃ. 3.38] nṛtya-śrāntyā, yathā- cāru-nṛtya-vigame ca tan-mukhaṃ sveda-bhinna-tilakaṃ pariśramāt | prema-datta-vadanānilaṃ pibann atyajīvad amarālakeśvarau ||SRs_1.549|| [raghu. 19.15] krodhād, yathā- dadhat sandhyāruṇa-vyoma-sphurat-tārānukāriṇīḥ | dviṣad-dveṣoparaktāṅga-saṅginīḥ sveda-vipruṣaḥ ||SRs_1.550|| [māghe 2.18] bhayād, yathā- kṛtānta-jihvā-kuṭilāṃ kṛpāṇīṃ dṛṣṭvā yadīyāṃ trasatām arīṇām | svedodayaś cetasi saṃcitānāṃ mānoṣmaṇām ātanute praśāntim ||SRs_1.551|| [atraiva 1.13] romāñco vismayotsāha-harṣādyais tatra vikriyāḥ | 305 romodgamolluka-sanagātra-saṃsparśanādayaḥ ||SRs_1.552|| vismayena, yathā- rāghavasya guru-sāra-nirbhara- prauḍhim ājagava-bhañjanodbhaṭam | dor-balaṃ śrutavataḥ sabhāntare romaharṣaṇam abhūt pinākinaḥ ||SRs_1.553|| utsāhena, yathā- antraiḥ svair api saṃyatāgra-caraṇo mūrcchāvirāma-kṣaṇaṃ svādhīna-vraṇitāṅga-śastra-vivare romodgamaṃ varmayan | bhagnānudvalayan nijān para-bhaṭān ātarjayan niṣṭhuraṃ dhanyoddāma-jaya-śriyaḥ pṛthu-raṇa-stambhe patākāyate ||SRs_1.554|| atrotsāhena romāñcaḥ | harṣeṇa, yathā- romāṇi sarvāṇy api bāla-bhāvād vara-śriyaṃ vīkṣitum utsukāni | tasyās tadā korakitāṅga-yaṣṭer udgrīvikādānam ivān bhūvan ||SRs_1.555|| (naiṣadha 14.53) atha svara-bhedaḥ- vaisvaryaṃ sukha-duḥkhādyais tatra syur gadgadādayaḥ ||SRs_1.556|| 306 sukhena, yathā- paśyema taṃ bhūya iti bruvāṇāṃ sakhīṃ vacobhiḥ kila sā tatarja | na prīti-karṇejapatāṃ gatāni bhūyo babhūvuḥ svara-vaikṛtāni ||SRs_1.557|| atra priya-saṃsmaraṇa-janitena harṣeṇa bhūyo vaisvaryam | duḥkhena, yathā- vilalāpa sa bāṣpa-gadgadaṃ sahajām apy apahāya dhīratām | abhitapta-mayo' pi mārdavaṃ bhajate kaiva kathā śarīriṣu ||SRs_1.558|| (ra.vaṃ. 8.43) atha vepathuḥ- vepathur harṣa-santrāsa-jarā-krodhādibhir bhavet | tatrānubhāvāḥ sphuraṇa-gātra-kampādayo matāḥ ||SRs_1.559|| 307 harṣeṇa trāsena ca, yathā- tad-aṅgam ānanda-jaḍena doṣṇā pita sa-bāṇa-vraṇam āmamarśa | niḥśvasya niḥśvasya muhuś ca dīrghaṃ prasūḥ karābhyāṃ bhaya-kampitābhyām ||SRs_1.560|| jarayā, yathā- rundhānayā bahu-mukhīṃ gatim indriyāṇāṃ vadhveva gāḍham anayā jarayopagūḍhaḥ | aṅgena vepathu-matā jaḍatāyujāhaṃ gantuṃ padād api padaṃ gadituṃ ca nālam ||SRs_1.561|| (kuvalayāvalī, 3.1) krodhena, yathā- ruṣā samādhmāta-mṛgendra-tuṅgaṃ na kevalaṃ tasya vapuś cakampe | sa-sindhu-bhūbhṛd-gaganā ca pṛthvī nipātitolkā ca sa-tārakā dyauḥ ||SRs_1.562|| atha vaivarṇyam- viṣādātaparoṣādyair vaivarṇyam upajāyate | mukha-varṇa-parāvṛtti-kārśyādyās tatra vikriyāḥ ||SRs_1.563|| 308 viṣādena, yathā- śara-kāṇḍa-pāṇḍu-gaṇḍa-sthalīyam ābhāti parimitābharaṇā | mādhava-pariṇata-patrā katipaya-kusumeva kundalatā ||SRs_1.564|| (mā.a.mi. 3.8) atra viraha-janitena viṣādena pāṇḍutvam | ātapena, yathā- dhūtānām abhimukha-pātibhiḥ samīrair āyāsād aviśad alocanotpalānām | āninye mada-janitāṃ śriyaṃ vadhūnām uṣṇāṃśu-dyuti-janitaḥ kapola-rāgaḥ ||SRs_1.565|| (kirātārjunīya 7.3) roṣeṇa, yathā- kadā mukhaṃ vara-tanu kāraṇād ṛte tavāgataṃ kṣaṇam ayi kopa-pātratām | aparvaṇi graha-kaluṣendu-maṇḍalā vibhāvarī kathaya kathaṃ bhaviṣyati ||SRs_1.566|| (mālavikāgni-mitra 4.16) athāśru- viṣāda-roṣa-santoṣā-dhūmādyair aśru tat-kriyāḥ | bāṣpa-bindu-parikṣepa-netra-saṃmārjanādayaḥ ||SRs_1.567|| 309 viṣādena, yathā- tvām ālikhya praṇaya-kupitāṃ dhātu-rāgaiḥ śilāyām ātmānaṃ te caraṇa-patitaṃ yāvad icchāmi kartum | asrais tāvan muhur upacitair dṛṣṭir ālupyate me krūras tasminn api na sahate saṅgamaṃ nau kṛtāntaḥ ||SRs_1.568|| [me.dū. 2.45] roṣeṇa ca, yathā mamaiva- kānte kṛtāgasi puraḥ parivartamāne sakhyaṃ saroja-śaśinoḥ sahasā babhūva | roṣākṣaraṃ sudṛśi vaktum apārayantyām indīvara-dvayam avāpa tuṣāra-dhārām ||SRs_1.569|| atra sāparādha-priya-darśana-janitena roṣeṇa mugdhāyā bāṣpodgamaḥ | santoṣeṇa, yathā- ānandajaḥ śokajam aśru bāṣpas tayor aśītaṃ śiśiro bibheda | gaṅgā-sarayvor jalam uṣṇa-taptaṃ himādri-niṣyanda ivāvatīrṇaḥ ||SRs_1.570|| (ra.vaṃ. 14.53) atra cira-proṣita-pratyāgata-rāma-lakṣmaṇa-darśanānandena kausalyā-sumitrayor bāṣpaḥ | dhūmena, yathā- tasmin kṣaṇe kāntam alakṣayan sā dhūmāvilair udgata-bāṣpa-leśaiḥ | antar-dalair amburuhām ivārdrair ayatna-karṇābharaṇair apāṅgaiḥ ||SRs_1.571|| atra vivāha-dhūmena lakṣmyā bāṣpodgamaḥ | atha pralayaḥ- pralayo duḥkha-dhātādyaiś ceṣṭā tatra visaṃjñatā ||SRs_1.572|| 310ab duḥkhena, yathā- vapuṣā karaṇojjhitena sā nipatantī patim apy apātayan | nanu taila-niṣeka-bindunā saha dīpārcir upaiti medinīm ||SRs_1.573|| (ra.vaṃ. 8.38) atrendumatī-vipatti-janitena duḥkhenājasya pralayaḥ | ghātena, yathā- pūrvaṃ prahartā na jaghāna bhūyaḥ pratiprahārākṣamam aśvasādī | turaṅgam askandha-niṣaṇṇa-dehaṃ pratyāśvasantaṃ ripum ācakāṅkṣa ||SRs_1.574|| (ra.vaṃ. 7.47) atra pratibhaṭa-prahāreṇāśvasādino mūrcchā | sarve' pi sattva-mūlatvād bhāvā yadyapi sāttvikāḥ | 310cd tathāpy amīṣāṃ sattvaika-mūlatvāt sāttvika-prathā ||SRs_1.575|| anubhāvāś ca kathyante bhāva-saṃsūcanād amī | 311 evaṃ dvairūpyam eteṣāṃ kathitaṃ bhāva-kovidaiḥ ||SRs_1.576|| anubhāvaika-nidhinā sukhānubhava-śālinā | śrī-siṃha-bhūbhujā sāṅgam anubhāvā nirūpitāḥ ||SRs_1.577|| 312 asmat-kalpa-latā-dalāni gilati tvat-kāma-gaurvāryatāṃ mac-cintāmaṇi-vedibhiḥ pariṇamed dūrān nayoccair gajam | ity ārūḍha-vitardikāḥ pratipathaṃ jalpanti bhūdevatāḥ siṃha-kṣmābhuji kalpa-vṛkṣa-surabhī-hasty-ādi-dānodyate ||SRs_1.578|| 313 rakṣāyāṃ rākṣasāriṃ prabala-vimata-vidrāvaṇe vīrabhadraṃ kāruṇye rāmabhadraṃ bhuja-bala-vibhavārohaṇe rauhiṇeyam | pāñcālaṃ cañcalākṣī-paricaraṇa-vidhau pūrṇa-candraṃ prasāde kandarpa-rūpa-darpe tulayati nitarāṃ siṃha-bhūpāla-candraḥ ||SRs_1.579|| 314 iti śrīmad-āndhra-maṇḍalādhīśvara-pratigaṇḍa-bhairava-śrīmad-anapota-narendra-nandana-bhuja-bala-bhīma-śrī-siṃha-bhūpāla-viracite rasārṇava-sudhākara-nāmni nāṭyālaṅkāra-śāstre rañjakollāso nāma prathamo vilāsaḥ ||1|| (2) dvitīyo vilāsaḥ rasikollāsaḥ kalyāṇa-dāyi bhavatāṃ bhaved bhavya-guṇākaram | kamalākucakāleya-vyañjitoraḥ-sthalaṃ mahaḥ ||SRs_2.1|| 1 cid-acit-kṣema-kāriṇyai namaḥ śrī-parṇajādibhiḥ | vandyāyai vārdhi-nandinyai karāgrastha-payoruhe ||SRs_2.2|| 2 atha vyabhicāri-bhāvāḥ- vy-abhī ity upasargau dvau viśeṣābhimukhatvayoḥ | viśeṣeṇābhimukhyena caranti sthāyinaṃ prati ||SRs_2.3|| 3 vāg-aṅga-sattva-sūcyā jñeyās te vyabhicāriṇaḥ | taṃ cārayanti bhāvasya gatiṃ sañcāriṇo' pi ||SRs_2.4|| 4 unmajjanto nimajjantaḥ sthāyiny amṛta-vāridhau | ūrmivad vardhayanty enaṃ yānti tad-rūpatāṃ ca te ||SRs_2.5|| 5 nirvedo' tha viṣādo dainyaṃ glāni-śramau ca mada-garvau | śaṅkā-trāsāvegā unmādāpasmṛtī tathā vyādhiḥ ||SRs_2.6|| 6 moho mṛtir ālasyaṃ jāḍyaṃ vrīḍāvahitthā ca | smṛtir atha vitarka-cintā-mati-dhṛtayo harṣa utsukatvaṃ ca ||SRs_2.7|| 7 augryam arṣāsūyāś cāpalyaṃ caiva nidrā ca | suptir bodha itīme bhāvā vyabhicāriṇaḥ samākhyātāḥ ||SRs_2.8|| 8 tatra (1) nirvedaḥ- tattva-jñānāc ca daurgatyāv āpado viprayogataḥ | īrṣyāder api saṃjātaṃ nirvedaḥ svāvamānanam ||SRs_2.9|| [*9] 9 [*9] Another reading in some manuscripts: anubhāvas tu naiṣphalya-matir nirveda ucyate | atra cintāśru-niḥśvasa-vaivarṇyocchvāsa-dīnatā || tattva-jñānād, yathā- prāptāḥ śriyaḥ sakala-kāma-dughās tataḥ kiṃ nyastaṃ padaṃ śirasi vidviṣatāṃ tataḥ kim | saṃmānitāḥ praṇayino vibhavais tataḥ kiṃ kalpaṃ sthitaṃ tanu-bhṛtāṃ tanubhis tataḥ kim ||SRs_2.10|| (vairāgya-śataka 67) kiṃ vidyāsu viśāradair api sutaiḥ prāptādhika-praśrayaiḥ kiṃ dārair abhirūpa-rūpa-caritair ātmānukūlair api | kiṃ kāryaṃ cira-jīvitena vigata-vyādhi-pracāreṇa vā dāridryopahataṃ yad etad akhilaṃ duḥkhāya me kevalam ||SRs_2.11|| āpado, yathā- surata-śrama-sambhṛto mukhe dhriyate sveda-lavodgamo' pi te | atha cāstamitā tvam ātmanā dhig imāṃ deha-bhṛtām asāratām ||SRs_2.12|| (raghu. 8.57) viprayogād, yathā- yaysāṃ te divasāstayā saha mayā nītā yathā sve gṛhe yat-sambandhi-kathābhir eva satataṃ dīrghābhir asthīyate | ekaḥ samprati nāśita-priyatamas tām eva rāmaḥ kathaṃ pāpaḥ pañcavaṭīṃ vilokayatu vā gacchatv asambhāvya vā ||SRs_2.13|| (u.rā.ca. 2.29) atra sītā-viprayuktasya rāmasya vāg-ārambha-sūcitenātmāvamānanena nirvedaḥ pratīyate | īrṣyayā, yathā- kuryuḥ śastra-kathām amī yadi manor vaṃśe manuṣyāṅkurāḥ syāc ced brahma-gaṇo' yam ākṛti-gaṇas tatreṣyate ced bhavān | samrājāṃ samidhāṃ ca sādhakatamaṃ dhatte chidākāraṇaṃ dhiṅ maurvī-kuśa-karṣaṇolbaṇa-kiṇa-granthir mamāyaṃ karaḥ ||SRs_2.14|| (anargha. 4.44) atra rāmacandra-śatānanda-viṣayerṣyā-janitena dhig iti vāg-ārambha-sūcitena svātmāvamānanena jāmadagnyasya nirvedaḥ | atha (2) viṣādaḥ- prārabdha-kāryānirvāhād iṣṭānavāpter vipattitaḥ | aparādha-parijñānād anutāpas tu yo bhavet ||SRs_2.15|| 10 viṣādaḥ sa tridhā jyeṣṭha-madhyamādhama-saṃśrayāt | sahāyānveṣaṇopāya-cintādyā uttame matāḥ ||SRs_2.16|| 11 anutsāhaś ca vaicittyam ity ādyā madhyame matāḥ | adhamasyānubhāvāḥ syur vaicitryam avalokanam | 12 rodana-śvāsita-dhyāna-mukha-śoṣādayo' pi ca ||SRs_2.17|| prārabdha-kāryānirvāhād, yathā- vāraṃ vāraṃ tirayati dṛśāv udgato bāṣpa-pūras tat-saṅkalpopahita-jaḍima stambham abhyeti gātram | sadyaḥ svidyann nayam aviratotkampa-lolāṅgulīkaḥ pāṇir lekhāvidhiṣu nitarāṃ vartate kiṃ karomi ||SRs_2.18|| (mālatīmādhava 1.38) atra prastuta-citra-nirmāṇānirvāhān mādhavasya kiṃ karomīti vāg-ārambha-sūcitayā tad-darśanopāya-cintayā viṣādo vyajyate | tatra iṣṭānavāpter, yathā- sañcāriṇī dīpa-śikheva rātrau yaṃ yaṃ vyatīyāya patiṃvarā sā | narendram ārgāṭṭa iva prapede vivarṇa-bhāvaṃ sa sa bhūmi-pālaḥ ||SRs_2.19|| (ra.vaṃ. 6.67) atrendumatīm ākāṅkṣatāṃ bhūmipatīnāṃ tad-anavāptyā mukha-vaivarṇyena viṣādo vyajyate | vipattitaḥ, yathā- hā hā dhik para-gṛha-vāsa-dūṣaṇaṃ yad vaidehyāḥ praśamitam adbhutair upāyaiḥ | etat tat punar api daiva-durvipākād ālarkaṃ viṣam iva sarvataḥ prasṛptam ||SRs_2.20|| (u.rā.ca. 1.40) atra sītāpavāda-rūpāyā vipatter hā hā dhig iti vāg-ārambheṇa rāmasya viṣādo gamyate | yathā vā- sā durnimittopagatād viṣādāt sadyaḥ parimlāna-mukhāravindā | rājñaḥ śivaṃ sāvarajasya bhūyād ity āśaśaṃśe karaṇair bāhyaiḥ ||SRs_2.21|| (raghu. 14.50) atra durnimittānumitāyā vipatter mukha-śoṣaṇenānubhāvena vaidehyā viṣādaḥ | aparādha-parijñānāt, yathā- hā tāteti kranditam ākarṇya viṣaṇṇas tasyānviṣyan vetasa-gūḍhaṃ prabhavaṃ saḥ | śalya-protaṃ prekṣya sakumbhaṃ muni-putraṃ tāpād antaḥ-śalya ivāsīt kṣitipo' pi ||SRs_2.22|| (raghu. 9.75) atha (3) dainyam- hṛt-tāpa-durgatatvādyair anauddhatyaṃ hi dīnatā | 13 tatrānubhāvā mālinya-gātra-stambhādayo matāḥ ||SRs_2.23|| hṛt-tāpāt, yathā- etat kṛtvā priyam anucita-prārthanā-vartamno me sauhārdād vā vidhura iti vā mayy anukrośa-buddhyā | iṣṭān deśān jalada vihara prāvṛṣā sambhṛta-śrīr mābhūd evaṃ kṣaṇam api ca te vidyutā viprayogaḥ ||SRs_2.24|| (me.dū. 2.55) daurgandhyād, yathā- dīnā dīna-mukhaiḥ svakīya-śiśukair ākṛṣṭa-jīrṇāmbarā krośadbhiḥ kṣudhitari nirannapiṭharā nekṣyeta ced gehinī | yācñā-dainya-bhayena gadgada-galat-truṭyad-vilīnākṣaraṃ ko dehīti vadet sva-dagdha-jaṭharasyārthe manasvī pumān ||SRs_2.25|| atha (4) glāniḥ- ādhi-vyādhi-jarā-tṛṣṇā-vyāyāma-suratādibhiḥ | 14 niṣprāṇatā glānir atra kṣāmāṅga-vacana-kriyāḥ | kampānutsāha-vaivarṇya-nayana-bhramaṇādayaḥ ||SRs_2.26|| 15 ādhinā, yathā- kisalayam iva mugdhaṃ bandhanād vipralūnaṃ hṛdaya-kusuma-śoṣī dāruṇo dīrgha-śokaḥ | glapayati paripāṇḍu kṣāmam asyāḥ śarīraṃ śaradija iva gharmaḥ ketakī-patra-garbham ||SRs_2.27|| (uttara-rāma-carita 3.5) vyādhinā, yathā- tasya pāṇḍu-vadanālpa-bhūṣaṇā sāvalamba-gamanā mṛdu-svanā | rāja-yakṣma-parihāṇir āyayau kāma-yāna-samavasthayā tulām ||SRs_2.28|| (raghu. 19.50) jarayā, yathā- vivṛddhiṃ kampasya prathayatitarāṃ sādhvasa-vaśād avispaṣṭāṃ dṛṣṭiṃ tirayatitarāṃ bāṣpa-salilaiḥ | skhalad-varṇāṃ vāṇīṃ janayatitarāṃ gadgadatayā jarāyāḥ sāhāyyaṃ mama hi paritoṣo' dya kurute ||SRs_2.29|| (ratnāvalī 4.13) atra harṣasya jarā-sahakāritva-kathanād ubhayānubhāvair api kampādibhir jarā-glāner eva prādhānyaṃ gamyate | tṛṣṇayā, yathā- vindhyā-dhvānau virala-salilās tarṣiṇī tatra sītā yāvan mūrchāṃ kalayati kila vyākule rāmabhadre | drāk saumitriḥ puṭaka-kalaśīṃ māludhānīdalānāṃ tāvat prāpto dadhad atibhṛtāṃ vāriṇā nairjhareṇa ||SRs_2.30|| (bāla-rāmāyaṇa 6.50) vyāyāmena, yathā- atanu-kuca-bharānatena bhūyaḥ śrama-janitānatinā śarīrakeṇa | anucita-gati-sāda-niḥsahatvaṃ kala-bhara-karorubhir ūrubhir dadhānaiḥ ||SRs_2.31|| (śi.va. 7.66) suratena, yathā- ati-prayatnena ratānta-tāntā kṛṣṇena talpāvaropitā sā | ālambya tasyaiva karaṃ kareṇa jyotsnā-kṛtānandam alindam āpa ||SRs_2.32|| atha (5) śramaḥ- śramo mānasa-khedaḥ syād adhva-nṛtya-ratādobhiḥ | aṅga-mardana-niḥśvāsau pāda-saṃvāhanaṃ tathā ||SRs_2.33|| 16 jṛmbhaṇaṃ mandayānaṃ ca mukhanetra-vighūrṇanam | sītkṛtiś ceti vijñeyā anubhāvāḥ śramodbhavāḥ ||SRs_2.34|| 17 adhvanā, yathā- sadyaḥ purī-parisare' pi śirīṣa-mṛdvī sītā javāt tricaturāṇi padāni gatvā | gantavyam adya kiyad ity asakṛd bruvāṇā rāmāśuṇaḥ kṛtavatī prathamāvatāram ||SRs_2.35|| (bāla-rāmāyaṇa 6.34) nṛtyena, yathā- sveda-kledita-kaṅkaṇāṃ bhuja-latāṃ kṛtvā mṛdaṅgāśrayāṃ ceṭī-hasta-samarpitaika-caraṇā mañjīra-sandhitsayā | sā bhūyaḥ stana-kampa-sūcita-rayaṃ niḥśvāsam āmuñcatī raṅga-sthānam anaṅga-sātkṛtavatī tālāvadhau tasthuṣī ||SRs_2.36|| ratyā, yathā mamaiva- nitānta-surata-klāntāṃ celānta-kṛta-vījanām | kāntāṃ lulita-netrāntāṃ kalaye kala-bhāṣiṇīm ||SRs_2.37|| atha (6) madaḥ- madas tv ānanda-saṃmoha-sambhedo madirākṛtaḥ | sa tridhā taruṇo madhyo' pakṛṣṭaś ceti bhedataḥ ||SRs_2.38|| 18 dṛṣṭiḥ smerā mukhe rāgaḥ sasmitākulitaṃ vacaḥ | lalitāviddha-gaty-ādyāś ceṣṭāḥ syus taruṇe made ||SRs_2.39|| 19 yathā- bhāva-hāri hasitaṃ vacanānāṃ kauśalaṃ dṛśi vikāra-viśeṣāḥ | cakrire bhṛśam ṛjor api vadhvāḥ kāmineva taruṇena madena ||SRs_2.40|| (śi.va. 10.13) atha madhyamaḥ- madhyame tu made vāci skhalanaṃ ghūrṇanaṃ dṛśoḥ | gamane vaktratā bāhvor vikṣepa-srastatādayaḥ ||SRs_2.41|| 20 yathā- rundhatī nayana-vākya-vikāsaṃ sāditobhaya-karā parirambhe | vrīḍitasya lalitaṃ yuvatīnāṃ kṣībatā bahu-guṇair anujahre ||SRs_2.42|| (bhāraveḥ 9.67) atha nīcaḥ- apakṛṣṭe tu ceṣṭāḥ syur gati-bhaṅgo visaṃjñatā | niṣṭhīvanaṃ muhuḥ śvāso hikkā chardyādayo matāḥ ||SRs_2.43|| 21 yathā- niṣṭhīvantyo mukharita-mukhaṃ gauravāt kandharāyāḥ prāyo hikkā-vikala-vikalaṃ vākyam ardhaṃ gṛṇantyaḥ | naivāpekṣāṃ galita-vasane nāpy upekṣām ayante pāyaṃ pāyaṃ bahu-vidha-madhūny eka-vīthyā kumāryaḥ ||SRs_2.44|| taruṇas tūttamādīnāṃ madhyamo madhya-nīcayoḥ | apakṛṣṭas tu nīcānāṃ tat-tan-mada-vivardhane ||SRs_2.45|| 22 uttama-prakṛtiḥ śete madhyo hasati gāyati | adhama-prakṛtir grāmyaṃ paruṣaṃ vakti roditi ||SRs_2.46|| 23 uttama-prakṛter mada-vṛddhir, yathā- tat-kṣaṇaṃ viparivartita-hriyor neṣyatoḥ śayanam iddha-rāgayoḥ | sā babhūva vaśa-vartinī tayoḥ preyasaḥ suvadanā madasya ca ||SRs_2.47|| (ku.saṃ. 8.79) madhyamasya mada-vṛddhir, yathā- vināpi hetuṃ vikaṭaṃ jahāsa padeṣu caskhāla same' pi mārge | vighūrṇamānaḥ sa madātirekād ākāśam ālambanam ālalambe ||SRs_2.48|| adhamasya mada-vṛddhir, yathā- taha taha gāmīṇa-ghariṇī mada-vivasā kiṃpi kiṃpi bāharai | jaha jaha kula-bahuāo soūṇa sarandi pihia kaṇṇāo ||SRs_2.49|| (tathā tathā grāmīṇa-gṛhiṇī mada-vivaśā kim api kim api vyāharati | yathā yathā kula-vadhvaḥ śrutvā saranti pihita-karṇāḥ ||) aiśvaryādi-kṛtaḥ kaiścit māno mada itīritaḥ | vakṣyamāṇasya garvasya bheda evety udāsmahe ||SRs_2.50|| 24 atha (7) garvaḥ- aiśvarya-rūpa-tāruṇya-kula-vidyā-balair api | iṣṭa-lābhādinānyeṣām avajñā garva īritaḥ ||SRs_2.51|| 25 anubhāvā bhavanty atra gurv-ājñādy-ājñā-vyatikramaḥ | anuttara-praadānaṃ ca vaimukhyaṃ bhāṣaṇe' pi ca ||SRs_2.52|| 26 vibhramāpahnutī vākya-pāruṣyam anavekṣaṇam | avekṣaṇaṃ nijāṅgānām aṅga-bhaṅgādayo' pi ca ||SRs_2.53|| 27 aiśvaryam ājñā-siddhiḥ | tena yathā- rāho tarjaya bhāskaraṃ varuṇa he nirvāpyatāṃ pāvakaḥ sarve vārimucaḥ sametya kuruta grīṣmasya darpa-cchidām | prāleyācala candra dugdha-jaladhe hemanta mandākini drāg devasya gṛhānupeta bhavatāṃ sevā-kṣaṇo vartate ||SRs_2.54|| (bāla-rāmāyaṇa 5.22) yathā vā- vahne nihnotum arciḥ paricinu purataḥ siñcato vārivāhān hemantasyāntike syāḥ prathayati davathuṃ yena te grīṣma noṣmā | mārtaṇḍāś caṇḍatāpa-praśamana-vidhaye dhatta nāḍīṃ jalārdrāṃ devo nānya-pratāpaṃ tribhuvana-vijayī mṛṣyate śrī-daśāsyaḥ ||SRs_2.55|| (bāla-rāmāyaṇa 1.31) rūpa-tāruṇyābhyāṃ, yathā- vāṭīṣu vāṭīṣu vilāsinīnāṃ caran yuvā cārutayātidṛptaḥ | tṛṇāya nāmanyata puṣpa-cāpaṃ kareṇa līlā-kalitāravindaḥ ||SRs_2.56|| kulena, yathā- gauḍaṃ rāṣṭram anuttamaṃ nirupamā tatrāpi rāḍhāpurī bhūri-śreṣṭhika-nāma dhāma paramaṃ tatrottamo naḥ pitā | tat-putrāś ca mahākulā na viditāḥ kasyātra teṣām api prajñā-śīla-viveka-dhairya-vinayācārair ahaṃ cottamaḥ ||SRs_2.57|| (prabodha-candrodayaḥ, 2.7) vidyayā, yathā- bindu-dvandva-taraṅgitāgra-saraṇiḥ kartā śiro-bindukaṃ karmeti krama-śikṣitānvaya-kalā ye ke' pi tebhyo namaḥ | ye tu grantha-sahasra-śāṇakaṣaṇa-truṭyat-kalaṅkair girām ullekhaiḥ kavayanti bilhaṇa-kavis teṣv eva saṃnahyati ||SRs_2.58|| (karṇa-sundarī) balena, yathā- rudrādres tulanaṃ sva-kaṇṭha-vipina-cchedo harer vāsanaṃ kārāveśmani puṣpakasya haraṇaṃ yasyorjitāḥ kelayaḥ | so' yaṃ durmada-bāhu-daṇḍa-sacivo laṅkeśvaras tasya me kā ślāghā guṇa-jarjareṇa dhanuṣākṛṣṭena bhagnena vā ||SRs_2.59|| (bāla-rāmāyaṇa, 1.51) iṣṭa-prāptyā, yathā- āstāṃ tāvad anaṅga-cāpa-vibhavaḥ kā nāma sā kaumudī dūre tiṣṭhatu matta-kokila-rutaṃ saṃvāntu mandānilāḥ | hāsollāsa-taraṅgitair asakalair netrāñcalaiś cañcalaiḥ sākūtair urarīkaroti taruṇī seyaṃ praṇāmāñjalim ||SRs_2.60|| atha (8) śaṅkā- śaṅkā cauryāparādhādyaiḥ svāniṣṭotprekṣaṇaṃ matam | tatra ceṣṭāmuhuḥ pārśva-darśanaṃ mukha-śoṣaṇam ||SRs_2.61|| 28 avakuṇṭhana-vaivarṇya-kaṇṭha-sādādayo' pi ca | śaṅkā dvidyeyam ātmotthā parotthā ceti bhedataḥ ||SRs_2.62|| 29 svākārya-janitā svotthā prāyo vyaṅgyeyam iṅgitaiḥ | iṅgitāni tu pakṣma-bhrū-tārakā-dṛṣṭi-vikriyāḥ ||SRs_2.63|| 30 aparādhāt svotthā, yathā- tat-sakhyā marutātha vā pracalitā vallīti muhyad-dhiyo dṛṣṭvā vyākulatārayā nigadato mithyā-prasādaṃ mukhe | gaṅgā-nūtana-saṅginaḥ paśupater antaḥpuraṃ gacchato nūtnā saiva daśā svayaṃ piśunatāṃ devī-sakhīnāṃ gatā ||SRs_2.64|| saiva cauryeṇa, yathā- mṛdnan kṣīrādi-cauryān masṛṇa-surabhiṇī sṛkvaṇī pāṇi-gharṣair āghrāyāghrāya hastaṃ sapadi paruṣayan kiṅkiṇī-mekhalāyām | vāraṃ vāraṃ viśāle diśi diśi vikiran locane lolatāre mandaṃ mandaṃ jananyāḥ parisaram ayate kūṭa-gopāla-bālaḥ ||SRs_2.65|| parotthā tu nijasyaiva parasyākāryato bhavet | prāyeṇākāra-ceṣṭābhyāṃ tām imām anubhāvayet | 31 ākāraḥ sāttvikaś ceṣṭā tv aṅga-pratyaṅgajāḥ kriyāḥ ||SRs_2.66|| 32ab parotthā, yathā- prīte vidhātari purā paribhūya martyān vavre' nyato yad abhayaṃ sa bhavān ahaṃyuḥ | tan-marmaṇi spṛśati mām atimātram adya hā vatsa śāntam athavā daśakandharo' si ||SRs_2.67|| (anargha-rāghava 4.9) atra garvita-rāvaṇa-kṛtena martyetarābhaya-varaṇena jātā mālyavataḥ śaṅkā marmaṇi spṛśatītyādinā vāg-ārambheṇa pratīyate | atha (9) trāsaḥ- trāsas tu citta-cāñcalyaṃ vidyut-kravyāda-garjitaiḥ | 32 tathā bhūta-bhujaṅgādyair vijñeyās tatra vikriyāḥ ||SRs_2.68|| utkampa-gātra-saṅkoca-romāñca-stambha-gadgadāḥ | 33 muhur nimeṣa-vibhrānti-pārśvasthālambanādayaḥ ||SRs_2.69|| vidyuto, yathā- varṣāsu tāsu kṣaṇa-ruk prakāśāt trastā ramā śārṅgiṇam āliliṅga | vidyuc ca sā vīkṣya tad-aṅga-śobhāṃ hrīṇeva tūrṇaṃ jaladaṃ jagāhe ||SRs_2.70|| kravyādo hiṃsra-sattvam | tasmād, yathā- sva-vikriyādarśita-sādhvasaughāt priyābhir āliṅgita-kandharāṇām | akāri bhallūka-kulena yatra vidyādharāṇām animitta-maitrī ||SRs_2.71|| garjitena, yathā- praṇaya-kopa-bhūto' pi parāṅmukhāḥ sapadi vāridharārava-bhīravaḥ | praṇayinaḥ parirabdhum anantaraṃ vavalire bali-recita-madhyamāḥ ||SRs_2.72|| (śi.va., 6.38) garjitaṃ mahāravopalakṣaṇam | tena bheryādi-dhvanir api bhavati | bherī-dhvaninā, yathā- nananda nidrā-rasa-bhañjanair api prayāṇa-tūrya-dhvanibhir dharāpateḥ | atarkitātaṅka-vilola-padmajā- payodhara-dvandva-nipīḍito hariḥ ||SRs_2.73|| bhūta-darśanād, yathā- sā patyuḥ parivāreṇa piśācair api veṣṭitā | utkampamāna-hṛdayā sakhībhiḥ sambodhyata ||SRs_2.74|| bhujaṅgamād, yathā- kalyāṇa-dāyi bhavato' stu pināka-pāṇi- pāṇi-grahe bhujaga-kaṅkaṇa-bhīṣatāyāḥ | sambhrānta-dṛṣṭi sahasaiva namaḥ śivāyety ardhokti-sasmita-nataṃ mukham ambikāyāḥ ||SRs_2.75|| (rasa-kalikāyām apy ullikhitam idam, 23 puṭe) atha (10) āvegaḥ- cittasya sambhramo yaḥ syād āvego' yaṃ sa cāṣṭadhā | 34 utpāta-vāta-varṣāgni-matta-kuñjara-darśanāt ||SRs_2.76|| priyāpriya-śruteś cāpi śatrava-vyasanād api | 35 tatrautpātas tu śailādi-kampa-ketūdayādayaḥ ||SRs_2.77|| taj-jāḥ sarvāṅga-visraṃso vaimukhyam apasarpaṇam | 36 viṣāda-mukha-vaivarṇya-vismayādyās tu vikriyāḥ ||SRs_2.78|| śaila-prakampanād, yathā- kailāsādrāv udaste paricalita-gaṇeṣūllasat-kautukeṣu kroḍaṃ mātuḥ kumāre viśati viṣamuciprekṣamāṇe saroṣam | pādāvaṣṭambha-sīdad vapuṣi daśamukhe yāti pātāla-mūlaṃ kruddho' py āśliṣṭa-mūrtir ghanataram umayā pātu hṛṣṭaḥ śivo vaḥ ||SRs_2.79|| atra kailāsa-kampa-janita-pramatha-gaṇa-vismaya-kārtikeyāpasarpaṇa-kātyāyanī-sādhvasādibhir anubhāvais tat-tad-gata-sambhramātiśaya-rūpa āvego vyajyate | ketūdayād, yathā- hantālokya kuṭumbino diviṣadāṃ dhūma-grahaṃ diṅ-mukhe trastāṅgās tvaritaṃ paraspara-gṛhān abhyetya cintā-parāḥ | dhānyānām anativyayāya gṛhiṇīr ājñāpayantyo muhur nidhyāyanti viniḥśvasanti gaṇaśo rathyā-mukheṣv āsate ||SRs_2.80|| atha vātāvegaḥ- tvarayāgamanaṃ vastra-grahaṇaṃ cāvakuṇṭhanam | 37 netrāvamārjanādyāś ca vātāvega-bhavāḥ kriyāḥ ||SRs_2.81|| yathā- dikṣu vyūḍhāṅghripāṅgas tṛṇa-jaṭita-calat-pāṃsu-daṇḍo' ntarikṣe jhāṅkārī śarkarālaḥ pathiṣu viṭapināṃ skandha-kāṣaiḥ sadhūmaḥ | prāsādānāṃ nikuñjeṣv abhinava-jaladodgāra-gambhīra-dhīraś caṇḍārambhaḥ samīro vahati paridiśaṃ bhīru kiṃ sambhrameṇa ||SRs_2.82|| (veṇī-saṃhāra 2.19) atra vāta-kṛta-saṃrambho vāg-ārambheṇa pratipādyate | atha varṣāvegaḥ- chatra-graho' ṅga-saṅkoco bāhu-svastika-dhāvane | 38 uṣṇāśrayaṇam ity ādyā varṣāvega-bhavāḥ kriyāḥ ||SRs_2.83|| yathā- āmekhalaṃ cañcaratā ghanānāṃ chāyām adhaḥ sānugatāṃ niṣevya | udvejitā vṛṣṭibhir āśrayante śṛṅgāṇi yasyātapavanti siddhāḥ ||SRs_2.84|| [ku.saṃ. 7.5] atra siddhānām agra-śikhara-dhāvanena sūcitaḥ | atha agny-āvegaḥ- agny-āvegaḥ-bhavāś ceṣṭā vījanaṃ cāṅga-dhūnanam | 39 vyatyasta-pada-vikṣepa-netra-saṅkocanādayaḥ ||SRs_2.85|| yathā- dūra-protsāryamāṇāmbara-cara-nikarottāla-kīlābhighātaḥ prabhraśyad-vāji-varga-bhramaṇa-niyama-navyākula-bradhna-sūtaḥ | leḍhi prauḍho hutāśaḥ kṛta-laya-samayāśaṅkam ākāśa-vīthīṃ gaṅgā-sūnu-prayukta-prathita-hutavahāstrānubhāva-prasūtaḥ ||SRs_2.86|| (dhanañjaya-vijaya 67) atha kuñjarāvegaḥ- āvege kuñjarodbhūte satvaraṃ cāpasarpaṇam | 40 vilokanaṃ muhuḥ paścāt trāsa-kampādayo matāḥ ||SRs_2.87|| yathā- nirantarāle' pi vimucyamāne dūraṃ pathi prāṇa-bhṛtāṃ gaṇena | tejo-mahadbhis tamaseva dīpair dvipair asambādhamayām babhūve ||SRs_2.88|| aśvena, yathā- utkhāya darpa-calitena sahaiva rajjvā kīlaṃ prayatna-paramānavadurgraheṇa | ākulyakāri kaṭakas turageṇa tūrṇam aśveti vidrutam anudravatāśvam anyam ||SRs_2.89|| priya-śravaṇād, yathā- priya-śravaṇaje hy asmin abhutthānopagūhane | 41 prīti-dānaṃ priyaṃ vākyaṃ romaharṣādayo' pi ca ||SRs_2.90|| yathā- janāya śuddhānta-carāya śaṃsate kumāra-janmāmṛta-saṃmitākṣaram | adeyam āsīt trayam eva bhūpateḥ śaśiprabhaṃ chatram ubhe ca cāmare ||SRs_2.91|| (ra.vaṃ. 3.16) apriya-śruter, yathā- apriya-śrutije' py asmin vilāpah parivartanam | 42 ākranditaṃ ca patanaṃ parito bhramaṇādayaḥ ||SRs_2.92|| śātravād, yathā- ceṣṭāḥ syuḥ śātravāvege varma-śastrādi-dhāraṇam | 43 ratha-vāji-gajāroha-sahasāpakramādayaḥ ||SRs_2.93|| yathā- rāmo nāma babhūva huṃ tad abalā sīteti huṃ tāṃ pitur vācā pañcavaṭī-vane nivasatas tasyāharad rāvaṇaḥ | kṛṣṇasyeti purātanīṃ nija-kathām ākarṇya mātreritāṃ saumitre kva dhanur dhanur dhanur iti vyagrā giraḥ pāntu vaḥ ||SRs_2.94|| [kṛ.ka.2.72] ete syur uttamādīnām anubhāvā yathocitam ||SRs_2.95|| 44 atha unmādaḥ- unmādaś citta-vibhrāntir viyogād iṣṭa-nāśataḥ | viyogaje tu ceṣṭāḥ syur dhāvanaṃ paridevanam ||SRs_2.96|| 45 asambaddha-pralapanaṃ śayaṇaṃ sahasotthitiḥ | acetanaiḥ sahālāpo nirnimitta-smitādayaḥ ||SRs_2.97|| 46 yathā- āśūtthānaṃ sadṛśa-gaṇanā cetanācetaneṣu prauḍhauṣmābhiśvasitam asakṛn nirgato bāṣpa-pūraḥ | nirlakṣyā vāg gatir aviṣayā nirnimittaṃ smitaṃ ca prāyeṇāsyāḥ prathayatitarāṃ bhrānti-dātrīm avasthām ||SRs_2.98|| iṣṭa-nāśād, yathā- iṣṭa-nāśa-kṛte tv asmin bhasmādi-parilepanam | nṛtya-gītādi-racanā tṛṇa-nirmālya-dhāraṇam | 47 cīvarāvaraṇādīni prāg-uktāś cāpi vikriyāḥ ||SRs_2.99|| yathā- kīnāśo' pi bibheti yādava-kulād vṛddhasya kā me gatir bhedaḥ syāt svajaneṣu kiṃ nu śatadhā sīdanti gātrāṇi me | so' yaṃ buddhi-viparyayo mama samaṃ sarve hatā bāndhavā na śraddeyam idaṃ hi vākyam ahahā muhyanti marmāṇi me ||SRs_2.100|| atha (12) apasmṛtiḥ- dhātu-vaiṣamya-doṣeṇa bhūtāveśādinā kṛtaḥ | 48 citta-kṣobhas tv apasmāras tatra ceṣṭāḥ prakampanam ||SRs_2.101|| dhāvanaṃ patanaṃ stambho bhramaṇaṃ netra-vikriyāḥ | 49 svoṣṭha-daṃśa-bhujāsphoṭa-lālā-phenādayo' pi ca ||SRs_2.102|| yathā- lālā-phena-vyatikara-parikledi-bhugnoṣṭha-pārśvaṃ gāyaṃ gāyaṃ kalita-ruditaṃ pronnamantaṃ patantam | stabdhodvṛtta-kṣubhita-nayanaṃ maṇḍalena bhramantaṃ bhūtāviṣṭaṃ kam api puruṣaṃ tatra vīthyām apaśyam ||SRs_2.103|| doṣa-vaiṣamyajas tv eṣa vyādhir evety udāsmahe ||103|| 50 atha (13) vyādhiḥ- doṣodreka-viyogādyair syād vyādhir atra tu | gātra-stambhaḥ ślathāṅgatvaṃ kūjanaṃ mukha-kūṇanam ||SRs_2.104|| 51 srastāṅgatākṣi-vikṣepa-niḥśvāsādyās tu vikriyāḥ | saśīto dāha-yuktaḥ sa dvividhaḥ parikīrtitaḥ ||SRs_2.105|| 52[*10] hanu-sañcālanaṃ bāṣpaḥ sarvāṅgotkampa-kūjane | jānu-kuñcana-romāñca-mukha-śoṣādayo' pi ca ||SRs_2.106|| 53 [*10] The following half karika is found in only one edition: (śīta-jvare tu ceṣṭāḥ syuḥ santāpaś cāṅga-sādanam | This does not appear to be serious. (See karika 54) yathā- romāñcam aṅkūrayati prakāmaṃ sparśena sarvāṅgaka-saṅgatena | doḥ-svastikāśliṣṭa-payodharāṇāṃ śīta-jvaraḥ kānta ivāṅganānām ||SRs_2.107|| dāha-jvare tu ceṣṭāḥ syuḥ śīta-mālyādi-kāṅkṣaṇam | pāṇi-pāda-parikṣepa-mukha-śoṣādayo' pi ca ||SRs_2.108|| 54 yathā- śayyā puṣpamayī parāgamayatām aṅgārpaṇād aśnute tāmyanty antikatālavṛntanalinī-patrāṇi dehoṣmaṇā | nyastaṃ ca stana-maṇḍale malayajaṃ śīrṇāntaraṃ dṛśyate kvāthād āśu bhavanti phenila-mukhā bhūṣāmṛṇālāṅkurāḥ ||SRs_2.109|| atha (14) mohaḥ- āpad-bhīti-viyogādyair mohaś cittasya mūḍhatā | vikriyās tatra vijñeyā indriyāṇāṃ ca śūnyatā | 55 niśceṣṭatāṅga-bhramaṇa-patanāghūrṇanādayaḥ ||SRs_2.110|| āpado, yathā- tato' bhiṣaṅgānila-vipraviddhā prabhraśyamānābharaṇa-prasūtā | sva-mūrti-lābha-prakṛtiṃ dharitrīṃ lateva sītā sahasā jagāma ||SRs_2.111|| (ra.vaṃ. 14.54) bhīter, yathā- smaras tathābhūtam ayugma-netraṃ paśyann adūrān manasāpy adhṛṣyam | nālakṣayat sādhvasa-sanna-hastaḥ srastaṃ śaraṃ cāpam api sva-hastāt ||SRs_2.112|| [ku.saṃ. 3.51] viyogād, yathā- tad-vaktraṃ nayena ca te smita-sudhā-mugdhaṃ ca tad vācikaṃ sā veṇī sa bhuja-kramo' tisaralo līlālasā sā gatiḥ | tanvī seti ca seti seti satataṃ tad-dhyāna-baddhātmano nidrā no na ratir na cāpi viratiḥ śūnyaṃ mano vartate ||SRs_2.113|| (rasa-kalikā, 32) atha (15) mṛtiḥ- vāyor dhanañjayākhyasya viprayogo ya ātmanā | 56 śarīrāvacchedavatā maraṇaṃ nāma tad bhavet ||SRs_2.114|| etac ca dvividhaṃ proktaṃ vyādhijaṃ cābhighātajam | 57 ādyaṃ tv asādhya-hṛc-chūla-viṣūcy-ādi-samudbhavam ||SRs_2.115|| amī tatrānubhāvāḥ syur avyaktākṣara-bhāṣaṇam | 58 vivarṇa-gātratā manda-śvāsādi stambha-mīlane | hikkā parijanāpekṣā-niśceṣṭendriyatādayaḥ ||SRs_2.116|| 59 yathā- kāye sīdati kaṇṭha-rodhini kaphe kuṇṭhe ca vāṇī-pathe jihmāyāṃ dṛśi jīvite jigamiṣau śvāse śanaiḥ śāmyati | āgatya svayam eva naḥ karuṇayā kātyāyanī-vallabhaḥ karṇe varṇayatād bhavārṇava-bhayād uttārakaṃ tārakam ||SRs_2.117|| dvitīyaṃ ghāta-patana-dohodbandha-viṣādijam | tatra ghātādije bhūmi-patana-krandanādayaḥ ||SRs_2.118|| 60 yathā abhirāma-rāghave- ārya-śara-pāta-vivarād udbudbuda-phenilāsra-kardamitā | apatan na calati kiṃcid vikṛtākṛtir adya vajra-nihateva ||SRs_2.119|| viṣaṃ tu vatsanābhādyam aṣṭau vegās tad-udbhavāḥ | kārṣṇyaṃ kampo dāho hikkā phenaś ca kandhara-bhaṅgaḥ | 61 jaḍatā mṛtir iti kathitā kramaśaḥ prathamādyā vegajāś ceṣṭāḥ ||SRs_2.120|| yatha priya-darśikāyāṃ (4.9)- eṣā mlīayatīdam akṣi-yugalaṃ jātā mamāndhā diśaḥ kaṇṭho' syā uparudhyate mama giro niryānti kṛcchrād imāḥ | etasyāḥ śvasitaṃ hṛtaṃ mama tanur niśceṣṭatām āgatā manye' syāḥ viṣa-vega eva hi paraṃ sarvaṃ tu duḥkhaṃ mayi ||SRs_2.121|| atrākṣi-nimīlana-kaṇṭha-rodhana-niḥśvāsāyāsādibhir āraṇyikāyā viṣa-vega-janitā mṛtir avagamyate | atha (16) ālasyam- svabhāva-śrama-sauhitya-garbha-nirbharatādibhiḥ | 62 kṛcchrāt kriyonmukhatvaṃ yat tad ālasyam iha kriyāḥ ||SRs_2.122|| aṅga-bhaṅgaḥ kriyā-dveṣo jṛmbhaṇākṣi-vimardane | 63 śayyāsanaika-priyatā tandrī-nidrādayo' pi ca ||SRs_2.123|| svabhāva-śramābhyāṃ, yathā- muhur iti vana-vibhramābhiṣaṅgād atami tadā nitarāṃ nitambinībhiḥ | mṛdutara-tanavo' lasāḥ prakṛtyā ciram api tāḥ kim uta prayāsa-bhājaḥ ||SRs_2.124|| (śi.va. 7.68) sauhityaṃ bhojanādi-tṛptiḥ, tena yathā- trailokyābhaya-lagnakena bhavatā vīreṇa vismāritas taj-jīmūta-muhūrta-maṇḍana-dhanuḥ-pāṇḍityam ākhaṇḍalaḥ | kiṃ cājasra-makhārpitena haviṣā samphulla-māṃsollasat sarvāṅgīṇa-balī-vilupta-nayana-vyūhaḥ kathaṃ vartate ||SRs_2.125|| (a.rā. 1.28) atra mando-vṛddhyā śakrasya sauhityam | tat-kṛtam ālasyaṃ kathaṃ vartate ity anena vāg-ārambheṇa vyajyate | garbha-nirbharatayā, yathā- āsanaika-priyasyāsyāḥ sakhī-gātrāvalambinaḥ | garbhālasasya vapuṣo bhāro' bhūt svāṅga-dhāraṇam ||SRs_2.126|| atha (17) jāḍyam- jāḍyam apratipattiḥ syād iṣṭāniṣṭhārthayoḥ śruteḥ | 64 dṛṣṭer vā virahādeś ca kriyās tatrānimeṣatā | aśrutiḥ pāravaśyaṃ ca tūṣṇīm-bhāvādayo' pi ca ||SRs_2.127|| 65 iṣṭa-śruter, yathā- priye' parā yacchati vācam unmukhī nibaddha-dṛṣṭiḥ śithilākuloccayā | samādadhe nāṃśukam āhitaṃ vṛthā na veda puṣpeṣu ca pāṇi-pallavam ||SRs_2.128|| (kirātārjunīye 8.15) atra priya-vākya-śravaṇa-janita-jāḍyam animeṣatvādinā vyajyate | priya-darśanād, yathā- ehai so bi pauttho ahaṃ a kuppejja so bi aṇuṇejja | ia ciṃteṃtī bahuā daṭṭhūṇa piaṃ ṇa kiṃ pi sammarai ||SRs_2.129|| [*11] [*11] pūrvārdha-mātraṃ gāthā-saptaśatyāṃ dṛśyate 1.17. (eṣyati so' pi proṣitaḥ ahaṃ ca kupyeyaṃ so' py anuneṣyati | iti cintayantī vadhūr dṛṣṭvā priyaṃ na kim api saṃsmarati ||) atra priya-darśana-janitaṃ jāḍyaṃ pūrva-cintita-kriyā-vismaraṇena vyajyate | apriya-śravaṇād, yathā- āpucchantasya bahū gamiduṃ daiassa suṇia addhottim | aṇumaṃṇiduṃ na jāṇai ṇa nivāreduṃ paravasā ubaha ||SRs_2.130|| (āpṛcchamānasya vadhūr gantuṃ dayitasya śrutvā ardhoktim | anumantuṃ na jānāti na nivārayituṃ para-vaśā paśyata ||) aniṣṭa-darśanād, yathā- sasureṇa ḍajjamāṇe gharaṇiaḍabhave ṇiuṃja-puṃjaṃmi | ṇa suṇai suṇhā suṇṇā bahuso kahidaṃ bi sasurāe ||SRs_2.131|| (śvaśureṇa dahyamāne gṛha-nikaṭa-bhave nikuñja-puñje | na śṛṇoti snuṣā śūnyā bahuśaḥ kathitam api śvaśrvā ||) viyogād, yathā- papraccha pṛṣṭam api gadgadikārta-kaṇṭhaḥ śuśrāva noktam api śūnya-manāḥ sa kiñcit | sasmāra na smṛtam api kṣaṇam ātma-kṛtyaṃ śrutvāham ity upagato' pi na saṃviveda ||SRs_2.132|| (abhinandasya rāma-carite 19.61) atra sītā-viraha-janitaṃ rāvaṇasya jāḍyaṃ punaḥ-praśna-śruty-ādibhir avagamyate | atha (18) vrīḍā- akārya-karaṇāvajñā-stuti-nūtana-saṅgamaiḥ | pratīkārākriyādyaiś ca vrīḍatvanatidhṛṣṭatā ||SRs_2.133|| 66 tatra ceṣṭā nigūḍhoktir ādhomukhya-vicintane | anirgamo bahiḥ kvāpi dūrād evāvaguṇṭhanam | 67 nakhānāṃ kṛntanaṃ bhūmi-lekhanaṃ caivam ādayaḥ ||SRs_2.134|| akārya-karaṇād, yathā- gurv-ādeśād eva nirmīyamāṇo nādharmāya strī-vadho' pi sthito' yam | adya sthitvā śvo gamiṣyadbhir alpair lajjāsmābhir mīlitākṣair jitaiva ||SRs_2.135|| (a.rā. 2.59) avajñayā, yathā- avadhūyāribhir nītā hariṇais tulya-vṛttitām | anyonyasyāpi jihrīmaḥ kiṃ punaḥ sahavāsinām ||SRs_2.136|| (kirātārjunīya 11.58) stutyā, yathā- tasya saṃstūyamānasya caritārthais tapasvibhiḥ | śuśubhe vikramodagraṃ vrīḍayāvanataṃ śiraḥ ||SRs_2.137|| (ra.vaṃ. 15.27) nava-saṅgamena, yathā- paṭā-lagne patyau namayati mukhaṃ jāta-vinayā haṭhāśleṣaṃ vāñchaty apaharati gātrāṇi nibhṛtam | na śaknoty ākhyātuṃ smita-mukha-sakhī-datta-nayanā hriyā tāmyaty antaḥ prathama-parihāse nava-vadhūḥ ||SRs_2.138|| (amaru. 