vāgarthāv iva saṃpṛktau vāgarthapratipattaye jagataḥ pitarau vande pārvatīparameśvarau // kva sūryaprabhavo vaṃśaḥ kva cālpaviṣayā matiḥ titīrṣur dustaram mohād uḍupenāsmi sāgaram // mandaḥ kaviyaśaḥ prārthī gamiṣyāmy upahāsyatām prāṃśulabhye phale lobhād udbāhur iva vāmanaḥ // a: ( prepsur C) c: ( mohād ct C S t V) atha vā kṛtavāgdvāre vaṃśe 'smin pūrvasūribhiḥ maṇau vajrasamutkīrṇe sūtrasyevāsti me gatiḥ // so 'ham ājanamaśuddhānām āphalodayakarmaṇām āsamudrakṣitīśānām ānākarathavartmanām // yathāvidhihutāgnīnāṃ yathākāmārcitārthinām yathāparādhadaṇḍānāṃ yathākālaprabhodhinām // tyāgāya saṃbhṛtārthānāṃ satyāya mitabhāṣiṇām yaśase vijigīṣuṇāṃ prajāyai gṛhamendhinām // śaiśave 'bhyastavidyānāṃ yauvane viṣayaiṣiṇām vārdhhake munivṛttīnāṃ yogenānte tanutyajām // raghūṇām anvayaṃ vakṣye tanuvāgvibhavo 'pi san tadguṇaiḥ karṇam āgatya cāpalāya pra coditaḥ // d: ( ^ṇoditaḥ N P)( ^tāritaḥ C) taṃ santaḥ śrotum arhanti sadasadvyaktihetavaḥ hemnaḥ saṃlakṣyate hy agnau viśuddhiḥ śyāmikāpi vā // vaivasato manur nāma mānanīyo manīṣiṇām āsīn mahī kṣitām ādyaḥ praṇavaś chandasām iva // c: (^ bhṛtām V p Ak) tadanvaye śuddhimati prasūtaḥ śuddhimat taraḥ dilīpa iti rāj endur induḥ kṣīranidhāv iva // a: ( śuddhamatiḥ C) b: (^ tamaḥ Am) c: (^ endra V) vyūḍhorasko vṛṣaskandhaḥ śālaprāṃśur mahābhujaḥ ātmakarmakṣamaṃ dehaṃ kṣātro dharma iv āśritaḥ // d: ( āsthitaḥ C) sarvātiritasāreṇa sarvatejo'bhibhāvinā sthitaḥ sarvonnatenorvīṃ krāntvā merur ivātmanā // ākārasadṛśaprajñaḥ prajñayā sadṛśāgamaḥ āgamaiḥ sadṛśārambha[ḥ] ārambha sadṛśodayaḥ // d: ( prārambha^ S V) bhīmakāntair nṛpaguṇaiḥ sa bhabhūvopajīvinām adhṛṣyaś c ābhi gamyaś ca yādhoratnair ivārṇavaḥ // c: ( ^ādhi C V n ) rekhāmātram api kṣuṇṇād ā manor vartmanaḥ param na vyatīyuḥ prajās tasya niyantur nemivṛttayaḥ // b: ( ātmano C V) prajānām eva bhūty arthaṃ sa tābyho balim agrahīt sahasraguṇam utsraṣṭum ādatte hi ras aṃ raviḥ // a: ( bhṛty^ C t ) d: ( ān C) sen ā paricchadas tasya dvayam evārthasādhanam śāstre ṣv akuṇṭhitā buddhir maurvī dhanuṣi cātatā // a: ( ā^ C S V n ) c: ( ^eṣu vyāvṛtā V)( ^eṣu vyāpṛtā M v )( e c'; āvyāhatā C) tasya saṃvṛtamantrasya gūdhākāreṅgitasya ca phalānumeyāḥ prārambhāḥ saṃskārāḥ prāktanā iva // jugopātmānam atrasto bheje dharmam anāturaḥ agṛdhnur ādade so 'rth am asaktaḥ sukham anvabhūt // c: ( ān C V Kd Kk 12 Kn Sd 12 ) jñāne maunaṃ kṣamā śaktau tyāge ślāghāviparyayaḥ guṇā guṇānubandhitvāt tasya saprasavā iva // anākṛṣṭasya viṣayair vidyānāṃ pāradṛśvanaḥ tasya dharmarater āsīd vṛddhatvaṃ jarasā vinā // prajānāṃ vinayādhānād rakṣaṇād bharaṇād api sa pitā pitaras tāsāṃ kevalaṃ janmahetavaḥ // sthityai daṇḍayato daṇḍyān pariṇetuḥ prasūtaye apy arthakāmau tasyāstāṃ dharma eva manīṣiṇaḥ // a: ( praṇayato daṇḍaṃ C) dudhoha gāṃ sa yajñāya sasyāya maghavā divam saṃpad vinimayenobhau dadhatur bhuvanadvayam // c: ( samyag^ C) na kilānuyayus tasya rājāno rakṣitur yaśaḥ vyāvṛtta yat parasvebhyaḥ śrutau taskaratā sthitā // dveṣyo 'pi saṃmataḥ śiṣṭas tasyārtasya yathauṣadham tvājyo duṣṭaḥ priyo 'py āsīd aṅgulīvoragakṣatā // d: ( daṣṭo 'ṅguṣṭha ivāhinā *V) taṃ vedhā vidadhe nūnaṃ mahābhūtasamādhinā tathā hi sarve tasyāsan parārthaikaphalā guṇāḥ // sa velāvapravalayāṃ parikhīkṛtasāgarām ananyāśāsanām urvīṃ śaśāsaikapurīm iva // tasya dākṣiṇya ruḍhena nāmnā magadhavaṃśajā patnī sudakṣiṇety āsīd adhvarasyeva dakṣiṇā // a: ( ^yuktena C) kalatravantam ātmānam avarodhe mahaty api tayā mene manasvinyā lakṣmyā ca vasudhādhipaḥ // tasyām ātmānurūpāyām ātmajanmasamutsukaḥ vilambitaphalaiḥ kālaṃ sa nināya manorathaiḥ // saṃtānārthāya vidhaye svabhujād avatāritā tena dhūr jagato gurvī saciveṣu nicikṣipe // a: ( mahate sutalābhāya C) d: ( niveśitā C) gaṅgāṃ bhagīrathen eva pūrveṣāṃ pāvanakṣamām icchatā saṃtatiṃ nyastā tena mantriṣu kosalā // a: ( ^aiva V n ) c: ( īpsitā V n ) d: ( kausalāḥ V n ) athābhyarcya vidhātāraṃ prayatau putrakāmyayā tau daṃpatī vasiṣṭhasya guror jagmatur āśramam // snigdhagambhīranirghoṣam ek aṃ syandanam āsthitau prāvṛṣeṇyaṃ payovāhaṃ vidyudairāvatāv iva // b: ( a^ S V n ) b: ( āśritau Ns 2 ) mā bhūd āśramapīḍeti parimeyapuraḥsarau anubhāvaviśeṣāt tu senāpari vṛtāv iva // d: ( ^gatāv C V n ) sevyamānau sukhasparśaiḥ śālaniryāsagandhibhiḥ puṣpareṇ ūtkirair vātair ādhūtavanarājibhiḥ // c: (^ ūtkarair C V n ) mano'bhirāmāḥ śṛṇvantau rathanemisvanonmukhaiḥ ṣaḍjasaṃvādinīḥ kekā dvidhā bhinnāḥ śikhaṇḍibhiḥ // paraparākṣisādṛśyam adūrojjhitavartmasu mṛgadvandveṣu paśyantau syandanābaddhadṛṣṭiṣu // śreṇībandhād vitanvadbhir astambhāṃ toraṇasrajam sārasaiḥ kala nirhrādhaiḥ kvacid unnamitānanau // c: (^ nihrādaiḥ S) pavanasyānukūlatvāt prārthanāsiddhiśaṃsinaḥ rajobhis turagotkīrṇair aspṛṣṭālaveṣṭanau // sarasīṣv aravindānāṃ vīci vikṣobha śītalam āmodam upajighrantau sva niḥśvās ānukāriṇam // b: ( ^vikṣepa^ C) d: (^ niśvās'^ C) grāmeṣv ātmaviṣṛṭeṣu yūpacihneṣu yajvanām amoghāḥ pratigṛhṇantāv arghyānupadam āśiṣaḥ // haiyaṃgavīnam ādāya ghoṣavṛddhān upasthitān nāmadheyāni pṛcchantau vanyānāṃ mārgaśākhinām // kāpy abhikhyā tayor āsīd vrajatoḥ śuddhaveṣayoḥ himanirmuktayor yoge citrācandramsor iva // tat tad bhūmipatiḥ patnyai darśayan priyadarśanaḥ sāyaṃ saṃyaminas tasya maharṣer mahiṣīsakhaḥ // sa duṣprāpayaśāḥ prāpad āśramaṃ śrāntavāhanaḥ sāyaṃ saṃyaminas tasya maharṣer mahiṣīsakhaḥ // vanāntarād upāvṛttaiḥ samitkuśaphalaharaiḥ pūryamāṇam adṛśyāgni -pratyudyātais tapasvibhiḥ // b: ( skandhāsaktasamitkuṣaiḥ C V n Am) c: ( agnipratyudgamāt pūtaiḥ C V n Am) d: ( pūryamāṇaṃ tapasvibhiḥ C V n Am) ākīrṇam ṛṣipatnīnām uṭajadvārarodhibhiḥ apatyair iva nīvāra -bhāgadheyocitair mṛgaiḥ // sekānte munikanyābhis tatkṣaṇojjhita vṛkṣakam viśvāsāya vihaṃgānām ālavālāmbupāyinām // b: ( viviktīkṛta^ C) ātap ātaya saṃkśipta -nīvārāsu niṣādibhiḥ mṛgair vartitaromantham uṭajāṅga n abhūmiṣu // a: ( ^āpāya^ C) d: ( ṇ C S) abhy utthit āgnipiśunair atithīn āśramonmukhān punānaṃ pavanoddhūtair dhūmair āhutigandhibhiḥ // a: ( ^uddhut^ C)( ^uddhṛt^ V n ) atha yantāram ādiṣya dhuryān viśr a mayeti saḥ tām avāro p ayat patnīṃ rathād ava tatāra ca // b: ( ā ct V n ) c: ( h ct) d: ( ruroha C) tasmai sabhyāḥ sabhāryāya goptre guptatamendriyāḥ arhaṇām arhate cakrur munayo nayacakṣuṣe // vidheḥ sāyantanasyānte sa dadarśa tapondhim anvās itam arundhatyā svāhayeva havirbhujam // c: ( īnam C) tayor jagṛhatuḥ pād ān rājā rājñī ca māgadhī tau gurur gurupatnī ca prītyā pratinanandatuḥ // a: ( au C) tam ātithyakriyāśānta -rathakṣobhapariśramam papraccha kuśalaṃ rājye rājyāśramamuniṃ muniḥ // ath'; ātharva nidhes tasya vijitāri puraḥ puraḥ arthyām arthapatir vācam ādade vadatāṃ varaḥ // a: ( ^vidas C) b: ( ^puraḥsaraḥ C) upapannaṃ nanu śivaṃ saptasv aṅgeṣu yasya me daivīnāṃ mānuṣīṇāṃ ca prati hartā tvam āpadām // d: ( ^hantā C)(^ kartā Vk) tava mantrakṛto mantrair dūrāt prāsamit āribhiḥ pratyādiśyanta iva me dṛṣta lakṣa bhidaḥ śarāḥ // b: ( saṃyamit'^ C)( saṃśamit'^ V) d: ( ^lakṣa^ ct) havir āvarjitaṃ hotas tvayā vidhivad agniṣu vṛṣṭ ir bhavati sasyānām avagrahaviśoṣiṇām // c: ( yai C t V n ) puruṣāyuṣajīvinyo nirātaṅkā nirītayaḥ yan madīyāḥ prajās tasya hetus tvadbrahmavarcasam // c: ( tatra C S V) tvayaivaṃ cintyamānasya