prathamaḥ kāṇḍaḥ vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuś ca pañcamukhaguptarucir janakaḥ / tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayam anuttarāmṛtakulaṃ mama saṃsphuratāt // yadīyabodhakiraṇair ullasadbhiḥ samantataḥ / vikāsihṛdayāmbhojā vayaṃ sa jayatād guruḥ // sābhimarśaṣaḍardhārthapañcasrotaḥsamujjvalān / yaḥ prādān mahyam arthaughān daurgatyadalanavratān // śrīmatsumatisaṃśuddhaḥ sadbhaktajanadakṣiṇaḥ / śambhunāthaḥ prasanno me bhūyād vākpuṣpatoṣitaḥ // gurubhyo 'pi garīyāṃsaṃ yuktaṃ śrīcukhalābhidham / vande yatkṛtasaṃskāraḥ sthito 'smi galitagrahaḥ // tato gurutaraḥ śrīmān bhūtirājo mahāmatiḥ / jayatād bhaktajanatāsamuddharaṇasāhasaḥ // śrīsomānandasaṃbodhaśrīmadutpalaniḥsṛtāḥ / jayanti saṃvidāmodasaṃdarbhā dikprasarpiṇaḥ // taddṛṣṭisaṃsṛticchedipratyabhijñopadeśinaḥ / śrīmallakṣmaṇaguptasya guror vijayate vacaḥ // apy asaṃkhyanavāsvādacamatkāraikadurmadā / yenānuttarasaṃbhogatṛptā me matiṣaṭpadī // tadekamayatām āpya svātmany eva tathā sthitā / tad asyāḥ pronmiṣanty eva vividhā nādasaṃpadaḥ // sacchiṣyakarṇamandrābhyām arthito 'haṃ punaḥ punaḥ / vākyārthaṃ vartaye śrīmanmālinyāṃ yat kva cit kva cit // aucityenetaratyāgād vācyavācakayor mithaḥ / vartanāvarta etasmin sādhu śāstraṃ ca vārttikam // ye 'harniśaṃ prakāśante sarvasya ca na gocare / numo 'bhinavaguptāṃs tāñ śivacandrāṃśusaṃcayān // jayanti jagadānandavipakṣakṣapaṇakṣamāḥ / parameśamukhodbhūtajñānacandramarīcayaḥ // aniyantritasadbhāvād bhāvābhedaikabhāginaḥ / yat prāg jātaṃ mahājñānaṃ tadraśmibharavaibhavam // tataṃ tādṛk svamāyīyaheyopādeyavarjitam / vitatībhāvanācitraraśmitāmātrabheditam // abhimarśasvabhāvaṃ tad dhṛdayaṃ parameśituḥ / tatrāpi śaktyā satataṃ svātmamayyā maheśvaraḥ // yadā saṃghaṭṭam āsādya samāpattiṃ parāṃ vrajet / tadāsya paramaṃ vaktraṃ visargaprasarāspadam // anuttaravikāsodyajjagadānandasundaram / bhāvivaktrāvibhāgena bījaṃ sarvasya yat sthitam // hṛtspandadṛkparāsāranirnāmormyādi tan matam / etat paraṃ trikaṃ pūrvaṃ sarvaśaktyavibhāgavat // atra bhāvasamullāsaśaṅkāsaṃkocavicyuteḥ / svānandalīnatāmātramātricchākarmadṛktrayam // tathā ca guravaḥ śaivadṛṣṭāv itthaṃ nyarūpayan / sa yad āste cidāhlādamātrānubhavatallayaḥ // tad icchā tāvatī jñānaṃ tāvat tāvat kriyā hi sā / susūkṣmaśaktitritayasāmarasyena vartate // cidrūpāhlādaparamas tadābhinno bhaved iti / nanu cedṛśi viśvātmabhūte saṃkocavarjanāt // vikalpakalpanāmūlāḥ kathaṃ śāstrādisaṃpadaḥ / ucyate sarva evāyaṃ bodhaḥ saṃvitprabhāmayaḥ // prakāśarūpatāyogāc cidāmarśaghanātmakaḥ / tatrāmarśasvabhāvo 'yaṃ yaḥ prakāśaḥ prakāśate // sa eva kiṃ na śāstraughaḥ kim anyair yuktiḍambaraiḥ / paravāgdevatāviddhas tatrāsau kevalaṃ bhavet // na tu laukikamāyīyavarṇapuñjavicitritaḥ / uktaṃ śrīpratyabhijñāyām ātmasaṃsthasya bhāsanam // asty eva na vinā tasmād icchāmarśaḥ pravartate / svabhāvam avabhāsasya vimarśaṃ vidur anyathā // prakāśo 'rthoparakto 'pi tulyo ratnādikair iti / kiṃca yaḥ kaś canāmarśaś ciccamatkāragocaraḥ // hlādatāpādiviṣayas tadāsau bhavati sphuṭaḥ / tadvimarśāntarālambasamucchalanayogataḥ // paścāt susphuṭatām eti tathā ca gurur ūcivān / yathā svasaṃvidā siddhaṃ sukhādi vyavatiṣṭhate // na hi vyavasthāsamaye vedyate tat svasaṃvidā / tathāvaśyopagantavyaṃ svasaṃvitsādhanād iti // evam atrāpi paścād yaj jñānādyullāsavartmani / sarvābhedamayī bhūmir yāvad āmṛśyatāṃ vrajet // tāvat taducitodāravimarśāṃśasphuṭatvataḥ / tādṛk sa eva śāstratvaṃ prāgvisargaḥ prapadyate // etad eva tu yuktaṃ syāt tathā hy anupadhau pare / śāstrārthe 'pi samācāraleśaḥ ko 'pi vibhāvyate // sa nūnaṃ sphuṭatādhāmabhāvijñānādiśaktimān / uparāgāt tatas tattadvaicitryaparibṛṃhitaḥ // yathā mukhasya tadvyaktisthāne 'psu mukure maṇau / khaḍge cañcalasadvṛttasūkṣmadīrghādikā sthitiḥ // tad itthaṃ parame rūpe prodbhūtā jñānasaṃpadaḥ / anavacchinnahṛdayabījātmatrayasundarāḥ // yadā tūcchaladākārasvataraṅgāntarātmakān / visisṛkṣati bhāvaughān bhairavaḥ śaktibṛṃhitaḥ // tadā tā eva vijñānasaṃpadas tadupādhijām / īṣatkriyāsamācārayantraṇāṃ saṃśritā iva // paritas tattaraṅgaughasātmatāṃ samupāśrite / tathāpi jagadānandasundare bodhabhairave // bhāvanirbharatāmātrasaṃtṛpte śaktiśālini / pūrṇayā nijaśaktyaiva nyakkṛte śaktimatpade // tādṛg eva vimarśātmā jñānadhārā vijṛmbhate / yasyāṃ bhogopadeśena ko 'pi hlādaḥ pravartate // yadīyasaṃvidācāracaryāvisrambhabhāvitaḥ / bhogavrāto 'pi dhanyānāṃ niḥśreyasapadāyate // yatrocyate svaśaktyādikṣobhasaṃraṃbhanirbharā / devasya yāgapriyatā viśeṣān mātṛmadhyataḥ // aiśvaryaśaktyudrekeṇa labdheśvarapadābhidhaḥ / devo vijñānamahimā prodbhūto 'yaṃ prapañcitaḥ // atrāpy anantabhāvāṃśasaṃyojanaviyojane / prāgdaśābhedasaṃdhānād asaṃkhyatvam upāśrite // tadupādhivaśād eva saṃvijjñānapadojjhitāḥ / tāyante vividhāḥ śāstrakriyājñānavibhūtayaḥ // mukhyas tv eṣa prapañco 'yaṃ pañcātmatvena carcitaḥ / tathā ca vakṣyate tattvam abhinnam api pañcadhā // savyāpārādhipatvena taddhīnaprerakatvataḥ / icchānivṛtteḥ svasthatvād ityādyair vākyasaṃcayaiḥ // nanv etāvati sandarbhe deśakālakalākṛtāḥ / bhedā na saṃbhavanty eva bāḍham om iti vacmahe // na hy atra kālatattvasya nāmamātraṃ vibhāvyate / vaibhavy api mahākālī śaktir nātra vijṛmbhate // tarhy abhinne svasaṃpūrṇe tadā paścāt punar yadā / parataś ceti ko nv eṣa vācoyuktiparigrahaḥ // atra brūmaḥ satyam eva vastutas tu sphuṭātmani / jṛmbhite tattvasarge 'pi kāle 'py unmiṣitātmani // bodhasya naiva santy etāḥ pūrvāparavikalpanāḥ / kālo viśeṣaṇatvena yasmād bhavati bhedakaḥ // viśeṣaṇaṃ ca tat proktaṃ samaśīrṣikayaiva yat / bhedena vedyatām eti yathā nīlaṃ saroruhaṃ // na ca bodhasya vedyatvaṃ kadācid upapadyate / vedyatvaṃ bhāsamānatvaṃ tat prakāśaprasādataḥ // prakāśaḥ sa sa bodhaś ca na ced bodhāntarasthiteḥ / prakāśaniyamān nūnam anavasthā pravartate // ata eva vimūḍhā ye bodham aprathamānakam / arthaprathātmakaṃ brūyuḥ svavacovañcitās tu te // tasmāt kālo na bodhasya bhedakatvāya kalpate / nāpi vedyasya kālo 'sau bhedakībhavituṃ kṣamaḥ // viśvaṃ hi bodhābhinnaṃ tad atathātve na bhāsate / prakāśena samāviṣṭaś citraṃ bhāvaḥ prakāśate // viśvaprakāśa evaṃ syāt sarvasyaiva sadātanaḥ / sati prakāśe bodhākhye sa prakāśatvam aśnute // aprakāśo 'pi bhāvaś cet prakāśātmā sa vedyate / aprakāśas tv asau bhāva ity atra śaraṇaṃ tamaḥ // yaś cāprakāśo bhāvātmā prakāśātmā sa cet kṛtaḥ / nūnaṃ sa bhāvo naṣṭaḥ syāt svāprakāśatvavicyuteḥ // nātadrūpaṃ prakāśaṃ ca kartuṃ vidhir api kṣamaḥ / nanv etāvad idaṃbhāvaḥ prakāśe sati bhāsate // astv etad eva kiṃtv ittham aprakāśaḥ prakāśatām / bhāvasya cāprakāśatve prakāśībhāvite sati // naivaṃ prakāśito bhāva iti vastusthitir bhavet / tad alaṃ vyatiriktena prakāśena śivas tathā // tasmāt prakāśa evāsau gīto yaḥ paramaḥ śivaḥ / sa evācintyamahimā svātantryoddāmaghūrṇitaḥ // prakāśate tathā tais taiḥ svabhāvair acyutasthitiḥ / nātra sarvatra sarvajñabhāvaḥ kaś cana śaṅkyate // ahaṃ caitro ghaṭaṃ vedmi na paṭaṃ, veda taṃ tv ayaṃ. / nāyaṃ vetti paṭaḥ, so 'haṃ jāne ghaṭapaṭāv iti // vediṣyāmi na vā, pūrvam ajānāṃ naiva vā kva cit, / krameṇa vedmi yugapad dvābhyām ubhayavarjitam. // sarvaṃ vedmi, na kiṃ cic ca jāne. naivāsmi kaś cana / bhāvātmā, nanu naivāham. ahaṃ sarvaṃ ca sarvadā. // sarvam asmy aham evaikaḥ kiṃ sarvam itarad bhavet / ityādir eka evāyaṃ prakāśaḥ pravijṛmbhate // nanv eko yady asaḥ kaś cit, prakāśo na tadā paraḥ / kathaṃ bhaved. aho mūḍhaḥ kathaṃ vyutpādyatām ayam // ekaḥ prakāśaḥ svātantryāc citrarūpaḥ prakāśate. / vastutaś ca na citro 'sau, nācitro bhedadūṣaṇāt // ghaṭaprakāśe vastrasya prakāśo yadi saṃbhavet / nāsau ghaṭaprakāśaḥ syād dviprakāśo hy asau bhavet // so 'pi cāstv eva, no nāsti tad idaṃ tvatpracoditam / ghaṭātmanā prakāśo 'sya mā bhūd ity avatiṣṭhate // tac cāyuktaṃ prakāśasya bodhatvāt svātmajṛmbhaṇam / lakṣaṇaṃ yadi tat ko 'yaṃ vṛthā vāgjālaḍambaraḥ // paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam / jaḍād vilakṣaṇo bodho yato na parimīyate // tasmād arkasya sadbhāve siddhe kaḥ khalu bāliśaḥ / brūyāt katham ayaṃ svāṃśuśubhritāśeṣabhūr iti // tasmāt siddhe prakāśe 'smin yāḥ prakāśavikalpanāḥ / sarvās tāḥ sarvasaṃbhuktayoṣiccāritrapālanāḥ // asiddhau ca prakāśasya ko 'haṃ kiṃ tvaṃ tamo 'pi kim / na kiṃ cid api vā kiṃ syāt tūṣṇīṃ syād api vā katham // tasmāt prakāśatādātmyalabdhabhairavabhāginām / bhāvānām api kālo 'yaṃ na kiṃ cit kartum arhati // hanta tarhi kathaṃkāraṃ tadetyādivacaḥkramaḥ / śrūyatām uktam apy etat punar nirbhajya bhaṇyate // yaḥ prakāśaḥ sa evāyaṃ pratibhāti tathā tathā / naiva cānyasya kasyāpi sa tu bhāty eva kevalam // sa eva paramodāraḥ sarvasyaivāvabhāsakaḥ / svatantra iti tasyecchāśaktiḥ svātantryasaṃjñitā // sa ca svātmani viśrāntas tadanyābhāvayogataḥ / svātmaviśrāntir evaiṣā devasyānanda ucyate // svātantryamahimaivāsya svarūpād apṛthaksthitiḥ / svaprakāśe nije dhāmni bhāsayed bhāvavibhramān // bhāsanā ca kriyāśaktir iti śāstreṣu kathyate / yayā vicitratattvādikalanā pravibhajyate // bhāsanānavabhāte ca kathaṃ nāma prakalpate / tad asyāntaḥsthitaṃ bhānaṃ jñānaśaktir ahaṃ smṛtā // etāvad asya devasya yad rūpaṃ svātmamātrataḥ / sa unmeṣa iti proktaḥ pañcaśaktis tato vibhuḥ // triśaktir ekaśaktir vā devo vā kevalaḥ sthitaḥ / śaktir evātha devī sā sāraśāstre nirūpyate // vakṣyate ca jagaddhātuḥ kathitetyāditaḥ param / saivaikā saty anekatvaṃ gacchatīti maheśinā // sa cāyaṃ nirbharānandaviśrāntisvātmasusthitaḥ / sodaryaiḥ śabdasaṃdarbhair bhāṣyate bhairavādibhiḥ // savidhaṃ dūragaṃ vāpi yady apy asya na vastutaḥ / śabdajātaṃ bhavet kiṃ cid anyad apy atha vā prabhoḥ // tathā ca bhāsayaty eva deva eṣa tathā tathā / tatas tadanusāreṇa sarvo 'yaṃ kalpanākramaḥ // na ca tat kalpanāmātraṃ tathātve 'py atha kā kṣitiḥ / tathā saṃkalpatāṃ devo yad vā kalpayatāṃ tathā // evaṃ caiṣa prakāśātmā saptatriṃśātmakāt paraḥ / vaicitryabhāsanāṃ kurvan kālaṃ bhāsayati prabhuḥ // vaicitryabhāsanaiveyaṃ kālaśaktir udāhṛtā / tato 'vabhāsamānaitatkālaśaktyanurodhataḥ // āsmākīnāt tadetyādir uparāgaḥ pravartate / na cāsau tatra nāsty eva tatra yan nāsti tat kutaḥ // anyatra tanyatāṃ nāma tat prakāśavaśaṃ sthitam / nanv evam apare tattvajāle śuddhetarasthitau // śuddhāśuddhapade vāpi vidyādau tattvamaṇḍale / śuddhabhairavasadbhāvād aviśeṣo bhaviṣyati // narīnṛtyāmahe hanta yatnād vyākhyeyam eva naḥ / āyuṣmato yad dhṛdaye svayaṃ viparivartate // śuddhāśuddhavibhedo hi paramārthakathāsu no / sa tu tatkṛta evāste mūḍhānāṃ dhiyi niścalaḥ // nanu śuddhetaratvākhyo yadi bhedo na vāstavaḥ / vyācikīrṣitam evaitac chāstraṃ vivadate tataḥ // aśuddhatvaṃ hi tattvānāṃ dīkṣayā śodhanaṃ tataḥ / ityādi bahudhā bhedapradhānātra yataḥ sthitiḥ // ucyate nādvaye 'muṣmin dvaitaṃ nāsty eva sarvathā / uktaṃ hi bhedavandhye 'pi vibhau bhedāvabhāsanam // tad eva khalu saṃsāre māyāvidyādibhiḥ padaiḥ / bandha ity ucyate tatra rūḍhāḥ saṃsāriṇo matāḥ // taccintānusṛter eṣāṃ śuddhāśuddhādiniścayaḥ / kiṃ ca śāstram idaṃ samyag bhagavadyogadeśakam // bhagavadyogam advaitaṃ nirdvandvaṃ ca pracakṣate / tasyopadeśa itthaṃ syād yadi yāvadvibhedavat // saṃbhāvyate tan nirbhajya nirbhajyaiva nirūpyate / advaite bhairavavibhau yat praveśopaveśayoḥ // ābhyāsikī sthitir nāsti tau hi bhedaikajīvitau / ataḥ saṃbhāvyanikhiladvaitaśaṅkāvyapohane // gurūṇāṃ ca śiśūnāṃ ca yatnaḥ sarvo vijṛmbhate / ato dvaitam ihāśaṅkyāśaṅkya sarvaṃ pratanyate // tad yāvadgati saṃbhāvya na tu kutrāpy udāsyate / tathā hi yadi nāmṛṣṭaṃ dvaitaṃ tarhy ekam eva sat // cidbrahma tad alaṃ tattvasaṃkhyākalpananirṇayaiḥ / pañcatriṃśatitā kasmāt tattvānāṃ tan nirūpyate // tasmād dvaitasya bhedātmasthiter yāvadgati graham / kṛtvā yas tatpratikṣepas tena niḥśaṅkatā bhavet // etad eva ca vijñāne nirbhidyaivopadeśanam / yathāsaṃbhavi yad vajrapakṣāṇāṃ tad vidāraṇam // tathā hi śrīmatā stotre bhaṭṭanārāyaṇena tat / namas te bhavasaṃbhrāntabhrāntim udbhāvya bhindate // jñānānandaṃ ca nirdvandvaṃ deva vṛtvā vivṛṇvate / nirdvandvam iti nirdvaitaṃ prakaṭīkriyate padam // udbhāvyante bhramāś ceti cakāro 'trādbhutāvahaḥ / iha cādvaitam eveti purataḥ prataniṣyate // adhvaśuddhyādikaṃ dvaite 'nupapattīti vakṣyate / abhedena vinā naitan nanu bhedaṃ vināpi kim // satyaṃ kiṃtv advaye tattve bhedo 'pi na na yujyate / idaṃ hi tat parādvaitaṃ bhedatyāgagrahau na yat // bhede tu viśvabhāvānāṃ svasvabhāvavyavasthiteḥ / abheda iti śabdo 'yaṃ manye bhedayate rasāt // tad alaṃ prakṛtaṃ nirūpyate parameśaḥ kila bhedakalpanām / prakaṭīkurute yathā tathā nanu kālo 'pi vijṛmbhate tathā // na tathāpi ca yāti bhinnatāṃ paramārthena kadācid eva saḥ / yugapat sa hi saṃvidātmakaḥ nanv ittham ekaghanabhāvavimarśasār saṃvedane yad aham eṣa karomi citraḥ / jānāmi vā tad apare 'pi na maitracaitra - prāyā vidadhyur athavāpi kathaṃ na vidyuḥ // aho māyāgranthir nibiḍatama eṣo 'tra bhavatām idaṃ hi prabrūmaḥ svaparam iha nāsty ekam abhidam / ahaṃ vedmīty eṣā ghaṭatanuviśeṣaprakaṭatā prathāś citrākārāḥ paramahasi bhāntīti kathitam // tasmād ghaṭaṃ vedmy aham ity amutra bhedo na kaścin nanu me ghaṭo 'yam / bhātīti bhedapratibhānam asti naitan na tasyaiṣa śivas tathāyam // ata eva dvaipāyanamukhyās teṣu svaśāstradeśeṣu / mamakāram eva mṛtyuṃ khaṇḍanadāyitvataḥ prāhuḥ // tad evaṃ kālakalanopādhijātoparāgajāḥ / tadetyādi pratāyante paratattve 'pi saṃvidaḥ // tatra pūrṇaikarūpatvāt sarvaṃ sarvatra cāpi tat / anyathā khaṇḍanāyogān na pūrṇā pūrṇatā bhavet // tataḥ pūrṇatayā sarvaṃsahabhairavadhāmani / pañcātmako 'yaṃ śāstrārthaḥ śāmbhavaḥ. śaktyaṇusthitim // nyakkṛtyaiṣa parāṃ devīṃ svātmany udrecya vartate / itthaṃ sa visisṛkṣuḥ san bhāvān visraṣṭṛtāpadāt // pūrvam ucchalitānandaghanām abhajata sthitim / visraṣṭṛtāpade tv eṣa visargāveśabhāg api // riktībhaviṣyann ānandaghanayā pūrṇayā citā / tāvad ānandaśaktyaṃśavisargāveśanirbharaḥ // vartamānaḥ svaśaktyoghapūrṇaś cābhūd bhaviṣyati / riktaśaktir iti tryātmacitrasaṃvedanātmakaḥ // tadāsau devadevaḥ syād visraṣṭari pade sphuṭam / nanu kiṃ vartamānāṃśe saṃsto bhūtabhaviṣyatī // kiṃ nāma bhavatā jñātaṃ te svatantre 'pi ke cana / vartamānāvadher bhūtaṃ bhaviṣyac ca vibhajyate // yac ca yatra na viśrāntaṃ tad vibhajyeta vai kutaḥ / kathaṃ cāvadhibhāvaḥ syād vartamānasya te prati // tayor avadhimattvaṃ vā tat praty api kathaṃ bhavet / viśvasya viśvam avadhis tadvad vā jāyate na kim // tasmād bhūtaṃ bhaviṣyac ca vartamānākhyasaṃvidi / rūḍham eveti tatraiva yadi viśrāntim āvahet // yadi cātraiva nikhilakalpanāraśmimaṇḍalam / avisphārya kṣaṇaṃ tiṣṭhet saṃniruddhanijasthitiḥ // tan nijāmṛtavisphāracamatkāraikacarvaṇām / labhate paramānandasudhāsandohavāhinīm // tathā hi sūryaraśmyoghapūrṇaḥ syāc candramā yadā / tadā sūryakarān bhūyo yāvan na visisṛkṣati // tāvat svamaṇḍalābhoge kṣaṇaṃ viśrāntisusthitaḥ / antaḥsthaviśvadevāṃśatarpaṇāpātram ucyate // evaṃ bhāvaprakāśārkamarīcinicayāñcite / svabodhacandramahasi vartamāne hṛdantare // viśrānto 'ntaḥsthitodāracitsudhāsārasundare / antaḥsthasvāmṛtāpūro vamyate na bahir yataḥ // tata evāntar evāsau ghūrṇamānaḥ samucchalan / svāntaḥsthadevatācakratarpaṇāhaṃvidātmakaḥ // jāyate yāvad uddāmyet tāvat svakaraṇakramaḥ / niruddhe raśmipaṭale vibhavābhāvayogataḥ // na bhūtaṃ na bhaviṣyac ca vartamānād vibhajyate / avibhāgas tayor yāvat tāvat kā vartamānatā // bhūtabhāvisvabhāvābhyāṃ sā hi yāti vibhāgitām / tad asmin saṃvidavadhau viśramya tuṭimātrakam // kālagrāsaparo yogī jāyate khecaraḥ kṣaṇāt / uktaṃ hi bhāvābhāso yaḥ kālaḥ sa kalanātmakaḥ // svasaṃvidraśmisaṃsphāro bhāvābhāvaḥ sa nāparaḥ / tasmāt svaraśmisaṃrodhadvāraruddhādhvamaṇḍalaḥ // kālagrāsaikarasiko jāyate khecaraḥ svayam / tad uktaṃ parameśena tantre śrīḍāmarābhidhe // niruddhya raśmicakraṃ svaṃ pītvāmṛtam anuttamam / kālobhayāparicchinne vartamāne sukhī bhavet // rodho 'pi nāma naitasmin saṃkocaparivarjite / tadabhāvān na visphāro grāsatṛptī tathātra ke // kiṃ tūktanītyā saṃrodhasphāragrāsādi bhāsate / na tathābhāsanāc cānyad vastu viśvatra kiṃ cana // ity alaṃ khecarīcakragoṣṭhyālāpena bhūyasā / ko vābhinavagupte 'smin yogaḥ saṃvedanakrame // prakṛtaṃ brūmahe devīvisṛṣṭāś citrasaṃvidaḥ / yāvat tāvad tad ūrdhvordhvaṃ sroto yad bhedavarjitam // saurabhargaśikhādīni tataḥ śāstrāṇi tenire / uktaṃ bhargaśikhāyāṃ ca devena parameṣṭhinā // ūrdhvasrotodbhavaṃ jñānam idaṃ tat paramaṃ priye / paramadhvaninordhvordhvasaṃvidrūpābhidhāyinā // īśānavaktraniryātāt siddhāntād bhedam ādiśat / atrāpi pūrvabhedāṃśavyāmiśrībhāvacitritāḥ // vijñānasaṃpadas tāṃs tāṃs tanvate śāstravibhramān / iha yāvat tu mukhyeyaṃ ṣaḍātmā śāstrasaṃtatiḥ // etatpūrvārdhabhāgīni trikaśāstrāṇi yāni tu / ṣaḍardhasaṃjñayā tāni gurubhir bhāṣitāny alam // na tu gūḍharahasyatvād evaiṣa vacanakramaḥ / evaṃ hi dvādaśārdhārdham ityādy api na kiṃ bhavet // atra śaktitrayaṃ mukhyaṃ saṃpūrṇasthiti kalpate / ananyonyoparodhena pūrṇaṃ pūrṇacidātmakam // tataḥ paraṃ tu tritayaṃ kasyāṃcid guṇitājuṣi / anyasyāṃ guṇatābhāji yāmalaṃ paribhāṣyate // paścād visṛṣṭe 'rthaughe tadvaicitryopādhiyogataḥ / pṛthagbhāvaviyogāsu svātmaśaktiṣu pañcasu // citspandecchāvidākarmarūpāsu svaucitīvaśāt / pañcabrahmāṅgasubhagāt sphuradbhāvāṃśabodhajam // rūpaṃ śāstrātmatāṃ prāptaṃ pañcadhaiva vijṛmbhate / tathā hi prāg anantāntaḥsthitabhāvaughajṛmbhaṇam // yāvat karoti bhagavāṃs tāvad īśamukhasthitiḥ / antaḥsthāyā abhinnāyāḥ kriyāśakter vijṛmbhaṇe // kramād unmiṣite tāvān eṣa sphāraḥ pratāyate / kriyāśakteḥ sphuṭaḥ sphāro māyātvaṃ pratipatsyate // māyātattvasvarūpe hi śiveśānīti vakṣyate / śuddhaśuddhetarāśuddhaviśvanirmāṇakāriṇaḥ // pañcamantratanoḥ śambhor nirmeyāśuddhasaṃgatiḥ / asty eva pūrvakoṭyāṃ hi sarvam eva vyavasthitam // tathā hi svagṛhāt kvāpi yiyāsoḥ prathamakṣaṇe / yāvat kiṃ cana gantavyaṃ yac ca tanmadhyavṛtti tu // tuṭipāte 'pi sarvajñasarvakartṛtvalabdhṛtā / tata eva viśeṣāṃśaniṣkampakuśalātmanām // tathā hi jātyakhaḍgāgradhārāsaṃsparśasaṃmitā / sphurattvasamakālaṃ dhīr viśeṣāṃśān