37) pratīkārākaraṇād, yathā- udvṛttāri-kṛtābhimanyu-nidhana-prodbhūta-tīvra-krudhaḥ pārthasyākṛta-śātrava-pratikṛter antaḥ śucā muhyataḥ | kīrṇā bāṣpa-kaṇaiḥ patanti dhanuṣi vrīḍā-jaḍā dṛṣṭayo hā vatseti giraḥ sphuranti na punar niryānti kaṇṭhād bahiḥ ||SRs_2.139|| (nārāyaṇasyeti śārṅgadhara-paddhatiḥ) atha (19) avahitthā- avahitthākāra-guptir jaihmya-prābhava-nītibhiḥ | 68 lajjā-sādhvasa-dākṣiṇya-prāgalbhyāpajayādibhiḥ ||SRs_2.140|| anyathā-kathanaṃ mithyā-dhairyam anyatra vīkṣaṇam | 69 kathā-bhaṅgādayo' py asyām anubhāvā bhavanty amī ||SRs_2.141|| jaihmyād, yathā- liṅgair mudaḥ saṃvṛta-vikriyās te hradāḥ prasannā iva gūḍha-nakrāḥ | vaidarbham āmantrya yayus tadīyāṃ pratyarpya pūjām upadācchalena ||SRs_2.142|| (ra.vaṃ 7.30) prābhavād, yathā- anirbhinno gabhīratvād antargūḍha-ghana-vyathaḥ | puṭa-pāka-pratīkāśo rāmasya karuṇo rasaḥ ||SRs_2.143|| (u.rā.ca. 3.1) nītyā, yathā- bahiḥ sarvākāra-pravaṇa-ramaṇīyaṃ vyavaharan parābhyūha-sthānāny api tanutarāṇi sthagayati | janaṃ vidvān ekaḥ sakalam atisandhāya kapaṭais taṭasthaḥ svān arthān ghaṭayati ca maunaṃ ca bhajate ||SRs_2.144|| (mālatī-mādhave 1.17) lajjayā, yathā- cikṣep lakṣmīr niṭilān nakhāgraiḥ prasveda-vāryātapam ākṣipantī | jugopa devo' pi sa romaharṣaṃ jaḍābdhi-vātāhati-kaitavena ||SRs_2.145|| (kandarpa-sambhava) sādhvasena, yathā- śrutvā duḥśravam adbhutaṃ ca mithilā-vṛttāntam antaḥ-patac- cintāpahnava-sāvahittha-vadana-tvag-viprakīrṇa-smitaḥ | helākṛṣṭa-surāvarodha-ramaṇī-sīmanta-santānaka- srag-vāsojjvala-pāṇir apy avati māṃ vatso na laṅkeśvaraḥ ||SRs_2.146|| (a.rā. 4.8) dākṣiṇyād, yathā- tvayy ardhāsana-bhāji kiṃ nara-gaṇodgītair bhavad-vikramair antaḥ-sambhṛta-matsaro' pi bhagavān ākāra-guptau kṛtī | unmīlad-bhavadīya-dakṣiṇa-bhujā-romāñca-viddhoccarad- bāṣpair eva vilocanair abhinayaty ānandam ākhaṇḍalaḥ ||SRs_2.147|| (a.rā. 1.29) prāgalbhyena, yathā- ekatrāsana-saṅgatiḥ parihṛtā pratyudgamād dūratas tāmbūlānayana-cchalena rabhasāśleṣo' pi saṃvighnitaḥ | ālāpo' pi na miśritaḥ parijanaṃ vyāpārayanty āntike- kāntaṃ pratyupacārataś caturayā kopaḥ kṛtārthīkṛtaḥ ||SRs_2.148|| (amaru. 18) atha (20) smṛtiḥ- svāsthya-cintā-dṛḍhābhyāsa-sadṛśālokanādibhiḥ | 70 smṛtiḥ pūrvānubhūtārtha-pratītis tatra vikriyāḥ | kampanodvahane mūrdhno bhrū-vikṣepādayo' pi ca ||SRs_2.149|| 71 svāsthyena, yathā- ramyāṇi vīkṣya madhurāṃś ca niśamya śabdān paryutsuko bhavati yat sukhito' pi jantuḥ | tac cetasā smarati nūnam abodha-pūrvaṃ bhāva-sthirāṇi jananāntara-sauhṛdāni ||SRs_2.150|| (śak. 5.2) cintayā, yathā- līneva pratibimbiteva likhitevotkīrṇarūpeva ca pratyupteva ca vajra-lepa-ghaṭitevāntar-nikhāteva ca | sā naś cetasi kīliteva viśikhaiś ceto-bhuvaḥ pañcabhiś cintā-santati-tantu-jāla-niviḍa-syūteva lagnā priyā ||SRs_2.151|| (mā.mā. 5.10) dṛḍhābhyāsena, yathā- tad vaktraṃ nayane ca te smita-sudhā-mugdhaṃ ca tad vācikaṃ sā veṇī sa bhuja-kramo' tisaralo līlālasā sā gatiḥ | tanvī seti ca seti seti satataṃ tad-dhyāna-baddhātmano nidrā no na ratir na cāpi viratiḥ śūnyaṃ mano vartate ||SRs_2.152|| (rasa-kalikā, 32)[*12] [*12] This verse appeared previously after kārikā 2.56a. sadṛśālokanena, yathā- ārakta-rājibhir iyaṃ kusumair nava-kandalī salila-garbhaiḥ | kopād antar-bāṣpe smarayati māṃ locane tasyāḥ ||SRs_2.153|| [vikramorvaśīya 4.15] atha (21) vitarkaḥ- ūho vitarkaḥ sandeha-vimarṣa-pratyayādibhiḥ | janito nirṇayāntaḥ syād asatyaḥ satya eva vā | 72 tatrānubhāvāḥ syur amī bhrū-śiraḥ- ksepaṇādayaḥ ||SRs_2.154|| sandeha-pratyayanād, yathā- aṅkaṃ ke' pi śaśaṅkire jala-nidheḥ paṅkaṃ pare menire sāraṅgaṃ katicic ca saṃjagadire bhūmeś ca bimbaṃ pare | indau yad dalitendra-nīla-śakala-śyāmaṃ darīdṛśyate tan manye ravi-bhītam andha-tamasaṃ kukṣi-stham ālakṣyate ||SRs_2.155|| vimarśo vicāraḥ | tena, yathā- gamanam alasaṃ śūnyā dṛṣṭiḥ śarīram asauṣṭhavaṃ śvasitam adhikaṃ kiṃ nv etat syāt kim anyad ato' tha vā | bhramati bhuvane kandarpājñā vikāri ca yauvanaṃ lalita-madhurās te te bhāvāḥ kṣipanti ca dhīratām ||SRs_2.156|| atra mādhava-gatāṃ cintām upalabhya kim atra kāraṇam iti vimṛśatā makarandena manmatha-nibandhana evāyaṃ bhāva iti satya-nirṇayānto vitarkaḥ | atha (22) cintā- iṣṭa-vastv-apariprāpter aiśvarya-bhraṃśanādibhiḥ | 73 cintā dhyānātmikā tasyām anubhāvā bhavanty amī | kārśyādhomukhya-santāpa-niḥśvāsocchrvasanādayaḥ ||SRs_2.157|| 74 iṣṭa-vastv-alābhena, yathā- īsi-baliābaṇaā se kūṇita-pakkhaṃtatāraa tthimiā | diṭṭhī kapola-pālī ṇihiā kara-pallave mano suṇṇaṃ ||SRs_2.158|| [īṣad-valitāvanatā'syāḥ kūṇita-pakṣmanta-tārakā stimitā | dṛṣṭiḥ kapola-pālī nihitā kara-pallave manaḥ śūnyam ||] aiśvarya-nāśena, yathā- yamo' pi vilikhan bhūmiṃ daṇḍenāstamita-tviṣā | kurute' sminn amoghe' pi nirvāṇālāta-lāghavam ||SRs_2.159|| [ku.saṃ. 2.27] atha (23) matiḥ- nānā-śāstrāratha-mathanād artha-nirdhāraṇaṃ matiḥ | tatra ceṣṭās tu kartavya-karaṇaṃ saṃśaya-chidā | 75 śiṣyopadeśa-bhrū-kṣepāv ūhāpohādayo' pi ca ||SRs_2.160|| yathā- daśaratha-kule sambhūtaṃ mām avāpya dhanurdharaṃ dinakara-kulāskandī ko' yaṃ kalaṅka-navāṅkuraḥ | iti na vanitām etāṃ hantuṃ mano vicikitsate yad adhikaraṇaṃ dharma-sthīyaṃ tavaiva vacāṃsi naḥ ||SRs_2.161|| (a.rā. 2.62) atha (24) dhṛtiḥ- jñāna-vijñāna-gurvādi-bhakti-nānārtha-siddhibhiḥ | 76 lajjādibhiś ca cittasya naispṛhyaṃ dhṛtir ucyate ||SRs_2.162|| atrānubhāvā vijñeyāḥ prāptārthānubhavas tathā | 77 aprāptātīta-naṣṭārthān abhisaṅkṣobhaṇādayaḥ ||SRs_2.163|| jñānāt, yathā- aśnīmahi vayaṃ bhikṣām āśāvāso vasīmahi | śayīmahi mahī-pṛṣṭhe kurvīmahi kim īśvaraiḥ ||SRs_2.164|| (vai.śa. 55) vijñānād, yathā- asty adyāpi catuḥ-samudra-parikhā-paryantam urvī-talaṃ vartante' pi ca tatra tatra rasikā goṣṭhīṣu saktā nṛpāḥ | ekas tatra nirādaro bhavati ced anyo bhavet sādaro vāg-devī vadanāmbuje vasati cet ko nāma dīno janaḥ ||SRs_2.165|| guru-bhaktyā, yathā- tiṣṭhan bhāti pituḥ puro bhuvi yathā siṃhāsane kiṃ tathā yat saṃvāhayataḥ sukhaṃ hi caraṇau tātasya kiṃ rājyataḥ | kiṃ bhukte bhuvana-traye dhṛtir asau bhuktojjhite yā guror āyāsaḥ khalu rājyam ujjhita-guros tatrāsti kaścid guṇaḥ ||SRs_2.166|| (nāgānanda 1.7) nānārtha-siddhyā, yathā- krodhāndhaiḥ sakalaṃ hataṃ ripu-kulaṃ pañcākṣatās te vayaṃ pāñcālyā mama durnayopajanitas tīrṇo nikārārṇavaḥ | tvaṃ devaḥ puruṣottamaḥ sukṛtinaṃ mām ādṛto bhāṣase kiṃ nāmānyad ataḥ paraṃ bhagavato yāce prasannād aham ||SRs_2.167|| (veṇī-saṃhāraḥ 6.45) atha (25) harṣaḥ- manorathasya lābhena siddhyā yogyasya vastunaḥ | 78 mitra-saṅgama-devādi-prasādādeś ca kalpitaḥ ||SRs_2.168|| manaḥ-prasādo harṣaḥ syād atra netrāsya-phullatā | 79 priyābhāṣaṇam āśleṣaḥ pulakānāṃ prarohaṇam | svedodgamaś ca hastena hasta-sampīḍanādayaḥ ||SRs_2.169|| 80 manorathasya lābhena, yathā- nivāta-padma-stimitena cakṣuṣā nṛpasya kāntaṃ pibataḥ sutānanam | mahodadheḥ pūra ivendu-darśanād guruḥ praharṣaḥ prababhūva nātmani ||SRs_2.170|| (ra.vaṃ. 3.17) yogya-vastu-siddhyā, yathā- sa rāgavān aruṇa-talena pāṇinā pulomajā-pada-tala-yāvakair iva | hariṃ hariḥ stanita-gabhīra-heṣitaṃ mukhe nirāmiṣa-kaṭhine mamārja tam ||SRs_2.171|| atra uccaiḥśravaso lābhena devendrasya harṣaḥ | mitra-saṅgamād, yathā- ibha-kumbha-tuṅga-kaṭhinetaretara- stana-bhāra-dūra-vinivāritodarāḥ | pariphulla-gaṇḍa-phalakāḥ parasparaṃ parirebhire kukura-kaurava-striyaḥ ||SRs_2.172|| (māghe 13.16) mitra-saṅgamaḥ pūjyādi-saṅgamādīnām apy upalakṣaṇam | pūjya-saṅgamena, yathā- yugānta-kāla-pratisaṃhṛtātmano jaganti yasyāṃ savikāsam āsata | tanau mamus tatra na kaṭabha-dviṣas tapadhanābhyāgama-sambhavā mudaḥ ||SRs_2.173|| (śi.va. 1.23) deva-prasādād, yathā- tasyāḥ prasannendu-mukhaḥ prasādaṃ gurur nṛpāṇāṃ gurave nivedya | praharṣa-cihnānumitaṃ priyāyai śaśaṃsa vācā punaruktayeva ||SRs_2.174|| (ra.vaṃ. 2.68) ādi-śabdād guru-rāja-prasādādayaḥ | guru-prasādād, yathā- asmad-gotra-mahattaraḥ kratu-bhujām adyāyam ādyo ravir yajvāno vayam adya te bhagavatī bhūr adya rājanvatī | adya svaṃ bahu manyate sahacarair asmābhir ākhaṇḍalo yenaitāvad arundhatī-patir api svenānugṛhṇāti naḥ ||SRs_2.175|| (a.rā. 1.18) rāja-prasādād, yathā- prītir asya dadato' bhavat tathā yena tat-priya-cikīrṣavo nṛpāḥ | sparśitair adhikam āgaman mudaṃ nādhiveśma-nihitair upāyanaiḥ ||SRs_2.176|| (śi.va. 14.47) atha (26) autsukyam- kālākṣamatvam autsukyam iṣṭa-vastu-viyogataḥ | tad-darśanād ramya-vastu-didṛkṣādeś ca tat-kriyāḥ ||SRs_2.177|| 81 tvarānavasthitiḥ śayyā-sthitir uttāna-cintane | śarīra-gauravaṃ nidrā-tandrā-niḥśvasitādayaḥ ||SRs_2.178|| 82 tatra iṣṭa-vastu-viyogāt- saṃkṣipyante kṣana iva kathaṃ dīrgha-yāmā triyāmā sarvāvasthāsv ahar api kathaṃ manda-mandātapaṃ syāt | itthaṃ cetaś caṭula-nayane durlabha-prārthanaṃ me gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvad-viyoga-vyathābhiḥ ||SRs_2.179|| [me.dū. 2.48] tatra iṣṭa-vastu-darśanāt- āyāte dayite manoratha-śatair nītvā kathañcid dinaṃ gatvā vāsa-gṛhaṃ jaḍe parijane dīrghāṃ kathāṃ kurvati | daṣṭāsmīty abhidhāya satvara-padaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā rati-kātareṇa manasā nītaḥ pradīpaḥ śamam ||179|| [amaru 77] ramya-didṛkṣayā, yathā- kṛtāvaśeṣeṇa savibhrameṇa niṣkīlitenādhvani pūritena | prasādhanenācyuta-darśanāya pura-striyaḥ śiśriyire gavākṣān ||SRs_2.180|| atha (27) augryam- aparādhāvamānābhyāṃ cauryāābhigrahaṇādibhiḥ | asat-pralāpanādyaiś ca kṛtaṃ caṇḍatvam ugratā ||SRs_2.181|| 83 kriyās tatrāsya-nayana-rāgo bandhana-tāḍane | śirasaḥ kampanaṃ kheda-vadha-nirbhartsanādayaḥ ||SRs_2.182|| 84 aparādhād, yathā- praṇayi-sakhī-salīla-parihāsa-rasādhigatair lalita-śirīṣa-puṣpa-hananair api tāmyati yat | vapuṣi vadhāya tatra tava śastram upakṣipataḥ patatu śarasy akāṇḍayam adaṇḍaṃ ivaiṣa bhujaḥ ||SRs_2.183|| (mā.mā. 5.31) atra mālatī-nikāra-rūpāparādhād mādhavasyaugryam | avamānāḍ, yathā- ajñāta-pūrvā dviṣatām avajñāṃ vijñāpayantaṃ pratiruṣṭa-cetāḥ | ājñā-haraṃ prājña-vinindya-karmā yajñāśi-vairī gadayā jaghāna ||SRs_2.184|| cauryābhigrahaṇād, yathā- bhuja-viṭapa-madena vyartham andhambhaviṣṇur dhig apasarasi cauraṃkāram ākruśyamānaḥ | tvad-urasi vidadhātu svām avaskāra-keliṃ kuṭila-karaja-koṭi-krūra-karmā jaṭāyuḥ ||SRs_2.185|| (a.rā. 5.11) asat-pralāpād, yathā- katham api na niṣiddho duḥkhinā bhīruṇā vā drupada-tanaya-pāṇis tena pitrā mamādya | tava bhuja-bala-darpādhyāyamānasya vāmaḥ śirasi caraṇa eṣa nyasyate vārayainam ||SRs_2.186|| (veṇī-saṃhāra 3.40) atha (28) amarṣaḥ- adhikṣepāvamānādyaiḥ krodho' marṣa itīryate | tatra sveda-śiraḥ-kampāv ādhomukhya-vicintane | 85 upāyānveṣaṇotsāha-vyavasādayaḥ kriyāḥ ||SRs_2.187|| tatra adhikṣepād, yathā- iti bhīṣma-bhāṣita-vaco' rtham adhigatavatām iva kṣaṇāt | kṣobham agamad atimātram atho śiśupāla-pakṣa-pṛthivī-bhṛtāṃ gaṇaḥ ||SRs_2.188|| (śi.va. 15.47) avamānād, yathā- dhvaṃsena hṛdayaṃ sadyaḥ paribhūtasya me paraiḥ | yady amarṣaḥ pratīkāraṃ bhujālambaṃ na lambhayet ||SRs_2.189|| (ki.a. 11.57) atha (29) asūyā- para-saubhāgya-sampatti-vidyā-śauryādi-hetubhiḥ | 86 guṇe' pi doṣāropaḥ syād asūyā tatra vikriyāḥ | mukhāpavartanaṃ garhā bhrū-bhedānādarādayaḥ ||SRs_2.190|| 87 para-saubhāgyena, yathā- mā garvam udvaha kapola-tale cakāsti kānta-svahasta-likhitā mama mañjarīti | anyāpi kiṃ na sakhi bhājanam īdṛśīnāṃ vairī na ced bhavati vepathur antarāyaḥ ||SRs_2.191|| (keśaṭasyeti subhāṣita-ratna-kośe) para-sampattyā, yathā- lokopakāriṇī lakṣmīḥ satāṃ vimala-cetasām | tathāpi tāṃ vilokyaiva dūyante duṣṭa-cetasaḥ ||SRs_2.192|| para-vidyayā, yathā- pratyakṣādi-prabhā-siddha-viruddhārthābhidhāyinaḥ | vedāntā yadi śāstrāṇi bauddhaiḥ kim aparāddhyate ||SRs_2.193|| (pra.ca. 2.4) yathā vā- guṇādhāre gaure yaśasi paripūrṇe vilasati pratāpe cāmitrān dahati tava siṃha-kṣitipate | navaiva dravāṇīty akathayad aho mūḍhatama-dhīś caturdhā tejo' pi vyabhajata kaṇādo munir api ||SRs_2.194|| atra prauḍha-kavi-samaya-prasiddha-mārgānusāriṇo vaktuḥ parimita-dravya-vādini kaṇāde mahaty asūyā mūḍhatama-dhīr iti vāg-ārambheṇa vyajyate | para-śauryeṇa, yathā- strī-mātraṃ nanu tāṭakā bhṛgu-suto rāmas tu vipraḥ śucir mārīco mṛga eva bhīti-bhavanaṃ vālī punar vānaraḥ | bhoḥ kākutstha vikatthase kim atha vā vīro jitaḥ kas tvayā dor-darpas tu tathāpi te yadi samaṃ ko-daṇḍam āropaya ||SRs_2.195|| (hanuman-nāṭaka 14.21) atha (30) cāpalyam- rāga-dveṣādibhiś citta-lāghavaṃ cāpalaṃ bhavet | ceṣṭās tatrāvicāreṇa parirambhāvalambane | 88 niṣkāsanokti-pāruṣye tāḍanājñāpanādayaḥ ||SRs_2.196|| rāgeṇa, yathā- vijanam iti balād amuṃ gṛhītvā kṣaṇam atha vīkṣya vipakṣam antike' nyā | abhipatitu-manā laghutva-bhīter abhavad amuñcati vallabhe' tigurvī ||SRs_2.197|| (śi.va., 7.57) dveṣeṇa, yathā- pādāghātaiḥ surabhir abhitaḥ satvaraṃ tāḍanīyo gāḍhāmodaṃ malaya-marutaḥ śṛṅkhalādāma datta | kārāgāre kṣipata tarasā pañcamaṃ rāga-rājaṃ candraṃ cūrṇīkuruta ca śilāpaṭṭake piṣṭa-bimbam ||SRs_2.198|| (bāla-rāmāyaṇa 5.49) atra sītā-viraheṇa rāvaṇasya vasantādi-viṣaya-dveṣeṇa tat-tad-adhidevatānāṃ tāḍanā-jñāpanādibhir anubhāvaiś cāpalyaṃ dyotyate | atha (31) nidrā- mada-svabhāva-vyāyāma-niścintatva-śramādibhiḥ | 89 mano-nimīlanaṃ nidrā ceṣṭās tatrāsya-gauravam ||SRs_2.199|| āghūrṇamāna-netratvam aṅgānāṃ parimardanam | 90 niḥśvāsocchvāsane sanna-gātratvaṃ netra-mīlanam | śarīrasya ca saṅkoco jāḍyaṃ cety evam ādayaḥ ||SRs_2.200|| 91 madād, yathā- yasmin mahīṃ śaṃsati vāṇinīnāṃ nidrāṃ vihārārdha-pathe gatānām | vāto' pi nāsraṃsayad aṃśukāni ko lambayed āharaṇāya hastam ||SRs_2.201|| (ra.vaṃ. 6.75) svabhāvād, yathā- uttānām upadhāya bāhulatikām ekām apāṅgāśrayām anyām apy alasāṃ nidhāya vipulābhoge nitamba-sthale | nīvīṃ kiñcid iva ślathāṃ vidadhatī niḥśvāsam unmuñcatī talpotpīḍana-tiryag-unnata-kucā nidrāti śātodarī ||SRs_2.202|| vyāyāmād, yathā- alasa-lulita-mugdhānyadhva-sañjāta-khedād aśithila-parirambhair datta-saṃvāhanāni | parimṛdita-mṛṇālī-durbalāny aṅgakāni tvam urasi mama kṛtvā yatra nidrām avāptā ||SRs_2.203|| (u.rā.ca. 1.24) naiścintyād, yathā- dattendrābhaya-vibhramādbhuta-bhujāsambhāra-gambhīrayā tvad-vṛttyā śithilīkṛtas tribhuvana-trāṇāya nārāyaṇaḥ | antas toṣa-tuṣāra-saurabha-maya-śvāsānilāpūraṇa- prāṇottuṅga-bhujaṅga-talpam adhunā bhadreṇa nidrāyate ||SRs_2.204|| (a.rā. 1.27) śramād, yathā- kevalaṃ priyatamā-dayālunā jyotiṣām avanatāsu paṅktiṣu | tena tat-parigṛhīta-vakṣasā netra-mīlana-kutūhalaṃ kṛtam ||SRs_2.205|| (ku.saṃ. 8.84) atha (32) suptiḥ- udreka eva nidrāyāḥ suptiḥ syāt tatra vikriyāḥ | indriyoparatir netra-mīlanaṃ srasta-gātratā | 92 utsvapnāyitanaiś calya-śvāsocchvāsādayo' pi ca ||SRs_2.206|| yathā- avyāsurantaḥ-karuṇārasārdrā nisarga-niryan-nigamānta-gandhā | śvāsānilās tvāṃ svapato murāreḥ śayyā-bhujaṅgendra-nipīta-śeṣāḥ ||SRs_2.207|| atha (33) bodhaḥ- svapna-sparśana-nidhvāna-nidrā-sampūrṇatādibhiḥ | 93 prabodhaś cetanāvāptiś ceṣṭās tatrākṣi-mardanam ||SRs_2.208|| śayyāyā mokṣaṇaṃ bāhu-vikṣepo' ṅguli-moṭanam | 94 śiraḥ-kaṇḍūyanaṃ cāṅga-valanaṃ caivam ādayaḥ ||SRs_2.209|| svapnād, yathā- tribhāga-śeṣāsu niśāsu ca kṣaṇaṃ nimīlya netre sahasā vyabudhyata | kva nīlakaṇṭha vrajasīty alakṣya-vāg asatya-kaṇṭhārpita-bāhu-bandhanā ||SRs_2.210|| (ku.saṃ. 5.57) sparśanād, yathā- āghrāya cānanam adhistanam āyatākṣyāḥ suptaṃ tadā tvarita-keli-bhuvā śrameṇa | prābhātikaḥ pavana eṣa saroja-gandhī prābodhayan maṇi-gavākṣa-samāgato mām ||SRs_2.211|| śabdād, yathā- uṣasi sa gaja-yūtha-karṇa-tālaiḥ paṭu-paṭaha-dhvnaibhir vinīta-nidraḥ | aramata madhurāṇi tatra śṛṇvan vihaga-vikūjita-vandi-maṅgalāni ||SRs_2.212|| (ra.vaṃ. 9.71) nidrā-sampūrtyā, yathā- te ca prāpur udanvantaṃ bubudhe cādi-pūruṣaḥ | avyākṣepo bhaviṣyantyāḥ kārya-siddher hi lakṣaṇam ||SRs_2.213|| (ra.vaṃ. 10.6) uttamādhama-madhyeṣu sāttvikā vyabhicāriṇaḥ | 95 vibhāvair anubhāvaiś ca varṇanīyā yathocitam ||SRs_2.214|| [*13] udvega-sneha-dambherṣyā-pramukhāś citta-vṛttayaḥ | 96 ukteṣv antarbhavantīti na pṛthaktvena darśitāḥ ||SRs_2.215|| [*13] Ed. adds: anukta-citta-vṛttīnām uktāntarbhāvaḥ | tathā hi-para-pratāraṇa-rūpa-dambhasya jihmatāvahitthāyām antar-bhāvaḥ | citta-dravatā-lakṣaṇasya snehasya harṣe' ntarbhāvaḥ | sva-viṣaya-dāna-mānādy-amarṣaṇa-rūpāyā īrṣyāyā amarṣe' ntarbhāvaḥ | para-viṣayāyās tv asūyāyām | udvegasya tu nirveda-viṣādādiṣu yathocitam antarbhāva ity ādi draṣṭavyam | tathā ca bhāva-prakāśikā-kāraḥ- anye' pi yadi bhāvāḥ syuś citta-vṛtti-viśeṣataḥ | antarbhāvas tu sarveṣāṃ draṣṭavyo vyabhicāriṣu ||SRs_2.216|| iti | vibhāvāś cānubhāvāś ca te bhavanti parasparam | 97 kārya-kāraṇa-bhāvas tu jñeyaḥ prāyeṇa lokataḥ ||SRs_2.217|| tathā hi-santāpasya dainyaṃ prati vibhāvatvaṃ glāniṃ pratyanubhāvatvaṃ ca | prahārasya pralaya-mohau prati vibhāvatvam augryaṃ pratyanubhāvatvaṃ ca | viṣādasya utpātāvegaṃ pratyanubhāvatṃ stambhaṃ prati vibhāvatvam | vyādher glāni-stambha-pralayādīn prati vibhāvatvam | svātantryāt pāratantryāc ca te dvidhā vyabhicāriṇaḥ | 98 para-poṣakatāṃ prāptāḥ paratantrā itīritāḥ | tad-abhāve svatantrāḥ syur bhāvā iti ca te smṛtāḥ ||SRs_2.218|| 99 tatra pāratantryeṇa nirvedo, yathā- kuryuḥ śastra-kathām amī yadi manor vaṃśe manuṣyāṅkurāḥ syāc ced brahma-gaṇo' yam ākṛti-gaṇas tatreṣyate ced bhavān | samrājāṃ samidhāṃ ca sādhakatamaṃ dhatte chidākāraṇaṃ dhiṅ maurvī-kuśa-karṣaṇolbaṇa-kiṇa-granthir mamāyaṃ karaḥ ||SRs_2.219|| (a.rā. 4.44) ity atra nirvedasya krodhāṅgatvam | nirvedasya svatantratvaṃ, yathā- prāptāḥ śriyaḥ sakala-kāma-dudhās tataḥ kiṃ nyastaṃ padaṃ śirasi vidviṣatāṃ tataḥ kim | sampāditāḥ praṇayino vibhavais tataḥ kiṃ kalpaṃ sthitās tanubhṛtāṃ tanavas tataḥ kim ||SRs_2.220|| [vai.śa. 67] ityādi | atra nirvedasyānanyāṅgatvāt svatantratvam | nanu nirvedasya śānta-rasa-sthāyitvaṃ kaiścid uktam | tat katham asya anya-rasopakaraṇatvam iti ced, ucyate | sati khalu grāme sīmā-sambhāvanā | sthāyitvaṃ nāma saṃskāra-pāṭavena bhāvasya (vāsanā-rūpeṇa sthitasya kāraṇa-vaśād udbodhitasya) muhur muhur navībhāvaḥ | tena nirveda-vāsanā-vāsitaṃ bhāvaka-cetasi naiṣphalyābhimateṣu vibhāvādiṣu (bhāvakānāṃ prathamaṃ pravṛtter evāsambhavāt) tat-sāmagrī-phala-bhūtasya nirvedasyotpattir eva na saṅgacchate | kiṃ punaḥ sthāyitvam | kiṃ ca asati nirveda-sthāyini śānta-rūpo bhāvakānām āsvādaś citra-gata-kadalī-phala-rasāsvāda-lampaṭānāṃ rāja-śukānāṃ viveka-sahodaro bhaved iti kṛtaṃ saṃrambheṇa | viṣādasya paratantratvaṃ, yathā- vāraṃ vāraṃ tirayati dṛ;cām udgato bāṣpa-pūras tat-saṅkalpopahita-jaḍima-stambham abhyeti gātram | sadyaḥ svidyann ayam aviratotkampa-lolāṅgulīkaḥ pāṇir lekhā-vidhiṣu nitarāṃ vartate kiṃ karomi ||SRs_2.221|| (mā.mā. 1.38) atra viṣādasya śṛṅgārāṅgatvam | svatantratvaṃ, yathā- sañcāriṇī dīpa-śikheva rātrau yaṃ yaṃ vyatīyāya patiṃvarā sā | narendra-mārgāṭṭa iva prapede vivarṇa-bhāvaṃ sa sa bhūmi-pālaḥ ||SRs_2.222|| (ra.vaṃ. 6.67) ity atra viṣādasyānanyāṅgatvam | evam anyeṣām api svatantratva-paratantratve tatra tatrohanīye | ābhāsatā bhaved eṣām anaucitya-pravartitām | asatyatvād ayogyatvād anaucityaṃ dvidhā bhavet | 100 asatyatva-kṛtaṃ tat syād acetana-gataṃ tu yat ||SRs_2.223|| yathā- kas tvaṃ bhoḥ, kathayāmi daiva-hatakaṃ māṃ viddhi śākhoṭakaṃ vairāgyād iva vakṣi, sādhu viditaṃ, kasmād idaṃ, kathyate | vāmenātra vaṭas tam adhvaga-janaḥ sarvātmanā sevate na cchāyāpi paropakāra-karaṇe mārga-sthitasyāpi me ||SRs_2.224|| atra vṛkṣa-viśeṣatvād acetane śākhoṭake citta-vikārasyāsambhavānucito nirvedo' yam ābhāsatvam āpadyate | ayogyatva-kṛtaṃ proktaṃ nīca-tiryaṅ-narāśrayam ||SRs_2.225|| 101 tatra nīca-tiryag-gataṃ, yathā- velā-taṭe prasūyethā mā bhūḥ śaṅkita-mānasā | māṃ jānāti samudro' yaṃ ṭiṭṭibhaṃ sāhasa-priyam ||SRs_2.226|| atra yadi samudra-velāyāṃ prasūye tarhi udvela-kallola-mālābhir mamāpatyāni hṛtāni bhaveyur iti śaṅkitāyāṃ nija-gṛhiṇyāṃ kaścit ṭiṭṭibhaḥ pakṣi-viśeṣo garvāyate | tad ayaṃ garvo nīca-tiryag-gatatvād ābhāso nātīva svadate | nīca-narāśrayo, yathā- atyuttāna-śayālunā kara-yuga-prāptopadhāna-śriyā gandhūrasya taros tale ghuṭa-puṭa-dhvānānusandhāyibhiḥ | dīrghaiḥ śvāsa-bharaiḥ saphūtkṛti-śatair āsphoṭitoṣṭha-dvayaṃ tat-pūrvaṃ kṛṣi-karmaṇi śramavatā kṣudreṇa nidrāyate ||SRs_2.227|| utpatti-sandhi-śāvalya-śāntayo vyabhicāriṇām | daśāś catasras tatra utpattir bhāva-sambhavaḥ ||SRs_2.228|| 102 yathā- evaṃ vādini devarṣau pārśve pitur adhomukhī | līlā-kamala-patrāṇi gaṇayāmāsa pārvatī ||SRs_2.229|| (ku.saṃ. 6.84) atra lajjāyāḥ harṣasya vā samutpattiḥ | sarūpam asarūpaṃ vā bhinna-kāraṇa-kalpitam | bhāva-dvayaṃ milati cet sa sandhir iti gīyate ||SRs_2.230|| 103 svarūpayoḥ sandhir, yathā- ari-vrajānām anapota-siṃha- khaḍga-prahārair avani gatānām | priyā-janāṅka-prahitāṅgakānāṃ bhavanti netrānta-nimīlanāni ||SRs_2.231|| atra nāyaka-khaḍga-prahāra-priyā-janāṅga-sparśābhyāṃ kalpitayoḥ pratināyakeṣu mohayoḥ sandhir netrānta-nimīlanena vyajyate | asarūpayoḥ sandhir, yathā- śrī-siṃha-bhūpa-pratināyakānāṃ svidyanti gātrāny ativepitāni | tat tūrya-saṃvādiṣu garjiteṣu priyābhir ālambita-kandharāṇām ||SRs_2.232|| atra garjiteṣu nāyaka-saṃnāha-niḥsāṇa-śaṅkayāṅkuritasya pratināyakānāṃ trāsasya priyāliṅgana-taraṅgitasya ca harṣasya sveda-vepathu-sādṛśya-kalpita-saṃśleṣaḥ sandhiḥ | atyārūḍhasya bhāvasya vilayaḥ śāntir ucyate ||SRs_2.233|| 104ab yathā- śuddhāntasya nivārito' py anunayair niḥśaṅkam aṅkūrito vṛddhāmātya-hitopadeśa-vacanai ruddho' pi vṛddhiṃ gataḥ | mānodreka-taruḥ pratikṣiti-bhujām āmūlam unmūlyate vāhinyām anapota-siṃha-nṛpater ālokitāyām api ||SRs_2.234|| atra hitopadeśānādarādhirūḍhasya pratināyaka-gatasya garvasya śāntir āmūlam unmūlyata iti vāg-ārambheṇa vyajyate | śavalatvaṃ tu bhāvānāṃ saṃmardaḥ syāt parasparam ||SRs_2.235|| 104 yathā- ko vā jeṣyati soma-vaṃśa-tilakān asmān raṇa-prāṅgaṇe hantāsmāsu parāṅmukho hata-vidhiḥ kiṃ durgam adhyāsmahe | asmat-pūrva-nṛpān asau nihatavān dīrghān dhig asmad-bhujān kiṃ vākyair anapota-siṃha-nṛpateḥ sevaiva kṛtyaṃ param ||SRs_2.236|| atra garva-viṣādāsūyā-cintā-smṛty-amarṣa-nirveda-matīnāṃ saṃmardo bhāva-śāvalyam ity ucyate | dig-antarāla-sañcāra-kīrtinā siṃha-bhūbhujā | evaṃ sañcāriṇaḥ sarve sa-prapañcaṃ nirūpitāḥ ||SRs_2.237|| 105 iti sañcāri-bhāvāḥ | atha sthāyinaḥ- sajātīyair vijātīyair bhāvair ye tv atiraskṛtāḥ | kṣrābdhivan nayanty anyān svātmatvaṃ sthāyino hi te ||SRs_2.238|| 106 bharatena ca te kathitā rati-hāsotsāha-vismaya-krodhāḥ | śoko' tha jugupsā bhayam ity aṣṭau lakṣma vakṣyate teṣām ||SRs_2.239|| 107 tatra ratiḥ- yūnor anyonya-viṣayā sthāyinīcchā ratir bhavet | nisargeṇābhiyogena saṃsargeṇābhimānataḥ ||SRs_2.240|| 108 upamādhyātma-viṣayair eṣā syāt tatra vikriyāḥ | kaṭākṣa-pāta-bhrū-kṣepa-priya-vāg-ādayo matāḥ ||SRs_2.241|| 109 tatra nisargeṇa ratir, yathā- alaṃ vivādena yathā śrutas tvayā tathāvidhas tāvad aśeṣam astu saḥ | mamātra bhāvaika-rasaṃ manaḥ sthitaṃ na kāma-vṛttir vacanīyam īkṣate ||SRs_2.242|| (ku.saṃ. 5.82) atra rūpādi-dṛṣṭa-kāraṇa-nirapekṣā pārvatyāḥ ratir janmāntara-vāsanā-rūpā nisargād eva bhavati | abhiyogo' bhiniveśaḥ | tad-eka-paratvam iti yāvat | tena, yathā- tan me manaḥ kṣipati yat sarasa-prahāram ālokya mām agaṇita-skhalad-uttarīyā | trastaika-hāyana-kuraṅga-vilola-dṛṣṭiḥ sāśliṣṭavaty amṛta-saṃvalitair ivāṅgaiḥ ||SRs_2.243|| (mā.mā. 4.8) atrottarīya-skhalanādi-sūcitena madayantikā-premābhiyogena makarandasya tatra ratir utpadyate | saṃsargeṇa, yathā- utpattir deva-yajanād brahma-vādī nṛpaḥ pitā | suprasannojjvalā mūrtir asyāṃ snehaṃ karoti me ||SRs_2.244|| (ma.vī.ca. 1.21) atra deva-yajana-janakādi-sambandha-gauraveṇa sītāyāṃ rāmasya ratiḥ | atha abhimāṇaḥ | idam eva mama priyaṃ nānyad ity abhiprāyo' bhimānaḥ | tena, yathā- jagati jayinas te te bhāvā navendu-kalādayaḥ prakṛti-madhurāḥ santy evānye mano madayanti ye | mama tu yad iyaṃ yātā loke vilocana-candrikā nayana-viṣayaṃ janmany ekaḥ sa eva mahotsavaḥ ||SRs_2.245|| (mā.mā. 1.39) atra mādhavasya vilcana-candrikā-nayana-mahotsavādy-abhimānena itara-ramaṇīya-vastu-naiḥspṛhyeṇa ca mālatyāṃ ratiḥ | upamayā, yathā- api turaga-samīpād utpatantaṃ mayūraṃ na sa rucira-kalāpaṃ bāṇa-lakṣyīcakāra | sapadi gata-manaskaś citra-mālyānukīrṇe rati-vigalita-bandhe keśa-pāśe priyāyāḥ ||SRs_2.246|| (ra.vaṃ. 9.67) atra mṛgayāntaritāpi daśarathasya priyā-viṣayā ratis tadīya-keśa-kalāpa-sadṛśa-keki-kalāpa-darśanenotpadyate | adhyātmaṃ svātma-prāmāṇya-mātram | tena, yathā- kāmaṃ pratyādiṣṭāṃ smarāmi na parigrahaṃ munes tanayān | balavat tu dūyamānaṃ pratyāyayatīva me hṛdayam ||SRs_2.247|| (śaku. 5.31) atra duṣyantasya nija-citta-santāpa-pratyayena śāpa-vismṛtāyām api śakuntalāyāṃ ratiḥ | viṣayāḥ śabdādayaḥ | tatra śabdena, yathā mamaiva- sakhi me niyati-hatāyās tad-darśanam astu vā mā vā | punar api sa veṇu-nādo yadi karṇa-pathe patet tad evālam ||SRs_2.248|| atra prāg-adṛṣṭe' pi kṛṣṇe veṇu-nādena kāmavallyā ratiḥ | sparśena, yathā- yad ayaṃ ratha-saṅkṣobhād aṃsenāṃso rathāṅga-suśroṇyāḥ | spṛṣṭaḥ saroma-vikriyam aṅkuritaṃ manobhaveneva ||SRs_2.249|| (vi.u. 1.11) rūpeṇa, yathā- ayaṃ rāmo nāyaṃ sa tu janaka-dharmaṃ dalitavān ayaṃ kāmo nāyaṃ sa tu madhumadāmodita-manāḥ | sakhi jñātaṃ so' yaṃ yuvati-nayanotpādana-phalaṃ nidānaṃ bhāgyānāṃ jayati khalu siṃha-kṣitipatiḥ ||SRs_2.250|| atra rāmādi-smaraṇa-hetunā nāyaka-rūpātiśayena kasyāścid ratiḥ | rasena, yathā- haras tu kiñcit parilupta-dhairyaś candrodayārambha ivāmburāśiḥ | umā-mukhe bimba-phalādharoṣṭhe vyāpārayāmāsa vilocanāni ||SRs_2.251|| (ku.saṃ. 3.67) atra yadyapi sambhogāt prāg-ajñātasyādhara-rasasya rasaṃ prati vibhāvatā na saṅgacchate, tathāpi prasiddehḥ sambhāvitasya rasasyaiva vibhāvatvaṃ bimba-phalādharoṣṭha iti padena vyajyate | athavā samāsvādita-dākṣāyaṇī-bimbādharasya parameśvarasya tad-rasenaiva jananāntara-saṅgatāyām api tasyāṃ ratiḥ | gandhena, yathā mamaiva- unmīlan-nava-mālatī-parimala-nyakkāra-baddha-vratair ālolair ali-maṇḍalaiḥ pratipadaṃ pratyāśam āsevitaḥ | aṅgānām abhijāta-campaka-rucām asyā mṛgākṣyā sphuran- nāmodo' yam adṛṣṭa-pūrva-mahimā badhnāti me mānasam ||SRs_2.252|| atra parāśara-muni-prasādena labdhena divyena satyavatī-śarīra-saurabheṇa śantanos tasyāṃ ratiḥ | bhojas tu samprayogeṇa ratim anyām udāharat ||SRs_2.253|| 110a yathā- unnamayya sakaca-graham oṣṭhaṃ cumbati priyatame haṭha-vṛttyā | huṃ huṃ muñca ma ma meti ca mandaṃ jalpitaṃ jayati bāla-vadhūnām ||SRs_2.254|| (vijjikāyā idam iti subhāṣitāvaliḥ) vākṛtaṃ ca tenaiva | atra tarjanārthamokṣaṇārtha-vāraṇārthāṇāṃ mandaṃ maṇdaṃ prayogān mānavatyāḥ samprayoge raty-utpattiḥ pratīyata iti | samprayogasya śabdādiṣv antarbhāvān na tan-matam ||SRs_2.255|| 110 tathā hi-uktodāharaṇe mānavatī-jalpitasya śabda-rūpatvam eva | tathā ca- āarapasārioṭṭhaṃ aghaḍiaṇāsaṃ acuṃbiaṇiḍākaṃ | baṇṇaghialippamuhie tīe paricumbaṇaṃ bharimo ||SRs_2.256|| (gāthā 1.22) [ādara-prasāritoṣṭham aghaṭita-nāsam acumbita-niṭilam | varṇa-ghṛta-lipta-mukhyās tasyāḥ paricumbanaṃ smarāmaḥ ||] ity ādiṣu cumbanādīnām api sparśeṣv antar-bhāvaḥ | [atha raty-avasthāḥ] aṅkura-pallava-kalikā-praspunaphalabhoga-bhāg iyaṃ kramaśaḥ | premā mānaḥ praṇayaḥ sneho rāgo' nurāgaś ca ||SRs_2.257|| 111 atha premā- sa premā bheda-rahitaṃ yūnor yad bhāva-bandhanaṃ ||SRs_2.258|| 112a yathā- rathāṅga-nāmnor iva bhāva-bandhanaṃ babhūva yat prema parasparāśrayam | vibhaktam apy eka-sutena tat tayoḥ parasparasyopari paryacīyata ||SRs_2.259|| (raghu. 3.24) atra bheda-kāraṇe suta-snehe saty api sudakṣiṇā-dilīpayo rater aparihāṇena bheda-rahitatvam | [keṣucit lipiṣu idam udāharaṇam atra dṛśyate- cira-virahiṇor utkaṇṭhārti-ślathīkṛta-gātrayor navam iva jagaj jātaṃ bhūyaś cirād abhinandatoḥ | katham api dine dīrghe yāte niśām adhirūḍhayoḥ prasarati kathā bahvī yūnor yathā na tathā ratiḥ || (amaru. 39)] atha mānaḥ- yat tu premānubandhena svātantryād dhṛdayaṅgamam | 112 bahnāti bhāva-kauṭilyaṃ so' yaṃ māna itīryate ||SRs_2.260|| yathā- vyapohituṃ locanato mukhānilair apārayantaṃ kila puṣpajaṃ rajaḥ | payodhareṇorasi kācid unmanāḥ priyaṃ jaghānonnata-pīvara-stanī ||SRs_2.261|| (kirāṭa 8.19) atrāparādha-sambhāvanāyām api prema-kalpita-svātantryeṇa avajñā-rūpaṃ citta-kauṭilyam | [keṣucit lipiṣu idam udāharaṇam atra dṛśyate- muñca kopam animitta-locane sandhyayā praṇamito' smi nānyathā | kiṃ na vetsi sahadharma-cāriṇaṃ cakravāka-sama-vṛttim ātmanaḥ || (ku.saṃ. 8.57)] atha praṇayaḥ- bāhyāntaropacārair yat prema-mānopakalpitaiḥ | 113 badhnāti bhāva-viśrambhaṃ so' yaṃ praṇaya ucyate ||SRs_2.262|| yathā- pratiśrutaṃ dyūta-paṇaṃ sakhībhyo vivakṣati preyasi kuñcita-bhrūḥ | kaṇṭhaṃ karābhyām avalambya tasya mukhaṃ pidhatte svakapolakena ||SRs_2.263|| atra bhāva-bandhanāparādha-kauṭilyayor anuvṛttau kaṇṭhālambanādinopacāreṇa visrambhaḥ | [keṣucit lipiṣu idam udāharaṇam atra dṛśyate- kāñcyā gāḍhatarāvaruddha-vasana-prāntā kim-arthaṃ punar mugdhākṣī svapitīti tat-parijanaṃ svairaṃ priye pṛcchati | mātaḥ svaptum apīha vārayati mām ity āhita-krodhayā paryasya svapana-cchalena śayane datto' vakāśas tayā || (amaru. 18)] atha snehaḥ- viśrambhe paramāṃ kāṣṭhām ārūḍhe darśanādibhiḥ | 114 yatra dravaty antaraṅgaṃ sa sneha iti kathyate ||SRs_2.264|| darśanena, yathā kandarpa-sambhave- ubhe tadānīm ubhayos tu citte kaduṣṇa-niḥśvāsa-cariṣṇukena | ekīkariṣyann anurāga-śilpī rāgoṣmaṇaiva dravatām anaiṣīt ||SRs_2.265|| atra lakṣmī-nārāyaṇayor anyonya-darśanenāntaḥ-karaṇa-dravībhāvaḥ | sparśanena, yathā- gāḍhāliṅgana-vāmanīkṛta-kuca-prodbhinna-romodgamā sāndra-sneha-rasātireka-vigalat-śrīman-nitambāmbarā | mā mā mānada māti mām alam iti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim ||SRs_2.266|| (amaru 36) sa tredhā kathyate prauḍha-madhya-manda-vibhedataḥ | 115 pravāsādibhir ajñāta-citta-vṛttau priye jane | itara-kleśa-kārī yaḥ sa prauḍhaḥ sneha ucyate ||SRs_2.267|| 116 yathā- etasmān māṃ kuśalinam abhijñāna-dānād viditvā mā kaulīnād asita-nayane mayy aviśvāsinī bhūḥ | snehān āhuḥ kim api virahe dhvaṃsinas te tv abhogād iṣṭe vastuny upacita-rasāḥ prema-rāśī bhavanti ||SRs_2.268|| [me.dū. 2.52] atra proṣite yakṣe sneha-janitayā tad-anyāsaṅga-śaṅkayā janitaḥ priyā-kleśaḥ mayy aviśvāsinī mā bhūr iti pratyāśvāsanena vyajyate | atha madhyamaḥ- itarānubhavāpekṣāṃ sahate yaḥ sa madhyamaḥ ||SRs_2.269|| 117a yathā- kiṃ devyāḥ kṛta-dīrgha-roṣa-muṣita-snigdha-smitaṃ tan-mukhaṃ kiṃ vā sāgarikāṃ kramoddhata-ruṣā santarjyamānāṃ tathā | baddhvā nītam ito vasantakam ahaṃ kiṃ cintayāmy adya bhoḥ sarvākāra-kṛta-vyathaḥ kṣaṇam api prāpnomi no nirvṛtim ||SRs_2.270|| (ratnā. 3.19) atra sāgarikānubhavāpekṣayā rāja-sneho vāsavadattāyāṃ madhyamaḥ | atha mandaḥ- dvayor ekasya mānādau tad anyasya karoti yaḥ | 117 naivopekṣāṃ na cāpekṣāṃ sa sneho manda ucyate ||270|| yathā- manye priyāhṛtamanās tasyāḥ praṇipāta-laṅghanaṃ sevām | evaṃ hi praṇayavatī sā śakyam upekṣituṃ kupitā ||SRs_2.271|| (mā.a.mi. 3.23) atra kupitāyām irāvatyām upekṣāpekṣābhāvasya kathanena rājñaḥ snehas tad-viṣayo mandaḥ | ādi-śabdād atiparicayādayaḥ | yathā- yaḥ kaumāra-haraḥ sa eva hi varas tā eva caitra-kṣapās te conmīlita-mālatī-surabhayaḥ prauḍhāḥ kadambānilāḥ sā caivāsmi tathāpi tatra surata-vyāpāra-līlā-vidhau revā-rodhasi vetasī-taru-tale cetaḥ samutkaṇṭhate ||SRs_2.272|| atra kasyāścit svairiṇyā gṛhiṇītva-paricayena pati-daśāṃ prāpte' pi jāre upekṣāpekṣayor abhāva-kathanān mandaḥ snehaḥ | atha rāgaḥ- duḥkham apy adhikaṃ citte sukhatvenaiva rajyate | 118 yena sneha-prakarṣeṇa sa rāga iti gīyate ||SRs_2.273|| kusumbha-nīlī-mañjiṣṭha-rāga-bhedena sa tridhā | 119 kusumbha-rāgaḥ sa jñeyo yaś citte rajyati kṣaṇāt | atiprakāśamāno' pi kṣaṇād eva vinaśyati ||SRs_2.274|| 120 yathā- bahu-ballahassa jā hoi ballahā kahabi pañjadi ahāiṃ | sā kiṃ chaṭṭhaṃ maggaī katto miṭṭhaṃ a bahuaṃ a ||SRs_2.275|| (gāthā 1.72) [bahu-vallabhasya yā bhavati vallabhā katham api pañca-divasāni | sā kiṃ ṣaṣṭhaṃ mṛgayate kuto mṛṣṭaṃ ca bahukaṃ ca ||] nīlī-rāgas tu yaḥ sakto nāpaiti na ca dīpyate ||SRs_2.276|| 121a yathā- yadaiva pūrve janane śarīraṃ sā dakṣa-roṣāt sudatī sasarja | tadā-prabhṛty eva vimukta-saṅgaḥ patiḥ paśūnām aparigraho' bhūt ||SRs_2.277|| (ku.saṃ. 3.53) atra paśupati-citta-rāgaḥ satī-saṅgamābhāva-niścayenāpi nāpaiti | viṣayābhāvān na prakāśate ca | acireṇaiva saṃsaktaś cirād api na naśyati | 121 atīva śobhate yo' sau māñjiṣṭho rāga ucyate ||SRs_2.278|| yathā- advaitaṃ sukha-duḥkhayor anugataṃ sarvāsv avasthāsu yad viśrāmo hṛdayasya yatra jarasā yasminn ahāryo rasaḥ | kālenāvaraṇātyayāt pariṇate yat sneha-sāre sthitaṃ bhadraṃ tasya sumānuṣasya katham apy ekaṃ hi tat prāpyate ||SRs_2.279|| (u.rā.ca. 1.38) rāga eva svayaṃ vedya-daśā-prāptyā prakāśitaḥ | 122 yāvad-āśraya-vṛttiś ced anurāga itīritaḥ ||279|| yathā mamaiva- aśrānta-kaṇṭhakodgamam anavarata-svedam aviratotkampam | aniśa-mukulitāpāṅgaṃ mithunaṃ kalayāmi tad-avinābhūtam ||SRs_2.280|| atra pārvatī-parameśvarayo ratiḥ śarīraikya-sambandhena yāvad-āśraya-vṛttiḥ anubhūta-sarva-rāgopaplavatayā sva-saṃvedya-daśā-prakāśita-nitya-bhoga-rūpā aśrānta-romāñcādibhir anubhāvair vyajyate | anye prītiṃ rater bhedm āmananti na tan-matam | 123 asamprayoga-viṣayā seyaṃ harṣān na bhidyate ||280|| atha hāsaḥ- bhāṣaṇākṛti-veṣāṇaṃ kriyāyāś ca vikārataḥ | 124 laulyādeś ca parasthānām eṣām anukṛter api ||SRs_2.281|| vikāraś cetaso hāsas tatra ceṣṭāḥ samīritāḥ | 125 dṛṣṭer vikāro nāmauṣṭha-kapola-spandanādayaḥ ||SRs_2.282|| bhāṣā-vikāro bhāṣaṇāsambaddhatvādiḥ | ākṛti-vikṛtir ativāmana-danturatvādiḥ | veṣa-vikāro viruddhālaṅkāra-kalpanā | kriyā-vikāro vikaṭa-gatitvādiḥ | eṣām udāharaṇāni kaiśikyāṃ śuddha-hāsyaje narmaṇi nirūpitāni draṣṭavyāni | laulyād, yathā- bāleya-taṇḍula-vilopa-kadarthitābhir etābhir agni-śaraṇeṣu sadharmiṇībhiḥ | utrāsahetum api daṇḍam udasyamānam āghrātum icchati mṛge munayo hasanti ||SRs_2.283|| (a.rā. 2.20) atra mṛgāṇāṃ santrāsana-yaṣṭi-samāghrāṇa-laulyena munīnāṃ hāsaḥ | purānukaraṇena, yathā- pi pi priya sa sa svayaṃ mu mu mukhāsavaṃ dehi me ta ta tyaja du du drutaṃ bha bha bha bhājanaṃ kāñcanam | iti skhalita-jalpitaṃ mada-vaśāt kuraṅgīdṛśaḥ prage hasita-hetave sahacarībhir adhyaiyata ||SRs_2.284|| (sa.ka.