guruṇā brahmayoninā sānubandhāḥ kathaṃ na syuḥ saṃpado me nirāpadaḥ // kiṃ tu vadhvāṃ tavaitasyām adṛṣṭasadṛśaprajam na mām avati sadvīpā ratnasūr api medinī // nūnaṃ mattaḥ paraṃ vaṃśyāḥ piṇḍavicchedadarśinaḥ na prakāmabhujaḥ śrāddhe svadhāsaṃgrahatatparāḥ // matparaṃ durlabham matvā nūnam āvarjitaṃ mayā payaḥ pūrv aiḥ svaniḥśvāsaiḥ kavoṣṇam upa bhujyate // c: ( e C V) c: ( sva^niḥśvāsa^ S)( sva^niḥśvāsa^ C t )( sa^niḥśvāsaṃ V) d: ( ^bhuñjate C V) so 'ham ijyāviśuddhātmā prajālopanimīlitaḥ prakāśaś c āprakāśas ca lokāloka ivācalaḥ // c: (c āndhakāraś C V) lokāntarasukhaṃ puṇyaṃ tapodānasamudbhavam saṃtatiḥ śuddhavaṃśyā hi paratreha ca śarmaṇe // tayā hīnaṃ vidhātar māṃ kathaṃ paśyan na dūyase siktaṃ svayam iva snehād vandhyam āśrama vṛkṣakam // a: ( vinetar C)( vitānaṃ *V) d: ( ^pāpadam C) asahyapīḍaṃ bhagavann ṛṇam antyam avehi me aruṃtudam ivālānam anirvāṇasya dantinaḥ // d: ( navabaddhasya C) tasmān mucye yathā tāta saṃvidhātuṃ tathārhasi ikṣvākūṇāṃ durāpe 'rthe tvadadhīnā hi siddhayaḥ // iti vijñāpito rājñā dhyānastimitalocanaḥ kṣaṇamātram ṛṣis tasthau suptamīna iva hradaḥ // so 'paśyat praṇidhānena saṃtateḥ stambhakāraṇam bhāvitātmā bhuvo bhartur athainaṃ pratyabodhayat // purā śakram upasthāya tavorvīṃ prati yāsyataḥ āsīt kalpatarucchāyām āśritā surabhiḥ pathi // dharmalopabhayād rājñīm ṛtusnātām imāṃ smaran pradakṣiṇakriy ārhāyāṃ tasyāṃ tvaṃ sādhu nācaraḥ // a: ( imāṃ devīm ṛtusnātāṃ C) b: ( ^tāṃ tu saṃsmaran S)( ^tāṃ śrutvā sāpi C) b: ( imāṃ saṃcintya V satvaraḥ ) c: (^ ātītas C) d: ( tasyāḥ kopam ajījanaḥ C) avajānāsi māṃ yasmād atas te na bhaviṣyati matprasūtim anārādhya prajeti tvāṃ śaśāpa sā // sa śāpo na tvayā rājan na ca sārathinā śrutaḥ nadaty ākāśaṅgāyāḥ srotasy uddāmadiggaje // īpsitaṃ tadavajñānād viddhi sārgalam ātmanaḥ pratibadhnāti hi śreyaḥ pūjyapūjāvyatikramaḥ // a: ( avehi C) b: ( yatnāpekṣaṃ manoratham C) haviṣe dīrghasattrasya sā cedānīṃ pracetasaḥ bhujaṃgapihitadvāraṃ pātālam adhitiṣṭhati // sutāṃ tadīyāṃ surabheḥ kṛtvā pratinidhiṃ śuciḥ ārādhaya saptnīkaḥ prītā kāmadughā hi sā // a: ( sa gāṃ madīyāṃ *V) b: ( sa tvam ekāntarāṃ tasyā madīyāṃ vatsa mātaram C) d: ( sā vāṃ kāmaṃ vidhāsyati C) iti vādina evāsya hotur āhutisādhanam anindyā nandinī nāma dhenur āvavṛte vanāt // lalāṭodayam ābhugnaṃ pallavasnigdhapāṭalā bibhratī śvetaromāṅkaṃ saṃdhyeva śaśinaṃ navam // bhuvaṃ koṣṇena kuṇśodhnī medhyenāvabhṛthād api pasraveṇ ābhivarṣantī vatsālokapravartinā // c: ( prasnaven^ ct Ns 1 ) rajaḥkaṇaiḥ khuroddhūtaiḥ spṛśadbhir gātram antikāt tīrthābhiṣeka jāṃ śuddhim ādadhānā mahī kṣitaḥ // c: ( ^saṃśuddhim V n ) d: ( ^pateḥ C)( ^bhṛtaḥ V) tāṃ puṇyadarśanāṃ dṛṣtvā nimittajñas tapo nidhiḥ yājyam āśaṃsitāvandhy a prārthanaṃ punar abravīt // b: ( ^dhanaḥ C) c: ( yācyam C) c: ( aṃ C S) d: ( pārthivaṃ C S) adūravartinīṃ siddhiṃ rājan vigaṇayātmanaḥ upasthiteyaṃ kalyāṇī nāmni kīrtita eva yat // vanyavṛtt ir imāṃ śaśvad (?) ātmānugamanena gām vidyām abhyasaneneva prasādayitum arhasi // a: ( im J) b: ( samyagārādhanena C) prasthitāyāṃ pratiṣṭhethāḥ sthitāyāṃ sthitim ācareḥ niṣaṇṇāyāṃ niṣīdāsyāṃ pītāmbhasi piber apaḥ // b: ( sthānam C t V) vadhūr bhaktimatī cainām arcitām ā tapovanāt pra yatā prātar anvetu piteva dhuri putriṇām // c: ( ^yātāṃ C) ity ā prasādād asyās tvaṃ paricaryāparo bhava avighnam astu te stheyāḥ sāyaṃ pratudvrajed api // c: ( bhūyāḥ V n ) tatheti pratijagrāha prītimān saparigrahaḥ ādeśaṃ deśakālajñaḥ śiṣyaḥ śāsitur ānataḥ // atha pradoṣe doṣajñaḥ saṃveśāya viśaṃpatim sūnuḥ sūnṛtavāk sraṣṭur visasarj odita sriyam // d: ( orjita^ C N P) satyām api tapaḥsiddhau niyamāpekṣayā muniḥ kalpavit kalpayām āsa vanyām evāsya saṃvidhām // nirdiṣṭāṃ kulapatinā sa parṇaśālām adhyāsya prayataparigrahadvitīyaḥ tacchiṣyādhyayananiveditāvasānāṃ saṃviṣṭaḥ kuśaśayane niśāṃ nināya // atha prajānmām adhipaḥ prabhāte jāyāpratigrāhitagandhamālyām vanāya pītapratibaddhavatsāṃ yaśodhano dhenum ṛṣer mumoca // tasyāḥ khuranyāsapavitrapāṃsum apāṃsulānāṃ dhuri kīrtanīyā mārgaṃ manuṣyeśvaradharmapatnī śruter ivārthaṃ smṛtir anvagacchat // nivartya rājā dayitāṃ dayālus tāṃ saurabheyīṃ surabhir yaśobhiḥ payodharībhūtacatuḥsamudrāṃ jugopa gorūpadharām ivorvīm // vratāya tenānucareṇa dhenor nyaṣedhi śeṣo 'py anuyāyivargaḥ na cānyatas tasya śarīrarakṣā svavīryaguptā hi manoḥ prasūtiḥ // āsvādavadbhiḥ kavalais tṛṇānaṃ kaṇḍūyanair daṃśanivārṇaiś ca avyāhat aiḥ svairagat aiḥ sa tasyāḥ samrāṭ samārādhantatparo 'bhūt // c: ( a^ C S) c: ( eḥ C) sthitaḥ sthitām uccalitaḥ prayātāṃ niṣeduṣīm āsana bandha dhīraḥ jalābhilāṣī jalam ādadhānāṃ chāveya tāṃ bhūpati anvagacchat // b: ( ^vān sa C t ) c: ( ādadānāṃ ct Sk) sa nyastacihnām api rāja lakṣmīṃ tejoviśeṣānumitāṃ dadhānaḥ āsīd anāviṣkṛtadānarājir antarmadāvastha iva dvipendraḥ // a: ( saṃ^ V n ) a: ( rājya^ V n ) latāpratānodgrathitaiḥ sa kiśair adhijaydhanvā vicacāra dāvam rakṣāpadeśā n muni homadhenor vanyān vineṣyann iva duṣṭasattvān // c: ( ^d guru^ C) viṣṛṣṭapārśvānucarasya tasya pārśvadrumāḥ pāśabhṛtā samasya udīrayām āsur ivonmadānām ālokaśabdaṃ vayasāṃ virāvaiḥ // marutprayuktāś ca marutsakhābhaṃ tam arcyam ārād abhivartamānam avākiran bālalatāḥ prasūnair ālokaśabdaṃ vayasāṃ virāvaiḥ // dhanurbhṛto 'py asya dayārdrabhāvam ākhyātam antaḥkaraṇair viśaṅkaiḥ vilokayantyo vapur āpur akṣṇāṃ prakāmavistāraphalaṃ hariṇyaḥ // sa kīcakair mārutapūrṇarandhraiḥ kūjadbhir āpāditavaṃśkṛtyam śuśrāva kuñjeṣu yaśaḥ svam uccair udgīyamānaṃ vanadevatābhiḥ // ṛktas tuśārair girinirjharāṇām anokahākamptapuṣpagandh ī tam ātapaklāntam anātapatram ācārapūtaṃ pavanaḥ siṣeve // b: ( iḥ C S V n ) śaśāma vṛṣṭyāpi vinā davāgnir āsīd viśeṣ ā phalapuṣpavṛddhiḥ ūnaṃ na sattveṣv adhiko babādhe tasmin vanaṃ gopatri gāhamāne // b: ( āt C V) saṃcārapūtāni digantarāṇi kṛtvā dinānte nilayāya gantum pracakrame pallavarāgatāmrā tasmin vanaṃ gopatri gāhamāne // tāṃ devatāpitratithikriyārthām anvag yayau madhyamalokapālaḥ babhau ca sā tena satāṃ matena śraddheva sākṣād vidhinopapannā // c: ( matena satāṃ tena Ns 2 ) sa palvalottīrṇavarāhayūthāny āvāsavṛkṣonmukhabarhiṇāni yayau mṛgādhyāsitaśādvalāni śyāmāyamānāni vanāni paśyan // āpīnabhārodvahanaprayatnād gṛṣṭir gurutvād vapuṣo narendraḥ ubhāv alaṃcakratur añcitābhyāṃ tapovanāvṛttipathaṃ gatābhyām // vasiṣṭhadhenor anuyāninaṃ tam āvartamānaṃ vanitā vanāntāt papau nimeṣālasapakṣmapaṅktir upoṣitābhyām iva locanābhyām // puraskṛtā vartmani pārthivena pratyudgatā pārthivadharmpatnyā tadantare sā virarāja dhenur dinakṣapāmadhyagateva saṃdhyā // pradakṣiṇīkṛtya payasvinīṃ tāṃ sudakṣiṇā sākṣatapātrahastā praṇamya cānarca viśālam asyāḥ śṛṅgāntaraṃ dvāram ivārthasiddheḥ // vatsotsukāpi stimitā saparyāṃ pratyagrahīt seti nanandatus tau bhaktyopapanneṣu hi tavidhānāṃ prasādacihnāni puraḥphalāni // guroḥ sadārasya nipīḍya pādau samāpya sāṃdhyaṃ ca vidhiṃ dilīpaḥ dohāvasāne punar eva dogdhrīṃ bheje bhujocchinnaripur niṣaṇṇām // tām antikanyastabalipradīpām anvāsya goptā gṛhiṇīsahāyaḥ krameṇa suptām anu saṃviveśa suptotthitāṃ prātar an'(?)ūdatiṣṭhat // c: ( anu^ C S) itthaṃ vrataṃ dhārayataḥ prajārthaṃ samaṃ mahiṣyā mahanīyakīrteḥ sapta vyatīyus triguṇāni tasya dināni dīnoddharaṇocitasya // a: ( pālayataḥ C S V n ) anyedyur ātmānucarasya bhāvaṃ jijñāsamānā munihomadhenuḥ gaṅgāprapātānta vi rūḍhaśaṣpaṃ gaurīguror gahvaram āviveṣa // c: ( ^ni^ N P) ity adriṣobhāprahitekṣaṇena ity adriṣobhāprahitekṣaṇena alakṣitābhyutpatano nṛpeṇa prasahya siṃhaḥ kila tāṃ cakarṣa // tadīyam ākranditam ārtasādhor guhānibaddhapratiśabdadīrgham raśmiṣv ivādāya nagendra saktāṃ nivartayām āsa nṛpasya dṛṣṭim // c: ( ^dattāṃ V n ) sa pāṭalāyāṃ gavi tasthivāṃsaṃ dhanurdharaḥ kesariṇaṃ dadarśa adhityakāyām iva dhātumayyāṃ l odhradrumaṃ sānumataḥ praphul lam // d: ( r S V n ) d: -( tam M v ) tato mṛgendrasya mṛgendragāmī vadhāya vadhyasya śaraṃ śaraṇyaḥ jātābhiṣaṅgo nṛpatir niṣaṅgād uddhartum aicchat prasabhoddhṛtāriḥ // vāmetaras tasya karaḥ prahartur nakhaprabhābhūṣitakaṅkapattre saktāṅguliḥ sāyakapuṅkha eva citrārpitārambha invāvatasthe // bāhupratiṣṭambhavivṛddhamanyur abhyarṇam āgaskṛtam aspṛśadbhiḥ rājā svatejobhir adahyatāntar bhogīva mantrauṣadhiruddhavīryaḥ // tam āryagṛhyaṃ nigṛhītadhenur manuṣyavācā manuvaṃśaketum vismā y ayan vismitam ātmavṛttau siṃhorusattvaṃ nijagāda siṃhaḥ // c: ( p C S M v V) d: ( bhūpālasiṃhaṃ C S V) alaṃ mahīpāla tava śrameṇa prayuktam apy astram ito vṛthā syāt na pādaponmūlanaśakti raṃhaḥ śiloccaye mūrchati mārutasya // kailāsagauraṃ vṛam ārurukṣoḥ pādārpaṇānugrahapūtapṛṣṭam avehi māṃ kiṃkaram aṣṭamūrteḥ kumbhodaraṃ nāma nikumbha mitram // d: ( ^tulyam C S V Cm) amuṃ puraḥ paśyasi devadāruṃ putrīkṛto 'sau vṛṣabhadhvajena yo hemakumbhastananiḥsṛtānāṃ skandasya mātuḥ payasāṃ rasajñaḥ // b: ( 'yaṃ V n ) kaṇḍūyamānena kaṭaṃ kadācid vanyadvipenonmathitā tvag asya athainam adres tanayā śuśoca senānyam ālīḍham ivāsurāstraiḥ // tadā prabhṛty eva vanadvipānāṃ trāsārtham asminn aham adikukṣau vyāpāritaḥ śūlabhṛtā vidhāya siṃhatvam aṅkāgatasattvavṛtt i // d: ( iḥ C V n ) tasyālam eṣā kṣudhitasya tṛptyai pradiṣṭakālā parameśvareṇa upasthitā śoṇitapāraṇā me suradviṣaś cāndramasī sudheva // sa tvaṃ nivartasva vihāya lajjāṃ gur or bhavān darśitaśiṣyabhaktiḥ śastreṇa rakṣyaṃ yad aśakya rakṣaṃ na tad yaśaḥ śastrabhṛtāṃ kṣiṇoti // b: ( au C) c: ( ^rakṣyaṃ C V n ) d: ( kṣaṇoti V n ) iti pragalbhaṃ purusādhirājo mṛgādhirājasya vaco niśamya pratyāhatāstro giriśaprabhāvād ātmany avajñāṃ śithilīcakāra // pratyabravīc cainam iṣuprayoge tatpūrva saṅge vitathaprayatnaḥ jaḍīkṛtas tryambaka vikṣaṇena vajraṃ mumukṣann iva vajrapāṇiḥ // b: ( ^bhaṅge J M Ns) c: ( ^vikṣitena C N P S) pratyāha vainaṃ śaramokṣavandhyo mā pattraparvāt svarabhedam āptaḥ prahīṇapūrvadhvaninādhirūḍhas tulām asārena śaradghanena // 2.42*: (V n pāṭhāntaram) saṃruddhaceṣṭ asya hetuḥ hāsyaṃ vacas tad yad ahaṃ vivakṣuḥ antargataṃ prāṇabhṛtāṃ hi veda sarvaṃ bhavān bhāvam ato 'bhidhāsye // a: (a[ ḥ sa C][ s tu V n ) mānyaḥ sa me sthāvarajaṅgamānāṃ sargasthiti pratyavahāra hetuḥ guror apīdaṃ dhanam āhitāgner naśyat purastād anupekṣaṇīyam // b: ( ^pratyupahāra^ V n ) sa tvaṃ madīyena śarīravṛttiṃ dehena nirvartayituṃ prasīda dināvasānotsukabālavatsā vi sṛjyatāṃ dhenur iyaṃ maharṣeḥ // b: ( yatasva Sk) d: ( ^mucyatāṃ C V Sk) athāndhakāraṃ giri gahvarāṇāṃ daṃṣṭrāmayūkhaiḥ śakalāni kurvan bhūyaḥ sa bhūteśvarapārśvavartī kiṃcid vihasyārthapatiṃ babhāṣe // a: ( ^kandarāṇāṃ V c ) ekātapatraṃ jagataḥ prabhutvaṃ navaṃ yayaḥ kāntam idaṃ vapuś ca alpasya hetor bahu hātum icchan vicāramūdhaḥ pratibhāsi me tvam // bhūtānukampā tava ced iyaṃ gaur ekā bhavet svastimatī tvadante jīvan punaḥ śaśvad upaplavebhyaḥ prajāḥ prajānātha piteva pāsi // athaikadhenor aparādha caṇḍād guroḥ kṛṣānupratimād bibheṣi śakyo 'sya manyur bhavatā vinetuṃ gāḥ koṭiśaḥ sparśayatā ghaṭodhnīḥ // a: (^ daṇḍād C V) tad rakṣa kalyāṇaparaṃparāṇāṃ bhoktāram ūrjasvalam ātmadeham mahītalasparśana mātrabhinnam ṛddhaṃ hi rājyaṃ padam aindram āhuḥ // c: ( ^bhinnamātram V t ) etāvad uktvā virate mṛgendre pratisvanen āsya guhāgatena śiloccayo 'pi kṣitipālam uccaiḥ prītyā tam evārtham abhāṣateva // b: ( ātma^ C) niśamya devānucarasya vācaṃ manuṣyadevaḥ punar apy uvāca dhenvā tad adhyāsita kātarākṣyā nirīkṣyamāṇaḥ sutarāṃ dayāluḥ // c: ( ^adhyāsana^ V n ) kṣatāt kila trāyata ity udagraḥ kṣatrasya śabdo bhuvaneṣu rūḍhaḥ rājyena kiṃ tadviparītavṛtteḥ prāṇair upakrośamalīmasair vā // kathaṃ nu śakyo 'nunayo maharṣer viśrāṇan āc cānya payasvinīnām imām anūnāṃ surabher avehi rudraujasā tu pahṛtaṃ tvayāsyām // b: ( ^ād anya^ C S V) seyaṃ svadehārpaṇaniṣkrayeṇa nyāyyā mayā mocayituṃ bhavattaḥ na pāraṇā syād vi hatā tavaivaṃ bhaved aluptaś ca muneḥ kriyārthaḥ // c: ( ^phalā C) bhavān apīdaṃ paravān avaiti mahān hi yatnas tava devadārau sthātuṃ niyoktur na hi śakyam agre vināśya rakṣyaṃ svayam akṣatena // b: ( prayatnas C) c: ( yad aśakyam S V n ) kim apy ahiṃsyas tava cen mato 'haṃ yaśaḥśarīre bhava me dayāluḥ ekāntavidhaṃsiṣu madvidhānāṃ piṇḍeṣv anāsthā khalu bhautikeṣu // saṃbandham ābhāṣaṇapūrvam āhur vṛttaḥ sa nau saṃgatayor vanānte tad bhūtanāthānuga nārhasi tvaṃ saṃbandhino me praṇayaṃ vihantum // b: ( jātaḥ C) tatheti gām uktavate dilīpaḥ sadyaḥ pratiṣṭambhavimuktabāhuḥ sa nyasta śastro haraye svadeham upānayat piṇḍam ivāmiṣasya // c: ( saṃnyasta^ Ns 2 S V n ) tasmin kṣaṇe pālayituḥ prajānām utpaśyataḥ siṃhanipātam ugram avāṅ mukhasy'opari puṣpavṛṣṭiḥ papāta vidyādharahastamuktā // c: ( adho^ V t ) uttiṣṭha vatsety amṛtāyamānaṃ vaco niśamyotthitam utthitaḥ san dadarśa rājā jananīm iva svāṃ gām agrataḥ prasraviṇīṃ na siṃham // taṃ vismitaṃ dhenur uvāca sādho māyāṃ mayodhbhāvya parīkṣito 'si ṛṣiprabhāvān mayi nāntako 'pi prabhuḥ prahartuṃ kim utānyahiṃsr āḥ // d: ( aḥ C) bhaktyā gurau mayy anukampāya ca prītāsmi te putra varaṃ vṛṇīṣva na kevalānāṃ payasāṃ prasūtim avehi māṃ kāmadughāṃ prasannām // b: ( vatsa C V n ) tataḥ samānīya samānit ārthī hastau svahastārjitavīraśabdaḥ vaṃśasya kartāram anantakīrt iṃ sudakṣiṇāyāṃ tanayaṃ yayāce // a: ( samānit'^ C t V n ) c: ( iḥ V n ) saṃtānakāmāya tatheti kāmaṃ rājñe pratiśrutya payasvinī sā dugdhvā payaḥ pattrapuṭe madīyaṃ putr'; opa bhuṅkṣv' eti tam ādideśa // d: ( ^yuṅkṣv' M v ) vatsasya homārthavidheś ca śeṣam ṛṣer anujñām adhigamya mātaḥ ū dhasyam icchāmi tavopabhoktumyaṃ ṣaṣṭhāmśam urvyā iva rakṣitāyāḥ // b: ( guror C S V n ) c: ( au C J M) itthaṃ kṣitīśena vasiṣṭhadhenur vijñāpitā prītatarā babhūva tadanvitā haimavatāc ca kukṣeḥ pratyāyayāv āśramam aśram eṇa // d: ( ''; aiva V n ) tasyāḥ prasannendumukhaḥ prasādaṃ gurur nṛpāṇāṃ gurave nivedya praharṣacihn ānumitaṃ priyāyai śaśaṃsa vācā punaruktayeva // c: ( mukhaprasād^ C) sa nandinīstanyam aninditātmā sadvatsalo vatsa hutāvaśeṣam papau vasiṣṭhena kṛtābhyanujñaḥ śubhraṃ yaśo mūrtam iv ātitṛṣṇaḥ // b: ( ^nipītaśeṣam C *V) d: ( śuddhaṃ C *V n ) d: ( bhūya *V n ) d: ( ātritṛptaḥ C)( ādhitṛṣṇaḥ *V n ) prātar yathoktavratapāraṇānte prāsthānikaṃ svastyayanaṃ prayuja tau daṃpatī svāṃ prati rājadhānīṃ prasthāpayām āsa vaśī vasiṣṭhaḥ // d: ( saṃpreṣayām V) pradakṣiṇīkṛtya hutaṃ hutāśam anantaraṃ bhartur arundhatīṃ ca dhenuṃ savatsāṃ ca nṛpaḥ pratasthe sanmaṅgalodagratar aprabhāvaḥ // b: ( tataś ca hotāram C t ) d: ( ^ānubhāvaḥ V t ) śrotābhirāmadhvaninā rathena sa dharmapatnīsahitaḥ sahiṣṇuḥ yayāv anudghāta sukhena mārgaṃ sven eva pūrṇena manorathena // c: ( ^rayeṇa C) d: ( aiva V n ) tam āhitautsukyam adarśanena prajāḥ prajārthavrata karśit āṅgam netraiḥ papus tṛptim anāpnuvadbhir navodayaṃ nātham ivauṣadhīnām // b: (^ karṣit'^ C) puraṃdaraśrīḥ puram utpatākaṃ praviśya paurair abhinandyamānaḥ bhuje bhuaṃgendrasamānasāre bhūyaḥ sa bhūmer dhuram āsasañja // atha nayanasamutthaṃ jyotir atrer iva dyauḥ surasarid iva tejo vahniniṣṭhyūtam aiśam narapatikulabhūtyai garbham ādhatta rājñī gurubhir abhiniviṣṭaṃ lokapālānubhāvaiḥ // athepsitaṃ bhartur upasthitodayaṃ sakhījanodvīkṣaṇakaumudī mukham nidānam ikṣvākukulasya saṃtateḥ sudakṣiṇā daurhṛda lakṣaṇaṃ dadhau // b: ( ^maham M v ) d: ( dohada^ C S V n ) śarīrasādād asamagrabhūṣaṇā mukhena sālakṣyata lo dhrapāṇḍunā tanuprakāśena viceyatārakā pra bhātakalpā śaśineva śarvarī // b: ( ro^ S V) d: ( vi^ V n ) tato viśāṃpatyur ananyasaṃtater manorathaṃ kiṃcid ivodayonmukham ananyasauhārdarasasya dohadaṃ priyā prapede prakṛtipriyaṃvadā // mukhena sā ketakapattrapāṇḍunā kṛśāṅgayaṣṭiḥ parimeyabhūṣaṇā sthitālpatārāṃ karuṇendumaṇḍalāṃ vibhātakalpāṃ rajanīṃ vyaḍambayat // tadānanaṃ mṛtsurabhi kṣitīśvaro rah asy upā ghrāya na tṛptim āyayau karīva siktaṃ pṛṣataiḥ payomucāṃ śucivyapāye vanarājipalvalam // b: ( ^haḥ samā^ V) divaṃ marutvān iva bhokṣyate bhuvaṃ digantaviśrāntaratho hi tat sutaḥ ato 'bhilāṣe prathamaṃ tathāvidhe mano babandhānyarasān vilaṅghya sā // a: ( mahīṃ C t V n ) b: ( mat^ C) na me hriyā śaṃsati kiṃcid īpsitaṃ spṛhāvatī vastuṣu keṣu māgadhī na hīṣṭam asy a tridive 'pi bhūpater priyāsakhīr uttarakosaleśvaraḥ // c: ( ās C S V) upetya sā dohadaduḥkhaśīlatāṃ yad eva vavre tad apaśyad āhṛtam na hīṣṭam asy a tridive 'pi bhūpater abhūd anāsādyam adhijyadhanvanaḥ // c: ( ās C S V) krameṇa nistīrya ca dohadavyathāṃ pracīyamānāvayavā rarāja sā purāṇapattrāpagamād anantaraṃ lateva saṃnaddhamanojñapallavā // dineṣu gacchatsu nitāntapīvaraṃ tadīyam ā nīla mukhaṃ stanadvayam tiraścakāra bhramar ābhilīnayoḥ sujātayoḥ paṅkajakośayoḥ śriyam) // a: ( madhūkapāṇḍuraṃ V n Sā) b: ( ^śyāma^ V n Sā) c: ( ^āvalīḍhayoḥ C) c: ( samudgayor vāraṇadantakośayor V n Sā) d: ( babhāra kāntiṃ gavalāpidhānayoḥ V n Sā) nidhānagarbhām iva sāgarāmbarāṃ śamīm ivābhyantaralīnapāvakām nadīm ivāntaḥsalilāṃ sarasvatīṃ nṛpaḥ sasattvāṃ mahiṣīm amanyata // priyānurāgasya manaḥsamunnater bhujārjitānāṃ ca digantasaṃpadām yathākramaṃ puṃsavanādikāḥ kriyā dhṛteś ca dhīraḥ sadṛśīr vyadhatta saḥ // d: ( śruteś C) surendramātrāśritagarbhagauravāt prayatnamuktāsanayā gṛhāgataḥ tayopacārāñjalikhinnahastayā nananda pāriplavanetrayā nṛpaḥ // kumārabhṛtyākuśalair anu ṣṭhite bhiṣagbhir āptair atha garbha bharmaṇi patiḥ pratītaḥ prasavonmukhīm priyāṃ dadarśa kāle divam abhrītam iva // a: ( adhi^ C *V) b: ( ^veśmani C *V)( ^karmaṇi M v ) grahais tataḥ pañcabhir uccasaṃśrayair asūryagaiḥ sūcitabhāgyasaṃpadam asūta putraṃ samaye śacīsamā trisādhanā śaktir ivārtham akṣayam // diśaḥ prasedur maruto vavuḥ sukhāḥ pradakṣiṇārcir havir agnir ādade babhūva sarvaṃ śubhaśaṃsi tatkṣaṇaṃ bhavo hi lokābhyudayāya tādṛśām // b: ( hutam C t S) ariṣṭaśayyāṃ parito visāriṇā sujanmanas tasya nijena tejasā niśīthadīpāḥ sahasā hatatviṣo babhūvur ālekhyasamarpitā iva // janāya śuddhāntacarāya śaṃsate kumārajanmāmṛtasaṃmitākṣaram adeyam āsīt trayam eva bhūpateḥ śaśiprabhaṃ chattram ubhe ca cāmare // c: ( dvayam C) samīkṣya putrasya cirān mukhaṃ pitā nidhānakumbhasya yuveva durgataḥ mudā śarīre prababhūva nātmanaḥ payodhir indūdayamūrchito yathā // a: ( pitā Sd) b: ( mukhaṃ Sd) b: ( yathaiva Sd) nivātapadmastimitena cakṣuṣā nṛpasya kāntaṃ pibataḥ sutānanam mahodadheḥ pūra ivendudarśanād guruḥ praharṣaḥ prababhūva n ātmani // d: ( c' C V) sa jātakarmaṇy akhile tapasvinā tapovanād etya purodhasā kṛte dilīpasūnur maṇir ākarodbhavaḥ prayuktasaṃskāra ivādhikaṃ babhau // sukhaśravā maṅgalatūryanisvanāḥ pramodanṛtyaiḥ saha vārayoṣitām na kevalaṃ sadmani māgadhīpateḥ pathi vyajṛmbhanta divaukasām api // na saṃyatas tasya babhūva rakṣitur vi sarjayed yaṃ sutajanmaharṣitaḥ ṛṇābhidhānāt svayam eva kevalaṃ tadā pitḥṇāṃ mumuce sa bandhanāt // b: ( ^mocayed C V t ) śutasya yāyād ayam antam arbhakas tathā pareṣāṃ yudhi ceti pārthivaḥ avekṣya dhātor gamanārtham arthavic cakāra nāmnā raghum ātmasaṃbhavam // pituḥ prayatnāt sa samagrasaṃpadaḥ śubhaiḥ śarīrāvayavair dine dine pupoṣa vṛddhiṃ haridaśvadīdhiter anupraveśād iva bālacandramāḥ // umāvṛṣāṅkau śarajanmanā yathā yathā jayantena śacīpuraṃdarau tathā nṛpaḥ sā cu sutena māgadhī nanandatus tatsadṛśena tatsamau // rathāṅganāmnor iva bhāvabandhanaṃ babhūva yat prema parasparāśrayam vibhaktam apy ekasut ena tat tayoḥ parasparasyopari paryacīyata // c: ( e na V) d: ( paryahīyata V)( na vyahīyata C) uvāca dhātryā prathamoditaṃ vaco yayau tadīyām avalambya cāṅgulim abhūc ca namraḥ praṇipātaśikṣayā pitur mudaṃ tena tatāna so 'rbhakaḥ // a: ( yad āha Sd 12 ) d: ( śiśus tatāna saḥ V n ) tam aṅkam āropya śarīrayogajaiḥ sukhair niṣiñcantam ivāmṛtaṃ tvaci upāntasaṃmīlitalocano nṛpaś cirāt sutasparśarasjñatāṃ yayau // tam aṅkam āropya śarīrayogajaiḥ sthiter abhettā sthitimantam anvayam svamūrtibhedena guṇāgryavartinā patiḥ prajānām iva sargam ātmanaḥ // sa vṛtta caulaś calakākapakṣakair amātyaputraiḥ savayobhir anvitaḥ liper yathāvadgrahaṇena vāṅmayaṃ nadīmukheneva samudram āviśat // a: ( ^cū [ l ct][ ḍ C V n ]aś) athopanītaṃ vidhivad vipaścito vininyur enaṃ guravo gurupriyam avandhyayatnāś ca babhūvur arbhake tatāra vidyāḥ pavanātipātibhir // c: ( atra te ct) dhiyaḥ samagraiḥ sa guṇair udāradhīḥ kramāc catasraś caturarṇavopamāḥ tatāra vidyāḥ pavanātipātibhir diśo haridbhir haritām iveśvaraḥ // tvacaṃ sa medhyāṃ paridhāya rauravīm aśikṣatāstraṃ pitur eva mantra vat na kevalaṃ tadgurur ekapārthivaḥ kṣitāv abhūd ekadhanurdharo 'pi saḥ // b: ( ^vit V n ) mahokṣatāṃ vatsataraḥ spṛśann iva dvipendrabhāvaṃ kalabhaḥ śrayann iva raghuḥ kramād yauvanabhinnaśaiśavaḥ pupoṣa gāmbhīrya manoharaṃ vapuḥ // d: ( gambhīra^ V n SK) athāsya godānavidher anantaraṃ vivāhadīkṣāṃ niravartayad guruḥ narendrakanyās tam avāpya satpatiṃ tamo nudaṃ dakṣasutā ivābabhuḥ // d: ( ^'pahaṃ C V) yuvā yugavyāyatabāhur aṃsalaḥ kapāṭavakṣāḥ pariṇaddhakaṃdharaḥ vapuḥprakarṣād ajayad guruṃ raghus tathāpi nīcair vinayād adṛśyata // tataḥ prajānāṃ ciram ātmanā dhṛtāṃ nitāntagurvīṃ laghayiṣyatā dhuram nisargasaṃskāravinīta ity asau nṛpeṇa cakre yuvarājaśabdabhāk // narendramūlāyatanād anantaraṃ ghanavyapāyena gabhastimān iva agacchad aṃśena guṇābhilāṣiṇī navāvatāraṃ kamalād ivotpalam // vibhāvasuḥ sārathineva vāyunā ghanavyapāyena gabhastimān iva babhūva tenātitarāṃ suduḥsahaḥ kaṭaprabhedena karīva pārthivaḥ // niyujya taṃ homaturaṃgarakṣaṇe dhanurdharaṃ rājasutair anudrutam apūrṇam ekena śatakratūpamaḥ śataṃ kratūnā apavighnam āpa saḥ // b: ( anudgatam V t ) tataḥ paraṃ tena makhāya vajvanā turaṃgam utsṛṣṭam anargalaṃ punaḥ dhanurbhṛtām agrata eva rakṣ iṇāṃ jahāra śakraḥ kila gūḍhavigrahaḥ // a: ( ataḥ V n ) c: ( atāṃ V) viṣādaluptapratipatt i vismitaṃ mamaiva yeneha turaṃgam īkṣase dhenvā niśamyeti vacaḥ samīrtaṃ śrutaprabhāvā dadṛśe 'tha nandinī // a: ( i^ C S) svedāmbunā mārjaya putra locane mamaiva yeneha