ślāghyā jayanti jinabhaktiviśeṣabhājāṃ śraddhāsudhāprasaranirjharaśīkarās te / niścetano 'py ucitacetanatām ivaiti yaḥ pūjyapūjanavidhau kusumādivargaḥ // KAvk_93.1 // śrāvastyāṃ vijanāsīnaṃ jinaṃ jetavane purā / anāthapiṇḍado 'bhyetya bhagavantam abhāṣata // KAvk_93.2 // tvadbhaktir iva sarvatra mahārhaguṇaviśrutā / bhagavan prauḍhim āyātā kanyā mama sumāgadhā // KAvk_93.3 // śrīmataḥ sārthanāthasya nagare puṇḍravardhane / sūnur vṛṣabhadattākhyas tatpāṇigraham iṣyate // KAvk_93.4 // kanyāṃ dadāmi tāṃ tasmai bhagavan yadi manyase / tvadadhīnadhanaprāṇas tvadājñāśaraṇo hy aham // KAvk_93.5 // ity ukte tena bhagavān vātsalyavimalāśayaḥ / ko doṣas tanayā tasmai dīyatām ity abhāṣata // KAvk_93.6 // śāstuḥ śāsanam ādāya sādaraṃ pranipatya tam / anāthapiṇḍadaḥ śrīmān prayayau nijamandiram // KAvk_93.7 // tataḥ sumāgadhāṃ kanyāṃ vibhavena mahīyasā / arhāyaṃ sa dadau tasmai bhūriratnāmbarapradaḥ // KAvk_93.8 // dattā dūrataraṃ deśam atha yāntī sumāgadhā / bhagavaccaraṇasmṛtyā sabāṣpanayanābhavat // KAvk_93.9 // cireṇa sā samāsādya nagaraṃ puṇḍravardhanam / śuśrūṣābhiratā patyuḥ sadā bhartṛgṛhe 'vasat // KAvk_93.10 // kadācid atha tāṃ śvaśrūr bhojyasaṃbhārakāriṇī / uvāca dhanavatyākhyā saṃkhyātītavyayodyatā // KAvk_93.ll // pūjyopakaraṇaṃ sajjaṃ kuru sarvaṃ sumāgadhe / gṛhān naḥ prātar āgantā jagatpūjyaguṇo jinaḥ // KAvk_93.12 // guravo gauravapadaṃ pūjyāḥ sarvajanasya te / sameṣyanti kṣapaṇakāḥ saṃmohakṣapaṇodyatāḥ // KAvk_93.l3 // ity uktā sā tayā tatra babhūvārambhatatparā / jñātvā bhikṣugaṇāyeva tāṃ pūjāṃ parikalpitām // KAvk_93.14 // athāpare 'hni viviśur nagnāḥ kṣapaṇakā gṛham / ulluñcitakacaśmaśrusaṃkleśaniśitavratāḥ // KAvk_93.15 // tān alajjān avasanān avalokya sumāgadhā / māṣaśaṣpāśanābhyāsapīvarān mahiṣān iva // KAvk_93.16 // lajjitā vāsasācchādya vadanaṃ gurusaṃnidhau / khedanirvedavinatā śvaśrūjanam abhāṣata // KAvk_93.17 // aho vatāyam ācāraḥ sucirād avalokitaḥ / digambarāṇām apy agre yad ihāste vadhūjanaḥ // KAvk_93.18 // ete bhavadgṛhe 'dāntā bhuñjante śṛṅgavarjitāḥ / amānuṣatvān naiteṣāṃ lajjante nūnam aṅganāḥ // KAvk_93.19 // asthāne bhavatāṃ bhaktiḥ ko 'yam ucchṛṅkhalaḥ kramaḥ / na tyaktam aśanaṃ yena sa kathaṃ vastram ujjhati // KAvk_93.20 // keśonmūlanakarmaṇaiva niśitaṃ nairghṛṇyam āveditaṃ kaupīnāṃśukavarjanena sujane