ā.) atha utsāhaḥ- śaktir dhariya-sahāyādyaiḥ phala-ślāghyeṣu karmasu | 126 satvarā mānasī vṛttir utsāhas tatra vikriyāḥ ||SRs_2.285|| kālādyavekṣaṇaṃ dhairyaṃ vāg-ārambhādayo' pi ca | 127 sahajāhārya-bhedena sa dvidhā paribhāṣyate ||SRs_2.286|| śaktyā sahajotsāho, yathā- atho mahendraṃ girim āruroha vārāṃ nidhiṃ laṅghayituṃ hanūmān | vāmetarākṣi-sphuraṇena jāna kara-sthitāṃ rāghava-kārya-siddhim ||SRs_2.287|| sa eva dhairyeṇa, yathā- śaktyā vakṣasi magnayā saha mayā mūḍhe plavaṅgādhipe nidrāṇeṣu ca vidravatsu kapiṣu prāptāvakāśe dviṣi | mā bhaiṣteti nirundhataḥ kapi-bhaṭānasyorjitātma-sthiteḥ saumitrer adhiyuddha-bhūmi gaditā vācas tvayā na śrutāḥ ||SRs_2.288|| atra rāvaṇa-śakti-prahāreṇa kṣīṇa-śakter api lakṣmaṇasya dhairya-janitotsāhaḥ kapi-bhaṭāśvāsanādibhir vyajyate | sahāyena sahajotsāho, yathā- sa gupta-mūla-prayatnaḥ śuddha-pārṣṇir ayānvitaḥ | ṣaḍ-vidhaṃ balam ādāya pratasthe vijigīṣayā ||SRs_2.289|| (ra.vaṃ. 4.26) śaktyāhāryotsāho, yathā- hastālambitam akṣa-sūtra-valayaṃ karṇāvataṃsīkṛtaṃ srastaṃ bhrū-yugam unnamayya racitaṃ yajñopavītena ca | saṃnaddhā jaghane ca valkala-paṭī pāṇiś ca dhatte dhanur dṛṣṭaṃ bho janakasya yogina idaṃ dāntaṃ viraktaṃ manaḥ ||SRs_2.290|| (bā.rā. 1.53) dhairya-sahāyābhyām āhāryo, yathā- tava prasādāt kusumāyudho' pi sahāyam ekaṃ madhum eva labdhvā | kuryāṃ harasyāpi pināka-pāṇer dhairya-cyutiṃ ke mama dhanvino' nye ||SRs_2.291|| (ku.saṃ. 3.10) atra svabhāva-śakti-rahitasya manmathasya indra-protsāhana-janitena dhairyeṇa vasanta-sahāyena cāhṛtotsāho dhairya-cyuti-cikīrṣā-kathanād abhivyajyate | atha vismayaḥ- lokottara-padārthānāṃ tat-pūrva-lokanādibhiḥ | 128 vistāraś cetaso yas tu vismayaḥ sa nigadyate | kriyās tatrākṣi-vistāra-sādhūkti-pulakādayaḥ ||SRs_2.292|| 129 yathā- śilā kampaṃ dhatte śiva śiva viyuṅkte kaṭhinatām aho nārīcchāyām ayati vanitābhūyam ayate | vadaty evaṃ rāme vivalita-mukhī balkalam uraḥ- sthale kṛtvā baddhvā kaca-bharam udasthād ṛṣi-vadhūḥ ||SRs_2.293|| atha krodhaḥ- vadhāvajñādibhiś citta-jvalanaṃ krodha īritaḥ | eṣa tridhā bhavet kordha-kopa-roṣa-prabhedataḥ ||SRs_2.294|| 130 vadha-cchedādi-paryantaḥ krodhaḥ krūra-janāśrayaḥ | abhyarthanāvadhiḥ prāyaḥ kopo vīra-janāśrayaḥ ||SRs_2.295|| 131 śatru-bhṛtya-suhṛt-pūjyāś catvāro viṣayās tayoḥ | muhur daṣṭoṣṭhatā bhugna-bhrukuṭī-danta-ghaṭṭanam ||SRs_2.296|| 132 hasta-niṣpīḍanaṃ gātra-kampaḥ śastra-pratīkṣaṇam | sva-bhujāvekṣaṇaṃ kaṇṭha-garjādyāḥ śātrava-krudhi ||SRs_2.297|| 133 vadhena śatru-viṣaya-krodho, yathā- kṛtam anumataṃ dṛṣṭaṃ vā yair idaṃ guru-pātakaṃ manuja-paśubhir nirmaryādair bhavadbhir udāyudhaiḥ | naraka-ripuṇā sārdhaṃ teṣāṃ sabhīm akirīṭinām ayam aham asṛṅ-medo-māṃsaiḥ karomi diśāṃ balim ||SRs_2.298|| (ve.saṃ. 3.24) avajñayā śatru-viṣaya-krodho, yathā- śruti-śikhara-niṣadyāvadya-māna-prabhāvaṃ paśupatim avamantuṃ ceṣṭate yasya buddhiḥ | pralaya-śamana-daṇḍoccaṇḍam etasya so' haṃ śirasi caraṇam enaṃ pātayāmi tri-vāram ||SRs_2.299|| atra parameśvarāvajñayā janito dakṣa-viṣayo dadhīci-krodhaḥ paruṣa-vāg-ārambheṇa vyajyate | bhṛtya-krodhe tu ceṣṭāḥ syus tarjanaṃ mūrdha-dhananam | nirbhartsanaṃ ca bahudhā muhur nirvarṇanādayaḥ ||SRs_2.300|| 134 yathā vīrānande- ādhūta-mūrdha-daśakaṃ taralāṅulīkaṃ rūkṣekṣaṇaṃ paruṣa-huṅkṛti-garbha-kaṇṭham | paśyan niśācara-mukhāni tato' vatīrṇaḥ saudhāt plavaṅga-pati-muṣṭi-hato daśāsyaḥ ||SRs_2.301|| atra sugrīva-sampāte palāyiteṣu bhṛtyeṣu rāvaṇasya krodho mūrdha-dhūnanādibhir anubhāvair vyajyate | mitra-krodhe vikārāḥ syur netrāntaḥ-patad-aśrutā | tūṣṇīṃ dhyānaṃ ca naiścalyaṃ śvasitāni muhur muhuḥ | 135 maunaṃ vinamra-mukhatā bhugna-dṛṣṭyādayo' pi ca ||SRs_2.302|| yathā mamaiva- subhadrāyāḥ śrutvā tad-anumatimat tena haraṇaṃ kṛtaṃ kaunteyena kṣubhita-manasaḥ stabdha-vapuṣaḥ | namad-vaktrāḥ svānte kim api vilikhanto' tikuṭilair apaśyann udbāṣpair yadu-patim apāṅgair yadu-bhaṭāḥ ||SRs_2.303|| atra subhadrā-haraṇānumatyā janitaḥ kṛṣṇa-viṣayo yadūnāṃ krodhaḥ kuṭila-vīkṣaṇādibhir vyajyate | pūjya-krodhe tu ceṣṭāḥ syuḥ sva-nindā namra-vaktratā | 136 anuttara-pradānāṅga-sveda-gadgadikādayaḥ ||SRs_2.304|| yathā vīrānande- rāma-pravāsa-jananīṃ jananīṃ vilokya rūkṣaṃ vivakṣur api gadgadikāṃ dadhānaḥ | namrānanaḥ kuṭila-rajyad-apāṅga-dṛṣṭir jajvāla cetasi paraṃ bharato mahātmā ||SRs_2.305|| śatru-krodhe tu ceṣṭāḥ syur bhāva-garbhita-bhāṣaṇam | 137 bhrūbheda-niṭila-sveda-kaṭākṣaāruṇimādayaḥ ||SRs_2.306|| yathā- kopena pravidhūta-kuntala-bharaḥ sarvāṅgajo vepathuḥ kiñcit kokanada-cchadena sadṛśe netre svayaṃ rajyataḥ | dhatte kāntim idaṃ ca vaktram anayor bhaṅgena bhīma-bhruvoś candrasyodbhaṭa-lāñchanasya kamalasyodbhrānta-bhṛṅgasya ca ||SRs_2.307|| (u.rā.ca. 5.36) atra lavasya candraketoś ca paraspara-viṣayaḥ kopo bhrū-bhedādibhir vyajyate | bhṛtyādi-kopa-tritaye tat-tat-krodhāditāḥ kriyāḥ ||SRs_2.308|| 138 atha roṣaḥ- mithaḥ strī-puṃsayor eva roṣah strī-gocaraḥ punaḥ | pratyayāvadhir atra syur vikārāḥ kuṭilekṣaṇam | 139 adhara-sphuraṇāpāṅga-rāga-niḥśvasitādayaḥ ||SRs_2.309|| yathā vīrānande- bhrū-bhaṅga-bhinnam uparañjita-locanāntam ākampitādharam atiśvasitānubandham | patyur mukhaṃ kṣiti-sutā parilokayantī kārā-vimuktir api kaṣṭatareti mene ||SRs_2.310|| atra rāvaṇa-kārāgāra-śaṅkayā janitaḥ sītā-viṣayo rāmasya roṣo bhrū-bhaṅgādibhir anubhāvair vyajyate | pratyayāvadhitvaṃ, yathā- diṣṭyārdha-śruta-vipralambha-janita-krodhād ahaṃ no gato diṣṭyā no paruṣaṃ ruṣārdha-kathite kiñcin mayā vyāhṛtam | māṃ pratyāyayituṃ vimūḍha-hṛdayaṃ diṣṭyā kathāntaṃ gatā mithyā-dūṣita-yānayā virahitaṃ diṣṭyā na jātaṃ jagat ||SRs_2.311|| (ve.saṃ. 2.13) atra svapna-vṛttānta-śravaṇa-bhrānti-janitasya bhānumatī-viṣayakasya suyodhana-roṣasya svapna-śeṣa-śravaṇa-janita-pratyaya-kṛtā śāntiḥ diṣṭyety-ādi-vāg-ārambheṇa vyajyate | dvedhā nigaditaḥ strīṇāṃ roṣaḥ puruṣa-gocaraḥ | 140 sapatnī-hetur ādyaḥ syād anyaḥ syād anya-hetukaḥ ||SRs_2.312|| sapatnī-hetuko roṣo vipralambhe prapañcyate | 141 anya-hetu-kṛte tv atra kriyāḥ puruṣa-roṣavat ||SRs_2.313|| yathā- mayy eva vismaraṇa-dāruṇa-citta-vṛttau vṛttaṃ rahaḥ-praṇayam apratipadyamāne | bhedād bhruvoḥ kuṭilayor atilohitākṣyā bhagnaṃ śarāsanam ivātiruṣā smarasya ||SRs_2.314|| (śaku. 5.23) atra prāktana-vṛttāntāpahnava-janito duṣyanta-viṣayakaḥ śakuntalā-roṣo bhrū-bhaṅgādibhir anubhāvair vyajyate | atha śokaḥ- bandhu-vyāpatti-daurgaty-adhana-nāśādibhiḥ kṛtaḥ | 142 citta-kleśa-bharaḥ śokas tatra ceṣṭā vivarṇatā ||SRs_2.315|| bāṣpodgamo mukhe śoṣaḥ stambha-niḥśvasitādayaḥ | 143 uttamānam ayaṃ prauḍho vibhāvair anya-saṃśritaiḥ ||SRs_2.316|| ātma-sthair atirūḍho' pi prāyaḥ śauryeṇa śāmyati | 144 tatra ceṣṭā guṇākhyāna-nigūḍha-ruditādayaḥ ||SRs_2.317|| para-gata-vibhāvair, yathā- devo rakṣatu vaḥ kilānana-parivyākīrṇa-cūḍā-bharāṃ bhartur bhasmani petuṣīṃ karatala-vyāmṛṣṭa-pārśva-kṣitim | hā prāṇeśvara hā smareti rudatīṃ bāspākulākṣīṃ ratiṃ dṛṣṭvā yasya lalāṭa-locanam api vyāptāśru nirvāpitam ||SRs_2.318|| atra rati-gata-śocya-daśā-vilokanena devasya śoko bāṣpodgamena vyajyate | ātma-gatair, yathā- ayi karṇa karṇa-subhagāṃ prayaccha me giram udvamann iva mudaṃ mayi sthirām | satatāviyuktam akṛtāpriyaṃ kathaṃ vṛṣasena-vatsala vihāya yāsi mām ||SRs_2.319|| (ve.saṃ. 5.14) syād eṣa mṛti-paryantaḥ sva-parasthais tu madhyame | 145 anativyakta-rudita-pramukhās tatra vikriyāḥ ||SRs_2.320|| svagatair madhyamasya, yathā karuṇā-kandale- nyāyopādhir ayaṃ yad aśru-kaṇikā muñcanti bandhu-vyaye rāgopādhir ayaṃ tyajanti viṣayān yaj jñātayo dustyajān | prāṇānāṃ punar utkramaḥ kim upadhis tat kena vijñāyate devaṃ cānakadundubhiṃ daśarathaṃ cekṣvāku-vaṃśyaṃ vinā ||SRs_2.321|| atra vasudevasya bandhu-vipattijaḥ śokaḥ prāṇotkramaṇena vyajyate | para-gatair, yathā- nirbhidyanta ivāṅgakānya-suharair ākranda-saṃstambhanaiḥ kaṇṭhe garva-niruddha-bāṣpa-vigame vācāṃ gatir gadgadā | dhāvaty antara-saṃstutān api janān kaṇṭhe grahītuṃ manaḥ kāṣṭhā tasya mamedṛśī yadukule kulyaḥ kathaṃ jīvati ||SRs_2.322|| [*14] [*14] karuṇā-kandalād iti bhāti | atra yadu-kula-dhvaṃsanena nāradasya śokaḥ | hetubhiḥ svagatair eva prāyaḥ strī-nīcayor ayam | 146 maraṇa-vyavasāyāntas tatra bhū-pariveṣṭanam | urastāḍana-nirbheda-pātoccai rodanādayaḥ ||SRs_2.323|| 147 atha nīca-gato, yathā karuṇā-kandale- kacair ardha-cchinnaiḥ kara-nihita-raktaiḥ kuca-taṭair nakhotkṛttair gaṇḍair upala-hati-śīrṇaiś ca niṭilaiḥ | vidīrṇair ākrandād vikala-gaditaiḥ kaṇṭha-vivarair manas takṣṇotyantaḥ-pura-parijanānāṃ sthitir iyam ||SRs_2.324|| strī-gato, yathā- atha sā punar eva vihvalā vasudhāliṅgana-dhūsara-stanī | vilalāpa vikīrṇa-mūrdhajā sama-duḥkhām iva kurvatī sthalīm ||SRs_2.325|| [ku.saṃ. 4.4] atha jugupsā- ahṛdyānāṃ padārthānāṃ darśana-śravaṇādibhiḥ | saṅkocanaṃ yan manasah sā jugupsātra vikriyāḥ ||SRs_2.326|| 148 nāsāpidhānaṃ tvaritā gatir āsya-vikūṇanam | sarvāṅga-dhūnanaṃ kutsā muhur niṣṭhīvanādayaḥ ||SRs_2.327|| 149 ahṛdya-darśanād, yathā- niṣṭāpa-svidyad-asthnaḥ kvathana-pariṇaman medasaḥ pretakāyān ākṛṣyāsakta-dhūpān api kuṇapa-bhujo bhūyasībhyaś citābhyaḥ | utpakva-sraṃsi māṃsa-pracalad-ubhayataḥ sandhi-nirmukta-mārād ete niścūṣya jaṅghān alakam udayinīr majja-dhārāḥ pibanti ||SRs_2.328|| (mā.mā. 5.17) atra jaṅghā-niścūṣaṇa-majja-dhārā-pānādi-janitā piśāca-viṣayā mādhavasya jugupsā garhaṇena ete kuṇapa-bhuja ity anena vyajyate | śravaṇād, yathā- medo-majjā-śoṇitaiḥ picchile' ntas tvak-pracchanne snāyu-baddhāsthi-sandhau | sādhur dehe karma-caṇḍāla-gehe badhnāty udyat-pūti-gandhe ratiṃ kaḥ ||SRs_2.329|| atra kasyacid vastu-tattva-vicārāgama-śravaṇa-janitā dehe jugupsā-rūpā nindā vyajyate | ghṛṇā śuddhā jugupsānyā daśa-rūpe nirūpitā | sā heya-śravaṇotpanna-jugupsāyā na bhidyate ||SRs_2.330|| 150 atha bhayam- bhayaṃ tu mantunā ghora-darśana-śravaṇādibhiḥ | cittasyātīva cāñcalyaṃ tat prāyo nīca-madhyayoḥ ||SRs_2.331|| 151 uttamasya tu jāyeta kāraṇair atilaukikaiḥ | bhaye tu ceṣṭā vaivarṇyaṃ stabdhatvaṃ gātra-kampanam ||SRs_2.332|| 152 palāyanaṃ parāvṛtya vīkṣaṇaṃ svātma-gopanam | āsya-śoṣaṇam utkrośa-śaraṇānveṣaṇādayaḥ ||SRs_2.333|| 153 mantur aparādhaḥ | tasmād, yathā- vibhūṣaṇa-pratyupahāra-hastam upasthitaṃ vīkṣya viśāmpatis tam | sauparṇam astraṃ pratisañjahāra prahveṣv anirbandha-ruṣo hi santaḥ ||SRs_2.334|| (ra.vaṃ. 16.80) ghora-darśanād, yathā- parājitaś cola-bhayena pāṇḍyaḥ palāyamāno diśi dakṣiṇasyām | samākulo vārinidhiṃ vigāhya setu-cchidaṃ dāśarathiṃ nininda ||SRs_2.335|| atra yuddha-saṃrambha-bhīmasya colasya darśanāt pāṇḍyasya bhayaṃ palāyanādibhir vyajyate | ghora-śravaṇād, yathā- śrutvā niḥsāṇa-rāṇaṃ raṇa-bhuvi bhavato mādhava-kṣmādhavendra prāpya pratyarthi-vīrāḥ kula-śikhari-guhāṃ gūḍha-gāḍhāndhakārām | līnā lūna-pratāpā nija-kaṭaka-maṇi-śreṇikānti-prakarṣa- sraṣṭāraṃ naṣṭa-dhairyāḥ kamala-bhuvam aho hanta nindanti mandam ||SRs_2.336|| atilaukikāt kāraṇād uttamasya, yathā- aśaknuvan soḍhum adhīra-locanaḥ sahasra-raśmer iva yasya darśanam | praviśya hemādri-guhā-gṛhāntaraṃ nināya bibhyad divasāni kauśikaḥ ||SRs_2.337|| [māgha 1.53] atra varṇanīyatayā uttama-rāvaṇaṃ prati devendrasya (bhītatva-varṇanāt) madhyamatvaṃ (eveti tasya uttamatvaṃ katham iti) nāśaṅkanīyam | yataḥ prakṛtir eva kāraṇaṃ puṃsām uttamatve | na tu varṇanā | varṇanāyāḥ kāraṇatve priyeṇa tasyānaparādha-bādhitāḥ (māghe 1.61) ity ādibhiḥ augryādi-bhāva-kathanam (varṇanīyatayā) uttamasya rāvaṇasya nocitaṃ syāt | tasmād uttama-prakṛter api devendrasya lokātirikta-vara-prabhāva-bhīṣaṇād rāvaṇād bhayam upapadyate | uttamasyāpi hetuja-bhayānaṅgīkāre- vidrāṇe dravya-nāthe savitari tarale jāta-śaṅke śaśāṅke vaikuṇṭhe kuṇṭha-garve dravati maghavati klānta-kāntau kṛtānte | abrahmṇyaṃ bruvāṇe viyati śata-dhṛtāv uddhṛtaikāgra-haste pāyād vaḥ kāla-kūṭaṃ jhaṭiti kavalayan līlayā nīla-kaṇṭhaḥ ||SRs_2.338|| ity atra vidrāva-tāralyādibhir udghoṣitasya dravya-nātha-savitrādi-gata-bhayasya apalāpaḥ katham abhidheyaḥ | tad-apalāpe ca kāla-kūṭa-bhakṣaṇasya sukaratvāt tat-kārya-nirvahaṇaika-prāṇasya nīlakaṇṭha-prabhāvotkarṣasya kathaṃ mastakonnamanaṃ syāt | hetujād itare prokte bhaye soḍhala-sūnunā | kṛtrimaṃ tūttama-gataṃ gurv-ādīn pratyavāstavam ||SRs_2.339|| 154 vibhīṣikotthaṃ bālāder vitrāsitakam ity ubhe | tatrāntyam antarbhūtaṃ syād ghora-śravaṇaje bhaye ||SRs_2.340|| 155 bhikṣu-bhallūka-corādi-sūcanā-kalpitatvataḥ | ādyaṃ tu yukti-kākṣyāyāṃ bhaya-kakṣyāṃ na gāhate ||SRs_2.341|| 156 gurv-ādi-saṃnidhau yasmān nīcaiḥ sthity-ādi-sūcitam | bhāvo vinaya eva syād atha syān nāṭake yadi ||SRs_2.342|| 157 avahitthatayā tasya bhayatvaṃ dūrato gatam | ato hetujam evaikaṃ bhayaṃ syād iti niścayaḥ ||SRs_2.343|| 158 tathā ca bhāratīye- etat svabhāvajaṃ syāt sattva-samutthaṃ tathaiva kartavyam | punar ebhir eva bhāvaiḥ kṛtakaṃ mṛdu-ceṣṭitaiḥ kāryam ||SRs_2.344|| iti | (nā.śā. 6.71) nanu cātra svabhāvajaṃ kṛtakaṃ ceti dvividhaṃ bhayaṃ pratīyate | tasmāt tad-virodha iti cet, maivam | bharatādy-abhiprāyam ajānatāṃ pelavokti-mātra-tātparyeṇa na śaṅkitavyam | tathā hi-yathā loke mañjiṣṭhādi-dravyaṃ sahajo raktimā gāḍhataraṃ vyāpnoti | evaṃ madhya-nīcayor bhayaṃ svalpa-kāraṇa-mātre' pi sahajavad dṛśyata iti sahajam ity upacaryate | yathā kṛtako lākṣā-rasaḥ prayatna-sajjito' pi kāṣṭhādikam antar na vyāpnoti, evam uttama-gataṃ bhayam iti alaukika-kāraṇa-prakarṣeṇāpi kṛtakavad eva pratīyata iti kṛtakam ity upacaryate | anyathā (tasya vāstavatve) svābhāvikasya bhayasya dāma-darśane' pi samutpatti-prasaṅgāt | nanu yadi svābhāvikaṃ bhayaṃ (uttamasya) na vidyate (tarhi)- dvāre niyukta-puruṣānumata-praveśaḥ siṃhāsanāntika-careṇa sahopasarpan | tejobhir asya vinivārita-dṛṣṭi-pātair vākyād ṛte punar iva prativārito' smi ||SRs_2.345|| (mā.a.mi. 1.12) ity ādiṣu kathaṃ bhayotpattir iti ced ucyate | bhīṣaṇās trividhāḥ-ākṛti-bhīṣaṇāḥ kriyā-bhīṣaṇāḥ māhātmya-bhīṣaṇāś ceti | tatrākṛti-bhīṣaṇāḥ rakṣaḥ-piśācādayaḥ | kriyā-bhīṣaṇāḥ vīrabhadra-paraśurāma-śārdūla-vṛkādayaḥ | māhātmya-bhīṣaṇā deva-naradevādayaḥ | tato' tra māhātmya-bhīṣaṇa-rāja-darśanād bhayaṃ nāṭyācāryasya (hara-dattasya) jāyate | na punaḥ svabhāvāt | tad etan niḥśaṃśayaṃ kṛtam aho durāsado rāja-mahimā iti pūrva-vākyaṃ grathnatā tenaiva kālidāseneti sarvaṃ kalyāṇam | bhojenoktāḥ sthāyino' nye garvaḥ sneho dhṛtir matiḥ | sthāsnur evoddhata-preyaḥ śāntodātta-raseṣv api | 159 tatra sneho rater bhedas tridhā cecchātma-tat-kṛtaḥ ||SRs_2.346|| tathā hi-idaṃ khalu tenaiva preyo-rasa-vādinā mahārājenodāhṛtam- yad eva rocate mahyaṃ tad eva kurute priyā | iti vetti na jānāti tat priyaṃ yat karoti sā ||SRs_2.347|| iti | tenaiva vyākṛtaṃ ca-vatsala-prakṛter dhīra-lalita-nāyakasya priyālambana-vibhāvād utpannaḥ snehaḥ sthāyi-bhāvo viṣaya-saundaryādibhir uddīpana-vibhāvair uddīpyamānaḥ samupajāyamānair mati-dhṛti-smṛty-ādibhir vyabhicāri-bhāvair anubhāvaiś ca praśaṃsādibhiḥ saṃsṛjyamāno niṣpannaḥ preyo-rasa iti pratīyate | rati-prītyor api cāyam eva mūla-prakṛtir iṣyate | na tāvad asya snehasya ratiṃ prati mūla-prakṛtitvam | raty-aṅkura-daśāyām asyāsambhavāt | sambhogecchā-mātraṃ hi ratiḥ | saiva prema-māna-praṇayākhyābhis tisṛbhiḥ pūrva-daśābhir utkaṭībhūtā caturtha-daśāyāṃ citta-dravī-bhāva-lakṣaṇa-sneha-rūpatām āpnoti | tathā ca bhāva-prakāśikāyām- iyam aṅkuritā premṇā mānāt pallavitā bhavet | sakorakā praṇayataḥ snehāt kusumitā bhavet ||SRs_2.348|| iti | ato' sminn udāharaṇe snehasya rati-rūpeṇaivāsvādyatvaṃ na pṛthak sthāyitvena | evaṃ ca snehasya rati-bhedatva-kathanāt preyo-rasasyāpi śṛṅgārād apṛthaktvam artha-siddham | anye poṣā-sahiṣṇutvān naiva sthāyi-padocitāḥ ||SRs_2.349|| 160 tathāpi garva-sthāyitvam udāhṛtam- apakartāham asmīti mā te manasi bhūd bhayam | vimukheṣu na me khaḍgaḥ prahartuṃ jātu vāñchati ||SRs_2.350|| (sa.ka.ā., kāvyādarśa 2.293) vyākṛtaṃ ca-atra mayāpakāraḥ kṛta iti yat te cetasi bhayaṃ tan mā bhūt | mama khaḍgaḥ parāṅmukheṣu na kadācid api parahartum utsahata iti sarvathaiva rūḍho' haṅkāraḥ pratīyate | so' yaṃ garva-prakṛtir uddhato nāma raso niṣpadyate iti | na tāvad atra garvaḥ | kiṃ tu pūrvam apakartāraṃ paścād bhītaṃ dviṣantam avalokya jātayā sama-ravi-mukhaṃ na hanmi mā bhaiṣīr iti vāk-sūcitayā nīce dayayā kasyacid vīra-sārvabhaumasya śobhā nāma pauruṣa-sāttvika-bhāvaḥ pratīyate | yadi vā abhītam api śatruṃ bhīto yadi tarhi palāyasvety adhikṣipatīti garva iti ced astu vā garvaḥ | tathāpy asatyabhītikalpanā-rūpa-cittādhyavasāya-prakāśana-dvāreṇa śatru-gata-krodham eva puṣṇāti | kiṃ ca vimukhāprahāra-rūpātma-sambhāvanā-rūpa-garvasya asatya-bhīti-kalpanopabṛṃhaṇāt poṣo bhāvakānāṃ vairasyāya, na kevalaṃ svādābhāvāyeti nāsminn udāharaṇe garvasya sthāyitvam upapadyate | dhṛteḥ sthāyitvam api tenaivodāhṛtam, tathā hi- sarvāḥ sampattayas tasya santuṣṭaṃ yasya mānasam | upānad-gūḍha-pādasya nanu carmāstṛtaiva bhūḥ ||SRs_2.351|| (sa.ka.ā.) iti | vyākṛtaṃ ca | atra kasyacid upaśānta-prakṛter dhīra-śānta-nāyakasya arthopagamana-mano' nukūla-dārādi-sampatter ālambana-vibhāva-bhūtāyāḥ samutpanno dhṛti-sthāyi-bhāvo vastu-tattvālocanādibhir uddīpana-vibhāvair uddīpyamānaḥ samupajāyamāna-smṛti-maty-ādibhir vyabhicāri-bhāvair vāg-ārambhādibhiś cānubhāvair anuṣajyamāno niṣpannaḥ śānto rasa iti gīyate | anye punar asya śamaṃ prakṛtim āmananti | sa tu dhṛter eva viśeṣo bhaviṣyatīti | atra tāvad anukūla-dāra-siddhi-janitāyāḥ dhṛtes tu rati-paratantratvam ābāla-gopāla-prasiddham | nanu, vastutattvālocanādibhir asyāḥ sthāyitvaṃ kalpyate iti cet, na | naiḥspṛhya-vāsanā-vāsite bhāvaka-citte vibhāvādiṣv api naiḥsvpṛhyonmeṣād dhṛter mūla-ccheda-prasaṅgāt | artha-sampatti-janitā dhṛtis tu agṛdhnu-lakṣaṇa-lokottaratva-prāpti-vyavasāya-rūpam utsāham anusarantī vīropakaraṇatām āpnotīti nātra dhṛteḥ sthāyitvam | dhṛti-sthāyitva-nirākaraṇa-saṃrambheṇaiva naṣṭas tad-viṣayaḥ śama-sthāyī kutra vā līno na jñāyate | mateḥ sthāyitvaṃ tenaivodāhṛtam | tathā hi- sādhāraṇyān nirātaṅkaḥ kanyām anyo' pi yācate | kiṃ punar jagatāṃ jetā prapautraḥ parameṣṭhinaḥ ||SRs_2.352|| [ma.vī.ca. 1.31] iti | vyākṛtaṃ ca-rāmasya udātta-prakṛter nisargata eva tattvābhiniveśinī matir nānya-viṣaye pravartate | na ca pravṛttā uparamati | sā ca sīteyaṃ mama svīkāra-yogyety evaṃ-rūpeṇa pravṛttā rāvaṇa-prārthanā-lakṣmaṇa-protsāhanābhyām uddīpyamānā samupajāyamāna-cintā-vitarka-vrīḍāvahittha-smṛty-ādibhiḥ kālocitottarānu-mīyamānair viveka-cāturya-dhairyaudāryādibhiḥ saṃsṛjyamānā udātta-rasa-rūpeṇa niṣpadyate iti | atra tāvat sītā-viṣayā ātma-svīkāra-yogyatva-niścaya-rūpā rāmasya matis tu rater utpatti-mātra-kāraṇam eva | tad-aniścaye rater anaucityāt | atra kanyāyāḥ sādhāraṇya-niścayo matiḥ | tasyāḥ sthāyitvam icchāma iti cet, na | sā hi rāvaṇa-viṣaya-lajjāsūyā-doṣa-nivāraṇa-dvāreṇa kārya-karaṇāparāṅmukhībhāva-lakṣaṇa-lokottara-tat-prāpti-vyavasāya-rūpā rāmotsāhaṃ bhāvakāsvāda-yogyatayā protsāhayati | tad aṣṭāv eva vijñeyāḥ sthāyino muni-saṃmatāḥ | sthāyino' ṣṭau trayastriṃśac cāriṇo' ṣṭau ca sāttvikāḥ ||SRs_2.353|| 161 evam ekonapañcāśad bhāvāḥ syur militā ime | evaṃ hi sthāyino bhāvān siṃha-bhūpatir abhyadhāt ||SRs_2.354|| 162 athaiṣāṃ rasa-rūpatvam ucyate siṃha-bhūbhujā | vidvan-mānasa-haṃsena rasa-bhāva-vivekinā ||SRs_2.355|| 163 ete ca sthāyinaḥ svaiḥ svair vibhāvair vyabhicāribhiḥ | sāttvikaiś cānubhāvaiś ca naṭābhinaya-yogataḥ ||SRs_2.356|| 164 sākṣātkāram ivānītāḥ prāpitāḥ svādu-rūpatām | sāmājikānāṃ manasi prayānti rasa-rūpatām ||SRs_2.357|| 165 dadhyādi-vyañjana-dravyaiś ciñcādibhir athauṣadhaiḥ | guḍādi-madhura-dravyair yathā-yogaṃ samanvitaiḥ ||SRs_2.358|| 166 yadvat pāka-viśeṣeṇa ṣāḍavākhyo rasaḥ paraḥ | niṣpadyate vibhāvādyaiḥ prayogeṇa tathā rasaḥ | 167 so' yam ānanda-sambhedo bhāvakair anubhūyate ||SRs_2.359|| nanu nāyaka-niṣṭhasya sthāyi-prakarṣa-lakṣaṇasya rasasya sāmājikānubhava-yogyatā nopapadyate | anya-bhavasya tasyānyānubhavāyogāt iti cet satyam | ko vā nāyaka-gataṃ rasam ācaṣṭe | tathā hi-sa ca nāyako dṛṣṭaḥ śruto' nukṛto vā rasasyāśrayatām ālambate | nādyaḥ | sākṣād dṛṣṭa-nāyaka-ratyāder vrīḍā-jugupsādi-pratīpa-phalatvena svādābhāvāt | na dvitīya-tṛtīyau | tayor avidyamānatvāt | na hy asati āśraye tad-āśritasyāvasthānam upapadyate | nanu bhavatu nāmaivam | tathāpi rasasya naṭa-gatatve na sāmājikānubhavānupapattir iti cet, na | naṭe rasa-sambhavaḥ kim anubhāvādi-sad-bhāvena vibhāvādi-sambhavena vā | nādyaḥ, abhyāsa-pāṭavādināpi tat-siddheḥ | kiṃ ca sāmājikeṣu yathocitam anubhāva-sadbhāve' pi tvayā teṣāṃ rasāśrayatānaṅgīkārāt | yadi vibhāvena tatrāpi kim anukārya-mālavikādinā (uta) anukāriṇā svakāntādinā vā | nādyaḥ, anaucityāt | nāpi dvitīyaḥ, naṭe sākṣād-dṛṣṭa-nāyakavad aślīlatā-pratīteḥ | nanu, mālāvikādi-vibhāva-viśeṣasyānaucityāt (sva-vi-)bhāvasyāsaṃnihitatvāt (sannihitatve' pi sākṣād-dṛṣṭa-nāyakavad aślīlatā-pratīteḥ) ca sāmājikānām api naṭavad eva rasān āśrayatvaṃ prasajyate iti cet, atra kecana samādadhate- vibhāvādi-bhāvānām anapekṣita-bāhya-sattvānāṃ śabdopadhānād evāsādita-sad-bhāvānām anukāryāpekṣayā niḥsādhāraṇānām api kāvye nāṭye ca abhidhā-paryāyeṇa sādhāraṇīkaraṇātmanā bhāvanā-vyāpāreṇa sva-sambandhitayā vibhāvitānāṃ sākṣād bhāvaka-cetasi viparivartamānānām ālambanatvādy-avirodhād anaucityādi-viplava-rahitaḥ sthāyī nirbharānanda-viśrānti-svabhāvena bhogena bhāvakair bhujyate iti | anye tv anyathā samādhānam āhuḥ | loke pramadādi-kāraṇādibhiḥ sthāyy-anumāne abhyāsa-pāṭavavatāṃ sahṛdayānāṃ kāvye nāṭye ca vibhāvādi-pada-vyapadeśyaiḥ (mamaivaite śatror evaite taṭasthasyaivaite na mamaivaite na śatror evaite na taṭasthasyaivaite iti sambandha-viśeṣa-svīkāra-parihāra-niyamān adhyavasāyāt) sva-sambandhitvena anya-sambandhitvena ca sādhāraṇyāt pratītair abhivyaktībhūto vāsanātmatayā sthitaḥ sthāyī ratyādiḥ pānaka-rasa-nyāyena carvyamāṇo lokottara-camatkāra-kārī paramānandam iva kandalayan rasa-rūpatām āpnotīti | evaṃ ca bhukti-vyakti-pakṣayor ubhayor api sāmājikānāṃ rasāśrayatvopapatter anyatara-pakṣa-parigrahāgrahād udāsmahe | prāyeṇa bhāratīya-matānusāriṇāṃ prakriyā tu (ittham)-loke kāraṇa-kārya-sahakāritām upagataiḥ kāvye nāṭye vā sarasa-sūkti-sudhā-mādhurī-dhurīṇair yathoktābhinaya-sametair vā padārthatvena vibhāvānubhāva-sañcāri-vyapadeśaṃ prāpitaiḥ nāyikā-nāyaka-candra-candrikā-malayānilādi-bhrū-vikṣepa-kaṭākṣa-pāta-sveda-romāñcādi-nirveda-harṣādi-rūpair vāsanātmakair ātma-sambandhitvenābhi-matair bhāvaiḥ dharma-kīrti-ratānāṃ ṣaḍ-aṅga-nāṭya-samaya-jñānāṃ nānā-deśa-veṣa-bhāṣā-vicakṣaṇānāṃ nikhila-kalā-kalāpa-kovidānāṃ santyakta-matsarāṇāṃ sakala-siddhānta-vedināṃ rasa-bhāva-vivecakānāṃ kāvyārtha-nihita-cetasāṃ sāmājikānāṃ manasi mudrā-muditra-nyāyena viparitvartitāḥ vāsitāś cābhivardhitāḥ sthāyino bhāvāḥ (vākyārtha-sthānīyāḥ) kāvyārthatvenābhimatāḥ bāhyārthāvalambanātmakāḥ santo vikāsa-vistara-kṣobha-vikṣepātmakatayā vibhinnāḥ tat-tad-rūpeṇa (raty-utsāhādi-rūpeṇa sāmājikaiḥ) āsvādyamānāḥ paramānanda-rūpatām āpnuvantīti sakala-sahṛdaya-saṃvedana-siddhasya rasasya pramāṇāntareṇa saṃsādhana-pariśramaḥ śrotṛ-jana-citta-kṣobhāya na kevalaṃ, pratyuta nopayogāyeti prakṛtam anusarāmaḥ || aṣṭadhā sa ca śṛṅgāra-hāsya-vīrādbhutā api | 168 raudraḥ karuṇa-bībhatsau bhayānaka itīritaḥ ||SRs_2.360|| eṣūttaras tu pūrvasmāt sambhūto viṣamāt samaḥ | 169 bahu-vaktavyatā-hetoḥ sakalāhlādanād api ||SRs_2.361|| raseṣu tatra śṛṅgāraḥ prathamaṃ lakṣyate sphuṭam | 170 vibhāvair anubhāvaiś ca sāttvikair vyabhicāribhiḥ ||SRs_2.362|| nītā sadasya-rasyatvaṃ ratiḥ śṛṅgāra ucyate | 171 sa vipralambhaḥ sambhoga iti dvedhā nigadyate ||SRs_2.363|| ayuktayos taruṇayor yo' nurāgaḥ parasparam | 172 abhīṣṭāliṅganādīnām anavāptau prakṛṣyate ||SRs_2.364|| sa vipralambho vijñeyaḥ sa caturdhā nigadyate | 173 pūrvānurāga-mānau ca pravāsa-karuṇāv iti ||SRs_2.365|| atrāyam arthaḥ-nāyikā-nāyakayoḥ prāg-asaṅgatayoḥ saṅgata-viyuktayor vā (parasparam anuraktayoḥ) svocita-vibhāvair anubhāviś copajāyamānaḥ parasparānurāgo' nyatarānurāgo vā svābhilaṣitāliṅganādīnām anavāptau satyām utpadyamānair vyabhicāribhir anubhāvaiś ca prakṛṣyamāṇo vipralambha-śṛṅgāra ity ākhyāyate | sa ca pūrvānurāgādi-bhedena cāturvidhyam āpadyate | tatra pūrvānurāgaḥ- yat prema saṅgamāt pūrvaṃ darśana-śravaṇādibhiḥ | 174 pūrvānurāgaḥ sa jñeyaḥ śravaṇaṃ tad-guṇa-śrutiḥ ||SRs_2.366|| śravaṇena pūrvānurāgo, yathā- sādhu tvayā tarkitam etad eva svenānalaṃ yat kila saṃśrayiṣye | vināmunā svātmani tu prahartuṃ mṛṣā-giraṃ tvāṃ nṛpatau na kuryām ||SRs_2.367|| (naiṣadhīye 3.77) atra haṃsa-mukhān nala-guṇa-śravaṇena damayantyāḥ pūrvānurāgaḥ | pratyakṣa-citra-svapnādau darśanaṃ darśanaṃ matam ||367|| 175 pratyakṣa-darśanād, yathā- taṃ vīkṣya sarvāvayavānavadyaṃ nyavartanānyopagamāt kumārī | na hi praphullaṃ sahakāram etya vṛkṣāntaraṃ kāṅkṣati ṣaṭ-padālī ||SRs_2.368|| (ra.vaṃ. 6.69) citra-darśanena, yathā- līlāvadhūta-kamalā kalayantī pakṣapātam adhikaṃ naḥ | mānasam upaiti keyaṃ citra-gatā rājahaṃsīva ||SRs_2.369|| (ratnāvalī 2.8) atra citragata-ratnāvalī-darśanād vatsa-rājasya pūrvānurāgaḥ | svapna-darśanena, yathā- svapne dṛṣṭākārā tam api samādāya gatavatī bhavatī | anyam upāyaṃ na labhe prasīda rambhoru dāsāya ||SRs_2.370|| atra kām api svapne dṛṣṭavataḥ kasyacin nāyakasya pūrvānurāgaḥ | yataḥ pūrvānurāgo' yaṃ saṅkalpātmā pravartate | so' yaṃ pūrvānurāgākhyo vipralambha itīritaḥ ||SRs_2.371|| 176 pāratantryād ayaṃ dvedhā daiva-mānuṣa-kalpanāt | tatra sañcāriṇo glāniḥ śaṅkāsūye śramo bhayam ||SRs_2.372|| 177 nirvedautsukya-dainyāni cintā-nidre prabodhatā | viṣādo jaḍatonmādo moho maraṇam eva ca ||SRs_2.373|| 178 tatra daiva-pāratantryeṇa, yathā- śailātmajāpi pitur ucchiraso' bhilāṣaṃ vyarthaṃ samarthya lalitaṃ vapur ātmanaś ca | sakhyoḥ samakṣam iti cādhika-jāta-lajjā śūnyā jagāma bhavanābhimukhī kathaṃcit ||SRs_2.374|| (ku.saṃ. 3.75) atra janakādy-ānukūlye' pi daiva-pāratantryeṇa pārvatyāḥ pūrvānurāgaḥ | mānuṣa-pāratantryeṇa, yathā- dullaho pio me tasmiṃ bhava hiaa ṇirāsaṃ ammo apaṃgo me paripphurai kiṃ bi vāmo | eso so cira-diṭṭho kahaṃ uṇa dakkhidabbo ṇāha maṃ parāhīṇaṃ tui parigaṇaa satiṇhaṃ ||SRs_2.375|| (mā.a.mi. 2.4) [durlabhaḥ priyo me tasmin bhava hṛdaya-nirāsaṃ amho apāṅgo me parisphurati kim api vāmaḥ | eṣa sa cira-dṛṣṭaḥ kathaṃ punar draṣṭavyaḥ nātha māṃ parādhīnāṃ tvayi parigaṇaya satṛṣṇām ||] atra (catuṣpada-vastuke gīte) devayānī-pāratantryeṇa śarmiṣṭhāyāḥ yayāti-viṣayaḥ pūrvānurāgaḥ | etasminn abhilāṣādi maraṇāntam anekadhā | tat-tat-sañcāri-bhāvānām utkaṭatvād daśā bhavet ||SRs_2.376|| 179 tathāpi prāktanair asyā daśāvasthāḥ samāsataḥ | proktās tad-anurodhena tāsāṃ lakṣaṇam ucyate ||SRs_2.377|| 180 abhilāṣaś cintānusmṛti-guṇa-saṅkīrtanodvegāḥ | savilāpā unmāda-vyādhī jaḍatā mṛtiś ca tāḥ kramaśaḥ ||SRs_2.378|| 181 tatra abhilāṣaḥ- saṅgamopāya-racita-prārabdha-vyavasāyataḥ | saṅkalpecchā-samudbhūtir abhilāṣo' tra vikriyāḥ ||SRs_2.379|| 182 praveśa-nirgamau tūṣṇīṃ tad-dṛṣṭi-patha-gāminau | rāga-prakāśana-parāś ceṣṭāḥ svātma-prasādhanam | 183 vyājoktayaś ca vijane sthitir ity evam ādayaḥ ||SRs_2.380|| yathā- alolaiś ca śvāsa-pravidalita-lajjā-parimalaiḥ pramodād udvelaiś cakita-hariṇī-vīkṣaṇa-sakhaiḥ | amandair autsukyāt praṇaya-laharī-marma-piśunair apāṅgaiḥ siṃha-kṣmā-ramaṇam abalā vīkṣitavatī ||SRs_2.381|| atra rāga-prakāśana-parair dṛṣṭi-viśeṣair nāyake kasyāścid abhilāṣo vyajyate | atha cintā- kenopāyena saṃsiddhiḥ kadā tasya samāgamaḥ | 184 dūtī-mukhena kiṃ vācyam ity ādy ūhas tu cintanam ||SRs_2.382|| atra nīvyādi-saṃsparśaḥ śayyāyāṃ parivartanam | 185 sa-bāṣpākekarā dṛṣṭir mudrikādi-vivartanam | nirlakṣya-vīkṣaṇaṃ caivam ādyā vikṛtayo matāḥ ||SRs_2.383|| 186 yathā- udyānaṃ kim upāgatāsmi sukṛtī devo na kiṃ darśitaḥ śrī-siṃhaḥ sva-sakhī-mukhena sa kathaṃ neyaḥ sa kiṃ vakṣyati | siddhyet tena kadā samāgama iti dhyānena savyākulā śayyāyāṃ parivartane śvasiti ca kṣiptvā kapolaṃ kare ||SRs_2.384|| atha anusmṛtiḥ- arthānām anubhūtānāṃ deśa-kālānuvartinām | sāntatyena parāmarśo mānasaḥ syād anusmṛtiḥ ||SRs_2.385|| 187 tatrānubhāvā niḥśvāso dhyāṇaṃ kṛtya-vihastatā | śayyāsanādi-vidveṣa ity ādyāḥ smara-kalpitāḥ ||SRs_2.386|| 188 yathā- ārāme ratirāja-pūjana-vidhāvāsanna-sañcāriṇo vyāpārānanapota-siṃha-nṛpate rāgānusandhāyakān | smāraṃ smāram amuṃ kṣaṇaṃ śaśimukhī śvāsair vivarṇādharā nānyat kāṅkṣati karma kartum ucitaṃ nāste na śete kvacit ||SRs_2.387|| atah guṇa-kīrtanam- saundaryādi-guṇa-ślāghā guṇa-kīrtanam atra tu | romāñco gadgadā vāṇī bhāva-manthara-vīkṣaṇam | 189 tat-saṅga-cintanaṃ sakhyā gaṇḍa-svedādayo' pi ca ||SRs_2.388|| yathā- kiṃ kāmena kim indunā surabhiṇā kiṃ vā jayantena kiṃ mad-bhāgyaād anapota-siṃha-nṛpate rūpaṃ mayā vīkṣitam | anyās tat-paricaryayeva sudṛśo hanteti romāñcitā svidyad-gaṇḍa-talaṃ sagadgada-padaṃ sākhyāti sakhyāḥ puraḥ ||SRs_2.389|| atha udvegaḥ- manasaḥ kampa udvegaḥ kathitas tatra vikriyāḥ | 190 cintā santāpa-niḥśvāsau dveṣaḥ śayyāsanādiṣu | stambha-cintāśru-vaivarṇya-dīnatvādaya īritāḥ ||SRs_2.390|| 191 yathā- sevāyā anapota-siṃha-nṛpater yāteṣu rājasv atho tat-strībhiś cirayat suteṣu vilasac-cetaḥ-samudbhrāntibhiḥ | niḥśvāsa-glapitādharaṃ paripatat-saṃruddha-bāṣpodayaṃ kāmaṃ snigdha-sakhī-jane viracitā dīnā dṛśor vṛttayaḥ ||SRs_2.391|| atha vilāpaḥ- iha me dṛk-pathaṃ prāpad ihātiṣṭhad ihāsta ca | ihālapad ihāvātsīd ihaiva nyavṛtat tathā ||SRs_2.392|| 192 ity ādi-vākya-vinyāso vilāpa iti kīrtitaḥ | tatra ceṣṭās tu kutrāpi gamanaṃ kvacid īkṣaṇam | 193 kvacit kvacid avasthānaṃ kvacic ca bhramaṇādayaḥ ||SRs_2.393|| yathā- atrābhūd anapota-siṃha-nṛpatis tatrāham asmin latā- kuñje sādaram īkṣitāham iha mam ānandayan sa smitaiḥ | ity ālāpavatī vilokitam api vyālokate sambhramād yātaṃ yāti ca satvarā taru-talaṃ līlāta ekākinī ||SRs_2.394|| atha unmādaḥ- sarvāvasthāsu sarvatra tan-manaskatayā sadā | 194 atasmiṃs tad iti bhrāntir unmādo virahodbhavaḥ ||SRs_2.395|| tatra ceṣṭās tu vijñeyā dveṣaḥ sveṣṭe' pi vastuni | 195 dīrghaṃ muhuś ca niḥśvāso nirnimeṣatayā sthitiḥ | nirnimitta-smita-dhyāna-gāna-maunādayo' pi ca ||SRs_2.396|| 196 autsukyād anapota-siṃha-nṛpater ākāram ālikhya sā nirvarṇyāyam asau mama priya iti premābhiyoga-bhramāt | āśūtthāya tato' pasṛtya tarasā kiṃcid vivṛttānanā sāsūyaṃ sadara-smitaṃ sa-cakitaṃ sākāṅkṣam ālokate ||SRs_2.397|| atha vyādhiḥ- abhīṣṭa-saṅgamābhāvād vyādhiḥ santāpa-lakṣaṇaḥ | atra santāpa-niḥśvāsau śīta-vastu-niṣevaṇam ||SRs_2.398|| 197 jīvitopekṣaṇaṃ moho mumūrṣā dhṛti-varjanam | yatra kvacic ca patanaṃ srastākṣatvādayo' pi ca ||SRs_2.399|| 198 yathā- saṅgatyām anapota-siṃha-nṛpater āsakta-ceto-gataiḥ kandarpānala-dīpitāni sutanor aṅgāni paryākulāḥ | vyālimpan hima-bālukā-paricitaiḥ śrī-gandha-sāra-dravaiḥ sakhyaḥ pāṇi-talāni patra-marutā nirvāpayantyo muhuḥ ||SRs_2.400|| atha jaḍatā- idam iṣṭam aniṣṭaṃ tad iti vetti na kiñcana | nottaraṃ bhāṣate praśne nekṣate na śṛṇoti ca ||SRs_2.401|| 199 yatra dhyāyati niḥsaṃjñaṃ jaḍatā sā prakīrtitā | atra sparśānabhijñatvaṃ vaivarṇyaṃ śithilāṅgatā | 200 akāṇḍa-huṅkṛtiḥ stambho niḥśvāsa-kṛśatādayaḥ ||SRs_2.402|| yathā- saṅkalpair anapota-siṃha-nṛpatau saṃrūḍha-mūlāṅkurair ākrāntā tanutāṃ gatā smara-śaraiḥ śāteva śātodarī | asman-mūlam idaṃ tanutvam iti kiṃ lajjālase locane prāpte pakṣma-puṭāvṛtiṃ ratipates tat-ketanaṃ jṛmbhatām ||SRs_2.403|| atha maraṇaṃ- tais taiḥ kṛtaiḥ pratīkārair yadi na syāt samāgamaḥ | 201 tataḥ syān maraṇodyogah kāmāgnes tatra vikriyāḥ ||SRs_2.404|| līlā-śuka-cakorādi-nyāsaḥ snigdha-sakhī-kare | 202 kala-kaṇṭha-kalālāpa-śrutir mandānilādaraḥ | jyotsnā-praveśa-mākanda-mañjarī-vīkṣaṇādayaḥ ||SRs_2.405|| 203 yathā- tanvī darśana-saṃjñayaiva laitkām āpṛcchya saṃvardhitāṃ nyāsīkṛtya ca śārikāṃ parijane snigdhe samaṃ vīṇayā | jyotsnām āviśatī viśārada-sakhī-vargeṇa karṇāntike siktena hy anapota-siṃha-nṛpater nāmnā punar jīvitā ||SRs_2.406|| atra kecid abhilāṣāt pūrvam icchotkaṇṭhā-lakṣaṇam avasthā-dvayam aṅgīkṛtya dvādaśāvasthā iti varṇayanti | tatrecchā punar abhilāṣān na bhidyate | tat-prāpti-tvarālakṣaṇā utkaṇṭhā tu cintanān nātiricyate ity udāsitam | atha māna-vipralambhaḥ- muhuḥ-kṛto meti neti pratiṣedhārtha-vīpsayā | īpsitāliṅganādīnāṃ nirodho māna ucyate ||SRs_2.407|| 204 so' yaṃ sahetu-nirhetu-bhedād dvedhātra hetujaḥ | īrṣyayā sambhaved īrṣyā tv anyāsaṅgini vallabhe ||SRs_2.408|| 205 asahiṣṇutvam eva syād dṛṣṭer anumiteḥ śruteḥ | īrṣyā-māne tu nirvedāvahittha-glāni-dīnatāḥ | 206 cintā-cāpalya-jaḍatā-mohādyā vyabhicāriṇaḥ ||SRs_2.409|| tatra darśanerṣyā-māno, yathā- paccakkha-maṃtu-kāraa ja{i} cumbasi maha ime hada-kapole | tā majjha pia-sahīe bisesao kīsa biṇṇao ||SRs_2.410|| [pratyakṣa-mantu-kāraka yadi cumbasi mamaimau hata-kapolau | tato mama priya-sakhyā viśeṣakaḥ kasmād vijñātaḥ ||] atra nāyikā-kapola-cumbana-vyājena tat-pratibimbitāṃ sakhīṃ cumbati nāyake tad-īrṣyayā janito nāyikā-mānaḥ pratyakṣa-mantukārakety anayā sambuddhyā vyajyate | bhogāṅka-gotra-skhalanotsvapnair anumitis tridhā ||SRs_2.411|| 207 bhogāṅkānumiti-janiterṣyamāno, yathā mamaiva- ko doṣo maṇi-mālikā yadi bhavet kaṇṭhe na kiṃ śaṅkaro dhatte bhūṣaṇam ardha-candram amalaṃ candre na kiṃ kālimā | tat sādhv eva kṛtaṃ kṛtaṃ bhaṇitibhir naivāparāddhaṃ tvayā bhāgyaṃ draṣṭum anīśayaiva bhavataḥ kāntāparāddhaṃ mayā ||SRs_2.412|| [*15] [*15] This verse appeared previously in 1.125. atra maṇi-mālikādi-lakṣaṇa-madana-mudrānumiti-priyāparādha-janiterṣyā-sambhūto mānaḥ tat sādhv eva kṛtam ity ādibhir viparīta-lakṣaṇoktibhir vyajyate | gotra-skhalanena yathā mamaiva- nāma-vyatikrama-nimitta-ruṣāruṇena netrāñcalena mayi tāḍanam ācarantyāḥ | mā mā spṛśeti paruṣākṣara-vāda-ramyaṃ manye tad eva mukha-paṅkajam āyatākṣyāḥ ||SRs_2.413|| utsvapnerṣyayā, yathā- svapna-kīrtita-vipakṣam aṅganāḥ pratyabhitsur avadantya eva tam | pracchadānta-galitāśru-bindubhiḥ krodha-bhinna-valayair vivartanaiḥ ||SRs_2.414|| (ra.vaṃ. 19.22) śrutiḥ priyāparādhasya śrutir āpta-sakhī-mukhāt ||SRs_2.415|| 208ab śruti-janiterṣyayā māno, yathā- aṅguly-agra-nakhena bāṣya-salilaṃ vikṣipya vikṣipya kiṃ tūṣṇīṃ rodiṣi kopane bahutaraṃ phūtkṛtya rodiṣyasi | yasyāste piśunopadeśa-vacanair māne' tibhūmiṃ gate nirviṇṇo' nunayaṃ prati priyatamo madhyasthatām eṣyati ||SRs_2.416|| (amaru. 