turaṃgam īkṣase dhenvā niśamyeti vacaḥ samīritaṃ mudaṃ parām āpa dilīpanandanaḥ // tadaṅganisyandajalena locane pramṛjya puṇyena puraskṛtaḥ satām atīndriyeṣv apy upapannadarśano babhūva bhāveṣu dilīpanandanaḥ // sa pūrvataḥ parvatapakṣaśāt anaṃ dadarśa devaṃ naradevasaṃbhavaḥ punaḥ punaḥ sūtaniṣiddhacāpalaṃ harantam aśvaṃ ratharaśmi saṃyatam // a: ( inaṃ C) d: ( ^saṃyutam V t ) sa pūrvataḥ parvatapakṣaśāt anaṃ hariṃ viditvā haribhiś ca vājibhiḥ avocad enaṃ gangaspṛśā raghuḥ svareṇa dhīreṇa nivartayann iva // a: ( inaṃ C) makhāṃśabhājāṃ prathamo manīṣibhis tvam eva dev endra sadā nigadyase ajasradīkṣāprayatasya madguroḥ kriyāvighātāya kathaṃ pravartase // b: ( ^eśa C) b: ( yato C V) trilokanāthena sadā makhadviṣas tvayā niyamyā nanu divyacakṣuṣā sa cet svayaṃ karamasu dharmacāriṇāṃ tvam antarāy o bhavasi cyuto vidhiḥ // a: ( satāṃ C)( satā TV) d: ( ī V n ) tad aṅgam agryaṃ maghavan mahākrator amuṃ turaṃgaṃ pratimoktum arhasi pataḥ śruter darśayitāra īśvarā malīmasām ādadate na paddhatim // c: ( śucer CSTV) c: ( deśayitāra T) iti pragalbhaṃ raghuṇā samīritaṃ vaco niśamyādhipatir divaukasām nivartayām āsa rathaṃ savismayaḥ pracakrame ca prativaktum uttaram // yad āttha rājanyakumāra tat tathā yaśas tu rakṣyaṃ parato yaśodhanaiḥ jagatprakāśaṃ tad aśeṣam ijyayā bhavadgurur laṅghayituṃ mamodyataḥ // harir yathaikaḥ puruśottamaḥ smṛto maheśvaras tryambaka eva nāparaḥ tathā vidur māṃ munayaḥ śatakratuṃ dvitīyagāmī na hi śabda eṣa naḥ // ato 'yam aśvaḥ kapil ānukāriṇā pitus tvadīyasya mayāpahāritaḥ alaṃ prayatnena tavātra mā nidhāḥ padaṃ padavy āṃ sagarasya saṃtateḥ // a: ( ^ānusāriṇā N P) c: ( kṛthāḥ C V n )( 'nugāḥ V tp ) d: ( āḥ C V tp ) tataḥ prahasyāpabhayaḥ puraṃdaraṃ punar babhāṣe turagasya rakṣitā gṛhāṇa śastraṃ yadi sarga eṣa te na khalv anirjitya raghuṃ kṛtī bhav ān // c: ( garva C V) d: ( et V t ) sa evam uktvā maghavantam unmukhaḥ kariṣyamāṇaḥ saśaram śarāsanam atiṣṭhad ālīḍhaviśeṣaśobhinā vapuḥprakarṣeṇa viḍambiteśvaraḥ // raghor avaṣṭambhamayena pattriṇā hṛdi kṣato gotrabhid apy amarṣaṇaḥ navāmbudānīkamuhūrtalāñchane dhanuṣy amoghaṃ samadhatta sāyakam // b: ( kṣito T) d: ( mārgaṇam C) dilīpasūnoḥ sa bṛhad (?) bhujāntaraṃ praviśya bhīmāsuraśoṇitocitaḥ papāv anāsvāditapūrvam āśugaḥ kutūhaleneva manuṣyaśoṇitam // hareḥ kumāro 'pi kumāravikramaḥ suradvipāsphālanakarkaśāṅgulau bhuje śacīpattra viśeṣakāṅkite svanāmacihnaṃ nicakhāna sāyakam // c: ( ^latākriyocite V) d: ( mārgaṇam V t ) jahāra cānyena mayūra pattriṇā śareṇa śakrasya mahāśanidhvajam cukopa tasmai sa bhṛśaṃ suraśriyaḥ prasahaya keśavyaparopaṇād iva // a: ( ^lāñchanam C)( ^pakṣmaṇa V)( ^lakṣaṇaṃ T) tayor upāntasthitasiddhasainikaṃ garutmadāśīviśabhīmadarśan aiḥ babhūva yuddhaṃ tumu u laṃ jayaiṣiṇor adhomukhair ūrdhvamukhaiś ca pattribhiḥ // b: ( am C t ) c: ( a V n ) d: ( sāyakaiḥ C) atiprabandhaprahitāstravṛṣṭibhis tam āśrayaṃ duṣprahasya tejasaḥ śaśāka nirvāpayituṃ na vāsavaḥ svataś cyutaṃ vahnim ivādbhir ambudaḥ // tataḥ prakoṣṭh e haricandanāṅkit e pramathyamānārṇava dhīra raghuḥ śaśāṅkārdhamukhena pattriṇā śarāsanajyām alunād viḍaujasaḥ // a: ( ād T) a: (?T) b: ( ^oddhataṃ V) sa cāpam utsṛjya vivṛddhamatsaraḥ praṇāśanāya prabalasya vidviṣaḥ mahīdhrapakṣavyaparopaṇ ocitaṃ sphuratprabhāmaṇḍalam astram ādade // c: ( ^oddhataṃ V) raghur bhṛśaṃ vakṣasi tena tāḍitaḥ papāta bhūmau saha sainikāśrubhiḥ nimeṣamātrād avadhūya tad vyathāṃ sahotthitaḥ sainikaharṣa ni svanaiḥ // c: ( ca Ns 2 T V n ) d: ( niḥ^ S Kn) tathāpi śastravyavahāraniṣṭhure bipakṣabhāve ciram asya tasthuṣaḥ tutoṣa vīryātiśayena vṛtrahā padaṃ hi sarvatra guṇair nidhīyate // b: ( sthiram V n ) asaṅgam adriṣv api sāravattayā na me tvadanyena visoḍh am āyudham avehi māṃ prītam ṛte turaṃgamāt kim icchasīti sphuṭam āha vāsavaḥ // a: ( asahyam C) b: ( um C) d: ( varaṃ vṛṇīsveti tam C S V t ) tato niṣaṅgād asamagr am uddhṛtaṃ suvarṇapuṅkhadyutirañjitāṅgulim narendra sūnuḥ pratisaṃharann iṣuṃ priyaṃvad aḥ pratyavadat sureśvaram // a: ( a^niḥsṛtaṃ V t ) c: ( dilīpa^ T) d: ( aṃ N P) d: ( puraṃdaraṃ pratyavadat priyaṃvadaḥ C) amocyam aśvaṃ yadi manyase prabho tataḥ samāpte vidhinaiva karmaṇi ajasradīkṣāprayat aḥ sa mad guruḥ krator aśeṣeṇa phalena yujyatām // c: ( asya V t ) c: ( me C T V n )(^) yathā ca vṛttāntam imaṃ sadogatas trilocanaikāṃśatayā durāsadaḥ tavaiva saṃdeṣaharād viśaṃpatiḥ śṛṇoti lok eśa tathā vidhīyatām // d: ( dev'^ C S V) tatheti kāmaṃ pratiśuśruvān raghor yathāgataṃ mātalisārathir yayau nṛpasya nātipramanāḥ sadogṛhaṃ sudakṣināsūnur api nyavartata // tam abhyanandat prathamaṃ prabodhitaḥ prajeśvaraḥ śāsanahāriṇā hareḥ parāmṛśan harṣa jaḍena pāṇinā tadīyam aṅgaṃ kuliśavraṇāṅkitam // c: ( ^calena S t *V T?) iti kṣitīśo navatiṃ navādhikāṃ mahākratūnāṃ mahanīyaśāsanaḥ samāraurukṣur divam āyuṣaḥ kṣaye tatāna sopānaparaṃparām iva // atha sa viṣavyāvṛttātmā yathāvidhi sūnave nṛpatikakudaṃ dattvā yūne sitātapavāraṇam munivanatarucchāyāṃ devyā tayā saha śiśriye galitavayasām ikṣvākūṇā idaṃ hi kulavrtam // sa rājyaṃ guruṇā dattaṃ pratipadyādhikaṃ babhau dinānte nihitaṃ tejaḥ savitreva hutāśanaḥ // nyastaśastraṃ dilīpaṃ ca taṃ ca śuśruvuṣāṃ patim rājñām uddhṛtanārāce hṛdi śalyam ivārpitam // dilīpānantaraṃ rājye taṃ niśamya pratiṣṭhitam pūrvaṃ pradūmit o rājñāṃ hṛdaye 'gnir ivotthitaḥ // c: ( e *V) puruhūtadhvajasyeva tasyonnayanapaṅktayaḥ navābhyutthānadarśinyo nananduḥ sa prajāḥ prajāḥ // d: ( su^ V n ) samam eva samākrāntaṃ tasyonnayanapaṅktayaḥ tena siṃhāsanaṃ pitryam akhilaṃ cārimaṇḍalaṃ // d: ( ca mahīkṣitām Sd) chāyāmaṇḍalalakṣyena tam adṛśyā kila svayam padmā padmātapatreṇa bheje sāmrājyadīkṣitam // a: ( sitachāyānumānena C) parikalpitasāṃnidhyā kāle kāle ca bandiṣu stutyaṃ stutibhir arthyābhir upatasthe sarasvatī // manuprabhṛtibhir mānyair bhuktā yady api rājabhiḥ tathāpy ananyapūrveva tasminn āsīd vasuṃdharā // sa hi sarvasya lokasya yuktadaṇḍatayā manaḥ ādade nātiśītoṣṇo nabhasvān iva dakṣiṇaḥ // c: ( nātiśīto na cātyuṣṇaḥ C) mandotkaṇṭaḥ kṛtās tena guṇādhikatayā gurau phalena sahakārasya phuṣpodgama iva prajāḥ // naya vidbhir nave rājñi sad asac copadarśitam pūrva evābhavat pakṣas tasmin nābhavad uttaraḥ // a: ( ^vadbhir V n ) pañcānām api bhūtānām utkarṣaṃ pupuṣur guṇāḥ nave tasmin mahīpāle sarvaṃ navam ivābhavat // yathā prahlādanāc candraḥ pratāpāt tapano yathā tathaiva so 'bhūd anvartho rājā prakṛtirañjanāt // kāmaṃ karṇāntaviṣrānte viśāle tasya locane cakṣuṣmattā tu śāstreṇa sūkṣmakāryārthadarśin ā // d: ( aḥ V n ) labdhapraśaman a sva stham athainaṃ samupasthitā pārthivaśrīr dvitīyeva śarat paṅkajalakṣaṇā // a: ( ^aṃ V n ) a: ( ^sthyam C) nirvṛṣṭalaghubhir meghair muktavartmā suduḥsahaḥ svaṃ dhanuḥ śaṅkiteneva yugapad vyānaśe diśaḥ // b: ( durutsahaḥ V n ) adhijyam āyudhaṃ kartuṃ muktavartmā suduḥsahaḥ svaṃ dhanuḥ śaṅkiteneva saṃjahre śatamanyunā // b: ( durutsahaḥ V n ) vārṣikaṃ saṃjahārendro dhanur jaitraṃ raghur dadhau prajārthasādhane tau hi paryāy odyatakārmukau // d: ( ^odyamaviśramau S M v ) puṇḍarīkātapatras taṃ vikasat kāśacāmaraḥ ṛtur viḍambayām āsa āsīt samarasā dvayoḥ // b: ( vilasat^ T V p ) prasādarīkātapatras taṃ candre ca viśadaprabhe tadā cakṣuṣmatāṃ prītir āsīt samarasā