śīlasya vārtaiva kā / dambhārambhabhayaṃkare ca vadane krodhaḥ svayaṃ lakṣyate nagnānām aśanaiṣiṇāṃ niyaminām eṣāṃ paśūnām iva // KAvk_93.21 // yatraite paśavaḥ pūjyās tatrotsāryā bhavanti ke / athavā deśadoṣo 'yaṃ gatānugatikā sthitiḥ // KAvk_93.22 // iti bruvāṇāṃ tāṃ śvaśrūr viṣaṇṇā pratyabhāṣata / pitus te bhavane bhadre pūjyate vada kīdṛśaḥ // KAvk_93.23 // sāvadan matpitur gehe pūjyate bhagavān jinaḥ / kāruṇyāt sarvajagatāṃ kuśalātiśayodyataḥ // KAvk_93.24 // dhyānādhīnaḥ stimitanayanaḥ pūrṇalāvaṇasindhur nāsāvaṃśaṃ vipulasaralaṃ setubhūtaṃ dadhānaḥ / bhūṣāśūnyaprasṛtarucimatkarṇapāśābhirāmaḥ kāntyaivāsau kim api viduṣāṃ śāntim antas tanoti // KAvk_93.25 // śirasi sahajaprājyālokaprasekamayaṃ maṇiṃ karipatikarākārau bāhūkavat kanakadyutiḥ / karatalagatām lekhāṃ śaṅkhadhvajāmbujamālikāṃ śamamayamahāsāṃrājyārhaṃ bibharti sa lakṣaṇam // KAvk_93.26 // tasyābhilāṣajanakasya mahāmunīnāṃ sarvābhilāṣakalanārahitaḥ svabhāvaḥ / niḥśeṣitasmṛtibhuvaḥ pramadāśrayasya rāgojjhitasya sutarām adharaḥ sarāgaḥ // KAvk_93.27 // mūrtir nirbharasaṃgamapraṇayinī maitrī manaḥśāyinī kṣāntis tanmayakāriṇī hṛdi dayā gāḍhaṃ samāśleṣiṇī / sarvāśābharaṇasya bhūridayitāsaktasya saṃlakṣyate tasyāpūrvamaṇer ananyamahimā vairāgyagarbhaḥ śamaḥ // KAvk_93.28 // pūjyaḥ sa bhavane 'smākaṃ yasya pravrajyayā satām / dhatte śīladukūlānām nirāvaraṇatāṃ manaḥ // KAvk_93.29 // viśvarakṣāmaṇer yasya smṛtyāpi bhavabhoginā / rāgadveṣogradaṃṣṭreṇa bādhyate na punar janaḥ // KAvk_93.30 // iti tasyā vacaḥ śvaśrūḥ śrutvā śrotrarasāyanam / sadyaḥ prasādaviśadā tāṃ jagāda pramodinī // KAvk_93.31 // api taddarśanopāyaḥ kaścid asti varānane / api tvatpuṇyasaṃbandhād vayam apy amṛtāspadam // KAvk_93.32 // iti sānunayaṃ śvaśrvā sā sādaradhiyārthitā / taṃ vaḥ saṃdarśayāmīti babhāṣe bhaktimāninī // KAvk_93.33 // mahāpratijñāsaṃbhārabharanirvahaṇaiṣiṇī / sā saṃśayatulāruḍhā kṣaṇaṃ dhyānaparābhavat // KAvk_93.34 // tataḥ prāsādam āruhya bhagavatsevitāṃ diśam / praṇipatyāsṛjat pūjyapūjārhakusumāñjalim // KAvk_93.35 // puṣpadhūpodakair arcāṃ sā kṛtvā tatpadonmukhī / ānandabāṣpasaṃruddhavistīrṇanayanāvadat // KAvk_93.36 // anukampyaiva bhagavan ratnatrayavivarjitā / tavāśramamṛgīvāhaṃ dūraṃ deśam imam gatā // KAvk_93.37 // tvatpādapadmayugalaṃ śaraṇam prapannāṃ dūrasthitām api dṛśā