5) atra piśuna-sakhī-janopadeśa-janito māno bāṣpādibhir vyajyate | kāraṇābhāsa-sambhūto nirhetuḥ syād dvayor api | 208 avahitthādayas tatra vijñeyā vyabhicāriṇaḥ ||SRs_2.417|| tatra puruṣasya, yathā- likhann āste bhūmiṃ bahir avanataḥ prāṇa-dayito nirāhārāḥ sakhyaḥ satata-ruditocchūṇa-nayanāḥ | parityaktaṃ sarvaṃ hasita-paṭhitaṃ pañjara-śukais tavāvasthā ceyaṃ visṛja kaṭhine mānam adhunā ||SRs_2.418|| (amaru. 7) yathā vā- alia-pasuttaa viṇimīliaccha dehi suhaa majjha oāsaṃ | gaṇḍa-paricuṃbaṇāpulaiaṅga ṇa puṇo cirāissaṃ ||SRs_2.419|| (gā.sa. 1.20) (alīka-prasupta vinimīlitākṣa dehi subhaga mamāvakāśam | gaṇḍa-paricumbanā-pulakitāṅga na punaś cirayiṣyāmi ||) atrālīka-svāpākṣi-nimīlanādi-sūcita-puruṣa-māna-kāraṇasya prasādhana-gṛha-vyāpāra-nimittaṃ vilambanasyābhāsatvam | striyā, yathā- muñca kopam animitta-locane sandhyayā praṇamito' smi nānyathā | kiṃ na vetsi sahadharma-cāriṇaṃ cakravāka-sama-vṛttim ātmanaḥ ||SRs_2.420|| (ku.saṃ. 8.57) atra pārvatī-māna-kāraṇasya parameśvara-kṛta-sandhyā-praṇāmasyābhāsatvam | nanu aliapasuttety atra gaṇḍa-paricumbanasya niṣedho nāsti | evaṃ muñca kopam ity atra ca niṣedho na śrūyate | tat katham asya nirhetukasya (meti vā neti vā niṣedhābhāve' pi) mānatvam iti cet | meti neti vācika-niṣedhasya upalaksaṇatvāt (aliapasutteti) pūrvasminn udāharaṇe apratikriyayā cumbanānaṅgīkāra-lakṣaṇo niṣedho vidyata eva | aparatra (muñca kopam ity atra) punar anuttara-dānādinā anaṅgīkāra-lakṣaṇo niṣedho vaktavya eva | nanu nirhetukasya mānasya bhāva-kauṭilya-rūpa-mānasya ca ko bheda iti ced ucyate | nirhetuka-māne tu kopa-vyājena cumbanādi-vilambanāt prema-parīkṣaṇaṃ phalam | bhāva-kauṭilya-māne tu cumbanādy-avilambaḥ phalam iti spaṣṭa eva tayor bhedaḥ | nirhetukaḥ svayaṃ śāmyet svayaṃ grāhasmitādibhiḥ ||SRs_2.421|| 209 yathā- idaṃ kim āryeṇa kṛtaṃ mamāṅge mugdhe kim etad racitaṃ tvayeti | tayoḥ kriyānteṣv anubhoga-cihnaiḥ smitottaro' bhūt kuhanāvirodhaḥ ||SRs_2.422|| atra lakṣmī-nārāyaṇayor anyonya-mānasya paraspara-kṛta-bhoga-cihna-lakṣaṇa-kāraṇābhāsa-janitasya smitottaratayā svayaṃ śāntir avagamyate | hetujas tu śamaṃ yāti yathāyogyaṃ prakalpitaiḥ | sāmnā bhedena dānena naty-upekṣā-rasāntaraiḥ | 210 tatra priyokti-kathanaṃ yat tu tat sāma gīyate ||SRs_2.423|| tatra yathā mamaiva- ananya-sādhāraṇa eṣa dāsaḥ kim anyathā cetasi śaṅkayeti | priye vadaty ādṛtayā kayācin nājñāyi māno' pi sakhī-jano' pi ||SRs_2.424|| atra priya-sāmokti-janitā kasyāścid māna-śāntiḥ sakhī-jana-mānādy-ajñāna-sūcitair āliṅganādibhir vyajyate | sakhyādibhir upālambha-prayogo bheda ucyate ||SRs_2.425|| 211 yathā- vihāyaitan māna-vyasanam anayos tanvi kucayor vidheyas te preyān yadi vayam anullaṅghya-vacasaḥ | sakhībhyaḥ snigdhābhyo giram iti niśamyaiṇa-nayanā nivāpāmbho datte nayana-salilair māna-suhṛde ||SRs_2.426|| vyājena bhūṣaṇādīnāṃ pradānaṃ dānam ucyate ||SRs_2.427|| 212ab yathā- muhur upahasitām ivāli-nādair vitarasi naḥ kalikāṃ kim-artham enām | adhirajani gatena dhāmni tasyāḥ śaṭhaḥ kalir eva mahāṃs tvayādya dattaḥ ||SRs_2.428|| (śi.va. 7.55) natiḥ pāda-praṇāmaḥ syāt ||SRs_2.429|| 212c tayā, yathā- piśuna-vacana-roṣāt kiṃcid ākuñcita-bhrūḥ praṇamati nija-nāthe pāda-paryanta-pīṭham | yuvatir alam apāṅga-syandino bāṣpa-bindūn anayata kuca-yugme nirguṇāṃ hāra-vallīm ||SRs_2.430|| tūṣṇīṃ sthitir upekṣaṇam ||SRs_2.431|| 212d yathā- caraṇoāsaṇisaṇṇassa tassa bharimo aṇālabantassa | pāaṅguṭṭhābeṭṭhia kesa-diḍhāaḍḍhaṇa-suhaṃ ||SRs_2.432|| (gāthā 2.8) [caraṇāvakāśa-niṣaṇṇasya tasya smarāmo' nālapataḥ | pādāṅguṣṭhāveṣṭhita keśa-dṛḍhākarṣaṇa-sukham ||] atra śayyāyāṃ caraṇāvakāśa-sthiti-maunādibhir upekṣā | tayā janitā mānasya śāntiś caraṇāṅguṣṭha-veṣṭita-keśa-dṛḍhākarṣaṇena vyajyate | ākasmika-bhayādīnāṃ kalpanā syad rasāntaram | yādṛcchikaṃ buddhi-pūrvam iti dvedhā nigadyate | 213 anukūlena daivena kṛtaṃ yādṛcchikaṃ bhavet ||SRs_2.433|| tena māna-śāntir, yathā- mānam asyā nirākartuṃ pādayor me patiṣyataḥ | upakārāya diṣṭyaitad udīṇaṃ ghana-garjitam ||SRs_2.434|| (kā.ā. 2.290) atra māna-praṇodana-ghana-garjita-santrāsasya priya-prayatnair vinā daiva-vaśena sambhūtatvād yādṛcchikatvam | pratyutpanna-dhiyā puṃsā kalpitaṃ buddhi-pūrvakam ||SRs_2.435|| 214 yathā- līlā-tāmarasāhato' nya-vanitā-niḥśaṅka-daṣṭādharaḥ kaścit kesara-dūṣitekṣaṇa iva vyāmīlya netre sthitaḥ | mugdhā kuḍmalitānanena dadatī vāyuṃ sthitā tasya sā bhrāntyā dhūrtatayātha sā natim ṛte tenāniśaṃ cumbitā ||SRs_2.436|| (amaru 72) atra mānāpanodanasya priya-trāsasya netra-vyāvṛtti-naṭana-lakṣaṇatayā nāyakasya pratyutpanna-matyā kalpitatvād buddhi-pūrvakatvam | atha pravāsaḥ- pūrva-saṅgatayor yūnor bhaved deśāntarādibhiḥ | caraṇa-vyavadhānaṃ yat sa pravāsa itīryate ||SRs_2.437|| 215 taj-janyo vipralambho' pi pravāsatvena saṃmataḥ | harṣa-garva-mada-vrīḍā varjayitvā samīritāḥ ||SRs_2.438|| 216 śṛṅgāra-yogyāḥ sarve' pi pravāsa-vyabhicāriṇaḥ | kāryataḥ sambhramāc chāpāt sa tridhā tatra kāryajaḥ ||SRs_2.439|| 217 buddhi-pūrvatayā yūnoḥ saṃvidhāna-vyapekṣayā | vṛtto vartiṣyamāṇaś ca vartamāna iti tridhā ||SRs_2.440|| 218 dharmārtha-saṅgrahāya buddhi-pūrvo vyāpāraḥ kāryam | tena vṛtto, yathā- kriyā-prabandhād ayam adhvarāṇām ajasram āhūta-sahasra-netraḥ | śacyāś ciraṃ pāṇḍu-kapola-lambān mandāra-śūnyān alakāṃś cakāra ||SRs_2.441|| (ra.vaṃ. 6.23) atra purandarasya pūrvaṃ śacīm āmantrya paścād adhvara-pradeśa-gamanena tayoḥ saṃvidhān avyapekṣayā (kāryato) vipralambhasya bhūta-pūrvatvam | vartiṣyamāṇo, yathā- bhavatu viditaṃ chadmālāpair alaṃ priya gamyatāṃ tanur api na te doṣo' smākaṃ vidhis tu parāṅmukhaḥ | tava yathā tathābhūtaṃ prema prapannam imāṃ daśāṃ prakṛti-capale kā naḥ pīḍā gate hata-jīvite ||SRs_2.442|| (amaru 30) vartamāno, yathā- yāmīti priya-puṣṭāyāḥ priyāyāḥ kaṇṭha-lagnayoḥ | vaco-jīvitayor āsīt puro niḥsaraṇe raṇaḥ ||SRs_2.443|| atha sambhramāt- āvegaḥ sambhramaḥ so' pi naiko divyādibhedataḥ ||SRs_2.444|| 219a tatra divyo, yathā- tiṣṭhet kopa-vaśāt prabhāva-pihitā dīrghaṃ na sā kupyati svargāyotpatitā bhaven mayi punar-bhāvārdram asyā manaḥ | tāṃ hartuṃ vibudha-dviṣo' pi na ca me śaktāḥ puro-vartinīṃ sā cātyantam agocaraṃ nayanayor yāteti ko' yaṃ vidhiḥ ||SRs_2.445|| (vi.u. 4.9) atra vipralambhasya kāraṇāntara-nirāsena ko' yaṃ vidhir iti vidheḥ kāraṇatvābhiprāyeṇa divya-sambhrama-janitatvaṃ pratīyate | atha śāpaḥ- śāpo vairūpyatād rūpya-pravṛtter dvividho bhavet | 219 pravāsaḥ śāpa-vairūpyād ahalyā-gautamādiṣu ||SRs_2.446|| tādrūpyeṇa, yathā- kaścit kāntā-viraha-guruṇā svādhikārāt pramattaḥ śāpenāstaṃgamita-mahimā varṣa-bhogyeṇa bhartuḥ | yakṣaś cakre janaka-tanayā-snāna-puṇyodakeṣu snigdha-cchāyā-taruṣu vasatiṃ rāma-giry-āśrameṣu ||SRs_2.447|| [me.dū. 1.1] atha karuṇa-vipralambhaḥ- dvayor ekasya maraṇe punar ujjīvanāvadhau | 220 virahaḥ karuṇo' nyasya saṅgamāśānuvartanāt ||SRs_2.448|| karuṇa-bhrama-kāritvāt so' yaṃ karuṇa ucyate | 221 sañcāriṇo' nubhāvāś ca karuṇe' pi pravāsavat ||SRs_2.449|| yathā- atha madana-vadhūr upaplavāntaṃ vyasana-kṛśo pratipālayāṃ babhūva | śaśina iva divātanasya rekhā kiraṇa-parikṣaya-dhūsarā pradoṣam ||SRs_2.450|| (ku.saṃ. 4.46) atrākāśa-sarasvatī-pratyayena rater vipralambhaḥ kṛśatvādy-anumitair glāny-ādibhiḥ vyabhicāri-bhāvaiḥ poṣitaḥ samaya-paripālanādibhir anubhāvair vyajyate | atra kecid āhuḥ-karuṇo nāma vipralambha-śṛṅgāro nāsti | ubhayālambanasya tasya ekatraivāsambhavāt | yatra tv ekasyāpāye sati tad-itara-gatāḥ pralāpādayo bhavanti sa śokān na bhidyate iti | tad ayuktam | yatra punar-ujjīvanena sambhogo nāsti, tatra satyaṃ śoka eva | yatra so' sti tatra vipralambha eva | anyathā sambhoga-śiraske anyatarāpāya-lakṣaṇe vairūpya-śāpa-pravāse' pi śoka-rūpatvāpatteḥ | nanv evaṃ pravāsa-karuṇayoḥ ko bheda iti ced ucyate-śarīreṇa deśāntara-gamane pravāsaḥ | prāṇair deśāntara-gamane karuṇa iti | atra kecid ayoga-śabdasya pūrvānurāga-vācakatvaṃ viprayoga-śabdasya mānādi-vācakatvaṃ cābhipretya ayogo viprayogaś ceti sambhogād anyasya śṛṅgārasya vibhāgam āhuḥ | vipralambha-padasyāprayoge ca kāraṇaṃ bruvate-(saṅketa-sthānam āgamiṣyāmīti) uktvā saṅketam aprāptau tad-vyatikrame (tato) nāyikāntarānusaraṇe ca vipralambha-śabdasya (mukhyaḥ) prayogaḥ | vañcanārthatvāt tasya | (ayoga-viprayoga-viśeṣatvād vipralambhasya tādṛśa-viśeṣābhidhāyakasya vipralambha-śabdasya) tat-sāmānyābhidhāyitve tu vipralambha-śabdasya upacaritatvāpatter iti | tad ayuktam | caturvidhe' pi vipralambhe vañcana-rūpasyārthasya mukhyata eva siddheḥ | tathā ca śrī-bhojaḥ- vipralambhasya yadi vā vañcanāmātra-vācinaḥ | vinā samāse caturāś caturo' rthān niyuñjate ||SRs_2.451|| pūrvānurāge vividhaṃ vañcanaṃ vrīḍitādibhiḥ | māne viruddhaṃ tat prāhuḥ punar īrṣyāyitādibhiḥ ||SRs_2.452|| nyāviddhaṃ dīrgha-kālatvāt pravāse tat pratīyate | viniṣiddhaṃ tu karuṇe karuṇatvena gīyate ||SRs_2.453|| (sa.ka.ā. 5.63,65-6) atha sambhogaḥ- sparśanāliṅganādīnām ānukūlyān niṣevaṇam | 222 ghaṭate yatra yūnor yat sa sambhogaś caturvidhaḥ ||SRs_2.454|| atrāyam arthaḥ-prāg-asaṅgatayoḥ saṅgata-viyuktayor vā nāyikā-nāyakayoḥ paraspara-samāgame prāg-utpannā tadānīntanī vā ratiḥ prepsitāliṅganādīnāṃ prāptau satyāṃ upajāyamānair harṣādibhiḥ saṃsṛjyamānā candrodayādibhir uddīpitā smitādibhir vyajyamānā prāpta-prakarṣā sambhoga-śṛṅgāra ity ākhyāyate | sa ca vakṣyamāṇa-krameṇa caturvidhaḥ | saṅkṣiptaḥ saṅkīrṇaḥ sampannataraḥ samṛddhimān iti te | 223 pūrvānurāga-māna-pravāsa-karuṇānusambhavāḥ kramataḥ ||SRs_2.455|| tatra saṅkṣiptaḥ- yuvānau yatra saṃkṣiptān sādhvasa-vrīḍitādibhiḥ | 224 upacārān niṣevete sa saṃkṣipta itīritaḥ ||SRs_2.456|| puruṣa-gata-sādhvasena saṅkṣipto, yathā- līlā-hitulia-selo rakkhadu vo rāhiāi tthaṇa-paṭṭhe | hariṇo puḍhama-samāama-saddhasa-basa-bebilo hattho ||SRs_2.457|| (līlābhitulita-śailo rakṣatu vo rādhikā-stana-sparśe | hareḥ prathama-samāgama-sādhvasa-vaśa-vepana-śīlo hastaḥ ||) strī-sādhvasāt saṅkṣipto, yathā- cumbaneṣv adhara-dāna-varjitaṃ sanna-hasta-madayopagūhane | kliṣṭa-manmatham api priyaṃ prabhor durlabha-pratikṛtaṃ vadhūratam ||SRs_2.458|| (ku.saṃ. 8.8) atha saṅkīrṇaḥ- saṅkīrṇas tu parādhīna vyalīka-maraṇādibhiḥ | 225 saṅkīryamāṇaḥ sambhogaḥ kiñcit puṣpeṣu-peśalaḥ ||SRs_2.459|| yathā- vimarda-ramyāṇi samatsarāṇi vibhejire tair mithunai ratāni | vaiyātya-visrambha-vikalpitāni mānāvasādād viśadīkṛtāni ||SRs_2.460|| atha sampannaḥ- bhaya-vyalīka-smaraṇādy-abhāvāt prāpta-vaibhavaḥ | 226 proṣitāgatayor yūnor bhogaḥ sampanna īritaḥ ||SRs_2.461|| yathā- daṃta-kkhaaṃ kabole kaaggahubbellio a dhammillo | parighummirāa diṭṭhī piāgamaṃ sāhai bahūe ||SRs_2.462|| (danta-kṣataṃ kapole kaca-grahodveellitaś ca dhammillaḥ | parighūrṇana-śīlā ca dṛṣṭiḥ priyāgamaṃ sādhayati vadhvāḥ ||) atra aprathama-sambhogatvād bhayābhāvaḥ | danta-kṣatādiṣv aṅgārpaṇānukūlyena vyalīka-smaraṇādy-abhāvaḥ | tābhyām upārūḍha-vaibhavaḥ sampadyate sambhogaḥ | atha samṛddhimān- punar ujjīvane bhoga-samṛddhiḥ kiyatī bhavet | 227 śivābhyām eva vijñeyam ity ayaṃ hi samṛddhimān ||SRs_2.463|| yathā- candrāpīḍaṃ sā ca jagrāha kaṇṭhe kaṇṭha-sthānaṃ jīvitaṃ ca prapede | tenāpūrvā sā samullāsa-lakṣmīm indu-spṛṣṭāṃ sindhu-lekheva bheje ||SRs_2.464|| (abhinandasya kādambarī-kathā-sāre, 8.80) yathā vā- akalia-parirambha-bibbhamāi ajaṇia-cumbaṇa-ḍambarāi dūraṃ | aghaḍia-ghaṇa-tāḍaṇāi ṇiccaṃ ṇamaha aṇaṃga-rahīṇa mohaṇāiṃ ||SRs_2.465|| (akalita-parirambha-vibhramāṇi ajanita-cumbana-ḍambarāṇi dūram | aghaṭita-ghana-tāḍanāni nityaṃ namatānaṅga-ratyor mohanāni ||) atra punar-ujjīvitenaa kāmena saha ratyā rater bāhyopacārānapekṣayaiva tat-phala-rūpa-sukha-prāpti-kathanāt sambhogaḥ samṛddhyati | atha hāsyaḥ- vibhāvair anubhāvaiś ca svocitair vyabhicāribhiḥ | 228 hāsaḥ sadasya-rasyatvaṃ nīto hāsya itīryate ||SRs_2.466|| tatrālasya-glāni-nidrā-vyādhy-ādyā vyabhicāriṇaḥ | 229 eṣa dvedhā bhaved ātma-para-sthiti-vibhāgataḥ ||SRs_2.467|| ātmasthas tu yadā svasya vikārair hasati svayam | 230 yathā bāla-rāmāyaṇe-bhṛṅgiriṭiḥ (ātmānaṃ nirvarṇya sopahāsam)-aho tribhuvanādhipater asya anucarasya mahārha-veṣatā | kaupīnācchādane valkam akṣa-sūtraṃ jaṭā-cchaṭāḥ | rudrāṅkuśas tripuṇḍraṃ ca veṣo bhṛṅgiriṭer ayam ||SRs_2.468|| (bā.rā. 2.2) atra bhṛṅgiriṭiḥ sva-veṣa-vaikṛtenaiva svayam ātmānaṃ hasati | parasthas tu para-prāptair etair hasati cet param ||SRs_2.468|| 231a yathā- trastaḥ samasta-jana-hāsa-karaḥ kareṇos tāvat kharaḥ prakharam ullalayāṃcakāra | yāvac calāsana-vilola-nitamba-bimba- visrasta-vastram avarodha-vadhūḥ papāta ||SRs_2.469|| (śi.va. 5.7) prakṛti-vaśāt sa ca ṣoḍhā smita-hasite vihasitāvahasite ca | 231 apahasitātihasitake jyeṣṭhādīnāṃ kramād dve dve ||469|| tatra smitam - smitaṃ cālakṣya-daśanaṃ dṛk-kapola-vikāśa-kṛt ||SRs_2.470|| 232 yathā- utphulla-gaṇḍa-maṇḍalam ullasita-dṛg-anta-sūcitākūtam | namayantyāpi mukhāmbujam unnamitaṃ rāga-sāmrājyam ||SRs_2.471|| (ku.ā. 2.15) atra gaṇḍa-maṇḍala-vikāsa-dṛg-antollāsābhyāṃ nāyikāyāḥ smitaṃ vyajyate | hasitaṃ, yathā- tad eva lakṣya-daśana-śikharaṃ hasitaṃ bhavet ||SRs_2.472|| 233a smayamānam āyatākṣyāḥ kiṃcid abhivyakta-daśana-śobhi mukham | asamagra-lakṣya-kesaram ucchvasad iva paṅkajaṃ dṛṣṭam ||SRs_2.473|| (mā.a.mi. 2.11) atra kiñcid abhivyakta-daśanatvād idaṃ hasitam | vihasitaṃ, yathā- tad eva kuñcitāpāṅga-gaṇḍaṃ madhura-niḥsvanam | 233 kālocitaṃ sānurāgam uktaṃ vihasitaṃ bhavet ||SRs_2.474|| yathā- savidhe' pi mayy apaśyati śiśujana-ceṣṭā-vilokana-vyājāt | hasitaṃ smarāmi tasyāḥ sa-svanam ākuñcitāpāṅgam ||SRs_2.475|| avahasitam, yathā- phulla-nāsā-puṭaṃ yat syān nikuñcita-śiro' ṃsakam | 234 jihmāvaloka-nayanaṃ tac cāvahasitaṃ matam ||SRs_2.476|| yathā- kharvāṭa-dhammilla-bharaṃ kareṇa saṃspṛṣṭa-mātraṃ patitaṃ vilokya | nikuñcitāṃsaṃ kuṭilekṣaṇāntaṃ phullāgra-nāsaṃ hasitaṃ sakhībhiḥ || kampitāṅgaṃ sāśru-netraṃ tac cāpahasitaṃ bhavet ||SRs_2.477|| 235 yathā- samaṃ putra-premṇā karaṭa-yugalaṃ cumbitu-mano gajāsye kṛṣṭāsye niviḍa-milad-anyonya-vadanam | apāyāt pāyād vaḥ pramatha-mithunaṃ vīkṣya tad idaṃ hasan krīḍānṛtta-ślatha-calita-tundaḥ sa ca śiśuḥ ||SRs_2.478|| atihasitam, yathā- karopagūḍha-pārśvaṃ yad uddhatāyata-niḥsvanam | bāṣpākulākṣa-yugalaṃ tac cātihasitaṃ bhavet ||SRs_2.479|| 236 yathā- iti vācam uddhatam udīrya sapadi saha veṇu-dāriṇā | soḍha-ripu-bala-bharo' sahanaḥ sa jahāsa datta-kara-tālam uccakaiḥ ||SRs_2.480|| (śi.va. 15.39) atha vīraḥ- vibhāvair anubhāvaiś ca svocitair vyabhicāribhiḥ | nītaḥ sadasya-rasyatvam utsāho vīra ucyate ||SRs_2.481|| 237 eṣa tridhā samāsena dāna-yuddha-dayodbhavāḥ | dāna-vīro dhṛtir harṣo matyādyā vyabhicāriṇaḥ ||SRs_2.482|| 238 smita-pūrvābhibhāṣitvaṃ smita-pūrvaṃ ca vīkṣitam | prasāde bahu-dātṛtvaṃ tadvad vācānumoditam | 239 guṇāguṇa-vicārādyās tv anubhāvāḥ samīritāḥ ||SRs_2.483|| yathā- amuṣmai caurāya pratinihata-mṛtyu-pratibhiye prabhuḥ prītaḥ prādād uparitana-pāda-dvaya-kṛte | suvarṇānāṃ koṭīr daśa daśana-koṭi-kṣata-girīn gajendrānapy aṣṭau mada-mudita-kūjan madhulihaḥ ||SRs_2.484|| yuddha-vīre harṣa-garvāmarṣādayā vyabhicāriṇā | 240 asāhāyye' pi yuddhecchā samarād apalāyanam | bhītābhaya-pradānādyā vikārās tatra kīrtitāḥ ||SRs_2.485|| 241 yathā- rathī niṣaṅgī kavacī dhanuṣmān dṛptah sa rājanyakam eka-vīraḥ | vilolayāmāsa mahā-varāhaḥ kalpa-kṣayodvṛttam ivārṇavāmbhaḥ ||SRs_2.486|| (ra.vaṃ. 7.56) dayā-vīre dhṛti-mati-pramukhā vyabhicāriṇaḥ | svārtha-prāṇa-vyayenāpi vipanna-trāṇa-śīlatā | 242 āśvāsanoktayaḥ sthairyam ity ādyās tatra vikriyāḥ ||SRs_2.487|| yathā- ārtaṃ kaṇṭha-gata-prāṇaṃ parityaktaṃ sva-bāndhavaiḥ | trāye nainaṃ yadi tataḥ kaḥ śarīreṇa me guṇaḥ ||SRs_2.488|| (nāgānanda 4.11) atha adbhutaḥ- vibhāvair anubhāvaiś ca svocitair vyabhicāribhiḥ | 243 nītaḥ sadasya-rasyatvaṃ vismayo' dbhutatāṃ vrajet ||SRs_2.489|| atra dhṛtyāvega-jāḍya-harṣādyā vyabhicāriṇaḥ | 244 ceṣṭās tu netra-vistāra-svedāśru-pulakādayaḥ ||SRs_2.490|| yathā- soḍhāhe namateti dūta-mukhataḥ kāryopadeśāntaraṃ tat tādṛk samarāṅgaṇeṣu bhujayor vikrāntam avyāhatam | bhītānāṃ parirakṣaṇaṃ punar api sve sve pade sthāpanaṃ smāraṃ smāram arātayaḥ pulakitā recarla-siṃha-prabhoḥ ||SRs_2.491|| atra nāyaka-guṇātiśaya-janito virodhināṃ vismayaḥ smṛti-harṣādibhiḥ vyabhicāribhir upacitaḥ pulakādibhir anubhāvair vyajyamāno' dbhutatvam āpadyate | atha raudraḥ- vibhāvair anubhāvaiś ca svocitair vyabhicāribhiḥ | 245 krodhaḥ sadasya-rasyatvaṃ nīto raudra itīryate ||SRs_2.492|| āvega-garvaugryāmarṣa-mohādyā vyabhicāriṇaḥ | 246 prasveda-bhrukuṭī-netra-rāgādyās tatra vikriyāḥ ||SRs_2.493|| yathā karuṇākandale- ātmākṣepa-kṣobhitaiḥ pīḍitoṣṭhaiḥ prāptodyogair yaugapadyād abhedyaiḥ | bhindhi-cchindhi-dhvānibhir bhilla-vargair darpād andhair āniruddhir niruddhaḥ ||SRs_2.494|| atra vajra-viṣayo bhilla-varga-krodhaḥ svātmākṣepādibhir uddīpitā darpāndha-paruṣa-vāg-ārambhādy-anumitair garvāsūyādibhiḥ paripoṣitaḥ svoṣṭha-pīḍana-śatru-nirodhādibhir anubhāvair abhivyakto raudratayā niṣpadyate | atha karuṇaḥ- vibhāvair anubhāvaiś ca svocitair vyabhicāribhiḥ | 247 nītaḥ sadasya-rasyatvaṃ śokaḥ karuṇa ucyate ||SRs_2.495|| atrāṣṭau sāttvikā jāḍya-nirveda-glāni-dīnatāḥ | 248 ālasyāpasmṛti-vyādhi-mohādyā vyabhicāriṇaḥ ||SRs_2.496|| yathā karuṇākandale- kulasya vyāpattyā sapadi śatadhoddīpita-tanur muhur bāṣpaṃ śvāsān malinam api rāgaṃ prakaṭayan | ślathair aṅgaiḥ śūnyair asakṛd uparuddhaiś ca karaṇair yuto dhatte glāniṃ karuṇa iva mūrto yadupatiḥ ||SRs_2.497|| atra bandhu-vyāpatti-janito vasudevasya śoko bandhu-guṇa-smaraṇādibhir uddīpito mlānatvendriya-śūnyatvādi-sūcitair dainya-moha-glānyādi-sañcāribhiḥ prapañcito muhur bāṣpa-śvāsa-malina-mukha-rāgādibhir anubhāvair abhivyaktaḥ karuṇatvam āpadyate | atha bībhatsaḥ- vibhāvair anubhāvaiś ca svocitair vyabhicāribhiḥ | 249 jugupsā poṣam āpannā bībhatsatvena rasyate ||SRs_2.498|| atra glāni-śramonmāda-mohāpasmāra-dīnatāḥ | 250 viṣāda-cāpalāvega-jāḍyādyā vyabhicāriṇaḥ | sveda-romāñca-nāmāgra-cchādanādyāś ca vikriyāḥ ||SRs_2.499|| 251 yathā- aṃhaḥ-śeṣair iva parivṛto makṣikāmaṇḍalībhiḥ pūya-klinnaṃ vraṇam abhimṛśan vāsasaḥ khaṇḍakena | rathopānte drutam apasṛtaṃ saṅkucan netra-koṇaṃ channa-ghrāṇaṃ racayati janaṃ dadru-rogī daridraḥ ||SRs_2.500|| atra dardu-rogi-viṣayā rathyā-jana-jugupsā makṣikā-pūyādibhir uddīpitā tvarāpasaraṇānumitair viṣādādibhiḥ poṣitā netra-saṅkocanādibhir abhivyaktā bībhatsatām āpnoti | atha bhayānakaḥ- vibhāvair anubhāvaiś ca svocitair vyabhicāribhiḥ | bhayaṃ sadasya-rasyatvaṃ nītaṃ proktaṃ bhayānakaḥ ||SRs_2.501|| 252 tatra santrāsa-maraṇa-cāpalāvega-dīnatāḥ | viṣāda-mohāpasmāra-śaṅkādyā vyabhicāriṇaḥ | 253 vikriyās tv āsya-śoṣādyāḥ sāttvikāś cāśru-varjitāḥ ||SRs_2.502|| yathā- śrī-siṃha-kṣiti-nāyakasya ripavo dhāṭī-śruter ākulāḥ śuṣyat-tālu-puṭaṃ skhalat-pada-talaṃ vyālokayanto diśaḥ | dhāvitvā katham apy upetya tamasā gāḍhopagūḍhāṃ guhām anviṣyanti tad-antare' pi kara-saṃsparśena gartāntaram ||SRs_2.503|| atra nāyaka-pratibhūpatināṃ bhayaṃ tad-dhāṭī-śravaṇādinoddīpitaṃ vyākulatva-tālu-śoṣa-pada-skhalanādy-anumitair āvega-śaṅkātrāsādibhir vyabhicāribhir upacitaṃ palāyana-guhā-praveśa-gartāntarānveṣaṇādibhir anubhāvair anubhūyamānaṃ bhayānakatvena niṣpadyate | kecit samāna-balayo rasayoḥ saṅkaraṃ viduḥ | 254 na parīkṣākṣamam idaṃ mataṃ prekṣāvatāṃ bhavet ||SRs_2.504|| tuṣyatve pūrva āsvādaḥ katarasyety aniścayāt | 255 spardhāparatvād ubhayor anāsvāda-prasaṅgataḥ ||SRs_2.505|| tayor anyatarasyaiva prāyeṇāsvādanād api | 256 yugapad rasanīyatvaṃ nobhayor upapadyate | eṣām aṅgāṅgi-bhāvena saṅkaro mama saṃmataḥ ||SRs_2.506|| 257 tathā ca bhāratīye- bhāvo vāpi raso vāpi pravṛttir vṛttir eva vā | sarveṣāṃ samavetānāṃ rūpaṃ yasya bhaved bahu || sa mantavyo rasaḥ sthāyī śeṣāḥ sañcāriṇo matāḥ ||SRs_2.507|| (nā.śā. 7.119) iti | tulādhṛtatvam anayor na syāt prakaraṇādinā | kavi-tātparya-viśrānter ekatraivāvalokanāt ||SRs_2.508|| 258 atha paraspara-viruddha-rasa-pratipādanam- ubhau śṛṅgāra-bībhatsāv ubhau vīra-bhayānakau | raudrādbhutāv ubhau hāsya-karuṇau prakṛti-dviṣau ||SRs_2.509|| 259 svabhāva-vairiṇor aṅgāṅgi-bhāvenāpi miśraṇam | vivekibhyo na svadate gandha-gandhakayor iva ||SRs_2.510|| 260 virodhino' pi sāṃnidhyād atiraskāra-lakṣaṇam | poṣaṇaṃ prakṛtasyeti ced aṅgatvaṃ na tāvatā ||SRs_2.511|| 261 yat kiñcid upakāritvād aṅgasyāṅgitvam aṅgini | na tat-saṃnidhi-mātreṇa carvaṇānupakārataḥ ||SRs_2.512|| 262 anyathā pānakādyeṣu śarkarāder ivāpatet | antarā patitasyāpi tṛṇāder upakāritā | 263 tac carvaṇābhimāne syāt satṛṇābhyavahāritā ||SRs_2.513|| nisarga-vairiṇor aṅgāṅgi-bhāvāt svādābhāvo, yathā- lālā-jalaṃ sravatu vā daśanāsthi-pūrṇam apy astu vā rudhira-bandhuritādharaṃ vā | susnigdha-māṃsa-kalitojjvala-locanaṃ vā saṃsāra-sāram idam eva mukhaṃ bhavatyāḥ ||SRs_2.514|| atra śṛṅgāra-rasāṅgatām aṅgīkṛtavatā bībhatsena aṅgino' pi vicchedāya mūle kuṭhāro vyāpāritaḥ | evam anyeṣām api virodhinām aṅgāṅgi-bhāvenāsvādābhāvas tatra tatrodāharaṇe draṣṭavyaḥ | bhṛtyor nāyakasyeva nisarga-dveṣiṇor api | 264 aṅgayor aṅgino vṛddhau bhaved ekatra saṅgatiḥ ||SRs_2.515|| yathā- kastūryā tat-kapola-dvaya-bhuvi makarī-nirmitau prastutāyāṃ nirmitsūnāṃ sva-vakṣasy atiparicayanāt tvat-praśastīr upāṃśu | vīra śrī-siṃha-bhūpa tvad-ahita-kubhujāṃ rājya-lakṣmī-sapatnīm ānavyājena lajjāṃ sapadi vidadhate svāvarodhe pragalbhāḥ ||SRs_2.516|| atra pratināyaka-gatayoḥ śṛṅgāra-bībhatsayoḥ nāyaka-gata-vīra-rasāṅgatvād ekatra samāveśo na doṣāya | nanv atra śatrūṇāṃ sva-vakṣasi nāyaka-viruda-vilekhanena jīvitānta-nirmita-sthānīyena janitā nija-jīvita-jugupsā svāvarodha-sāṃnidhyādibhir uddīpitā lajjānumitair nirveda-dainya-viṣādādibhir upacitā tad-anumitair eva mānasika-kutsādibhiḥ abhivyaktā satī nāyaka-gataṃ śaraṇāgata-rakṣā-lakṣaṇaṃ vīraṃ puṣṇātīti pratīyate | na punaḥ pratināyaka-gatasya śṛṅgārasya nāyaka-vīropakaraṇatvam (iti ced), ucyate-nāyaka-kṛpā-kaṭākṣa-sthirīkṛta-rājyānāṃ pratināyakānāṃ tādṛśāḥ (śṛṅgāra-) vinodāḥ sambhaveyuḥ | nānyatheti tasya śṛṅgārasya nāyaka-vīropakaraṇatva-viruda-dhāraṇādi-paricayena rājya-lakṣmī-sapatnī-pada-prayogeṇa cābhivyajyate | atha rasābhāsaḥ- aṅgenāṅgī rasaḥ svecchā-vṛtti-vardhita-sampadā | 265 amātyenāvinītena svāmīvābhāsatāṃ vrajet ||SRs_2.517|| tathā ca bhāva-prakāśikāyām- śṛṅgāro hāsya-bhūyiṣṭhaḥ śṛṅgārābhāsa īritaḥ | hāsyo bībhatsa-bhūyiṣṭho hāsyābhāsa itīritaḥ ||SRs_2.518|| vīro bhayānaka-prāyo vīrābhāsa itīritaḥ | adbhutaḥ karuṇāśleṣād adbhutābhāsa ucyate ||SRs_2.519|| raudraḥ śoka-bhayāśleṣād raudrābhāsa itīritaḥ | karuṇo hāsya-bhūyiṣṭhaḥ karuṇābhāsa ucyate ||SRs_2.520|| bībhatso' dbhuta-śṛṅgārī bībhatsābhāsa ucyate | sa syād bhayānakābhāso raudra-vīropasaṅgamāt ||SRs_2.521|| iti | atra śṛṅgāra-rasasya arāgād aneka-rāgāt tiryag-rāgāt mleccha-rāgāc ceti caturvidham ābhāsa-bhūyastvam | tatra arāgas tv ekatra rāgābhāvaḥ | tena rasasyābhāsatvaṃ, yathā- sa rāmo naḥ sthātā na yudhi purato lakṣmaṇa-sakho bhavitrī rambhoru tridaśa-vadana-glānir adhunā | prayāsyaty evoccair vipadam acirād vānara-camūr laghiṣṭhedaṃ ṣaṣṭhākṣara-para-vilopāt paṭha punaḥ ||SRs_2.522|| (ha.nā. 10.12) atra sītāyāṃ rāvaṇa-viṣaya-rāgātyantābhāvād ābhāsatvam | nanv ekatra rāgābhāvād rasasyābhāsatvaṃ na yujyate | prathamam ajātānurāge vatsa-rāje jātānurāgāyāḥ ratnāvalyāḥ- dullaha-jaṇāṇurāo lajjā guruī parabbaso appā | pia-sahi visamaṃ pemmaṃ maraṇaṃ saraṇaṃ nu varam ekkaṃ ||SRs_2.523|| (ra.ā. 2.1) [durlabha-janānurāgo lajjā gurvī para-vaśa ātmā | priya-sakhi viṣamaṃ prema maraṇaṃ śaraṇaṃ nu varam ekam ||] ity atra pūrvānurāgasyābhāsatva-prasaṅga iti ced ucyate | abhāvo hi trividhaḥ prāg-abhāvo' tyantābhāvaḥ pradhvaṃsābhāvaś ceti | tatra prāg-abhāve darśanādi-kāraṇeṣu sambhāviteṣu rāgotpatti-sambhāvanayā nābhāsatvam | itarayos tu kāraṇa-sad-bhāve' pi rāgānutpatter ābhāsatvam eva | anye tu striyā eva rāgābhāve rasasyābhāsatvaṃ pratijānate | na tad upapadyate | puruṣe' pi rāgābhāve rasasyānāsvādanīyatvāt | yathā- gate premāveśe praṇaya-bahu-māne' pi galite nivṛtte sad-bhāve jana iva jane gacchati puraḥ | tad utprekṣyotprekṣya priya-sakhi gatāṃs tāṃś ca divasān na jāne ko hetur dalati śatadhā yan na hṛdayam ||SRs_2.524|| (amaru 43) atra hṛdaya-dalanābhāva-pūrva-gata-divasotprekṣādy-anumitair nirveda-smṛty-ādibhir abhivyakto' pi striyā anurāgaḥ premāveśa-ślathanādi-kathitena puruṣa-gata-rāga-dhvaṃsanena cārutāṃ nāpnoti | puruṣa-rāgātyantābhāvena rasābhāsatvaṃ, yathā- dhyāna-vyājam upetya cintayasi kām unmīlya cakṣuḥ kṣaṇaṃ paśyānaṅga-śarāturaṃ janam imaṃ trātāpi no rakṣasi | mithyā-kāruṇiko' si nirghūṇataras tvattaḥ kuto' nyaḥ pumān serṣyaṃ māra-vadhūbhir ity abhihito buddho jinaḥ pātu vaḥ ||SRs_2.525|| (nāgā. 1.1) atra jinasya rāgātyantābhāvena rasābhāsatvam | anekatra yoṣito rāgābhāsatvaṃ, yathā- paraspareṇa kṣatayoḥ prahartror utkrāntavāyvoḥ samakālam eva | amartya-bhāve' pi kayościd āsīd ekāpsaraḥ-prārthanayor vivādaḥ ||SRs_2.526|| (ra.vaṃ. 7.53) atra kasyāścid divya-vanitāyā vīra-dvaye raṇānivṛtti-maraṇa-prāpta-devatābhāve anurāgasya nirupamānaśūra-guṇopādher avaiṣamyeṇa pratibhāsanādābhāsatvam | anekatra puṃso rāgād, yathā- ramyaṃ gāyati menakā kṛta-rucir vīṇā-svanair urvaśī citraṃ vakti tilottamā paricayaṃ nānāṅga-hāra-krame | āsāṃ rūpam idaṃ tad uttamam iti premānavasthā dviṣā bheje śrī-yanapota-siṃha-nṛpate tvat-khaḍga-bhinnātmanā ||SRs_2.527|| atra nāyaka-khaḍga-dhārā-galitātmanaḥ kasyacit svarga-pratināyaka-vīrasya menakādi-svarloka-gaṇikāsu avaiṣamyeṇa rāgād ābhāsatvam | nanv evaṃ dakṣiṇādīnām api rāgasyābhāsatvam iti cet, na | dakṣiṇasya nāyakasya nāyikāsu anekāsu vṛtti-mātreṇaiva sādhāraṇyam | na rāgeṇa | tad ekasyām eva rāgasya prauḍhatvam | itarāsu tu madhyamatvaṃ mandatvaṃ ceti tad-anurāgasya nābhāsatā | atra tu avaiṣamyeṇa anekatra pravṛtter ābhāsatvam upapadyate | tiryag-rāgād, yathā- madhu dvirephaḥ kusumaika-pātre papau priyāṃ svām anuvartamānaḥ | śṛṅgeṇa ca sparśa-nimīlitākṣīṃ mṛgīm akaṇḍūyata kṛṣṇa-sāraḥ ||SRs_2.528|| (ku.saṃ. 3.36) mleccha-rāgād, yathā- ajjaṃ mohaṇa-suhiaṃ muatti mottū palāie halie | dara-phuḍia-beṇṭa-bhāroṇaāi hasiaṃ ba phalahīe ||SRs_2.529|| (gāthā 4.60) [āryāṃ mohana-sukhitāṃ mṛteti muktvā palāyite halike | dara-sphuṭita-vṛnta-bhārāvanatayā hasitam iva kārpāsyā ||] atra surata-mohana-supti-maraṇa-daśayor vivekābhāvena hālikasya mlecchatvaṃ gamyate | nanu tiryaṅ-mleccha-gatayor ābhāsatvaṃ na yujyate | tayor vibhāvādi-sambhavāt | āsvāda-yogyatā-pratīter iti cet, na | bho mleccha-rasa-vādin ! uktalādhipateḥ śṛṅgāra-rasābhimānino narasiṃhadevasya cittam anuvartamānena vidyādhareṇa kavinā bāḍham abhyantarī-kṛto' si | evaṃ khalu samarthitam ekāvalyām anena- apare tu rasābhāsaṃ tiryakṣu pracakṣate | tan na parīkṣā-kṣamam | teṣv api vibhāvādi-sambhavāt | vibhāvādi-jñāna-śūnyās tiryañco na bhājanaṃ bhavitum arhanti rasasyeti cet, na | manuṣyeṣv api keṣucit tathā-bhūteṣu rasa-viṣaya-bhāvābhāva-prasaṅgāt | vibhāvādi-sambhavo hi rasaṃ prati prayojakaḥ | na vibhāvādi-jñānam | tataś ca tiraścām apy asty eva rasaḥ iti | (ekāvalyām 106) na tāvat tiraścāṃ vibhāvatam upapadyate | śṛṅgāre hi samujjvalasya śucino darśanīyasyaiva vastuno muninā vibhāvatvenāmnātam | tiraścam udvartana-majjanākalpa-racanādy-abhāvād ujjvala-śuci-darśanīyatvānām asambhāvanā prasiddhaiva | atha sva-jāti-yogyair dharmaiḥ kāriṇāṃ kariṇīṃ prati (dadau saraḥ paṅkaja ity ādi (ku.saṃ. 3.37) padye iva) vibhāvatvam iti cen, na | tasyāṃ kakṣyāyāṃ kariṇāṃ kariṇī-rāgaṃ prati kāraṇatvaṃ na punar vibhāvatvam | kiṃ ca, jāti-yogyair dharmair vastuno na vibhāvatvam | api tu bhāvaka-cittollāsa-hetubhiḥ rati-viśiṣṭair eva | kiṃ ca, vibhāvādi-jñānaṃ nāma aucitya-vivekaḥ | tena śūnyās tiryañco na vibhāvatām arhanti | tarhi vibhāvādi-jñāna-rahiteṣu manuṣyeṣu rasābhāsa-prasaṅga iti cet, naiṣa doṣaḥ | viveka-rahita-janopalakṣaṇa-mleccha-gatasya rasasyābhāsatve sveṣṭāvāpteḥ | kiṃ ca vibhāvādi-sambhavo hi rasaṃ prati prayojako na vibhāvādi-jñānam ity etan na yujyate | tathā hi-vibhāvāder viśiṣṭasya vastu-mātrasya vā sambhavo rasaṃ prati prayojakaḥ | viśiṣṭa-prayojakatvāṅgīkāre vivekādi-praveśo' ṅgīkṛta iti asmad-anusaraṇam eva śaraṇaṃ gato' si | atra vivekaṃ vinā tad-itara-viśeṣavattvaṃ vaiśiṣṭyam iti cen, na | viśeṣāṇāṃ dharmiṇi paramotkarṣānusandhāna-tat-parāṇām anyonya-sahiṣṇūnām iyattayā niyamāsambhavāt | atha yadi vastu-mātrasya tarhi anvāsitam arundhatyā svāhayeva havir bhujam (ra.vaṃ. 1.56) ity ādāv api strī-puṃsa-vyakti-mātra-vibhāva-sad-bhāvād anvāsanālakṣaṇānubhāva-sambhavāc ca śṛṅgāraḥ svadanīyaḥ prasajyeta | kiṃ ca- ajjaṃ mohaṇa-suhiaṃ muatti mottū palāie halie | dara-phuḍia-beṇṭa-bhāroṇaāi hasiaṃ ba phalahīe ||[*16] [*16] 529 saṅkhyaka-padyaṃ draṣṭavyam | ity ādiṣu strī-puṃsa-vyakti-mātra-vibhāva-sadbhāvaḥ sphuṭa eva | tad-aviveka-janita-hāsya-paṅka-nirmagnaṃ śṛṅgāra-gandha-gajam uddhartuṃ tvaratām ity alaṃ rasābhāsāpalāpa-saṃrambheṇa | nanu sītādi-vibhāvair vastu-mātrair eva yoṣin-mātra-pratītau sāmājikānāṃ rasodayaḥ | na punar viśiṣṭaiḥ | tat katham iti ced, ucyate | atra janaka-tanayatva-rāma-parigrahatvādi-viruddha-dharma-parihāreṇa lalitojjvala-śuci-darśanīyatvādi-viśiṣṭa eva śabdataḥ | (pratipadyamāno) sītādi-vibhāvo yoṣit-sāmānyaṃ tādṛśam eva jñāpayati | na punaḥ strī-jāti-mātram iti sakalam api kalyāṇam | hariścandro rakṣākaraṇa-ruci-satyeṣu vacasāṃ vilāse vāgīśo mahati niyame nīti-nigame | vijetā gāṅgeyaṃ jana-bharaṇa-saṃmohana-kalā- vrateṣu śrī-siṃha-kṣitipatir udāro viharate ||SRs_2.530|| 267 nitya śrīyannapota-kṣitipati-januṣaḥ siṃha-bhūpāla-mauleḥ saundaryaṃ sundarīṇāṃ hariṇa-vijayināṃ vāgurā locanānām | dānaṃ mandāra-cintāmaṇi-sura-surabhī-garva-nirvāpaṇāṅkaṃ vijñānaṃ sarva-vidyā-nidhi-budha-pariṣac-chemuṣī-bhāgya-rekhā ||SRs_2.531|| 268 iti śrīmad-āndhra-maṇḍalādhīśvara-pratigaṇḍa-bhairava-śrīmad-anapota-narendra-nandana-bhuja-bala-bhīma-śrī-siṃha-bhūpāla-viracite rasārṇava-sudhākara-nāmni nāṭyālaṅkāra-śāstre rasikollāso nāma dvitīyo vilāsaḥ ||2|| (3) tṛtīyo vilāsaḥ bhāvakollāsaḥ sa kṣemadāyī kamalānukūlaḥ kaṭhora-pārāvata-kaṇṭha-nīlaḥ | kṛpā-nidhir bhavya-guṇābhirāmaḥ paraḥ pumān raja-mahīdhra-vāsī ||SRs_3.1|| 1 bhavatv iti sambandhaḥ smaraṇīyaḥ | tad īdṛśa-rasādhāraṃ nāṭyaṃ rūpakam ity api | naṭasyātipravīṇasya karmatvān nāṭyam ucyate ||SRs_3.2|| 2 yathā mukhādau padmāder ārope rūpaka-prathā | tathaiva nāyakāropo naṭe rūpakam ucyate | 3 tac ca nāṭyaṃ daśa-vidhaṃ vākyārthābhinayātmakam ||SRs_3.3|| 4a tathā ca bhāratīye (18.2-3)- nāṭakaṃ saprakaraṇam aṅko vyāyoga eva ca | bhāṇaḥ samavakāraś ca vīthī prahasanaṃ ḍimaḥ | īhāmṛgaś ca vijñeyo daśadhā nāṭya-lakṣaṇam |||SRs_3.4|| rasetivṛtta-netāras tat-tad-rūpaka-bhedakāḥ | 4 lakṣitau rasanetārāv itivṛttaṃ tu kathyate ||SRs_3.5|| itivṛtta-kathā-vastu-śabdāḥ paryāya-vācinaḥ | 5 itivṛttaṃ prabandhasya śarīraṃ trividhaṃ hi tat ||SRs_3.6|| khyātaṃ kalpyaṃ ca saṅkīrṇaṃ khyātaṃ rāma-kathādikam | 6 kavi-buddhi-kṛtaṃ kalpyaṃ mālatī-mādhavādikam ||SRs_3.7|| saṅkīrṇam ubhayāyattaṃ lava-rāghava-ceṣṭitam | 7 lakṣyeṣv etat tu bahudhā divya-martyādi-bhedataḥ ||SRs_3.8|| tac cetivṛttaṃ vidvadbhiḥ pañcadhā parikīrtitam | 8 bījaṃ binduḥ patākā ca prakarī kāryam ity api ||SRs_3.9|| atha bījaḥ- yat tu svalpam upakṣiptaṃ bahudhā vistṛtiṃ gatam | 9 kāryasya kāraṇaṃ prājñais tad bījam iti kathyate | uptaṃ bījaṃ taror yadvad aṅkurādi-prabhedataḥ ||SRs_3.10|| 10 phalāya kalpate tadvan nāyakādi-vibhedataḥ | phalāyaitad bhaved yasmād bījam ity abhidhīyate ||SRs_3.11|| 11 yathā bāla-rāmāyaṇe prathama-dvitīyāṅkayoḥ kalpite mukha-sandhau svalpo rāmotsāho bījam ity ucyate | atha binduḥ- phale pradhāne bījasya prasaṅgoktaiḥ phalāntaraiḥ | vicchinne yad aviccheda-kāraṇaṃ bindur ucyate ||SRs_3.12|| 12 jala-bindur yathā siñcaṃs taru-mūlaṃ phalāya hi | tathaivāyam upakṣipto bindur ity abhidhīyate ||SRs_3.13|| 13 yathā tatraiva [bāla-rāmāyaṇe] tṛtīya-caturthāṅkayoḥ kalpite pratimukha-sandhau nikṣipto rāvaṇa-virodha-mūlaṃ sītā-parigraho bindur ucyate | atha patākā-- yat pradhānopakaraṇa-prasaṅgāt svārtham ṛcchati | sā syāt patākā sugrīva-makarandādi-vṛttavat ||SRs_3.14|| 