prakarṣati // ratnatattvasphuṭaprajño vidyuttatkāladarśitān / tāṃs tān viśeṣāṃś cinute ratnānāṃ bhūyasām api // anekasvarasaṃbhārasparśalāghavayojite / vīṇāyām ekavistāre vaicitryaṃ vetti tanmayaḥ // nibiḍābhyāsadhārāgraviśrāntaśravaṇendriyaḥ / vetty eva tatsvarāṃśāntaḥśrutyūnādhikatām api // āstām abhedavāde 'sminn ayatnenaiva siddhyati / etad yatra vibhāte 'pi bhede vāstavam advayam // bhedaikajīvite śāstre yāvad etad sthitaṃ sphuṭam / tathā hi pātañjalinā pāde vaibhūtanāmani // nyarūpyata `prātibhād vā sarvam' atra mayāpi ca / prātibhe prathamonmeṣe saṃvidrūpiṇy akhaṇḍite // sthitaḥ sarvasphurattātmā sarvasiddhiphalodayaḥ / evaṃ jagati nirmeye nirmitsāsvīkṛtaṃ balāt // aśuddham api tadrūpanānāvaicitryayogy api / sāmānyākārarūpeṇa dalaṃ bhedātmasundaram // āste pronmiṣitaṃ saiṣā bhedābhedātmikā sthitiḥ / ata eva hi sādākhye jñānaśaktisvarūpiṇi // aśuddhileśakāluṣyāt parāparatayā sthitiḥ / teneśabhuktād etasmād apy ūrdhvapadabhāginaḥ // māyāprakaṭanautsukyāt tatsaṃskārajuṣas tathā / bahukriyāsamārambhamayaṃ vividhamantraṇam // prādurbhūtaṃ mahājñānasantateś ca śivapradam / sa hi tatrāparo bhāvaḥ parabhāvanimīlitaḥ // na tu rūḍhim upāgacched aśuddhordhvavidhāv iva / tena vaiṣṇavabauddhādiśāsanāntaraniṣṭhitāḥ // yathā samyaṅ na mucyante na tathā śaivasaṃskṛtāḥ / atimārgakramakulatrikasrotontarādiṣu // parameśānaśāstre tu ye samyag dīkṣitā narāḥ / teṣāṃ naivāpavargasya lābhe bhedo 'sti kaś cana // na caitadatirikto 'pi mokṣopāyo 'sti kaś cana / kevalaṃ kvāpy anāyāsāj jīvanmuktikrameṇa ca // śīghram eva parā siddhir yathāsmaddarśaneṣv iti / kvāpi tattvāvalīyogaparipāṭīkramāc cirāt // tais taiḥ kriyākalāpaiś ca labhyate paramaṃ phalam / ata evāsti saṃhāradṛśām kauliky apīha dṛk // yathoktaṃ kālapādādau dīkṣayec chvapacān iti / cidunmeṣādikāḥ pañca yāḥ pūrvaṃ prāgabhedataḥ // proktāḥ parasmiṃś cinnāthe bhairave samavāyataḥ / tā eva bhāvopādhyaṃśalabdhabhedavibhāvitāḥ // bhedāṃśam eva puṣṇanti prāgabhedajuṣo 'py alam / tathā hy odanasaṃbhogo yo dehasyopacāyakaḥ // kaphasaṃcayapātena sa dehasyāpacāyakaḥ / nanu devasya viśvātmābhede 'pi svāparicyuteḥ // vikāriṣv eva yogyānām upādhīnāṃ gatiḥ kutaḥ / tadupādhivaśād bhedo bhairave bhāvasaṃbhavāt // iti nāsmanmanobhūmāv upāroḍhum ivārhati / tūṣṇīṃ vikāriṇo bhāvāḥ santīti hy atisāhasam // devaḥ sa eva viśvātmā tathārūpeṇa bhāsate / anupādher abhinnasya bhinnam aupādhibhāsanam // nanv itthaṃ tad asatyaṃ syāt kathaṃ satyaṃ tad eva hi / tathāvabhāsanād anyat kva kiṃ satyaṃ nirūpyatām // nanv evaṃ svapnasaṃsāraḥ kiṃ satyaṃ kiṃtv asau kila / abhīṣṭārthakriyāvandhyo 'satyo vyavahṛtaḥ param // etac cāgre prapañcena yuktiyuktaṃ nirūpyate / tasmād unmeṣaśaktir yā pūrvam āsīd abhedinī // bhāvonmeṣasvarūpāsau yātā tatpuruṣasthitim / yad abhinnaṃ tad agrāhyaṃ yac ca grāhakam īśvaram // adhunā tat sthitaṃ grāhyaṃ bhedāt tadgrāhakaṃ bhidaḥ / puruṣākhyaṃ tataḥ proktaṃ sṛṣṭeḥ prārambhayogataḥ // susphuṭapratyabhijñānān mukhyaṃ vaktraṃ ca bhaṇyate / ata evātra visarabhāvasthitivighātakam // nānāruggrahasaṃghātaviṣādi paricarcyate / anekayuktidalitavyādhisaṃśāntasusthitāḥ // atra susphuṭatāṃ yānti bhāvā bhedaikavṛttayaḥ / bhāvatvam eva yat sarvaṃ tat tv idaṃ pūrvajaṃ mukham // sarvataś ca guṇotkarṣād īśānasyordhvavaktratā / dikkālakalanāśūnye na tu digbhedakalpanāḥ // yo hi yasmād guṇotkṛṣṭa iti cordhvo bhaviṣyati / tato bhāvān yadā samyag icchatīcchāvibhūtitaḥ // tadecchāyāṃ samārūḍhāḥ sā cecchā caiva nirmalā / yena tanmayatāyogāt saṃvidaikyaṃ spṛśanty amī // kiṃtūpādhyuparaktecchāsaṃchādanatirohitāḥ / te tadānīṃ sthitā bhāvā devas tu svaiṣaṇāsthitaḥ // parācīnitasaṃvittivaktro na ca parāṃ sthitim / pūrṇām adhyuṣitas tena suṣupta iva bhāsate // asuptaś ca prabuddhatvāt tasya svāpo nimīlanam / na hy asti paramārthena bhairavānandasaṃvidaḥ // tasmin paraprakāśe hi nimīlattvam upāgate / pralayāt tannimīlattvamitir vā kutra bhāsatām // anābhātaṃ ca no vastu vyomasadmagavākṣavat / so 'pi vā kalpitākāraś citprakāśe prakāśate // tad amīlita evāyaṃ nimīlann iva tiṣṭhati / prabhūṇām avikalpyā hi śaktir durghaṭakāriṇām // idaṃ sukhena ghaṭate duḥkhena ghaṭate tv idaṃ / ity ābhāsanavaicitrye svatantro hi sa eva naḥ // tad eva tasya svātantryaṃ śaktir niyatināmikā / yayā ruddhaḥ paśur jātu svātantryaṃ naiva vindati // tadapekṣābalāt proktā patyau durghaṭakāritā / na hi viśvātmanaḥ kiṃ cit sughaṭaṃ vātha durghaṭam // kiṃ muhur muhur etenāsakṛn nanu nirūpitam / hantāvismṛtiśīlaṃ tvāṃ praty etat syād apārthakam // ekam uddiśya kiṃtv etatsaṃrambho na virājate / kiṃ hy ekāṅkurasaṃpattyai prāvṛṣeṇyāḥ payomucaḥ // marmasthānam idaṃ cātra vyutpādyo hi janaḥ sa ca / vyāpto hṛdbhuvi karmaughakṛṣṭāyāṃ saukumāryataḥ // māyābījotthitānantavikalpāṅkurakandalaiḥ / bhedābhimānajanitavācanaucityasevitaiḥ // yāvad vidyāmahādāvajvālayaiṣā punaḥ punaḥ / nālabdhā tāvad asyaitad dvaitaṃ rohet punaḥ punaḥ // tīkṣṇayuktikuṭhāraughaiḥ sadvidyāvahnidīpitaiḥ / nirbhinno bhedaviṭapī punar naiva prarohati // evaṃ deve suṣuptāṃśamadhyāsīne sthitā api / asaddeśīyatāṃ yānti bhāvāḥ śvabhrakapitthavat // atra tādṛśam eva svaṃ jñānaṃ vairāgyanirbharam / nirupākhyaṃ nirālambaṃ vyajṛmbhata vibhāgataḥ // kapālamālābharaṇāḥ śmaśānapadavāsinaḥ / asmātparāṅmukhībhūtā bhūtasaṃghātagocarāḥ // bhogyaṃ jugupsāvadhi sarvam eva bhoktā hy ahaṃ kaḥ kila deha eṣaḥ / carmāsthimātraṃ na ca sāram atra leśāṃśabhāge 'pi kadācid asti // ittham abhyasyamānās te parāṃ vairāgyasampadam / pratikṣaṇam upāruhya nimīlanti tadāhatāḥ // kim etad iti dhāvanti duḥkhe 'pīndriyavṛttayaḥ / etad evam iti prāyo virajyante sukhād api // dṛṣṭānuśravikārthaughavaitṛṣṇye vaśatādhiyaḥ / tatparaṃ puruṣakhyāter guṇavaitṛṣṇyam ity api // nanv akāṇḍe 'pi pṛcchāmaḥ kiṃ cid yadi na kupyate / * kim akāṇḍe bhedakāṇḍabhedakāṇḍaghaṭāvadhau // tarhi saṃvid iyaṃ śuddhā svabhāvād eva cet katham / aśucibhyo 'pi bhogebhyo rasāt spṛhayatetarām // nanv avismṛtiśīlatvābhimānaḥ kvādhunā gataḥ / alaṃ vā buddhyupālabdhair uktam apy etad ucyate // svabhāvād eva saṃvittiḥ prakāśaparamārthikā / viśvāvabhāsayogena bhātīti hi vipañcitam // ataś ca saṃvido devyā viśvasmin bhāvamaṇḍale / svātmany evocchalattvaṃ kiṃ khaṇḍanādāyi jāyate // yadāpi parameśānaśaktyā bhedo 'vabhāsyate / tadāpi saṃvid bhāveṣu dhāvatīti vivicyate // yathā loṣṭahradajvālāśvāsakumbhaviyatsthitiḥ / dharāmbudhimahātejaḥsamīrānantakhātmatām // yāty eva mitirūpeyaṃ saṃvit svocchalitā kramāt / saṃvidrūpasajātīyān bhāvān evānudhāvati // nyarūpyata tathā caitat kenāpi parameśinā / nimnaṃ taḍāgapānīyaṃ kaḥ pravartayituṃ kṣamaḥ // paripūrṇe punas tasmin pravāhāḥ sarvatomukhāḥ / nanu kiṃ kāṃś cid evetthaṃ saiṣā svaniyater balāt // itthaṃ dhāvati tac cāsyā rāgatattvātmakaṃ vapuḥ / tatrāpi ca tathā rāgābhāsa eva sa dhāryatām // cidātmani tu rāgo 'stu ko 'py anyārūṣaṇātmakaḥ / nanv itthaṃ cet kathaṃ nāma sā kutrāpi virajyate // hanta prakṛta evāyaṃ vādaḥ saṃgatim āgataḥ / yadā hi citir evaiṣā sarvataḥ saṃkucatsthitiḥ // krameṇa bhogopāyebhyo bhogyebhyo dehato bhujaḥ / bhogād bhoktus tathā śūnyā mahāpralayabhāg iva // jāyate rudrarūpaiṣā daśā sāṃhārikī yataḥ / sadyojātaś ca yad rudraḥ puruṣaś ceśvarātmakaḥ // śrīmān sadāśivo deva īśānaś ceti gīyate / viṣṇur vāmaḥ kajy aghora iti caitad bhaviṣyati // antaḥsthasarvaśaktitvenaikaikasyāpi bṛṃhaṇāt / brahmāṇy etāni kathyante bṛhattvād viśvabṛṃhaṇāt // tadanyaśaktyudrekāṃśe hy ata eva vivakṣite / pratyekam asti brahmādihetupañcakayogitā // saiva śāstreṣu bhedena teṣu teṣu pratanyate / ataś ca sadyojāte 'smin mukhyā raudradaśā sthitā // sā ca saṃkocarūpāpi cidvikāse bhaviṣyati / yallīnau brahmaviṣṇvaṃśau tenādhaḥkurute balāt // vastvabhāvamayītyādidaśā rudrādhidevatā / bhinnaprameyeti śrīmadutpalena nyarūpyata // jāto 'pi bhedatanmātre saṃkocaṃ yad upāgataḥ / tato vyatinimīlete bhoktṛbhogyāv iha sphuṭam // ajātam iva tad viśvam atra sadyo 'vabhāsate / sadyojātapadaṃ tena śūnyasaṃvedanātmakam // tataḥ śūnyapadasyāntar yāvat sa ca vivikṣati / devas tāvat svayaṃ bodhe viśvaṃ procchalati sthitam // jānāti seyaṃ nāthasya jñānaśaktir vikāsinī / tayor vikāsiciddhāmni līnatvam upapāditam // saṃvidaḥ śūnyarūpāyā vikāso viśvam eva tat / tathā hi ghanasauṣuptaviśrāntivaśanirbharaḥ // tāṃs tān gṛhāpaṇādyaṃśān vetti svapnapadābhidhān / ata eva na sā sṛṣṭiḥ sthitir eva tu sā tathā // pūrvasṛṣṭeṣu bhāveṣu tad dhi vijñānamātrakam / tathā ca jāgrato rūpāt svapno bhedena jāyate // kiṃtu jāgratpadādīnāṃ pratyekaṃ bahubhedatā / nirṇeṣyate tato yuktaṃ sṛṣṭirūpeṇa bhāsanam // ato nijavibodhena tān bhāvān vyāpnuvan vibhuḥ / etais tyājayate tāṃ svām audāsīnyadaśāṃ vibhuḥ // jñānaśakter iyaṃ jṛmbhā tajjñānasthitibhāvinaḥ / bhāvāḥ prayānti pūrṇatvaṃ vikāsinijatejasaḥ // paramaḥ khalu saṃkocaḥ sadyojātapade bhavet / yad eṣāṃ svasvarūpasya niṣṭhā naiva sma jāyate // vinā saṃvidupārohaṃ sattāsattā jaḍo 'jaḍaḥ / anīlaṃ nīlam ityādivyavasthā kalpatāṃ katham // yad uvācotpalagurur yathā sadasatāṃ tathā / jaḍājaḍānāṃ na svātmaviśeṣa iti niścitam // tasmād bodhabharollāsavisṛṣṭasvaparasthitim / cidanuprāṇanāṃ viṣvag vamann ānandasundarām // cidekavapuṣā viśvaṃ svīcikīrṣaṃś cidātmani / svabodhaśaktivamanāt sa devo vāma ucyate // svabodhaśaktyudrekeṇa yady apy eṣa prayacchati / bhāvānāṃ svavapus tādṛk tathāpi paramārthataḥ // svīkartum icchan saṃhāram eṣāṃ kalpayate bhidaḥ / ato bhedavyavasthāyāṃ vāmo 'sau parameśvaraḥ // atra saubhāgyaniḥṣyandi tādṛg jñānaṃ pratāyate / saubhāgyaṃ socyate teṣāṃ bhinnānāṃ svīkriyaiva yā // bhāvānāṃ ca vicitrāṇāṃ bhogāṅgānāṃ svaśaktitaḥ / svakautukakalālokād ucchalanty eva yā citiḥ // saiva svabhāvarāgeṇa viśvaṃ rañjayate yataḥ / vyakto hi rañjayed viśvaṃ vyaktiś cāsya svarūpataḥ // yaiva procchalitāvasthā svīkārecchābharodayaḥ / tadraśmisārasarvasve kṣaṇaṃ tiṣṭhaty ananyadhīḥ // kiṃ nākarṣati kiṃ naiṣa ca bhāvayati yogavit / tata evocyate śāstre nārakto rañjayed iti // kāmasthaṃ kāmamadhyasthaṃ kāmāṅkuśapuṭīkṛtam / kāmena sādhayet kāmān kāmaṃ kāmeṣu yojayet // kāmaḥ svīkartum icchaiva tadācchādanayogataḥ / viśvaṃ sādhayate kāmī kāmatattvam idaṃ yataḥ // tathā hi parame svātmany adhyāsya sthairyam añjasā / taducchalitasaṃbodhakalāsaṃchādanakramāt // viśvaṃ kāmāṅkuśādhīnaṃ kiṃkaratvena bhāsate / adhyātmasiddhayā yuktyā tv anayaiva nijodaye // prāṇaḥ puryaṣṭakaṃ dehaṃ vyāpya viśvaṃ prakarṣati / tattvasya kāmatattvasya prakaṭīkriyayā yataḥ // siddhacakreṣv idaṃ gopyaṃ kiṃ vā na prakaṭīkṛtam / śūnyānandāt prasṛtyaiva devaḥ procchalitātmakaḥ // vartamāno nijāḥ śaktīr vikāsyaiva pravartate / yatrāsya pravivikṣāsti yataś ca prāvṛtad vibhuḥ // sarvāḥ śaktīr asau bhāvaḥ svātmany udrecya vartate / tataś cidātmako devo nyagbhūta iva bhāsate // udbhūtās tu vibhānty etāḥ pronmeṣecchāvidikriyāḥ / ataś catuṣkayukto 'sau yady api pratibhāsate // tathāpi śaktigaṇanā vastuto 'sya bhavet kutaḥ / atraiva bhāvabhedāṃśanirmūlanakalā yataḥ // sthitas tataḥ samācāro lokātikrāntagocaraḥ / anantaśaktivaicitryād atrāpy uccāṭanādayaḥ // saṃhāralīlābhūyiṣṭhā api tās tāḥ kriyāḥ sthitāḥ / tad itthaṃ jñānaśaktyante bhāvānāṃ vapuṣi sthite // kriyāśaktir athāntyaiva tān saṃharati sādaram / yathā sūkṣmatamā śaktir unmeṣākhyā parāvadhau // sraṣṭavyabhāvasthaulyena sthūlākāreva bhāsate / tathaivaiṣā kriyāśaktir yasyāṃ bhāvā nimeṣitāḥ // svasvarūpasthitā kāpi pūrṇeva pravijṛmbhate / nanv asty eva kriyā yasyāṃ bhedaḥ pratyavabhāsate // maivaṃ sarvā kriyā bhedaṃ praty uta prāg vyapohati / tathā hi bhedabhūmau ye kāṣṭhajvalanataṇḍulāḥ // ta eva pākāviṣṭatve bhedaṃ projjhanti sādaram / yadi bhinnasvarūpās te pākaikyaṃ tat kathaṃ bhavet // bhinnaṃ svarūpam aṅgānāṃ na hi yuktyopapadyate / nanu pāko na kaś cit sa yat tan nānāsvarūpakam // jvalanakledadāhādi tat pāka iti śabdyate / bhinnā eva kriyāḥ sarvāḥ phalam ekaṃ prati sthitāḥ // pāka ity ucyate nānyā kriyā nāmāsti kācana / etad eva kathaṃ bahvya ekaṃ phalam abhīpsitam // kathaṃ saṃpādayeyus tāḥ. pūrvoktād eva hetutaḥ / nanu locanadīpārthamanaskārair api sphuṭam // janyate jñānam ekaṃ tat tathaivātra bhaviṣyati / so 'yaṃ kardamasaṃmardamalinībhūtavigrahaḥ // marau marīcikāmbhobhiḥ snānecchur abhidhāvati / bhinnasvarūpād yady ekam asti vastv iti saṃbhavaḥ // tarhi kāraṇabhedena na bhedaḥ pāramārthikaḥ / atha bhinnasvarūpaṃ tad ekaṃ cety upagamyate // svabhāvabhedo bhedāyety etat tyaktaṃ vrataṃ bhavet / nanv itthaṃ sā kriyā mā bhūd ekā kāṣṭhādi kārakam // phalaṃ janayatām evam apy astu na hi naḥ kṣatiḥ / kriyā hi nāma nāsmākam anyā śaktis tv asau yataḥ // śaktiś ca phalabhitkḷptyā bhāvātmaivāvibhedataḥ / sā ca śaktir vibhor eva sa ca viśvātmavigrahaḥ // phalakārakabhedena na bhinnā paramārthataḥ / svātmany abhinne 'pi vibhor evaṃ bhedāvabhāsanāt // kriyāśaktir iti proktā yayā kartā maheśvaraḥ / nanu yat paśavaḥ kuryuḥ kathaṃ tad upapadyatām // te hi bhedaikajīvatvāt kuryur bhedavatīṃ kriyām / alam etena paśavaḥ kathaṃ kuryur iti sphuṭam // sa eva svavacaśchinno vādo vandhyāsutādivat / na hi kumbhakṛtaḥ kvāpi kadācit kartṛtā bhavet // yadi nāsau maheśākhyāt kartur avyatirekabhāk / nanu kiṃ svit kulālena kumbho 'pi kriyate tataḥ // īśasya viśvakartṛtve kiṃ paṭe 'pi na kartṛtā / yady evaṃ tat kulālena paṭo 'pi kriyate na kim // nanv evaṃ sati no kartā ko 'py anya iti karmaṇām / śubhāśubhānāṃ svaphalaṃ kartuṃ kaṃ prati hetutā // evam evaitad āyuṣmaṃs tathāhy evaṃ vijānatām / na kiṃ cana phalaṃ kvāpi śubhāśubhasamudbhavam // itthaṃ ye tu na jānanti bhuñjate te 'vipaścitaḥ / tad eva karmasaṃjñaṃ tu malam ajñānamūlakam // etad evānumanyaiva kecit saṃvittimātrakam / saṃmanyante hy akartāraṃ kartṛtvānupapattitaḥ // citsvarūpādhikaṃ hy asya yat tat kartṛtvam ucyate / taj jāḍyam arpayed asmai cidādhikyaprasaṅgataḥ // prakṛteḥ kartṛtā puṃsi nanu nāmopacaryate / etan nyāyapathāpetair vṛthā jegīyate gṛhe // upacāro hi no vastutathātvaṃ pratipadyate / vyapadeśaḥ paraṃ tādṛg vastuśūnyo 'stu tāvatā // nopacārikavahnitvavyapadeśe 'pi mānavaḥ / himānīśīkarāsārivātotthaśiśirāpahaḥ // draṣṭuḥ puṃsaś ca na draṣṭrī prakṛtiḥ parigīyate / na cānyo 'sti varāko 'taḥ kartṛbhāvopacārakaḥ // kiṃ ca prayojanaṃ tasya kartṛtvavyavahārajam / vyapadeśas tu nāvastu parivartayituṃ kṣamaḥ // ye 'py ātmānaṃ nayavidaḥ kartāraṃ samupāgaman / te 'pi praśnam imaṃ tāvad asmākaṃ pratibhārpitam // kiṃ yādṛglokasaṃsiddhakartṛtvaṃ karmayogataḥ / spandātma tad vibhau spandahīne samupapadyate // nanu jñānaṃ cikīrṣā ca yatnaś ceti guṇatrayam / samavaiti yad atrāsya tat kartṛtvam udāhṛtam // itthaṃ bālamatīnāṃ dhīr vipralabhyeta vañcakaiḥ / dārakā api vā vidyur na saṃvedanavarjitāḥ // tatra jñānaṃ na kartṛtvaṃ sarvatrāsty eva tad yataḥ / icchāyatnāv api prāyaḥ saṃstaḥ sarvasya sarvataḥ // kumbhakāro gṛhābhāvaparitāpitacetanaḥ / jānann icchan sayatno 'pi kiṃ kuryān nātmano gṛham // nanu kartuṃ na jānāti tataḥ kartuṃ na cecchati / tasmāt kartuṃ na yatate tad gṛhaṃ kurutāṃ kathaṃ // kartum ity eva yad rūpaṃ jñānādīnāṃ viśeṣaṇam / karotes tatra ko 'rthaḥ syād yadi saspandatā kila // tadāsau spandituṃ vetti prepsatīti bhaved vacaḥ / tac ca svātmagataṃ nāsya spanditaṃ vaibhavodbhavāt // anyad aspanditaṃ jñānaṃ śarvasyāpi na saṃbhavet / jñānecchāyatnavattvaṃ ca karaṇaṃ tasya bhāṣitam // ātmanaḥ kartum ity asya tato 'rthapravivecane / jānātīcchan prayatate jñātuṃ yatitum eṣitum // pratyekam iti yo 'rthaḥ sa kartuṃ vettīti śabditaḥ / cikīrṣitṛtvaṃ caitat syān na kartṛtvaṃ punar bhavet // tathātve mānasaiḥ sāmyaṃ bhaved vākkāyakarmaṇām / vākkāyakarmabhir vāsya kathaṃ kartṛtvam āpatet // mānasāny api karmāṇi kathaṃ tasyeti gīyatām / tadguṇatrayasadbhāve manovākkāyasambhuvām // karmaṇāṃ saṃciter eṣa karmabhāgīti cen nanu / upacāro 'yam evaṃ syāt sa cāvastv iti varṇitam // kiṃ cātmagamahattvādidravyāntaguṇasaṃnidhau / tāni santīti kiṃ so 'pi kartṛtvāyatano bhavet // na cāstv ity upagantavyaṃ muktāv api hi tad bhavet / anyātmaguṇasāṃnidhye samaś caiṣa vidhir yataḥ // ātmasv ataḥ pravarteran kṛtanāśākṛtāgamāḥ / kiṃ ceśvareṇa sarvatra buddhimattāvyapekṣiṇi // saṃniveśādhike kārye nimittatvaṃ kṛtaṃ yadi / svaiḥ svaiś ca samavāyānyakāraṇāṃśaiḥ prapūrite // kam aṃśaṃ kumbhakārādeḥ prātuṃ bhavatu hetutā / na hi so 'sty aṃśaleśo 'pi sarvakartari yaṃ prati // na jñānecchāyatnam asti kartṛtvaṃ nānyad ity api / tasmān nānyasya kartṛtvaṃ kadācid api saṃbhavet // īśvarād īśvarasyāpi svātantryaṃ kartṛtāṃ viduḥ / tad itthaṃ parameśānāṃ bhede bhede 'pi vātmanām // prabhavanti na karmāṇi bandhanāya svabhāvataḥ / tasmād idam amuṣmāt syāt karmaṇo vā śubhāśubham // tad aiśvaryam amuṣyaiva vihitaṃ parameśituḥ / nirṇītam etad anyatra mayaiva vitataṃ yataḥ // tad alaṃ prakṛtaṃ brūmaḥ kriyāśaktir iyaṃ parā / aghoratvena devasya tata eva prakīrtitā // dākṣiṇyam ata evāsyā bhāvānāṃ śivasaṃśraye / yato 'ñjasaiva mārgo 'yaṃ yā kriyā ca na sātmikā // nanu nātra sthitāḥ kecid bhāvā ye śivatāśritāḥ / kartāraḥ satyam itthaṃ tu bodhyamāno 'vadhārayet // deśakālakriyākārakalpanāpathavarjitaḥ / devadevas tathaivāsya śaktiḥ sā viśvarūpiṇī // tad viśvam api kālādikalaṅkāṅkakalojjhitam / \hspace{3cm} bhairavābhedavartinam // tatsvātantryāt svatantraṃ tat svātmani procchalat sthitam / yato bhāti tato 'py astaśivāveśabahiṣkṛtam // ata eva parā seyaṃ dakṣiṇāghorarūpiṇī / yad vakṣyate jantucakre śivadhāmaphalapradāḥ // parāḥ prakathitās tajjñair aghorāḥ śivaśaktayaḥ / anyatrāpi kriyāśaktiḥ śivasya paśuvartinī // bandhayitrī svamārgasthā jñātā siddhyupapādinī / akārādihakārāntaḥ prasaro yaḥ pragīyate // sa eva bindunilayād asvaratvam upāśritaḥ / kriyāśaktivijṛmbheyaṃ samastavarṇamālikā // kroḍīkṛtāv aham iti parāmarśasvarūpiṇī / tiṣṭhaty eva. tataḥ pūrṇaparāhaṃkārasasphuraḥ // anantādiviriñcāntapaśusaṃghātaghasmaraḥ / nijodaradarīnītacarācarajagadvrajaḥ // svacaitanyavimarśāntar grastapudgalasaṃcayaḥ / yāvad ullasitas, tāvat kriyāśaktisvarūpataḥ // asaṃvijñānaniḥsaṃkhyavaicitryacarcitasthiteḥ / anantakāryaśāntyādisaumyaraudrabhidātmanaḥ // api svagrāsamāhātmyaprakaṭīkṛtasusthiteḥ / aucityād vividhākārā api bhairavatejasaḥ // riktapūrṇobhayabhavapunarāvṛtticitritāḥ / śāktasvarūpaviśvākhyasvāṃśagrāsaikalampaṭāḥ // lokakālacirārūḍhabhāvonmūlanabhāvitāḥ / śaktayo nijavisphārād raśmipuñjaṃ nijaṃ nijaṃ // prasārayantyaḥ saṃkalpasatyabhāvasamāśrayāt / svocitāny eva lokotthavāmācārabahiṣkṛteḥ // ghaṭayanty eva śāstrāṇi yātāni paripūrṇatām / yādṛk prathamasaṃbhūto lokātikrāntigocare // samācāraḥ sa evātra grastabhedadaśo bhavet / pūrṇeyaṃ parameśasya mahāsṛṣṭir iha sthitā // yasyāṃ saṃhārasṛṣṭyaṃśā viśve te madhyavartinaḥ / sā cādyā sṛṣṭir ity eva naiva vaktuṃ bhavet kṣamam // adeśakāle tattve hi katham ādyādisaṃbhavaḥ / jāgraddaśeyaṃ sā mukhyā pronmeṣapadabhāginī // brahmaiṣa nijaśaktyaṃśasaṃbodhakamalāsanaḥ / tā etāḥ sauśivād rūpāt prabhṛti brāhmam antataḥ // rūpaṃ kṛtvā vijṛmbhante saṃvinnāthasya śaktayaḥ / etāvān eva devo 'yam iti yady api śakyate // na vaktum aprameyatvāc cidrūpasya maheśituḥ / prabodhapañcadaśikāmadhye tādṛṅ mayā sphuṭam // uktaṃ mitaprakāśatvaṃ jaḍasya kila lakṣaṇam / jaḍād vilakṣaṇo bodho yato na parimīyate // tathāpi svayam etādṛg devo mānavivarjitaḥ / nijasvātantryayogena kṛtvātmānaṃ carācaram // īśatatpuruṣājātair udbhūtair udbubhūṣubhiḥ / ekakaiḥ ṣaḍbhir, ekena trikeṇa, dvyātmakais tribhiḥ // jāyate śivabhedānāṃ daśānāṃ vividhā sthitiḥ / ata eva vicitrābhyaḥ saṃvidbhyo miśratāvaśāt // citrāṇy atra śivākhye 'pi bhedajñānāni tenire / yadā trayāṇāṃ vaktrāṇāṃ vāmadakṣiṇasaṃgatiḥ // tadā pratyekaśaktitvaṃ bhaviṣyadbhavadudbhavaiḥ / ṣaṇṇāṃ tritve rudrabhedas tenāṣṭādaśadhā sthitaḥ // ekaikaṃ pañcavaktraṃ ca vaktraṃ yasmāt pragīyate / daśāṣṭādaśabhinnasya tato bhedair asaṃkhyatā // pūrvoditayathāsvasvajñānakarmavicitritāḥ / nirṇīyante yatas teṣu tena no punaruktatā // anyānya eva bodho hi samācāraḥ kriyākramaḥ / tatra tatra tathā proktaḥ sarvas tu śivadhāmagaḥ // yathā jalakaṇāh sarve viśrāmyanti mahāmbudhau / tathā jñānakriyāḥ sarvāḥ saṃvitsindhau maheśvare // mitam api jalaṃ bhūmau sūryāṃśubhiḥ kila pīyate / tad api ca punar vṛṣṭidvāraiḥ prayāti mahārṇavam / jagati nikhilaṃ jñānaṃ karma sphuṭaṃ kim api svayaṃ / kim api ca paraiḥ pāramparyāc chivārṇasi majjati // yac cānte dakṣiṇe hārdaṃ liṅgaṃ hṛt paramaṃ matam / tad apy antaḥkṛtāśeṣasṛṣṭabhāvasunirbharam // bhedabhāvakamāyīyatejoṃśagrasanāc ca tat / sarvasaṃhārakatvena kṛṣṇaṃ timirarūpadhṛt // vijñānaśāstre kathitam ata eva maheśinā / līnaṃ mūrdhni viyat sarvam ityādi timiraṃ vibhoḥ // evam eva durniśāyāṃ kṛṣṇapakṣāgame ciram / bhāvayed bhairavaṃ rūpaṃ bhāvayadbhir durābhidam // uktaṃ ca yatra svar duḥkhaṃ tamo vādvayasaṃvṛte / nāvidyākarmasaṃbandhaḥ pāratantryādidarśanāt // tad atra timirākāre bhairavīye vapuṣy alam / antarlīnatayā bhāti yāvad vaktracatuṣṭayam // udbubhūṣu tathodbhūtaṃ tirodhitsu tirohitam / tato yugapad evaitadbhidā ṣoḍaśakātmakam // dakṣe vaisargike hārde svatantre ca śive viśat / aṣṭāṣṭakātmakaṃ śāstraṃ yugapad bhairavābhidham // itthaṃ tantraṃ rudraśivabhairavākhyaṃ sthitaṃ tridhā / vastuto hi tridhaiveyaṃ jñānasattā vijṛmbhate // bhedena bhedābhedena pūrṇenābhedasandhinā / tathā ca mukhyāḥ śāmbhavyas tisra icchādiśaktayaḥ // tatraiva tu prapañcena pañcaśaktyādiyojanam / itthaṃ madhye vibhinnaṃ tat trikam eva paraṃ tathā // śāstram asmadgurugṛhe saṃpradāyakramāt sthitam / ata eva hi naikaṭyād vāmadakṣiṇaśāstrayoḥ // dhārā prāntadharāprānte kaulikī pravijṛmbhate / tato 'pi saṃhṛtāśeṣabhāvopādhisunirbharaḥ // bhairavaḥ paramārthodyadravabṛmhitavṛttikaḥ / īśānavāmadakṣāsu tāsu śaktitrayaṃ kramāt / aparādiparāprāntaṃ kroḍīkṛtyāvatiṣṭhate // tad vibhāvayati bhedavibhāgaṃ tatsphuṭatvakṛd atho tam anantam / saṃgrasiṣṇu parameśvararūpaṃ vastutas triśira eva nirāhuḥ // ūrdhvavāmatadanyāni tantrāṇi ca kulāni ca / rūḍhāny amuṣyāṃ dhārāyāṃ bhedasaṃkocahānaye // paraprakāśaviṣayas trikārthas traidham āsthitaḥ / sa eṣa parameśena jñānacandrākhyayoditaḥ // sa eva sarvaḥ śāstrārthaḥ paravāgvṛttisaṃśritaḥ / anullasitatadvācyavācakādivibhaktikaḥ // paścāt tu jñānaśaktyaṃśaprādhānyasphuritātmani / kriyāśaktau susūkṣmāyāṃ sādākhyaiśvaryasaṃpadi // paśyantīmadhyamādhāmni sañjalpollekhayogataḥ / padavākyasvarūpeṇa vartate varṇarūpiṇā // svacchandaśāstre tenoktaṃ svayaṃ devaḥ sadāśivaḥ / pūrvottarapadair vākyais tantraṃ yojitavān iti // tathā ca tatraivoktaṃ tatsuśivāvaraṇe 'dhvani / suśivāvaraṇaṃ pūrvaṃ tatra jñeyaḥ sadāśivaḥ // śivadaśakasaṃyukto rudrāṣṭādaśakānvitaḥ / adhikāro hīśatattve tajjighṛkṣā tu sauśive // varaṇe binduto bhogadhāmni vibhavato vibhoḥ / bhairavākhyasya bodhasya śaktitattve paraṃ trayam // sthitis tasmād īśvarordhve sadāśivapadād adhaḥ / suśivāvaraṇenoktā śrīmatsvacchandaśāsane // tadanantaram etāsu śivarudrabhidāsv alam / māyīyādhvani kḷptāsu śivair uktaḥ śivābhidhaḥ // bhedo rudraiś ca rudrākhya iti prāpto vicitratām / tataḥ prodyatkriyāsāraprollāsāt kramaśaḥ sphuṭam // sarvagocaramāyīyaśrutavaikharyupāśritāḥ / varṇavākyapadātmānaḥ śāstrārthā lokagocarāḥ // samāśritya pravartante tāṃs tāṃs tantrāvatārakān / tena prathamato yāvan māyīyāṃ vaikharīṃ darīm // māyīyavarṇasaṃdṛbdhaḥ śāstrārtho nāyam āgataḥ / antaḥ sāravibodhaikaparavāṅmayavarṇakaḥ // akṛtrimaparāveśamūlasaṃskārasaṃskṛtaḥ / śāstrārtho laukikānto 'sti saptatriṃśe pare vibhau // tatrāsatāṃ hi bhāvānāṃ kvāpi nāsty eva satyatā / svāminy avinayākrāntaprakṛtau vinayaḥ kutaḥ // tasmāt samastaśāstrārthaḥ paratattvātmanā sthitaḥ / ato vedādayo 'py ete māyīyāḥ śāsanāṃśavaḥ // sphuranti bhairavādityaprabhāvād eva nānyataḥ / na hi saṃvidvimarśāt syād anyat kvāpy eva kāraṇam // saṃvinnāthasya saṃvit syāt saṃvid eva tathā yataḥ / kāryaṃ ca kāraṇaṃ ceti tathātva upacāryate // pariṇāme hi bhāvasya kramād vitatadharmaṇaḥ / ādyantayoḥ saṃvid eva rūpatvenāvabhāsate // saṃvic ca kālakalanāṃ saheta yadi tat sphuṭam / bhuñjīmahi niśātāsicchinnā vyomāṃśaśarkarāḥ // ataḥ samagraśāstrāṇi saṃvidrūpāparicyuteḥ / saṃvidaḥ svaprakāśatvāt svaprakāśāni vastutaḥ // na ca vācyaṃ pṛthag jātu vācakād vyavatiṣṭhate / svātantryād abhidhātaiva bhāvivācyatayā yataḥ // kadācid vācakāṃśas tu svarūpagrastavācyakaḥ / nirbhāsate kadācit tu sāmānyollāsavācakaḥ // jātucin nikaṭānantaviśeṣaṇaviśeṣitaḥ / sphuṭasvarūpavācyāṃśasamudrekeṇa bhāsate // tenārthaparatā jātu svarūpaparatā tathā / bubhūtsitārthā kvāpi kvacid rasamayī daśā // śabdānāṃ lakṣyate citrā saṃvidrūpānapāyataḥ / saṃvidvicitrakacanaiḥ kacatīti kim adbhutam // itthaṃ śivātmakavimarśapadād abhinnaḥ śabdaḥ sphuṭatvata iha svaparaprakāśaḥ / mānaṃ tad eva citisāravimarśamātram anyat punas tadupacāravaśāt tathā hi // svaprakāśātmikā yeyaṃ saṃvittiḥ pāramārthikī / tat svasaṃvedanaṃ proktaṃ yato viśvavyavasthitiḥ // sā caiṣā na vimarśātmasvarūpam ativartate / vimarśo 'syāḥ paro bhogaḥ pūrṇaḥ paśyanty udāhṛtā // parāparā saiva devī mānam ity avadhāryatām / yatrāparāṃśagaṃ meyaṃ tādātmyād vyavatiṣṭhate // na hi bhinnena mānena meyasya syād vyavastitiḥ / na hi haṃsasya śuklatve kākaḥ śvetatvam arhati // etad eva tathā cāha guruḥ śaṅkaranandanaḥ / na mānatvāt tato 'nyatvān na bādhād asthiteḥ sthitiḥ // prakāśenāvinābhūtaiḥ sattāyāṃ niyatātmabhiḥ / dharmair bhāvo bahirbhāvān na bhāvaḥ siddhim ṛcchati // tena saṃvittikātmaiva mātṛmānaprameyatā / gṛhṇatī svaprakāśatvaṃ svabhāvād eva bhāsate // sā cāntaḥsthitamantrātmaśabdanāmarśasundarā / anapekṣānyavirahāt pramāṇaṃ svata eva hi // tasyā eva vicitrāṇi nāmāni bahubhaṅgibhiḥ / tatprasādotthitāny eva vādinaḥ paryacīkḷpan // tathā ca cakṣurādyakṣamaṇḍalīṭaṅkaniṣṭhitam / pratyakṣam iti yad gītaṃ tat tāvat pravivicyate // saṃvittivyatirekeṇa yady akṣāṇāṃ vyavasthitiḥ / na syād arthapramāṇaikyaṃ tarhi bāhyaghaṭādivat // nanv ātmanaś cakṣurādi karaṇaṃ na ghaṭādikam / tasmāt tenaiva bhāvānāṃ mānaṃ na tu ghaṭādibhiḥ // vyāpakābhimatasyāsya saṃyoge cāviśeṣiṇaḥ / bhautikatvāviśeṣeṇa ghaṭādyaiś cakṣurādinā // ātmanaḥ karaṇākāṅkṣāpūraṇaṃ niyataṃ kutaḥ / viśiṣṭa eva saṃyogaḥ karaṇatve nibandhanam // viśeṣaḥ karmabhis tais tair dharmādharmagiroditaiḥ / tad etad yuktisadbhāvapratibhāvikalātmakaḥ // bruvan vañcayate mugdhān palāyanaparāyaṇaḥ / yac cāśeṣākṣasaṃyogivyāpakātmavaśotthitām // yugapaj jñaptim ācchettuṃ mano nāma nigadyate / tatrāpi brumahe pūrvaṃ manasātmaiva yujyate // tatrāpy ātmamanoyogaṃ kaḥ kuryād iti carcyatām / vyāpakatvād asau syāc cet sarvair eva mano vrajet // ekasya jāte saṃyoge sarvaḥ sarvajñatām iyāt / yadi svāntam adhiṣṭhātṛ cakṣurādyam apekṣate // tenādhiṣṭhānam arthānāṃ tāvato 'kṣāṃśavartmanaḥ / akṣādhiṣṭhitasūkṣmāṃśabhāgasaṃparkabhāsitaḥ // bāhyasyārthasya kuṇḍāder aṇur eko 'vabhāsatām / athāpi mānasādhiṣṭhā jātā ced akṣagocare // tad etasya svaviṣaye śaktataivopajāyate / tarhi sūkṣmatamacchidranissṛtā netraraśmayaḥ // viśvavartini bhāvaughe na pramāṃ kurvate kutaḥ / yogyadeśasthitān bhāvān gṛhṇate 'kṣāṇi nanv alam // yogyataiva hi deśasya kīdṛśīti vicāryatām / yatrasthasya bhaved vittiḥ sa deśo yogya ucyate // kutrasthasya bhaved vittir iti kiṃ vā na darśyate / tad amī tārkikammanyā yuktyupanyāsavarjitāḥ // pūrvam eva kathaṃ tūṣṇīṃ nātiṣṭhan kiṃ vikatthanaiḥ / ātmanaś cābhisaṃdhānavandhyasyaiva balādayam // manokṣajālasaṃyogo bhavet kiṃ nāsamañjasaḥ / abhisandhir athaitasya viṣayaṃ prati jāyate // ajñāte ko 'bhisandhiḥ syāj jñāte ko 'rtho 'kṣasaṃyujā / prajñāte smaryamāṇe ced abhisandhātṛbhāvitaḥ // anyad evābhisandhātuḥ prayatno 'nyatra jāyate / mmanoyuktātmasaṃbaddhacakṣurādyakṣasaṃśritāḥ // viṣayāḥ savidhībhūtanetrādyullaṅghanakramāt / ātmany eva kathaṃkāraṃ pramātṛtvaṃ pratanvatām // nanu jñānakṛto mātṛbhāvo vijñānam ātmani / samavaiti tato 'nyasya kathaṃ mātṛtvaśaṅkanam // etad eva vayaṃ brūmo jñānaṃ tatraiva vai kutaḥ / bhayāt svapakṣapātāndhas tad evottaram abhyadhāt // yathendriyātmasaṃyoge manaḥ kāraṇam ucyate / tathaivātmamanoyoge kāraṇāntaram ucyatām // tathātve cānavasthaiva mūlakṣatikarī ca sā / atha svāntātmasaṃyogo dhruva evābhyupeyate // jñātāraḥ syuḥ sadā suptamattamūrchitadurbhagāḥ / na caitad bhavatāṃ jñānam abhīṣṭaṃ śākyaśiṣyavat // tasmāt pratyakṣatā nāma katham indriyagocarāt / atha pratyekam eteṣāṃ parīkṣeyaṃ pratanyate // tatrāṇu nityaṃ sarvārthaṃ vegavallaghv abhautikam / manas tac cāpi naiveha yuktisiddhatvam aśnute // aṇu cec chīgrasaṃcāri mano yad viṣayān muhuḥ / spṛśet tadaiva dehasya bhavec chavaśarīratā // dehasthe 'pi manoyoge tatraiva jñānayogataḥ / ekāṇumātraṃ jīvaḥ syāc chiṣṭaṃ syād ghaṭakuḍyavat // atha svāntena yogaś cej jātaḥ kvāpy ātmagocare / tad vibhor ātmano jñānaṃ samavāyīti mātṛtā // jāteti sarvadehasthaṃ jīvanaṃ kiṃ na siddhyati / enayaiva na kiṃ yuktyā ghaṭāder jīvanaṃ bhavet // vibhāv ātmani jātaṃ hi jñānaṃ tatraikadeśataḥ / dehamātre punaḥ svānte bhavet sāvayavā sthitiḥ // vibhutve mānasasya syād yugapat sarvavedanam / nitye ca manasi jñānaṃ sarvadaiva bhavet tataḥ // mokṣāvasthāpi vijñānayoginy evopajāyate / muktau cātmamanoyogo nāstīty etan mahādbhutam // kiṃ hi vyāpakatā mokṣe svātmano vinirudhyate / abhautikaṃ cet sarvārthaṃ kathaṃkāraṃ mano bhavet // viśiṣṭaviṣayavyaktikauśalād eva cakṣuṣaḥ / taijasatvam abhīṣṭaṃ hi tan mano bhautikaṃ na kim // sarvarthatve ca manasaḥ kim anyair akṣaḍambaraiḥ / nanu bāhye 'sya viṣaye prāg asty akṣopayogitā // tathā hīndriyasaṃdṛṣṭe pāścātyā manasaḥ sthitiḥ / atrocyate yathaiva prāg indriyeṇa na gṛhyate // tac cet svalakṣaṇaṃ paścād anuyantr iti kā kathā / atha sāmānyamātraṃ tad gṛhītaṃ prāk tadindriyaiḥ // vyaktiniṣṭhaṃ tadānīṃ ca manasā vyaktiniścayaḥ / nāstīti manasā kasmāt sāmānyagrahaṇaṃ bhavet // vinā vyaktigraheṇaiva sāmānyagrahaṇaṃ ya[ku]taḥ / sāmānyagrahaṇe cāsya sarvārthatvaṃ nirudhyate // viśeṣagrahavandhyasya sarvaśabdavilopataḥ / āśugāmitvam etasya yac coktaṃ tatra vastuni // puraḥsthite svahastādau kiṃcid dūragate ghaṭe / atidūre ca mervādau kathaṃ tulyaiva gantṛtā // āśusaṃcāriṇāṃ yasmāt kvāpi pūrvakatejasām (?) / savidhāsavidhatvena viśeṣaḥ pravibhāvyate // kathaṃ cābhautikaṃ sūkṣmaṃ gṛhṇīyāt parvatādikam / abhivyaktiḥ samānasya samānena vidhīyate // nanv astu prākṛtī buddhis tato 'haṃkṛt tato manaḥ / ittham apy aṇutā naiva manasaḥ saṃprasiddhyati // vyāpakatvena pūrvoktadūṣaṇāni sthitāny alam / itthaṃ mano na yuktyaṃśair mānasāvarjanāya naḥ // yādṛg vādyantarair iṣṭaṃ dvaitavyāmūḍhadṛṣṭibhiḥ / cidātmanaḥ prakāśasya tathābhāsanabhāginī // yā śaktis tan manas tv astu svasvātantryopakalpitam / yatra śrotraṃ nabhas tatra sarvaśabdaśrutir bhavet // cakṣurādyaiś ca sarvatra nirvibandhaṃ yato nabhaḥ / dharmādharmair vibandhaś ca yuktyupanyāsavaikalī // bādhiryādi kathaṃ ca syāt kathaṃ vā taccikitsanam / bandhāśrayavighātena tadanugrahas tathā // akṣaṃ svāvayaveṣv eva x x x samavāyinaḥ / viśeṣeṇa nabho naiva kvāpy āśritam iti sthitiḥ // saṃyogitā tu \ldots sākaṃ bhāvena vartate / tadanugrahaghātābhyām api vikriyatāṃ tataḥ // yad anugrahas tad anugrahaḥ sa tadāśrayaḥ / itīyaṃ svavacaḥkḷptir niḥsāraiva vibhāti naḥ // āśrayadvārako 'kṣāṇām anugraha iti sphuṭam / abhidhatsva ka eteṣām āśrayo 'stv iti codite // yad anugrahayogo 'sya sa evāśraya ity ayam / nyāyo 'nyonyasamālambī cakrakaṃ nātivartate // vāyuprakṛti yac coktaṃ sparśanaṃ tad vivicyate / vāyor vegavatī tāvad aniruddhā sthitiḥ sthitā // dehadeśe tataḥ sparśaḥ na kuḍya iti kaḥ kramaḥ / cakṣuś ca taijasaṃ tejaḥ prasṛtaṃ bāhyagocare // arthān rūpapradhānāṃś ca vettīty etan nirūpyate / adṛśyaṃ yadi tat tejaḥ preryate manasā katham // preraṇaṃ na hy avijñānaṃ kadācid upapadyate / indriyeṇa na ca jñātaṃ kadācic cākṣuṣaṃ mahaḥ // na cāpīndriyavijñāte svatantraṃ bhavatāṃ manaḥ / apreritaṃ ca tat paśyet sarvataḥ sarvathā sadā // āsamañjasyam eva syāt pravṛttau vā nivartane / kiṃ ca golakasaṃsthānaṃ tāvac ca yadi tan mahaḥ // tāvatas tadgatasyaiva grahaḥ syān nānyataḥ kvacit / tathaitad viparītaṃ tu golake 'pi nimīlite // unmīlite vā sarvatra vastuni grahaṇaṃ bhavet / unmīlite cakṣuṣi ca prasṛte raśmimaṇḍale // tasyāsti na paṭasyeva saṃvṛtir netramīlane / tato nimīlitākṣasya vastudṛṣṭir na kiṃ bhavet // ghane cātapamadhye 'sti vinimīlitacakṣuṣaḥ / citratejovabhānaṃ tatpīḍitākṣayugasya ca // yogināṃ bindudṛg dhvānte kathaṃ tad vā bhaviṣyati / bhaved unmīlite 'py akṣṇi na vastugrahaṇaṃ kvacit // manodhiṣṭhānayogena paramāṇvadhikaprathā / dīpāpekṣā ca yāmuṣya sāpi kiṃ na vibādhyate // dīpaprakāśaḥ svāntātmanetrārtheṣūpakārakaḥ / na pratyekaṃ manovṛtteḥ saṃskāras tena ced bhavet // dīpe saṃkalpyamane syād rātrau rūpaparigrahaḥ / ātmanaḥ saṃskriyā cet syāt tasya sarvagatatvataḥ // sarvadā rūpasaṃvit syāt saṃyogaḥ saṃskriyā yataḥ / amūrtasypi nityasya ko 'nyaḥ saṃskāra ucyate // netropakāraś cet tarhi netradeśasthite 'rciṣi / tejomadhyagataṃ rūpaṃ na bhāseta kadācana // nanu tad vedyadeśe 'sau nāyanaḥ kiraṇavrajaḥ / hanta tatraiva vijñānam ātmadeśe na kiṃ bhavet // tatraivātmā vibhutvena tatraiva karaṇaṃ yataḥ / tasmād bhogāśrayo deho jīvann iti vṛthoktayaḥ // nāyanānāṃ mayūkhānāṃ gantṛtve 'vasite sati / anāvṛte 'raṇyamārge svahastāt prabhṛti sphuṭam // arkacandrādisaṃdṛṣṭiḥ kathaṃ nāmopajāyatām / śīghratve 'pi yataḥ proktabhedo dūrāvidūragaḥ // dīpanetrāvabhāsābhyāṃ channe tasmin kathaṃ matiḥ / śuddha eva bhaved bhāve tābhyāṃ vyāmalatājuṣi // andhatvaṃ tac cikitsā ca na yuktāśrayadūṣaṇā / rasanā ca jalātmā cet taj jalaṃ srutimadyataḥ // tataḥ sthairyaṃ kathaṃ tasya kā ca nānārasaprathā / tasyaikarasatāyoge tasyā naikarasasthiteḥ // na syād ekarasajñaptir yathā pittabhare sati / tiktā rasanavṛttir no mādhuryaṃ viditaṃ kṣamā // nanu pittagataṃ taiktyaṃ na tv evaṃ rasanāgatam / tarhi pittagūḍau tulyaṃ rasanāpathagāminau // iti syād yugapaj jñaptis tiktamādhuryagocarā / nīrasā rasanā cet sā rasābhivyañjikā kutaḥ // svabhāvād iti ced asyāḥ ko 'yam āmbhasatāgrahaḥ / ghrāṇaṃ ca pārthivaṃ tasya kāṭhinyaṃ kiṃ na dṛśyate // nanu gandhaguṇodreki kiṃ sa gandho na bhāsate / nāsti tatrendriyavyaktagandhavattve tathā pramā // nirgandham apṛthivyātmā mano gandhagrahakṣamam / asty eva bhavatāṃ tena nānumā tādṛśā kṣamā // tasmād indriyasaṃghāto bhautiko nopapadyate / āhaṃkārikatāyāṃ tu vyāptṛtvam avibhinnatā // dehāśrayavirodhaś ca karaṇatvena cāsthitiḥ / vāgādi yac ca karmākṣapañcakaṃ tad vivicyatām // ānābher mūrdhaparyantaṃ yaḥ samīrābhighātajaḥ / viśeṣaḥ ko 'pi vāgātmā sa tādṛg iha kathyate // tasya kāryaṃ bhavec chabdaḥ kartā ko 'tra vicāryatām / ātmano naiva kartṛtvaṃ tathātve 'pi vibhutvataḥ // mayā proccārite śabde tvaṃ vaktā kiṃ na jāyase / prakṛtāv api doṣo 'yaṃ kartryāṃ kartṛtvavarjitā // karaṇasya sthitir nāsti tulye vāgindriye sati / kathaṃ cāsphuṭasuspaṣṭabhāvaḥ śabdeṣu jāyate // kathaṃ copāṃśusaṃjalpasmṛtyādau śabdagā bhidā / prayatnāc cet prayatno 'pi yady utpattis tataḥ katham // viśeṣo jāyate hy anyo na hy anyaguṇasaṃbhavaḥ / prayatnamāndyāmāndyābhyāṃ yena pratividhīyate // pāṇīndriyaṃ cādadānaṃ mukhādyair grahaṇaṃ kutaḥ / grahaṇaṃ ca kim ucyeta svīkāro yadi saṃmataḥ // asvasya svasya karaṇaṃ svīkāra iti bhaṇyate / svaśabdaś cātmavācī cet tatrātmā prakṛtir yadi // tan nāsty aprākṛtaṃ kiṃcid ity asvatatvaṃ kathaṃ kila / ahaṅkāro 'py athātmā syān nāhaṃkārī kṛtir ghaṭe // ātmīyo 'yam anenaitad dūṣaṇenaiva dūṣitam / ahaṃkārasya saṃbandhi sarvam eva hi tat svakam // ātmano vyāpakasyāsti na svaṃ nāsvaṃ ca kiṃcana / evaṃ pādendriyasyāpi samo 'yaṃ yuktivikramaḥ // deśād deśāntaraprāptyā gamanaṃ ca yad ucyate / tattyāgarūpaṃ svīkārābhāvenaiva prasiddhyati // svīkāro dūṣitaś caiṣa svīkārāṃśo 'pi yo gatau / tasya pāṇīndriyaṃ yuktaṃ karaṇaṃ nāṅghrināmakam // indriyāṇāṃ hi sāṃkāryam evaṃ kāryeṣu jāyate / ata eva mahānyāyavedibhiś carame naye // prokto gatiniṣedhāya bhūyān sadvākyaḍambaraḥ / gataṃ na gamyate tāvad agataṃ naiva gamyate // gatāgatavinirmuktaṃ nāstītyādi svake naye / pāyvindriyaṃ ca na cchidramātraṃ koṣṭhyamarutkramāt // utsargaḥ kila sāṃkāryaṃ tena syād iyatī sthitiḥ / upastham indriyaṃ yac ca tasya kāryaṃ nigadyate // ............................. / śāmyatīti na yuktettham anumānapramāṇatā / tadbhedavādināṃ tāvad dve māne naiva saṃgate // śabdādes tv anumānena sudhībhiḥ pariniścitam / tasmāt svasaṃvid evaiṣā svaprakāśatayā sthitā // mātṛmānaprameyādiprapañcaiḥ sāvabhāsate / samullāsaḥ sindhor bahalalaharīvibhramamayaḥ prakāśaḥ śāśāṅkaḥ kumudadalanirbhedasacivaḥ / parasyāḥ saṃvitter mitiviṣayamātṛvyatikarair vikāso yaḥ seyaṃ jagati vividhā kalpanakalā // tasmāt prakāśa evāyaṃ citraśaktisunirbharaḥ / svayaṃ vicitrarūpeṇa bhāti viśvatra viśvataḥ // tad ayaṃ prasphuṭābhāso lokarūpādivartmanā / svaśaktyaṃśād vikalpākhyāt pratyakṣavyapadeśabhāk // tathā hi devadevāṃśas tat samunmīlanaṃ dṛśaḥ / prāṇaspandas tadaikāgryaṃ bhāvas taddharmasaṃcayaḥ // ityādi sarvaṃ yad bhāti tat pratyakṣam iti sphuṭam / na tv atra kartṛkarmāṃśakaraṇatvādinā gatiḥ // nanv asāv asti pāścātye vaikalpikapathe tataḥ / yato dehaghaṭābhāso sphuṭaḥ paścāt tu so 'sphuṭaḥ // sa eva cchannarūpas tu śuddhāṃśasvātmasaṃvidam / tato dehaghaṭābhāsas tatrāpy eṣaiva vartanī // yāvatsahasradehaughabhāvakoṭyavabhāsanam / tatrāpi ca purā paścān na tu tādṛkprathā yadi // āmarśapadavīṃ yāti tat spuṭāsphuṭacitritaḥ / tāvān asāv eka eva svarūpaprasphuṭātmakaḥ // śivaprakāśa āyāti. / \ \ \ \ \ \ \ \ \ \ \ \ vicitro 'yaṃ na vastutaḥ / tatrātadrūpasaṃveśād vaicityraṃ paricarcyate // śivaprakāśe 'tadrūpapraveśas tu na saṃgataḥ / yadi vā kathitanyāyabalāt kvāpi na citratā // kiṃtu citratayābhāsaś citrabhāvaṃ prasūyate / evaṃ caitro 'yam asmākaṃ citravadbhavann īdṛśaḥ // maitreṇa tanmatenālaṃ dṛṣṭo māṃ bhāvadarśinam / paśyan paśyati yaḥ so 'yaṃ samādhau pariniṣṭhitaḥ // prāk tv eṣa janmakoṭīṣu tattattāpādy abhuṅkta vai / mokṣyate dhyānacaryādyair yo 'py etena pathāgataḥ // so 'py anyo mokṣabhāg īttham aparyavasitodayaḥ / prakāśa eka evāyaṃ yaś cirān na vibhidyate // ata eva hi bhedo 'sti na kaścid yo maheśvaram / advayaṃ saṃprabindhīta prakāśānandasundaram // deśakālākṛtijñānadharmopādhyantarādayaḥ / saṃmatā bhedakatvena bhānti cet sā vibhā tathā // na ced vibhaiva sā tādṛk tad advaitam idaṃ sphuṭam / bheda ity eṣa śabdas tu kevalaṃ pratibhojjhitaḥ // astu vā bhedakalanā pratibhāsaṃprarohiṇī / uktanītyā tu tatraiva sapratiṣṭhā bhaviṣyati // ayaṃ ghaṭaḥ paṭaś cāyaṃ tāv anyonyavibhedinau / pramātrantarabhinnau ca tau matto 'pi vibhedinau // iti prakāśa eko 'yaṃ tathāmarśasvarūpakaḥ / nanv evaṃ pakṣapāto 'yam advaitaṃ bhavatāṃ katham // bhedo 'py astu sa āhatya kiṃ nāma na viṣahyate / seyaṃ badhiragoṣṭhīṣu gītavādyaprarocanā // na hy advayaṃ dvayāveśabādhenāsmābhir ucyate / tvatpakṣopagamo hy eṣa syād dvayaṃ taddhi susphuṭam // idaṃ dvaitam idaṃ neti tad idaṃ ca dvayādvayam / iti yatra samaṃ bhāti tad advayam udāhṛtam // nanv ittham astu bhedo 'pi na vayaṃ śabdakāmukāḥ / astv asau na hi no heyam ādeyaṃ vā yathātra vaḥ // sarvānugrāhakaṃ pakṣam ālilambiṣase yadi / paramādvayadṛṣṭiṃ tat saṃśrayeḥ śaraṇaṃ mahat // etad aṣṭādaśe tattvam adhikāre bhaviṣyati / yat tad ante paraprāpyaṃ tad astu paramārthataḥ // atra ye na hi viśrāntās te mitāṃ saṃvidaṃ śritāḥ / sarvathaivāpabādhyante janmamṛtyūtthavibhramaiḥ // tasmāt sa eka evāsau prakāśaḥ parameśvaraḥ / pratyakṣam iti tenaiva prakāśenaiva bhāsate // tatra tā dṛṣṭayaḥ sarvā mahānadya ivārṇave / viśanty avaśyaṃ nāviṣṭāḥ prayānti kṛtakṛtyatām // tathā hi mānasāmagrī rūpālokamanokṣajā / sākaṃ mātṛprameyābhyāṃ tadvarjaṃ vāpy anekaśaḥ // jñātaṃ ca gamayen mānaṃ na cāpi ujjhati mānatām / pratyakṣapādotprekṣeyam idānīm upapadyate // kiṃ cānadhigatagrāhi mānaṃ navanavaṃ yataḥ / bhairavecchāvaśād etad viśvaṃ bhāti tathā tathā // vastu pradarśayan mānaṃ pravṛttiṃ vidadhat sphuṭam / prāpayaty eva tad vastu tathābhāsanayogataḥ // sad apy ekāntato nedaṃ nāsac cetyādisaṃvidaḥ / bhānty eva paramārthena tad anekāntadṛk sphuṭā // eko bhāvaḥ sarvabhāvasvabhāvaḥ sarve bhāvā ekabhāvasvabhāvāḥ / arhadvādaḥ so 'yam asmadsudṛṣṭau yuktaś ca śrīsāraśāstre 'pi coktaḥ // idaṃ mānaṃ meyaṃ tad idam iti saṃkhyāṃ kalayituṃ svarūpaṃ vā śaktaḥ ka iva jagatīty etad api sat / mataṃ vācāṃ patyur bhagavati cidānandasubhage yatas tūṣṇīṃbhāvād apara iha kaḥ kiṃ prakurutām // ahetor bhāne syād yadi na tanudikkālaniyamas tato hetor īdṛṅ niyama iti kasyaiṣa mahimā / svabhāvo 'yaṃ hetor atha vivṛtakaṇṭhaṃ katham asau na bhāvasyaivokto yamayati pare kena hi paraḥ // svabhāvāc cātmāsau paramaśiva ity āgamakathā nirukto viśvātmā jagati nikhile jṛmbhata iti / dharādeś cānanyo bhavatu tad iyaṃ bhūtacititā sa vandhyo dikkālair jananamaraṇāpāyarahitaḥ // tad asyāyaṃ lokas tadanu paraloko 'py ayam it grahaḥ kasmād dhetoḥ spṛśati na hi taṃ kālakalanā / tataḥ svātantryodyatsukharasaparānandamahimā - bhavadbhasmībhūtākhilakaluṣapāśaughasubhagaḥ // sāṃkhyadṛk punar ihaiva bhūyasā carcyate nikhilatattvagocarā / dṛśyate dharaṇīprabhṛty alaṃ tac ca sūkṣmatamakāraṇotthitam // tadgṛhītikaraṇodyataṃ punar bāhyataḥ karaṇakaṃ daśātmakam / āntaraṃ trividham asya kāraṇaṃ saukhyaduḥkhaparimohadarpaṇaḥ // tādṛśaṃ triguṇam eva yad bhavet tat punar jaḍatayātha bhedataḥ / mūlakāraṇam apekṣate paraṃ sā niśeyam iha bhogyam ucyate / tac ca bhoktṛ paratantratāmayam no parasparam upaiti bhoktṛtām // bhogyabhoktṛvapur ekam eva no jāghaṭīti hi viruddhadharmataḥ / tena bhoktṛ citiśaktimātrakam tac cidātmamayatāvaśān manaḥ // vyāptṛ sarvagatam īśvaraṃ kathaṃ bhoktṛtāṃ vrajatu bhedasaṃgatām / tena tannijavaśitvanirmitāṃ saṃkucatsthitijuṣaṃ daśāṃ śrayet // anyakāraṇakalādyabhāvataḥ so 'yam asya sahajo malaḥ smṛtaḥ / sa tridhā samavabhāti tadvaśād eṣa eva sa pumān udāhṛtaḥ // bhoktṛbhāvaparatantratāvaśā nāntarīyakatayāsya kañcukam / bhāti naivam iti kālavitkalā - rāgasanniyatināmadheyakam // yady ātmaiṣa punar nirargalanijasvātantryasaṃchāditaṃ svaṃ rūpaṃ vivṛṇoty alaṃ nijabalāt tacchuddhavitsaṃbhavaḥ / kartṛtvaṃ kila kāryavargam akhilaṃ bodhe nidhāya svake paśyann īśvaratāṃ vrajed aham idaṃ sarvaṃ sadety uddhuraḥ // jñātṛtvaṃ hṛdayāntarasphuritadṛg dṛṣṭvā sphuṭābhāsini jñeye bhedatirodhitāṃ nijacitau yasmāt sa saṃpaśyati / tenāsyedam ahaṃvidoḥ sarabhasaṃ bhedaikyam ājagmuṣī sāmānādhikaraṇyadhīḥ prakaṭayet sādāśivīṃ saṃsthitim // jñeyaṃ kāryaṃ sarvam antar vibodhe yāval līnaṃ tāvad udriktavṛtteḥ / bodhajvālāsaṃcayasyāntarāle tatprastyānaṃ svaṃ vapuḥ projjhatīva // idaṃbhāvaḥ so 'yaṃ vigalitumanā no vigalito bhavet prākkakṣyāyām api sa samakāntis tad adhunā / ahaṃbhāgodreke vidhir anavadhir bhāvavisare tad eṣā śāktī bhūriṣir iti svasiddhātmani parā // īhate galitumanvato galet tatra pūrvapararūpasaṃgateḥ / śāktabhūmir akhileyam ucyate citracinnicayacarcitā satī // tattve tattve svecchayā devadevaḥ sarvāṃ sarvāṃ bhūmim ālambamānaḥ / pūrṇaikātmā pūrṇasaṃvitsvarūpaḥ śrīmāñ śāstre bhairavo niruktaḥ // śaktipātadṛg iyaṃ nirucyate mandamadhyaparatīvrabhedataḥ / tatparasparabhidābhir apy alaṃ yā svarūpaparidṛṣṭir ātmanaḥ // nanu kiṃ kadācid ayam īśvaro nijarūpaṃ prakāśayati pūrṇacitiḥ / kiṃ vā kadācid atha saṃvṛṇute nirhetuko hi niyamaḥ kila kaḥ // uktam atra kila pūrvam anantaṃ nānyad asti niyameṣu nimittam / laukikeṣv api sa eva maheśaś citracitraparibhāsanaśīlaḥ // tatsvātantryād adhikam adhunā nottaraṃ bambhaṇīmaḥ saṃvitsindhoḥ prathitalaharīharmyadhārādhirūḍhiḥ / śāntis tasyās tadanu tad ayaṃ bandhanāmnāpadiṣṭas tenaivetthaṃ parigataraso mokṣa ity uktarūpaḥ // sadā kadācid adhunā tadetyādi ca saṃvidaḥ / tatsvātantryāvabhāsīyakālakelivikalpanāḥ // na ca kālakalābhiḥ sa spṛśyate parameśvaraḥ / na hi tāsāṃ svatantrāsti sthitis tatkalpanāṃ vinā // tena svasṛṣṭe bhāvāṃśe svarūpātmany api sphuṭam / pāratantryāvabhāso 'yaṃ devenaivāvabhāsyate // pāratantryaṃ kalayati svatantraḥ parameśvaraḥ / svātantrye pāratantrye ca nānyal lakṣaṇam ucyate // paricchinnaprakāśo hi jaḍas tenātra yaḥ sthitaḥ / paricchedaka eṣo 'pi paricchedyo yadi sphuṭam // tad asya rūpagrahaṇe na prakāśaḥ prakāśate / tathā hi bāhyo bhāvāṃśaḥ svayaṃ naiṣa prakāśate // jñānam arthaprakāśātma tac cānābhātam eva hi / tasyāpi samavāyy ātmā naiva bhāti svarūpataḥ // tadīyakaraṇaṃ netraprabhṛty api na bhāsate / ālokādeś ca vijñānād ṛte naivāvābhāsanam // nanu jātaṃ yadi jñānam arthasyāsau prakāśatā / śaktir dharmo yadi prāptaṃ sārvajñyaṃ viśvamaṇḍale // anyad evātha tat kiṃcit prakāśatvābhiśabditam / tan meyamātṛmāneṣu naiva kutrāpi saṃgatam // tataś cāprakaṭaṃ viśvaṃ sarvadaiva bhaved idam / aprakāśasya bhāvasya yadi ca syād prakāśanam // tāvataivāsya hīyeta svarūpaṃ parihānitaḥ / jñānotpattiś ca bhāvasya svarūpasthasya cet prathā // aviśiṣṭe svarūpasthabhāve viśvasya sā na kim / tasmāt prakāśo viśvasya paricchedakaniṣṭhitaḥ // tatsvātantryāvabhāsotthacitrākāravibheditaḥ / paricchedaka itthaṃ cet paricchedyo bhavet tataḥ // mūlakṣatikarī seyam anavasthā patiṣyati / ataś ca so 'paricchinnaḥ paricchedaka ucyate // akālpyas tena śāstreṣu tan na kālasya gocaraḥ / tenāsya vedyadharmatvaṃ kālasya paribhāṣitam // yadi kālaś ca mātāraṃ paricchindyāt tato dhruvam / mātṛlagnaiva kālasya sthitir nirvāham icchati // na ca mātrantaraṃ kiṃcit saṃbhaved anavasthiteḥ / tāṃ hantuṃ vopagamyo 'sau mātā kālakalojjhitaḥ // ya eva tu paricchedyo mātā tallagna eva cet / sa kālo mātṛmeyatve tarhy ekasya kathaṃ tava // bhedavāde hi bhavatāṃ niṣṭhitā matir īdṛśī / abhedavādināṃ nas tu naiva kāpy astu khaṇḍanā // viśvaṃ mātṛmayaṃ yeṣāṃ mātā viśvamayas tathā / tan na kālakalājālajambālaiḥ parameśvaraḥ // citiśaktiprakāśo hi mālinyam avalambate / atas tadā saṃvṛto 'sau paścāt prakaṭarūpakaḥ // iti tasyaiva jṛmbheyaṃ tathātvavyapadeśinī / kalanaivāsya sā kācit svarūpāmarśanātmikā // śivayogārham ātmānaṃ yasyām ātmābhimanyate / yato vaicitryayogena tathātmānaṃ sa manyate // śaktipātasya tenoktā navadhātra vyavasthitiḥ / anyathā neśvarasyāsti rāgo dveṣo 'tha vā kvacit // yena kvāpy eṣa niyatāṃ svāṃ śaktiṃ pātayed vibhuḥ / animittas tathā cāyaṃ śaktipāto maheśituḥ // tena rāgakṣayāt karmasāmyāt sukṛtagauravāt / malapākāt suhṛdyogād bhakter bhāvāc ca sevanāt // abhyāsād vāsanodbhedāt saṃskāraparipākataḥ / mithyajñānakṣayāt karmasaṃnyāsāt kāmyavicyuteḥ // sāmyāc cittasya sā śaktiḥ patatīti yad ucyate / tad asan / nanu tatrāpi nimittāntaramārgaṇāt // anavasthātiprasaṅgasaṃbhavābhāvayogataḥ / anyonyāśrayaniḥśreṇicakrakādyupapātataḥ // asmiṃs tu pakṣe sarveṣāṃ pravādānām api sthitiḥ / yuktā sarvaṃsahe pakṣe na kiṃcit kila duṣyati // yuktiḥ sudhībhiḥ svayam eva tatra śakyeta saṃyojayitum tato na / pṛthaktayā yojanam uktam atra yad granthato vistara eṣa mithyā // upajagmur ato 'napekṣiṇīṃ śivaśaktiṃ na ca tāṃ vinā bhavet / apavargapadaṃ yato mudhā paraśāstreṣu vimokṣasaṃkathāḥ // śaktipātasamaye vicāraṇaṃ prāptam īśa na karoṣi karhicit / śrīmadutpalagurur nyarūpayat tatra tatra nijaśāstra īdṛśam // tasyaiva hi prasādena bhaktir utpādyate nṛṇām / yayā yānti parāṃ siddhiṃ tadbhāvagatamānasaḥ // itthaṃ purāṇaśāstrādau śaktiḥ sā pārameśvarī / nirapekṣaiva kathitā sāpekṣatve hy anīśatā // kevalaṃ bhedavādāndhyasthagitālasadṛṣṭibhiḥ / duḥsamarthatvam etasyā niyamena kvacitsthiteḥ // paryālocyāniśaṃ karmamalasāmyaprapākataḥ / ityādihetujāleṣu vṛthātmā parikhedyate // tat teṣāṃ nopakārāya kuśakāśāvalambanam / tasmāt sa eva tādṛkṣasvasvātantryopabṛṃhitaḥ // tadā tathā tathetyādivaicitryeṇāvabhāsate / tad itthaṃ sarvadṛṣṭīṇām atraiva parameśvare // anupraveśa ity anyair alaṃ vā yuktiḍambaraiḥ / tad itthaṃ devadevena svasvarūpam ihoditam // pratyakṣaṃ tatra tanmānaṃ sarvamānadhuroddhuram / ekam evedṛśaṃ mānam iti kecit prapedire // dhūmād agnir iti prāyas tasyaivaitad vijṛṃbhitam / yathā ghaṭasya pūrvāṃśadṛṣṭaikapariniṣṭhitaḥ // mātā sphuṭāsphuṭākāratāvadarthāvalehinīm / sphuṭām eva matiṃ matvā pratyakṣatvaṃ prapadyate // na cānumānam antyāṃśe saṃvid ekaiva sā yataḥ / dhūmādhyakṣapratītyantarniviṣṭāgniprathā tathā // ekaiva tāvad arthāṃśalehinī jāyate matiḥ / tāvaty āṃśe sphuṭākārā pratyakṣam iti bhāṣyatām // yathā ratnādivaicityraṃ tathā saṃskārasaṃsthiteḥ / netrātmamānasālokaviṣayādiṣu saṃvidi // pratyakṣam eva saṃvittau sphuṭatvenāvabhāsate / tathā tathāvidhavyāptidhāmasaṃkārasaṃsthiteḥ // ante tathaiva sā vittir dhūmāgnyākārarūpiṇī / yathā ca dṛḍhasaṃskārāḥ sollekhāḥ sapadi svayam // ratnāditattvaṃ paśyanti vighnāntaratirodhitaḥ / tathā bubhukṣitātmānaḥ śīghram evātiniścitam // annādi gṛhṇate bhoktuṃ vyāptyādyavyavadhānataḥ / tena pratyuktam eva syād yad āhuḥ parikalpanam // abhyasteṣv avinābhāvasvabhāvavyāptisaṃvidaḥ / kiṃ hi tatkalpanāvyāptivitter iti na manmahe // āśūtpattivaśād asyā na khalv asty upalakṣaṇam / anumīyata evaṃ sā tad eva parikalpanam // aho svapakṣapātāndhāḥ svam apy upagataṃ muhuḥ / amī vismartum ārabdhās tārkikammanyabuddhayaḥ // kṣaṇāpavargiṇī buddhiḥ sarvaiva hi bhavanmatā / utpattimātrayogena viṣayasyāvabhāsikā // na kṣaṇāc cāparaṃ kiṃcid āśubhāvitvam ucyate / tat sarvam āśubhāvy eva vijñānam iti tattvataḥ // sarvatra bhāvajāteṣu bhaved anupalakṣaṇam / athāvicchinnadṛṣṭīnāṃ drāghīyaḥkālagocaram // jñātaṃ tenāpi tarhy artho janmamātreṇa bhāsyate / yac cotpattivaśād eva viṣayasphuṭatātmakam // tasya śīghratarasthāsnubhāvo bhedāvahaḥ katham / yat tat kila grahāpekṣaṃ svaprakāśam athāpi sat // anyatropāyatāṃ yāti vidyuddīpādivat tathā / tatraiva ciraśīghrasthabhāvo bhedāya bhāsate // na ca kvāpy anumāneṣu vyāptyāder grahaṇaṃ bhavet / punaḥ punaḥ sphuṭībhāvaṃ yāti yenopalakṣyate // kiṃ ca kramikadhūmādijñānamālātmani sphuṭam / uditāpi kathaṃ kuryād ekabhāvāvabhāsanam // athāntyam anusandhānajñānam evaṃ kariṣyati / tad api prāksthasaṃvittisamaṃ bhinnaṃ kathaṃ tathā // tena prāktanavijñānamālāmanvasyate yadi / tad asan na hi saṃdhānaṃ naṣṭāyām upapadyate // atha smaraṇam eveha saṃdhānaṃ saṃvidāṃ bhavet / tad apy anubhavābhāve kathaṃ nāma bhaviṣyati // na ca jñāneṣv anubhavo yujyate saṃvidaḥ kvacit / yugapaj jñānayugalaṃ nāstīti hi bhavanmatam // jñānajñeyātmatā dṛṣṭā yugapatsthitatājuṣoḥ / na tu pūrvāparākārasamutpannavirodhinoḥ // tasmād vyāptyanusārāvabhāsapūrvāpi yā matiḥ / tatrāpy akramam evedaṃ pratyakṣamānavedanam // yathā jhaṭiti sauṣuptaprabuddhaḥ pronmiṣaddṛṣiḥ / pratyakṣam iti bhāvāṃśadhyāmalatvanivṛtaye // netrasaṃmārjanādīni vidadhannābhimanyate / bhāvān anuminomīti tathaivātrāpi buddhyatām // yathā ca ghanasauṣuptamohāvyutthitadarśanaḥ / svātmānam atha tatsthānaṃ vismaraty eva tat kṣaṇaṃ // atha prayatnasaṃbhāraprabuddhavimalasvadṛk / so 'ham asmīti manvānaḥ saṃvitteḥ paramārthataḥ // tatra sarvatra nātho 'yaṃ bhairavaś citsvarūpakaḥ / svātantryāt svaṃ vapur yāvad gūhate vivṛṇoti ca // tāvad ajñānam etasya vijñānaṃ copajāyate / tac ca sphuṭatayā sarvapratyakṣam iti manyatām // ghaṭaśabde śrute yā ca pṛthubudhnodarādidhīḥ / tatrāpi khalu samketasmaraṇādi tathāvidham // yathā ratnaparīkṣāyāṃ svāṃ saṃvittiṃ sphuṭātmikām / samvidantarasaṃghātais tiṣṭhati pratibodhayan // tataḥ prabuddhacaramasphuṭasaṃvittiyogataḥ / ratnatattvaṃ vibhāty atra nopayoge 'nyasaṃvidām // tāḥ paraṃ tatprabodhāya kāraṇatvaṃ vitenire / tasyaivāvabhāsayoge hi na tāsām upayogitā // bālavaikaṭikajñānadṛṣṭāntād īdṛśāt svayam / śābde 'pi khalu vijñāne sphuṭaivaikā prakāśadhīḥ // atas tathāvidhe śabde śrute yat samanantaram / arthāvabhāsane seyam iyatī matir īdṛśī // arthaḥ sa tāvāṃs tatrāste ghaṭapūrvāparāṃśavat / nanv asau ghaṭa ekaḥ syād avayavyātmakas tathā // na tu śabdārthayor aikyaṃ tat kathaṃ sāmyam īdṛśam / aho bhedagrahābhyāsatimirāvilalocanaḥ // sadyuktyañjanayoge 'pi na dṛṣṭiṃ vimalāṃ gataḥ / abhinno bhagavān eṣa bhairavo bhogyabhoktṛtām // ātmany evānusandhāya sarvadā pūrṇavigrahaḥ / iti prasādhite pūrvaṃ kaḥ praśnasyāsya saṃbhavaḥ // tad evam upamānādāv api mānāntare sphuṭam / saṃvitpratyakṣarūpaiva sarvatra pratibhāsate // andho 'pi sparśaśabdādyais tattadrūpaṃ vilokayan / sphuṭatām eva tāṃ tāvat saṃvetti sa tathāvidhām // evaṃ jātijaḍā rūpasparśādyair abhimanvate / sphuṭam eva hi bhāvāṃśaṃ teṣāṃ nājñātadhīḥ kvacit // iyaṃ lāvaṇyasarasī tāruṇyodyānakaṇḍalī / iti tuṣyati jātyandhas tadaṅgaparimarśanāt // aho nu sadalaṃkāraṃ gāyatīti jaḍo janaḥ / gātur mukhaṃ vilokyaiva tāvatā parituṣyati // iti pratyakṣam evaikaṃ niḥsapatnaṃ vijṛmbhate / tad asya phalacintādi kartuṃ prastūyate manāk // tad eva khalu vijñānaṃ parimarśarasātmakam / tasmād bhedakathā naiva phalaṃ prati susaṃgatā // hānādidhīḥ phalaṃ vāstu tasyā apy atha bhāsanāt / yadi vā svaprakāśaiva saṃvittiḥ pāramārthikī // tad eva paryanthaphalaṃ sarvatraiva suniścitam / hlādādikaṃ phalaṃ mukhyaṃ yat sarvatreha gīyate // tatsvasaṃvidi viśrāntim abhyeti bharitātmani / tad evam idam adhyakṣaṃ sarvataḥ pravijṛmbhate // etadabhyāsaniṣṭḥasya keva siddhir na jāyate / brahmādibhāṣitaśrautapraunmukhyena kalādikāt // dūrāc chravaṇavijñānam acirāt saṃpravartate / manodṛṣṭe 'pi bhāvāṃśe sphuṭavṛttyudayo hy alam // svavimarśabalākrānte kiṃ citraṃ yadi jāyate / spandaśāstre tathā coktaṃ sāvadhāne 'pi cetasi // bhūyaḥ sphuṭataro bhātīty alaṃ bahulavistaraiḥ / itthaṃ pratyakṣam evedaṃ viśvaṃ yat parameśituḥ // tat tato 'py avibhinnasya mātṛvargasya tat tathā / na ca pratītisāṃkāryaṃ tathā bhāsanayogataḥ // pratyakṣe 'pi same sāmyaṃ no ghaṭāghaṭasamvidoḥ / itthaṃ pratyakṣam evedaṃ niḥsapatnaṃ vijṛmbhate // tato na bhidyate cārthaḥ pratyakṣādvaitam īdṛśam / idaṃ sandhānakalikāpariniṣṭhitabuddhinā // ācāryanarasiṃhena pratyakṣādvaitam ucyate / anumānapramāṇatvaṃ viśvasmin kaiś cid ucyate // tathā hi devaḥ sarvajño nirvikalpasvabhāvakaḥ / sa cādhyakṣasvabhāvo 'pi nāyāti vyavahāryatām // avikalpe vikalpātmā vyavahāraḥ kathaṃ kila / vikalpena ca sarvo 'yaṃ vyavahāro 'vatanyate // sa eva cānumānaṃ syāt tasyaitāḥ parikalpanāḥ / pakṣataddharmatadvyāptitatpratītyādayo 'khilāḥ // vastutas tv eka evāsau pratyayaḥ pāramārthikaḥ / nanv adhyakṣaviyoge syād anumānaṃ kathaṃ yataḥ // tatpratyakṣaparicchinnapratibandhanibandhanam / satyaṃ kiṃtu ya eko 'sau devaḥ sarvajñatāspadam // tadāveśavaśād eṣā vyāptir bodhe 'vakalpate / anyathā vahnidhūmādi tadabhāvādivedanam // anvayavyatirekātmā na syād yugaśatair api / ata eva hi mukhyasya mānasya sadṛśatvataḥ // anumānam iti proktaṃ vyavahārapravartanam / tad evam ete mātāraḥ sarvatreśvarasaṃvidam // upajīvitum āyānti mātṛbhāvaṃ na cānyathā / ajño hi jantuvargo 'yaṃ kathaṃ tadaniveśataḥ // jñasvarūpatvam āpnoti tad vinā mātṛtā kutaḥ / tasmād saṃvidi yogo 'sya sa ca nānena durlabhaḥ // vastuto hi na kaś cit sa savinnātho hy asau tathā / tad evaṃ pakṣam īśānapratyakṣākṣiptavṛttikam // sāpekṣaṃ paratantre ca pāśavaṃ mānam ucyate / ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ // īśvaraprerito yātīty ata eva munir jagau / evam īśvarasāpekṣānumānaikapramāṇatā // nirṇītā lolaṭākhyena guruṇā lokasaṃmatā / anyas tadgṛhya evāha satyaṃ vādhyakṣasaṃvidaḥ // vyavahāre 'sti mānatvam anumā tu kathaṃ pramā / sulabhavyabhicārāyām anumāyāṃ viniścitaḥ // viśaṃśramītu ko nāma parīkṣakatayā sthitaḥ / anvayo vyatirekaś ca yaḥ sapakṣetarasthitiḥ // ādidṛṣṭas tadātve no viniścayavidhāyinau / yais tu tasmād apāsyeta pakṣadharmādidūṣaṇāt [ṇam] // varcaskakūṭe śuddhiṃ te kuryuḥ pāṃsukaṇoccayaiḥ / tasmāt saṃśaya evāyaṃ pravṛttyaṅgatayā sthitaḥ // sa eva bhedābhāsitvān māyeti paribhāṣyate / māyeva ca paśūnāṃ syān mānaṃ māyācidātakam // tarko vāpy ekapakṣāṃśasthitisaṃbhāvanātmakaḥ / arthānarthabalīyastvāt pravṛttau [ttyai] vā nivṛttaye // prabhaviṣṇuḥ sa eveti kim anyair mānaḍambaraiḥ / pramātā śiva evaiko yasyedaṃ svāṅgam īdrśam // meyatvena samābhāti sarvato niścayātmakam / anyaḥ punaḥ paśuḥ sarvaḥ saṃśayadhvāntamadhyagaḥ // saudāmanīdyutiprāyasaṃvitsamanurañjitaḥ / pakṣadvitayasatyānyabhāvānyatamaniścayam // vindāna eva labhate nātra rūḍhiṃ kathaṃ cana / tad evaṃ tarkataḥ sarvo vyavahāra iti sthitam // aśuddha saiva vidyeyam iti mānaṃ vidhīyatām / aśuddhir iyatī tasyā yad vastv ananusāritā // anye tv anarthino nāsti pravṛttir iti niścitāḥ / arthitvam eva sacivam ity evaṃ paryacūcudan // rāgasya mānatām itthaṃ prāhur anyātmavedinaḥ / anye tv āhuḥ saṃśayo 'pi na nāmāniścite gaje // śaktatve sati jāyeta rāgo vāpi pravṛttaye / tataḥ svāṃ kartṛtām īṣad ālocya janatāḥ sadā // pravartanta itītthaṃ syāt kalāyā eva jṛmbhitam / tenārthaḥ sa tathā vāstu mā vābhūt svātmanas tayā // manvānaḥ kartṛtām eṣa sarvatraiva pravartate / anye tv āhur anādir yo vyavahāraḥ kriyātmakaḥ // niyatiḥ saiva viśvasya pravartakatayā sthitā / sa eva cāgamo nāma vṛddhavyavahṛtikramaḥ // tataḥ samagra evāyaṃ dharmādipariniścayaḥ / na pratyakṣān nānumānād bhūyasā vipralambhakam // matir abhyeti viśvāsaṃ parīkṣāpakṣaśālinām / annaṃ kṣudhaṃ śamayate tṛṣaṃ vārīti bālakāḥ // anyataḥ pariniścitya tathātvānatiśaṅkinaḥ / anyadākṣādike 'py arthe tata evādyamānataḥ // labhante niścayaṃ samyag āgamākhyāt parīkṣakāḥ / tathā ca munir āhedaṃ puṇyaṃ pāpam iti dvaye // śāstraprayojanaṃ svalpaṃ nāgamasya prayojanam / āgamo hi na nāmaiṣa pustakagranthasaṃcayaḥ // kevalaṃ prathitābhikhyo 'nādir vedādikaḥ kila / kiṃ tu prasiddhir evāsau sā ca śabdasvarūpiṇī // yā sarvadarśaneṣv eva na jātv āyāty apohyatām / chāgaiś caityo jaṭā bhasma bhikṣā daṇḍaḥ kamaṇḍaluḥ // jālaṃ taptaśilā śmaśrukeśalomaviluñcanam / agnir edhā iṣṭakaughacayanaṃ gṛhamedhitā // ityādisarvaśabdānāṃ prasiddhiprakramād ṛte / ko 'bhyupāyo 'rthataḥ kḷptatadanyārthāvabodhayoḥ // ittham āgama evāyaṃ pramāṇam iti dhīdhanaiḥ / uktaṃ satyaiva vāg aiśī prasiddhir avigānataḥ // prasiddha āgamo loke yuktimān athavetaraḥ / vidyāyām apy avidyāyāṃ pramāṇam iti tat sthitam // prāmāṇyaṃ niyateḥ śrīmadbhūtajāntanivāsinām / anye tv āhur viśeṣo 'yaṃ kālo nāmābhivartate // sphuṭabhāvasvabhāvo 'sau vartamāno 'bhivartate / vṛttasphuṭasvabhāvāṃśas tadā tv asphuṭatāmayaḥ // bhūtaḥ kāraṇakḷptyā tu bhāvy asau parikalpyate / sa cāyaṃ na svatantro 'sti kaś cid anyonyasaṃśrayāt // anavasthānato rūpaparāvṛttyavalokanāt / iyattārūḍhyabhāvāc ca mātṛmeyobhayāśrayāt // nirupādhikatadrūpapratibhānaviyogataḥ / ekānekadhruvānityasvarūpānupapattitaḥ // ekasyaikopadher aikyāt tirodher (?) upadherapi / kriyāyāḥ svagate bhede kālasyānupayogataḥ // tatkṛte 'nyonyasaṃśrityānyakṛte 'py anavasthiteḥ / aupādhikabhidāvṛtter asatyatvād avāstavāt // kāryasyānupapattitvād ekasyānupayogataḥ / citaś ca sphuṭatādattavartamānasadātvataḥ // bhūtabhāvilayāt tasmād vartamānalayād api / cinnātha eva devo 'sau kālam ābhāsayaty alam // tad asya kālābhāsākhyā citsvarūpasya saṃsṛtiḥ / svabhāva[svābhāsa]garbhā bhāveṣu bhāvābhāvamayī svake // rūpe sthitiḥ pramātṛtvasamullāso 'bhidhīyate / idaṃ na yad ahaṃ cāhaṃ yan nedam idam apy adaḥ // yan nedam iti citreyam abhāva[ābhāsa]syaiva mānatā / parā pramātṛtā yāsau śuddhā tasyāṃ pṛthaksthiti // na mānam astīty atrāṃśe kiṃ tayā praviviktayā / yas tu sāṃsāriko mātṛbhāvaḥ sarvo 'yam īdṛśaḥ // tatrābhāva[sa]sya mānatvaṃ sa ca kālaprasādataḥ / tathā hi paripūrṇo 'sau sarvasarvātmarūpadhṛt // kva mātā kva ca vā mānaṃ kva ca meyo 'vatiṣṭhatām / mātrādīnāṃ hi satyatve na syād āpekṣikī sthitiḥ // meyād eva ca mātrāder bhāvo jātu prakalpate / anyonyarūpasyālābhe lābhe vā tadayogataḥ // sarvatrātiprasaṅgāc ca sarvajñatvādiyogataḥ / yugapac cāpy anullāsāt tattvasyānupakāriṇām // anyameyādijanite mātṛtvādau tadanyataḥ / tadbhāvasyāpy anutpannasamatvenaiva saṃsthiteḥ // tasmād pūrṇaś cidātmāsau śivaḥ svāṃśaṃ vikhaṇḍayan / nāham ityādibhedāṃśa idam apy avakalpayet // tadanyasarvapūrṇatvam aham ātmani tāvati / tato 'nyato 'pi saṃhartā jāyate nāham ity api // ubhau tau idam aṃśau cāpy apohati parasparam / buddhistham idam aṃśaṃ svaṃ svāham aṃśe tirodadhat // āste na drāvayaty enaṃ vastrāvṛtaghaṭādivat / tad eva buddhisaṃsthāt tu samayāgrathitād atho // idam antarasaṃghātād ahamaṃśavyapohinaḥ / ahamaṃśād idantaughavyapohād aham antarāt // vyapohātsvāhamo 'nyānyāhaṃvyapohasya bhāsanam / ṣaḍdevatāḥ śūnyarūpā yadāśritya pravartate // tad evedam iti jñānaṃ vikalpa iti gīyate / sa kālaḥ kalyate yena viśvaṃ nijakalodayāt // tad atrāṃśe ya eṣo 'sti bhāsāṃśaḥ svaprakāśakaḥ / bhāvarūpatayā so 'yaṃ sarvānuprāṇanātmakaḥ // na mātāsau na vā mānaṃ na ca meyaṃ nirucyate / yas tv asau śūnyatāyogād abhāvo rudradaivataḥ // sa eva mānatām eti yadyogān mātṛtābhāvi[va]taḥ / mānāc ca pṛthaṅmeyam ity evam upapāditam // itthaṃ kālasya mānatvaṃ pratipede 'tra kaiś cana / ye śrīmadbhavatītyākhyagurupādopasevinaḥ // tad itthaṃ puṃsi ciddharmavibhavāmodaśālini / mātṛtvadāyi yat proktaṃ ṣaṭkaṃ kañcukasaṃjñitam // tad ekaikasya mānatvaṃ ke cana pratipedire / anye tv ekasya sarvānyasacivasyeti manvate // anye kadāpi kasyāpi kathaṃcit kva canetyādi / anye dvayor dvayor anye trikadvayaniyogataḥ // anyonyānugrahād anye bodhenānyonyato 'pare / anye tu guṇasāmyātmaprakṛtim eva mānatām // mukhyatvena viduḥ suptamattamūrcchādidarśanāt / sa yatraiva pramātāyaṃ yataḥ supta iva sthitaḥ // saivāsya mātṛtā mānameyayor apravedanāt / anyonyam avikāryatvāt prasupte 'pi tathāvidhe // kevalaṃ prakṛtiḥ seyaṃ jānāmīty abhimanyate / tatra mukhyaṃ tu yan mānaṃ yatpuṃsaivānudarśanam // tac ca śuddhaṃ nirvikāraṃ sadasadrūpatojjhitam / itthaṃ ke 'py abhimanyante sāṃkhyakañcukasaṃśrayāt // vayyābhidhānasya guror gṛhe jñānopajīvinaḥ / anye dhībhūmim evāhur draṣṭṛdṛśyoparāgiṇīm // pramāṇaṃ pāramarṣeyāḥ kecit tadvṛttisaṃcayam / dharmādikāṣṭasaṃkhyātaṃ dharmajātaṃ pare viduḥ // anye 'haṃkāram evāhuḥ kecid dhiyam atho manaḥ / kecid tritayam evedaṃ samaṃ sarvatra manvate // anye daśānām ekaikam indriyāṇām prapedire / kecit samastāny etāni sarvatrākūṭavṛttitaḥ // andhasyāpi hi tat kiṃcidrūpāyatanam asti yat / vikāram ekaśrotraspṛg akṣāntarasamasthiti // prabhātaṃ pravilīnābhranabhomaṇḍalamaṇḍitam / ity ākarṇya parāṃ tūṣṭiṃ yāty andho haimane dine // yady apy anumimīte 'sau śītavāraṇajaṃ sukham / tathāpy asya svasaṃvittir na rūpānavabhāsinī // anye tanmātrarūpāṇāṃ mānatvaṃ pratipedire / cakṣūraśmis tv asaṃsparśa ityādividhiyogataḥ // adṛśyatvaṃ cakṣurāder ata evopapadyate / yoginaḥ praty adṛśyatvaṃ jātucin nopapadyate // anye tu sthūlabhūtānāṃ jyotiṣāṃ mānatāṃ jaguḥ / meyasyāpi pramāṇatvam apare pratipedire // yato bhavati mātṛtvaṃ tatpramāṇam iti sthitiḥ / tadghaṭādyaiś ca yat tasmāt te 'pi mānam iti smṛtāḥ // laukiko vyapadeśaś ca naiva vastvanusārataḥ / sa hīcchāmātrakḷptatvāt prāyeṇaivopacārikaḥ // kathaṃ jānāsi bhoḥ so 'haṃ jānāmīti ca coditaḥ / ghaṭenānena dṛṣṭena jānāmīty abhibhāṣate // tasmān meye 'pi mānatvaṃ na hi nāma na laukikam / abhedavāde mūlasthe virodho 'pi na dūṣaṇam // ye tu pramāṇam āhus tatsāmagrīṃ tair api sphuṭam / arthāder mānatābhīṣṭā sā saṅghe 'py anyathā kutaḥ // anye tu sarvasyaiveyattāttabhedasya mānatām / kramoditāṃ hi sarvatra kvacic cāpy akramoditām // kvacit kramākramagrāsaparipūrṇatvabandhurām / manvate tanmataṃ tāvad diṅmātreṇopadarśyate // prathamaṃ meyayogena jhaṭiti pratibhāsinā / anyārthadṛśyabhiprāyapracchanenaiva sarvataḥ // mātṛtvaṃ caramaṃ tatra cakṣuṣaḥ pravijṛṃbhaṇam / tato mano 'haṃdhīvargavijṛṃbhāntaḥsamujjvalam // tataḥ pauṃsnābhisaṃśuddhasaṃvidullāsaśālitā / tataḥ kālakalārāgayatyavidyāniśāḥ kramāt // anyathā vā samaṃ vāpi dvandvayogena vā triśaḥ / sarvaśo vā catuṣpañcayogenāpy āṇave pade // abhāvakartṛtāsaṅgasiddhitarkākhyasaṃśayāḥ / tatrāpi nanu jāyante tattatkramavicitritāḥ // tatpṛṣṭe cāvikalpāsau śuddhaiśvaryāvabhāsikā / vidyā pramāṇatām eti paryantapramitisthitau // tataḥ sadāśivodārajñānecchāśaktisaṃśraye / sa mātā pūrṇatām eti śaktyantādhvasunirvṛtaḥ // itthaṃ pūrṇaṃ pramātṛtvaṃ yataḥ samavabhāsate / tadanyatamabhāgāṃśatirodhānaviyogajāḥ // saṃvidaḥ sphuṭatānyatvabhedān niḥsaṃkhyatāṃ gatāḥ / ata eva hy ajānānaiḥ śivaśāstroditāṃ sthitim // sphuṭāsphuṭādisaṃvitsu smṛtyasmṛtyādigocare / sauṣuptādiṣu śīghratve yuktyāmarśādyasaṃbhavāt // manovadhānaṃ saṃskāro dharmādyadṛṣṭakalpanam / ity ete hi sphuṭaṃ śabdā nātra ko 'rthas tatri ... mā // ūrdhvordhvatattvavrātasya mānatve ca nirūpite / adharādharatattvāṃśo meyatām avalambate // na cātrāsti kramaḥ kaś cid vyavadhāne hi saṃbhavāt / na hi vidyā na bauddhī tām ālocayati saṃvidam // vidyā vivektrī proktā hi buddhipṛṣṭasamāśritā / prakāśātmavapur bāhyam akṣam ālocanātmakam // saṃkalpārthaṃ manaḥ prāhur abhimantrīm ahaṅkṛtim / niścetrīṃ ca dhiyaṃ tatra vidyāṃ cāpi vivecikām // tatraiva rañjakaṃ rāgaṃ kalāṃ śaktatvadarśinīm / kālaṃ vyavacchit kartāraṃ niyatiṃ ca niyāmikāṃ // āmṛśantīm anyamātṛsādhāraṇyāvabhāsikām / grāhyamaṇḍalatadgrāhinānārūpāvamarśinīm // māyāṃ pūrṇatvasaṃbhogapracyutikṣobhakāriṇīm / sadvidyāṃ pūrṇaviśrāntidāyinīṃ suśivātmikām // jñānanirbharabhāvāṃśasvarūpaparimarśikām / icchāśaktiṃ pramātraṃśapūrṇabhāvāvabhāsikām // āśritya paripūrṇo 'yaṃ mātṛbhāvo vijṛmbhate ṝü / prakāśālocane pūrvaṃ saṃkalpābhimate tataḥ // niścayānudṛśau paścād vivekāsaṅgitādvayam / kartṛtāsthāvyavacchedaḥ sādhāraṇyāvabhāsanam // nānāvimarśāprakṣobhapūrṇameyapravedanam / pūrṇamātṛtvasaṃvittir bhairavībhāva eva ca // itthaṃ ṣoḍaśadhā meyamayaṃ yāvat prakāśayet / tāvad vijñānacandro 'sau prokto dvyaṣṭakalāsthitiḥ // anuttarā sthitiḥ pūrvam ānandeccheśanāny ataḥ / udayaś conatāveśa iti ṣaṭkaṃ vyavasthitam // anuttarāt samārabhya jñānaśaktyantam īdṛśam / icchaiva tu kriyāśaktim īśanena samāsthitā // prakāśasthitileśāṃśaṃ gṛhṇatī ṣaṇṭhatāṃ gatā ṝü / icchādi yac ca tatpūrvānuttarānandasaṃgateḥ // tadādiśleṣayogena saṃdhyakṣaracatuṣṭayam ṝü / tataḥ svarūpasaṃvittilābhād bindvādikā sthitiḥ // tataḥ samagrasaṃdarbhabharitākārarūpiṇi / visargaḥ kila śākto 'sau vikṣepa iti yaḥ smṛtaḥ // visargasyaiva viśleṣa iti saptadaśī kalā / kvacid aṣṭādaśī saiva punaḥ prakṣobhayogataḥ // anuttarasyākārasya parabhairavarūpiṇaḥ / akulasya parā yeyaṃ kaulikī śāktir uttamā // sa evāyaṃ visargas tu tasmāj jātam idaṃ jagat ṝü / tasya prakṣobhayogyatvaṃ prakṣobhakalanodayaḥ // prakṣobhapūrṇatābhāvāt tadakulakramonatā / iti ṣaṭkasvarūpātmavimarśāndolanoditam // anuttarasvabhāvatvād ādyasyaiva vijṛmbhitam ṝü / sa eva bhagavān antar nityaṃ prasphuradātmakaḥ // antaḥsthasarvabhāvaughapūrṇamadhyamaśaktikaḥ / svecchākṣobhasvabhāvodyajjagadānandasundaraḥ // nityaṃ sphurati saṃpūrṇavisargarasasundaraḥ ṝü / śivaśaktyoḥ sa saṃghaṭṭaḥ sneha ity abhidhīyate // atraiva pūrṇavaisargapade labdhuṃ praveśanam / lehanāmanthanetyādisaṃpradāyam upāsate // tathā hi madhyamāṃ nāḍīm adhiṣṭhāyākhilaṃ vapuḥ / prāṇayat paramaṃ tejaḥ prakṣubdhāmṛtamadhyataḥ // visṛṣṭirūpatāṃ gacched yāty ānandacamatkriyām / apūrṇā kevalaṃ sā tu pūrṇā tu bhagavanmayī // tena vaisargikī śaktir ekaiveyaṃ prajṛmbhate / visarga eva prakṣubdhaḥ prayatnadviguṇatvataḥ // hakāro nāma viśveṣāṃ vyañjanānāṃ prasūtikṛt ṝü / sa eva ca punarbinduyogāt svām eva bhūmikām // anuttarām āśrayate so 'haṃbhāva iheṣyate ṝü / atraivāvarṇajaḥ kākhyas tadanyaś ca ivarṇajaḥ // tata eva hi rephāṃśacchāyopādher ṛvarṇataḥ / ṭavargas tata evātha dharāc chāyopadhikramāt // tavargas tatparaḥ paścād uvarṇādyaralāś ca vaḥ / ivarṇavargāc covarṇāt krameṇety ata eva hi // antaḥsthā ity aśītāś ca ivarṇād dviprabhedaśaḥ / śaṣasānāṃ samudbhūtiḥ śuddhopādhikalāyujaḥ // icchāyā eva viśvo hi prasavo bahudhā sthitaḥ ṝü / ata eva hi sasthānabhāvo yuktatvam arhati // jīvasyaiveyam āśyānasthitir yonyatmikā yataḥ / saivānuttaradevasya śaktir atra nirucyate // tatraivantaḥsthatattvāni parāvāgbhūmikākramāt / avarge śivatattvaṃ tu kādau hānte śivāntakam // iti saṃpuṭayogo 'yaṃ triṃśakārtho nirūpitaḥ ṝü / evaṃ pūrṇānavacchinnā ciddevī syād yadi sphuṭam // sarvam asyāṃ bhaved eṣā sarvatra ca tathā bhavet ṝü / yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati // tasyāhaṃ na praṇaśyāmi sa mametyapi tan muniḥ / abhāṣatārjunācāryavacasā tatra tatra ca // saṃvidātmā hi vicchinno yadi syāt sarvabhāvataḥ / bhāva eva bhaved eṣa svalakṣaṇaghaṭādivat // ataś ca saṃvitsaṃvittvahāner eṣā praṇaśyati / palāyate hi cit sā ced vyavacicchedayiṣyate // nijottamāṅgcchāyeva svapadākramaṇakrame / yac ca sarvaṃ mayi proktaṃ na paśyati mahājanaḥ // sa sarvamadhyavartitvān mayi tāvat pratiṣṭhitaḥ / evaṃ prakāśāniṣṭhatvād asyāsatsamatājuṣaḥ // praṇāśa eveti muniḥ provācobhayavartmanā / eṣa vastukramas tāvad yo 'yaṃ saṃpuṭa ucyate // tata eva samastādhvakalitāsanasadmani / saṃvid ādheyatāṃ prāptā punar ādhāratāṃ gatā // uktaṃ cānuttare yāge punar evāsanaṃ / \hspace{3cm} tataḥ / atra tu pravivikṣūṇāṃ jñaptikramavaśān muniḥ // ūcivān bhagavān eva viśvaṃ tan nānyatheti yat / abhinnasaṃvitsvātantryaṃ bhāsate bhedavartmani // upadeśyopadeṣṭṛtvavyavastheyaṃ pratāyate / svātmaiva hi gurur devaḥ para ity abhimanyate // svodīritāni vākyāni paroktānīti manyate / pratipādyaṃ ca yad vastu yena ca pratipādyate // tat sarvam ātmarūpaṃ hi bhedenaivābhimanyate / yathā svapnapadāvasthām upadeśaparamparām // ākarṇayaj jaḍo jantur anyoktam abhimanyate / tathaiva jāgradgarbho 'yaṃ vyavahāraḥ samastakaḥ // ko bhedaḥ svapnajāgratsu tarhi syād iti cet punaḥ / bhaṇiṣyate 'tha vā nāthe svatantre kin na bhāṣitam // evaṃ jñaptikrameṇaiva bhedo vidhyanuvādayoḥ / sarvaṃ devo 'tha vā devaḥ sarvam ity ekam eva hi // vastutaḥ kumbhaghaṭavad viśvaṃ paryāyamātrakam / vācya eṣāṃ tvam eveti tac chrīnārāyaṇo 'bhyadhāt // nanv abhede kathaṃkāraṃ kḷptir vidhyanuvādayoḥ / yo danturaḥ sa caitro 'yam iti danturam āditaḥ // anūdya caitra ityaṃśo yadi nāma vidhīyate / tad danturo 'nyaś caitrāc caitraś cānyas tataḥ katham // ghaṭaś caitra itīdṛkṣā na syād vidhyanuvādatā / tasmād ya eva caitro 'sau sa dantura iti sthitiḥ // vāstavī jñaptimātrottho vidhir vidhyanuvādayoḥ / ajñātaparyāyapadasthitīn prati prayujyate pādapa eṣa bhūruhaḥ / kumbho ghaṭaś ceti tathaiva bhaṇyate maheśvaraḥ sarvam idaṃ jagat tv iti // itthaṃ saṃpuṭayogena paripūrṇā hi yā sthitiḥ / yasyāṃ saṃhārasṛṣṭyaṃśaśatāny antaḥsthitāny api // tām eva bhāgaśaḥ ke cid upāsitumanas tayā / ekādidviguṇatvotthacatuḥṣaḍdvādaśādibhiḥ // saṃviccakramayair bhedair bhindate vividhaiḥ kramaiḥ / ekā saṃvid dvidhā saiva dṛkkriyātmā tridhātha sā // pronmeṣaśaktisācivyāc caturdhāpy atha gīyate / cicchaktyānandarūḍhyā tu pañcadhāsau prabhāṣyate // ṣoḍhā tu svaraṣaṭkoktasaṃviccarcāvicāraṇāt / yāvad dvādaśadhā saṃvitsṛṣṭyādau tulyagocare // ekaikaśas tryātmakatvāt traye vā cāturātmyataḥ / sṛṣṭiṃ kalayate saṃvit tatrābhyeti ca raktatām // sthitināśaṃ kalayate kvāpi śaṅkāṃ prakalpayet / tāṃ saṃhṛtya ca bhāvāṃśaṃ saṃhārāt svātmanaḥ punaḥ // saṃhartrītvaṃ carcayate tadantaḥ puṇyapāpayoḥ / na drutaṃ na nirodhaṃ vā svasvātantryeṇa vāñchati // evaṃ bodhāṃśakaraṇamarīcīcakram ātmani / grasamānā saṃharate pramāṇāṃśasthitān ravīn // tataḥ kalpitamātraṃśaṃ saṃhṛtyākalpite hṛdi / tatsarvātītam apy antar anavacchinnadhāmani // nayet tan nayanadvārād viśvaṃ yāvat tathā nayet / tataḥ sṛṣṭiṃ ca kalayed ityādikramayogataḥ // dvādaśāram idaṃ cakraṃ sarvadā parivartate / yasyaitāḥ sthūlamātratvaṃ māsarāśyādisaṃpadaḥ // akramakramavaśād dviśas triśo bhūriśo 'tha vividhaiḥ kramākramaiḥ / cakram etad uditaṃ vijṛmbhate meyamānamitimātṛbhakṣakam // etaccakragatānantakiraṇārāsamāśrayāt / cakrabhedo na saṃkhyātuṃ kadācid api śakyate // yathā hi varhiṇaḥ patre sitapītāruṇādikam / pronmiṣan nimiṣac cātra bhāsate 'py atathātmakam // tathānunmiṣitālīnasūkṣmasaṃvitsunirbharaḥ / cakreśo bhāti nimiṣatpronmiṣadvṛtticitritaḥ // tat kasyāpi nimeṣeṇa kasyāpy unmeṣayogataḥ / ekāracakrāt prabhṛti sahasrāraṃ vivartate // tad asaṃkhyānam atha vāpy anyonyāśritagarbhakam / na vā tac cakram atha kiṃ vyomaivaikaṃ vijṛmbhate // tad apy anantasaccakragarbhaṃ vāpi vibhāsate / anantavyomagarbhaṃ vā mahāvyomaikam ucyate // yathā vyomaivaikaṃ kacati sitanīlāruṇatayā yathā caite meghāḥ punar atha tathā bhānti bahudhā / tathā saṃvittattvaṃ kalanaparisaṃkhyāvirahitaiḥ svatantraṃ svākāraiḥ sphurati na ca te ke cana tataḥ // iti tattvam idaṃ nyarūpayan mama nātho hṛdayasthitaḥ svayam / pratipadya vicitrarūpakam gurusaṃtānaparamparāyitam // tad amutra naye na ye prarūḍhiṃ pratipattuṃ kṣamatām upāśrayante / nanu tatpratibodhanāya devo vividhāṃ maṇḍalakalpanām avocat // bālo yadvat rekhayā varṇajāte svaiḥ saṃketair yojyate tatkrameṇa / tadvanmudrāmaṇḍalair mantratantraiḥ pūrṇe svasmin yojyate dhāmny anarghe // atrāpi kiñcana vibhāti tadicchayaiva dūraṃ tathā savidham āśritatāratamyam / asaṃspṛg apy atha niraṃśapadapratiṣṭham itthaṃ kriyāpaṭalago bahudhaiva bhedaḥ // itthaṃ pramāṇatābhāgi yat tattvaṃ hi nyarūpyata / parāparā bhagavatī seyaṃ bhāti tathā tathā // tad atraiva parāṃśo yaḥ sa mātraṃśo 'paraḥ punaḥ / meyāṃśa iti tat pūrvam evāsmābhiḥ prakāśitam // mātraṃśo 'pi pare bhāge bahudhā yat sthitas tataḥ / parāparatayodriktaḥ paro mantreśarūpakaḥ // udriktāparabhāvas tu mantra ity abhidhīyate / parāparas tu yo mātā samudriktaparāparaḥ // sa vijñānākalaḥ proktaḥ prabuddhaparabhāvakaḥ / aparodrekayogena sa eva pralayākalaḥ // aparaḥ kila yo mātā sakalaḥ sa tu bhāṣyate / parāparādibhedena tasyāpi bahudhā sthitiḥ // vicāryamāṇā niḥsaṃkhyān mātṛbhedāṃs tanoty alam / mukhyatvena tu saptaiva mātṛbhedāḥ prakīrtitāḥ // pramāṇāṃśe patanty eva teṣām eva svaśaktayaḥ / vyāpārayogitaivaiṣā śaktitvam iti manmahe // yac ca vyāpriyamāṇatvaṃ karaṇatvaṃ tad eva hi / evaṃ ca śaktimacchakktibhedān mātṛpramāṇajāḥ // caturdaśasvarūpaṃ ca prameyam iti bhāṣyate / mātā mānaṃ ca meyaṃ ca yata ekaṃ prakīrtitam // tataḥ pañcadaśātmaikam ekaṃ prakṛtipañcitam / tatrāpy ekaikaśo bhede nijatattvasvarūpiṇi // saṃkṣepavistarakṛtaṃ bhedānantyaṃ pratāyate / punar jalādimūlāntabhedasaṃkalanakramāt // bhūyān bhedaprabhedottho vaicitryavisarodayaḥ evaṃ dharātaḥ prabhṛti pradhāna - tattvāntam uktaṃ daśapañcadhaiva / puṃsaḥ kalāntaṃ sakalaḥ svarūpa - bhūto na mātā na ca mānarūpaḥ // trayodaśātmatvam ato 'tra niṣṭhitaṃ niśi svarūpaṃ tu bhavel layākalaḥ / madhye tu vijñānakalasvarūpatā vidyāpade mantragatasvarūpatā // aiśe mantreśavargasthitir atha suśive dhāmni tannāthaniṣṭhā pūrvaṃ pūrvaṃ ca tatra prakaṭayati nijāṃ mātṛmānavyavasthām / tenānanyapramātṛ sphurati śivapadaṃ svaprakāśaṃ sadaikaṃ mantreśeśānatas tu triśaramuninavatryakṣasaṃkhyāvibhedāḥ // śaktiś ca no śaktimato vibhinnā tenaiti no bhedam iyaṃ pṛthaktvam / amātṛtāyāṃ na ca śaktir asti tena svarūpaṃ na hi śaktiyuktam // dharātattvāvibhedena yaḥ prakāśaḥ prakāśate / sa eva śivanātho 'tra pṛthivī brahma tatparam // dharātattvagatāḥ siddhīr vitarītuṃ samudyatān / prerayanti śivecchāto ye te mantramaheśvarāḥ // preryamāṇās tu mantreśā mantrās tadvācakāḥ sphuṭam / dharātattvagataṃ yogam abhyasya śivavidyayā // na tu pāśavasāṃkhyīyavaiṣṇavādidvitādṛśā / aprāptadhruvadhāmāno vijñānakalatājuṣaḥ // tāvattattvopabhogena ye kalpānte layaṃ gatāḥ / sauṣuptāvasthitau yadvat te 'tra pralayakevalāḥ // sauṣupte tattvalīnatvaṃ sphuṭam eva hi lakṣyate / anyathā niyatasvapnasaṃsṛṣṭir iyatī kutaḥ // sauṣuptam api citraṃ ca svacchāsvacchādi bhāsate / asvāpsaṃ sukham ityādismṛtivaicitryadarśanāt // māyākarmasamullāsasaṃmiśritamalābilāḥ / dharādhirohiṇo jñeyāḥ sakalā iha pudgalāḥ // asyaiva saptakasya svasvavyāpāraprakalpane / prakṣobho yas tad evoktaṃ śaktīnāṃ saptakaṃ tataḥ // śivo 'vicyutacidrūpas tisras tacchaktayas tu yāḥ / tāḥ svātantryavaśopāttagrahītṛgrāhyarūpikāḥ // grahītṛbhāgodrekeṇa grāhyabhāgocchalatvataḥ / sapta sapteti yat tv ekaṃ jaḍamātraṃ narātmakam // tatsvarūpaṃ tatas traidhaṃ pratitattvaṃ vyavasthitam / kiṃ cārthe khalu nirgrāhye tuṭayaḥ ṣoḍaśa kṣaṇāḥ // sapādadvyaṅgulāveśāt pratyekaṃ parikalpitāḥ / tatrādyaḥ paramādvaitanirvibhāgarasātmakaḥ // antyas tu grāhyatādātmyān na pṛthak pravibhāvyate / upāntyas tatsvarūpasya grāhakaḥ paribhāvvyate // ādyaṃ ca saptakaṃ tatra nirvikalpakatāṃ gatam / kramonmiṣadvikalpāṃśacchāyācchādanakovidam // tad eva śivarūpaṃ hi paraśaktyātmakaṃ viduḥ / dvitīyaṃ saptakaṃ tatra parāparapadātmakam // vikalpa iti saṃgītam iti bhedo 'vabhāsyate / tad asyāṃ sūkṣmasaṃvittau kalanāya samudyatāḥ // saṃvedayante yadrūpaṃ tatra kiṃ vā vikatthanaiḥ / kramāt tu bhedanyūnatve tuṭīnām api yo mataḥ // vikalpasya ca nirhrāso nirvikalpopalakṣaṇam / yathā hi ciraduḥkhārtaḥ paścād āttasukhasthitiḥ // vismaraty eva tadduḥkhaṃ sukhaviśrāntivartmanā / tathā gatavikalpe 'pi rūḍhāḥ saṃvedane janāḥ // vikalpaviśrāntibalāt tāṃ vṛttiṃ nābhimanvate / vikalpanirhrāsavaśena yāti vikalpavandhyā paramārthasatyā / saṃvitsvarūpaprakaṭatvam itthaṃ tatrāvadhāne yatatāṃ subuddhiḥ // grāhyagrāhakasaṃvittau saṃbandhe sāvadhānatā / iyaṃ sā bhaṇyate tatra yatheṣṭaphalayogataḥ // ata eva hi tadbhedabāhulyād bhuvanāny api / vicitratvaṃ prayāntīti na cātikrama iṣyate // sakramākramam evedaṃ kālasya prākpradūsaṇāt / diśaś ca paramārthatvaṃ naiva yuktyopapadyate // pūrvāparapratītiṃ hi naikā sā kurute tathā / upādhibhedo no vastu tat kathaṃ sā prakalpyatām // yo hi yasmādguṇotkṛṣṭa ity ataḥ parameśvaraḥ / abhāṣata nijānandakḷptadikkālamaṇḍalaḥ // tad evaṃ tattvarūpe 'smin vicitre pravivikṣatām / upāyabhedāt traividhyaṃ samāveśeṣu varṇitam // anupāyaḥ śāṃbhavo 'sau cidupāyas tataḥ param / jaḍopāyas tv āṇavaḥ syāt sa cāpi bahudhā mataḥ // ajaḍe 'pi jaḍābhāsaḥ pārameśvaryayogataḥ / nāḍīkaraṇabāhyādes tena saṃvidupāyatā // tatrākṣavṛttim āśritya bāhyākāragraho hi yaḥ / tajjāgratsphuṭam āsīnam anubandhi punaḥ punaḥ // ātmasaṃkalpanirmāṇaṃ svapno jāgradviparyayaḥ / layākalasya yo bhogaḥ layakarmavaśān na tu // sthiro bhaven niśābhāvāt suptaṃ saukhyādyavedane / jñānākalasya malataḥ kevalād bhogamātrataḥ // bhedavantaḥ svato bhinnāś cikīrṣyante jaḍājaḍāḥ / turye tatra sthitā mantratannāthādhīśvarās trayaḥ // yāvad bhairavabodhāṃśapraveśanasahiṣṇavaḥ / bhāvā vigaladātmīyasārāḥ svayam abhedinaḥ // turyātītapade saṃsyur iti pañcadaśātmake / yasya yad yad sphuṭaṃ rūpaṃ taj jāgrad iti manyatām // tad evāsthiram ābhāti svarūpaṃ svapna īdṛśaḥ / asphuṭaṃ tu yad ābhāti suptaṃ tat tat puro 'pi yat // tritayasyānusaṃdhis tu yadvaśād upajāyate / sraksūtratulyaṃ tatturyaṃ sarvabhedeṣu gṛhyatām // yat tv advaitabharollāsi drāvitāśeṣabhedakam / turyātītaṃ tu tat prāhur itthaṃ sarvatra yojayet // layākale hi svaṃ rūpaṃ jāgrattatpūrvavṛtti tu / svapnādīti kramaṃ sarvaṃ sarvatrānusared budhaḥ // ekatrāpi prabhau pūrṇe citturyātītam ucyate / ānandas turyam icchaiva bījabhūmiḥ suṣuptatā // jñānaṃ tu svapnavṛttitvaṃ kriyā jāgrad iti smṛtā / atraiva yogabhūmyutthāḥ saṃjñāḥ piṇḍasthatādayaḥ // sarvatobhadratādyās tu prasaṃkhyājñāninirmitāḥ / ekaikatra catūrūpasadbhāvād vitate tataḥ // catūrūpatvam ekatra tritvaṃ paścād athaikatā / ekas tu bhairavo nāthaḥ prollasadviśvarūpakaḥ // ekaḥ śivādisakalaparyantasthitisaṃgataḥ / so 'yaṃ samasta evādhvā bhairavābhedavṛttimān // tatsvātantryāt svatantratvam aśnuvāno 'vabhāsate / so 'yaṃ mātṛsvarūpastho mantrādhveti vibhāvyate // pramārūpatayā so 'yaṃ varṇādhveti nirucyate / pramāṇarūpatām etya prayāty eṣa padādhvatām // pramāṇarūpatāveśam aparityajya meyatām / gacchan saṃkalpanayogāt kalādhvā mātṛsaṃgataḥ // śuddhe prameyatāyoge sa tattvādhveti gṛhyatām / tatsthaulyādhāratāyogād bhuvanādhveti varṇitaḥ // tathā hi cidvimarśena grastā vācyadaśā yadā / śivajñānakriyāyattamananatrāṇatatparā // aśeṣaśaktipaṭalīlīlālāmpaṭyapāṭavāt / mantrādhvā rabhasena drāk prāg udbhūtaḥ śivātmakaḥ // ucchalatsaṃvidāmātraviśrāntyāsvādayoginaḥ / sarvābhidhānasāmarthyād aniyantritaśaktayaḥ // sṛṣṭāḥ svātmasahotthārthadharāparyantavṛttayaḥ / svātmīye cidvilasite tāvato 'rthān nijātmani // āmṛśantaḥ pramārūpāṃ satyāṃ bibhrati saṃvidam / bālās tiryakpramātāro ye 'py asaṃketabhāginaḥ // te 'py akṛtrimasaṃskārasārām enāṃ svasaṃvidam / bhinnabhinnām upāśritya yānti citrāṃ pramātṛtām // asyām akṛtrimānantavarṇasaṃvidi rūḍhatām / saṃketā yānti cet te 'pi yānty asaṃketavṛttitām // anayā tu vinā sarve saṃketā bahuśaḥ kṛtāḥ / naiva cetasi viśrāntiṃ saṃketāntarayogataḥ // vrajeyur anavasthānān mūlakṣatikaratvataḥ / tatrāpi khalu saṃkete bālo vyutpādyatāṃ kutaḥ // tenānantas tv amāyīyo yo varṇagrāma īdṛśaḥ / sa cidvimarśasacivaḥ sadaiva pravijṛmbhate // tata eva ca māyīyā varṇāḥ sūtiṃ vitenire / teṣāṃ te khalv amāyīyā vīryam ity avadhāryate // tathā hi paravākyeṣu śruteṣv āvṛṇute nijā / pramā yasya jaḍo nāsau tatrārthe yāti mātṛtām // yasya tu svapramā bodhe praviśed bhedagarbhagā / māyīyavarṇapuñje sve sa pramātṛtvam ṛcchati // yathā yathā cākṛtakaṃ tadrūpam atiricyate / tathā tathā camatkāratāratamyaṃ prakalpyate // tadudrekamahattve tu pratibhātmani niṣṭhitāḥ / dhruvaṃ kavitvavaktṛtvaśālitāṃ yānti sarvataḥ // ata eva hi vāksiddhau varṇānāṃ samupāsyatā / teṣām eva tatas tena guptā guptena bhāṣitāḥ // tato yāvadvibhoḥ śaśvadviśrāntir yugapadbahūn / varṇān udṛṅkya bhogāṃśaparipūraṇasusthitān // tāvad eva padādhvāsau meyabhūmim upāśritaḥ / saṃsāramṛtasaṃketasaṃghāte prathamāṅkuraḥ // evaṃ prameyatā mātṛbhāvo mānatvam apy atha / ṣaṭtriṃśadātmanas tattvakalāpasyeti niścitam // tatra sarvaṃ vibhāty etat parameśitari dhruve / pratibimbasvarūpeṇa na tu bāhyatayā yataḥ // cidvyomny eva śive tattaddehādimatir īdṛśī / bhinnā saṃsāriṇāṃ bhāti rajjau sarpādikā yathā // yataḥ prāgdehamaraṇasiddhāntaḥ svapnagocaraḥ / dehāntarādir maraṇāt kīdṛg vā dehasaṃbhavaḥ // svapne tu pratibhāmātrasāmānyaprathanād balāt / viśeṣāḥ pratibhāsante na bhāvyante 'pi te tathā // sāligrāmopalāḥ kecic citrākṛtihṛdo yathā / tathā māyādibhūmyantalekhāś citrahṛdayaś citaḥ // nagarārṇavaśailādyās tadicchānuvidhāyinaḥ / na svayaṃ sadasadrūpakāraṇākaraṇātmakāḥ // ciraprarūḍhe niyame samucchedāt pravartanāt / arūḍhe 'pi svatantro 'yaṃ sthitaś cidvyomabhairavaḥ // ekacinmātrasaṃpūrṇabhairavābhedabhāgini / evam asmīty anāmarśo bhedako bhāvamaṇḍale // sarvapramāṇair no siddhaṃ svapne kartrantaraṃ yathā / svasaṃvidaḥ svatantrāyās tathā sargo 'pi budhyatām // cittacitrapurodyāne krīḍann evaṃ hi vetti yaḥ / aham eva sthito bhāvair bhūtaiś cinmātrakair iti // evaṃ jāto mṛto 'smīti janmamṛtyuvicitratāḥ / ajanmany amṛtau bhānti cittabhittau svakalpināḥ // parehasaṃvidāmātraṃ paralokehalokatā / kiṃtv akālakalāsaṃviddeśabhede 'py abhedinī // abhaviṣyad ayaṃ sargo mūrtaś cen na tu cinmayaḥ / tad avekṣyata tanmadhyāt kenaiko 'pi dharādharaḥ // bhūtatanmātravargāder ādhārādheyacarcane / ante saṃvinmayī śaktiḥ śivarūpaiva dhāriṇī // tasmāt pratītir evetthaṃ kartrī sā pratibhā śivaḥ / atra svātmani te tena śaktiḥ sādhārasaṃjñitā // sāṃkalpikaṃ nirādhāram api naiva pataty adhaḥ / svādhāraśaktau viśrānter viśvam itthaṃ vimṛśyatām // asyā ghanāham ityādirūḍher eva dharāditā / yāvad ante cidasmīti nirvṛttā bhairavātmatā // maṇāv indrāyudhe bhāsa iva nīlādayaḥ śive / paramārthata eṣāṃ tu nodayavyayayogitā // deśe kāle 'tra vā sṛṣṭir ity etad asamañjasam / cidātmano hi devasya sṛṣṭir dikkālayor api // jāgarābhimate sārdhahastatritayagocare / prahare ca pṛthaksvapnāś citradikkālamāninaḥ // ata eva kṣaṇaṃ nāma na kiṃcid api manmahe / kriyākṣaṇe 'pi hy ekasmin bahvyaḥ santi drutāḥ kriyāḥ // tena ye bhāvasaṃkocaṃ kṣaṇāntaṃ pratipedire / te nūnam anayā nālyā śūnyadṛṣṭyavalambinaḥ // tad ya eva sato bhāvāñ śūnyīkatuṃ tahtāsataḥ / sphuṭīkartuṃ svatantratvād īśaḥ sa parameśvaraḥ // tad itthaṃ parameśāno viśvarūpaḥ pragīyate / na tu bhinnasya kasyāpi dharāder upapannatā // uktaṃ caitat puraiveti na bhūyaḥ pravivicyate / bahubhiś cāpi bāhyārthadūṣaṇā pravyaracyata // nanv itthaṃ janmamaraṇe karmaṇaḥ phalayogitā / kathaṃ syāt kin nu pūrvoktaṃ citsvātantryaṃ suvisṛmtam // tathā hi citsvatantreyaṃ yathā bhāsayate tathā / satyaṃ bhāty akhilākāragarbhā sā ceti niścitam // ikṣau pratyaṇu mādhuryaṃ yathā sarvātmanā tathā / pratyekaparamāṇau hi sarvasṛṣṭimayī sthitiḥ // ajñātatattvamūlās tu vivadante 'tra ye budhāḥ / nūnaṃ nijamanorājyarakṣāyai te samudyatāḥ // prāṇe khe citi bāhye vā kutrāpīdam iti bhramaḥ / ajñatvāt tanniyatyutthasvātantryābhāvajṛmbhitaḥ // ataḥ svasaṃvidāmarśo janmatveneha bhāsate / purastāt tu na saṃvittiḥ svātantryocitarūpiṇī // prāktanī saṃvid eveha pūrvakarmeti bhāṣyate / tatsaṃvidbādhikā saṃvitkarmakṣayakarī tataḥ // akṛtaṃ ca yathā svapne mayā kṛtam iti sphuret / phaladā dṛśyate saiva vārtā jāgrati karmaṇaḥ // tathā ca prācyakarmaughaphalasaṃploṣaṇātmikā / yasyaikāpy uttarodeti saṃvit sa phalabhāṅ na hi // kiṃ cānyadbahusaṃvitsusphurattvādayaśo yaśaḥ / bhūyaḥphalavadākāśanadyambhaḥsiktabījavat // evam alpaphalaṃ karma svalpasaṃvedane sphurat / asphuran niṣphalaṃ tv eva nyāyaḥ so 'yaṃ svasaṃvidam // tatrāpy alpatvabhūyastve saṃvidāṃ ye prakalpite / te karmakartuḥ saṃvittirūḍhyā tadrūpabhāginī // yā ca (yasya) saṃvit svayaṃ tādṛkphalagarbhā na jāyate / nāpy anyaphalanirgrāhimātṛsaṃgatitas tathā // phalaveditur anyasya pramātur api saṃvidi / anyapramātṛsaṃkalpād yāvadante sa ko 'py alam // prabuddhaḥ sṛṣṭir akṣāyai sthitiśaktivijṛmbhakaḥ / vidāḥ sma saṃkocayati phalālambanakalpanāḥ // matsyād amatsyadṛṣṭyeyaṃ sṛṣṭir ity āśayena te / paropakāraṃ kartavyam upādikṣan purātanāḥ // evaṃ nāmopakāro 'yaṃ mṛtasyāpi pratanyate / piṇḍadānādinā bhūyo dīyate dehasaṃgamaḥ // varaṃ svātmani saṃkleśāḥ paraṃ mā pīḍayan tv iti / iti kalpitam etasya kṛcchrādes tapasaḥ phalam // laśunādāvabhakṣyatvam uktam ājñeya īdṛśī / akāraṇakam eveti gṛhṇantu kila jantavaḥ // tad evaṃ haṃsapakṣyādibhakṣyābhakṣyatvanirṇaye / yujyeta bhinnabuddhitvam anyathā nna kathaṃ cana // evaṃ dṛṣṭe 'py adṛṣṭe 'tha kalpitāṃśāṃśikākramāt / phalayogaḥ sa evādya rūḍhaḥ saṃvidbhuvi sthitaḥ // dehaḥ piṇḍāt pare loke nānyatheti sthitiḥ kṛtā / anyonyānanuṣaktatvaṃ jantūnāṃ dehabhṛd iti ? // tatsarvaśāstrapūgaiś ca śaṅkāśaṅkuḥ praropitāḥ / ajñacittadharārūḍhaḥ phalaparyantatāṃ gataḥ // asti me piṇḍado 'dyāhaṃ piṇḍadānakkramāt tathā / prapnobh/m(?)yavayavābhogaṃ pūrṇadeho 'smi susthitaḥ // adṛṣṭakriyayā putraśiṣyasvātmādikḷptayā / svargabhāgahamatyantamāttasaṃbhogasusthitaḥ // nāsti me piṇḍadaḥ kaś cit svayaṃ cāsmy atiduṣkṛtī / na me trātāsti kutrāpi patāmi narakārṇave // bhaviṣyati mama trātā kvāpi kāle kathaṃ cana / ityādiḥ saṃvidāṃ sphāras tathaiva phalati svayam // tasyās tu piṇḍakartrādir mābhūd atha yathā sphuret / sa tāvat tatphalaṃ bhuṅkte svasaṃkalpena kalpitam // śaṅkāvajrapralepāntardṛḍhabaddhāṃ tv imāṃ matim / bhairavānala evaikaḥ samūlaṃ pluṣyati kṣaṇāt // aśeṣacitracidgarbhasaṃsārasvapnasadmanaḥ / ploṣakaḥ śiva evāham ityullāsī hutāśanaḥ // tanmūḍhaḥ karmasaṃvitticitrībhūtacitis tathā / saṃkalpam eva saṃsāraṃ vicitram abhimanyate // ata eva mṛto bālo vāsanāntaravarjitaḥ / śiśur eva bhavet suptadṛḍhasaṃsāravāsanaḥ // tānyau tathā (?) / yāvadyauvanam abhyeti punas tadvāsanakramāt // saṃskārasaṃvidā tās tāḥ saṃsṛtīr abhimanyate / kaścij jaḍatvasaṃskārāj jaḍībhūto 'pi khānilaiḥ // saha bhūjalayogena yāti puṣpaphalātmatām / bhakṣito vīryarūpeṇa punar āyāti garbhatām // yāvad punaḥ punaś citrān saṃsārān abhimanyate / ekatraiva svasaṃskāravāsanāvāsitaḥ śivaḥ // bhuṅkte svarnarakādyāṃs tu bhogān svātantryakalpitān / kvacid bhūmimayī kvāpi jalātmā kvāpi miśritā // evaṃ bhuvanamayy eṣā saṃvid bhāti svarūpataḥ / dhriyate yatra tatraiva svasaṃskārāt sukhādikam // vetty anyena na dṛśyas tu sa tv anyān veda cānyathā / na deśaḥ paramārthena na ca kālo 'sti kaś cana // bhedavāde hi gaganadeśāt sarvaikadeśatā / upādher eva deśād bhiddeśasyāpy upādher bhidā // ity anyonyasamāśrityā deśabhedo na kaś cana / svarūpabheda evāto bhedakatve susaṃgataḥ // sa ca nāsti prakāśaikasvarūpeṣv iti sādhitam / enayaiva parāmarśadṛśā ye parivarjitāḥ // te śaṅkākāriśāstraughaśaṅkitās tanmayīkṛtāḥ / svasvapnanirmitānantajaḍajantuvikalpitaiḥ // śāstrābhāsair vṛthā śaṅkāṃ grāhyante bodhavarjitāḥ / yathā prabuddhyante saṃvin nibhṛtāpi ciraṃ sthitā // tathāpi phalatīty evaṃ prāyaś cittādikalpitaiḥ / evam ābhāsanānātvasvātantryaiśvaryaśālinā // kḷptaṃ yad eva tat tasya yāti tanvādirūpatām / viparyayābhāsayoge śītādyābhāsadūṣite // nāḍyādāv atha saṃkocasphoṭaghātādipīḍite / dehabhastrāmahāyantravātacakre 'nyathāgate // prāṇo vighaṭate tena jaḍābhāsaṃ kalevaram / yasmin yāty adhikāre vā jāte prāg vāsanākramāt // tatraiva kalpayed bhogaṃ paralokābhidhānakam / pāṣāṇatāṃ vā vetty eṣa punar vā pratibudhyate // paro 'yaṃ loka iti ca rūḍhyāsya paralokitā / svargamokṣādi yasyeha yathārūḍhaṃ ca cetasi // tathaivāsya bahir bhāti tatas tatrāpi citratā / bandho mokṣaḥ sukhaṃ svargo duḥkhaṃ jaḍamayī sthitiḥ // saṃvid eva svatantretthaṃ śivarūpatā virājate / bhūyo 'vayavayuktasya yathā tāvaty ahaṃsthitiḥ // tathā viśvātmake rūpe bhairavasyāpy ahaṃsthitiḥ / śiśuḥ śūnye 'pi vetālaṃ vetti satyārthakāriṇam // dhyeyapūjyādivaicitryam ittham arthakriyākaram / mūrto bhinnaḥ samāhūto hitvā bhogān nijān kṣaṇāt // deva etīti vārtaiṣā vacaneṣv eva śobhate / amūrtādisvarūpatvaṃ sarvam etat tu yujyate // ātmaiva hi tathābhūtas tathā bhāty eva bhedataḥ / evaṃ svabhāva evaiṣa saṃvido yaḥ sa eva tu // bhedagrastatayā kārmo malaḥ śāstre nirūpyate / dīkṣādikarmayoge tu na malatvaṃ pratāyate // sa hi bhedamayāśeṣasaṃsāradahanavrataḥ / dīkṣā ca vastutas tādṛksatyasaṃvitsvarūpiṇī // evaṃ yo veda tattvenety uktaṃ cānuttare naye / evaṃ vijñānayoge hi śamite bhedagocare // ātmaiva śiva evaikaḥ ko bandhaḥ kā ca muktatā / etaddīkṣāmahāsaṃvidpraveśāya tu bhaṇyate // kriyāsvabhāvadīkṣāsau karmādimalahānaye / svabhāvakḷptaniyatibalākṣipteṣu karmasu // bhogo 'sya yugapadyasmāt kriyate mantraśaktitaḥ / tathā hi prāṇagā deśakalākālādhvaniścayāḥ // jātayo 'sya pratāyante dharaṇyādiśivāntataḥ / tatraiva janmasaṃbhogādhikāralayabhājanam // vidhāyotkṛṣyate tasmād anyatra ca vidhīyate / itthaṃ guror niścitasaṃvidātma - rūḍheś ca śiṣyasya paraspareṇa / niṣkarmacetor acitaiva dīkṣā prākkarmaśaktīr akhilā ruṇaddhi // tatrāpi taṇḍulatilājyacaruprabandha ityādi śaivaniyatipratibhārakḷptam / tāvaty api sphuṭapade na niśāprapañco nirmūlatām upagato 'pi vibhedavṛtteḥ // bhede 'pi kiṃtv eṣa punar bhaviṣya - saṃsārakārisukṛtādivighātahetuḥ / śuddhas tatas tad ata eva