spṛśa māṃ dayālo / vātsalyapeśaladhiyāṃ mahatāṃ pravāsadurīkṛteṣu karuṇā na tanutvam eti // KAvk_93.38 // bhagavan dāsasutayā tvaṃ mayādya nimantritaḥ / prātar āgamanenaiva mānaṃ vitara me vibho // KAvk_93.39 // ity udīrya tayotsrṣṭā vicitrakusumāvalī / sajīviteva prayayau nabhasā bhaktidūtikā // KAvk_93.40 // sā śvetaraktaharitāsitapuṣpapālī khe dhūpadhūmaśabalā śanakaiḥ prayāntī / bālāmbudapraṇayinī suciraṃ cakāśe saṃcālicāpalatikeva śacīdhavasya // KAvk_93.41 // atha jetavanaṃ prāpya kṣaṇena kusumāvalī / sā bhaktiśālinī śāstuḥ papāta caraṇābjayoḥ // KAvk_93.42 // bhagavān api sarvajñaḥ sarvaṃ jñātvā samīhitam / sumāgadhāyāḥ kāruṇyād ānandam avadat puraḥ // KAvk_93.43 // prātar gantavyam asmābhir nagaraṃ puṇḍravardhanam / sumāgadhā prārthayate sasaṃghasya mamārcanam // KAvk_93.44 // śataṣaṣṭyadhikaṃ tatra yojanānām itaḥ param / ekenāhnā ca gantavyaṃ na vilambo 'tra yujyate // KAvk_93.45 // vyomnā maharddhyā śaknoti gantuṃ yo yaḥ prabhāvavān / nimantraṇaśalākāṃ tvaṃ tasmai tasmai samarpaya // KAvk_93.46 // preritaḥ sugateneti sa bhikṣubhyo nyavedayat / ekāhagamanaprāpyaṃ śalākābhir nimantraṇam // KAvk_93.47 // śalākāsu gṛhītāsu tatra sarvair maharddhibhiḥ / pūrṇaḥ kumbhopadhānīyaḥ sthaviro 'py agrahīt kramāt // KAvk_93.48 // tena prāptaprabhāvena śalākāyāṃ prasārite / pāṇau prāha tam ānandaḥ kiṃcit smitasitānanaḥ // KAvk_93.49 // anāthapiṇḍadagṛhaṃ na gantavyaṃ padadvayam / saṣaṣṭiyojanaśataṃ dinārdhenaiva laṅghyate // KAvk_93.50 // ity uktaḥ sthaviras tena vailakṣyavinatānanaḥ / acintayat svavargāgre nyūnabhāvo hi duḥsahaḥ // KAvk_93.5l // anādikālopacitāḥ kleśajanmajarādayaḥ / hantuṃ sapatnaiḥ śakyante prāptum ṛddhipadaṃ kiyat // KAvk_93.52 // iti cintayatas tasya tīvrasaṃvegayā dhiyā / prādur āsīt kṣaṇenaiva maharddhiḥ śuddhacetasaḥ // KAvk_93.53 // atha rātryāṃ vyatītāyāṃ prabhāte sarvabhikṣavaḥ / nānātridaśaveśeṇa vimānair nabhasā yayuḥ // KAvk_93.54 // atrāntare mahārambhasambhāraparipūrite / sumāgadhā bhartṛgṛhe bhagavaddarśanotsukā // KAvk_93.55 // saha prāsādam āruhya śvaśrūśvaśurabhartṛbhiḥ / tasthau kusumadhūpārdhyāracanāsaṃgrahonmukhī // KAvk_93.56 // bhikṣur ājñātakauṇḍinyas tato 'śvaratham āsthitaḥ / divyarddhivividhāścaryaḥ prathamaṃ pratyadṛśyata // KAvk_93.57 // taṃ dṛṣṭvā sūryasaṃkāśaṃ vismitāḥ śvaśurādayaḥ / ūcuḥ sumāgadhāṃ prītyā kim eṣa bhagavān iti // KAvk_93.58 // sāvadad bhagavān nāyaṃ dṛśyate taraṇiprabhaḥ / ayam ājñātakauṇḍinyo bhikṣur akṣuṇṇadīdhitiḥ // KAvk_93.59 // āpatatsu krameṇātha ratheṣu śvaśurādayaḥ / kim ayaṃ kim ayaṃ bhadre bhagavān iti tāṃ jaguḥ // KAvk_93.60 // sābravīn naiva śāstāyam ete tacchāsanocitāḥ / bhikṣavaḥ praśamaślāghyās tapodīptataratviṣaḥ // KAvk_93.6l // yaḥ kāntahemadrumaramyaśailaśrṅgādhirūḍhaḥ parato 'bhyupaiti / āścaryakṛn mūrta iva prabhāvaḥ śrīmān mahākāśyapa eṣa bhikṣuḥ // KAvk_93.62 // pañcānanasyandanam āsthito yaḥ satoyajīmūtagabhīraghoṣam / vyomnā samabhyeti gunaiḥ pragītaḥ sa eṣa bhikṣur bhuvi śāriputraḥ // KAvk_93.63 // āruhya kailāsam ivātiśubhraṃ dvipam caturdantam anantakāntiḥ / āyāti yaḥ puṇyavatāṃ jagatsu maudgalyanāmā ca sa eṣa bhikṣuḥ // KAvk_93.64 // vaidūryanālaṃ kanakāravindam āruhya ratnāṅkurakeśarāḍhyam / upaiti yaḥ saurabhapūritāśaḥ sa eṣa bhikṣuḥ prathito 'niruddhaḥ // KAvk_93.65 // yaś cāmbarāgraṃ garuḍādhirūḍhaḥ pakṣānilotsāritavārivāhaḥ / vigāhate sphitavanena bhikṣur maitrāyaṇīsūnur ayaṃ sa pūrṇaḥ // KAvk_93.66 // anantam āsthāya nitāntaśāntam īrṣyāpathaṃ sattvamahodadhir yaḥ / prabhāmṛtaiḥ sarpati tarpitāśaḥ prabhāvavān eṣyajid eṣa bhikṣuḥ // KAvk_93.67 // vilolavallīvalayābhirāmaṃ viśālam āruhya suvarṇatālam / yaḥ puṇyapūrṇadyutir abhyupaiti sa eṣa bhikṣur matimān upālī // KAvk_93.68 // āruhya vaiḍūryavimānaśṛṅgaṃ suvarṇaratnojjvalapatralekham / limpann ivāgacchati yaḥ prabhābhiḥ kātyāyano nāma sa eṣa bhikṣuḥ // KAvk_93.69 // śarīriṇaṃ dharmam ivādhiruhya vigāhate khaṃ vṛṣavāhano yaḥ / pṛṣṭhaḥ pratiṣṭhāpariniṣṭhitānāṃ gariṣṭhadhīḥ kauṣṭhila eṣa bhikṣuḥ // KAvk_93.70 // vimānahaṃsadyutibhir muhūrtaṃ smitormiramyaṃ muhur antarīkṣam / kurvan samabhyeti taponidhir yaḥ pilindavatsāhvaya eṣa bhikṣuḥ // KAvk_93.7l // yo 'yaṃ samutphullalatāvitānavanāntarāle viharann upaiti / sa śroṇakoṭiḥ śruta eṣa bhikṣur akṣuṇṇalakṣmīr gṛhanirvyapekṣaḥ // KAvk_93.72 // yaś cakravartī divi bhāti so 'yaṃ śāstuḥ suto rāhulakābhidhānaḥ / hemaprabhābhūṣitadigvibhāgaḥ saṃlakṣyate merur ivānyarūpaḥ // KAvk_93.73 // ete giribhyo 'tha digantarebhyaḥ kṣmāmaṇḍalād vyomataṭāntarāc ca / āyānty asaṃkhyādbhutabhikṣusaṃghā vicitraratnāsanavāhanasthāḥ // KAvk_93.74 // tayā krameṇeti nivedyamānaṃ te bhikṣusaṃghaṃ vimukhaṃ vilokya / yayuḥ praharṣādbhutasaṃbhramāṇāṃ vidheyatāṃ tulyam ananyalakṣmyāḥ // KAvk_93.75 // atha jvalatkāñcanacūrṇavarṇaṃ jagad babhūvārkaśataprakāśam / aśeṣasaṃtāpaviśeṣaśāntyā śītāṃśumālāśataśītalaṃ ca // KAvk_93.76 // atha dhanapatiśakrabrahmamukhyair amartyair vipulagaganayātrādattasevānuyātraḥ / amarapurapurastrīkīrṇapuṣpaprabhāvān nayanapatham ayāsīt puṇyabhājāṃ jinendraḥ // KAvk_93.77 // aṣṭādaśadvārapathā puraṃ tat sa tulyam aṣṭādaśamūrtir eva / praviśya cakre śaśikāntaratnaśikhāmayaṃ veśma sumāgadhāyāḥ // KAvk_93.78 // abhyarcitas tatra bahuprakāraiḥ pūrṇopacāraiḥ praṇipatya sarvaiḥ / apūjayat paurajanaḥ samantād bahiś ca bhittipratibimbitaṃ tam // KAvk_93.79 // sumāgadhāyā dayayā dayāluḥ pūjāṃ gṛhītvā bhagavān sasaṃghaḥ / anugrahālokanasaṃvibhāgaiḥ sarvānvavāyā vidadhe prasādam // KAvk_93.80 // sumāgadhā saśvaśurādivargā sahāparaiḥ paurajanaiś ca sarvāḥ / śāstus tayā deśanayā babhūvuḥ śuddhāśayās tatkṣaṇadṛṣṭasatyāḥ // KAvk_93.81 // sumāgadhāyāḥ kuśalānubandhaṃ puṇyaṃ prabhāvaṃ vipulaṃ vilokya / te bhikṣavas tatra kutūhalena papracchū ramyaṃ jinam ādivṛttam // KAvk_93.82 // pṛṣṭaḥ sa taiḥ saṃsadi sarvadarśī sumāgadhāyāḥ kuśalasya hetum / dantaprabhābhiḥ kakubhāṃ mukheṣu diśan prakāśam bhagavān babhāṣe // KAvk_93.83 // vārāṇasyām abhūt pūrvaṃ kṛkeḥ kantasya bhūpateḥ / sutā kāñcanamālākhyā kucakāñcanamālikā // KAvk_93.84 // kāśyapākhyasya śāstuḥ sā satataṃ bhaktiśālinī / paricaryāṃ vyadhāt sārdhaṃ sakhīnāṃ pañcabhiḥ śataiḥ // KAvk_93.85 // sa kadācin narapatir vikṛtasvapnadarśanāt / bhayasaṃśayasaṃbhrāntaḥ papraccha phalakovidān // KAvk_93.86 // te taṃ rājasutādveṣān nimittajñā babhāṣire / atipriyasya hṛdayaṃ hutvāgnau labhyate śivam // KAvk_93.87 // iti teṣām anādṛtya vacaḥ krūrataraṃ nṛpaḥ / bhagavantaṃ yayau draṣṭuṃ kāśyapaṃ duhitur girā // KAvk_93.88 // sa tam etyāvadat svapnaḥ savikāraḥ paraṃ mayā / dṛṣṭo 'dya sarvaṃ sarvajña tatphalaṃ vaktum arhasi // KAvk_93.89 // vātāyanena nirgacchan ruddhapuccho mayā gajaḥ / tṛṣitasya tathā paścāt kupo dhāvan vilokitaḥ // KAvk_93.90 // tṛptaś ca śaktuprasthena mauktiprasthavikrayaḥ / samīkṛtāni dṛṣṭāni kudārūṇi ca candanaiḥ // KAvk_93.9l // kalabhena mahāhastī samāhūtas tathāhave / parān aśuciliptāṅgaḥ pralimpan viplutaḥ kapiḥ // KAvk_93.92 // sphītarājyām abhiṣiktaś