14 atha prakarī- yat kevalaṃ parārthasya sādhakaṃ ca pradeśa-bhāk | prakarī sā samuddiṣṭā nava-vṛndādi-vṛttavat ||SRs_3.15|| 15 patākā-prakarī-vyapadeśo bhāva-prakāśikā-kāreṇoktaḥ, yathā- yathā patākā kasyāpi śobhākṛc cihna-rūpataḥ | svasyopanāyakādīnāṃ vṛttāntas tadvad ucyate ||SRs_3.16|| śobhāyai vedikādīnāṃ yathā puṣpākṣatādayaḥ | tatha rtu-varṇanādis tu prasaṅge prakarī bhavet ||SRs_3.17|| iti (bhāva-prakāśe) | atha patākā-sthānakāni- aṅgasya ca pradhānasya bhāvyavasthasya sūcakam | yad āgantuka-bhāvena patākā-sthānakaṃ hi tat ||SRs_3.18|| 16 etad dvidhā tulya-saṃvidhānaṃ tulya-viśeṣaṇam | tatrādyaṃ tri-prakāraṃ syād dvitīyaṃ tv ekam eva hi |17 evaṃ caturvidhaṃ jñeyaṃ patākā-sthānakaṃ budhaiḥ ||SRs_3.19|| 18a tathā ca bharataḥ (19.31)- sahasaivārtha-sampattir guṇavaty upacārataḥ | patākā-sthānakam idaṃ prathamaṃ parikīrtitam ||SRs_3.20|| iti | yathā ratnāvalyām- vidūṣakaḥ- bhoḥ ! esā kkhu abarā debī bāsabadattā | (bhoḥ ! eṣā khalu aparā devī vāsavadattā |) rājā (saśaṅkaṃ ratnāvalī-hastaṃ visṛjati |) ity atra iyaṃ vāsavattety anenopacāra-prayogeṇa bhāvino vāsavadattā-kopasya sūcanāt sahasārtha-sampatti-rūpam idam ekaṃ patākā-sthānakam | tathā ca (19.32)- vacaḥ sātiśayaṃ śliṣṭaṃ kāvya-bandha-samāśrayam | patākā-sthānakam idaṃ dvitīyaṃ parikīrtitam ||SRs_3.21|| iti | yathā uttara-rāma-carite (1.38)- iyaṃ gehe lakṣmīr iyam amṛta-vartir nayanayor asāv asyāḥ sparśo vapuṣi bahalaś candana-rasaḥ | ayaṃ kaṇṭhe bāhuḥ śiśira-masṛṇo mauktika-saraḥ kim asyā na preyo yadi param asahyas tu virahaḥ ||SRs_3.22|| (praviśya) pratīhārī-deva upasthitaḥ | rāmaḥ-aye kaḥ ? ity atra bhaviṣyataḥ sītā-virahasya sūcanād idaṃ śliṣṭaṃ nāma dvitīyaṃ patākā-sthānakam | tathā ca (19.33)- arthopakṣepaṇaṃ yatra līnaṃ sa-vinayaṃ bhavet | śliṣṭa-pratyuttaropetaṃ tṛtīyam idam iṣyate ||SRs_3.23|| yathā veṇī-saṃhāre (2.23), rājā- lolāṃśukasya pavanākulitāṃśukāntaṃ tvad-dṛṣṭi-hāri mama locana-bāndhavasya | adhyāsituṃ tava ciraṃ jaghana-sthalasya paryāptam eva karabhoru maoru-yugmam ||SRs_3.24|| (praviśya sambhrāntaḥ) kañcukī-deva bhagnam | deva bhagnam ! rājā-kena ? kañcukī-deva bhīmena | rājā-āḥ kiṃ pralapasi ? ity atra śliṣṭa-pratyuttareṇa kañcuki-vākyena bhāvino duryodhanoru-bhaṅgasya sūcanena śliṣṭottaraṃ nāma tṛtīyam idaṃ patākā-sthānakam | tathā ca (19.34) - dvy-artho vacana-vinyāsaḥ suśliṣṭaḥ kāvya-yojitaḥ | upanyāsa-suyuktaś ca tac caturtham udāhṛtam ||SRs_3.25|| iti | yathā- uddāmotkalikāṃ vipāṇḍur arucaṃ prārabdha-jṛmbhāṃ kṣaṇād āyāsaṃ śvasanodgamair aviralair ātanvatīm ātmanaḥ | adyodyāna-latām imāṃ samadanāṃ nārīm ivānyāṃ dhruvaṃ paśyan kopa-vipāṭala-dyuti mukhaṃ devyāḥ kariṣyāmy aham ||SRs_3.26|| (ratnāvalyāṃ 2.4) ity atra viśeṣaṇa-śleṣeṇa bhāvino ratnāvalī-sandarśanasya sūcanāt tulya-viśeṣaṇaṃ nāma caturthaṃ patākā-sthānakam idam | atha kāryam- vastunas tu samastasya dharma-kāmārtha-lakṣaṇam | 18 phalaṃ kāryam iti śuddhaṃ miśraṃ vā kalpayet sudhīḥ ||SRs_3.27|| 19a śuddhaṃ, yathā mālatī-mādhave (10.23), kāmandakī- yat prāg eva manorathair vṛtam abhūt kalyāṇam āyuṣmatos tat puṇyair mad-upakramaiś ca phalitaṃ kleśo' pi mac-chiṣyayoḥ | niṣṇātaś ca samāgamo' bhivihitas tvat-preyasaḥ kāntayā samprītau nṛpa-nandanau yad aparaṃ preyas tad apy ucyatām ||SRs_3.28|| ity atra kāvyopasaṃhāra-ślokena tṛtīya-puruṣārthasyaiva phala-kathanāt śuddhaṃ kāryam idam | miśraṃ, yathā bāla-rāmāyaṇe (10.104)- rugṇaṃ cājagavaṃ na cātikupito bhargaḥ sura-grāmaṇīḥ setuś ca grathitaḥ prasanna-madhuro dṛṣṭaś ca vārāṃ nidhiḥ | paulastyaś carama-sthitaś ca bhagavān prītaḥ śrutīnāṃ kaviḥ prāptaṃ yānam idaṃ ca yācitavate dattaṃ kuberāya ca ||SRs_3.29|| ity anenopasaṃhāra-ślokena miśrasya trivarga-phalasya kathanān miśram idam | pradhānam aṅgam iti ca tad vastu dvividhaṃ punaḥ | 19 pradhānaṃ netṛ-caritaṃ pradhāna-phala-bandhi ca ||SRs_3.30|| kāvye vyāpi pradhānaṃ tad yathā rāmādi-ceṣṭitam | 20 nāyakārtha-kṛd-aṅgaṃ syān nāyaketara-ceṣṭitam ||SRs_3.31|| nityaṃ patākā prakarī cāṅgaṃ bījādayaḥ kvacit | 21 bījatvād bījam ādau syāt phalatvāt kāryam antataḥ ||SRs_3.32|| tayoḥ sandhān a-hetutvān madhye binduṃ prakalpayet | 22 yathāyogaṃ patākāyāḥ prakaryāś ca niyojanam ||SRs_3.33|| atha kāryasya pañcāvasthāḥ- kāryasya pañcadhāvasthā nāyakādi-kriyā-vaśāt | 23 ārambha-yatna-prāpty-āśā-niyatāpti-phalāgamāḥ | tatra mukhya-phalodyoga-mātram ārambha iṣyate ||SRs_3.34|| 24 yathā bāla-rāmāyaṇe mukha-sandhau rāmasya lokottarotkarṣa-prāptaye vyavasāya-mātram ārambhaḥ | atha yatnaḥ- yatnas tu tat-phala-prāptyām autsukyena tu vartanam ||SRs_3.35|| 25a yathā tatraiva pratimukha-sandhau tāṭaka-pātana-bhūta-pati-dhanur-dalanādiṣu rāmasya yatnaḥ | atha prāpty-āśā- prāpty-āśā tu mahārthasya siddhi-sadbhāva-bhāvanā[*17] ||SRs_3.36|| 25b [*17] siddha-sad-bhāvanā matā. yathā tatraiva garbha-sandhau mālavan māyā-prayoga-vana-pravāsa-sītāpaharaṇādibhir antaritāyāḥ rāmasya paramotkarṣa-prāpter dhanur-bhaṅgādi-sugrīva-sandhi-setu-bandhanādibhiḥ siddhi-sad-bhāva-bhāvanā-kathanāt prāpty-āśā | atha niyatāptiḥ- niyatāptir avighnena kārya-saṃsiddhi-niścayaḥ ||SRs_3.37|| 26a yathā tatraiva [bāla-rāmāyaṇe] vimarśa-sandhau nikhila-rakṣaḥ-kula-nibarhaṇād avighnena rāmasya phala-saṃsiddhi-niścayo niyatāptiḥ | atha phalāgamaḥ- samagreṣṭa-phalāvāptir bhaved eva phalāgamaḥ ||SRs_3.38|| 26b yathā tatraiva [bāla-rāmāyaṇe] nirvahaṇa-sandhau rāmasya tātājñā-nirbahaṇa-vaira-praśamana-rājyopabhogair lokottara-trivarga-phalasyāvāptiḥ phalāgamaḥ | atha sandhiḥ- ekaikasyās tv avasthāyāḥ prakṛtyā caikayaikayā | yogaḥ sandhir iti jñeyo nāṭya-vidyā-viśāradaiḥ ||SRs_3.39|| 27 patākāyās tv avasthānaṃ kvacid asti na vā kvacit | patākā-virahe bījaṃ binduṃ vā kalpayet sudhīḥ ||SRs_3.40|| 28 mukhya-prayojana-vaśāt kathāṅgānāṃ samanvaye | avāntarārtha-sambandhaḥ sandhiḥ sandhāna-rūpataḥ ||SRs_3.41|| 29 (tatra pañca-sandhayo bhavanti-) mukha-pratimukhe garbha-vimarśāv upasaṃhṛtiḥ | pañcaite sandhayaḥ (mukha-sandhis tad-aṅgāni cettham-) teṣu yatra bīja-samudbhavaḥ ||SRs_3.42|| 30 nānā-vidhānām arthānāṃ rasānām api kāraṇam | tan mukhaṃ tatra cāṅgāni bījārambhānurodhataḥ ||SRs_3.43|| 31 upakṣepaḥ parikaraḥ parinyāso vilobhanam | yuktiḥ prāptiḥ samādhānaṃ vidhānaṃ paribhāvanā | 32 udbheda-bhedau karaṇam iti dvādaśa yojayet ||SRs_3.44|| 33a tatropakṣepaḥ- upakṣepas tu bījasya sūcanā kathyate budhaiḥ ||SRs_3.45|| 33b yathā bāla-rāmāyaṇe pratijñāta-paulastya-nāmani prathae' ṅke- (tataḥ praviśati viśvāmitra-śiṣyaḥ) śunaḥśepaḥ-prātaḥsavana eva yajamānaṃ draṣṭum icchāmiity upakramyaà rākṣasa-rakṣauṣadhaṃ rāmam ānetuṃ siddhāśramād ayodhyāṃ gatavatā tāta-viśvāmitreṇa yajñopanimantritasya parama-suhṛdaḥ śrotriya-kṣatriyasya sīradhvajasya sva-pratinidhiḥ preṣito' smi ity antena (1.23 padyāt pūrvam] rāvaṇādi-duṣṭa-rākṣasa-śikṣā-lakṣaṇa-rāmotsāhopabṛṃhaka-viśvāmitrārambha-rūpasya bījasya sūcanād upakṣepaḥ | atha parikaraḥ- parikriyā tu bījasya bahulīkaraṇaṃ matam ||SRs_3.46|| 34a yathā tatraiva [bāla-rāmāyaṇe] (praviśya tāpasa-cchamanā) rākṣasaḥ- sampreṣito mālyavatām aham adya jñātuṃ pravṛttiṃ kuśikātmajasya | purīṃ nimīnāṃ mithilāṃ ca gantuṃ tāṃ cāpy ayodhyāṃ raghu-rājadhānīm ||SRs_3.47|| (1.23) kula-putraketi saprasāmad āśliṣṭo' smi ity upakramyaà sa hi naktaṃ-carāṇāṃ nisargāmitro viśvāmitro vrata-caryayā, vīra-vrata-caryayā samartho daśaratho' pi tathāvidha eva eva (1.25 padyād anantaraṃ] ity antena viśvāmitrārambhasya mālyavadādi-vitarka-gocaratvena bahulīkaraṇāt parikaraḥ | atha parinyāsaḥ- bīja-niṣpatti-kathanaṃ parinyāsa itīryate ||SRs_3.48|| 34b yathā tatraiva [bāla-rāmāyaṇe] rākṣasaḥ (puro' valokya)-kathaṃ tāpasaḥ | (pratyabhijñāya) tatrāpi viśvāmitra-dharma-putraḥ śunaḥśepaḥ ity upakramyaà sampraty eva rākṣasa-bhayāt satre dīkṣiṣyamāṇaḥ sa bhagavān goptāraṃ rāmabhadraṃ varītum ayodhyāṃ gataḥ | rākṣasaḥ (sa-trāsaṃ svagatam)-hanta katham etad api niṣpannam | (prakāśam) bhagavan mā kopīḥ ity ādinā (svagatam) kṛtaṃ yat kartavyam | samprati cāra-sañcārasyāyam avasaraḥ (1.27 padyād anantaram] ity antena viśvāmitrānubhāva-kathanāt sarākṣatrāsa-kathanāc ca bīja-niṣpatteḥ parinyāsaḥ | atha vilobhanam- nāyakādi-guṇānāṃ yad varṇanaṃ tad vilobhanam ||SRs_3.49|| 35a yathā tatraiva [bāla-rāmāyaṇe] rāvaṇaḥ- yasyāropaṇa-karmaṇāpi bahavo vīra-vrataṃ tyājitāḥ ||SRs_3.50|| ity upakramya, rāvaṇaḥ (sapratyāśam)- nirmālyaṃ nayana-śriyaḥ kuvalayaṃ vaktrasya dāsaḥ śaśī kāntiḥ prāvaraṇaṃ tanor madhumuco yasyāś ca vācaḥ kila | viṃśatyā racitāñjaliḥ kara-puṭais tvāṃ yācate rāvaṇas tāṃ draṣṭuṃ janakātmajāṃ hṛdaya he netrāṇi mitrīkuru ||SRs_3.51|| (1.40) ity antena tad-guṇa-varṇanād vilobhanam | atha yuktiḥ- samyak prayojanānāṃ hi nirṇayo yuktir iṣyate ||SRs_3.52|| 35b yathā tatraiva [bāla-rāmāyaṇe] paraśurāma-rāvaṇīya-nāmani dvitīyāṅke- (tataḥ praviśati) bhṛṅgiriṭiḥ (parikrāmann ātmānaṃ nirvarṇya)-aye nirūpatāpi kvacin mahate' bhuyadayāya ity upakramya, bhṛṅgiriṭiḥ-ām, nārada yathā samarthayase | tathā hi- ekaṃ kailāsam adriṃ kara-gatam akaroc cicchade krauñcam anyo laṅkām ekaḥ kuberād ahṛta vasataye koṅkaṇānabdhito' nyaḥ | ekaḥ śakrasya jetā samiti bhagavataḥ kārtikeyasya cānyas tat kāmaṃ karma-sāmyāt kim aparam anayor madhyagā vīra-lakṣmīḥ ||SRs_3.53|| (2.15) ity antena rāghava-pratināyakayor bhārgava-rāvaṇayoḥ karma-sāmya-nirṇaya-kathanād yuktiḥ | atha prāptiḥ- prājñaiḥ sukhasya samprāptiḥ prāptir ity abhidhīyate ||SRs_3.54|| 36a yathā tatraiva [bāla-rāmāyaṇe] nāradaḥ (saharṣaṃ hastam udyamya)- citraṃ netra-rasāyanaṃ tridaśatāsiddher mahā-maṅgalaṃ mokṣa-dvāram apāvṛtaṃ mama manaḥ-prahlādanā-bheṣajam | sākaṃ nāka-purandhirbhir nava-pati-prāpty-utsukābhiḥ surāḥ sarve paśyata rāma-rāvaṇa-raṇaṃ vakty eṣa vo nāradaḥ ||SRs_3.55|| (2.16) ity atra nāradasya yuddhāvalokana-harṣa-prāpteḥ prāptiḥ | atha samādhānaṃ- bījasya punar ādhānaṃ samādhānam ihocyate ||SRs_3.56|| 36b yathā tatraiva [bāla-rāmāyaṇe] bhṛṅgiriṭiḥ-yuddha-ruce mā nirbharaṃ saṃrambhasva | ity upakramya | ayodhyāṃ gatvā paraṃ rāma-rāvaṇīyaṃ yojayiṣyāmi (2.16 padyād anantaram] ity antena rāghavotsāha-bījasya nāradena punar ādhānāt samādhānam | atha vidhānaṃ- sukha-duḥkha-karaṃ yat tu tad vidhānaṃ budhā viduḥ ||SRs_3.57|| 37a yathā tatraiva [bāla-rāmāyaṇe] prathamāṅke, sītā (sa-sādhvasautsukyam)-ammo rakkhaso tti suṇia saccaṃ sajjhasa-kodahalāṇaṃ majjhe baṭṭāmi | (aṃho rākṣasa iti śrutvā satyaṃ sādhvasa-kautūhalayor antare varte |) ity upakramya sītā-tādasadānaṃdamissāṇaṃ antare ubabisissaṃ (tāta-śatānanda-miśrāṇām antare upavekṣyāmi) | (1.42 padyāt pūrvam] ity antena sītāyāḥ adṛṣṭa-pūrva-rākṣasa-darśanena sukha-duḥkha-vyatikarākhyānād vidhānam | atha paribhāvanā- ślāghyaiś citta-camatkāro guṇādyaiḥ paribhāvanā ||SRs_3.58|| 37b yathā tatraiva [bāla-rāmāyaṇe], rāvaṇaḥ (sautsukyaṃ vilokya svagatam)-aho tribhuvanātiśāyi makaradhvaja-sañjīvanaṃ rāmaṇīyakam asyāḥ | tathā hi- indur lipta ivāñjanena jaḍitā dṛṣṭir mṛgīṇām iva pramlānāruṇimeva vidrumalatā śyāmeva hema-prabhā | pāruṣyaṃ kalayā ca kokila-vadhū-kaṇṭheṣv iva prastutaṃ sītāyāḥ purataś ca hanta śikhināṃ barhāḥ sagarhā iva ||SRs_3.59|| (1.42) ity upakramya, śatānandaḥ (apavarya)-aho laṅkādhipater apūrva-garva-garimā | yan mamāpi śatānandasya na niścinute cetaḥ | kiṃ bhaviṣyati (1.46 padyād anantaram] ity antena rāvaṇasya sītā-rāmaṇīyaka-darśanena śatānandasya rāvaṇotsāha-darśanena ca tayoś citta-camatkāra-kathanāt paribhāvanā | athodbhedaḥ- udghātanaṃ yad bījasya sa udbhedaḥ prakīrtitaḥ ||SRs_3.60|| 38a yathā tatraiva [bāla-rāmāyaṇe] dvitīyāṅke, rāvaṇaḥ-traiyāmbakaḥ paraśur eṣa nisarga-caṇḍa (2.36) ity ādi paṭhati | jāmadagnyaḥ-apakurvatāpi bhavatā param upakṛtam | yad eṣa smārito' smīty upakramya (2.44 padyāt pūrvam]- lokottaraṃ caritam arpayati pratiṣṭhāṃ puṃsāṃ kulaṃ na hi nimittam udāratāyāḥ | vātāpitāpana-muneḥ kalaśāt prasūtir līlāyitaṃ punar amuṣya samudra-pānam ||SRs_3.61|| (2.51) ity antena gūḍha-śaṅkara-dhanur adhikṣepodghāṭanād vā lokottara-carita-sāmānya-varṇanena tirohita-rāmacandrotsāhodghāṭanād vā udbhedaḥ | atha bhedaḥ- bījasyottejanaṃ bhedo yad vā saṅghāta-bhedanam ||SRs_3.62|| 38b yathā tatraiva [bāla-rāmāyaṇe] rāvaṇaḥ (vilokya)-atha yācita-paraśunā paraśurāmeṇa kim abhihitam āsīt | māyāmayaḥ-trailokya-māṇikya rāmodantam ākarṇayatu svāmī | paulastyaḥ praṇayena yācata iti śrtuvā mano modate deyo naiṣa hara-prasāda-paraśus tenādhikaṃ tāmyati | tad vācyaḥ sa daśānano mama girā dattā dvijebhyo mahī tubhyaṃ brūhi rasātala-tridivayor nirjitya kiṃ dīyatām ||SRs_3.63|| (2.20) rāvaṇaḥ-kadā nu khalu paraśurāmo rasātala-tridivayor jetā dātā ca saṃvṛttaḥ | rāvaṇaḥ punaḥ pratigrahītā ca | tatas tvayā kim asau pratyuktaḥ | ity upakramya māyāmayaḥ-deva prakṛti-roṣaṇo reṇukāputraḥ | tat tam evāgatam aham utprekṣe | rāvaṇaḥ-priyaṃ naḥ (2.24 padyāt pūrvam] ity antena pratināyaka-rūpa-bhārgava-rāvaṇayor uttejanād bhedaḥ | atha karaṇam- prastutārtha-samārambhaṃ karaṇaṃ paricakṣate ||SRs_3.64|| 39a yathā tatraiva [bāla-rāmāyaṇe] (2.25 padyād anantaram] ubhāv api cāpāropaṇaṃ nāṭayataḥ ity upakramya ā aṅka-parisamāpteḥ jāmadagnya-rāvaṇayoḥ prastuta-yuddhārambha-kathanāt karaṇam | atha pratimukha-sandhiḥ- bīja-prakāśanaṃ yatra dṛśyādṛśyatayā bhavet | 39 tat syāt pratimukhaṃ bindoḥ prayatnasyānurodhataḥ ||SRs_3.65|| iha trayodaśāṅgāni prayojyāni manīṣibhiḥ | 40 vilāsa-parisarpau ca vidhutaṃ śama-narmaṇī ||SRs_3.66|| narma-dyutiḥ pragamanaṃ nirodhaḥ paryupāsanam | 41 puṣpaṃ vajram upanyāso varṇa-saṅgrahanaṃ tathā ||SRs_3.67|| tatra vilāsaḥ- vilāsaḥ saṅgamārthas tu vyāpāraḥ parikīrtitaḥ ||SRs_3.68|| 42 yathā tatraiva [bāla-rāmāyaṇe] vilakṣa-laṅkeśvara-nāmani tṛtīyāṅke (3.21 padyāt pūrvam] rāmaḥ-aye iyam asau sā sītā, yasyāḥ svayaṃ vasumatī mātā yāga-bhūr janma-mandiraṃ indu-śekhara-kārmukāropaṇaṃ ca paṇaḥ | (sa-spṛhaṃ nirvarṇya) ity ārabhya, pratīhāraḥ- etenoccair vihasitam asau kākalī-garbha-kaṇṭho laulyāc cakṣuḥ prahitam amunā sāṅga-bhaṅgaḥ sthito' yam | hārasyāgraṃ kalayati kareṇaiṣa harṣāc ca kiṃcit straiṇaḥ puṃsāṃ nava-parigamaḥ kāmam unmāda-hetuḥ ||SRs_3.69|| (3.26) ity antena rāmādīnāṃ sītālambanābhilāṣa-kathanād vilāsaḥ | atha parisarpaḥ- pūrva-dṛṣṭasya bījasya tv aṅka-cchedādinā tathā | naṣṭasyānusmṛtiḥ śaśvat parisarpa iti smṛtaḥ ||SRs_3.70|| 43 yathā tatraiva [bāla-rāmāyaṇe] pratīhāraḥ (svagatam)-katham ete kṣatriya-jana-samucite' pi cāpāropaṇa-karmaṇi nikhilāḥ kṣatriyāḥ vitatha-sāmarthyāḥ vartante | tad eṣa param anākalita-sāro vikartana-kula-kumāra āste | yad vā, kim anenāpi- yasya vajra-maṇer bhede bhidyante loha-sūcayaḥ | karotu tatra kiṃ nāma nārī-nakha-viḍambanam ||SRs_3.71|| (3.66) (vicintya) bhavatu | tathāpi saṅkīrtayāmy enam | anākalita-sāro hi vīra-prakāṇḍa-sambhūtiḥ ity upakramya | hemaprabhā-saṃpaṇṇaṃ ca pia-sahīe pāṇi-ggahaṇam (3.79 padyād anantaram] (sampannaṃ ca priya-sakhyā pāṇi-grahaṇam) ity antena pūrvaṃ tāṭakādi-vadha-dṛṣṭasya paścān nikhila-kṣatriya-durāropa-dhūrjaṭi-cāpāropaṇa-prabhāva-varṇanād naṣṭasya rāmabhadrotsāhasya tad-dhanur-bhaṅga-kriyā-rūpeṇa smaraṇāt parisarpaḥ | atha vidhutam- nāyakāder īpsitānām arthānām anavāptitaḥ | aratir yad bhaved tad dhi vidvadbhir vidhutaṃ matam | 44 athavānunayotkarṣaṃ vidhutaṃ syān nirākṛtiḥ ||SRs_3.72|| 45a yathā tatraiva [bāla-rāmāyaṇe] bhārgava-bhaṅga-nāmani caturthe' ṅke, śatānandaḥ- yasyāste jananī svayaṃ kṣitir ayaṃ yogīśvaras te pitā ||SRs_3.73|| (4.42) ity ārabhya, rāmaḥ (vicintya svagatam)-rudaty api kamanīyā jānakī-ity antena (4.47 padyād anantaraṃ] sītāyāḥ bandhu-viraha-janitārati-kathanād vidhutam | atha vā matāntareṇa tatraiva, rāmaḥ (samupasṛtya)-bhagavan bhārgava sadayaṃ prasīda ity ārabhya, jāmadagnyaḥ-nābhivādana-prasādyo reṇukā-sūnuḥ (4.58 padyāt pūrvam] ity atra rāmānunayasya bhārgaveṇāsvīkārād vidhūtam | atha śamaḥ- arateḥ śamanaṃ taj-jñāḥ śamam āhur manīṣiṇaḥ ||SRs_3.74|| 45b yathā tatraiva [bāla-rāmāyaṇe] (4.57 padyāt pūrvaṃ) hemaprabhā-jujjai paphulla-kodūhala-ttaṇaṃ | parasurāma-daṃsaṇeṇa uṇa sasajjha-sattaṇaṃ bhagga-dhana-ddaṇḍa-caṇḍa-caritassa purado rāmacaṃdassa | (yujyate praphulla-kautūhalatvaṃ paraśurāma-daṃśanena punaḥ sa-sādhvasatvaṃ bhagna-dhanur-daṇḍa-caṇḍa-caritasya purato rāmacandrasya) ity atra rāmacandra-parākrama-kathanāt sītāyāḥ arati-śamanāt śamaḥ | atha narma- parihāsa-pradhānaṃ yad vacanaṃ narma tad viduḥ ||SRs_3.75|| 46 yathā tatraiva [bāla-rāmāyaṇe] tṛtīye' ṅke, rāmaḥ (sakaṇṭha-rodham)- vācā kārmukam asya kauśika-pater āropaṇāyārpitaṃ mad-dor-daṇḍa-haṭhāñcanena tad idaṃ bhagnaṃ kṛta-nyak-kṛti | no jāne janakas tad atra bhagavān vrīḍā-vaśād uttaraṃ nikṣeptre nata-kandharo bhagavate rudrāya kiṃ dāsyati ||SRs_3.76|| (3.71) ity atra janakādhipāpalāpena hāsa-pradhānaṃ narma | atha narma-dyutiḥ- kopasyāpahnavārthaṃ yad dhāsyaṃ narma-dyutir matā ||SRs_3.77|| 46 yathā tatraiva [bāla-rāmāyaṇe] caturthāṅke viśvāmitro jāmadagnyaṃ prati- rāmaḥ śiṣyo bhṛgubhava bhavān bhāgineyī-suto me vāme bāhāv uta tad-itare kāryataḥ ko viśeṣaḥ | divyāstrāṇāṃ tava paśupater asya lābhas tu mattas tat tvāṃ yāce virama kalahād āryakarmārabhasva ||SRs_3.78|| (4.69) jāmadagnyaḥ (vihasya) : mātur mātula na kiṃcid antaraṃ bhavato bhavānīvallabhasya ca | (ity upakramya) rāmaḥ (vihasya) : jāmadagnya ! ekaḥ punar ayaṃ śastra-grahaṇādhikāro yad guruṣv api tiraskāraḥ (tatraiva kiñcit parastāt) ity antena bhārgava-rāghavayoḥ pūjya-viṣaya-krodhāpahnavārthaṃ hāsya-kathanān narma-dyutiḥ | atha pragamaṇam- tat tu pragamanaṃ yat syād uttarottara-bhāṣaṇam ||SRs_3.79|| 47a yathā tatraiva [bāla-rāmāyaṇe], rāmaḥ- kiṃ punar imāḥ sarvaṅkaṣā roṣa-vācaḥ | sarvatyāgī pariṇata-vayāḥ saptamaḥ padma-yoneḥ ||SRs_3.80|| (4.71) iti ślokānte jāmadagnyaḥ: tat kim ? rāmaḥ (sa-khedam) : yasyācāryakam indu-maulir akarot sa-brahmacārī ciraṃ jāto yatra guhaś cakāra ca bhuvaṃ yad gīta-vīra-vratām | tat kodaṇḍa-rahasyam adya bhagavan draṣṭaiṣa rāmaḥ sa te helojjṛmbhita-jṛmbhakeṇa dhanuṣā kṣatraṃ ca nālaṃ vayam ||SRs_3.81|| (4.72) jāmadagnyaḥ : sādhu re kṣatriya-ḍimbha, sādhu | ity antena bhārgava-rāghavayor ukti-pratyukti-kathanāt pragamanam | atha nirodhaḥ- yatra vyasanam āyāti nirodhaḥ sa nigadyate ||SRs_3.82|| 47b yathā tatraiva [bāla-rāmāyaṇe] jāmadagnyaḥ- pakva-karpūra-niṣpeṣam ayaṃ nirapiṣat trayam | mama vrīḍāṃ ca caṇḍīśa-cāpaṃ ca svaṃ ca jīvitam ||SRs_3.83|| (4.65) janakaḥ-kathaṃ sannyasta-śastrasyāpi punar astra-grahaṇa-kṣaṇo vartate ity upakramya, prahiṇu tad iha bāṇān vārdhakaṃ māṃ dunoti ||SRs_3.84|| (4.67) daśarathaḥ-bhoḥ sambandhin kṛtaṃ kārmuka-parigraha-vyasanena-ity antena janakasya bhārgava-nimittasya jarā-nimittasya vā vyasanasya kathanād nirodhaḥ | atha paryupāsanam- ruṣṭasyānunayo yaḥ syāt paryupāsanam īritam ||SRs_3.85|| 48a yathā tatraiva [bāla-rāmāyaṇe] viśvāmitraḥ (jāmadagnyaṃ prati)- rāmaḥ śiṣyo bhṛgu-suta bhavān bhāgineyī-suto me ||SRs_3.86|| (4.69) ity atra śloke roṣāndhasya bhārgavasyānunayo viśvāmitreṇa kṛta iti paryupāsanam | atha puṣpam- sa-viśeṣābhidhānaṃ yat puṣpaṃ tad iti saṃjñitam ||SRs_3.87|| 48b yathā tatraiva [bāla-rāmāyaṇe] tṛtīyāṅke (praviśya) kohalaḥ- karpūra iva dagdho' pi śaktimān yo jane jane ||SRs_3.88|| [bā.rā. 3.11] ity upakramya, prakaṭita-rāmāmbhojaḥ kauśikavā sapadi lakṣmaṇānandī | sura-cāpa-namana-hetor ayam avatīrṇaḥ śarat-samayaḥ ||SRs_3.89|| [bā.rā. 3.16] ity ante rāmacandra-lakṣaṇārtha-viśeṣābhidhānāt puṣpam | atha vajram- vajraṃ tad iti vijñeyaṃ sākṣān niṣṭhura-bhāṣaṇam ||SRs_3.90|| 49a yathā tatraiva [bāla-rāmāyaṇe] caturthāṅke, jāmadagnyaḥ-nidarśita-lāghava rāghava tad ākarṇaya yat te karomi- truṭita-niviḍa-nāḍī-cakravāla-praṇālī- prasṛta-rudhira-dhārā-carcitoccaṇḍa-ruṇḍam | maḍamaḍita-mṛḍānī-kānta-cāpasya bhaṅktuḥ paraśur amara-vandyaḥ khaṇḍayaty adya muṇḍam ||SRs_3.91|| [bā.rā. 4.61] ity upakramya, yaḥ preta-nāthasyātithyam anubhavitu-kāma ity antena vajra-niṣṭhura-bhāṣaṇād vajram | athopanyāsaḥ- yuktibhiḥ sahito yo' rthaḥ upanyāsaḥ sa iṣyate ||SRs_3.92|| 49b yathā tatraiva [bāla-rāmāyaṇe] mātaliḥ-ayaṃ hi pitṛ-bhakty-atiśayaḥ paraśurāmasya yad uta reṇukā-śiraś-chedaḥ [4.29 padyād anantaram] ity upakramya- yad vā te guravo' vicintya-caritās tebhyo' yam astv añjaliḥ ||SRs_3.93|| [bā.rā. 4.33] ity antena upapattibhiḥ pitur nideśa-karaṇād api mātṛ-vadha-karaṇasyaiva pratipādanād vā gurūṇām avicintya-caritatvopanyāsena sarvopapannatva-pratipādanād vā upanyāsaḥ | atha varṇa-saṃhāraḥ- sarva-varṇopagamanaṃ varṇa-saṃhāra ucyate ||SRs_3.94|| 50a yathā tatraiva [bāla-rāmāyaṇe] jāmadagnyaḥ (karṇaṃ dattvā ākāśe)-kiṃ brūtha ? kena na varṇitaṃ dāśaratheḥ śaṅkara-kārmukāropaṇam ? ko na vismitas tad-bhaṅgena ? (sākṣepam) (kena na varṇitam ity ādi paṭhati) śṛṇuta bhoḥ | yaḥ kartā hara-cāpa-daṇḍa-dalane yaś cānumantā nanu draṣṭā yaś ca parīkṣitā ca ya iha stotā ca vaktā ca yaḥ ||SRs_3.95|| [bā.rā. 4.56] ity upakramya- rāmo rāma-mayaṃ svayaṃ guha-sahādhyāyī samanviṣyati ||SRs_3.96|| [bā.rā. 4.57] ity antena hara-cāpa-dalanasya niṣiddhayā kartṛtayā anumantṛtayā stotṛtayā ca rāghava-viśvāmitra-pīrādi-parāmarśena brāhmaṇa-kṣatriyādi-varṇānāṃ saṅgrahaṇād varṇa-saṃhāraḥ | atha garbha-sandhiḥ- dṛṣṭādṛṣṭasya bījasya garbhas tv anveṣaṇaṃ muhuḥ | 50b atrāpy ācāpatākānurodhād aṅgāni kalpayet ||SRs_3.97|| abhūtāharaṇaṃ mārgo rūpodāharaṇe kramaḥ | 51 saṅgrahaś cānumānaṃ ca toṭakādhibale tathā | udvegaḥ sambhramāksepau dvādaśaiṣāṃ tu lakṣaṇam ||SRs_3.98|| 52 tatrābhūtāharaṇam- abhūtāharaṇam tat syād vākyaṃ yat kapaṭāśrayam ||SRs_3.99|| 53a yayā tatraiva [bāla-rāmāyaṇe] unmatta-daśānana-nāmani pañcamāṅke mālyavān (hasitvā)-vṛddha-buddhir hi prathamaṃ paśyati caramaṃ kāryam | yan mayā dhūrjaṭi-dhanur-adhikṣepataḥ prabhṛti mati-cakṣuṣā dṛṣṭam eva yad uta daśakandharo' nusandhāsyati sītā-haraṇam | māyā-mayaḥ : tatas tataḥ ? mālyavān: tataś ca mayā mandodarī-pitur māyā-guror mayasya prathama-śiṣyo viśārada-nāmā yantra-kāraḥ sa-bahumānaṃ niyuktaḥ sītā-pratikṛti-karaṇāya | viracitā ca sā rāvaṇopacchandanārtham | abhihitaṃ ca- sūtra-dhāra-calad-dāru-gātreyaṃ yantra-jānakī | vaktrastha-śārikālāpa laṅkendraṃ vañcayiṣyati ||SRs_3.100|| [bā.rā. 5.5] ity upakramya, rāvaṇaḥ (punar nirūpya śārikādhiṣṭhita-vaktraṃ sītā-pratikṛti-yantraṃ): aho matimān māyāmayaḥ | chālito' si janaka-rāja-putryāḥ pratikṛti-samarpaṇena (5.20 padyād anantaram] ity antena mālyavat kapaṭa-vākya-saṃvidhānād abhūtāharaṇam | atha mārgaḥ- mārgas tattvārtha-kathanam ||SRs_3.101|| 53b yathā tatraiva [bāla-rāmāyaṇe] nirdoṣa-daśaratha-nāmani ṣaṣṭhāṅke māyā-mayaḥ-ārya kim api dviṣatām apy āvarjakam udātta-jana-caritam | paśya- krūra-kramā kim api rākṣasa-jātir ekā tatrāpi kārya-parateti mayi prakarṣaḥ | rāmeṇa tu pravasatā pitur ājñayaiva bāṣpāmbhasām aham apīha kṛto rasajñaḥ ||SRs_3.102|| [bā.rā. 6.9] ity upakramya, māyāmayaḥ-tataś ca vāmadeva-prabhṛtibhir mantribhir yathā-vṛttam abhidhāya sapādopagrahaṃ nivārito' pi tad idam abhidhāya prasthitaḥ- mayā mūrdhni prahve pitur iti dhṛtaṃ śāsanam idaṃ sa yakṣo rakṣo vā bhavatu bhagavān vā raghupatiḥ | nivartiṣye so' haṃ bharata-kṛta-rakṣāṃ raghupurīṃ samāḥ samyaṅ nītvā vana-bhuvi catasraś ca daśa ca ||SRs_3.103|| [bā.rā. 6.11] ity antena rāma-pravāsa-viṣayasya māyamaya-duḥkhasya satyasyaiva vyaktatvād vā māyāmayādeḥ kapaṭatva-jñāne' pi rāmacandreṇa satyatayāṅgīkārād vā mārgaḥ | atha rūpam- rūpaṃ sandeha-kṛd vacaḥ ||SRs_3.104|| 53b yathā tatraiva [bāla-rāmāyaṇe] ṣaṣṭhāṅke kaikeyī (sodvegam)-paṇamāmi bhaavadiṃ saraūṃ jā pubbaṃ dīsamāṇā ṇayaṇa-pīūsa-gaṇḍūsa-kabalaṃ kareṃti asi | sā saṃpadaṃ hālāhala-kabaḍa-paḍirūbā paḍihāadi | kiṃ puṇa me aojjhā-daṃsaṇe bi akāraṇa-pajjāulaṃ hiaaṃ | [praṇamāmi bhagavatīṃ sarayūṃ yā pūrvaṃ dṛśyamānā nayaṇa-pīyūṣa-gaṇḍūṣa-kavalaṃ kurvatī āsīt, sā samprataṃ hālāhala-kavala-pratirūpā pratibhāti | kiṃ punar me ayodhyā-darśane' pi akāraṇa-paryākulaṃ hṛdayam |] ity upakramya, daśarathaḥ (akarṇitakena)- etac chrānta-vicitra-catvara-pathaṃ viśrānta-vaitālika- ślāghā-ślokam aguñji-mañju-murajaṃ vidhvasta-gīta-dhvani | vyāvṛttādhyayanaṃ nivṛtta-sukavi-krīḍā-samasyaṃ namad- vidvadvad vāda-kathaṃ kathaṃ puram idaṃ mauna-vrate vartate ||SRs_3.105|| [bā.rā. 6.12] ity antena kaikeyī-daśarathayor ayodhyā-viṣaya-viṣāda-vitarka-vinyāsād rūpam | athodāharaṇam- sotkarṣa-vacanaṃ yat tu tad udāharaṇaṃ matam ||SRs_3.106|| 54a yathā tatraiva [bāla-rāmāyaṇe] asama-parākrama-nāmani saptamāṅke vibhīṣaṇaḥ-sakhe sugrīva ! atiśaśāṅka-śekharam idam āceṣṭitaṃ rāmadevasya yad anena- nirvāṇaṃ jala-pāna-pīḍana-balair yasmin yugāntānalair yasyābhāti kukūla-murmura-mṛduḥ kroḍe śikhī bāḍavaḥ | tasyāpy asya kṛśānu-saṅkrama-kṛta-jyotiḥ-śikhaṇḍaiḥ śarair dattaś caṇḍa-davāgni-ambara-vidhir devasya vārāṃ-nidheḥ ||SRs_3.107|| (7.32) ity upakramya, samudraḥ-tarhi bāla-nārāyaṇaṃ rāmam evopasarpāmaḥ | na hi rākāmṛgāṅkam antareṇa candra-maṇer ānanda-jala-niṣyandaḥ (7.36 padyād pūrvam] ity antena samudra-kṣobhaka-rāmacandrotsāhotkarṣa-kathanād udāharaṇam | atha kramaḥ- bhāva-jñānaṃ kramo yad vā cintyamānārtha-saṅgatiḥ ||SRs_3.108|| 54b yathā tatraiva [bāla-rāmāyaṇe] ṣaṣṭhāṅke [6.4 padyād anantaram] mālyavān (smṛti-nāṭikena)-na jāne kiṃ hi vṛttaṃ kaikeyī-daśarathayoḥ | (upasarpitakena) māyamayaḥ-jayatv āryaḥ | śūrpaṇakhā-jedu jedu kaṇiṭṭhamādām aho | [jayatu jayatu kaniṣṭha-mātāmahaḥ |] mālyavān-atha kiṃ vṛttaṃ tatra ? māyamayaḥ-yathādiṣṭam āryeṇa | ity upakramya | mālyavān (saharṣam)-tarhi vistarataḥ kathyatām | ity antena mālyavac cintā-samakālam eva śūrpaṇakhā-māyāmayayor upagamanād vā mālyavato vilambāsahābhiprāya-parijñānavatā māyāmayena niṣpannasya kāryasya saṅkṣepa-kathanād vā kramaḥ | atha saṅgrahaḥ- saṅgrahaḥ sāmadānārtha-saṃyogaḥ parikīrtitaḥ ||SRs_3.109|| 55a yathā tatraiva [bāla-rāmāyaṇe] saptamāṅke, samudraḥ (sābhyarthanam)- indur lakṣmīr amṛta-madire kaustubhaḥ pārijātaḥ svar-mātaṅgaḥ sura-yuvatayo deva dhanvantariś ca | manthāmreḍaiḥ smarasi tad idaṃ pūrvam eva tvayātta sampraty abdhiḥ śṛṇu jala-dhanas tvāṃ prapannaḥ praśādhi ||SRs_3.110|| [bā.rā. 7.36] rāmaḥ (sagauravam)-bhagavan ratnākara ! namas te | ity upakramya, samudraḥ-yathā saptamo vaikuṇṭhāvatāraḥ [7.44 padyāt pūrvam] ity antena samudra-rāmacandrayoḥ paraspara-priya-vacana-saṅgrahaṇāt saṅgrahaḥ | atha anumānam- arthasyābhyūhanaṃ liṅgād anumānaṃ pracakṣate ||SRs_3.111|| 55b yathā tatraiva [bāla-rāmāyaṇe, 7.21 padyāt pūrvam] pratīhārī (samantād avalokya)-katham ayam anyādṛśa iva lakṣyate' mburāśiḥ | vandī (yathopalakṣita-mārgeṇa sa-camatkāraṃ puro' valokya)-paśya | vilīyamāna-jala-mānuṣa-mithunam atyartha-kadarthyamāna-śaṅkhinī-yūtham ity upakramya, pratīhārī- āṃ jñātaṃ dhāmni vārāṃ raghupatir viśikhāḥ prajvalantaḥ patanti ||SRs_3.112|| [bā.rā. 7.30] ity antena samudra-kṣobha-liṅgānumita-rāmotsāhārtha-kathanād anumānam | atha toṭakam- saṃrambhaṃ tu vacanaṃ saṅgirante hi toṭakam ||SRs_3.113|| 56a yathā tatraiva [bāla-rāmāyaṇe] hanumān-yathādiśati svāmī | (sarvato' valokya)- dṛpyad-vikrama-kelayaḥ kapi-bhaṭāḥ śṛṇvantu sugrīvajām ājñāṃ mauli-niveśitāñjali-puṭāḥ sator iha vyūhane | dor-daṇḍa-dvaya-tāḍana-ślatha-dharā-bandhoddhṛtān bhūdharān ānetuṃ sakalāḥ prayāta kakubhaḥ kiṃ nāma vo duṣkaram ||SRs_3.114|| [bā.rā. 7.46] ity upakramyāṅka-parisamāpteḥ kapi-rākṣasādi-saṃrambha-kathanāt toṭakam | atha adhibalam- budhair adhibalaṃ proktaṃ kapaṭenātivañcanam ||SRs_3.115|| 56b yathā tatraiva [bāla-rāmāyaṇe] ṣaṣṭhāṅke [6.5 padyāt pūrvam] māyāmayaḥ-athaikadā dayita-sneha-mayyā kaikeyyā samam asurānīka-vijayāya pūrita-suhṛn-manorathe daśarathe tgirviṣṭapa-tilaka-bhūtaṃ puruhūtaṃ prabhāvavati samupasthitavati tad-rūpa-dhāriṇau kuvalayābhirāmaṃ rāmaṃ saparicchadaṃ chalayituṃ ayodhyāṃ śūrpaṇakhā ahaṃ ca prāptavantau | ity upakramya, mālyavān-kim asādhyaṃ vaidagdhyasya [6.5 padyād anantaraṃ] ity antena māyāmaya-śūrpaṇakhābhyāṃ kapaṭa-veṣa-dhāraṇena rāma-vāmadeva-vañcanād adhibalam | atha udvegaḥ- śatru-vairādi-sambhūtaṃ bhayam udvega ucyate ||SRs_3.116|| 57a yathā tatraiva [6.56 padyāt pūrvam] (tataḥ praviśati gaganārdhāvataraṇa-nāṭitakena ratna-śikhaṇḍaḥ)-svasti mahārāja-daśarathāya | daśarathaḥ-api kuśalaṃ vayasyasya jaṭāyoḥ | ratnaśikhaṇḍaḥ-priya-suhṛd-upayogena | na punaḥ śarīreṇa | daśarathaḥ-bhadra samupaviśya kathyatām | vyākulo' smi ity upakramya, kosalyā-hā debba tue kida-viḍaṃbaṃ samatthiaṃ baṇa-gadaṃ rāhava-kuṭuṃbaṃ | [hā deva tvayā kṛta-viḍambaṃ samarthitaṃ vana-gataṃ rāghava-kuṭumbam | ] sumitrā-ṇa kebalaṃ baṇa-gadaṃ | bhubaṇa-gadaṃ bi | [na kevalaṃ vana-gataṃ | bhuvana-gatam api |] (6.70 padyād anantaraṃ] ity antena mātṛ-gata-bhīter upanyāsād udvegaḥ | atha sambhramaḥ- śatru-vyāghrādi-sambhūtau śaṅkātrāsau ca sambhramaḥ ||SRs_3.117|| 57b yathā tatraiva [bāla-rāmāyaṇe] vāmadevaḥ (sāsraṃ svagatam)- he mad-vāṇi nijāṃ vimuñca vasati drāg dehi yātrāṃ bahiḥ (rājānaṃ prati prakāśam) deva stambhaya cetanāṃ śravaṇayor abhyeti śuṣkāśaniḥ | (dampatī śaṅkāṃ nāṭayataḥ) vāmadevaḥ- tvad-rūpād vipināya cīvaradharo dhanvī jaṭī śāsanaṃ rāmaḥ prāpya gataḥ kutaścana vanaṃ saumitri-sītā-sakhaḥ ||SRs_3.118|| [bā.rā. 6.13] ubhau mūrcchataḥ | vāmadevaḥ-deva samāśvasihi | daśarathaḥ (samāśvāsya)-kena punaḥ kāraṇena ity upakramya, daśarathaḥ-vatsa rāmabhadra manye mamaiva malayācala-nivāsinaḥ priya-vayasyasya jaṭāyor api śoka-śaṅkur ayaṃ sarvaṅkaṣo bhaviṣyati | [6.55 padyād anantaram] ity antena kausalyā-daśarathādīnāṃ rakṣas-tarakṣu-haryakṣa-prabhṛti-sañcaraṇa-dāruṇāraṇyādiṣu rāma-pravāsa-viṣaya-śaṅkā-trāsānuvṛtti-kathanāt sambhramaḥ | atha ākṣepaḥ- garbha-bīja-samākṣepam ākṣepaṃ paricakṣate ||SRs_3.119|| 58a yathā tatraiva [bāla-rāmāyaṇe] pañcamāṅke [5.74 padyād anantaraṃ] (praviśya apaṭīkṣepeṇa chinna-nāmā kṛtāvaguṇṭhanā) śūrpaṇakhā (sākrandaṃ pādayor nipatya)-ajja ekka-mādua pekkha takkhaa-cūḍāmaṇī uppāḍido | baḍavāṇala-jālā-kalāpaaṃ ghuṃtalidaṃ | dasakaṇṭha-kaniṭṭha-bahiṇie accāhidaṃ | [ārya eka-mātṛka prekṣasva takṣaka-cūḍāmaṇir utpāṭitaḥ | baḍavānala-jvālā-kalāpakaṃ cūrṇitam | daśakaṇṭha-kaniṣṭha-bhaginyā atyāhitam |] ity upakramya, rāvaṇaḥ (prakāśam)-tataḥ kiṃ tasyāḥ ? śūrpaṇakhā-sāpi laṃkessarassa samucidatti abaharaṃtī tehiṃ kābālia-bbada-joggā kidaṃhi | [sāpi laṅkeśvarasya samuciteti vyavaharantī taiḥ kāpālika-vrata-yogyā kṛtāsmi |] ity antena aṅkānta-gata-bhāgena sakala-devatā-tejas tiraskaraṇa-rāvaṇātiśaya-varṇanā-garbhīkṛtasya rāmotsāhasya śūrpaṇakhā-karṇa-nāsā-nikṛntana-rūpeṇa samudbhedād ākṣepaḥ | atha vimarśa-sandhiḥ- yatra pralobhana-krodha-vyasanādyair vimṛśyate | 58b bījārtho garbha-nirbhinnaḥ sa vimarśa itīryate ||SRs_3.120|| prakarī-niyatāptyānuguṇyād atrāṅga-kalpanam | 59 apavādo' tha sampheṭo vidrava-drava-śaktayaḥ ||SRs_3.121|| dyuti-prasaṅgau chalana-vyavasāyau nirodhanam | 60 prarocanā vicalanam ādānaṃ syus trayodaśa ||SRs_3.122|| atha apavādaḥ- tatrāpavādo doṣāṇāṃ prakhyāpanam itīryate ||SRs_3.123|| 61 yathā tatraiva [bāla-rāmāyaṇe] aṣṭamāṅke vīra-vilāsa-nāmani [ādau] (tataḥ praviśato rākṣasau) ekaḥ-sakhe durmukha kim api mahān sattva-bhraṃśo daśakaṇṭhasya yat kumāra-siṃhanāda-vadham apy ākarṇya na śokaṃ kṛto nāpy amarṣaḥ | ity upakramya, trijaṭā-kahaṃ deveṇa diṇṇo lajjā-deīe jalāṃjalī | [kathaṃ devena datto lajjā-devyai jalāñjaliḥ |] [8.10 padyād anantaram] ity antena rāvaṇa-gata-durbuddhi-doṣa-prakhyāpanād apavādaḥ | atha sampheṭaḥ- doṣa-saṅgrathitaṃ vākyaṃ sampheṭaṃ sampracakṣate ||SRs_3.124|| 62a yathā tatraiva, sumukhaḥ (janāntikam)-sakhe durmukha ! kim api śauryātireko rāmānujasya yad amunā nikumbhilāṃ prasthitasya kumāra-meghanādasya sandiṣṭam, yad uta- yāvan naiva nikumbhilāya-janataḥ siddhe havir lehini prāpta-syandana-bāṇa-cāpa-kavacaḥ svaṃ manyase durjayam | vaidehī-viraha-vyathā-vidhurite' py ārye vidhāya krudho vandhyās tāvad ayaṃ sa śakra-vijayiṃs tvāṃ lakṣmaṇo jeṣyati ||SRs_3.125|| [bā.rā. 8.15] ity upakramya, nepathye- sītā-priyaṃ ca daliteśvara-kārmukaṃ ca bāli-druhaṃ ca racitāmbudhi-bandhanaṃ ca | rakṣohaṇaṃ ca vijigīṣu-vibhīṣaṇaṃ ca rāmaṃ nihatya caraṇau tava vanditāhe ||SRs_3.126|| [bā.rā. 8.47] ity antena, lakṣmaṇendrajit-kumbhakarṇānāṃ roṣa-vākya-grahaṇāt sampheṭaḥ | atha vidravaḥ- virodha-vadha-dāhādir vidravaḥ parikīrtitaḥ ||SRs_3.127|| 62b yathā tatraiva (8.48 padyād anantaraṃ] sumukhaḥ-deva padātilavaḥ sumukhas tu manyate lakṣmaṇa-didhakṣayā kumāra-meghanādena pāvakīyaḥ śaraḥ saṃhita iti upakramya, (dakṣiṇataḥ) sumukhaḥ-ayam aparaḥ kṣate kṣārāvasekaḥ | ākarṇākṛṣṭa-cāponmukha-viśikha-śikhā-śekharaḥ śūla-pāṇir bibhrāṇo bhairavatvaṃ bahula-kalakalārāva-raudrāṭṭa-hāsaḥ | dhyātaḥ saumitri-ṇātha prasarad-urutarottāla-vetāla-mālas tad-vaktrād utpatadbhiḥ samajani śikhibhir bhasmasād indrajic ca ||SRs_3.128|| [8.85] (rāvaṇo mūrcchati sarve yathocitam upacaranti |) rāvaṇaḥ (mūrcchā-viccheda-nāṭitakena) ity antena kapisenāvikṣobha-sugrīva-nirodha-kumbhakarṇa-vadhendrajid-bhasmīkaraṇa-rāvaṇa-mūrcchādi-saṅkathanād vidravaḥ | atha dravaḥ- guru-vyatikramaṃ prāha dravaṃ tu bharato muniḥ ||SRs_3.129|| 63a yathā tatraiva, karaṅkaḥ- dhik śauṇḍīrya-madoddhataṃ bhuja-vanaṃ dhik candrahāsaṃ ca te dhig vaktrāṇi nikṛtta-kaṇṭha-valaya-prītendu-maulīni ca | nidrā-lāvatighasmare pratidinaṃ svāpān mahā-medure pratyāśā