dvayoḥ // haṃsaśreṇ īṣu tārāsu kumudvatsu ca vāriṣu vibhūtayays tadīyānāṃ paryastā yaśasām iva // a: ( iṣu N P T) ikṣucchā ya niṣādinyas tasya goptur guṇodayam ākumārakath odghātaṃ śāligopyo jagur yaśaḥ // a: ( yā^ C M v V) a: ( tasya gopur dvirephāṇāṃ V n ) b: ( karṇotpalanipātinām V n ) c: ( ^odbhūtaṃ C M v )( ^odgītaṃ V t ]) c: ( svarasaṃvādibhiḥ kaṇṭhaiḥ V n ) prasasādodayād ambhaḥ kumbhayoner mahaujasaḥ ragh or abhibhav āśaṅki cukṣubhe dviṣatāṃ manaḥ // c: (os tv C) c: ( paribhav'^ V) madodagrāḥ kakudmantaḥ saritāṃ kūlamudrujāḥ līlākhelam anuprāpur mohakṣās tasya vikramam // prasavaiḥ saptaparṇānāṃ madagandhibhir āhatāḥ asūyayeva tannāgāḥ saptadhaiva prasusruvuḥ // saritaḥ kurvatī gādhāḥ pathaś cāśyānakardamān yātrāyai codayām āsa taṃ śakteḥ prathamaṃ śarat // c: ( prerayām C V) samyak tasmai ghuto vahnir vājinīrājanāvidhau pradakṣiṇārcir vyājena hasteneva jayaṃ dadau // a: ( tasmai samyag [?] ct) sa guptamūla pratyantaḥ śuddhapārṣṇir ayānvitaḥ ṣaḍvidhaṃ balam ādāya pratasthe digjigīṣayā // a: ( ^paryantaḥ V) avākiran vayovṛddhās taṃ lājaiḥ paurayoṣitaḥ pṛṣatair mandaroddhūtaiḥ kṣīrormaya ivācyutam // sa yayau prathamaṃ prācīṃ tulyaḥ prācīnabarhiṣā ahitān aniloddhūtais tarjayann iva ketubhiḥ // rajobhiḥ syandanoddhūtair gajaiś ca ghanasaṃnibhaiḥ bhuvas talam iva vyoma kurvan vyomeva bhūtalam // a: ( turagotkīrṇair Sk) pratāpo 'gre tataḥ śabdaḥ parāgas tadantaram yayau paścād rath ādīti catuḥskandheva sā camūḥ // b: ( purogās *V) c: ( ^ānīkaṃ C M v V) maru pṛṣṭhāny udambhāṃsi nāvyāḥ supratarā nadīḥ vipināni prakāśāni śaktimattvāc cakāra saḥ // a: ( marut^ V n ) purogaiḥ kaluṣās tasya sahaprasthāyibhiḥ kṛśāḥ paścātprayāyibhiḥ paṅkāś cakrire mārganimnagāḥ // sa senāṃ mahatīṃ karṣan pūrvasāgaragāminīm babhau harajaṭābhraṣṭāṃ gaṅgām iva bhagīrathaḥ // tyājitaiḥ phalam utkhātair bhagnaiś ca bahudhā nṛpaiḥ tasyāsīd ulbaṇo mārgaḥ pādapair iva dantinaḥ // paurastyān evam ākrāmaṃs tāṃs tāñ janapadāñ jayī prāpa tālīvanśyāmam upakañṭhaṃ mahodadheḥ // anamrāṇāṃ samuddhartus tasmāt sindhurayād iva ātmā saṃrakṣitaḥ suhmair vṛttim āśritya vaitasīm // b: ( asmāt V t ) vaṅgān utkhāya tarasā netā nausādhan oddhatān nicakhāna jayastambhān gaṅgāsroto'ntareṣu saḥ // a: ( uddhṛtya V t ) b: ( ^odyatān ct) āpādapadma praṇatāḥ kalamā iva te raghum phalaiḥ saṃvardhayām āsur utkhātapratirpitāḥ // a: ( ^pravaṇāḥ V) sa tīrtvā kapiṣāṃ sainyair baddhadviradasetubhiḥ utkalādarśita pathaḥ kaliṅgābhimukh o yayau // a: ( karabhāṃ M v ) c: ( utkalair darśita^ V n ) d: ( aṃ C) sa pratāpaṃ mahendrasya mūrdhni tīkṣṇaṃ nyaveśayat aṅkuśaṃ dviradasyeva yantā gambhīravedinaḥ // pratijagrāha kāliṅgas tam astrair gajasādhanaḥ pakṣacchedodyataṃ śakraṃ śilāvarṣīva parvataḥ // dviṣāṃ viṣahya kākutsthas tatra nārācadurdinam sanmaṅgalasnāta iva pratipede jayaśriyam // vāyavyāstravinirdhūtāt pakṣāviddhān mahodadheḥ gajānīkāt sa kāliṅgaṃ tārkṣyaḥ sarpam ivādade // tāmbūlīnāṃ dalais tatra racitāpānabhūmayaḥ naliker āsavaṃ yodhāḥ śātravaṃ ca papur yaśaḥ // c: ( nārikel'^ ct) d: ( v[ā] C V n ) d: ( yaśaḥ papuḥ C V n ) gṛhītapratimuktasya sa dharmavijayī nṛpaḥ śriyaṃ mahendranāthasya jahāra na tu medinīm // tato velātaṭenaiva phalavatpūgamālinā agastyācaritām āśām anāśāsyajayo yayau // sa sainyaparibhogeṇa gajadānasugandhinā kāverīṃ saritāṃ patyuḥ śaṅkanīyām ivākarot // balair adhuṣitās tasya vijigīṣor gatādhvanaḥ maricodbhrānta hārītā malayādrer upatyakāḥ // c: ( marīc'^ V n )( mārīc'^ ct) c: ( ^otsṛśṭa^ C) sasa ñj ur aśvakṣuṇṇānām elānām utpatiṣṇavaḥ tulyagandhiṣu mattebha -kaṭeṣu phalareṇavaḥ // a: ( jj C) ājāneyakhurakṣuṇṇa -pakvailākṣetrasaṃbhavam vyānaśe sapadi vyoma tripadīchedinām api // bhogiveṣṭanamārgeṣu candanānāṃ samarpitam n'āsr a sat kariṇāṃ graivaṃ tripadīchedinām api // c: ( aṃ V n ) diśi mandāyate tejo dakṣiṇasyāṃ raver api tasyām eva raghoḥ pāṇḍyāḥ pratāpaṃ na viṣehire // tāmraparṇīsametasya muktāsāraṃ mahodadheḥ te nipatya dadus tasmai yaśaḥ svam iva saṃcitam // sa nirviśya yathākāmaṃ taṭeṣv ālīna candanau stanāv iva diśas tasyāḥ śailau malaya dardurau // b: ( ālīḍha^ C Tl)( ādhīna^ V n ) d: ( ^durdurau N P)( ^durdarau V t ) tasyānīkair visarpadbhir aparāntajayodyataiḥ rām āstr otsārito 'py āsīt sahyalagna ivārṇavaḥ // c: (^ eṣūt ^ T) bhayotsṛṣṭavibhūṣāṇāṃ tena keralayoṣitām alakeṣu camūreṇuś cūrṇapratinidhīkṛtaḥ // muralā mārutoddhūtam agamat kaitakaṃ rajaḥ tadyodhavārabāṇānām ayatnapaṭavāsatām // a: ( marulā^ N P) abhyabhūyata vāhānāṃ caratāṃ gātra śiñjitaiḥ varmabhiḥ pavanoddhūta -rājatālīvanadvhvanaiḥ // b: ( ^sañjitaiḥ M v *V n ) c: ( marmar [ aḥ C *V][ aiḥ M v ]) kharjūrīskandhanaddhānāṃ madodgārtasugandhiṣu kaṭeṣu kariṇāṃ petuḥ puṃnāgebhyaḥ śilīmukhāḥ // avakāśaṃ kilodanvān rāmāyābhyarthito dadau aparāntamahīpāla -vyājena raghave karam // mattebharadanotkīrṇa -vyaktavikramalakṣaṇam trikūṭam eva tatroccair jayastambhaṃ cakāra saḥ // pārasīkāṃs tato jetuṃ pratasthe sthalavartmanā indriyākhyān iva ripūṃs tattvajñānena saṃyamī // yavanīmukhapadmānāṃ sehe madhumadaṃ na saḥ bālātapam ivābjānām akālajaladodayaḥ // saṃgrāmas tum u las tasya pāścātyair aśva sādhanaiḥ śārṅgakūjitavijñeya -pratiyodh e rajasy abhūt // a: ( a S) b: ( pārasīkāśva^ T) d: ( o V) bhallāpavarjitais teṣāṃ śirobhiḥ śmaśrulair mahīm tastāra saraghāvyāptaiḥ sa kṣaudrapaṭalair iva // apanītaśirastrāṇāḥ śeṣās taṃ śaraṇaṃ yayuḥ praṇipātapratīkāraḥ saṃrambho hi mahātmanām // vinayante sma tadyodhā madhubhir vijaya śramam āstīrṇājinaratnāsu drākṣāvalayabhūmiṣu // b: ( ^śriyam T) tataḥ pratasthe kauberīṃ bhāsvān iva raghur diśam śarair usrair ivodīcyān uddhariṣyam rasān iva // jitān ajayyas tān eva kṛtvā rathapuraḥsarān mahārṇavam ivaurāgniḥ praviveśottarāpatham // vinītādhvaśramās tasya sindhu tīraveceṣṭ anaiḥ dudhuvur vājinaḥ skandhāṃl lagnakuṅkumakesarān // b: ( vaṅkṣṇa^ V n )( vaṅkū^ V p ) b: ( itaiḥ C) tatra hūṇāvarodhānāṃ bhartṛśu vyaktavikramam kapola pāṭal ādeśi babhūva raghuceṣṭitam // c: (^ pāṭan'^ T V n ) kāmbojāḥ samare soḍhuṃ tasya vīryam anīśvarāḥ gajālānaparikliṣṭair akṣoṭaiḥ sārdham ānatāḥ // d: ( akṣoḍaiḥ C V)( aṅkolaiḥ N P) teṣāṃ sadaśvabhūyiṣṭhās tuṅg ā draviṇarāśayaḥ upadā viviśuḥ śaśvan notsek āḥ kosaleśvaram // b: ( a^ N P) c: ( viviśus taṃ viśāṃnātham C T M n ) d: ( aḥ V n ) d: ( udanvantam ivāpagāḥ C T M n ) tato gaurīguruṃ śailam ārurohāśvasādhanaḥ vardhayann iva tatkūṭān ud dhūtair dhātureṇubhiḥ // d: ( ^dhatair C) śaśaṃsa tulyasattvānāṃ sainyaghoṣe 'py asaṃbhramam guhā śayānāṃ siṃhānāṃ parivṛtyāvalokitam // c: ( ^gatānāṃ T) bhūrjeṣu marmarībhūtāḥ kīcakadhvanihetavaḥ gaṅgāśīkariṇo mārge marutas taṃ siṣevire // viśaśramur namerūṇāṃ chāy āsv adhyāsya sainikāḥ dṛṣado vāsitotsaṅgā niṣaṇṇamṛganābhibhiḥ // b: ( ām V t ) saralāsaktamātaṅga -graiveya sphurita tviṣaḥ āsann o ṣadhayo netur naktam asnehadīpikāḥ // b: ( '^opacita^ V t ) c: ( au V n ) c: ( tasya V t ) tasyotsṛṣṭanivāseṣu kaṇṭharajju kṣata tvacaḥ gajavarṣma kirātebhyaḥ śaśaṃsur devadāravaḥ // b: ( ^kṣita^ V t ) tatra janyaṃ raghor ghoraṃ p ā rvatīyair gaṇair abhūt nārācakṣepaṇīyāśma -niṣpeṣotpatitānal am // a: ( ghoraṃ C) a: ( yuddhaṃ C) b: ( a ct) b: ( guṇair V n ) d: ( aḥ V t ) śarair utsavasaṃketān sa kṛtvā viratotsavān