hi tattvajālaṃ śuddhetarasthititayā nikhilaṃ dvidhaiva // śuddhaṃ triśaktikhacitaṃ nanu yāmalaṃ ca bhāty eva tena bahudhaiṣa kṛtaḥ kriyāyāḥ / vyāpārakalpanāvaśān niyatiprapañcaḥ svalpetaratvakṛtatādṛśabhogayogaḥ // mudrāmaṇḍalasaṃghātaḥ samantratantracarcitaḥ / yatra yogādikaṃ sarvaṃ phaladānāya kalpate // nirvṛtiphalasaṃprāptikāṅkṣāsaṃkocasusthitāḥ / anavacchinnatām eva phalatvenātra manvate // na hy anantānav/yacchede kāpi yāgādikalpanā anavacchinnavāñchā // 1.1131 // tatsarvottīrṇadṛṣṭayaḥ / tathāpi vidite hy arthe paramādvayasundare // saṃvitsvabhāvasvātantryāt keṣāṃcit phalakāmatā / tāny evoddiśya tat sarvaṃ pūraṇāya dharāditaḥ // śivāntaṃ bahudhā bhedair dhāraṇāgrantha ucyate iha hi nānyanayeṣv iva kiñcana sphuritam asti na yat kila satyataḥ / tad iha satyapade sthitibhāgināṃ kim iva heyapade nipatiṣyati // itthaṃ saptadaśādhikāracaramaṃ tattvaṃ yad ābhāsate tan nirṇītam anuttaraṃ śivapadaṃ saṃprāptikāmān prati / etat sarvam ihoditaṃ ca jagadānande vipakṣātmakaṃ bhedaprāṇatayā yato 'tra nikhilo 'py eṣa prapañcaḥ sthitaḥ // dvitīyaḥ kāṇḍaḥ evaṃ maheśvaro devo viśvātmatvena saṃsthitaḥ / kramikajñānayogābhyāṃ dhāraṇābhir upāsyate // tattvakramaṃ gatadvaitamalamāyādijālakam / aṣṭādaśe tat paṭale tattvaṃ samyag vibhāvyate // prāṇāyāmādikaṃ yatra heyam ity eva varṇyate / na hi tasya parāṃ vittiṃ prati kācid upāyatā // antaḥ saṃvidi yan nirūḍham abhitas tat prāṇadhīvigrahe saṃcāryeta kathaṃ tatheti ghaṭatām abhyāsayogakramaḥ / ye tv abhyāsapathena saṃvidam imāṃ saṃskartum abhyudyatās te kiṃ kutra kutaḥ kathaṃ vidadhatām ity atra saṃdihmahe // abhyāso hi punaḥ punar arthaḥ so 'pi ca dikkālapratibhedāt / ābhāsetarayogasamuttho dehamanaḥprāṇākṣapathe syāt // prakāśaikaghane rūpe bhairavīye vivikṣavaḥ / sakṛdvibhātavijñānaviśrāntyaiva susaṃsthitāḥ // atraivātaḥ paraṃ proktam aṅgaṃ sarvopakāri yat / dhāraṇā api taddvāraniścitāḥ syus tathātmikāḥ // nanv apratiṣṭhe kas tarke samāśvāsaḥ prakalpyatām / kiṃ vā na bhavatāṃ tādṛg apratiṣṭhāhataṃ vacaḥ // tathā hy āgama evaikaṃ pramāṇam iti niścitaiḥ / tadviruddhāgamavrāte sati niścīyatāṃ katham // mahājanaprasiddhis tu tatra prāmāṇyakāraṇam / apratiṣṭhā tadviruddhamahājanasusaṃbhavāt // pratyakṣam api rucyādau dṛṣṭabādhakasaṃvidam / uttarottaravijñānānavasthābhājanaṃ nanu // svasaṃvid api tatraiva bādhiteti kathaṃ kila / vyavahāram ayaṃ kuryād bhedasaṃdhānapaṇḍitaḥ // asmākaṃ tv apratiṣṭhānaṃ na kadācit kvacid bhavet / yeṣāṃ sarvatra saṃpūrṇaḥ paro bhairavasāgaraḥ // viśeṣatas tu tarkasya tān praty evāpratiṣṭhatā / ye tarkārṇavatārāttaparamāmṛtasaṃvidaḥ // tathā hi sarve tarkāṃśā anāmṛṣṭasvasaṃvidaḥ / sarvatra paryantaphalaṃ na śivaṃ pratipedire // abhedasāraḥ sarvo hi śāstrārthas tatprapattaye / yas tatrodbhāvito bhedas tatra mūḍhadhiyo ratāḥ // tarkaś ca bhedavādāṃśayukticchedaikapaṇḍitaḥ / nanv abhede 'pi tarkasya kā cid asty upayogitā // paramādvayadṛṣṭau ca so 'pi naiva na saṃgataḥ / ata eva parādvaitaṃ yad viśvānugrahātmakam / tasyopāyaṃ paraṃ brūte hṛdayaṃ spandanātmakam // hṛdaye bodhamaye yaḥ svavimarśaḥ pūrṇaciccamatkāraḥ / yugapad drāgiti haṭhato līnīkṛtaviśvataḥsphuraṇaḥ // bhāvagrahādyacaramadaśāyor ullāsinirvṛtisupūrṇaḥ / jagadānandamayo 'sau sāmānyaspanda ity uktaḥ // sphuraṇaṃ hṛdayasya yat kila prakaṭam idaṃ visargadhāmnaḥ / sad iti pratibhāti yāvatā trikaśaktau viśatīha tāvatā // tad idaṃ hṛdayaṃ nirucyate paramaṃ bhairavasaṃvidāmṛtam / iṣidṛkkṛtiśaktiśūlagaṃ parame dhāmni visṛjyate tataḥ // parame bhagavatparātmani sphuritaṃ viśvam idaṃ cidātmakam / śaktitrayaśūlagaṃ tataḥ śāmbhavabhūmivisargavartmanā // tad atho sad iti pragīyate tad idaṃ pūrṇam ihāhamātmakaṃ / hṛdayaṃ śivaśaktisaṃgamasphuraṇātmaiva sadāvabhāsate // iha sṛṣṭilayasthitikramāḥ śataśo vāpi sahasrakoṭiśaḥ / pravibhānti sadātanātmanā haraviṣṇvambujahetusaṃcitāḥ // iha tu puroktād yuktikalāpād yaḥ praviśet sadyo nāśaktaḥ / taṃ prati śāktopāyapathena prakaṭīkriyate hṛdayaspandaḥ // triśūlaprāntagaprāṇapreraṇāvāptahṛtpathaḥ / tadantarvarticiccandrakalāviśrāntitatparaḥ // jhaṭity evātha tadbhūmityāgena projjhya tā daśāḥ / nirānandādikāḥ pañcabhūtamadhyavyavasthitāḥ // tyajet pūrvāṃ parāṃ krāmet samyagviśrāntitatparaḥ / yato nijānandamayī bhūmiḥ śāntapadānugā // nirānandaparānandau puruṣājātasaṃgatau / abhedabhinnabhogyaughajanitānandajṛmbhaṇāt // mahānandasthitiḥ kāpi vāmācārā samullaset / bhairavīyamahādhāmni svīkṛtāśeṣasaṃvidi // mahānandaś cidānandībhūya bhūyaḥ pravartate / asmiṃs tu svīkṛtāśeṣadakṣavāmordhvagatrike // trike sarvātmanā dvaitādvaitasaṃgrahaṇātmani / abhinnā vātha bhinnā vā bhinnābhinnā athāpi vā // bhāvā nijādikānandadaśāpañcakayojitāḥ / jāyante jagadānandasamuddāmadaśājuṣaḥ // nijānandaḥ pramātraṃśamātraniṣṭhanibandhanaḥ / śūnyatāmātraviśrānter nirānandātmikā sthitiḥ // prameyapadaviśrānteḥ parānando 'py udety alam / anantameyasaṃghaṭṭapūrṇe meye tu sarvataḥ // pramāṇāc carvaṇāyogān mahānanda iti sthitiḥ / samastamānameyaughakalanāgrāsakovidaḥ // yadā viśrāntim abhyeti nirupādhisunirbharām / tadā khalu cidānando yo jaḍānupabṛṃhitaḥ // na ca yatra sthitiḥ kāpi vibhaktā jaḍarūpiṇī / yatra ko 'pi vyavacchedo nāsti yad viśvataḥ sphurat // yad anāhṛtasaṃvitti paramāmṛtabṛṃhitam / tad eva jagadānandadhāmāsmākaṃ gurur jagau // yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ / tatra viśrāntir ādheyā hṛdayoccārayogataḥ // yā tatra samyag viśrāntis tat parādvaitam ucyate / prāṇadaṇḍaprayogena pūrvāparasamīkṛteḥ // catuṣkikāmbujālambilambikāsaudhasiktabhūḥ / bandhamokṣavibhāgena narād anyatra yoginā // anuttarasvabhāvena vāgvyāpārābhivartinā / cidvimarśaparāhaṃkṛtpralayollāsayoginā // udyogavaśariktena saddvādaśakalātmanā / sūryeṇābhāsite bhāve pūrite paricarcite // tadgrāsamantharavaśāḥ ṣoḍaśākhyakalājuṣā / praviṣṭeṇa vibodhāgnau samyag visṛjatā kalāḥ // catasro jīvanīḥ prāptavisargāvikṛtasthiteḥ / antaḥkṛtānantatattvakādikṣāntena sarvataḥ // bhāvānāṃ bhāvatāsāravimarśābhāvahṛdyujā / bahiḥprasavasadyogikulanetryadhiśāyinā // rudrayāmalabhāvena nityaṃ yā niṣṭhitaiva tām / citprāṇaguṇadehāntaśaktisopānamālikām // visargena visṛjyātha spandanodaravartinā / visargabhūmim āśliṣya matsyodaradaśājuṣam // sarvasarvagatāṃ sarvajīvanīṃ paramāṃ kalām / triśūlabhuvam ākramya nāḍītritayasaṃgatām // vikasvarāṃ saṃkucitāṃ krameṇaikātmyam āśritām / bhrūkuṭībindunādāntaśaktisopānamālikām // rāsabhīvaḍavāsrāvasasaṃkocavikāsikām / muhur muhur līyamānasṛṣṭabhāvaughanirbharām // ekīkṛtamahāmūlaśūlavaisargikāspadām / samagrabhāvabharaṇabhairavīyahṛdāśritām // sarvāpūraṇahevākasamarjitaparābhidhām / ādyantarahitām enāṃ viśvapravaṇaśālinīm // hṛdbodhākāśaciccandracandrikāṃ tritayeśikām / devīṃ prāpya na kiṃ nāma labhate lambhyaty api // tad atra bhāvanādehagatopāyaiḥ pare sati / yadaiṣa pravivikṣuḥ syād yogī tāvad prakampate // pūrvajanmaśatābhyastadehatādātmyaniścayaḥ / jalapāṃsuvad ekatvaṃ manvānaś ciccharīrayoḥ // bhedākhyamāyārahite paripūrṇacidātmani / praviśet prathamaṃ yāvat svabalākramaṇakramāt // bhaven nidrāsya sā dehāveśaśaithilyadāyinī / kamprarūpaiva yāvan no rūḍhir jātā parātmani // etad avyaktaliṅgaṃ tannaraśaktiśivātmakam / yatra viśvam idaṃ līnaṃ yad antaḥsthaṃ ca gamyate // kiṃ cādhvajātam etad dehasthatayaiva pūrvanirṇītam / tasyonmeṣavaśena sphuṭatāṃ yāyāt samāveśaḥ // cittattvasya viśeṣaspandadaśāśālinaś cidānandaḥ / śāktasamullāsabharād antaḥkṛtamantravīryaparasāraḥ // naraśaktimayam idaṃ tadvyaktāvyaktaṃ bhavel liṅgaṃ / siddhiphalaprasavarasaprasūnam iti kathyate śāstre // vyaktaliṅgaṃ tad uktaṃ tu yat kevalanarātmakam / ekasya spandanasyeyaṃ tridhā bhedavyavasthitiḥ // etalliṅgajñānapraviyuktahṛdā vṛthaiva hi bhajante / bāhyasthaliṅgapūjāṃ prayāsamātraṃ phalāya na hi tat syāt // yad vyaktam ātmaliṅgākhyaṃ nararūpasamāśrayi / dehābhedamaye bāhye viśvasmin bharite sati // samudeti mahānandabhūmau līnasya yoginaḥ / tenādyaṃ liṅgam abhyeti saṃmukhīnatvam añjasā // atra liṅge sadā tiṣṭhet pūjāviśrāntitatparaḥ / yadyoginīnāṃ hṛdayaṃ paramānandamandiram // pūrvoktabījayonyaṃśavisargānandamandirāḥ / yatra kāmapi tādātmyasampattiṃ cinvate budhāḥ // yatra prayāsavirahāt sarvo 'sau devatāgaṇaḥ / ānandapūrṇe dhāmny āste nityoditacidātmakaḥ // yattadbhairavanāthasya saṃkocetarabhāsanam / avidyamānasaṃkocavikāsasyāpi bhāsate // yattatsamāptisaṃghaṭṭasamutthānandadhārayā / avasiktam idaṃ viśvam apojjhati purāṇatām // tatra praveśane yatnaḥ kāryatvena prayāsakṛt / yataḥ sadodito bhānuḥ kiṃ dīpena vicāryate // yadi svātmasthito yogī śivacitspandabhūmigaḥ / yadi vā bāhyabhāvaughaviśeṣayoginīkulanandanaḥ // ghaṭābhāve 'pi sāmānyaspandābhāsamayīṃ sthitim / parabhairavamudrāṃ tām antarlakṣabahirdṛśam // yad āśrayati śaivī sā parā devī tataḥ punaḥ / svātantryahelānirmeye tattadarthakriyāmaye // bhāvaughe sotsukaunmukhyavimarśarasayogataḥ / viśeṣaspandasadbhūmiṃ śaktiṃ saṃspṛśya vartate // etenādhiṣṭhitā dhāmnā svamantrāstatprakāśane / yānti svātantrayogitvaṃ vicitrāsvapi siddhiṣu // hānādānatiraskāravṛttau rūḍhim upāgataḥ / sarvabhāsanayogena bhāsamānaṃ cidātmanā // abhedavṛttitaḥ paśyan dṛśyaṃ citicamatkṛteḥ / arthakriyārthitādainyakāritāṃ kātarāṃ sthitm // vihāya yāvad āsīta tāvac chāṃbhavabhūmikām / bhairavīm āviśaty eva parāṃ bhūmim ayatnataḥ // etadāviṣṭasaṃvitti sarvam eva nirīkṣyate / prakāśarūpatākrāntaṃ caitanyaṃ hi prakāśate // na cāprakāśaṃ prākāśyayogād eti prakāśatām / iti vistarataḥ pūrvaṃ prakāśitam idaṃ yataḥ // mahāsāhasasaṃyogavilīnākhilavṛttikaḥ / puñjībhūtasvaraśmyoghanirbharībhūtamānasaḥ // akiṃciccintakaḥ spaṣṭadṛṣṭabhedojjhitasthitiḥ / yāvad āsīta tāvat tu pūrvoktā eva bhūmayaḥ // sāṃmukhyaṃ yānti saṃsārasadmadāhaikahetavaḥ / yaś ca divyo 'kṣasaṃghāto bhedarūḍhitirohitaḥ // svātantryapoṣakakrīḍāmātropakaraṇātmakaḥ / yadā nimīlanāvandhyas tiṣṭhaty ekaṃ kṣaṇaṃ tadā // taddvāroditasaṃbodhamahājvālāvilāpitam / viśvam abhyeti paramānandasāgaraśāyitām // tadrasāpānaviśrāntaḥ saṃviddevīḥ pratarpayan / acirād eti maraṇajanmatrāsavihīnatām // āśyānabhāvaṃ hi gatā svasaṃviddehendriyajñeyamayatvam āptā / yuktyā tu sā prāptavilīnabhāvāt saṃvidghanaṃ svaṃ vapur eva yāti // yuktyā yayaiva bāhyārthavivaśīkṛtacetasām / vyutthitir jāyate saiva bhairavānandasaṃvidaḥ // tayaiva yoginīvaktrasaṃpradāyakramāptayā / vidhūtakalmaṣāveśā tiṣṭhate cinmayī sthitiḥ // vaktram īṣad yadā yogī vikāsayati saṃvidaḥ / sarvā indriyanāḍyantaścakrākramaṇasaṃśrayāḥ // tadā vikāsaṃ grāhyārthabhedābhāvamayaṃ haṭhāt / prayānti cidunmukhatvāt nīlapītādibhedavān // grāhyagrāhakasaṃbandhabhedaḥ sapadi bhidyate / yoginīvaktrasaṃrūḍhasaṃpradāyakramāptayā // sadyo 'nubhavadāyinyā mudrayā mudritākhilaḥ / sarvādhiṣṭhātṛcidrūpasākṣādbhairavatandritaḥ // sa yogī vismayāviṣṭo labhate svātmasaṃvidam / tattaddṛśyodayāpāyayoge 'py anapayatsthiti // taḍāgavartinimnāmbu tannānyatra pravartate / prayatnenāpi tanmātrapūraṇāya yad akṣamam // yadā tvantaḥdvāravāridhārasaṃpūritaṃ rasāt / bhaved bhaveyustatpūrṇāḥ pravāhāḥ sarvatomukhāḥ // evaṃ svollāsarabhasāc caitanyaṃ pronmiṣatsvayaṃ / avibhāgena bhāvāṃśān svātmābhedena bhāsayan // mīlanāviṣayībhāvaṃ śrayed yadi muhūrtakaṃ / māyāvigalanād bhūmir bhairavīyā virājate // vaikalpiko 'hyavacchedaḥ paścād yāṃ darśayed bhidām / saiva māyā svatantrasya bhedadṛṣṭiprakāśinī // unmeṣamātrarūḍhasya sā nirmūlā na saṃbhavet / itthaṃ kiṃ bahunoktena naye 'nuttarātmani // vastuto 'sti na kasyāpi yogāṅgasyābhyupāyatā / svarūpaṃ hyasya nīrūpam avacchedavivarjanāt // upāya 'pyanupāyo 'syāyāgavṛttinirodhataḥ / recanapūraṇair eṣā rahitā tanuvātanauḥ // tārayaty evam ātmānaṃ bhedasāgaragocarāt / nimajjamānam apy etan mano vaiṣayike rase // nāntarārdratvam abhyeti niśchidraṃ tumbakaṃ yathā / svaṃ panthānaṃ hayasyeva manaso ye nirundhate // teṣāṃ tatkhaṇḍanayogād dhavaty unmārgakoṭibhiḥ / kiṃsvid etad iti prāyo duḥkhe 'py utkaṇṭhate manaḥ // sukhād api virajyeta jñānād etad idaṃ [tv iti] / tathāhi gurur ādikṣad bahudhā svakaśāsane // anādaraviraktyaiva galantīndriyavṛttayaḥ / yāvat tu viniyamyante tāvat tāvad vikurvate // pratyāhāro 'pi nāmāyaṃ yo 'kṣajāle pravartyate / bandhasyārūḍhavṛttes tad vajralepena bandhanam // artheṣu tadbhogavidhau tadutthe \ \ duḥkhe sukhe vā galitābhiśaṅkam / anāviśanto 'pi nimagnacittā \ \ jānanti vṛttikṣayasaukhyam antaḥ // saty evātmani citsvabhāvamahasi svānte tathopakriyāṃ tasmai kurvati tatpracāracature saty akṣavarge 'pi ca / satsv artheṣu rasādiṣu sphuṭataraṃ yad bhedavandhyodayaṃ yogī tiṣṭhati pūrṇaraśmikhacitas tat tattvam ādīyatām // aviveka eva param iha saṃsāra iti pravādamātram / aviveka eva hi paraṃ niḥśreyasalābhasopānam // tyajāvadhānāni nanu kva nāma dhatse 'vadhānaṃ vicinu svayaṃ tat / pūrṇe 'vadhānaṃ nahi nāma yuktaṃ nāpūrṇam abhyeti ca satyabhāvam // yatraivānandayogaḥ kvacana nanu bhavet tatra pūrṇaḥ svabhāvaḥ --- --- te veti tatra praśamapadam iyād yady ayaṃ bhedamohaḥ / tajjñāne jāgradādāv api nikhilapade cinmahācakranātho yogī jāyeta nānāvyavahṛtapathago 'pyullasan mantravīryaḥ // yathā hi kūpaṃ pracikīrṣur eva prāpte jale yāti kṛtitvam ekaḥ / kaścit punar hastagatādi[vāri]mātrād itthaṃ paraprāptividhir vicitraḥ // anupāyam idaṃ tasmād upāyopeyayogataḥ / bhedabandhād vimucyeta kathaṃ vetarathā janaḥ // anupāye 'pi caitasmin kiṃcit sāṃbandhyavṛttitaḥ / upāyasyopadeśo 'yaṃ śāstre 'tra bahudhā kṛtaḥ // yathā lipyakṣarair bālāḥ satye varṇātmani sphuṭam / praveśyante tathā mūḍhais tair aupāyikaiḥ kramāt // tadartham eva cādvaite paratattve 'pi sādaram / pūjādhyānādi śāstre 'sminn ucitaṃ kiṃcid ucyate // yat kiṃcin manasāhlādi yatra kvāpīndriyasthitau / yojyate bodhasadbrahmadhāmni brahmabilātmani // ātmānusārisadbhāvasamāveśadaśāśrayāt tattatparakuleśānaśakticakrārcanākrame / prayāty evāprayatnena karaṇatvaṃ svabhāvataḥ // kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitām āttair mānasataḥ svabhāvakusumaiḥ svāmodasaṃdohibhiḥ / ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam // evaṃ yatra kvacit tiṣṭhet svavimarśasvabhāvataḥ / tatra śaktitrayāveśas tridhā tāvat prakāśate // navadhā bhāsamānasya proktadvādaśacakrataḥ / viśrāntir ekakṣaṇagā sāṣṭottaraśatasthitiḥ // ekaiva śatasaṃkhyā ca sā sthitiḥ pravibhāvyate / itthaṃ yat kiṃcanaitasya vacanaṃ yogino bhavet // tad eva japayogāya jāyate 'nuttare pathi / antarindhanasadbhāvam anapekṣyaiva nityaśaḥ // yo jvalaty akhilākṣaughaprasṛtāgraśikhāśataḥ / tatraiva sarvabhāvānāṃ praveśaś ced vimṛśyate // nūnaṃ jhaṭiti saṃpluṣṭasthūlarūpatayā haṭhāt / yānti bodhamahājvālāprakāśaikyaṃ svarūpataḥ / sa eṣa paramo homo bhairavīyakrame mataḥ // nijabodhajaṭharahutabhuji bhāvāḥ samyagsamarpitā yuktyā / jahati bhedavibhāgaṃ nijaśaktyā taṃ samindhate yasmāt // yad eva svecchayā sṛṣṭisvābhāvyavaśataḥ puraḥ / nirmimīte 'kṣaviṣayaṃ taddhyānāyāvakalpate // nirākāre hi ciddhāmni viśvākṛtimaye sati / phalārthināṃ kācid eva dhyeyatvenākṛtiḥ sthitā // yathā hy abhedasaṃpūrṇe bhāve 'py udakam āharan / anyākṛtyapahānena ghaṭam arthayate rasāt // tathaiva parameśānaniyatipravijṛmbhaṇāt / kācid evākṛtiḥ kāṃcit sūte phalavikalpanam // yas tu saṃpūrṇacidvṛttir na phalaṃ nāma vāñchati / tasya viśvākṛti dhyānaṃ sarvadaiva vijṛmbhate // kulayogina udriktabhairavīyarasāsavāt / ghūrṇamānasya yaḥ kaścit ko 'py udeti yathā tathā // śarīragaḥ samāveśo modanadrāvaṇātmakaḥ / sā svīkṛtajaganmudrā mudrā nairuttare mate // eṣa yogavidhiḥ ko 'pi kasyāpi hṛdi vartate / yasya prasīdec ciccakraṃ drāg apaścimajanmanaḥ // lokenālokyamāno 'pi dehabandhavidhau sthitaḥ / abhyeti yoge rūḍhe na kṣaṇāt kām api saṃvidam // atraiva tv asmatpūrvācāryāṇāṃ dhiṣaṇā bhṛśam / abhyamaṃsta bhavābhogavibhramāṇām asaṃnidhim // vedasāṃkhyabhavedvādanyāyasaugatalaukikaiḥ / pañcarātrakriyāśāstrasiddhāntādibhir alam // ucitocitavijñānakriyāṃśaparibhāvakaiḥ / sarvaiḥ svaprakriyārūḍhais tais tair aucityayogataḥ // yatra bījasamāvāpakhananādikriyākramaḥ / akāri śāmbhavānekaśākhābhir yo 'tivistṛtaḥ // tasya cidbhairavataroḥ phalam etad anuttaram / āśramasthitacaryādyair jaṭājālāñjanāntakaiḥ // kṛtair apy akṛtair vāpi yatra no labhyate bhidā / tatraiva yoge viśrāntiṃ kurvatāṃ bhavaḍambaraḥ // himānīva mahāgrīṣme svayam eva pralīyate / alaṃ hi carvyamāṇe 'smin sarase saṃvidāsave // nissaranti mahollāsāḥ saṃkhyā yeṣu na vidyate / teṣāṃ ca prakaṭīkārāḥ kṛtāḥ prāg eva vistarāt / atrābhinavagupte tu tattve ke 'py eva niścitāḥ // ketakīkusumasaurabhe bhṛśaṃ \ \ bhṛṅga eva rasiko na makṣikā / bhairavīyaparamādvayārcane \ \ ko 'pi rajyati na bhedamohitaḥ // nātra rūḍhasya kāryā syāc chuddhiḥ kācana kutracit / aśuddhaṃ hi jagaty eva bhairavātmani kiṃ bhavet // aśuddhe 'pi ca bhūtaughe kena śuddhiḥ pratāyatām / anavasthā bhaved itthaṃ vyarthānyonyāśritis tathā // aśuddhasya tirodhāne śuddhaṃ nāma pralīyate / pratiyogikṛtaṃ tad dhi na svabhāvena nīlavat // ata eva na kaścid āgraho \ \ viṣayāṇāṃ grahaṇe 'py apohane / parabhairavasaṃvidātmanaḥ \ \ svayam evocchalitā hi bhoktṛtā // sarvam atra vihitaṃ yato 'munā \ \ vartmanā sakalam eva yujyate / mārgam evam apahastya kiṃcana \ \ kāpi naiva nanu yāti yuktatām // tathāhi dīkṣā nāmeyaṃ yā malānāṃ nikartanī / sa bhedavādināṃ pakṣe kathaṃ nāmopapadyate // tathāhi yo malo nāma sa kathaṃ citsvabhāvakam / ātmānam āvṛṇīte kva vibhor āvaraṇakriyā // na ca prakāśas tamasā jātu saṃvriyate yataḥ / prakāśodaya evāyaṃ dhvāntadhvaṃsakriyātmakaḥ // kiṃ cāvaraṇam uktaṃ hi raśmyāder gatidharmiṇaḥ / pratīghātātmakaṃ tat kiṃ vibhor agatidharmiṇaḥ // api vā jñeyatāmātratirodhānaṃ hi saṃvṛteḥ / paṭādinā ghaṭādeḥ syān na svarūpānyathāsthitiḥ // na cātmānaś cidātmatvāj jñeyatvam adhiśerate / tadāvaraṇam eṣāṃ tu śabdeṣv api na śobhate // nanv īśvarasya te jñeyā aṇavaḥ katham īdṛśam / cidātmakaṃ hi na jñeyaṃ cidātmatvatirohiteḥ // saṃvij jñeyeti śabdo 'yaṃ vandhyā me jananītyadaḥ / vākyaṃ smarayatīva svaṃ svātmasabrahmacāri yat // kiṃceśvarasya sārvajñyaṃ tāvatā pratihanyate / āvṛtān vetti nāṇūn yan na tv eṣāṃ kācana kṣatiḥ // nanv anāvaraṇe nīle jñātur āvaraṇe sati / na darśanaṃ tathā bādhā na sarvajño malāvṛtaḥ // maivaṃ tatra hi dṛgraśmīn gacchataḥ pratihanti tat / paṭādi na tu vijñātur asty āvaraṇasaṃbhavaḥ // malaś cāvyāpako vyāptur āvāraka iti sphuṭam / ghaṭe 'pi vyomni saṃdadhyād aśūnyatvaṃ svarūpataḥ // ātmanaś cādhikāryatvān malaḥ kiṃcitkaro na cet / katham āvaraṇāyaiṣa śakto nanu ca bhoḥ kimu // malasadbhāvamātraṃ hi tasyāvaraṇam ucyate / malena sadvitīyo 'ṇur āvṛtaḥ paribhāṣyate // hantānena nayenaiṣa śivam uktātmanām api / sthitam āvaraṇaṃ satyaṃ malasadbhāvamātrataḥ // kiṃcāvṛto malenātmā malam eva na vetti kim / tadasaṃvedane tasya kiṃ malāntaram ucyate // nanv ataḥ kiṃ malaṃ vettu tarhi vidyākale vinā / sarvajñatvaṃ bhavet tac ca malaṃ viditam eva sat // jahātv ātmābhyupāyais tais tair vicitraiḥ prakalpitaiḥ / kiṃcāvaraṇam etena yasyātmani bhavet tataḥ // ghaṭādau jñātṛkartṛtve katham asya bhaviṣyataḥ / nanu vidyākale kiṃcijjñatvakartṛtvapade smṛte // itthaṃ vimūḍhamatayo vañcyante na tu paṇḍitāḥ / jaḍasvabhāvā māyaiṣā tatsūtiś ca kalādikaḥ // acidātmā kathaṃkāraṃ cidabhivyañjanakṣamaḥ / abhivyaktā ca cidvibhvī kiṃcittvādiviśeṣaṇaiḥ // viśeṣyatāṃ kathaṃ nāma sāṃśavastūcitaṃ hi tat / nanu devaḥ kalāvidyākaraṇo vyañjayec citam // vyanaktu sarvato hanta nāsyāśaktir athāgrahaḥ / male sadātane cāsya kathaṃ muktir bhaviṣyati // roddhrī śaktir malasyāsti sā ca kvāpi nivartate / kvāpi pravartate ceti dhig idaṃ mūḍhabhāṣitam // jaḍānāṃ ko 'nusandhiḥ syāt taṃ vinaitat kathaṃ bhavet / atha tatrāpi devasya hetutābhyupagamyate // kiṃ nimittam asau devas tāṃ śaktiṃ saṃpravartayet / pravartitāṃ vā kiṃ nāma tāṃ nivartayate punaḥ // svātantryād iti cet pūrṇaṃ tad evāśrīyate na kim / malasya dhvāntarūpasya na ca pāko 'pi kaścana // sa hy anyatādānayogād dhanty amuṣya dhruvātmatām / etena malasaṃbandhād īśvarecchāpracoditaḥ // bhogalobhakathāviṣṭaḥ paśuḥ sṛṣṭyānugṛhyate / iti yad bhaṇyate mūlahataṃ taj, janitaṃ tataḥ // svātmapracchādanakrīḍāmātram eva malaṃ viduḥ / svatantro hi vibhuḥ kiṃcit kiṃ na svātmani bhāsayet // yac ca karmāpi nāmeṣṭaṃ tattāvat pravicāryatām / tathāhi karmasaṃbandhe sthite 'pi katham īdṛśaḥ // mahāpralaya ucyate mahāsṛṣṭiś ca vā katham / nanv īśvarecchayā tatra karmāyāti niruddhatām // karmaudāsīnyayogena karmāntaram apekṣatām / īśvaro 'tha navā pūrvapakṣe saṃbhava eva ca // nasaṃbhave sa kutrāṃśe caiśvaryam adhigacchatu / karmataḥ sarvam evedaṃ syāt sṛṣṭipralayādikam // atha karmānapekṣo vā karmaṇāṃ rodhanaṃ tataḥ / sadā niruddhāny eveśaḥ karmāṇi kurutāṃ vibhuḥ // nanu teṣāṃ svabhāvo 'yaṃ yadbhogaprasavātmatā / kathaṃ svabhāva eṣa syād yaḥ paropādhitāṃ gataḥ // anapekṣo hi bhāvānāṃ svabhāvaḥ karmaṇāṃ tataḥ / īśaiṣaṇānapekṣāṇāṃ yadrūpaṃ tatsvakaṃ vapuḥ // kiṃ ca pralayalīnāni karmāṇi sthitibhāñjy api / kiṃ prabodhayate devaḥ kiṃ nu dṛ[sṛ]ṣṭair hi taiḥ kṛtam // malapākāya cet so 'pi sudūram apasāritaḥ / kiṃ cātmā vibhur evaiṣa sa kiṃ nāma karoti hi // iti pūrvaṃ vicāraś ca vistareṇa prapañcitaḥ / mṛddaṇḍacakrasūtreṣu dhīmān karteśvaraḥ sthitaḥ // kumbhakārasya kartṛtvaṃ kutrāṃśe nv avatiṣṭhatām / akṛṣṭapacyabījeṣu prarohaprasavādike // pūrvaṃ karotu hetutvaṃ na sasyeṣv iti ko nayaḥ / idaṃ duṣkṛtam etac ca sukṛtaṃ phalabhedataḥ // iti yat pravibhaktaṃ kiṃ tatrāsyecchaiva jṛmbhate / svatantro yady asau kasmāt parapīḍākārīṃ nijām // icchāṃ gṛhṇāti yo nityaṃ karuṇārasanirbharaḥ / nanu svabhāvāttattādṛk karmātaḥ phaladāyakam // prāyaścittādikaraṇāc chāmyec ceti vicārayan / devas tathaiva tanute śāstraṃ citropadeśakam // śaivaṃ, svabhāva edādṛk karmaṇām iti ko nayaḥ / bījam aṅkurasaṃsūtisvabhāvam iti mādṛśaḥ // pūrvavṛddhavyavahṛter vijñātuṃ prabhaviṣṇavaḥ / īśvaras tu nijecchayā vinā na hi kadācana // avalokitavān karmaphalavaicitryacāturīm / tasmād devaḥ sarvakartā yadi syāt kartāraḥ syur nātmavargāḥ kathaṃcid / no kartāras te 'pi cet karmavandhyān uddiśyainān sarvakartā na devaḥ // itthaṃ ca bhedadṛṣṭyedaṃ karma nāma na mu[yu]ktimat / etāvān atra saṃkṣopo vyāso 'nyatra tu darśitaḥ // saṃvedanātmako deva ekas tasmāt svataḥ khalu / sarvakartā sa vaicitryāt karmayogīti bhaṇyate // māyā ca nāma viśvasya yā kāraṇam iti sthitā / sā dharaṇyantatattvāṃśagarbhā nityā yadi sphuṭam // pralayo na kadācit syān nanu sa vyaktibhāvataḥ / vyaktiṃ nāma na jānīmo vijñānaṃ grāhyatā yataḥ // tadīśvaraparajñānagrāhyatāsti sadātanī / tasyām avidyamānāyām īśvaraḥ kāraṇaṃ kutaḥ // sphuṭaṃ prakurute kumbhaṃ tadvad īśe bhaviṣyati / maivam antarbahīrūpakaraṇapravibhedataḥ // sphuṭāsphuṭādivijñānaṃ yuktaṃ kumbhakṛti sphuṭam / īśvarasya sphuṭodārapūrvavijñānaśālinaḥ // ko na jñāto bhaved bhāgo yatrāpi vyaktyapekṣitā / satkāryavādināṃ deśe kāraṇe 'pi sphuṭaṃ sthitam // viśvam ityapi māyāyāṃ sphuṭaṃ syād asamañjasam / vyāpakāś ca śivātmānas tattvaiḥ sākaṃ parasparam // kathaṃ ca nāma vidyantāṃ vyāpakatvatirohiteḥ / vikāsaḥ paramo vyāptiḥ saṃvido bheda ucyate // māyīyaṃ kañcukavrātaṃ yathā karaṇasaṃcayaḥ / vicāritaḥ pūrvam eva kāryavargaś ca carcitaḥ // yāvac chivapadādhyāsavandhyaṃ viśvaṃ na visphuret / tatsvātantryakathāmātram etad ity avadhāryatām // evaṃ malādyabhāve hi kā dīkṣā ko hi dīkṣakaḥ / dīkṣāpātraṃ ca ko vā syād iti kiṃcin na yujyate // śiṣye 'dhvany anale kumbhe maṇḍale srukkarādike / samastādhvakṛto nyāsaḥ kathaṃ vāpy upapadyatām // nahi tāvanta eva syur nanu saṃkalpanāvaśāt / śodhyaśodhakabhāvo 'yaṃ sarva evodito nanu // kalpitaṃ cet phalet satyaṃ manorājyārjitaśriyaḥ / jayanti nākasāmrājyalābhaviśrāntiyogataḥ // kiṃ nāma balavadrūpasaṃkalpapathavartinaḥ / phalanti na tathā bhāvā dhyānādiviṣanāśavat // saṃkalpadārḍhyam ity eva dhyānaṃ saṃśayarūṣitam / dhyānaṃ ca na phaled eva svayaṃ pakṣadvayāgrahāt // hanta saṃkalpanāyogād yadi jāyeta tatphalam / kim asaṃvinmayān bhāvān bāhyān kāṃścit abhīpsasi // saṃkalpenaiva saṃskāraḥ kuṇḍāgniguruśiṣyagaḥ / sa eva ca phalābhāsī tatsaṃvid avaśiṣyate // saṃvidaś ca svatantrāyās tathārūpāvabhāsanam / dīkṣeti kila mantavyaṃ muñcyante jantavo yayā // ata eva tilājyādeḥ svarūpe grahaṇe mitau / kramo vā niyamo neha kaścic chāstre nirūpitaḥ // nanu mantreṣu kiṃ nāma niyamaḥ sarvavarṇabhāk / rūpaṃ paraṃ hi kathitaṃ dīkṣāpi na tathā katham // evam evārṇadāhasya yadbhavatsaṃmataṃ hitam / kiṃ tu tāvati ye rūḍhiṃ na prāptās tān prati dhruvam // māntro 'yaṃ niyamaḥ prokta upayogaṃ ca gacchati / pratibuddhā hi te mantrā vimarśapathavartinaḥ // svatantrasyaiva ciddhāmna svātantryāt kartṛtāmayāḥ / mantrā viśanty evācāryaṃ taṃ tādātmyaniyogataḥ // svatantrīkurvate yānti karaṇāny api kartṛtām / itthaṃ dīkṣādividhaye ye 'py anye vidhayo matāḥ // kiṃ nāma kurvatāṃ kṛtyaṃ niṣedhaṃ tv api vā katham / te 'py atraivopapadyante tat sarvaṃ vihitaṃ tv iha // sarvaṃ caitad amutraiva pratiṣiddhaṃ yataḥ sphuṭam / pratiṣedhe darśite 'sya kiṃ cādvaitapathāśritaḥ // pratiṣedho 'pi vihitaḥ so 'pi ca pratiṣidhyate / itthaṃ svasaṃvidambhodhiḥ svātmani procchalaty alam // itthaṃ ca viśvam evedaṃ jagadānandasundaram / tadvipakṣaṃ ca bhedāṃśam itthaṃ kṣapayatetarām // parameśamukhodbhūtajñānacandrasya sarvataḥ / tāvatā svaprabhābhārabhāsvarāḥ sumarīcayaḥ // śivacandrāṃśusaṃghātapātamātravilāpitaḥ / samastabhāvaśītāṃśukālakūṭo rasāyate // tatrāniśaṃ nimajjantas tadrasāpānaghūrṇitāḥ / tadrasībhūya tiṣṭhāmaḥ śuddhās tāpatrayojjhitāḥ // parameśamukhaṃ tu śaktir uktā bhavatīcchā nanu sodbhavaṃ gatā / pratipadyata īśvarādibhinnasthitivijñānaśaśāṅkaśaktivṛttam // śaśinaḥ kila tasya sarvato yaḥ paripūrṇaḥ prasṛto marīcipuñjaḥ / iyam eva hi sā kriyātmikoktā parameśasya jaganmayī svaśaktiḥ // tad idaṃ trikaśaktinirbharaṃ paramaṃ bhairavam eva jṛmbhate / na tu tadvyatireki saṃbhavet svavijṛmbhā vijayo 'sya kīrtitaḥ // tata eva jagaj jayanty amī sphuṭam arthaḥ prakaṭo 'pi yujyate naḥ / bahuvācakayoga īdṛśaṃ tat paripūrṇatvam amuṣya vākyabhedam // ity eka eva śloko 'yaṃ cidātmā bhairavaḥ svayam / samastabhāvasaṃdarbhanirbharo vyākṛtaḥ sphuṭam // saṃsāragaranāśāya tārkṣyādhiṣṭhitadṛṣṭayaḥ / viṣam evopayuñjānāḥ prāpnuvanty amṛtīṃ sthitim // iti darśitam etāvat svaprakāśasvasaṃvidā / siddhaṃ tadvyatirekeṇa na kiṃcid eva kalpate // yāvatsvasaṃvidviśrāntaṃ yat tāvat tat sad eva hi / kālāntaravyapekṣe hi satyatvaṃ syān na kutracit // saṃvidaḥ kālayogaś ca vistareṇa nivāritaḥ / tat svasaṃvid yathā deśaṃ vitared vartate tathā // tathā saṃvidy akṣamayyāṃ nikaṣāśmani ropitam / na yat tat saṃśayāyaiva śāstre 'py uktam avastu tat // svasaṃvid anupārohi pralāpān na viśiṣyate / tac cchāstraṃ prakriyā sā ca yat saṃvidi vivartate // hṛdayāj jagato jātāḥ sarvasyaite kṣayodayāḥ / svapnasyeva suṣuptākhyāt svasaṃvicchāstracarcitāḥ // rūpālokamanaskārasāmagrī saṃhṛtiḥ sthitiḥ / sṛṣṭir nimeṣonmeṣau ca satāṃ saṃkocakalpanam // ityādikā mātṛmeyamānarūpā sthitiḥ sadā / svasaṃvidaḥ supūrṇāyāḥ prapañcaracanā svayam // sarvasarvātmadigdeśakālākārā svayaṃ hi sā / satyamithyātvanirṇītis tata eva hi jāyate // ācāryotpaladevo 'pi tadetadupadiṣṭavān / bahiḥ sadasadātmāpi svasaṃvidi madīyadṛk // paśyatv iti svatantrasya niyatiḥ sendriyābhidhā / saiva rūdhā śivād ā ca krimeḥ svāṃ saṃvidaṃ śritā // tad eva deve saṃsāraḥ sa śivaḥ parameīŭvaraḥ / tatra viśrāntim āpanno mukta ity abhidhīyate // etatprasādāj jīvanti brahmādyāḥ sthāvarāntakāḥ / aviluptā sadā seyaṃ saṃvittir iti gṛhyatām // vibhānty api hi sā devī na tayā rahitaṃ kvacit / ātmānaṃ sādhayet kvāpi kvāpi dūṣayate kvacit // anyathaiva sthāpayate na ca yāti vikāritām / sādhandūṣaṇānyatvavandhyāpi parameśvarī // bhāsate ca tathātvena tat svatantrā sphuṭā hi sā / śrīmān maheśvaro devaḥ pūrveṣām api yo guruḥ // sa etad eva provāca lokānugrahahetutaḥ / mūḍhāḥ kiṃ niḥsāre vāyasaviraṭitakalpe tiṣṭatha vacasi vṛthaivaṃ svāṃ saṃvidam āvarjya / saṃviddevatayaiva yad ādiṣṭaṃ nikaṭe 'py atha sarva ādriyamāṇās tattaddeśe jīvanmuktā bhavanti // tad atra nītau saṃvittir evāsau gurur ucyate / giraty eva yato viśvaṃ sṛṣṭisaṃhṛtiyogataḥ // tad atra mukhyā yā rūḍhiḥ saṃbandhaḥ para ucyate / enayā yad yad ādiṣṭaṃ jñānaṃ sāṃsiddhikaṃ tu tat // yatrāsmadguruvargasya sthitā nityāvasthitiḥ / traiyambakādisaṃtānabhedo yasmāt pravartate // yatroktaṃ pūrvam ajñānatādātmyaṃ naśyatītyapi / svasaṃvidas tu vaicitryaṃ gṛhṇatyā bhāty ayaṃ tataḥ // antarālamahaddivyādivyādi śāstrasaṃgamaḥ / tattvavannijavāgaṃśūn guror ātmavinirmitān // prādhānyaṃ prakaṭaṃ svasaṃvidaḥ / gurutaḥ kila śāstrataḥ svataḥ / tad ayaṃ mukhyatayā kṛtaḥ śramaḥ // śāstravṛttiparatantrito guruḥ svātmasaṃvidi ca tatpratiṣṭhitam / tena sarvam idam ātmasaṃvidā siddhim eti nahi jātv asahyatām // etac chāstraṃ prayatnena carcyatāṃ he mumukṣavaḥ / mā vṛthaivāyur āyastam anyaśāstreṣu nīyatām // abhedadṛṣṭir yā kācid bhedadṛṣṭir athāpi vā / sātraivāyāti nirvāhaṃ tenaitat pravicāryatām // svapnakālaparijñānavī[tanidro] yathā tathā / etacchāstrasamabhyāsaprabuddhahṛdayaḥ sadā // svasaṃvid eva tac chāstraṃ sā cāpekṣāvivarjitā / tathā yady abhidhīyeta svataḥ prāmāṇyam ucyatām // śāsanaṃ śāsitavyaṃ ca śāsakaṃ ceti yat kila / tattatrākālakalitaṃ svātantryādvaitasundaram // tām avasthitim ātmīyāṃ garbhīkṛtyānapāyinīm / śrīkaṇṭhanāthaḥ provāca śrīmatkiraṇaśāsane // sarvam etat pravṛttyarthaṃ śrot\rr ṇāṃ tu vibhedataḥ / arthabhedāt tu bhedo 'yam upacārāt prakalpate // phalabhedo na kalpyo 'tra kalpyaś ced ayathātatham / daśakāṣṭādaśāṣṭāṣṭabhedabhinnam idaṃ vibhoḥ // śivasadbhāvalābhaikaphalaṃ tallābhaprotsuke / adhikāriṇy aṇau jātikulavarṇādyanādarāt // pravṛttam ekavākyatvaṃ yāvad āsādya vartate / aṅgāṅgivṛttavaicitryāt tāvad ekam idaṃ viduḥ // trikaśāstraṃ tathābhūto gurur atrādvayātmakaḥ / tadanantaravākyāṃśapuñjaḥ prakaraṇāni ca // māyīyabhedavṛttāntasphuṭabhāve bhavanti ca / tathāpi śivasaṃprāptir mukhyam ante phalaṃ sthitam // adhikārī caika eva śivatāvāptibhājanam / tathāpi tāvanmātre ca jāte prakaraṇātmani // yādṛk phalaṃ sphutaṃ mukhyaṃ paryantaphalam aṅgi vā / tadaṅgaṃ vā tadvipakṣe parapakṣe paraṃ ca vā // api tattadvipakṣāṃśasamudbhāvanabhājanam / tathocitaśarīrādes tathā saṃskārabhāginaḥ // guroḥ śiṣyasya cāpy uktas tādṛśo 'dhikriyākramaḥ / tathā ca mṛtyuvidhvaṃsirasāyanavidhiṃ śritaḥ // pūrvaṃ saṃskāralābhāya kvāthavāntivirecanaiḥ / dīkṣayā yā ca vikṛtiḥ nottaratra kriyāvidhau // tenādhikāriniyamas taddehavidaśādijaḥ / tenocyate vaiṣṇavādyāḥ paśuśāsanasaṃśritāḥ // na śaive 'dhikṛtās tantre na śaivā vāmagocare / te 'pi no dakṣiṇe te 'pi na syuḥ kulamate trike // uktaṃ śrībhairavakule pañcadīkṣākriyocitaḥ / gurur ullaṅghitādhastyasrotā vā trikaśāstragaḥ // ittham ekādhikāritvam ātmatattvasamāśrayāt / saṃskārāśraya .... bhedād bhinnādhikāritā // svacchandatantre tenoktaṃ sarvaśāstre śivaḥ phalam / yataḥ śivodbhavāḥ sarve śivadhāmaphalā iti // tatraiva ca punaḥ proktam ūrdhvatattvavivecane / yan na sāṃkhyair na yogīndrair na priye pāñcarātrikaiḥ // iyādi yāvad ākṣiptaṃ vādināṃ tu śatatrayam / triṣaṣṭyā cādhikaṃ te hi tāvanmātravivecakāḥ // kathaṃ syur aparicchinnaśivatattvavidātmakāḥ / atha tatrāṃśamātre 'pi śivasadbhāvam eva te // āropayeyus tat tāvan naiva suspaṣṭasaṃgati / devadattādivākye hi sarvataḥ pūrṇavigrahe // devadattapadaśrotā tāvanmātrapade katham / samagrapūrvavākyānāṃ samāropaṃ kariṣyati // kathaṃ cādhigamas tasya tāvato 'rthasya vākyataḥ / tasmād eveti cet tarhi na padaśrotṛtā na ca // tāvanmātrasya so 'sty artha itthaṃ prakṛtigocare / samagraśivaśāstrārthajñaptyā saṃpūrṇarūpayā // yogasāṃkhyārhatanyāyapāñcarātraśrutismṛtīḥ / yady eva śivatattvena saṃpūrṇaṃ parikalpayet // tāvad astu na tu sphāras tāvāṃs tatreti carcitam / jñaptiś ca śivatattvasya tatsaṃskārapuraḥsarā // anyathā pratyavāyaḥ syād upadeṣṭrupadeśyayoḥ / tatsaṃskāragrahaś cet syāt kāmaṃ śāstrārtha īdṛśaḥ // na tu vaiṣṇavatā tasya sāṃkhyatā śrautatāpi vā / anyasaṃskāram ūrdhvordhaṃ gṛhītvāpy anutiṣṭhati // vaiṣṇavādy eva tarhy asya pratyavāyo mahattaraḥ / nanv advayapade 'muṣmin keyaṃ mukhyā prakalpanā // kiṃ brūṣe svayam eva tvaṃ bhedopahatavṛttikaḥ / etad eva paraṃ dvaitaṃ bhavān eva saṃśritaḥ // yad ahaṃ vaiṣṇavo bhūṣṇuḥ śaive kiṃ nādhikāravān / tat svayaṃ bhedamūḍhas tvaṃ bhede ca niyater balāt // tatas taiḥ pratyavāyaḥ syād yoga ity upapāditam / kiṃ ca tādātmyayogena devatā pūjyate tataḥ // viṣṇutādātmyam āpannaḥ kathaṃ rudraṃ prapūjayet / gītāsu ca tato gītaṃ yo yac chraddhaḥ sa eva saḥ // tādātmyabhāvanā yogāḥ phalaṃ mantrāḥ sva }} / dadyus tadbhāvitātmātaḥ phalakāmasya siddhidaḥ // mokṣakāmasya tac chāstramokṣalipsor api sphuṭam / taddoṣabhāvanākrāntaḥ kṣamas tāvati yojane // mukhyas tāvad ayaṃ kalpo yo yatraiva pratiṣṭhitaḥ / nityaṃ tādātmyam āpannaḥ sa tatrādhikṛtas tv iti // ata eva tato grāhyaṃ jñānam ity abhidhīyate / sa hi tādātmyam āpannas tadbhāvanavidhikramāt // śiṣyas tadaiva śāstraṃ tu gṛhṇan pūrvāparakramāt / kathaṃ svabuddhyā saṃdhattāṃ tāvad yat tena saṃhitam // yas tu saṃdhātum īheta sa sākṣāt parameśvaraḥ / tasya kiṃ vā guruḥ kuryāt so 'nyeṣāṃ gurur ucyate // nānyato vedavidbhyaś cetyata eva hi manvate / tasmāt tādātmyam āpanno gurur ity abhidhīyate // sa ca yāvati yatraiva tatra tāvati nānyathā / nanu vaiṣṇavaśāstrārthas tatkālaṃ śivabhāvanāt // tādātmyaṃ gurutāṃ hanti pūrṇadhīḥ pralapaty ayam / rāmarāvaṇanāṭyeṣu nahy etā naṭabhūmikāḥ // nepathyādiparāvṛttyā yenānyatvaṃ prapadyate / vaiṣṇavo viṣṇur evāhaṃ taddāso veti carcayan // idānīṃ na tathāsmīti kim etat susamañjasam / atra hy ekatamā saṃvin mithyājñānatvam aśnute // yayā sa eva patitaḥ śiṣyo vā patito bhavet / tasmān mukhyo hy ayaṃ kalpaḥ pratiśāstraṃ gurur guruḥ // uktaṃ svatantraśāstreṣu nāsau siddhiphalapradaḥ / anyaśāstrarato yaḥ syāt tacchāstranirato 'pi vā // loke 'pi yāvad īdṛkṣaḥ pravādo jyotirādike / viṣṇor bhāgavatā magāś ca savituḥ śāṃbhor jaṭābhasmino māt-ṛṇām atha mātṛmaṇḍalavido viprās tv atha brahmaṇaḥ / śākyāḥ sattvahitasya buddhavapuṣo nagnās tathaivārhato yo yair deva upāsyate svavidhinā tais tasya kāryā kriyā // ata evādhikajñānaśālī saṃnihito yadi / deśe tatra bhaven nānā nādhikārasya bhājanam // yas tv asmin pūrṇasaṃbodhe rūḍho vāstavaśāsane / uttarottararūḍhyarthaṃ śiśoḥ karaṇamānasam (?) // phalasaṃpattaye vāpi bhāvāṃśavaśaśālinaḥ / anugrahaṃ sa vai kuryāt pūrṇatvād ūrdhvavṛttitaḥ // nanv advaye kim ūrdhvaṃ syān na kiṃcid bhedamohitāḥ / bhavatas tv adharāvasthā bheda evadharo yataḥ // tasmād ye kecanānye syuḥ paśuśāsanavartinaḥ / vaiṣṇavāḥ saugatāḥ śrautās tathā śrutyantavādinaḥ // ityādayo nādhikṛtā jātucit patiśāsane / uktavān yatra śāstreṣv apy adhikārivivecane // yo vaiṣṇavo manuṃ dadyāc chaivaṃ mūḍhamatiḥ śiśoḥ / taṃ pāpaṃ vañcakaṃ tyaktvā śiśur nyāyyaṃ samācaret // ihāpy uktaṃ mokṣadaḥ syāt svabhyastajñānavān iti / abhyastaṃ ca paraṃ jñānaṃ yato nāsty eva vicyutiḥ // paramādvayavijñānān na khalv apy asti vicyutiḥ / svātmapakṣasthitāśeṣajñānanirbharavṛttikaḥ // kathaṃ ko vā kuto vāpi cyavatāṃ tiṣṭhatu kva vā / itthaṃ ya eṣa śāstrārthaḥ sthitaḥ śaktiprabhāvataḥ // antaḥkṛtāśeṣatattvavarṇādibharanirbharaḥ / sarvābhidho bhairavātmā so 'yam eva svarūpabhāk // śāstre 'smin parameśena jñānacandrākhyayā kṛtaḥ / tadvyākhyātam idaṃ prasannagahanaṃ vākyaṃ mayā svāgama - prāmāṇyapratipādanakramavaśāt tattatprasaṅgād api / atrārūḍhadhiyāṃ pramāṇamahimā viśvādvayoddāmito bhātīti svayam eva satyahṛdayā jñāsyanti kiṃ ślāghitaiḥ // ye samyak pravicāriṇo nanu śivāḥ kas tān prati prodyamaḥ kiṃ tair ye pravimarśadūraśikharārohakrame paṅgavaḥ / pāṣāṇāyitavṛttayaḥ punar amī ye śāstravandhyā narāḥ saṃrambhaḥ pralayambudher iva tataḥ svātmany ayaṃ ghūrṇate // saṃśāmya svayam ātmani tyaja javāj jvālājaṭāḍambarān bhoḥ kalpānala dāhyam asti bhavato nādyāpi kiñcid yataḥ / tvatprollāsavighūrṇanāghanaghuradghorasphuliṅgaśatair viśvaṃ vyāpya vilīnatāṃ gatam idaṃ drāk tvatprakāśātmakam // pravarapuranāmadheye pure pūrve kāśmīriko 'bhinavaguptaḥ / mālinyādimavākye vārttikam etad racayati sma //