cira-vismṛtāyudha-vidhau yat kumbhakarṇe sthitā ||SRs_3.130|| [bā.rā. 8.74] ity atra svāminor daśakaṇṭha-kumbhakarṇayor anujīvinā rākṣasena nindā-karaṇād dravaḥ | atha śaktiḥ- utpannasya virodhasya śamanaṃ śaktir iṣyate ||SRs_3.131|| 63 yathā tatraiva rāvaṇa-vadha-nāmani navamāṅke [9.49 padyād pūrvam], purandaraḥ-yat kulācala-sandoha-dahana-karmaṇi bhagavān kālāgnirudraḥ ity upakramya, nepathye- bāṇair lāñchita-ketu-yaṣṭi-śikharo mūrcchā-namat-sārathir māsāsvādana-lubdha-gṛdhra-vihaga-śreṇībhir āsevitaḥ | rakṣo-nātha-mahā-kabandha-patana-kṣuṇṇākṣa-daṇḍo hayair heṣitvā smṛta-mandurāsthiti-hṛtair laṅkāṃ ratho nīyata ||SRs_3.132|| [bā.rā. 9.56] ity antena niravaśeṣa-pratināyaka-bhūta-rāvaṇa-kaṇṭhotsādana-kathanena virodha-śamanāt śaktiḥ | atha dyutiḥ- dyutir nāma samuddiṣṭā tarjanodvejane budhaiḥ ||SRs_3.133|| 64a yathā tatraiva aṣṭamāṅke, rāvaṇaḥ (ūrdhvam avalokya)-kim ayam atisatvaraḥ sura-samājaḥ ? śaṅke katipaya-yātudhāna-vadhān tāpasaṃ prati prīyate | (sa-krodha-tarjanam) harṣotkarṣaḥ kim ayam amarāḥ kṣudra-rakṣo-vadhād vas tan me doṣṇāṃ vijita-jagatāṃ vikramaṃ vistṛtāḥ stha | kiṃ cādyaiva priya-raṇa-raso bodhyate kumbhakarṇas tūrṇaṃ jetā sa ca diviṣadāṃ bodhyate meghanādaḥ ||SRs_3.134|| [bā.rā. 8.12] ity upakramya, nepathye-biraeha keli-ākaḍḍhaṇa-pāḍaṇijjaṃ goura-duvāraṃ, boḍheha bibiha-ppaharaṇa-saṇṇāha-daha-sahassāi | (vracayata kelikākarṣaṇa-pātanīyaṃ gopura-dvāram | vahata vividha-praharaṇa-saṃnāha-daśa-sahasrāṇi |) ity antena devatā-tarjana-laṅkā-pura-janodvejana-kathanād dyutiḥ | atha prasaṅgaḥ- prastutārthasya kathanaṃ prasaṅgaḥ parikīrtitaḥ | 64b prasaṅgaṃ kathayanty anye gurūṇāṃ parikīrtanam ||SRs_3.135|| yathā tatraiva navamāṅke [ādau] (praviśya) yama-puruṣaḥ-tatra-bhavato lulāya-lakṣaṇaḥ sakala-prāṇibhṛtāṃ vihita-nāśasya kīnāśasya kim api viśvātiśāyinī prabhaviṣṇutā ity upakramya, daśarathaḥ-bhagavan gīrvāṇa-nātha sa-prasādam ito nidhīyantāṃ dṛṣṭayaḥ | [9.18 padyāt pūrvam] ity antena yama-purandarādi-pūjya-saṅkīrtanād vā prastuta-rākṣasa-vadha-rūpasyārthasya prapañcanād vā prasaṅgaḥ | atha chalanam[*18]- avamānādi-karaṇaṃ kāryārthe chalanaṃ viduḥ ||SRs_3.136|| 65 [*18] nātya-śāstre atra chādana iti saṃjñā prāpyate | yathā tatraiva [bāla-rāmāyaṇe] cāraṇaḥ (karṇaṃ dattvā ākāśe)-kim āha rāmabhadraḥ | re re rākṣasa-putra- yad gaurī-caraṇābjayoḥ prathamatas tyakta-praṇāma-kriyaṃ premārdreṇa sa-vibhrameṇa ca purā yenekṣitā jānakī | lūnaṃ te tad idaṃca rākṣasa-śiro jātaṃ ca śāntaṃ manaḥ śeṣa-ccheda-vidhis tu samprati paraṃ svar-vandin-mokṣāya me ||SRs_3.137|| [bā.rā. 9.10] kim āha rāvaṇaḥ ? re re kṣatriyā-putra sulabha-vibhrama-carma-cakṣur asi ity upakramya, rāmaḥ-tad ittham abhidhānam apavitraṃ te vaktram | ito nirviśatu vadha-śuddhim [9.46 padyād anantaram] ity antena rāma-rāvaṇābhyāṃ parasparāvamānana-karaṇāt chalanam | atha vyavasāyaḥ- vyavasāyaḥ sva-sāmarthya-prakhyāpanam itīryate ||SRs_3.138|| 66a yathā tatraiva [bāla-rāmāyaṇe]- bho laṅkeśvara dīyatāṃ janakajā rāmaḥ svayaṃ yācate ko' yaṃ te mati-vibhramaḥ smara nayaṃ nādyāpi kiṃcid gatam | naivaṃ cet khara-dūṣaṇa-triśirasāṃ kaṇṭhāsṛjā paṅkilaḥ patrī naiṣa sahiṣyate mama dhanur jyā-bandha-bandhūkṛtaḥ ||SRs_3.139|| [bā.rā. 9.19] ity upakramya-kim āha rāvaṇaḥ ? re re mānuṣī-putra ! ayam asau akṣatriyo rāvaṇaḥ | kṣatriyo rāmaḥ | tad atra dṛśyatām | kataro vineyaḥ | kataro vinetā iti | kim āha rāmabhadraḥ ? haṃho amānuṣī-putra ! kṣatriyo rāmaḥ | ayam asau akṣatriyo rāvaṇaḥ | tad atra dṛśyatāṃ kataro vineyaḥ, kataro vinetā [9.26 padyād anantaraṃ] ity antena rāma-rāvaṇābhyāṃ sva-sāmarthya-prakhyāpanād vyavasāyaḥ | atha virodhanam- virodhanaṃ nirodhoktiḥ saṃrabdhānāṃ parasparam ||SRs_3.140|| 66 yathā tatraiva [bāla-rāmāyaṇe tasminn eva sthāne] cāraṇaḥ-katham amarṣitābhyāṃ rāma-rāvaṇābhyāṃ pratyupakrāntam iṣu-varṣādvaitam ity upakramya, cāraṇaḥ-nanv ayam oṃkāro rāvaṇa-śiro-maṇḍala-cchedana-vidyāyāḥ [9.39 padyād anantaram] ity antena saṃrabdhayo rāma-rāvaṇayoḥ divyāstra-prayoga-rūpa-paraspara-saṃrodha-karaṇād virodhanam | atha prarocanā- siddhavad bhāvino' rthasya sūcanā syāt prarocanā ||SRs_3.141|| 67a yathā tatraiva aṣṭamāṅke [8.16 padyād anantaram], karaṅkaḥ (janāntikam)-sakhe kañkāla devaḥ kumbhakarṇaṃ prabodhayati | na punar ātmānam | kiṃ ca prayatnena bodhito' py asau rāmeṇa punaḥ śāyitavya eva | kaṅkālaḥ-maṇṇe bibhīsaṇaṃ bajjia sabbassa bi esā gaī | [manye vibhīṣaṇaṃ varjayitvā sarvasyāpy eṣā gatiḥ |] karaṅkaḥ-tathaiva | ity atra bhaviṣyataḥ kumbhakarṇādi-rākṣasa-nāśasya kaṅkāla-karaṅkābhyāṃ siddhavat niścitya sūcanāt prarocanā | atha vicalanam- ātma-ślāghā vicalanam ||SRs_3.142|| 67c yathā tatraiva, karaṅkaḥ-kim āha kumbhakarṇaḥ- āstāṃ dhanuḥ kim asinā parato bhusuṇḍī- cakrair alaṃ bhavatu paṭṭiśam udgarādyaiḥ | dhāvat-plavaṅga-pṛtanā-kabala-krameṇa yāsyāmy ahaṃ suhitatāṃ ca ripu-kṣayaṃ ca ||SRs_3.143|| [bā.rā. 8.37] (punaḥ pṛcchati rāvaṇaḥ) sādhu vatsa, sādhu | satyaṃ mad-anujo' si, ity upakramya- anena laṅkā yad akāri mat-purī hanūmato gātra-gatena bhasmasāt | nijāparādha-praśamāya tad dhruvaṃ niṣevituṃ mām upayāti pāvakaḥ ||SRs_3.144|| [bā.rā. 8.48] ity antena rāvaṇa-kumbhakarṇābhyām ātma-ślāghā kṛteti vicalanam | atha ādānaṃ- ādānaṃ kārya-saṅgrahaḥ ||SRs_3.145|| 67d yathā tatraiva [bāla-rāmāyaṇe] navamāṅke purandaraḥ-sakhe daśaratha katham ayam ananya-sadṛśākāro rāmabhadra-puruṣakāraḥ | ataś ca- nirdagdha-tripurendhano' stu giriśaḥ krauñcācala-cchedane pāṇḍityaṃ viditaṃ guhasya kim u tāv ajñāta-yuddhotsavau | lūtvā paṅka-jalāvamānana-vanaṃ vīrasya laṅkā-pater vīrāṇāṃ caritādbhutasya parame rāmaḥ sthitaḥ sīmani ||SRs_3.146|| [bā.rā. 9.57] ity upakramya- raṇa-rasika-sura-strī-mukta-mandāra-dāmā svayam ayam avatīrṇo lakṣmaṇa-nyasta-hastaḥ | viracita-jaya-śabdo vandibhiḥ syandanāṅgād dinakara-kula-lakṣmī-vallabho rāmabhadraḥ ||SRs_3.147|| [bā.rā. 9.59] ity antena nikhila-bhuvana-bādhā-śamana-rūpa-rāvaṇa-vadha-sampādita-dharmādi-lakṣaṇa-kārya-viśeṣa-saṅgrahaṇād ādānam | atha nirvahaṇa-sandhiḥ- mukha-sandhyādayo yatra vikīrṇā bīja-saṃyutāḥ | mahat-prayojanaṃ yānti tan-nirvahaṇam ucyate ||SRs_3.148|| 68 sandhi-virodhau grathanaṃ nirṇayaḥ paribhāṣaṇe prasādaś ca | ānanda-samaya-kṛtayo bhāṣopagūhane tadvat ||SRs_3.149|| 69 atha pūrva-bhāva-sayujāv upasaṃhāra-praśastī ca | iti nirvahaṇasyāṅgāny āhur amīṣāṃ tu lakṣaṇaṃ vakṣye ||SRs_3.150|| 70 tatra sandhiḥ- bījopagamanaṃ sandhiḥ ||SRs_3.151|| 71a yathā tatraiva [bāla-rāmāyaṇe] rāghavānanda-nāmani daśamāṅke [ādau] (tataḥ praviśati saśokā) laṅkā-hā duddhara-taba-visesa-paritosidārabindāsaṇa tihubaṇekkamalla dasa-kaṇṭha hā helā-bandīkida-mahinda mehanāda hā samara-saṃraṃbha-suppasaṇṇa kuṃbha-kaṇṇa kahiṃsi dehi me paḍibaaṇaṃ | [hā durdhara-tapo-viśeṣa-paritoṣitāravindāsana tribhuvanaika-malla daśakaṇṭha ! hā helā-bandīkṛta-mahendra meghanāda ! hā samara-saṃrambha-suprasanna ! kumbhakarṇa kvāsi dehi me prativacanam |] ity upakramya, (praviśya satvarā) alakā-sakhi dharma-jetari vibhīṣaṇe' pi netari tatrabhavatī sa-śoka-śaṅkur iva | laṅkā-jaṃ tiṇetta-mittassa ṇaarī bhaṇadī | [yat trinetra-mitrasya nagarī bhaṇati |] [10.2 padyāt pūrvam] ity antena duṣṭa-rākṣasa-śikṣā-rūpa-rāmotsāha-bījopagamanāt sandhiḥ | atha virodhaḥ- kāryānveṣaṇaṃ virodhaḥ syāt ||SRs_3.152|| 71b yathā tatraiva, nepathye- rudrāṇi lakṣmi varuṇāni sarasvati dyauḥ sāvitri dhātri sakalāḥ kula-devatāś ca | śuddhy-arthinī viśati śuṣmaṇi rāma-kāntā tat saṃnidhatta sahasā saha loka-pālaiḥ ||SRs_3.153|| [bā.rā. 10.2] ity upakramya, laṅkā-aho devadāṇaṃ bi sīdāpakkha-bādo | adhavā sabbo guṇesu rajjadi | ṇa sarīresu | [aho devatānām api sītā-pakṣapātaḥ | athavā sarvo guṇeṣu rajyati | na śarīreṣu |] [10.8 padyād anantaram] ity antena sītā-śuddhi-rūpa-kāryānveṣaṇād virodhaḥ | atha grathanam- grathanaṃ tad-upekṣepaḥ ||SRs_3.154|| 71c yathā tatraiva [bāla-rāmāyaṇe]- baddhaḥ setur lavaṇa-jaladho krodha-vahneḥ samittvaṃ nītaṃ rakṣaḥ-kulam adhigatāḥ śuddhimantaś ca dārāḥ | tenedānīṃ vipina-vasatāveṣa pūrṇa-pratijño diṣṭyāyodhyāṃ vrajati dayitā-prītaye puṣpakeṇa ||SRs_3.155|| [bā.rā. 10.15] tad bhoḥ sakala-plavaṅga-yūtha-patayaḥ ity ārabhya, sampreṣitaś ca hanumān bharatasya pārśvaṃ laṅkāṅganācakita-netra-nirīkṣita-śrīḥ | yāty eṣa vārinidhi-laṅghana-dṛṣṭa-sāro rājyābhiṣeka-samayocita-kārya-siddheḥ ||SRs_3.156|| [bā.rā. 10.16] ity antena rāmābhiṣeka-rūpa-parama-kāropekṣād grathanam | atha nirṇayaḥ- syād anubhūtasya nirṇayaḥ kathanam ||SRs_3.157|| 71d yathā tatraiva [bāla-rāmāyaṇe] rāmaḥ (apavārya)- ayyasmad-agra-kara-yantra-nipīḍitānāṃ dhārāmbhasāṃ smarasi majjana-keli-kāle | subhru tvayā nija-kucābharaṇaika-yogyam atrābja-valli-dalam āvaraṇāya dattam ||SRs_3.158|| [bā.rā. 10.76] kiṃ ca- tad iha kalaha-kelī saikate narmadāyāḥ smarasi sutanu kiṃcin nau parādhīna-suptam | uṣasi jala-samīra-preṅkhaṇācārya-kāryaṃ tad anu madana-mudrāṃ tac ca gāḍhopagūḍham ||SRs_3.159|| [bā.rā. 10.77] ity atra rāmeṇa svānubhūtārtha-kathanān nirṇayaḥ | atha paribhāṣā- paribhāṣā tv anyonyaṃ jalpanam athavā parivādaḥ ||SRs_3.160|| 72a yathā tatraiva [10.92 padyād anantaram] sītā-ajja-utta dasakaṇṭha-ṇisūaṇa vārāṇasī-saṃkittaṇeṇa sumarābidamhi akkhiāṇaddaṃ jaṇaṇī-bhūdaṃ mihilāṃ mahā-ṇāarīṃ | [ārya-putra daśakaṇṭha-nisūdana vārāṇasī-saṅkīrtanena smāritāsmi akṣy-ānandaṃ jananī-bhūtaṃ mithilāṃ mahā-nāgarīm |] ity upakramya, vibhīṣaṇaḥ-iha hi khalu kṣatriyāntakarasya bhaṅgo bhārgava-muner dattaḥ | sugrīvaḥ- apāṃ phenena tṛpto' sau snātaś candrikayā ca saḥ | yad aprasūta-kauśalyaṃ kṣatraṃ kṣapitavān muniḥ ||SRs_3.161|| [bā.rā. 10.94] ity antena sītā-rāma-vibhīṣaṇa-sugrīvāṇām anyonya-saṃjalpanena vā sugrīveṇa bhārgava-parīvāda-sūcanād vā paribhāṣaṇam | atha prasādaḥ- śuśrūṣādi-prāptaṃ prasādam āhuḥ prasannatvam ||SRs_3.162|| 72b yathā tatraiva, rāmaḥ (hastam udyamya)- haṃho puṣpaka-vāyu-vega-muninā dhūmaḥ puraḥ pīyate chāyāṃ mā kuru ko' py ayaṃ dina-maṇāv ekāgra-dṛṣṭiḥ sthitaḥ | dūrād atra bhava pradakṣiṇa-gatiḥ sthāṇor idaṃ mandiraṃ kiñcit tiṣṭha tapasvinas tava puro yāvat paryānty adhvanaḥ ||SRs_3.163|| [bā.rā. 10.59] ity upakramya, agastyaḥ- kā dīyatāṃ tava raghūdvaha samyag-āśīr niṣkaṇṭakāni vihitāni jaganti yena | āśāsmahe nanu tathāpi saha sva-vīrair bhū-kāśyapopama-suta-dvitayā vadhūḥ syāt ||SRs_3.164|| [bā.rā. 10.64] rāmaḥ-param anugṛhītaṃ raghu-kulam ity antena agastya-dattāśīrvāda-rūpa-prasāda-kathanāt prasādaḥ | atha ānandaḥ- abhilaṣitārtha-samāgamam ānandaṃ prāhur ācāryāḥ ||SRs_3.165|| 73a yathā tatraiva, rāmaḥ-haṃho vimāna-rāja vimucya vasudhā-savidha-vartinī gatiṃ kiñcid uccair bhava | kutūhalinī jānakī divya-loka-darśana-vyatikarasya | (ūrdhva-gati-nāṭikena) yathā yathārohati baddha-vegaṃ vyomnaḥ śikhāṃ puṣpakam ānatāṅgi | mahāmbudhīnāṃ valayair viśālais tathā tathā saṅkuciteva pṛthvī ||SRs_3.166|| [bā.rā. 10.22] sura-cāraṇa-kiṃnara-vidyādhara-kula-saṅkulaṃ gagana-garbham īkṣasva | (praviśya) vidyādharaḥ : ataḥ parama-gamyā asmādṛśāṃ bhuvaḥ | sa ca brahma-loka iti śrūyate | ity antena sītādīnām abhilaṣita-divya-loka-darśana-rūpārtha-siddher ānandaḥ | atha samayaḥ- samayo duḥkha-saṅkṣayaḥ ||SRs_3.167|| 73b yathā tatraiva, bharataḥ : ārya ! rāvaṇa-vidrāvaṇa bharato' ham abhivādaye | ity upakramya (bharata-sugrīva-vibhīṣaṇāḥ parasparaṃ pariṣvajante |) ity antena bandhūnām anyonyāvalokana-pariṣvaṅgādibhir duḥkhāpagama-kathanāt samayaḥ | atha kṛtiḥ- kṛtir api labdhārtha-susthirīkaraṇam ||SRs_3.168|| 73c yathā tatraiva, (praviśya) hanumān-deva mattaḥ śruta-vṛttānto vasiṣṭhaḥ samaṃ bharata-śaturghnābhyām anyābhiś ca prakṛtibhir bhavad-abhiṣeka-sajjas tiṣṭhati | ity upakramya, vasiṣṭhaḥ : kā dīyatāṃ tva raghūdvaha samyag āśīr ity ādi paṭhati | rāmaḥ: ārṣaṃ hi vacanaṃ vibhinna-vaktṛkam api na visaṃvadati yad agastya-vācā vasiṣṭho' pi brūte [10.69 padyād anantaram] ity antena agastya-labdhāśīrvādasya vasiṣṭha-vacana-saṃvādena sthirīkaraṇāt kṛtiḥ | atha bhāṣaṇam- mānādyāptiś ca bhāṣaṇam ||SRs_3.169|| 73d yathā tatraiva, vasiṣṭhaḥ- rāmo dānta-daśānanaḥ kim aparaṃ sītā satīṣv agraṇīḥ saumitriḥ sadṛśo' stu kasya samare yenedrajin nirjitaḥ | kiṃ brūmo bharataṃ ca rāma-virahe tat-pādukārādhakaṃ śatrughnaḥ kathito' grajasya ca guṇair vandyaṃ kuṭumbaṃ raghoḥ ||SRs_3.170|| [bā.rā. 10.102] ity atra vasiṣṭhena raghu-kuṭumbasya rāmacandrādi-sat-puruṣotpatti-sthānatayā tallakṣaṇa-bahu-māna-prāpti-kathanād bhāṣaṇam | atha upagūhanam- upagūhanam adbhuta-prāptiḥ ||170|| 74a yatha tatraiva, alakā-aho nu khalu bhoḥ pati-vratā-mayaṃ jyotiḥ anabhibhavanīyaṃ jyotir-antaraiḥ | yataḥ, praviśantyā citācakraṃ jānakyā pariśuddhaye | na bhedaḥ ko' pi nirṇītaḥ payasaḥ pāvakasya ca ||SRs_3.171|| [bā.rā. 10.9] (vicintya) ity upakramya, nepathye- yogīndraś ca narendraś ca yasyāḥ sa janakaḥ pitā | viśuddhā rāma-gṛhiṇī babhau daśaratha-snuṣā ||SRs_3.172|| [bā.rā. 10.14] ity antena sītāyāḥ niḥśaṅka-jvalana-praveśa-nirapāya-nirgamana-rūpāścarya-kathanād upagūhanam | atha pūrva-bhāvaḥ- dṛṣṭa-krama-kāryasya syād dṛṣṭiḥ pūrva-bhāvas tu ||SRs_3.173|| 74b yathā tatraiva [10.102 padyād anantaram]-vatsa rāmabhadra praśasto muhūrto vartate | tad adhyāssva pitryaṃ siṃhāsanam ity upakramya, vasiṣṭhaḥ-rāmabhadra dhanyo' si | yasya te bhagavān kubero' rthī ity antena vasiṣṭhena rāmabhadrasyābhiṣekāṅgīkaraṇa-kubera-vimāna-pratyarpaṇa-rūpayor arthayor darśanāt pūrva-bhāvaḥ | atha upasaṃhāraḥ- dharmārthādy-upagamanād upasaṃhāraḥ kṛtārthatā-kathanam ||SRs_3.174|| 75a yathā tatraiva, vasiṣṭhaḥ-vatsa rāmabhadra kiṃ te bhūyaḥ priyam upakaromi | rāmaḥ-kim ataḥ priyam asti | rugṇaṃ cājagavaṃ na cāpi kupito bhargaḥ sura-grāmaṇīḥ setuś ca grathitaḥ prasanna-madhuro dṛṣṭaś ca vārāṃ nidhiḥ | paulastyaś caramaḥ sthitaś ca bhagavān prītaḥ śrutīnāṃ kaviḥ prāptaṃ yānam idaṃ ca yācitavate dattaṃ kuberāya ca ||SRs_3.175|| [bā.rā. 10.104] ity atra rugṇaṃ cājagavaṃ ity anena bhūta-pati-dhanur dalanena sītādhigama-rūpakām aprāpteḥ paulasytaś caramaḥ sthitaḥ ity anena śaraṇāgata-rakṣaṇena dharma-prāpteḥ prāptaṃ yānam idaṃ cety atra vimāna-ratna-lābhenārtha-prāpteś ca na cāpi kupito bhargaḥ sura-grāmiṇīr ity ādibhiḥ pādānta-vākyaiḥ rāmacandreṇa sva-kṛtārthatā-kathanād upasaṃhāraḥ | kiṃ ca, rugṇaṃ cājagavaṃ setuś ca grathita ity ādibhyāṃ yuddhotsāha-siddheḥ paulastyaś caramaḥ sthitaḥ ity atra vibhīṣaṇasya pālanena dayā-vīra-siddheḥ yācitavate dattaṃ kuberāya cety anena dānavīra-siddheś ca rāmabhadreṇa svakṛtārthatā-kathanād vā upasaṃhāraḥ | atha praśastiḥ- bharataiś carācarāṇām āśīr āśaṃsanaṃ praśastiḥ syāt ||SRs_3.176|| 75b yathā tatraiva, tathā cedam astu bharata-vākyam- samyak saṃskārra-vidyā-viśadam upaniṣad-bhūtam arthādbhutānāṃ grathnantu grantha-bandhaṃ vacanam anupatat-sūkti-mudrāḥ kavīndrāḥ | santaḥ santarpitāntaḥ-karaṇam anuguṇaṃ brahmaṇaḥ kāvya-mūrtes tat tattvaṃ sāttvikaiś ca prathama-piśunitaṃ bhāvayanto' rcayantu ||SRs_3.177|| [bā.rā. 10.105] ity atra kavīndrāṇāṃ nirdoṣa-sūkti-grathanāśaṃsanena bhāvakānāṃ ca tad-grantha-bhāvanāśaṃsanena ca sakala-vyavahāra-pravartaka-vāṅmaya-rūpa-jagan-maṅgala-kathanāt praśastir iti sarvaṃ praśastam | rasa-bhāvānurodhena prayojanam apekṣya ca | sāphalyaṃ kāryam aṅgānām ity ācāryāḥ pracakṣate ||SRs_3.178|| 76 keṣāṃcid eṣām aṅgānāṃ vikalpaṃ kecid ūcire | mukhādi-sandhiṣv aṅgānāṃ kramo' yaṃ na vivakṣitaḥ ||SRs_3.179|| 77 kramasyānādṛtatvena bharatādibhir ādimaiḥ | lakṣyeṣu vyutkrameṇāpi kathanena vicakṣaṇaiḥ ||SRs_3.180|| 78 catuḥ-ṣaṣṭhi-kalā-marma-vedinā siṃha-bhūbhujā | lakṣitā ca catuḥṣaṣṭhir bāla-rāmāyaṇe sphuṭam ||SRs_3.181|| 79 atha sandhy-antarāṇi- mukhādi-sandhiṣv aṅgānām aśaithilya-pratītaye | sandhy-antarāṇi yojyāni tatra tatraikaviṃśatiḥ ||SRs_3.182|| 80 ācāryāntara-saṃmatyā camatkārodayād api | vakṣye lakṣaṇam eteṣām udāhṛtim api sphuṭam ||SRs_3.183|| 81 sāma-dāne bheda-daṇḍau pratyutpanna-matir vadhaḥ | gotra-skhalitam ojaś ca dhīḥ krodhaḥ sāhasaṃ bhayam ||SRs_3.184|| 82 māyā ca saṃvṛtir bhrāntir dūtyaṃ hetv-avadhāraṇam | svapna-lekhau madaś citram ity etāny ekaviṃśatiḥ ||SRs_3.185|| 83 tatra sāma- tatra sāma priyaṃ vākyaṃ svānuvṛtti-prakāśanam ||SRs_3.186|| 84a yathā mālavikāgnimitre, rājā-aye na bhetavyam | mālavikā (sāvaṣṭambham)-jo ṇa bhāadi so mae bhaṭṭiṇī-daṃsaṇe diṭṭha-sāmattho bhaṭṭā | [yo na bibheti sa mayā bhaṭṭinī-darśane dṛṣṭa-sāmarthyo bhartā |] rājā- dākṣiṇyaṃ nāma bimboṣṭhi nāyakānāṃ kula-vratam | tan me dīrghākṣi ye prāṇās te tvad-āśā-nibandhanāḥ ||SRs_3.187|| [mā.a.mi. 4.14] ity atra rājño vacanaṃ nāma | atha dānaṃ- dānam ātma-pratinidhir bhūṣaṇādi-samarpaṇam ||SRs_3.188|| 84b yathā mālatī-mādhave, mālatī-pia-sahi sabbadā sumaridabbahmi | esā bi māhaba-sahatthaṇimmāṇamaṇoharā baula-mālā māladī-ṇibbisesaṃ pia-sahīe daṭṭabbā | sabbadā hiaeṇa a dhāraṇijjā iti | [priya-sakhi ! sarvadā smartavyāsmi | eṣā ca mādhava-sva-hasta-nirmāṇa-manoharā bakula-mālā mālatī-nirviśeṣaṃ priya-sakhyā draṣṭavyā | sarvadā hṛdayena ca dhāraṇiyā iti |] (iti svakaṇṭhād unmucya mādhavasya kaṇṭhe vinyasyantī sahasāpasṛtya sādhvasotkampaṃ nāṭayati |) [6.11 padyād anantaram] | atra mālatyā martukāmāyāḥ pratinidhitayā lavaṅgikāyāṃ bakulamālā-samarpaṇaṃ dānam | atha bhedaḥ- bhedas tu kapaṭālāpaiḥ suhṛdāṃ bheda-kalpanam ||SRs_3.189|| 85a yathā mālatī-mādhave, kāmandakī- rājñaḥ priyāya suhṛde sacivāya kāryād dattvātmajāṃ bhavatu nirvṛtimānamātyaḥ | durdarśanena ghaṭatāmiyam apy anena dhūma-graheṇa vimalā śaśinaḥ kaleva ||SRs_3.190|| [mā.mā. 2.8] mālatī (svagatam)-hā tāda tumaṃ bi ṇāma mama ebbaṃ ti sabbahā jidaṃ bhoatihṇāe | [hā tāta tvam api nāma mamaivam iti sarvathā jitaṃ bhoga-tṛṣṇayā |] ity atra kāmandakyā mālatī-taj-janakayor bheda-kalpanaṃ bhedaḥ | atha daṇḍaḥ- daṇḍas tv avinayādīnāṃ dṛṣṭyā śrutyātha tarjanam ||SRs_3.191|| 85b dṛṣṭyā, yathā mālatī-mādhave, mādhavaḥ-re re pāpa ! praṇayi-sakhī-salīla-parihāsa-rasādhigatair lalita-śirīṣa-puṣpa-hananair api tāmyati yat | vapuṣi vadhāya tatra tava śastram upakṣipataḥ patatu śirasy akāṇḍayam adaṇḍa ivaiṣa bhujaḥ ||SRs_3.192|| [mā.mā. 5.31] atrāghora-ghaṇṭasyāvinaya-darśanena mādhava-kṛta-tarjanaṃ daṇḍaḥ | śrutyā, yathā śākuntale, rājā (sahasopasṛtya)- kaḥ paurave vasumatīṃ śāsati śāsitari durvinītānām | ayam ācaraty avinayaṃ mugdhāsu taspasvi-kanyāsu ||SRs_3.193|| [a.śa. 1.21] atrāvinaya-śrutyā duṣyantena kṛtaṃ tarjanaṃ daṇḍaḥ | atha pratyutpanna-matiḥ- tāt-kālikī ca pratibhā pratyutpanna-matir smṛtā ||SRs_3.194|| 86a yathā mālavikāgnimitre, rājā-na khalu mudrām adhikṛtya bravīmi | etayor baddhayoḥ [mālavikā-bakulāvalikayoḥ] kiṃ-nimitto mokṣaḥ | kiṃ devyāḥ parijanam atikramya bhavān sandiṣṭaḥ ity evam anayā [mādhavikayā] praṣṭavyam | vidūṣakaḥ-ṇaṃ pucchido hmi | puṇo mandassa bi me tasmiṃ pañcuppaṇṇā madī āsi | [nanu pṛṣṭo' smi | punar mandassyāpi me tasmin pratyutpannā matir āsīt |] rājā-kathyatām | vidūṣakaḥ-bhaṇidaṃ mae, debbaciṃtaehiṃ viṇṇāvido rāā | sobasaggaṃ bo ṇakkhattaṃ tā avassaṃ sabba-bandha-mokkho karīadutti | [bhaṇitaṃ mayā, daiva-cintakair vijñāpito rājā | sopasargaṃ vo nakṣatram | tad avaśyaṃ sarva-bandha-mokṣaḥ kriyatām iti |] rājā (saharṣaṃ)-tatas tataḥ ? vidūṣakaḥ-taṃ suṇia devīe irāvadī-cittaṃ rakkhaṃtīe rāā kila moedi tti ahaṃ saṃdiṭṭho tti tado jujjadi tti tāe ibbaṃ saṃpādido attho | [tat śrutvā devyā irāvatī-cittaṃ rakṣantyā rājā kila mocayatīty ahaṃ sandiṣṭa iti | tato yujyate iti tayaiva sampādito' rthaḥ |] rājā (vidūṣakaṃ pariṣvajya)-sakhe ! priyo' haṃ khalu tava | [4.5 padyād anantaraṃ] ity atra vidūṣakasya samucitottara-pratibhā pratyutpanna-matiḥ | atha vadhaḥ- vadhas tu jīvita-droha-kriyā syād ātatāyinaḥ ||SRs_3.195|| 86b yathā veṇī-saṃhāre [6.44 padyād anantaram], kṛṣṇaḥ-ahaṃ punaś cārvākeṇa rakṣasā vyākulīkṛtaṃ bhavantam upalabhyārjunena saha tvaritataram āyātaḥ | yudhiṣṭhiraḥ-kiṃ nāma cārvākeṇa rakṣasā vayam evaṃ vipralabdhāḥ ? bhīmaḥ (sa-roṣam)-bhagavan kvāsau dhārtarāṣṭra-sakho rākṣasaś cārvāko yenāryasya mahāṃś citta-vibhramaḥ kṛtaḥ | kṛṣṇaḥ-nigṛhītaḥ sa durātmā nakulena | yudhiṣṭhiraḥ-priyaṃ naḥ, priyaṃ naḥ | ity atra cārvāka-nigraho vadhaḥ | atha gotra-skhalitam- tad gotra-skhalitaṃ yat tu nāma-vyatyaya-bhāṣaṇam ||SRs_3.196|| 87a yathā vikramorvaśīye [tṛtīyāṅke ādau] (tataḥ praviśato bharata-śiṣyau) prathamaḥ-aye sadoṣāvakāśa iva te vākya-śeṣaḥ | dvitīyaḥ-ām | tarhi ubbasīe baaṇaṃ pamāda-kkhalidaṃ āsi | [āṃ, tatra urvasyā vacanaṃ pramāda-skhalitam āsīt |] prathamaḥ-katham iva ? dvitīyaḥ-lacchī-bhūmiāe baṭṭamāṇā ubbasī vāruṇī-bhūmiāe baṭṭamāṇāe meṇaāe pucchidā | sahi samāadā ede tellokka-purisā sakesavā loa-bālā | kadamassiṃ de bhāvāhiṇibesotti [lakṣmī-bhūmikāyāṃ vartamānā urvaśī vāruṇī-bhūmikāyāṃ vartamānayā menakayā pṛṣṭā | sakhi samāgatā ete trailokya-puruṣāḥ sa-keśavā loka-pālāḥ | katamasmiiṃs te bhāvābhinibeśaḥ ? iti |] prathamaḥ--tatas tataḥ ? dvitīyaḥ-tado tāe purisottame tti bhaṇidabbe purūravasi tti ṇiggadā bāṇī | [tatas tasyāḥ puruṣottama iti bhaṇitavye purūravasīti nirgatā bāṇī |] ity atra nāma-vyatikramaḥ sphuṭa eva | atha aujaḥ- ojas tu vāg-upanyāso nija-śakti-prakāśakaḥ ||SRs_3.197|| 87b yathā uttara-rāma-carite, kuśaḥ-sakhe daṇḍāyana ! āyuṣmataḥ kila lavasya narendra-sainyair āyodhanaṃ nanu kim āttha sakhe tatheti | adyāstam etu bhuvaneṣu sa rāja-śabdaḥ kṣattrasya śastra-śikhinaḥ śamam adya yāntu ||SRs_3.198|| [u.rā.ca. 6.16] ity atra ojaḥ spaṣṭam eva | atha dhīḥ- iṣṭārtha-siddhi-paryantā cintā dhīr iti kathyate ||SRs_3.199|| 88a yathā mālavikāgnimitre caturthāṅke [4.2 padyād anantaram] rājā (niśvasya saparāmarśam)-sakhe kim atra kartavyam ? vidūṣakaḥ (vicintya)-atthi ettha ubāo | [asty atropāyaḥ |] rāja-kim iva ? vidūṣakaḥ (sa-dṛṣṭi-kṣepam)-ko bi adiṭṭho suṇissad | kaṇṇe de kahemi (ity upaśliṣya karṇe) evaṃ bia | [ko' py adṛṣṭaḥ śroṣyati | karṇe te kathayāmi | evam iva | ] ity āvedayati | rājā saharṣaṃ-suṣṭhu prayujyatāṃ siddhaye | ity atra vidūṣakeṇa dhāriṇī-hasta-maṇi-mudrikākarṣāṇa-hetu-bhūtasya bhujaga-viṣa-vega-kapaṭasya cintanaṃ dhīḥ | atha krodhaḥ- krodhas tu cetaso dīptir aparādhādi-darśanāt ||SRs_3.200|| 88b yathā ratnāvalyāṃ tṛtīyāṅke [ante 3.19 padyāt pūrvam], vāsavadattā-hañje kaṃcaṇamāle edeṇa ebba ladāpāseṇa bandhia gehaṇa eṇaṃ bahmaṇaṃ | eṇaṃ duṭṭha-kaṇṇaāṃ a aggado karehi | [hañje kañcanamāle etenaiva latā-pāśena baddhvā gṛhāṇainaṃ brāhmaṇam | imāṃ duṣṭa-kanyakāṃ cāgrataḥ kuru |] ity atra vāsavadattāyāḥ roṣaḥ krodhaḥ | atha sāhasam- sva-jīvita-nirākāṅkṣo vyāpāraḥ sāhasaṃ bhavet ||SRs_3.201|| 89a yathā mālatī-mādhave- aśastra-pātam avyāja-puruṣāṅgopakalpitam |[*19] vikrīyate mahā-māṃsaṃ gṛhyatāṃ gṛhyatām idam ||SRs_3.202|| [mā.mā. 5.12] [*19] sva-śastra-pūta-nirvyāja-puruṣāṅgopakalpitam iti mudrita-mālatī-mādhava-pāṭhaḥ | atra mādhavasya mahā-māṃsa-vikraya-vyāpāraḥ sāhasam | atha bhayam- bhayaṃ tv ākasmika-trāsaḥ ||SRs_3.203|| 89b yathā abhirāma-rāghave dvitīyāṅke, (praviśyāpaṭī-kṣepeṇa sambhrāntaḥ) baṭuḥ-ayya parittāahi parittāahi | accahide paḍido hmi | [ārya paritrāhi paritrāhi | atyāhite patito' smi |] (ity abhidravati) ity ādau baṭu-trāso bhayam | atha māyā- māyā kaitava-kalpanā ||SRs_3.204|| 89c yathā ratnāvalyāṃ, rājā (āsanād avatīrya)-devi paśya- eṣa brahmā saroje rajanikara-kalā-śekharaḥ śaṅkaro' yaṃ dorbhir daityāntako' sau sa-dhanur-asi-gadā-cakra-cihnaiś caturbhiḥ | eṣo' py airāvatasthas tridaśapatir amī devi devās tathānye nṛtyanti vyomni caitāś cala-caraṇa-raṇan-nūpurā divya-nāryaḥ ||SRs_3.205|| [ra. 4.11] ity atra aindrajālika-kalpitaṃ kaitavaṃ māyā | atra saṃvṛttiḥ- saṃvṛttiḥ svayam uktasya svayam pracchādanaṃ bhavet ||SRs_3.206|| 90a yathā śākuntale, rājā (svagatam)-aticapalo' yaṃ baṭuḥ | kadācid imāṃ kathām antaḥ-purebhyaḥ kathayet | bhavatu | enam eva vakṣye- kva vayaṃ kva parokṣa-manmatho mṛgaśāvaiḥ samam edhito janaḥ | parihāsa-vijalpitaṃ sakhe paramārthena na gṛhyatāṃ vacaḥ ||SRs_3.207|| [a.śa. 2.18] atra duṣyantena svayam uktasya śakuntalā-prasaṅgasya svayaṃ pracchādanaṃ saṃvṛttiḥ | atha bhrāntiḥ- bhrāntir viparyaya-jñānaṃ prasaṅgasya hy aniścayāt ||SRs_3.208|| 90b yathā veṇī-saṃhāre dvitīyāṅke [2.10 padyād anantaraṃ], bhānumatī-tado ahaṃ tassa adisaidadibba-rūbiṇo ṇaulassa daṃsaṇeṇa ucchuā jādā hida-hiaā a | tado ujjhia taṃ āsanaṭṭhāṇaṃ ladā-maṇḍapaṃ pabisiduṃ āraddhā | [tato' haṃ tasyātiśayita-divya-rūpiṇo makulasya darśanenotsukā jātā hṛta-hṛdayā ca | tata ujjhitvā tadāsana-sthānaṃ latā-maṇḍapaṃ praveṣṭum ārabdhā |] rājā (savailakṣyam)-kiṃ nāmātiśayita-divya-rūpiṇo nakulasya darcānenotsukā jātā | hṛta-hṛdayā ca | tat katham anayā pāpayā mādrī-sutānuraktayā vayam evaṃ vipralabdhāḥ | mūrkha duryodhana kulaṭā-vipralabhyamānam ātmānaṃ bahu manyamāno' dhunā kiṃ vakṣyasi | (kiṃ kaṇṭhe śithilīkṛta [ve.saṃ. 2.9] ity ādi paṭhitvā diśo' valokya) aho etad artham evāsyāḥ prātar eva vivikta-sthānābhilāṣaḥ sakhī-jana-saṅkathāsu ca pakṣa-pātaḥ | duryodhanas tu mohād avijñāta-bandhakī-hṛdaya-sāraḥ kvāpi paribhrāntaḥ | ity atra devī-svapnasya aniścayād duryodhanasya viparīta-jñānaṃ bhrāntiḥ | atha māyā- māyā kaitava-kalpanā ||SRs_3.209|| 89c yathā ratnāvalyāṃ, rājā (āsanād avatīrya)-devi paśya- eṣa brahmā saroje rajanikara-kalā-śekharaḥ śaṅkaro' yaṃ dorbhir daityāntako' sau sa-dhanur-asi-gadā-cakra-cihnaiś caturbhiḥ | eṣo' py airāvatasthas tridaśapatir amī devi devās tathānye nṛtyanti vyomni caitāś cala-caraṇa-raṇan-nūpurā divya-nāryaḥ ||SRs_3.210|| [ra. 4.11] ity atra aindrajālika-kalpitaṃ kaitavaṃ māyā | atra saṃvṛttiḥ- saṃvṛttiḥ svayam uktasya svayam pracchādanaṃ bhavet ||SRs_3.211|| 90a yathā śākuntale, rājā (svagatam)-aticapalo' yaṃ baṭuḥ | kadācid imāṃ kathām antaḥ-purebhyaḥ kathayet | bhavatu | enam eva vakṣye- kva vayaṃ kva parokṣa-manmatho mṛgaśāvaiḥ samam edhito janaḥ | parihāsa-vijalpitaṃ sakhe paramārthena na gṛhyatāṃ vacaḥ ||SRs_3.212|| [a.śa. 2.18] atra duṣyantena svayam uktasya śakuntalā-prasaṅgasya svayaṃ pracchādanaṃ saṃvṛttiḥ | atha bhrāntiḥ- bhrāntir viparyaya-jñānaṃ prasaṅgasya hy aniścayāt ||SRs_3.213|| 90b yathā veṇī-saṃhāre dvitīyāṅke [2.10 padyād anantaraṃ], bhānumatī-tado ahaṃ tassa adisaidadibba-rūbiṇo ṇaulassa daṃsaṇeṇa ucchuā jādā hida-hiaā a | tado ujjhia taṃ āsanaṭṭhāṇaṃ ladā-maṇḍapaṃ pabisiduṃ āraddhā | [tato' haṃ tasyātiśayita-divya-rūpiṇo makulasya darśanenotsukā jātā hṛta-hṛdayā ca | tata ujjhitvā tadāsana-sthānaṃ latā-maṇḍapaṃ praveṣṭum ārabdhā |] rājā (savailakṣyam)-kiṃ nāmātiśayita-divya-rūpiṇo nakulasya darcānenotsukā jātā | hṛta-hṛdayā ca | tat katham anayā pāpayā mādrī-sutānuraktayā vayam evaṃ vipralabdhāḥ | mūrkha duryodhana kulaṭā-vipralabhyamānam ātmānaṃ bahu manyamāno' dhunā kiṃ vakṣyasi | (kiṃ kaṇṭhe śithilīkṛta [ve.saṃ. 2.9] ity ādi paṭhitvā diśo' valokya) aho etad artham evāsyāḥ prātar eva vivikta-sthānābhilāṣaḥ sakhī-jana-saṅkathāsu ca pakṣa-pātaḥ | duryodhanas tu mohād avijñāta-bandhakī-hṛdaya-sāraḥ kvāpi paribhrāntaḥ | ity atra devī-svapnasya aniścayād duryodhanasya viparīta-jñānaṃ bhrāntiḥ | atha dūtyam- dūtyaṃ tu sahakāritvaṃ durghaṭe kārya-vastuni ||SRs_3.214|| 91a yathā mālavikāgnimitre [tṛtīyāṅke] vidūṣakaḥ-alaṃ bhavado dhīradaṃ ujjhia paridebideṇa | diṭṭhā kkhu mae tattahodīe mālabiāe piasahī baulābaliā | suṇābidāa maha jaṃ bhavadā saṃdiṭṭhaṃ | [alaṃ bhavato dhīratāṃ ujjhitvā paridevitena | dṛṣṭā khalu mayā tatra-bhavatyā mālavikāyāḥ priya-sakhī bakulāvalikā | śrāvitā ca mayā yad bhavatā sandiṣṭam] [3.1 padyād anantaram] rājā-tataḥ kim uktavatī | vidūṣakaḥ-vijñāpaya bhaṭṭārakamà tathāpi ghaṭayiṣyāmi iti | atra ca bakulāvalikayā mālavikāgnimitrayor ghaṭane sahakāritvam aṅgīkṛtam iti dūtyam | atha hetv-avadhāraṇam- niścayo hetunārthasya mataṃ hetv-avadhāraṇam ||SRs_3.215|| 91b yathā śākuntale, rājā- strīṇām aśikṣita-paṭutvam amānuṣīṣu sandṛśyate kim uta yāḥ pratibodhavatyaḥ | prāg antarikṣa-gamanāt svam apatya-jātam anyair dvijaiḥ para-bhṛtāḥ khalu poṣayanti ||SRs_3.216|| [a.śa. 5.22] atra para-bhṛtānidarśanopabṛṃhitena strītva-hetunā mṛṣā-bhāṣaṇa-lakṣaṇasyārthasya niścayo hetv-avadhāraṇam | atha svapnaḥ- svapno nidrāntare mantra-bheda-kṛd vacanaṃ matam ||SRs_3.217|| 92a yathā mālavikāgnimitre [4.15 padyād anantaram] vidūṣakaḥ (utsvapnāyate)-bhodi mālabie ! [bhavati mālike !] nipuṇikā-sudaṃ bhaṭṭiṇīe | kassa eso attaṇioa-saṃpādaṇ vissasaṇijjo hadāso | sabba-kālaṃ ido ebba sotthibāaṇa-modaehiṃ kucchiṃ pūria saṃpadaṃ mālabiaṃ ussibiṇābedi | [śrutaṃ bhaṭṭanyā | kasyaiva ātma-niyoga-sampādane viśvasanīyo hatāśaḥ | sarva-kālam ita eva svasti-vācana-modakaiḥ kukṣiṃ pūrayitvā sāmprataṃ mālavikām utsvapnāyate |] vidūṣakaḥ-irāvadiṃ adikkamaṃtī hohi | [irāvatīm atikrāmantī bhava |] ity atra vidūṣakasyotsvapnāyitaṃ svapnaḥ | atha lekhaḥ- vivakṣitārtha-kalitā patrikā lekha īritaḥ ||SRs_3.218|| 92b yathā vikramorvaśīye [2.11 padyād anantaram] rājā (vibhāvya)-sakhe ! bhūrja-patra-gato' yam akṣara-vinyāsaḥ | ity ārabhya, rājā-vayasya aṅguli-svedena dūṣyerann akṣarāṇi | dhāryatām ayaṃ priyāyāḥ sva-hasta-lekhaḥ | ity atra urvaśī-prahita-patrikārtho lekhaḥ | atha madaḥ- madas tu madyajaḥ ||SRs_3.219|| 93a yathā mālavikāgnimitre [3.12 padyād anantaram] (tataḥ praviśati yukta-madā irāvatī ceṭī ca) ity atrerāvatī-madaḥ | atha citram- citraṃ cākārsya vilekhanam ||SRs_3.220|| 93b yathā śākuntale [6.13, padyād anantaram] rājā : akāraṇa-parityāgānuśaya-tapta-hṛdayas tāvad anukampyatām ayaṃ janaḥ punar darśanena | ity ārabhya, rājā- darśana-mukham anubhavataḥ sākṣād iva tan-mayena hṛdayena | smṛti-kāriṇā tvayā me punar api citrīkṛtā kāntā ||SRs_3.221|| ity antena citraṃ sphuṭam iti kalyāṇam | bhāga-kalpanayāṅgānāṃ mukha-pramukha-sandhiṣu | 93c pratyekaṃ niyatatvena yojyā tatraiva kalpanā ||SRs_3.222|| sandhy-antarāṇāṃ vijñeyaḥ prayogas tv avibhāgataḥ | 94 tathaiva darśanād eṣām anaiyatyena sandhiṣu ||SRs_3.223|| tad eṣām avicāreṇa kathito daśarūpake | 95 sandhy-antarāṇām aṅgeṣu nāntarbhāvo mato mama ||SRs_3.224|| sāmādy-upāya-dakṣeṇa sandhyādi-guṇa-śobhitā | 96 nirvyūḍhaṃ siṃha-bhūpena sandhy-antara-nirūpaṇam ||SRs_3.225|| atha ṣaṭ-triṃśad bhūṣaṇāni- evam aṅgair upāṅgaiś ca suśliṣṭaṃ rūpaka-śriyaḥ | 97 śarīraṃ vas tv alaṅkuryāt ṣaṭ-triṃśad bhūṣaṇaiḥ sphuṭam ||SRs_3.226|| bhūṣaṇākṣara-saṅghātau hetuḥ prāptir udāhṛtiḥ | 98 śobhā saṃśaya-dṛṣṭāntāv abhiprāyo nidarśanam ||SRs_3.227|| siddhi-prasiddhī dākṣiṇyam arthāpattir viśeṣaṇam | 99 padoccayas tulya-tarko vicāras tad-viparyayaḥ ||SRs_3.228|| guṇātipāto' tiśayo niruktaṃ guṇa-kīrtanam | 100 garhaṇānunayo bhraṃśo leśa-kṣobhau manorathaḥ ||SRs_3.229|| anukti-siddhiḥ sārūpyaṃ mālā madhura-bhāṣaṇam | 101 pṛcchopadiṣṭa-dṛṣṭāni ṣaṭ-triṃśad-bhūṣaṇāni hi ||SRs_3.230|| tatra bhūṣaṇam- guṇālaṅkāra-bahulaṃ bhāṣaṇaṃ bhūṣaṇaṃ matam ||SRs_3.231|| 102 yathā rāmānande- khaṃ vaste kalabiṅka-kaṇṭha-malinaṃ kādambinī kambala- carcāṃ pārayatīva dardura-kulaṃ kolāhalair unmadam | gandhaṃ muñcati sikta-lāja-surabhir varṣeṇa siktā sthalī durlakṣo' pi vibhāvyate kamalinī-hāsena bhāsāṃ patiḥ ||SRs_3.232|| atra śleṣa-prasāda-samādhi-samatādīnāṃ guṇānāṃ upamā-rūpakotprekṣa-hetūnām alaṅkārāṇāṃ ca sambhavād idaṃ bhūṣaṇam | atha akṣara-saṅghātaḥ- vākyam akṣara-saṅghāto bhinnārthaṃ śliṣṭa-varṇakam ||SRs_3.233|| yathā śākuntale [7.20 padyād anantaram] rājā (svagatam) : iyaṃ khalu kathā mām eva lakṣyīkaroti | yadi tāvad asya śiśor mātaraṃ nāmataḥ pṛcchāmi | athavā anyāyyaḥ para-dāra-vyavahāraḥ | ity upakramya, (praviśya mṛn-mayūra-hastā) tāpasī-sabba-damaṇa ! sauṃdalābaṇṇaṃ pekkha [sarva-damana ! śakunta-lāvaṇyaṃ prekṣasva |] bālaḥ (sadṛṣṭi-kṣepam)-kahiṃ vā me ajjū | [kutra vā mama mātā |] ubhe-ṇāma-sārisseṇa baṃcido māubacchalo | [nāma-sādṛśyena vañcito mātṛ-vatsalaḥ |] dvitīyā-baccha, imassa mittiā-morassa raṃmattaṇaṃ dekkha tti bhaṇido' si | [vatsa, asya mṛttikā-mayūrasya ramyatvaṃ paśyeti bhaṇito' si |] rājā (ātma-gatam)-kiṃ vā śakuntalety asya mātur ākhyā | ity antam | atra śakunta-lāvaṇyam ity atra śakuntalā-nāmākṣarāṇāṃ pratibhānād ayam akṣara-saṅghātaḥ | atha hetuḥ- sa hetur iti nirdiṣṭo yat sādhyārtha-prasādhakaḥ ||SRs_3.234|| 103 yathā ratnāvalyāṃ, rājā (tathā kṛtvā śrutvā ca)- spaṣṭākṣaram idaṃ yatnān madhuraṃ strī-svabhāvataḥ | alpāṅgatvād anirhrādi manye vadati śārikā ||SRs_3.235|| atra śārikālāpa-sādhanāya yatna-spaṣṭākṣaratvādi-hetūnāṃ kathanād ayaṃ hetuḥ | atha prāptiḥ- eka-deśa-parijñānāt prāptiḥ śeṣābhiyojanam ||SRs_3.236|| yathā vikramorvaśīye, rājā (carcarikayāpasṛtya añjaliṃ baddhvā) : haṃsa prayaccha me kāntāṃ gatir asyās tvayā hatā | vibhāvitaikadeśena deyaṃ yad abhiyujyate ||SRs_3.237|| atra haṃse priyā-gamana-mātra-vibhāvya-priyā-haraṇābhiyogaḥ prāptiḥ | atha udāharaṇam- vākyaṃ yad gūḍha-tulyārthaṃ tad udāharaṇaṃ matam ||SRs_3.238|| yathā śākuntale, rājā (svagatam)-katham ātmāpahāraṃ karomi ? bhavatu, evaṃ tāvad enāṃ vakṣye | (prakāśam) bhavati yaḥ pauraveṇa rājñā dharmādhikāre niyuktaḥ so' ham avighna-kriyopalambhāya dharmāraṇyam idam āyātaḥ | ity ārabhya, śakuntalā-tumhe avedha | kiṃ bi hiae karia matedha | ṇa bo baaṇaṃ suṇissaṃ | [yuvām apetam | kim api hṛdaye kṛtvā mantrayethe | na yuvayor vacanaṃ śroṣyāmi |] ity antam [1.21 padyād anantaram] | atra sābhiprāya-gūḍhārthatayā tad idam udāharaṇam | atha śobhā- śobhā svabhāva-prākaṭyaṃ yūnor anyonyam ucyate ||SRs_3.239|| yathā ratnāvalyāṃ, sāgarikā (rājānaṃ dṛṣṭvā saharṣaṃ sa-sādhvasaṃ sa-kampaṃ ca svagatam)-eṇaṃ pekkhia adisaddhaseṇa ṇa sakkaṇomi padādo padaṃ bi gantuṃ | tā kiṃ vā ettha karissaṃ ? [enaṃ prekṣya atisādhvasena na śaknomi padāt padam api gantum | tat kiṃ vā atra kariṣyāmi ?] vidūṣakaḥ (sāgarikāṃ dṛṣṭvā)-aho accariaṃ | īrisaṃ kaṇṇāraaṇaṃ māṇusaloe ṇa dīsadi | bho baassa taha takkemi paāvaiṇobi edaṃ ṇimmābia puṇo puṇo bihmao saṃbutto tti | [aho āścaryam | īdṛśaṃ kanyā-ratnaṃ mānusa-loke na dṛśyate | bho vayasya tasmāt tarkayāmi prajāpater api idaṃ nirmāya punaḥ punar vismayaḥ saṃvṛtta iti |] rājā-sakhe mamāpy etad eva manasi vartate [2.15 padyāt pūrvam] ity ādinā sāgarikā-vatsarājayor anyonya-nirvarṇanena rūpātiśaya-prakaṭanaṃ śobhā | atha saṃśayaḥ- aniścayāntaṃ yad vākyaṃ saṃśayaḥ sa nigadyate ||SRs_3.240|| 105 yathā mālatī-mādhave, makarandaḥ- yātā bhaved bhagavatī-bhavanaṃ sakhī no jīvanty athaiṣyati na vety abhiśaṅkito' smi | prāyeṇa bāndhava-suhṛt-priya-saṅgamādi saudāminī-sphuraṇ-cañcalam eva saukhyam ||SRs_3.241|| ity atra mālatī kāmandhakyāḥ gṛhaṃ gatā vā jīvati vā na veti saṃśayena vākya-samāpter ayaṃ saṃśayaḥ | atha dṛṣṭāntaḥ- sva-pakṣe darśanaṃ hetor dṛṣṭāntaḥ sādhya-siddhaye ||SRs_3.242|| 106a yathā śākuntale, rājā- śama-pradhāneṣu tapodhaneṣu gūḍhaṃ hi dāhātmakam asti tejaḥ | sparśānukūlā iva sūrya-kāntās tad anya-tejo' bhibhavād vamanti ||SRs_3.243|| [a.