ca kucāpalanidhiḥ kapiḥ / paṭo 'ṣṭādaśabhiḥ kṛṣṭaḥ puruṣair apy asaṃkṣayaḥ // KAvk_93.93 // ramyapuṣpaphalārāmaś caurair api viluṇṭhitaḥ / dveṣopahāsakalahāsaktaś ca vipulo janaḥ // KAvk_93.94 // svapnādbhutānām eteṣāṃ manye ghorataraṃ phalam / iti pṛṣṭaḥ kṣitibhujā bhagavān kāśyapo 'bravīt // KAvk_93.95 // śatāyuṣi jane śāstā śāntaḥ śākyamunir jinaḥ / bhaviṣyaty amṛtāmbhodhiḥ sa drṣṭaḥ kuñjaras tvayā // KAvk_93.96 // tasyāpi paścime kāle śrāvakāḥ kalisaṃśrayāt / tyaktaśīlaguṇācārā bhaviṣyanti saviplavāḥ // KAvk_93.97 // apakvālpavivekānāṃ balāt te gṛhavāsinām / svayaṃ sevāṃ samālambya kariṣyanty eva deśanām // KAvk_93.98 // arthanīyo 'rthibhāvena yasmāt sevāsu dhāvati / tṛṣitasya vrajan paścāt kūpas tasmād vilokitaḥ // KAvk_93.99 // te kariṣyanti lobhāndhaḥ saṃmohopahatāḥ param / bodhyaṅgamuktāprasthasya śaktuprasthena vikrayam // KAvk_93.lOO // tīrthavākyakudārūṇi buddhabhāṣitacandanaiḥ / sāmyam āpādayiṣyanti te maugdhyād aviśeṣiṇaḥ // KAvk_93.101 // kvacid bhadraṃ samāsādya vinītaṃ bhikṣukuñjaram / duḥśīlakalabho bhikṣuḥ spardhayā dhik kariṣyati // KAvk_93.102 // cāpalāśuciliptāṅgaḥ suśīlān bhikṣumarkaṭaḥ / anulimpan svadoṣeṇa kariṣyaty ātmasannibhān // KAvk_93.103 // ṣaṇḍakasyābhiṣekaś ca bhaviṣyati kaper iva / saṃbuddhaśāsanapaṭaṃ kṛṣyamāṇaṃ na naṃkṣyati // KAvk_93.104 // saṃghadravyaphalārāmeṣv api yāsyanti cauratām / mithaḥ kalahaśīlāś ca bhaviṣyanty apavādinaḥ // KAvk_93.105 // tava svapnavipākānte phalāny etāni bhūtale / iti śāstur vacaḥ śrutvā vismito 'bhūn mahīpatiḥ // KAvk_93.106 // sānugasyātha nṛpateḥ sa śāstā dharmadeśanām / kṛtvā kāñcanamālāyā dideśa kuśalārhatām // KAvk_93.l07 // janmāntale cakārārcāṃ stūpe nāraṅgamālayā / sā tena sukṛtenaiva jātā hemasrajāṅkitā // KAvk_93.108 // seyaṃ sumāgadhā puṇyaprabhāveṇa mahīyasā / prāptādya janakāyasya samyak kuśalasetutām // KAvk_93.109 // adhidhāyeti bhagavān nabhasā bhikṣubhiḥ saha / rucā saṃpūrayann āśāṃ yayau jetavanaṃ jinaḥ // KAvk_93.ll0 // puṃsāṃ satkulabhūtaye balavatī mithyaiva putraspṛhā sūnuś ced aguṇas tad eva viphalaṃ tat kiṃ na sarvaṃ kulam / sā kanyā kila jāyate guṇavatī puṇyaprabhāvād yayā saṃsārorusaritpatau kulayugam nāv eva saṃtāryate // KAvk_93.111 // iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ sumāgadhāvadānaṃ trinavatitamaḥ pallavah.