jayodāharaṇaṃ bāhvor gā p ayām āsa kiṃnar ān // b: ( karadān kṛtī T) d: ( y C) d: ( aiḥ T) paraspar eṇa vijñātas teṣūpāyanapāṇiṣu rājñā himavataḥ sāro rājñaḥ sāro himādriṇā // a: ( asya C V) tatrākṣobhyaṃ yaśorāśiṃ niveśyāvarurobha saḥ paulastyatulitasyādrer ādadhāna iva hriyam // d: ( śriyam T V n ) cakampe tīrṇal au hitye tasmin prāgjyotiṣeśvaraḥ tadgālānatāṃ prāptaiḥ saha kālāgurudruamaiḥ // a: ( o V) na prasehe sa ruddhārkam adhārāvarṣa durdinam ratha vartma rajo 'py asya kuta eva patākinīm // b: ( ^varṣi^ V n ) b: ( anabhramaya^ T) c: ( ^vega^ C t ) tam īśaḥ kāmarūpāṇām atyākhaṇḍalavikramam bheje bhinnakaṭair nāgair anyān uparurodha yaiḥ // kāmarūpeśvaras tasya hema pīṭhādhidevatām ratnapuṣpopahāreṇa cchāyām ānarca pādayoḥ // b: ( pāda^ C) iti jitvā diṣo jiṣṇur nyavartata rathoddhatam rajo viśr ā mayan rājñāṃ chattraśūnyeṣu mauliṣu // c: ( a V) sa viśvajitam ā jahre yajñaṃ sarvasvadakṣiṇam ādānaṃ hi visargāya sataṃ vārimucām iva // a: ( ^rebhe C N P Ar) b: ( kratuṃ T) sattrānte sacivasakhaḥ puraskriyābhir gurvībhiḥ śamitaparājayavyalīkān kākutsthaś ciravirahotsukāvarodhān rājanyān svapuranivṛttaye 'numene // yajñānte tam avabhṛthābiṣekapūtaṃ satkāraiḥ śamitaparājayavyalīkān āmantryotsukavanitātpatadvisṛṣṭāḥ svāni svāny avanibhujaḥ purāṇi jagmuḥ // te rekādhvajakuliśātapatraicihnaṃ samrājaś caraṇayugaṃ prasādalabhyam prasthānapraṇatibhir aṅgulīṣu cakrur maulisrakcyutamakarandareṇugauram // tam adhvare viśvajiti kṣitīśaṃ niḥśeṣaviśrāṇitakośajātam upāttavidyo gurudakṣinārthī kautsaḥ prapede varatantuśiṣyaḥ // sa mṛnmaye vītahiraṇmayatvāt pātre nidhāyārgahyam anarghya śīlaḥ śrutaprakāśaṃ yaśasā prakāśaḥ pratyujjagāmātithim ātitheyaḥ // b: ( anargha^ ct V n ) tam arcayitvā vidhivad vidhijñas tapodhanaṃ mānadhanāgrayāyī viśāṃpatir viṣṭarabhājam ārāt kṛtāñjaliḥ kṛtyavid ita uvāca // apy agraṇīr mantrakṛtām ṛṣīṇāṃ kuśāgrabuddhe kuśalī gurus te yatas tvayā jñānam aśeṣam āptam lokena caitanyam iv oṣṇaraśmeḥ // a: ( ayy C V) d: ( caitanyam ugrād iva dīkṣitena T *V) kāyena vācā manasā pi śaśvad yat saṃbhṛtaṃ vāsavadhairyalopi āpādyate na vyayam antarāyaiḥ kaccin maharṣes trividhaṃ tapas tat // a: ( ca C V) b: ( yad vajriṇo dhairyavilope taptam C *V) ādhārabandhapramukhaiḥ prayatnaiḥ saṃvardhitānāṃ sutanirviśeṣam kaccin na vāyvādir upaplavo vaḥ śramacchidaṃ āśramapādapānām // kriyānimitteṣv api vatsalatvād abhagnakāmā munibhiḥ kuśeṣu tadaṅkaśayyācyutanābhinālā kaccin mṛgīṇām anaghā prasūtiḥ // nirvartyate yair niyamābhiṣeko yebhyo nivāpāñjalayaḥ pitḥṇām tāny uñchaṣaṣṭhāṅkitasaikatāni śivāni vas tīrthajalāni kaccit // nīvārapākādi kaḍam g arīyair āmṛśyate jānapadair na kaccit kālopapannātithi kalpa bhāgaṃ vanyaṃ śarīrasthitisādhanaṃ vaḥ // a: ( k P) c: ( ^kalpya^ ct) api prasannena maharṣiṇā tvaṃ samyag vinīyānumato gṛhāya kālo hy ayaṃ saṃkramituṃ dvitīyaṃ sarvopakārakṣamam āśramaṃ te // a: ( ayi C *V) tavārhato nābhigamena tṛptaṃ mano niyogakriyayotsukaṃ me apy ājñayā śāsitur ātmanā vā prāpto 'si saṃbhāvayituṃ vanān mām // a: ( 'bhyāgamanena C) c: ( avy C V) ity arghya pātrānumitavyayasya raghor udārām api gāṃ niśamya svārthopapattiṃ prati durbalāśas tam ity avocad varatantuśiṣyaḥ // a: ( argha^ C t ) d: ( pratyavocad V) sarvatra no vārttam avehi rājan nāthe kutas tvavy aśubhaṃ prajānām sūrye tapaty āvaraṇāya dṛṣṭeḥ kalpeta lokasya kathaṃ tamisr ā // d: ( am C M v ) bhaktiḥ pratīkṣyeṣu kulocitā te pūrvān mahā bhāga tayā 'tiśeṣe vyatītakāl as tv aham abhyupetas tvām arthibhāvād iti me viṣādaḥ // b: ( ^bhāgyatayā V t ) c: ( aṃ T) śarīramātreṇa narendra tiṣṭhann ābhāsi tīrthapratipāditarddhiḥ āraṇyakopāttaphalaprasūtiḥ stambena nīvāra ivāvaśiṣṭaḥ // sthāne bhavān ekanarādhipaḥ sann akiṃcanatvaṃ makhajaṃ vyanakti paryāyapītasya surair himāṃśoḥ kalākṣayaḥ ślāghyataro hi vṛddheḥ // tad anyatas tāvad ananyakāryo gurvartham āhartum ahaṃ yatiṣye svasty astu te nirgalitāmbugarbhaṃ śaradghanaṃ nārdati cātako 'pi // a: ( tvad^ V n ) etāvad uktvā pratiyātukāmaṃ śiṣyaṃ maharṣer nṛpatir niṣidhya ki ṃ vastu vidvan gurave pradeyaṃ tvayā kiyad veti tam anvayuṅkta // c: ( ṃ^ V n ) tato yathāvadvihitādhvarāya tasmai smayāveśavivarjitāya varṇāśramāṇāṃ gurave sa varṇī vicakṣaṇaḥ prastutam ācacakṣe // sam āptavidyena mayā maharṣir vijñāpito 'bhūd gurudakṣiṇāyai sa me cirāyāskhalitopacārāṃ tāṃ bhaktim evāgaṇayat purastāt // a: ( av^ V n ) nirbandhasaṃjātaruṣārthakārśyam acintayitvā guruṇāham uktaḥ vittasya vidyāparisaṃkhyayā me koṭīṣ catasro daśa cāhareti // so 'haṃ saparyāvidhibhājanena matvā bahvantaṃ prabhuśabdaśeṣam abhyutsahe saṃprati noparoddhum alpetaratvāc chrutaniṣkrayasya // itthaṃ dvijena dvijarākāntir āvedito vedavidāṃ vareṇa enonivṛttendriyavṛttir enaṃ jagāda bhūyo jagadekanāthaḥ // gurvartham arthī śrutapāradṛśvā raghoḥ sakāśād anavāpya kāmam gato vadāyāntaram ity ayaṃ me mā bhūt parīvādanavāvatāraḥ // sa tvaṃ praśaste mahit e madīye vasaṃś caturtho 'gnir ivāgnyagāre dvitrāṇy ahāny arhasi soḍhum arhan yāvad yate sādhayituṃ tvadartham // a: ( aḥ V n ) tatheti tasy'; āvitath aṃ pratītaḥ pratyagrahīt saṃgaram agrajanmā gām āttasārāṃ raghur apy avekṣya niṣkaṣṭum arthaṃ cakame kuberāt // a: ( āṃ C V t )( a^ V n ) a: ( ^pratijñaḥ V n ) b: ( tāṃ giram C M v V) vasiṣṭhamantrokṣaṇajāt prabhāvād udanvadākāśamahīdhareṣu marutsakhasyeva balāhakasya gatir vijaghne na hi tadrathasya // athādhiśiśye prayathaḥ pradoṣe rathaṃ raghuḥ kalpitaśastragarbham sāmantasaṃbhāvanayaiva dhīraḥ kailāsanāthaṃ tarasā jigīṣuḥ // prātaḥ prayāṇābhimukhāya tasmai savismayāḥ kośagṛhe niyuktāḥ hiraṇmayīṃ kośagṛhasya madhye vṛṣṭiṃ śaśaṃsuḥ patitāṃ nabhastaḥ // taṃ bhūpatir bhāsurahemarāśiṃ labdhaṃ kuberād abhiyāsyamānāt dideśa kaut asya samastam eva pādaṃ sumeror iva vajrabhinnam // c: ( āya ct) d: ( śṛṅgaṃ C M v V n ) janasya sāketanivāsinas tau dvāv apy abhūtām abhinandyasattvau gurupradeyādhikanīḥspṛho 'rthī nṛpo 'rthikāmād adhikapradaś ca // athoṣṭravāmīśata vāhit ārthaṃ prajeṣvaraṃ prītamanā maharṣiḥ spṛṣan kareṇānatapūrvakāyaṃ saṃprasthito vācam uvāca kautsaḥ // a: ( ^hārit'^ V t ) b: ( manīṣī C V) d: ( vākyam C t ) kim atra citraṃ yadi kāmasūr bhūr vṛtte sthitasyādhipateḥ prajānām acintanīyas tu tava prabhāvo manīṣitaṃ dyaur api yena dugdhā // āśāsyam anyat punaruktabhūtaṃ śreyāṃsi sarvāṇy adhijagmuṣas te putraṃ labhasvātmaguṇānurūpaṃ bhavantam īḍ aṃ bhavataḥ piteva // d: ( o C V) itthaṃ prayujyāśiṣam agrajanmā rājñe pratīyāya guroḥ sakāśam rājāpi lebhe sutam āśu tasmād ālokam arkād iva jīvalokaḥ // d: ( caitanyam M v ) brāhme muhūrte kila tasya devī kumārakalpaṃ suṣuve kumāram ataḥ pitā brahmaṇa eva nāmnā tam ātma janmānam ajaṃ cakāra // d: ( agrya^ C V p )( agra^ *V n ) rūpaṃ tad ojasvi tad eva vīryaṃ tad aiva naisargikam unnatatvam na kāraṇāt svād bibhide kumāraḥ pravartito dīpa iva pradīpāt // b: ( tath^ C t ) upāttavidyaṃ vidhivad gurubhyas taṃ yauvanodbhedaviśeṣakāntam śrī r gantukāmā pi guror anujñāṃ dhīreva kanyā pitur ācakāṅkṣa // c: (^ḥ sābhilāṣā^ ct) atheśvareṇa krathakaiś i kānāṃ svayaṃvarārthaṃ svasur indumatyāḥ āptaḥ kumārānayanotsukena bhojena dūto raghave visṛṣṭaḥ // a: ( a V n ) taṃ ślāghyasaṃbandham asau vicintya dārakriyāyogyadaśaṃ ca putram prasthāpayām