śa. 2.7] ity atra tapodhaneṣu gūḍha-dāhātmaka-tejaḥ-sadbhāve sādhye tat-sādhakasya anya-tejas tiraskāra-janita-tejaḥ-samudgāra-rūpasya hetoḥ sūrya-kānteṣu darśitatvād dṛṣṭāntaḥ | atha abhiprāyaḥ- abhiprāyas tv abhūtārtho hṛdyaḥ sāmyena kalpitaḥ | 106b abhiprāyaṃ pare prāhur mamatāṃ hṛdya-vastuni ||SRs_3.244|| yathā ratnāvalyāṃ, rājā- kiṃ padmasya ruciṃ na hanti nayanānandaṃ vidhatte na kiṃ vṛddhiṃ vā jhaṣaketanasya kurute nāloka-mātreṇa kim | vaktrendau tava saty ayaṃ yad aparaḥ śītāṃśur ujjṛmbhate darpaḥ syād amṛtena ced iha tad apy asty eva bimbādhare ||SRs_3.245|| [ra. 3.13] ity atra candra-sāmyena mukhe amṛta-kalpanād ayam abhiprāyaḥ | athavā tatraivātihṛdya-bimbādhare rājño mamatvam abhiprāyaḥ | atha nidarśanaṃ- yathārthānāṃ prasiddhānāṃ kriyate parikīrtanam | 107 paropekṣā-vyudāsārthaṃ tan nidarśanam ucyate ||SRs_3.246|| yathā śākuntale, rājā-upapadyate- mānuṣīṣu kathaṃ vā syād asya rūpasya sambhavaḥ | na prabhā-tarala-jyotir udeti vasudhā-talāt ||SRs_3.247|| [a.śa. 1.22] atra prati-vastu-nyāyena sadṛśa-vastu-kīrtanaṃ nidarśanam | atha siddhiḥ- atarkitopapannaḥ syāt siddhir iṣṭārtha-saṅgamaḥ ||SRs_3.248|| 108 yathā mālavikāgnimitre, vidūṣakaḥ (dṛṣṭvā)-hī hī baassa edaṃ khu sīhupāṇu-bejjidassa macchaāḍiā ubaṇadā | [āścaryaṃ āścaryaṃ vayasya etat khalu sīdhupānodvejitasya matsyaṇḍikā upanatā |] rājā-aye kim etat ? vidūṣakaḥ-esā ṇādiparikkhidabesā ūsuabaaṇā eāiṇī mālabiā adūre baṭṭadi | [eṣā nādipariṣkṛta-veṣā utsuka-vadanā ekākinī mālavikā adūre vartate |] rājā (saharṣaṃ)-kathaṃ mālavikā | vidūṣakaḥ-aha iṃ | [atha kim |] rājā-śakyam idānīṃ jīvitam avalambitam [3.5 padyād anantaram] ity atra irāvatī-saṅketaṃ gacchato rājñaḥ mālavikā-darśana-siddhir acintitā siddhiḥ | atha prasiddhiḥ- prasiddhir loka-vikhyātair vākyair artha-prasādhanam ||SRs_3.249|| 109a yathā śākuntale, rājā- sarasijam anuviddhaṃ śavalenāpi ramyaṃ malinam api himāṃśor lakṣma lakṣmīṃ tanoti | ityam adhika-manojñā balkalenāpi tanvī kim iva hi madhurāṇāṃ maṇḍanaṃ nākṛtīnām ||SRs_3.250|| atra śavalādy-anuvedhe' pi ramaṇīyatayā prasiddhānāṃ sarasijādīnāṃ kathanena śakuntalā-manojñatā-sādhanaṃ prasiddhiḥ | atha dāksiṇyam- cittānuvartanaṃ yatra tad dākṣiṇyam itīritam ||SRs_3.251|| 109b yathā śākuntale, senāpatiḥ-jayatu svāmī | rājā-bhadra senāpate mandotsāhaḥ kṛto' smi mṛgayāpavādinā māḍhavyena | senāpatiḥ (vidūṣakaṃ prati, janāntikam)-sakhe sthira-pratibandho bhava | ahaṃ tāvat svāminaś citta-vṛttim anuvartiṣye | (prakāśam) pralapatv eṣa vaidheyaḥ | nanu prabhur eva nidarśanam | medaś cheda-kṛśodaraṃ laghu bhavaty utthāna-yogyaṃ vapuḥ sattvānām api lakṣyate vikṛtimac cittaṃ bhaya-krodhayoḥ | utkarṣaḥ sa ca dhanvināṃ yad iṣavaḥ sidhyanti lakṣye cale mithyaiva vyasanaṃ vadanti mṛgayāmīdṛg vinodaḥ kutaḥ ||SRs_3.252|| [a.śa. 2.5] ity atra senāpateḥ rāja-cittānuvartanaṃ dākṣiṇyam | atha arthāpattiḥ- uktārthānupapattyā'nyo yasminn arthaḥ prakalpyate | vākya-mādhurya-saṃyuktā sārthāpattir udāhṛtā ||SRs_3.253|| 110 yathā ratnāvalyāṃ, vidūṣakaḥ-bhoḥ esā kkhu tue apubbā sirī samāsādidā | [bho eṣā khalu tvayā apūrvā śrīḥ samāsāditā |] rājā-vayasya, satyam | śrīr eṣā pāṇir apy asyāḥ pārijātasya pallavaḥ | kuto' nyathā sravaty eṣa sveda-cchadmāmṛta-dravaḥ ||SRs_3.254|| [ra. 2.17] atra sveda-cchadmāmṛta-dravotpatter anyathānupapattyā pāṇeḥ pārijātatva-kalpanād iyam arthāpattiḥ | atha viśeṣaṇam- siddhān bahūn pradhānārthān uktvā yatra prayujyate | viśeṣa-yuktaṃ vacanaṃ vijñeyaṃ tad viśeṣaṇam ||SRs_3.255|| 111 yathā mālatī-mādhave, mādhavaḥ (abhilikhya pradarśayati) makarandaḥ (sa-kautukam)-katham acireṇaiva nirmāya likhitaḥ ślokaḥ | (vācayati) jagati jayinas te te bhāvā navendu-kalādayaḥ prakṛti-madhurāḥ santy evānye mano madayanti ye | mama tu yad iyaṃ yātā loke vilocana-candrikā nayana-viṣayaṃ janmany ekaḥ sa eva mahotsavaḥ ||SRs_3.256|| [mā.mā. 1.39] ity atra indukalādīn mano-mada-hetutayā prasiddhān uktvā tat-samāna-mādhuryāyām api mālatyāṃ viśeṣa-kathanād idaṃ viśeṣaṇam | atha padoccayaḥ- bahūnāṃ tu prayuktānāṃ padānāṃ bahubhiḥ padaiḥ | uccayaḥ sadṛśārtho yaḥ sa vijñeyaḥ padoccayaḥ ||SRs_3.257|| 112 yathā karpūra-mañjaryām, rājā (vācayati)- saha divasa-ṇisāhiṃ dīharā sāsa-daṃḍā saha maṇi-balaehiṃ bāha-dhārā galaṃti | tuha suhaa bioe tīa ubbeaṇīe sahaa taṇu-ladāe dubbalā jīvidāsā ||SRs_3.258|| [ka.ma. 2.9] [saha divasa-niśābhyāṃ dīrghāḥ śvāsa-daṇḍāḥ saha maṇi-valayair bāṣpa-dhārā galanti | tava subhaga viyoge tasyā udveginyāḥ saha ca tanu-latayā durbalā jīvitāśā ||] ity atra śvāsa-daṇḍādīnāṃ dīrgha-bhāvādi-kriyāsu divasa-niśādibhiḥ saha samāveśād ayaṃ padoccayaḥ | atha tulyārthakaḥ- rūpakair upamābhir vā tulyārthābhiḥ prayojitaḥ | apratyakṣārtha-saṃsparśas tulya-tarka itīritaḥ ||SRs_3.259|| 113 yathā mālatī-mādhave, mādhavaḥ (saharṣam)-diṣṭyā lavaṅgikā-dvitīyā mālaty api (parāgatā)- āścaryam utpala-dṛśo vadanāmalendu- sāṃnidhyato mama muhur jadimānam etya | jātyena candramaṇineva mahī-dharasya sandhāryate drava-mayo manasā vikāraḥ ||SRs_3.260|| [mā.mā. 3.5] ity atra indu-candrakāntādy-upamayā paratyakṣasya sneha-rūpa-vikārasya kathanāt tulya-tarkaḥ || atha vicāraḥ- vicāras tv eka-sādhyasya bahu-sādhana-varṇanam ||SRs_3.261|| 114a yathā mālatī-mādhave, makarandaḥ-vayasya mādhava sarvathā samāśvasihi- yā kaumudī nayanayor bhavataḥ sujanmā tasyā bhavān api manoratha-labdha-bandhuḥ | tat saṅgamaṃ prati sakhe na hi saṃśayo' sti yasmin vidhiś ca madanaś ca kṛtābhiyogaḥ ||SRs_3.262|| [mā.mā. 1.37] atra saṅgama-rūpa-sādhyārtha-siddhaye parasparānurāga-siddhi-madana-rūpāṇām upāyānāṃ sad-bhāva-kathanād vicāraḥ | atha tad-viparyayaḥ- vicārasyānyathābhāvo vijñeyas tad-viparyayaḥ ||SRs_3.263|| 114 yathā rāmānande- vyarthaṃ yatra kapīndra-sakhyam api me vīryaṃ kapīnām api prajñā jāmbavato' pi yatra na gatiḥ putrasya vāyor api | mārgaṃ yatra na viśvakarma-tanayaḥ kartuṃ nalo' pi kṣamaḥ saumitrer api patriṇām aviṣayas tatra priyā kvāpi me ||SRs_3.264|| atra bahūpāya-sāmarthyābhāva-kathanād vicāra-viparyayaḥ spaṣṭa eva | atha guṇātipātaḥ- guṇātipāto vyatyasta-guṇākhyānam udāhṛtam ||SRs_3.265|| 115a yathā veṇī-saṃhāre, (tataḥ praviśato bhīmārjunau) bhīmaḥ-bho bho alam alam āśaṅkayā | kartā dyūta-cchalānāṃ jatu-maya-śaraṇoddīpanaḥ so' timānī kṛṣṇākeśottarīya-vyapanayana-marut pāṇḍavā yasya dāsāḥ | rājā duḥśāsanāder gurur anuja-śatasyāṅga-rājasya mitraṃ kvāste duryodhano' sau kathayata na ruṣā draṣṭum abhyāgatau svaḥ ||SRs_3.266|| [ve.saṃ. 5.26] atra adhikṣepa-vākyatvād vyatyasta-guṇākhyānaṃ spaṣṭam eva | atha atiśayaḥ- bahūn guṇān kīrtayitvā sāmānyena ca saṃśrayān | 115 viśeṣaḥ kīrtyate yatra jñeyaḥ so' tiśayo budhaiḥ ||SRs_3.267|| yathā vikramorvaśīye, rājā (sa-harṣam ākarṇya)-anena priyopalabdhi-śaṃsinā mandra-kaṇṭha-garjitena samāśvāsito' smi | sādharmyāc ca bhūyasī me tvayi prītiḥ | mām āhuḥ pṛthivī-bhṛtām adhipatiṃ nāgādhirājo bhavān avyucchinna-pṛthu-pravṛtti bhavato dānaṃ mamāpy arthiṣu | strī-ratneṣu mamorvaśī priyatamā yūthe taveyaṃ vaśā sarvaṃ mām anu te priyā-virahajāṃ tvaṃ tu vyathāṃ mānubhūḥ ||SRs_3.268|| [vi.u. 4.47] ity atra samāna-dharmaṇi gajādhirāje purūravasā priyā-virahābhāva-kathanād atiśayaḥ | atha niruktiḥ[*20]- niruktir niravadyoktir nāmāny artha-prasiddhaye ||SRs_3.269|| 116 [*20] niruktam in the printed edition. yathā śākuntale, priyaṃvadā-halā sauṃdale ! ettha ebba dāva muhuttaaṃ ciṭṭha | jāba tue ubagadāe ladā-saṇāho bia aaṃ kesara-rukkhao paḍibhādi | [halā śakuntale, atraiva tāvan muhūrtaṃ tiṣṭha | yāvat tvayopagatayā latā-sanātha ivāyaṃ kesara-vṛkṣakaḥ pratibhāti |] śakuntalā-ado khu piaṃbadāsi tumaṃ | [ataḥ khalu priyaṃvadāsi tvam |] [1.18 padyāt pūrvam] | atra priyaṃvadāyāḥ priya-bhāṣaṇād idaṃ nāma-dheyam ity uktir niruktiḥ | atha guṇa-kīrtanam- loke guṇātirikānāṃ bahūnāṃ yatra nāmabhiḥ | eko' pi śabdyate tat tu vijñeyaṃ guṇa-kīrtanam ||SRs_3.270|| 117 yathā uttara-rāma-carite, vāsantī- tvaṃ jīvitaṃ tvam asi me hṛdayaṃ dvitīyaṃ tvaṃ kaumudī nayanayor amṛtaṃ tvam aṅge | ity ādibhiḥ priya-śatair anurudhya mugdhāṃ tām eva śāntam athavā kim ihottareṇa ||SRs_3.271|| [u.rā.ca. 3.26] ity atra amṛta-kaumudī-prabhṛtināmabhiḥ sītā-śaṃsanaṃ guṇa-kīrtanam | atha garhaṇam- yatra saṅkīrtayan doṣān guṇam arthena darśayet | guṇān vā kīrtayan doṣān darśayed garhaṇaṃ tu tat ||SRs_3.272|| 118 yathā mālatī-mādhave, lavaṅgikā-bhaabadi kisaṇa-cauddasī-raaṇi-mahā-masāṇa-saṃcāra-ṇibbaḍia-bisama-bbabasāo ṇiṭṭhābida-caṇḍa-pāsaṇḍ-uddaṇḍa-bhua-daṇḍa-sāhaso sāhasio kkhu eso | ado kkhu me pia-sahī ukkaṃpidā | [bhagavati kṛṣṇa-caturdaśī-rajani-mahā-śmaśāna-sañcāra-pṛthag-bhūta-viṣama-vyavasāyo niṣṭhāpita-caṇḍa-pāṣaṇḍoddaṇḍa-bhuja-daṇḍa-sāhasaḥ sāhasikaḥ khalu eṣaḥ | ataḥ khalu me priya-sakhī utkampitā |] makarandaḥ (svagatam)-sādhu lavaṅgike sādhu | sthāne khalv anurāgopakārayor garīyasor upanyāsaḥ | [6.15 padyād anantaram] ity atra mahā-māṃsa-vikraya-sāhasasya doṣa-rūpeṇa kathene' pi mādhavānurāgotpādana-guṇatayā paryavasitam idaṃ pramukha-garhaṇatvād garhaṇam | guṇa-kīrtane doṣa-paryavasānam, yathā mālatī-mādhave, madayantikā (tathā kṛtvā)-dummaṇāadi vā iaṃ vāmasīlā | [durmanāyate vā iyaṃ vāma-śīlā |] lavaṅgikā-kahaṃ ṇāma ṇava-vahū-vissaṃbhaṇobāajāṇaaṃ laḍahaṃ biaḍḍha-mahura-bhāsaṇaṃ arosaṇaṃ akādaraṃ de bhādaraṃ bhattāraṃ samāsādia dummaṇāissadi me piasahī | [kathaṃ nāma nava-vadhū-visrambhanopāya-jñaṃ laṭahaṃ vidagdha-madhura-bhāṣaṇam aroṣaṇam akātaraṃ te bhrātaraṃ bhartāraṃ samāsādya durmaṇāyiṣyate me priya-sakhī |] madayantikā-pekkha buddha-rakkhide ! bippadībaṃ ubālabhīāmo | [paśya buddha-rakṣite ! vipratīpam upālabhyāmahe |] [saptamāṅke upakrame] ity atra mukhato guṇa-kīrtanam apy antato doṣāyeti garhaṇam idam | atha anunayaḥ- abhyarthanā-paraṃ vākyaṃ vijñeyo' nunayo budhaiḥ ||SRs_3.273|| 119a yathā veṇi-saṃhāre, dhṛtarāṣṭraḥ-sañjaya ! mad-vacanād brūhi bhāradvājam aśvatthāmānam- smarati na bhavān pītaṃ stanyaṃ vibhajya sahāmunā mama ca mṛditaṃ kṣaumaṃ bālye tvad-aṅga-vivartanaiḥ | anuja-nidhana-sphītāc chokād atipraṇayāc ca yad vacana-vikṛtiṣv asya krodho mudhā kriyate tvayā ||SRs_3.274|| [ve.saṃ. 5.47] ity atra aśvatthāma-prārthanam anunayaḥ | atha bhraṃśaḥ- patanaṃ prakṛtād arthād anyasmin bhraṃśa īritaḥ ||SRs_3.275|| 119b yathā prasanna-rāghave, rāvaṇaḥ (saṃvṛtta-nija-rūpaḥ puruṣa-rūpeṇa praviṣṭaḥ |)-kathaya kva tāvat karṇānta-niveśanīya-guṇaṃ kanyā-ratnaṃ kārmukaṃ ca | mañjarīkaḥ-idaṃ tāvat kārmukam | kanyā tu caramaṃ locana-patham avatariṣyati | rāvaṇaḥ (sa-saṃrambham)-dhiṅ mūrkha ! kathaṃ re rāśi-nakṣatra-pāṭhakānāṃ goṣṭhīṃ na dṛṣṭavān asi | te' pi kanyām eva prathamaṃ prakaṭayanti | caramaṃ dhanuḥ | mañjarīkaḥ (svagatam)-katham ayaṃ vācāṭatām eva prakaṭayati | [1.32 padyād anantaram] ity atra rāvaṇena [puruṣa-rūpeṇa praviṣṭena] dhanuḥ-kanyayoḥ prakṛtam arthaṃ parityajya rāśi-lakṣaṇasyārthasya prasañjanād ayaṃ bhraṃśaḥ | atha leśaḥ- leśaḥ syād iṅgita-jñāna-kṛd viśeṣaṇavad vacaḥ ||SRs_3.276|| 120a yathā mālatī-mādhave, kāmandakī- asau vidyāśābhiḥ śiśur api vinirgatya bhavanād ihāyātaḥ sampraty avikala-śarac-candra-vadanaḥ | yadāloka-sthāne bhavati puram unmāda-taralaiḥ kaṭākṣair nārīṇāṃ kuvalayita-vātāyanam iva ||SRs_3.277|| [mā.mā. 2.11] ity atra kāmandakyā mālaty-anurāga-jñāna-nivedanasya unmāda-taralair iti viśeṣaṇasya kathanād ayaṃ leśaḥ | atra kṣobhaḥ- kṣobhas tv anya-gate hetāv anyasmin kārya-kalpanaṃ ||SRs_3.278|| 120 yathā ratnāvalyāṃ, rājā (upasṛtya udbandhanam apanīya)-devi ! kim idaṃ akāryaṃ kriyate ? mama kaṇṭha-gatāḥ prāṇāḥ pāśe kaṇṭha-gate tava | anarthārtha-prayatno' yaṃ tyajyatāṃ sāhasaṃ priye ||SRs_3.279|| [ra. 3.16] atra pāśe vāsavadattā-kaṇṭha-gate tat-kārya-bhūtasya prāṇānāṃ kaṇṭha-gatatvasya vatsa-rājena svasmin kalpanāt kṣobhaḥ | atha manorathaḥ- manorathas tu vyājena vivakṣita-nivedanam ||SRs_3.280|| 121a yathā śākuntale, śakuntalā (padāntaraṃ gatvā parivṛtya prakāśam)-ladā-ballaa saṃdāba-hāraa āmaṃtemi tumaṃ bhūobi pairbhoassa | [latā-valaya santāpa-hāraka āmantraye tvāṃ bhūyo' pi paribhogāya |] [3.21 padyād anantaram] atra latā-maṇḍapa-vyājena duṣyantāmantraṇaṃ manorathaḥ | atha anukta-siddhiḥ- prastāvanaiva śeṣo' rtho yatrānukto' pi gṛhyate | 121 anukta-siddhir eṣā syād ity āha bharato muniḥ[*21] ||SRs_3.281|| [*21] Nāṭ 16.169 = prastāvenaiva śeṣo' rthaḥ kṛtsno yan na pratīyate | vacanena vinānukta-siddhiḥ sā parikīrtitā || atha sārūpyaṃ- dṛṣṭa-śrutānubhūtārtha-kathanādi-samudbhavam | 122 sādṛśyaṃ yatra saṅkṣobhāt tat sārūpyaṃ nirūpyate ||SRs_3.282|| yathā veṇi-saṃhāre, (praviśya gadā-pāṇiḥ) bhīmaḥ--tiṣṭha tiṣṭha bhīru ! kvādhunā gamyate ? (iti keśeṣu grahītum icchati) yudhiṣṭhiraḥ (balād bhīmam āliṅgya)-durātman ! bhīmārjuna-śatro duryodhana-hataka ! āśaiśavād anudinaṃ janitāparādhaḥ kṣībo balena bhujayor hata-rāja-putra | āsādya me' ntaram idaṃ bhuja-pañjarasaya jīvan prayāsi na padāt padam adya pāpa ||SRs_3.283|| [ve.saṃ. 6.38] bhīmaḥ-aye katham āryaḥ suyodhana-śaṅkayā nirdayaṃ mām āliṅgati ? ity atra cārvāka-śrāvita-duryodhana-vijaya-saṅkathā-saṅkṣepeṇa yudhiṣṭhirādīnāṃ bhīme suyodhana-buddhi-kathanād idaṃ sārūpyam | atha mālā- īpsitārtha-prasiddhy-arthaṃ kathyante yatra sūribhiḥ | 123 prayojanāny anekāni sā mālety abhidhīyate ||SRs_3.284|| yathā dhanañjaya-vijaye- go-rakṣaṇaṃ sama-daśātrava-māna-bhaṅgaḥ prītir virāṭa-nṛpater upakāriṇaś ca | paryāptam ekam api me samartosavāya sarvaṃ punar militam atra mamaiva bhāgyaiḥ ||SRs_3.285|| [dha.vi. 16] atha madhura-bhāṣaṇam- yat prasannena manasā pūjyaṃ pūjayitur vacaḥ | 124 stuti-prakāśanaṃ tat tu jñeyaṃ madhura-bhāṣaṇam ||SRs_3.286|| yathā anargha-rāghave, daśarathaḥ (sapraśrayam)-bhagavan viśvāmitra ! kaccit kāntāra-bhājāṃ bhavati paribhavaḥ ko' pi śauvāpado vā pratyūhena kratūnāṃ na khalu makha-bhujo bhuñjate vā havīṃṣi | kartuṃ vā kaccid antar vasati vasumatī-dakṣiṇaḥ sapta-tantur yat samprāpto' si kiṃ vā raghu-kula-tapasām īdṛśo' yaṃ vivartaḥ ||SRs_3.287|| [a.rā. 1.25] viśvāmitraḥ (vihasya)- janayati tvayi vīra diśāṃ patīn api gṛhāṅgaṇa-mātra-kuṭumbinaḥ | ripur iti śrutir eva na vāstavī pratibhayonnatir astu kutas tu naḥ ||SRs_3.288|| [a.rā. 1.26] ity ādāv anyonyaṃ pūjā-vacanaṃ madhura-bhāṣaṇam | atha pṛcchā- praśnenaivottaraṃ yatra sā pṛcchā parikīrtitā ||SRs_3.289|| 125 yathā- sarva-kṣiti-bhṛtāṃ nātha dṛṣṭā sarvāṅga-sundarī | rāmā ramye vanānte' smin mayā virahitā tvayā ||SRs_3.290|| [vi.u. 4.51] ity atra parvatānāṃ nātha mayā virahitā priyā tvayā dṛṣṭeti praśne rājñāṃ nātha tvayā virahitā mayā dṛṣṭety uttarasya pratīyamānatvād iyaṃ pṛcchā | atha upadiṣṭam- pratigṛhya tu śāstrārthaṃ yad vākyam abhidhīyate | vidvan-manoharaṃ svantam upadiṣṭaṃ tad ucyate ||SRs_3.291|| 126 yathā śākuntale, śakuntalā (bhayaṃ nāṭayantī)-paurava rakkha abiṇaaṃ | maaṇa-saṃtattābi ṇa hu attaṇo pahabāmi | [paurava rakṣa avinayam | madana-santaptāpi na khalv ātmanaḥ prabhavāmi |] rājā-bhīru alaṃ guru-janād bhayena | na te vidita-dharmā hi bhagavān doṣam atra grahīṣyati kulapatiḥ | api ca- gāndharveṇa vivāhena bahvyo rājarṣi-kanyakāḥ | śrūyante pariṇītās tāḥ pitṛbhiś cānumoditāḥ ||SRs_3.292|| [a.śa. 3.20] ity atra śāstrānurodhenaiva pravṛttatvād idam upadiṣṭam | atha dṛṣṭam- yathādeśaṃ yathā-kālaṃ yathā-rūpaṃ ca varṇyate | yat pratyakṣaṃ parokṣaṃ vā tad dṛṣṭam dṛṣṭavan matam ||SRs_3.293|| 127 yathā mālavikāgnimitre, rājā-aho sarvāsv avasthāsu cārutā śobhāntaraṃ puṣyati | tathā hi- vāmaṃ sandhi-stimita-valayaṃ nyasya hastaṃ nitambe kṛtvā śyāmā-viṭapa-sadṛśaṃ srasta-muktaṃ dvitīyam | pādāṅguṣṭhālulita-kusume kuṭṭime pātitākṣaṃ nṛttād asyāḥ sthitam atitarāṃ kāntam ṛjvāyatārdham ||SRs_3.294|| [mā.a.mi. 2.6] ity atra itara-samakṣaṃ sthitāyāḥ saṃsthāna-jāti-varṇanād idaṃ pratyakṣa-dṛṣṭam | apratyakṣa-dṛṣṭaṃ, yathā padmāvatyāṃ- vyatyasta-pāda-kamalaṃ valita-tribhaṅgī- saubhāgyam aṃsa-viralī-kṛta-keśa-pāśam | piñchāvataṃsam urarīkṛta-vaṃśa-nālaṃ vyāmohanaṃ navam upaimi kṛpā-viśeṣam ||SRs_3.295|| ity atra apratyakṣasyaiva gopāla-sundarasya saṃsthāna-viśeṣa-jāti-varṇanād api dṛṣṭavad ābhāsanād idam apratyakṣa-dṛṣṭam | śrī-siṃha-bhūpena kavīśvarāṇāṃ viśrāṇitāneka-vibhūṣaṇena | ṣaṭ-triṃśad uktāni hi bhūṣaṇāni sa-lakṣma-lakṣyāṇi muner matena ||SRs_3.296|| 128 sākṣad evopadeśena prāyo dharma-samanvayāt | aṅgāṅgi-bhāva-sampanna-samasta-rasa-saṃśrayāt ||SRs_3.297|| 129 prakṛty-avasthā-sandhyādi-sampatty-upanibandhanāt | āhuḥ prakaraṇādīnāṃ nāṭakaṃ prakṛtiṃ budhāḥ ||SRs_3.298|| 130 atideśa-bala-prāpata-nāṭakāṅgopajīvanāt | anyāni rūpakāṇi syur vikārā nāṭakaṃ prati ||SRs_3.299|| 131 ato hi lakṣaṇaṃ pūrvaṃ nāṭakasyābhidhīyate | divyena vā mānuṣeṇa dhīrodāttena saṃyutam ||SRs_3.300|| 132 śṛṅgāra-vīrānyatara-pradhāna-rasa-saṃśrayam | khyāteti vṛtta-sambaddhaṃ sandhi-pañcaka-saṃyutam ||SRs_3.301|| 133 prakṛty-avasthā-sandhy-aṅga-sandhy-antara-vibhūṣaṇaiḥ | patākā-sthānakair vṛtti-tad-aṅgaiś ca pravṛttibhiḥ ||SRs_3.302|| 134 viṣkambhakādibhir yuktaṃ nāṭakaṃ tat trivargadam | tad etan nāṭakārambha-prakāro vakṣyate mayā ||SRs_3.303|| 135 vidher yathaiva saṅkalpo mukhatāṃ pratipadyate | pradhānasya prabandhasya tathā prastāvanā smṛtā ||SRs_3.304|| 136 arthasya pratipādyasya tīrthaṃ prastāvanocyate | prastāvanāyās tu mukhe nāndī kāryā śubhāvahā ||SRs_3.305|| 137 āśīrnamaskriyā-vastunirdeśānyatamā smṛtā | candranāmāṅkitā prāyo maṅgalārtha-padojjvalā ||SRs_3.306|| 138 aṣṭābhir daśabhiś ceṣṭā seyaṃ dvādaśabhiḥ padaiḥ | samair vā viṣamair vāpi prayojyety apare jaguḥ ||SRs_3.307|| 139 tatrāśīr-anvitā nāndī yathābhirāma-rāghave- kriyāsuḥ kalyāṇaṃ bhujaga-śayanād utthitavataḥ kaṭākṣāḥ kāruṇya-praṇaya-rasa-veṇī-laharayaḥ | harer lakṣmī-līlā-kamala-dala-saubhāgya-suhṛdaḥ sudhā-sāra-smerāḥ sucarita-viśeṣaika-sulabhāḥ ||SRs_3.308|| namaskriyāvatī nāndī, yathā uttara-rāma-carite- idaṃ kavibhyaḥ pūrvebhyah namo-vākaṃ praśāsmahe | vandemahi ca tāṃ vāṇīm amṛtām ātmanaḥ kalām ||SRs_3.309|| [u.rā.ca. 1.1] vastu-nirdeśavatī nāndī, yathā prabodha-candrodaye- antar-nāḍī-niyamita-marul-laṅghita-brahma-randhraṃ svānte śānti-praṇayini samunmīlad-ānanda-sāndram | pratyag-jyotir jayati yaminaḥ spaṣṭa-lālāṭa-netra- vyāja-vyaktīkṛtam iva jagad-vyāpi candrārdha-mauleḥ ||SRs_3.310|| [pra.ca. 1.2] aṣṭā-padānvitā, yathā mahāvīra-carite- atha svasthāya devāya nityāya hata-pāpmane | tyakta-krama-vibhāgāya caitanya-jyotiṣe namaḥ ||SRs_3.311|| [ma.vī.ca. 1.1] daśa-padānvitā yathā abhirāma-rāghave kriyāsuḥ kalyāṇam ity ādi | dvādaśa-padānvitā, yathā anargha-rāghave- niṣpratyūham upāsmahe bhagavataḥ kaumodakī-lakṣmaṇaḥ koka-prīti-cakora-pāraṇa-paṭū jyotiṣmatī locane | yābhyām ardha-vibodha-mugdha-madhura-śrīr ardha-nidrāyito nābhī-palvala-puṇḍarīka-mukulaḥ kamboḥ sapatnī-kṛtaḥ ||SRs_3.312|| [a.rā. 1.1] atraiva maṅgalārtha-pada-prāyatvaṃ candranāmāṅkitatvaṃ ca draṣṭavyam | nāndy-ante tu praviṣṭena sūtradhāreṇa dhīmatā | prasādhanāya raṅgasya vṛttir yojyā hi bhāratī ||SRs_3.313|| 140 aṅgāny asyāś ca catvāri bharatenāvabhāṣire | prarocanāmukhe caiva vīthī-prahasane iti ||SRs_3.314|| 141 vīthī prahasanaṃ sva-sva-prasaṅge vakṣyate sphuṭam | prarocanā tu sā proktā prakṛtārtha-praśaṃsayā ||SRs_3.315|| 142 sadasya-citta-vṛttīnāṃ saṃmukhīkaraṇaṃ ca yat | praśaṃsā tu dvidhā jñeyā cetanācetanāśrayā | 143 acetanau deśa-kālau kālo madhu-śaran-mukhaḥ ||SRs_3.316|| tatra vasanta-praśaṃsayā prarocanā, yathā padmāvatyāṃ- rājat-koraka-kaṇṭakā madhukarī-jhaṅkāra-huṅkāriṇīr ālola-stavaka-stanīr aviralādhūta-pravālādharāḥ | āliṅganti latā-vadhūr atitarām āsanna-śākhā-karair atyārūḍha-rasālasāla-rasikāḥ kānte vasantodaye ||SRs_3.317|| śarat-praśaṃse, yathā veṇī-saṃhāre- sat-pakṣāṃ madhura-giraḥ prasādhitāśā madoddhatārambhāḥ | nipatanti dhārtarāṣṭrāḥ kāla-vaśān medinī-pṛṣṭhe ||SRs_3.318|| [ve.saṃ. 1.6] [atha deśaḥ] deśas tu devatārāja-tīrtha-sthānādir ucyate | 144 tad adya kāla-nāthasya yātretyādiṣu lakṣyatām ||SRs_3.319|| cetanās tu kathā-nātha-kavi-sabhya-naṭāḥ smṛtāḥ | 145 kathā-nāthās tu dharmārtha-rasa-mokṣopayoginaḥ ||SRs_3.320|| dharmopayoginas tatra yudhiṣṭhira-nalādayaḥ | 146 arthopayogino rudra-narasiṃha-nṛpādayaḥ ||SRs_3.321|| rasopayogino vidyādhara-vatseśvarādayaḥ | 147 mokṣopayogino rāma-vāsudevādayo matāḥ ||SRs_3.322|| eke tv abhedam icchanti dharma-mokṣopayoginoḥ ||SRs_3.323|| 148 [caturvidhāḥ kavayaḥ] kavayas tu prabandhāras te bhaveyuś caturvidhāḥ | udātta uddhataḥ prauḍho vinīta iti bhedataḥ ||SRs_3.324|| 149 tatra udāttaḥ- antar-gūḍhābhimānoktir udātta iti gīyate ||SRs_3.325|| 150a yathā mālavikāgnimitre- purāṇam ity eva na sādhu sarvaṃ na cāpi kāvyaṃ navam ity avadyam | santaḥ parīkṣyāntarad bhajante mūḍhaḥ para-pratyayaneya-buddhiḥ ||SRs_3.326|| [mā.a.mi. 1.2] atra santaḥ parīkṣety anena sva-kṛteḥ parīkṣaṇa-kṣamatva-kalpito nija-garvaḥ kāli-dāsena vivakṣita iti tasyodāttatvam | atha uddhataḥ- parāpavādāt svotkarṣa-vādī tūddhata ucyate ||SRs_3.327|| 150 yathā mālatī-mādhave- ye nāma kecid iha naḥ prathayanty avajñāṃ jānanti te kim api tān prati naiṣa yatnaḥ | utpatsyate' sti mama ko' pi samāna-dharmā kālo hy ayaṃ niravadhir vipulā ca pṛthvī ||SRs_3.328|| [mā.mā. 1.8] atra jānanti te kim apīti parāpavādāt mama tu ko' pi samāna-dharmety ātmotkarṣa-kathanāc ca bhavabhūter uddhatatvam | yathā prauḍhaḥ- yathocita-nijotkarṣa-vādī prauḍha itīritaḥ ||SRs_3.329|| 151a yathā karuṇākandale- kavir bhāradvājo jagad-avadhi-jāgran-nija-yaśā rasa-śreṇī-marma-vyavaharaṇa-hevāka-rasikaḥ | yadīyānāṃ vācāṃ rasika-hṛdayollāsana-vidyāv amandānandātmā pariṇamati sandarbha-mahimā ||SRs_3.330|| atra rasa-prauḍhi-sandarbha-prasādayor nāṭaka-nirmāṇocitayor eva kathanāt nijotkarṣaṃ prakaṭayann ayaṃ kaviḥ prauḍha ity ucyate | yuktyā nijotkarṣa-vādī prauḍha ity aparaiḥ smṛtaḥ ||SRs_3.331|| 151 yathā mamaiva-nedānīntana-dīpikā kim u tamaḥ-saṅghātam unmūlayed ity ādi [rasārṇava-sudhākare 1.55] | atra jyotsnādi-dṛṣṭānta-mukhena mādhuryaujaḥ-prasādākhyānāṃ guṇānāṃ sva-sāhityaṃ rasaucityena [sattāṃ] pratipādayann ayaṃ kaviḥ prauḍha ity ucyate | atha vinītaḥ- vinīto vinayotkarṣāt svāpakarṣa-prakāśakaḥ ||SRs_3.332|| 152a yathā rāmānande- guṇo na kaścin mama vāṅ-nibandhe labhyeta yatnena gaveṣito' pi | tathāpy amuṃ rāma-kathā-prabandhaṃ santo' nurāgeṇa samādriyante ||SRs_3.333|| atra vinayotkarṣād apakarṣam ātmany āropayann ayaṃ kavir vinīta ity ucyate | atha sabhyāḥ- sabhyās tu vibudhair jñeyā ye didṛkṣānivtā janāḥ | 152 te' pi dvidhā prārthanīyāḥ prārthak iti ca sphuṭam ||SRs_3.334|| idaṃ prayokṣye yuṣmābhir anujñā dīyatām iti | 153 samprārthyāḥ sūtradhāreṇa prārthanīyā iti smṛtāḥ ||SRs_3.335|| tvayā prayogaḥ kriyatām ity utkaṇṭhita-cetasaḥ | 154 ye sūtriṇaṃ prārthayante te sabhyāḥ prārthakāḥ smṛtāh ||SRs_3.336|| atha naṭāḥ- raṅgopajīvinaḥ proktā naṭās te' pi tridhā smṛtāḥ | 155 vādakā gāyakāś caiva nartakāś ceti kovidaiḥ ||SRs_3.337|| vīṇā-veṇu-mṛdaṅgādi-vādakā vādakāḥ smṛtāḥ | 156 ālāpana-dhruvāgīta-gāyakā gāyakā matāḥ | nānā-prakārābhinaya-kartāro nartakāḥ smṛtāḥ ||SRs_3.338|| 157 tad evam- vistarād uta saṅkṣepāt prayuñjīta prarocanām ||SRs_3.339|| 158a tatra saṅkṣiptā prarocanā, yathā ratnāvalyām- śrīharṣo nipuṇaḥ kaviḥ pariṣad apy eṣā guṇa-grāhiṇī loke hāri ca vatsa-rāja-caritaṃ nāṭye ca dakṣā vayam | vastv-ekaikam apīha vāñchita-phala-prāpteḥ padaṃ kiṃ punar mad-bhāgyopacayād ayaṃ samuditaḥ sarvo guṇānāṃ gaṇaḥ ||SRs_3.340|| [ra. 1.6] atra kathā-nāyaka-kavi-sabhya-naṭānāṃ catūrṇāṃ saṅkṣepeṇa varṇanād iyaṃ saṅkṣipta-prarocanā | vistarāt tu bāla-rāmāyaṇādiṣu draṣṭavyā | evaṃ prarocayan sabhyān sūtrī kuryād athāmukham | 158 sūtra-dhāro naṭīṃ brūte sva-kāryaṃ prati yuktitaḥ ||SRs_3.341|| prastutākṣepa-citroktyā yat tad āmukham īritam | 159 trīṇyāmukhāṅgāny ucyante kathodghātaḥ pravartakaḥ ||SRs_3.342|| prayogātiśayaś ceti teṣāṃ lakṣaṇam ucyate | 160 sūtriṇo vākyam arthaṃ vā svetivṛtta-samaṃ yadā | svīkṛtya praviśet pātraṃ kathodghāto dvidhā mataḥ ||SRs_3.343|| 161 tatra vākyena kathodghāto, yathā ratnāvalyāṃ- dvīpād anyasmād api madhyād api jala-nidher diśo' py antāt | ānīya jhaṭiti ghaṭayati vidhir abhimatam abhimukhī-bhūtaḥ ||SRs_3.344|| [ra. 1.7] iti sūtradhārasya priyā-samāśvāsana-vākyaṃ svasyānukūlatayā paṭhato yaugandharāyaṇasya praveśāt kathodghātaḥ | arthena kathodghāto, yathā veṇī-saṃhāraḥ- nirvāṇa-vaira-dahanāḥ praśamādarīṇāṃ nandantu pāṇḍu-tanayāḥ saha mādhavena | rakta-prasādhita-bhuvaḥ kṣata-vigrahāś ca svasthā bhavantu kuru-rāja-sutāḥ sa-bhṛtyāḥ ||SRs_3.345|| [ve.saṃ. 1.7] atrottarārdhe sūtradhāreṇa dhārtarāṣṭrāṇāṃ svarga-sthiti-nirupadrava-lakṣaṇayor arthayor vivakṣitayoḥ satoḥ bhīmena svasthā bhavantu mayi jīvati dhārtarāṣṭrā iti nirupadrava-lakṣaṇasyaivārtha-viśeṣasya grahaṇena praveśaḥ kṛta iti ayam arthena kathodghātaḥ | atha pravartakaḥ- ākṣiptaṃ kāla-sāmyena pravṛttiḥ syāt pravartakam ||SRs_3.346|| 162a yathā bāla-rāmāyaṇe- prakaṭita-rāmāmbhojaḥ kauśikavān sapadi lakṣmaṇānandī | śara-cāpa-namana-hetor ayam avatīrṇaḥ śarat-samayaḥ ||SRs_3.347|| [bā.rā. 1.16] atra viśvāmitra-rāma-lakṣmaṇānāṃ śarat-samaya-varṇana-sāmyena praveśaḥ pravartakaḥ || atha prayogātiśayaḥ -- eṣo' yam ity upakṣepāt sūtradhāra-prayogataḥ | 162 prayoga-sūcanaṃ yatra prayogātiśayo hi saḥ ||SRs_3.348|| yathā mālavikāgnimitre- śirasā prathama-gṛhītām ājñām icchāmi pariṣadaḥ kartum | devyā iva dhāriṇyāḥ sevā-dakṣaḥ parijano' yam ||SRs_3.349|| [mā.a.mi. 1.3] atrāyam ity upakṣepeṇākṣiptaḥ parijana-praveśaḥ prayogātiśayaḥ | tathā ca śākuntale- tavāsmi gīta-rāgeṇa hāriṇā prasabhaṃ hṛtaḥ | eṣa rājeva duṣyantaḥ sāraṅgeṇātiraṃhasā ||SRs_3.350|| [a.śā. 1.5] ity atra eṣa ity upakṣipto duṣyanta-praveśaḥ prayogātiśayaḥ | prastāvanā-sthāpaneti dvidhā syād idam āmukham | 163 vidūṣaka-naṭī-pāripārśvikaiḥ saha saṃlāpan ||SRs_3.351|| stoka-vīthy-aṅga-sahitāny āmukhāṅgāni sūtra-bhṛt | 164 yojayed yatra nāṭya-jñair eṣā prastāvanā smṛtā ||SRs_3.352|| sarvāmukhāṅga-vīthy-aṅga-sametair vākya-vistaraiḥ | 165 sūtradhāro yatra naṭī-vidūṣaka-naṭādibhiḥ ||SRs_3.353|| saṃlapana prastutaṃ cārtham ākṣipet sthāpanā hi sā | 166 śṛṅgāra-pracure nāṭye yogyaḥ syād āmukha-kramaḥ ||SRs_3.354|| ratnāvalydike prāyo lakṣyatāṃ kovidair ayam | 167 vīrādbhutādi prāye tu prāyaḥ prastāvanocitā ||SRs_3.355|| anargha-rāghavādyeṣu prāyaśo vīkṣyatām iyam | 168 hāsya-bībhatsa-raudrādi-prāye tu sthāpanā matā ||SRs_3.356|| vīra-bhadra-vijṛmbhādau sā prāyeṇa samīkṣyatām | 169 kathitāny āmukhāṅgāni vīthy-aṅgāni pracakṣmahe ||SRs_3.357|| āmukhe' pi ca vīthyāṃ ca sādhāraṇye' pi saṃmataḥ | 170 vīthy-aṅga-saṃprathā teṣāṃ vīthyām āvaśyakatvataḥ ||SRs_3.358|| udghātyakāvalagita-prapañca-trigate chalam | 171 vākkely-adhibale gaṇḍam avasyandita-nālike ||SRs_3.359|| asat-pralāpa-vyāhārau mṛdavaṃ ca trayodaśa | 172 tatrodghātyakam anyonyālāpa-mālā dvidhā hi tat | gūḍhāratha-pada-paryāya-kramāt praśnottara-kramāt ||SRs_3.360|| 173 tatra gūḍhārtha-pada-paryāya-kramād udghātyakaṃ, yathā vīrabhadra-vijṛmbhita-nāmani ḍime- sakhe ko' yaṃ raudraḥ kathaya mahitaḥ ko' pi hi raso raso nāmāyaṃ kaḥ smṛti-surabhir āsvāda-mahimā | samāsvādaḥ ko' yaṃ krama-galita-vedyāntara-matir mano' vasthā jñātaṃ nanu vadasi nidrāntaram iti ||SRs_3.361|| atra raudra-rasa-svarūpa-vivecanāya rasāsvādāvasthā-lakṣaṇair gūḍhārtha-pada-paryāyair naṭa-sūtradhārayoḥ saṃlāpād idam ādimam udghātyakam | praśnottara-kramād, yathā tatraiva ḍime- sevyaṃ kiṃ param uttamasya caritaṃ lokottaraḥ kaḥ pumān śrī-siṃhaḥ sa tu kīdṛśo vada nidhir dharmasya dharmas tu kaḥ | satyoktir vacanaṃ tu kiṃ kavi-nutaṃ ko nāma tādṛk kavir viśveśaḥ sa tu kīdṛśo vijayate viśveṣu viśveśavat ||SRs_3.362|| atra gūḍhārtha-pada-paryāya-rahita-praśnottara-krameṇa naṭa-sūtradhārayoḥ saṃlāpāt prakṛta-kavi-varṇanopayuktam idam udghātyakam | atha avalagitam- dvidhāvalagitaṃ proktam arthāvalaganātmakam | anya-prasaṅgād anyasya saṃsiddhiḥ prakṛtasya va ||SRs_3.363|| 174 anya-prasaṅgād anyasya siddhyā avalagitaṃ, yathā abhirāma-rāghave anapota-nāyakīye- hanta sārasvataṃ cakṣuḥ kavīnāṃ krānta-darśinām | atiśayya pravarteta niyatārtheṣu vastuṣu ||SRs_3.364|| atra sūtradhāreṇa kavīnāṃ sārasvataṃ cakṣur iti kavi-sāmānya-varṇanena svābhilaṣita-kavi-viśeṣotkarṣa-sādhana-rūpāt prakṛtāerthāvalaganād avalagitam idam | anya-prasaṅgena prakṛtasya siddhir, yathā anargha-rāghave- sūtradhāraḥ-māriṣa, sthāne khalu bhavataḥ kutūhalam | īdṛśam evaitat | tat tādṛg ujjvalakakutstha-kula-praśasti- saurabhya-nirbhara-gabhīra-manoharāṇi | vālmīki-vāg-amṛta-kūpa-nipāna-lakṣmīm etāni bibhrati murāri-kaver vacāṃsi ||SRs_3.365|| [a.rā. 1.12] atrāprakṛta-vālmīki-varṇana-prasaṅgena prakṛta-māriṣa-kutūhalotkarṣa-saṃsādhana-rūpāt prakṛta-nāṭyāvalaganād idaṃ dvitīyam avalagitam | atha prapañcaḥ- prapañcas tu mithaḥ stotram asad-bhūtaṃ ca hāsya-kṛt ||SRs_3.366|| 175a yathā vīrabhadra-vijṛmbhaṇe- nāṭyācāryas tvam asi suhṛdāṃ tvādṛśānāṃ prasādāt ko' yaṃ gīta-śrama-vidhir aho bhinna-kaṇṭho' dya jātaḥ | jñātaṃ jñātaṃ parihasasi māṃ bhāṣitair bhāva-garbhair maivaṃ vācyaṃ tvam asi hi gurus tatra ceṣṭiḥ pramāṇam ||SRs_3.367|| atra naṭa-sūtradhārayor anyathārthasyānyonya-stotrasya hāsyāyaiva pravṛttatvāt prapañcaḥ | atha trigatam- śruti-sāmyād anekārtha-yojanaṃ trigataṃ bhavet ||SRs_3.368|| 175b yathābhirāma-rāghave, pāripārśvikaḥ- vāṇī-muraja-kvaṇitaṃ śruti-subhagaṃ kiṃ sudhā-mucaḥ stanitam | jaladasya kim ā jñātaṃ tava madhura-gabhīra-vāg-vilāso' yam ||SRs_3.369|| atra sūtradhāra-vāg-vilāse muraja-jalada-dhvani-vitarka-sambhāvanāt trigatam | atha chalam- proktaṃ chalaṃ sasotprāsaiḥ priyābhāsair vilobhanam ||SRs_3.370|| 176a yathā abhirāma-rāghave- vidvān asau kalāvān api rasiko bahu-vidha-prayogajñaḥ | iti ca bhavantaṃ vidmo nirvyūḍhaṃ sādhu tat tvayā sarvam ||SRs_3.371|| atra viparīta-lakṣaṇayā prahelikārtham ajānataḥ pāripārśvikasyopālambhanāt chalam | atha vākkeliḥ- sākāṅkṣasyaiva vākyasya vākkeliḥ syāt samāptitaḥ ||SRs_3.372|| 176 yathā maheśvarānande- kula-śoka-haraṃ kumāram ekaṃ kuhanā-bhairava-pāraṇonmukhābhyām | upahūya kṛtādaraṃ pitṛbhyām upari prastutam oṃ namaḥ śivāya ||SRs_3.373|| atra vākye sākāṅkṣe viśeṣāṃśam anuktvā namaḥ śivāyeti samāpti-kathanād vāk-keliḥ | atha adhibalam- spardhayānyonya-sāmarthya-vyaktis tv adhibalaṃ bhavet ||SRs_3.374|| 177a yathā vīrabhadra-vijṛmbhaṇe- mā bhūc cintā taveyaṃ mayi sati kuśale duṣkaraḥ kiṃ prayogo mānin jānāsi kiṃ tvaṃ kim api na viditā cāturī me tvayā kim | āstāṃ sva-stotra-kanthā kṛtam iha kathaitair bhūta-pūrvaiḥ prasaṅgaiḥ patnyāhaṃ vaśya-karmā sapadi naṭavidhāv eṣa sajjībhavāmi ||SRs_3.375|| atra naṭa-sūtradhārayoḥ paraspara-spardhayā sva-sva-prayoga-sāmarthya-prakāśanād adhibalam | atha gaṇḍam- gaṇḍaṃ prastuta-sambandhi bhinnārthaṃ sahasoditam ||SRs_3.376|| 177b yathā veṇī-saṃhāre- nirvāṇa-vaira-dahanāḥ praśamādarīṇāṃ nandantu pāṇḍu-tanayāḥ saha mādhavena | rakta-prasādhita-bhuvaḥ kṣata-vigrahāś ca svasthā bhavantu kuru-rāja-sutāḥ sa-bhṛtyāḥ || [ve.saṃ. 1.7] tatra sūtradhāreṇa nirupadrava-lakṣaṇe' rthe vivakṣite' pi svarga-sthiti-lakṣaṇārtha-sūcakasya rakta-prasādhitaa-bhuva ity ādi-śliṣṭa-vākyasya sahasā prastuta-sambandhitayā bhāṣitatvād gaṇḍam | atha avasyanditam- pūrvoktasyānyathā vyākhyā yatrāvasyanditaṃ hi tat ||SRs_3.377|| 178a yathā veṇī-saṃhāre, sūtradhāraḥ- sat-pakṣā madhura-giraḥ prasādhitāśā madoddhatārambhāḥ | nipatanti dhārtarāṣṭrāḥ kāla-vaśān medinī-pṛṣṭhe ||SRs_3.378|| [ve.saṃ. 1.6] pāripārśvikaḥ (praviśya sambhrāntaḥ)-śāntaṃ pāpam | pratihatam amaṅgalam | sūtradhāraḥ-mā bhaiṣīḥ | nanu śarat-samaya-varṇanāśaṃsayā haṃsān dhārtarāṣṭrā iti vyapadiśāmi | atra pūrvoktasya suyodhanādi-nipātasya haṃsa-pātatvena vyākhyānād idam avasyanditam | atha nālikā- prahelikā nigūḍhārthā hāsyārthaṃ nālikā smṛtā | 178 antar-lāpā bahir-lāpety eṣā dvedhā samīritā ||SRs_3.379|| tatra antar-lāpā, yathā prasanna-rāghave- pratyaṅkam aṅkurita-sarva-navāvatāran- navyollasat-kusuma-rāji-virāji-bandham | gharmetarāṃśum iva vakratayātiramyaṃ nāṭya-prabandham atimañjula-saṃvidhānam ||SRs_3.380|| [pra.rā. 1.7] atra prasanna-rāghava-nāmety uttarasya saptākṣarāṣṭa-paṅkti-krameṇa likhite' sminn eva śloke mṛgyatvād antar-lāpo nāmeyam | bahir-lāpā, yathā bāla-rāmāyaṇe- kama-baḍḍhanta-vilāsaṃ rasāsale kaṃ karei kandappo | [krama-vardhamāna-vilāsaṃ rasātale kaṃ karoti kandarpaḥ |] sūtradhāraḥ-aye praśnottaram | seyam asmat-prītir iti devādeśaḥ | tat svayam eva vācayāmi- nirbhaya-gurur vyadhatta ca vālmīki-kathāṃ kim anusṛtya ||SRs_3.381|| [bā.rā. 1.5] ity atra bāla-rāmāyaṇam ity uttarasya bahir eva mṛgyatvād bahir-lāpā nāma nālikeyam | atha asat-pralāpaḥ- asambaddha-kathālāpo' sat-pralāpa itīritaḥ ||SRs_3.382|| 179b yathā vīrabhadra-vijṛmbhaṇe, naṭaḥ- patnī parilambi-kucā tanayā mama danturāpi taruṇa-vayāḥ | krīḍā-kapir asti gṛhe tad ahaṃ nāṭya-prayoga-marmajñaḥ ||SRs_3.383|| atra naṭena svakīya-nāṭya-prayoga-marmajñatve hetutayā kathitānāṃ krīḍā-kapi-sad-bhāvādīnām asambaddhatvād ayam asat-pralāpaḥ | atha vyāhāraḥ- anyārthaṃ vacanaṃ hāsya-karaṃ vyāhāra ucyate ||SRs_3.384|| 180a yathā ānanda-kośa-nāmani prahasane-(praviśya) naṭī-ayya ko ṇioo ? [ārya, ko niyogaḥ ?] sūtradhāraḥ-ārye gargarike nūnam ānanda-kośa-nābhilāṣiṇī pariṣad iyam | naṭī-tā daṃsedu ayyo | tado kiṃ bilaṃbeṇa | [tad darśayatu āryaḥ | tataḥ kiṃ vilambena ?] sūtradhāraḥ-ayi gāyike gargarike bhavatyā mukha-vyāpāreṇa bījotthāpanānusandhāyinā bhavitavyam | naṭī (sa-harṣam)-kīriso so muha-bābāro | [kīdṛśaḥ sa mukhya-vyāpāraḥ ?] sūtradhāraḥ-nanv amum eva śiśiram adhikṛtya dhruvā-gāna-rūpaḥ | ity atra ānanda-kośa-bījotthāpana-mukha-vyāpārāṇāṃ rūpaka-bījotthāpana-dhruvā-gānārthānām api anyārtha-pratītyā hāsyakaratvād ayaṃ vyāhāraḥ | atha mṛdavam- doṣā guṇā guṇā doṣā yatra syur mṛdavaṃ hi tat ||SRs_3.385|| 180b yathā- nārhāḥ kevala-veda-pāṭha-vidhinā kīrā iva chāndasāḥ śāstrīyābhyasanāc chunām iva nṛṇām anyonya-kolāhalaḥ | vyarthaṃ kāvyam asatya-vastu-ghaṭanāt svapnendrajālādivad vyākīrṇa-vyavahāra-nirṇaya-kṛte tv ekaiva kāryā smṛtiḥ ||SRs_3.386|| atra kāvyādiṣu guṇa-bhūteṣv api doṣatva-kathanād mṛdavam idam | evam āmukham āyojya sūtradhāre sahānuge | niṣkrānte' that tad-ākṣiptaiḥ pātrair vastu prapañcayet ||SRs_3.387|| 181 vastu sarvaṃ dvidhā sūcyam asūcyam iti bhedataḥ | rasa-hīnaṃ bhaved atra vastu tat sūcyam ucyate ||SRs_3.388|| 182 yad vastu nīrasaṃ tat tu sūcayet sūcakās tv amī | viṣkambha-cūlikāṅkāsyāṅkāvatāra-praveśakāḥ ||SRs_3.389|| 183 tatra viṣkambho bhūta-bhāvi-vastv-aṃśa-sūcakaḥ | amukhya-pātra-racitaḥ saṅkṣepaika-prayojanaḥ ||SRs_3.390|| 184 sa śuddho miśra ity ukto miśraḥ syān nīca-madhyamaiḥ | so' yaṃ ceṭī-naṭācārya-saṃlāpa-parikalpitaḥ ||SRs_3.391|| 185 mālavikāgnimitrasya prathamāṅke nirūpyatām | śuddhaḥ kevala-madhyo' yam ekāneka-kṛto dvidhā ||SRs_3.392|| 186 ratnāvalyām eka-śuddhaḥ prāpta-yaugandharāyaṇaḥ | aneka-śuddho viṣkambhaḥ ṣaṣṭhāṅke' nargha-rāghave | 187 nirūpyatāṃ samprayukto mālyavacchuka-sāraṇaiḥ ||SRs_3.393|| atha cūlikā- vandi-māgadha-sūtādyaiḥ pratisīrāntara-sthitaiḥ | 188 arthopakṣepaṇaṃ yat tu kriyate sā hi cūlikā ||SRs_3.394|| sā dvidhā cūlikā khaṇḍa-cūlikā ceti bhedataḥ | 189 pātrair yavanikāntaḥsthaiḥ kevalaṃ yā tu nirmitā ||SRs_3.395|| ādāv aṅkasya madhye vā cūlikā nāma sā smṛtā | 190 praveśa-nirgamābhāvād iyam aṅkād bahir gatā ||SRs_3.396|| aṅkādau cūlikā, yathā anargha-rāghave saptamāṅke, nepathye- tamisrā-mūrcchāla-trijagad-agadṅkāra-kiraṇe raghūṇāṃ gotrasya prasavitari deve savitari | puraḥsthe dik-pālaiḥ saha para-gṛhāvāsa-vacanāt praviṣṭo vaidehī dahanam atha śuddhā ca niragāt ||SRs_3.397|| [a.rā. 7.1] ity ādau nepathya-gatair eva pātraiḥ sītā-jvalana-praveśa-nirgamādīnām arthānāṃ prayogānucitānāṃ sūcanād iyaṃ cūlikā | aṅka-madhye, yathā ratnāvalyāṃ dvitīyāṅke, (nepathye kalakalaḥ)- kaṇṭhe kṛttāvaśeṣaṃ kanaka-mayam adhaḥ śṛṅkhalā-dāma karṣan krāntvā dvārāṇi helācala-caraṇa-raṇat-kiṅkaṇī-cakravālaḥ | dattātaṅko' ṅganānām anusṛta-saraṇiḥ sambhramād aśva-pālaiḥ prabhraṣṭo' yaṃ plavaṅgaḥ praviśati nṛpater mandiraṃ mandurāyāḥ ||SRs_3.398|| [ra. 2.2] atra nepathya-gataiḥ pātraiḥ prayogānucitasya vānara-viplavādy-arthasya sūcanād iyaṃ madhya-cūlikā | atha khaṇḍa-cūlikā- raṅga-nepatha-saṃsthāyi-pātra-saṃlāpa-vistaraiḥ | 191 ādau kevalam aṅkasya kalpitā khaṇḍa-cūlikā | praveśa-nirgamāprāpter iyam aṅkād bahir-gatā ||SRs_3.399|| 192 yathā bāla-rāmāyaṇe saptamāṅkasyādau, (tataḥ praviśati vaitālikaḥ karpūra-caṇḍaḥ) vaitālikaḥ-bhadra candana-caṇḍa parityaja nidrā-mudrām | vimuñca nijoṭajābhyantaram | nepathye-ayya kappura-caṃḍa esā miṭṭhā pabhāda-ṇiddā | suvissaṃ dāva | [ārya karpūra-caṇḍa eṣā miṣṭā prabhāta-nidrā | svapsyāmi tāvat |] karpūra-caṇḍaḥ-aho utsāha-śaktir bhavataḥ | amantra-śīlo mahī-patiḥ apara-prabandha-darśī kaviḥ apāṭha-ruciś ca vadnī na ciraṃ nandati | nepathye-tā ettha saṃtthara-tthido ṇimīlida-ṇaaṇo jebba suppabhādaṃ paṭhissaṃ | [tad atra saṃstara-sthito nimīlita-nayana eva suprabhātaṃ paṭhiṣyāmi |] karpūra-caṇḍaḥ-etad api bhavato bhūri | tad upaślokayāvo rāmabhadram | (kiñcid uccaiḥ) mārtaṇḍaika-kula-prakāṇḍa-tilakas trailokya-rakṣā-maṇir viśvāmitra-mahāmuner nirupadhiḥ śiṣyo raghu-grāmaṇīḥ | rāmas tāḍita-tāṭakaḥ kim aparaṃ pratyakṣa-nārāyaṇaḥ kausalyā-nayanotsavo vijayatāṃ bhū-kāśyapasyātmajaḥ ||SRs_3.400|| [bā.rā. 7.3] nepathye- kandapp-uddāma-dappa-ppasamaṇa-guruṇo bahmaṇo kāla-daṇḍe pāṇiṃ deṃtassa gaṃgā-taralida-sasiṇo pabbaī-ballahassa | cābaṃ caṃḍāhisiṃjāraba-harida-ṇahaṃ karṣaṇāruddha-majjhaṃ jaṃ bhaggaṃ tassa saddo ṇisuṇiti huaṇe bittharaṃto ṇamāi ||SRs_3.401|| [bā.rā. 7.4] [kandarpoddāma-darpa-praśamana-guror brahmaṇaḥ kāla-daṇḍe pāṇiṃ dātur gaṅgā-taralita-śaśinaḥ parvatī-vallabhasya | cāpaṃ caṇḍābhiśiñjā-rava-bharita-nabhaḥ karṣaṇāruddha-madhyaṃ yat bhagnaṃ tasya śabdo niḥśrūyate bhuvane vistaran na māti ||] atra praviṣṭena karpūra-caṇḍena yavanikāntargatena candana-caṇḍena ca paryāya-pravṛtta-vāg-vilāsais tāṭakāvadhādi-vibhīṣaṇābhaya-pradānāntasya rāmabhadra-caritasya bāhulyāt prayogānucitasya sūcanād iyaṃ khaṇḍa-cūlikā | enāṃ viṣkambham evānye prāhur naitan mataṃ mama | apraviṣṭasya saṃlāpo viṣkambhe na hi yujyate | 193 tad viṣkambha-śiraskatvān mateyaṃ khaṇḍa-cūlikā ||SRs_3.402|| atha aṅkāsyam- pūrvāṅkānte sampraviṣṭaiḥ pātrair bhāvy-aṅka-vastunaḥ | 194 sūcanaṃ tad-avicchityai yat tad aṅkāsyam īritam ||SRs_3.403|| yathā hi vīra-carite dvitīyāṅkāvasānake | 195 praviṣṭena sumantreṇa sūcitaṃ rāma-vigrahe ||SRs_3.404|| vasiṣṭha-viśvāmitrādi-samābhāṣaṇa-lakṣaṇam | 196 vastūttarāṅke pūrvārthāvicchedenaiva kalpitam ||SRs_3.405|| athāṅkāvatāraḥ- aṅkāvatāraḥ pātrāṇāṃ pūrva-kāryānuvartinām | 197 avibhāgena sarveṣāṃ bhāviny aṅke praveśanam ||SRs_3.406|| dvitīyāṅke mālavikāgnimitre sa nirūpyatām | 198 pātreṇāṅka-praviṣṭena kevalaṃ sūcitatvataḥ | bhaved aṅkād abāhyatvam aṅkāsyāṅkāvatārayoḥ ||SRs_3.407|| 199 atha praveśakaḥ- yan nīcaiḥ kevalaṃ pātrair bhāvi-bhūtārtha-sūcanam | aṅkayor ubhayor madhye sa vijñeyaḥ praveśakaḥ ||SRs_3.408|| 200 so' yaṃ ceṭi-dvayālāpa-saṃvidhānopakalpitaḥ | mālatī-mādhave prājñair dvitīyāṅke nirūpyatām ||SRs_3.409|| 201 asūcyaṃ tu śubhodātta-rasa-bhāva-nirantaram | prārambhe yady asūcyaṃ syād aṅkam evātra kalpayet ||SRs_3.410|| 202 rasālaṅkāra-vastūnām upalālana-kāṅkṣiṇām | janany-aṅkavadādhāra-bhūtatvād aṅka ucyate ||SRs_3.411|| 203 aṅkas tu pañcaṣair dvitrair aṅgino' ṅgasya vastunaḥ | rasasya vā samālamba-bhūtaiḥ pātrair manoharaḥ | 204 saṃvidhāna-viśeṣaḥ syāt tatrāsūcyaṃ prapañcayet ||SRs_3.412|| atha asūcyavibhāgaḥ- asūcyaṃ tad dvidhā dṛśyaṃ śrāvyaṃ cādyaṃ tu darśayet | 205 dvedhā dvitīyaṃ svagataṃ prakāśaṃ ceti bhedataḥ ||SRs_3.413|| svagataṃ svaika-vijñeyaṃ prakāśaṃ tad dvidhā bhavet | 206 sarva-prakāśaṃ niyata-prakāśaṃ ceti bhedataḥ ||SRs_3.414|| sarva-prakāśaṃ sarveṣāṃ sthitānāṃ śravaṇocitam | 207 dvitīyaṃ tu sthiteṣv apy eṣv ekasya śravaṇocitam ||SRs_3.415|| dvidhā vibhāvyate' nyac ca janāntam apavāritam | 208 tripatākā-kareṇānyān apavāryāntarā kathām ||SRs_3.416|| anyenāmantraṇaṃ yat syāt taj janāntikam ucyate | 209 rahasyaṃ kathyate' nyasya parāvṛtyāpavāritam ||SRs_3.417|| itthaṃ śrāvyaṃ ca dṛśyaṃ ca prayujya susamāhitaiḥ | 210| pātrair niṣkramaṇaṃ kāryam aṅkānte samam eva hi ||SRs_3.418|| aṅka-cchedaś ca kartavyaḥ kālāvasthānurodhataḥ | 211 dinārdha-dinayor yogyam aṅke vastu pravartayet ||SRs_3.419|| atha garbhāṅkaḥ- aṅka-prasaṅgād garbhāṅka-lakṣaṇaṃ vakṣyate mayā | 212 rasanāyaka-vastūnāṃ mahotkarṣāya kovidaiḥ ||SRs_3.420|| aṅkasya madhye yo' ṅkaḥ syād asau garbhāṅka īritaḥ | 213 vastu-sūcaka-nāndīko diṅ-mātra-mukha-saṅgataḥ ||SRs_3.421|| arthopakṣepakair hīnaś cūlikā-parivarjitaiḥ | 214 aneṣyad-vastu-viṣayaḥ pātraiś tri-caturair yutaḥ ||SRs_3.422|| nātiprapañcetivṛttaḥ svādhārāṅkāṅga-śobhitaḥ | 215 prastutārthānubandhī ca pātra-niṣkramaṇāvadhiḥ ||SRs_3.423|| prathamāṅke na kartavyaḥ so' yaṃ kāvya-viśāradaiḥ | 216 so' yam uttara-rāme tu rasotkarṣāya kathyatām ||SRs_3.424|| netur utkarṣako jñeyo bāla-rāmāyaṇe tv ayam | 217 amogha-rāghave so' yaṃ vastūtkarṣaika-kāraṇam ||SRs_3.425|| nāṭake aṅka-niyamaḥ- nāṭake' ṅkā na kartavyāḥ pañca-nyūnā daśādhikāḥ | 218 tad īdṛśa-guṇopetaṃ nāṭakaṃ bhukti-muktidam ||SRs_3.426|| tathā ca bharataḥ- dharmārtha-sādhanaṃ nāṭyaṃ sarva-duḥkhāpanoda-kṛt | āsevadhvaṃ tad ṛṣayas tasyotthānaṃ tu nāṭakam ||SRs_3.427|| iti | pūrṇādi-nāṭaka-bhedānaṅgīkāraḥ- nāṭakasya tu pūrṇādi-bhedāḥ kecana kalpitāḥ | 219 teṣāṃ nātīva ramyatvād aparīkṣākṣamatvataḥ | muninānādṛtatvāc ca tān uddeṣṭum udāsmahe ||SRs_3.428|| 220 atha prakaraṇam- yatretivṛttam utpādyaṃ dhīra-śāntaś ca nāyakaḥ | rasaḥ pradhānaṃ śṛṅgāraḥ śeṣaṃ nāṭakavad bhavet ||SRs_3.429|| 221 tad dhi prakaraṇaṃ śuddhaṃ dhūrtaṃ miśraṃ ca tat tridhā | kula-strī-nāyakaṃ śuddhaṃ mālatī-mādhavādikam ||SRs_3.430|| 222 gaṇikā-nāyikaṃ dhūrtaṃ kāmadattāhvayādikam | kitava-dhyputakārādi-vyāpāraṃ tv atra kalpayet ||SRs_3.431|| 223 miśraṃ tat kulajā-veśye kalpite yatra nāyike | dhūrta-śuddha-kramopetaṃ tan mṛcchakaṭikādikam ||SRs_3.432|| 224 nāṭikāyāḥ na pṛthag-rūpatvam- nāṭikā tv anayor bhedo na pṛthag rūpakaṃ bhavet | prakhyātaṃ nṛpater vṛttaṃ nāṭakād āhṛtaṃ yataḥ ||SRs_3.433|| 225 buddhi-kalpita-vastutvaṃ tathā prakaraṇād api | vimarśa-sandhi-rāhityaṃ bhedakaṃ cen na tan matam ||SRs_3.434|| 226 ratnāvalyādike lakṣye tat-sandher api darśanāt | strī-prāya-caturaṅkādi-bhedakaṃ cen na tan matam ||SRs_3.435|| 227 eka-dvi-try-aṅka-pātrādi-bhedenānantatā yataḥ | devī-vaśāt saṅgamena bhedaś cet tan na yujyate | mālavikāgni-mitrādau nāṭikātva-prasaṅgataḥ ||SRs_3.436|| 228 prakaraṇikā-nāṭikayor anusaraṇīyā hi nāṭikā-saraṇiḥ | ata eva bharata-muninā nāṭyaṃ daśadhā nirūpitaṃ pūrvam ||SRs_3.437|| 229 atha utṛṣṭikāṅkaḥ- khyātena vā kalpitena vastunā prākṛtair naraiḥ | anvitaḥ kaiśikī-hīnaḥ sāttvatyārabhaṭī-mṛduḥ ||SRs_3.438|| 230 strīṇāṃ vilāpa-vyāpārair upetaḥ karuṇāśrayaḥ | nānā-saṅgrāma-saṃnāha-prahāramaraṇotkaṭaḥ ||SRs_3.439|| 231 mukha-nirvāhavān yaḥ syād eka-dvi-try-aṅka icchayā | utsṛṣṭikāṅkaḥ sa jñeyaḥ sa-viṣkambha-praveśakaḥ ||SRs_3.440|| 232 asminn amaṅgala-prāye kuryān maṅgalam antataḥ | prayojyasya vadhaḥ kāryaḥ punar ujjīvanāvadhiḥ ||SRs_3.441|| 233 ujjīvanād apy adhikaṃ manoratha-phalo' pi vā | vijñeyam asya lakṣyaṃ tu karuṇākandalādikam ||SRs_3.442|| 234 atha vyāyogaḥ- khātetivṛtta-sampanno niḥsahāyaka-nāyakaḥ | yukto daśāvaraih khyātair uddhataiḥ pratināyakaiḥ ||SRs_3.443|| 235 vimarśa-garbha-rahito bhāraty-ārabhaṭī-sphuṭaḥ | hāsya-śṛṅgāra-rahita ekāṅko raudra-saṃśrayaḥ ||SRs_3.444|| 236 eka-vāsara-vṛttāntaḥ prāpta-viṣkambha-cūlikaḥ | astrī-nimitta-samaro vyāyogaḥ kathito budhaiḥ | 237 vijñeyam asya lakṣyaṃ tu dhanañjaya-jayādikam ||SRs_3.445|| atha bhāṇaḥ- svasya vānyasya vā vṛttaṃ viṭena nipuṇoktinā | 238 śaurya-saubhāgya-saṃstutyā vīra-śṛṅgāra-sūcakam ||SRs_3.446|| buddhi-kalpitam ekāṅkaṃ mukha-nirvahaṇānvitam | 239 varṇyate bhāratī-vṛttyā yatra taṃ bhāṇam īrate ||SRs_3.447|| eka-pātra-prayojye' smin kuryād ākāśa-bhāṣitam | 240 anyenānuktam apy anyo vacaḥ śrutveva yad vadet ||SRs_3.448|| iti kiṃ bhaṇasīty etad bhaved ākāśa-bhāṣitam | 241 lāsyāṅgāni daśaitasmin saṃyojyānyatra tāni tu ||SRs_3.449|| geya-padaṃ sthita-pāṭhyam āsīnaṃ puṣpa-gandhikā | 242 pracchedakas trimūḍhaṃ ca saindhavākhyaṃ dvimūḍhakam | uttamottamakaṃ cānyad ukta-pratyuktam eva ca ||SRs_3.450|| 243 atha geya-padam- vīṇādi-vādanenaiva sahitaṃ yatra bhāvyate | lalitaṃ nāyikā-gītaṃ tad geya-padam ucyate ||SRs_3.451|| 244 cañcat-puṭādinā vākyābhinayo nāyikā-kṛtaḥ | bhūmi-cārī-pracāreṇa sthita-pāṭhyaṃ tad ucyate ||SRs_3.452|| 245 bhrū-netra-pāṇi-caraṇa-vilāsābhinayānvitam | yojyam āsīnayā pāṭhyam āsīnaṃ tad udāhṛtam ||SRs_3.453|| 246 nānā-vidhena vādyena nānā-tāla-layānvitam | lāsyaṃ prayujyate yatra sā jñeyā puṣpa-gandhikā ||SRs_3.454|| 247 anyāsaṅgama-śaṅkinyā nāyakasyātiroṣayā | prema-ccheda-prakaṭanaṃ lāsyaṃ pracchedakaṃ viduḥ ||SRs_3.455|| 248 aniṣṭhura-ślakṣṇa-padaṃ sama-vṛttair alaṅkṛtam | nāṭyaṃ puruṣa-bhāvāḍhyaṃ trimūḍhakam udāhṛtam ||SRs_3.456|| 249 deśa-bhāṣā-viśeṣeṇa calad-valaya-śṛṅkhalam | lāsyaṃ prayujyate yatra tat saindhavam iti smṛtam ||SRs_3.457|| 250 cārībhir lalitābhiś ca citrārthābhinayānvitam | spaṣṭa-bhāva-rasopetaṃ lāsyaṃ yat tad dvimūḍhakam ||SRs_3.458|| 251 aparijñāta-pārśvasthaṃ geya-bhāva-vibhūṣitam | lāsyaṃ sotkaṇṭha-vākyaṃ tad uttamottamakaṃ bhavet ||SRs_3.459|| 252 kopa-prasāda-janitaṃ sādhikṣepa-padāśrayam | vākyaṃ tad ukta-pratyuktaṃ yūnoḥ praśnottarātmakam ||SRs_3.460|| 253 śṛṅgāra-mañjarī-mukhyam asyodāharaṇaṃ matam | lāsyāṅga-daśakaṃ tatra lakṣyaṃ lakṣya-vicakṣaṇaiḥ ||SRs_3.461|| 254 atha samavakāraḥ- prakhyātenetivṛttena nāyakair api tad-vidhaiḥ | pṛthak-prayojanāsaktair militair deva-dānavaiḥ ||SRs_3.462|| 255 yuktaṃ dvādaśabhir vīra-pradhānaṃ kaiśikī-mṛdu | try-aṅkaṃ vimarśa-hīnaṃ ca kapaṭa-traya-saṃyutam ||SRs_3.463|| 256 tri-vidravaṃ tri-śṛṅgāraṃ vidyāt samavakārakam | mohātmako bhramaḥ proktaḥ kapaṭas trividhas tv ayam ||SRs_3.464|| 257 sattvajaḥ śatrujo daiva-janitaś ceti sattvajaḥ | krūra-prāṇi-samutpannaḥ śatrujas tu raṇādijaḥ ||SRs_3.465|| 258 vātyāvarṣādi-sambhūto daivajaḥ kapaṭaḥ smṛtaḥ | udāharaṇam eteṣām āvege lakṣyatāṃ budhaiḥ ||SRs_3.466|| 259 jīva-grāho' pi moho vā kapaṭād vidravas tataḥ | kapaṭa-traya-sambhūter ayaṃ ca trividho mataḥ | 260 dharmārtha-kāma-sambaddhas tridhā śṛṅgāra īritaḥ ||SRs_3.467|| dharma-śṛṅgāraḥ- vratādi-janitaḥ kāmo dharma-śṛṅgāra īritaḥ | 261 pārvatī-śiva-sambhogas tad udāharaṇaṃ matam ||SRs_3.468|| artha-śṛṅgāraḥ- yatra kāmena sambaddhair arthair arthānubandhibhiḥ | 262 bhujyamānaiḥ sukha-prāptir artha-śṛṅgāra īritaḥ ||SRs_3.469|| sārvabhauma-phala-prāpti-hetunā vatsa-bhūpateḥ | 263 ratnāvalyā samaṃ bhogo vijñeyā tad udāhṛtiḥ ||SRs_3.470|| kāma-śṛṅgāraḥ- durādara-surā-pāna-para-dārādi-kelijaḥ | 264 tat-tad-āsvāda-lalitaḥ kāma-śṛṅgāra īritaḥ ||SRs_3.471|| tad udāharaṇaṃ prāyo dṛśyaṃ prasanādiṣu | 265 śṛṅgāra-tritayaṃ tatra nātra bindu-praveśakau ||SRs_3.472|| mukha-pratimukhe sandhī vastu dvādaśa-nāḍikam | 266 prathame kalpayed aṅke nāḍikā ghaṭikā-dvayam ||SRs_3.473|| mukhādi-sandhi-trayavāṃś caturnāḍika-vastukaḥ | 267 dvitīyāṅkas tṛtīyas tu dvi-nāḍika-kathāśrayaḥ ||SRs_3.474|| nirvimarśa-catuḥ-sandhir evam aṅkās trayaḥ smṛtāḥ | 268 vīthī-prahasanāṅgāni kuryād atra samāsataḥ ||SRs_3.475|| prastāvanāyāḥ prastāve prokto vīthy-aṅga-vistaraḥ | 269 daśa prahasanāṅgāni tat-prasaṅge pracakṣmahe | udāharaṇam etasya payodhi-mathanādikam ||SRs_3.476|| 270 atha vīthī- sūcya-pradhāna-śṛṅgārā mukha-nirvahaṇānvitā | eka-yojyā dviyojyā vā kaiśikī-vṛtti-nirmitā ||SRs_3.477|| 271 vīthy-aṅga-sahitaikāṅkā vīthīti kathitā budhaiḥ | asyāṃ prāyeṇa lāsyāṅga-daśakaṃ yojayen na vā ||SRs_3.478|| 272 sāmānyā parakīyā vā nāyikātrānurāgiṇī | vīthy-aṅga-prāya-vṛttitvān nocitā kula-pālikā | 273 lakṣyam asyās tu vijñeyaṃ mādhavī-vīthikādikam ||SRs_3.479|| atha prahasanam- vastu-sandhy-aṅka-lāsyāṅga-vṛttayo yatra bhāṇavat | 274 raso hāsyaḥ pradhānaṃ syād etat prahasanaṃ matam ||SRs_3.480|| viśeṣeṇa daśāṅgāni kalpayed atra tāni tu | 275 avagalitāvaskandau vyavahāro vipralambha upapattiḥ | bhayam anṛtaṃ vibhrāntir gadgada-vāk ca pralāpaś ca ||SRs_3.481|| 276 tatra avagalitam- pūrvam ātma-gṛhītasya samācārasya mohataḥ | dūṣaṇaṃ tyajanaṃ cātra dvidhāvagalitaṃ matam ||SRs_3.482|| 277 yathā ānanda-kośa-nāmani prahasane, mithyā-tīrthaḥ- yāni dyanti galād adhaḥ sukṛtino lomnāṃ ca teṣāṃ sthitiṃ yāny ūrdhvaṃ paripoṣayanti puruṣās teṣāṃ muhuḥ khaṇḍanam | kṛtvā sarva-jagad-viruddha-vidhinā sañcāriṇāṃ mādṛśāṃ śrī-gītā ca harītakī ca harato hantopabhogyaṃ vayaḥ ||SRs_3.483|| atra kenāpi yati-bhraṣṭena sva-gṛhītasya yaty-āśramasya dūṣaṇād idam avagalitam | tyajanād, yathā prabodha-candrodaye, kṣapaṇakaḥ- ayi pīṇa-ghaṇatthaṇa-sohaṇi palitatthakulaṃga-viloaṇi | jai lamasi kāvāliṇī-bhāvehiṃ sābakā kiṃ kalissaṃdi ||SRs_3.484|| aho kāvāliṇīadaṃsaṇaṃ jebba ekkaṃ saukkhamokkha-sāhaṇam | (prakāśam) bho kābālia hagge tuhake saṃpadaṃ dāso saṃbutto | maṃ pi mahābhairavānusāsaṇe dikkhaya | [ayi pīna-ghana-stana-śobhane paritrasta-kuraṅga-vilocane | yadi ramase kāpālinī-bhāvaiḥ śrāvakāḥ kiṃ kariṣyanti | aho kāpālinī-darśanam eva ekaṃ saukhya-mokṣa-sādhanam | (prakāśam) bho kāpālika ahaṃ tava samprataṃ dāsaḥ saṃvṛttaḥ | mām api mahā-bhairavānuśāsane dikṣaya |] ity ādau kṣapaṇakasya sva-mārga-paribhraṃśa avagalitam | atha avaskandaḥ- avaskandas tv anekeṣām ayogyasyaika-vastunaḥ | sambandhābhāsa-kathanāt sva-sva-yogyatva-yojanā ||SRs_3.485|| 278 yathā prahasane (ānanda-kośa-nāmani)- yatiḥ-sākṣād bhūtaṃ vadati kucayor antaraṃ dvaita-vādaṃ bauddhaḥ-dṛṣṭyor bhedaḥ kṣaṇika-mahimā saugate datta-pādaḥ | jainaḥ-bāhvor mūle nayati śucitām arhatī kāpi dīkṣā sarve-nābher mūlaṃ prathayati phalaṃ sarva-siddhānta-sāram ||SRs_3.486|| atra yati-bauddha-jainānāṃ gaṇikāyāṃ sva-sva-siddhānta-dharma-sambandha-kathanena sva-sva-pakṣa-parigraha-yogyatva-yojanād avaskandaḥ | atha vyavahāraḥ- vyavahāras tu saṃvādo dvitrāṇāṃ hāsya-kāraṇam ||SRs_3.487|| 279a yathā tatraiva prahasane (ānanda-kośa-nāmani) bauddhaḥ (yatiṃ vilokya)-kuto maṇḍa eka-daṇḍī | mithyā-tīrthaḥ (vilokya dṛṣṭim apakarṣan ātma-gatam)-kṣaṇikavādī na sambhāṣaṇīya eva | tathāpi daṇḍam antardhāya niruttaraṃ karomi | (prakāśam) aye śūnya-vādin ! adaṇḍaḥ amuṇḍo' ham āgalād asmi | jainaḥ (ātma-gatam)-nūnam asau māyāvādī | bhavatu | aham api kim apy antardhāya prastutaṃ pṛcchāmi | (prakāśam) aye mahā-pariṇāma-vādin ! bṛhad-bīja lomnāṃ samāna-jātīyatve' pi keṣāñcit saṅkartanam anyeṣāṃ saṃrakṣaṇam iti vyavasthitau kiṃ pramāṇam ? mithyā-tīrthaḥ-jīvad amedhyaṃ jaṅgama-narako nara-piśāco' yam antardhāyāpi na sambhāṣaṇīyaḥ | niṣkaccha-kīrtiḥ (sādaram)-sakhe ! ārhata-mune vāde tvayā ayam apratipattiṃ nāma nigraha-sthānam āropito māyāvādī | mithyā-tīrthaḥ (ātma-gatam)-nūnam imāv api mādṛśāv eva liṅga-dhāraṇa-mātreṇa kukṣimbharaī syātām | (iti pippala-mūla-vedikāyāṃ niṣīdati |) ity atra yati-bauddha-jainānāṃ saṃvādo vyavahāraḥ | atha vipralambhaḥ- vipralambho vañcanā syād bhūtāveśādi-kaitavāt ||SRs_3.488|| 279b yathā prahasane (ānanda-kośa-nāmani tatraiva)- priyām ahaṃ pūrva-bhṛtāṃ nāmnā svacchanda-bhakṣiṇī | gṛhṇāmy enāṃ yadi trātuṃ kṛpā vaḥ śrūyatām idam ||SRs_3.489|| surāghaṭānāṃ saptatyā viṃśatyā dṛpta-gaḍḍuraiḥ | chāgaiś ca daśabhiḥ kāryā ciraṇṭī-tarpaṇa-kriyā ||SRs_3.490|| adya kartum aśakyaṃ cet tat-paryāptatamaṃ dhanam | āsthāpyam asyāḥ sākṣiṇyāḥ jaraṭhāyāḥ paṭāñcale ||SRs_3.491|| (iti punar api vyātta-vadanaṃ nṛtyati |) niṣkaccha-kīrtiḥ-he vratinau ! kim atra vidheyam ? mithyā-tīrthaḥ-bhoḥ ahiṃsā-vādin ! mriyamāṇaḥ prāṇī na rakṣaṇīya iti kiṃ yuṣmad-dharmaḥ ? arūpāmbaraḥ (sākṣepam)-ekena sukham upādeyam | anyena dhanaṃ pradeyam iti kiṃ yuṣmad-dharmaḥ ? niṣkaccha-kīrtiḥ sāntarhāsaṃ sva-dhanaṃ yati-dhanaṃ ca jaraṭhāyāḥ paṭāñcale baddhvā sabalātkāraṃ jainasya kaṭakaṃ tasyāḥ pāda-mūle' rpayati |) madhumallikā (sāṅga-bhaṅgaṃ sasmraṇa-bhayam iva)-ammo devadā vilambeṇa kuppissadi | tā ciraṃṭi-ātappaṇaṃ kāduṃ gacchemi | [amho ! devatā vilambena kopiṣyati | tat ciraṇṭikā-tarpaṇaṃ kartuṃ gacchāmi |] (iti kaṭakam ādāya niṣkrāntā |) ity ādau bhūtāveśa-kaitavena jaina-bauddha-saṃnyāsino vilobhya dhanaṃ kayāpi gaṇikayā gṛhītam ity ayaṃ vipralambhaḥ | atha upapattiḥ- upapattis tu sā proktā yat prasiddhasya vastunaḥ | loka-prasiddhayā yuktyā sādhanaṃ hāsya-hetunā ||SRs_3.492|| 280 yathā tatraiva prahasane (ānanda-kośa-nāmani) mithyā-tīrthaḥ (puro' valokya)-aye upasarit-tīre pippala-nāmā vanaspatiḥ | yaś ca gītāsu bhagavatā nija-vibhūtitayā nirdiṣṭaḥ | (vicintya) katham asya taror iyatī mahima-sambhāvanā | (vimṛśya) upapadyata eva- tat padaṃ tanu-madhyāyā yenāśvattha-dalopamam | tad-aśvattho' smi vṛkṣāṇām ity ūce bhagavān hariḥ ||SRs_3.493|| iti | atra loka-prasiddhena aśvattha-daloru-mūlayoḥ sāmyena hetunā loka-prasiddhasyaiva bhagavad-aśvatthayor aikyasya sādhanaṃ hāsya-kāraṇam upapattiḥ | atha bhayam- smṛtaṃ bhayaṃ tu nagara-śodhakādi-kṛto daraḥ ||SRs_3.494|| 281a yathā tatraiva prahasane (ānanda-kośa-nāmani) jainaḥ-aho arājako' yaṃ viṣayaḥ yat nagara-parisarāśrita-tapasvināṃ dhanaṃ coryate (ity udvāhur ākrośati) | nagara-rakṣakāḥ-aye kim apahṛtaṃ dhanam | kiyat (iti taṃ paritaḥ praviśya parisarpanti |) arūpāmbaraḥ-dhik kaṣṭam | nagara-śīghrakāḥ samāyānti | (ity ūrdhva-bāhur oṣṭha-spandanaṃ karoti | mithyā-tīrtho gaṇikām ākṣipya samādhiṃ nāṭayati | niṣkaccha-kīrtir eka-pādenāvatiṣṭhamānaḥ karāṅgulīr gaṇayati) ity ādau jainādīnāṃ bhaya-kathanād bhayam | atha anṛtam- anṛtaṃ tu bhaved vākyam asabhya-stuti-gumphitam | 281 tad evānṛtam ity āhur apare sva-mata-stuteḥ ||SRs_3.495|| yathā tatraiva prahasane (ānanda-kośa-nāmani)- bālātapena parimṛṣṭam ivāravindaṃ māñjiṣṭha-celam iva mānmatham ātapatram | sālakta-lekham iva saukhya-karaṇḍam adya yūnāṃ mude taruṇi tat padam ārtavaṃ te ||SRs_3.496|| atra ārtavāruṇasyoru-mūlasya (asabhyasya) varṇanād idam anṛtam | aparaṃ, yathā karpūra-mañjaryām, bhairavānandaḥ- raṃḍā caṃḍā dikkhadā dhamma-dārā majjaṃ maṃsaṃ pijjae khajjae a | bhikkhā bhojjaṃ camma-khaṇḍaṃ ca sejjā kolo dhammo kassa ṇo bhādi rammo ||SRs_3.497|| [ka.maṃ. 1.23] [raṇḍā caṇḍā dīkṣitā dharma-dārā madyaṃ māṃsaṃ pīyate khādyate ca | bhikṣā bhojyaṃ carma-khaṇḍaṃ ca śayyā kaulo dharmaḥ kasya no bhāti ramyaḥ ||] atha vibhrāntiḥ- vastu-sāmya-kṛto moho vibhrāntir iti gīyate ||SRs_3.498|| 282b yathā tatraiva prahasane (ānanda-kośa-nāmani) bauddhaḥ (puro' valokya)- hema-kumbhavatī ramya-toraṇā cāru-darpaṇā | kāpi gandharva-nagarī dṛśyate bhūmi-cāriṇī ||SRs_3.499|| jainaḥ-aye kṣaṇa-bhaṅga-vādin etad utpāta-phalaṃ prathama-darśino bhavata eva pariṇamet | (iti locane nimīlayati |) bauddhaḥ (punar nirvarṇya)-hanta kim apade bhrānto' smi | na purīyaṃ viśālākṣī na toraṇam ime bhruvau | na darpaṇam imau gaṇḍau na ca kumbhāv imau stanau ||SRs_3.500|| ity atra bauddhasya moho vibhrāntiḥ | atha gadgada-vāk- asatya-ruditonmiśraṃ vākyaṃ gadgada-vāg bhavet ||SRs_3.501|| 283a yathā tatraiva prahasane (ānanda-kośa-nāmani) (bhaginyau parasparam āśliṣya rudita iva) guhyagrāhī (ātmagatam)- anupātta-bāṣpa-kaṇikaṃ gadgada-niḥśvāsa-kalitam avyaktam | anayor asatya-ruditaṃ suratānta-daśāṃ vyanaktīva ||SRs_3.502|| atra gadgada-vāktvaṃ spaṣṭam | atha pralāpaḥ- pralāpaḥ syād ayogyasya yogyatvenānumodanam ||SRs_3.503|| 283b yathā tatraiva prahasane (ānanda-kośa-nāmani) rājā (saudāryodrekam)-aye viḍālākṣa asmadīye nagare viṣaye ca- pati-hīnā ca yā nārī jāyā-hīnaś ca yaḥ pumān | tau dampatī yathā-kāmaṃ bhavetām iti ghuṣyatām ||SRs_3.504|| viḍālākṣaḥ-devaḥ pramāṇam | (iti sānucaro niṣkrāntaḥ |) guhya-grāhī (sa-ślāghā-gauravam)- naṣṭāśva-bhagna-śakaṭa-nyāyena pratipāditam | ucitā te mahārāja seyaṃ kāruṇya-ghoṣaṇā ||SRs_3.505|| api ca- manvādayo mahīpālāḥ śataśo gām apālayan | na kenāpi kṛto mārga evam āścarya-śaukhyadaḥ ||SRs_3.506|| atra ayogyasyāpi rājādeśasya dharmādhikāriṇā guhya-grāhiṇā nyāya-parikalpanayā yogyatvenānumodanād ayaṃ pralāpaḥ | prahasanasya śuddhādi-bhedāḥ- śuddhaṃ kīrṇaṃ vaikṛtaṃ ca tac ca prahasanaṃ tridhā | śuddhaṃ śrotriya-śākhāder veṣa-bhāṣādi-saṃyutam ||SRs_3.507|| 284 ceṭa-ceṭī-jana-vyāptaṃ tal lakṣyaṃ tu nirūpyatām | ānanda-kośa-pramukhaṃ tathā bhagavad-ajjukam ||SRs_3.508|| 285 kīrṇaṃ tu sarvair vīthy-aṅgaiḥ saṅkīrṇaṃ dhūrta-saṅkulam | tasyodāharaṇaṃ jñeyaṃ bṛhat-saubhadrakādikam ||SRs_3.509|| 286 yac cedaṃ kāmukādīnāṃ veṣa-bhāṣādi-saṅgataiḥ | ṣaṇḍatāpa-savṛddhādyair yutaṃ tad vaikṛtaṃ bhavet | 287 kalikeli-prahasana-pramukhaṃ tad udāhṛtam ||SRs_3.510|| atha ḍimaḥ- khyātetivṛttaṃ nirhāsya-śṛṅgāraṃ raudra-mudritam | 288 sāttvatī-vṛtti-viralaṃ bhāraty-ārabhaṭī-sphuṭam ||SRs_3.511|| nāyakair uddhatair deva-yakṣa-rākṣasa-pannagaiḥ | 289 gandharva-bhūta-vetāla-siddha-vidyādharādibhiḥ ||SRs_3.512|| samanvitaṃ ṣoḍaśabhir nyāya-mārgaṇa-nāyakam | 290 caturbhir āṅkair anvītaṃ nirvimarśaka-sandhibhiḥ ||SRs_3.513|| nirghātolkoparāgādi-ghora-krūrāji-sambhramam | 291 sa-praveśaka-viṣkambha-cūlikaṃ hi ḍimaṃ viduḥ | asyodāharaṇaṃ jñeyaṃ vīrabhadra-vijṛmbhitam ||SRs_3.514|| 292 atha īhāmṛgaḥ- yatretivṛttaṃ miśraṃ syāt sa-viṣkambha-praveśakam | catvāro' ṅkā nirvimarśa-garbhāḥ syuḥ sandhayas trayaḥ ||SRs_3.515|| 293 dhīroddhattaś ca prakhyāto divyo martyo' pi nāyakaḥ | divya-striyam anicchantīṃ kanyāṃ vāhartum udyataḥ ||SRs_3.516|| 294 strī-nimittāji-saṃrambhaḥ pañcaṣāḥ pratināyakāḥ | rasā nirbhaya-bībhatsā vṛttayaḥ kaiśikīṃ vinā ||SRs_3.517|| 295 svalpas tasyāḥ praveśo vā so' yam īhāmṛgo mataḥ | vyājān nivārayed atra saṅgrāmaṃ bhīṣaṇa-kramam ||SRs_3.518|| 296 tasyodāharaṇaṃ jñeyaṃ prājñair māyā-kuraṅgikā | itthaṃ śrī-siṃha-bhūpena sarva-lakṣaṇa-śālinā | 297 sarva-lakṣaṇa-sampūrṇo lakṣito rūpaka-kramaḥ ||SRs_3.519|| atha nāṭaka-paribhāṣā- atha rūpaka-nirmāṇa-parijñānopayoginī | 298 śrī-siṃha-dharaṇīśena paribhāṣā nirūpyate ||SRs_3.520|| paribhāṣātra maryādā pūrvācāryopakalpitā | 299 sā hi naur atigambhīraṃ vivikṣor nāṭya-sāgaram ||SRs_3.521|| eṣā ca bhāṣā-nirdeśa-nāmabhis trividhā matā | 300 tatra bhāṣā dvidhā bhāṣā vibhāṣā ceti bhedataḥ ||SRs_3.522|| caturdaśa vibhāṣāḥ syuḥ prācyādyā vākya-vṛttayaḥ | 301 āsāṃ saṃskāra-rāhityād viniyogo na kathyate ||SRs_3.523|| uttamādiṣu tad-deśa-vyavahārāt pratīyatām | 302 bhāṣā dvidhā saṃskṛtā ca prākṛtī ceti bhedataḥ ||SRs_3.524|| kaumāra-pāṇinīyādi-saṃskṛtā saṃskṛtā matā | 303 iyaṃ tu devatādīnāṃ munīnāṃ nāyakasya ca | liṅgināṃ ca viṭādīnm anīcānāṃ prayujyate ||SRs_3.525|| 304 atha prākṛtī- prakṛteḥ saṃskṛtāyās tu vikṛtiḥ prākṛtī matā | 305 ṣaḍ-vidhā sā prākṛtaṃ ca śaurasenī ca māgadhī ||SRs_3.526|| paiśācī cūlikā paiśācy apabhraṃśa iti kramāt | 306 atra tu prākṛtaṃ strīṇāṃ sarvāsāṃ niyataṃ bhavet ||SRs_3.527|| kvacic ca devī gaṇikā mantrijā ceti yoṣitām | 307 yoginy-apsarasoḥ śilpa-kāriṇyā api saṃskṛtam ||SRs_3.528|| ye nīcāḥ karmaṇā jātyā teṣāṃ prākṛtam ucyate | 308 chadma-liṅgavatāṃ tadvaj jainānām iti kecana ||SRs_3.529|| adhame madhyame cāpi śaurasenī prayujyate | 309 dhīvarādy-atinīceṣu māgadhī ca niyujyate ||SRs_3.530|| rakṣaḥ-piśāca-nīceṣu paiśācī-dvitayaṃ bhavet | 310 apabhraṃśas tu caṇḍāla-yavanādiṣu yujyate ||SRs_3.531|| nāṭakādāv apabhraṃśa-vinyāsasyāsahiṣṇavaḥ | 311 anye caṇḍālakādīnāṃ māgadhy-ādīn prayuñjate ||SRs_3.532|| sarveṣāṃ kāraṇa-vaśāt kāryo bhāṣā-vyatikramaḥ | 312 māhātmyasya paribhraṃśaṃ madasyātiśayaṃ tathā ||SRs_3.533|| pracchādanaṃ ca vibhrāntiṃ yathālikhita-vācanam | 313 kadācid anuvādaṃ ca kāraṇāni pracakṣate ||SRs_3.534|| atha nirdeśa-paribhāṣā- sākṣād anāma-grāhyāṇāṃ janānāṃ pratisaṃjñayā | 314 āhvāna-bhaṅgī nāṭyajñair nirdeśa iti gīyate ||SRs_3.535|| sa tridhā pūjya-sadṛśa-kaniṣṭha-viṣayatvataḥ | 315 pūjyās tu devo munayo liṅginas tat-samāstriyaḥ ||SRs_3.536|| bahuśrutāś ca bhagavac-chabda-vācyā bhavanti hi | 316 āryeti brāhmaṇo vācyo vṛddhas tāteti bhāṣyate ||SRs_3.537|| upādhyāyeti cācāryo gaṇikā tv ajjukākhyayā | 317 mahārājeti bhūpālo vidvān bhāva itīryate ||SRs_3.538|| chandato nāmabhir vācyā brāhmaṇais tu narādhipāḥ | 318 deveti nṛpatir vācyo bhṛtyaiḥ prakṛtibhis tathā ||SRs_3.539|| sārvabhaumaḥ parijanair bhaṭṭa-bhaṭṭāraketi ca | 319 vācyo rājeti munibhir apatya-pratyayena vā ||SRs_3.540|| vidūṣakeṇa tu prāyaḥ sakhe rājan nitīcchayā | 320 brāhmaṇaiḥ sacivo vācyo hy amātya saciveti ca ||SRs_3.541|| śaiṣāir āryety athāyuṣman iti sārathinā rathī | 321 tapasvi-sādhu-śabdābhyāṃ praśāntaḥ paribhāṣyate ||SRs_3.542|| svāmīti yuva-rājas tu kumāro bhartṛ-dārakaḥ | 322 āvutteti svasur bhartā syāleti pṛtanā-patiḥ ||SRs_3.543|| bhaṭṭinī svāminī devī tathā bhaṭṭāriketi ca | 323 paricārajanair vācyā yoṣito rāja-vallabhāḥ ||SRs_3.544|| rājñā tu mahiṣī vācyā devīty anyāḥ priyā iti | 324 sarveṇa patnī tv āryeti pitur nāmnā sutasya vā ||SRs_3.545|| tāta-pādā iti pitā mātāmbeti sutena tu | 325 jyeṣṭhās tv āryā iti bhrātrā tathā syur mātulādayaḥ ||SRs_3.546|| atha sadṛśa-nirdeśaḥ- sadṛśaḥ sadṛśo vācyo vayasyety āhvayena vā | 326 haleti sakhyā tu sakhī kathanīyā sakhīti vā ||SRs_3.547|| atha kaniṣṭha-nirdeśaḥ- suta-śiṣya-kanīyāṃso vācyā guru-janena hi | 327 vatsa-putraka-dīrghāyus-tāta-jāteti saṃjñayā ||SRs_3.548|| anyaḥ kanīyān āryeṇa janena paribhāṣyate | 328 śilpādhikāra-nāmabhyāṃ bhadra bhadra-mukheti ||SRs_3.549|| vācye nīcātinīce tu haṇḍe hañje iti kramāt | 329 bhartrā vācyāḥ sva-sva-nāmnā bhṛtyāḥ śilpocitena vā ||SRs_3.550|| evam ādi prakāreṇa yojyā nirdeśa-yojanā | 330 loka-śāstrāvirodhena vijñeyā kāvya-kovidaiḥ ||SRs_3.551|| atha nāma-paribhāṣā- anukta-nāmnaḥ prakhyāte kañcuki-prabhṛter api | 331 itivṛtte kalpite tu nāyakāder api sphuṭam ||SRs_3.552|| rasa-vastūpayogīni kavir nāmāni kalpayet | 332 vinayandhara-bābhravya-jayandhara-jayādikam ||SRs_3.553|| kāryaṃ kañcukināṃ nāma prāyo viśvāsa-sūcakam | 333 latālaṅkāra-puṣpādi-vastūnāṃ lalitātmanām ||SRs_3.554|| nāmabhir guṇa-siddhair ceṭīnāṃ nāma kalpayet | 334 karabhaḥ kalahaṃsaś cety ādi nāmānujīvinām ||SRs_3.555|| karpūra-caṇḍa-kāmpilyety ādikaṃ nāma vandinām | 335 subuddhi-vasubhūtyādi-mantriṇāṃ nāma kalpayet ||SRs_3.556|| devarātaḥ somarāta iti nāma purodhasaḥ | 336 śrīvatso gautamaḥ kautso gārgyo maudgalya ity api ||SRs_3.557|| vasantakaḥ kāpileya ity ākhyeyo vidūṣakaḥ | 337 pratāpa-vīra-vijaya-māna-vikrama-sāhasaiḥ ||SRs_3.558|| vasanta-bhūṣaṇottaṃsa-śekharāṅka-padottaraiḥ | 338 dhīrottarāṇāṃ netṝṇāṃ nāma kurvīta kovidaḥ ||SRs_3.559|| candrāpīḍaḥ kāmapāla ity ādyaṃ lalitātmanām | 339 ugravarmā caṇḍasena ity ādy-uddhata-cetasām ||SRs_3.560|| datta-senānta-nāmāni vaiśyānāṃ kalpayet sudhīḥ | 340 karpūra-mañjarī candralekhā rāgataraṅgikā ||SRs_3.561|| padmāvatīti prāyeṇa nāmnā vācyā hi nāyikā | 341 devyas tu dhāriṇī-lakṣmī-vasumatyādi-nāmabhiḥ ||SRs_3.562|| bhogavatī kāntimatī kamalā kāmavallarī | 342 irāvatī haṃsapadīty ādi-nāmnā tu bhoginī ||SRs_3.563|| viprakṣatra-viśaḥ śarma-varma-dattānta-nāmabhiḥ | 343 śikhaṇḍāṅgada-cūḍānta-nāmnā vidyādharādhipāḥ ||SRs_3.564|| kuṇḍalānanda-ghaṇṭānta-nāmnā kāpālikā janāḥ | 344 yogasundarikā vaṃśaprabhā vikaṭamudrikā ||SRs_3.565|| śaṅkha-keyūrikety ādi-nāmnā kāpālika-striyaḥ | 345 ānandinī siddhimatī śrīmatī sarvamaṅgalā ||SRs_3.566|| yaśovatī putravatīty ādi-nāmnā suvāsinī | 346 ity ādi sarvam ālocya lakṣaṇaṃ kṛta-buddhinā ||SRs_3.567|| kavinā kalpitaṃ kāvyam ācandrārkaṃ prakāśate | 347 lakṣya-lakṣaṇa-nirmāṇa-vijñāna-kṛta-buddhibhiḥ ||SRs_3.568|| parīkṣyatām ayaṃ grantho vimatsara-manīṣayā | 348 bharatāgama-pārīṇaḥ śrīmān siṃha-mahīpatiḥ | rasikaḥ kṛtavān evaṃ rasārṇava-sudhākaram ||SRs_3.569|| 349 saṃrambhād anapota-siṃha-nṛpater dhāṭī-samāṭīkane niḥsāṇeṣu dhaṇaṃ dhaṇaṃ dhaṇam iti dhvānānusandhāyiṣu | modante hi raṇaṃ raṇaṃ raṇam iti prauḍhās tadīyā bhaṭā bhrāntiṃ yānti tṛṇaṃ tṛṇaṃ tṛṇam iti pratyarthi-pṛthvī-bhujaḥ ||SRs_3.570|| 350 matvā dhātrā tulāyāṃ laghur iti dharaṇīṃ siṃha-bhūpāla-candre sṛṣṭe tatrātigurvyāṃ tad-upanidhitayā sthāpyamānaiḥ krameṇa | cintāratnaugha-kalpa-druma-tati-surabhī-maṇḍalaiḥ pūritāntāpy ūrdhvaṃ nītā laghimnā tad-ari-kula-śataiḥ pūryate' dyāpi sā dyauḥ ||SRs_3.571|| 351 iti śrīmad-āndhra-maṇḍalādhīśvara-pratigaṇḍa-bhairava-śrīmad-anapota-narendra-nandana-bhuja-bala-bhīma-śrī-siṃha-bhūpāla-viracite rasārṇava-sudhākara-nāmni nāṭyālaṅkāra-śāstre bhāvakollāso nāma tṛtīyo vilāsaḥ ||3|| samāptaś cāyaṃ rasārṇava-sudhākaraḥ śrī-toya-śaila-vasatiḥ sa tamāla-nīlo jīyād dharir muni-cakora-suśāradenduḥ | lakṣmī-stanastavaka-kuṅkuma-kardama-śrī- saṃlipta-nirmala-viśāla-bhujāntarālaḥ || malaya-giri-nivāsī māruto yacchatāṅgas taruṇa-śiśira-raśmir yat suhṛt-puṇya-kīrtiḥ | carati ciram anaṅgaḥ kvāpi kari apy adṛśyaḥ sa jayatu rasikaughair vanditaḥ pañcabāṇaḥ || aśeṣāṇāṃ dvijanuṣām āśīrvāda-paramparā | taraṅgayatu kalyāṇaṃ kavīnāṃ cāyur āyatam ||