āsa sasainyam enam ṛddhāṃ vidarbhādhiparājadhānīm // tasyopakāryāracit opakārā vanyetarā jānapadopadābhiḥ mārge nivāsā manujendrasūnor babhūvur udyānavihārakalpāḥ // a: ( ^opacārā ct) b: ( vyāptāntarā C) sa narmadārodhasi śīkarārdrair marudbhir ānartitanaktamāle niveśayām āsa vilaṅghitādhvā klāntaṃ rajodhūsaraket u sainyam // d: ( u^ S) athopariṣṭād bhramarair bhramadbhiḥ prā k sūcitāntaḥsalilapraveśaḥ nirdhauta dānāmala gaṇḍa bhittir yanyaḥ saritto gaja unmamajja // b: ( k^ C) c: ( nirdhūta^ V) c: ( ^galla^ V) niḥśeṣavikṣālitadhātunāpi vaprakriyām ṛkṣavatas taṭeṣu nīlordhvarekhāśabalena śaṃsan dantadvayenāśmavikuṇṭhitena // saṃhāravikṣepalaghukriyeṇa hastena tīrābhimukhaḥ saśabdam babhau sa bhindan bṛhatas taraṅgān vāryargalābhaṅga iva pravṛttaḥ // sa bhogibhogādhikapīvareṇa hastena tīrābhimukhaḥ saśabdam saṃvardhitārtdhaprahitena dīrghān cikṣepa vārīparighān ivormīn // śailopamaḥ ś ai vala mañjarīṇāṃ jālāni karṣann urasā sa paścāt pūrvaṃ tadutpīḍitavārirāśiḥ saritpravāhas taṭam utsasarpa // a: ( e C t ) a: ( ^vallarīṇāṃ V n ) b: ( tarasā C V n ) kāraṇḍavotsṛṣṭamṛdupratnānāḥ pulindayoṣāmbuvihārakāñcīḥ karṣan sa śaivālalatā nadīṣaḥ skandhāvalagnās taṭam utsasarpa // tasyaikanāgasya kapolabhittyor jal āvagāhakṣaṇamātraśāntā vanyetarānekapadarśanena punar didīpe madadurdinaśrīḥ // b: ( hrad^ V) saptacchadakṣīrakaṭupravāham asahyam āghrāya madaṃ tadīyam vilaṅghitādhoraṇatīvrayatnāḥ senāgajendrā vimukh ā babhūvuḥ // d: ( ī^ S V n ) sa cchinnabandhadrutayugyaśūnyaṃ bhagnākṣaparyastarathaṃ kṣaṇena rāmāparitāṇavihastayodhaṃ senāniveśaṃ tum u laṃ cakāra // d: ( a S V n ) tam āpatantaṃ nṛpater avadhyo vanyaḥ karīti śrutavān kumāraḥ nivartayiṣyan viśikhena kumbhe jaghāna nātyāyatakṛṣṭa śārṅgaḥ // d: ( ^cāpaḥ C V) sa viddhamātraḥ kila nāgarūpam utsṛjya tadvismitasainyadṛṣṭaḥ sphuratprabhāmaṇḍalamadhyavarti kāntaṃ vapur vyomacaraṃ prapede // atha prabhāvopanataiḥ kumāraṃ kalpadrumotthair avakīrya puṣpaiḥ uvāca vāgmī daśanaprabhābhiḥ saṃvardhitoraḥsthalatārahāraḥ // mataṅgaśāpād avalepamūlād avāptavān asmi mataṅgajatvam avehi gandharvapates tanūjaṃ priyaṃvadaṃ māṃ priyadarśanasya // sa cānunītaḥ praṇatena paścān mayā maharṣir mṛdutām agacchat uṣṇatvam agnyātapasaṃprayogāc chaityaṃ hi yat sā prakṛtir jalasya // d: ( nāma V t ) ikṣvākuvaṃśaprabhavo yadā te bhetsyaty ajaḥ kumbham ayomukhena saṃyokṣyase svena vapurmahimnā tadety avocat sa taponidhir mām // saṃ mocitaḥ sattvavatā tvayāhaṃ śāpāc ciraprārthitadarśanena prati priyaṃ ced bhavato na kuryāṃ vṛthā hi me syāt svapadopalabdhiḥ // a: ( sa V n ) c: ( ^kriyaṃ V t ) saṃmohanaṃ nāma sakhe mamāstraṃ prayogasaṃhāravibhaktamantram gāndharvam ādhatsva yataḥ prayoktur na cārihiṃsā vijayaś ca haste // c: ( ādatsva ct V t ) alaṃ hriyā māṃ prati yan muhūrtaṃ dayāparo 'bhuḥ praharann api tvam tasmād upacchandayati prayojaṃ mayi tvayā na pratiśedha raukṣyam // d: ( ^rūkṣam V t ) tathety upaspṛśya payaḥ pavitraṃ somodhbavāyāḥ sarito nṛsomaḥ udaṅmukhaḥ so 'stravid astramantraṃ jagrāha tasmān nigṛhītaśāpāt // evaṃ tayor adhvani daivayogād āseduṣoḥ sakhyam acintyahet u eko yayau caitrarathapadeśān saurājyaramyān aparo vidarbhān // b: ( um C) taṃ tasthivāṃsaṃ nagaropakaṇṭhe tadāgamārūḍhagurupraharṣaḥ pratyujjagāma krathakaiś i kendraś candraṃ pravṛddhormir ivormimālī // c: ( a V n ) praveśya cainaṃ puram agrayāyī nīcais tathopācarad arpitaśrīḥ mene yathā tatra janaḥ sameto vaidarbham āgantum ajaṃ gṛheśam // tasy'; ādhikār a puruṣaiḥ praṇataiḥ pradiṣṭāṃ prāgdvāravediviniveśita pūrṇa kumbhām mene yathā tatra janaḥ sameto bālyāt parām iva daśāṃ madano 'dhyuvāsa // a: ( i ^ C V) b: ( ^hema^ V) tatra svayaṃvarasamāhṛtarājalokaṃ kanyālalāma kamanīyam ajasya lipsoḥ bhāvāvabodhakaluṣā dayiteva rātrau nidrā cireṇa nayanābhimukh ī babhūva // d: ( ī^ S) taṃ karṇabhūṣaṇanipīḍitapīvarāṃsaṃ śayyottaracchadavimardakṛśāṅgarāgam sūtātmajāḥ savayasaḥ prathitaprabodhaṃ) prābodhayann uṣasi vāgbhir udāravācaḥ // c: ( vaitālikāḥ M v ) c: ( vaitālikā lalitabhandhamanoharābhiḥ C V) rātrir gatā matimatāṃ vara muñca śayyāṃ dhātrā dvidhaiva nanu dhūr jagato vibhaktā tām ekatas tava bibharti gurur vinidras tasyā bhavān aparadhuryapadāvalambī // c: ( yām C V t ) nidrāvaśena bhavatā py anapekṣamāṇā paryutsukatvam abalā niśi khaṇḍiteva lakṣmīr vinodayati yena digantalambī so 'pi tvadānanaruciṃ vijahāti candraḥ // a: ( hy C Vk M v V) a: ( anavekṣ [ a ct][ ya M v V] māṇā) tad valgunā yugapadunmiṣitena tāvat sadyaḥ paraparatulām adhirohatāṃ dve praspandamānaparuṣetaratāram antaś cakṣus tava pracalitabhramaraṃ ca padmam // vṛnt āc chl athaṃ harati puṣpam anokahānāṃ saṃsṛjyate sarasijair aruṇāmśubhinnaiḥ svābhāvikaṃ paraguṇena vibhātavāyuḥ saurabhyam īpsur iva te mukhamārutasya // a: ( ^a^śl^ V) tāmrodareṣu paitaṃ taru pallaveṣu nirdhauta hāragu l ikāviśadaṃ himāmbhaḥ ābhāti labdhaparabhāgatayādharoṣṭhe līlāsmitaṃ sadaśanārcir iva tvadīyam // a: ( druma^ CV) b: ( nirdhūta^ V n ) b: ( ṭ S) yāvat pratāpanidhir ākramate na bhānur ahnāya tāvad aruṇena tamo nirastam āyodhanāgrasaratāṃ tvayi vīra yāte kiṃ vā ripūṃs tava guruḥ svayam ucchinatti // śayyāṃ jahaty ubhayapakṣavinītanidrāḥ stamberamā mukharaśṛṅkhalakarṣiṇas te yeṣāṃ vibhānti taruṇāruṇarāgayogād bhinnādrigairikataṭā iva dantakoṣāḥ // dīrgheṣv amī niyamitāḥ paṭamaṇḍapeṣu nidrāṃ vihāya vanajākṣa vanāy udeśyāḥ vaktroṣmaṇā malinayanti purogatāni lehyāni saindhavaśilāśakalāni vāhāḥ // b: (^y a^ V n ) b: ( ^ujās te C) bhavati viralabhaktir mlānapuṣpopahāraḥ svakiraṇpariveṣodhbedaśūnyāḥ pradīpāḥ ayam api ca giraṃ nas tvatprabodhaprayuktām anuvadati śukas te mañjuvāk pañjarasthaḥ // iti viracitavāgbhir bandiputraiḥ kumāraḥ sapadi vigata nidras talpam ujjhāṃ cakāra madapaṭ u ninadadbhir bodhito rājahaṃsaiḥ suragaja iva gāṅgaṃ saikataṃ supratīkaḥ // b: ( vihita V) c: ( u^ ct) atha vidhim ava sāyya śāstradṛṣṭaṃ divasamukhocitam añcit ākṣipakṣmā kuśalaviracit ānukūla veṣaḥ kṣitipasamājam agāt svayaṃvarastham // a: ( ^sāya C) b: (^ añjit' C t ) c: (^ ānurūpa^ C V) sa tatra mañceṣu manojñaveṣān siṃhāsanasthān upacāravastu vaimānikānāṃ marutām apaśyad ākṛṣṭalīlān naralokapālān // rater gṛhītānunayena kāmaṃ pratyarpitasvāṅgam iveśvareṇa kākutstham ālokayatāṃ nṛpāṇāṃ mano babhūvendumatīnirāśam // vaidarbhanirdiṣṭam asau kumāraḥ kḷptena sopānapathena mañcam śilāvibhaṅgair mṛgarājaśāvas tuṅgaṃ nagotsaṅgam ivāruroha // a: ( atho C V) parārdhyavarṇāstaraṇopapannam āsedivān ratnavad (?) āsanaṃ saḥ bhūyiṣṭham āsīd upameyakāntir mayūrapṛṣṭhāśrayiṇā guhena // tāsu śriyā rājaparaṃparāsu prabhāviśeṣodayadurnirīkṣyaḥ sahasradhātmā vyarucad vibhaktaḥ payomucāṃ paṅktiṣu vidyuteva // teṣāṃ mahārhāsanasaṃsthitānām udāranepathyabhṛtāṃ sa madhye rarāja dhāmnā raghusūnur eva kalpadrumāṇām iva pārijātaḥ // c: ( bhūmnā M v ) netravrajāḥ paurajanasya tasmin vihāya sarvān nṛpatīn nipetuḥ madotkaṭe recitapuṣpavṛkṣā gandhadvipe vanya iva dvirephāḥ // atha stute bandibhir anvayajñaiḥ somārkavaṃśye naradevaloke saṃcārite c'; āg ā rusārayonau dhūpe samutsarpati vaijayantīḥ // c: ( u ct) puropakaṇṭhopavanāśrayāṇāṃ kalāpinām uddhatanṛtyahetau pradhmātaśaṅkhe parito digantāṃs tūryasvane mūrchati maṅgalārthe // b: ( śikhaṇḍinām C V) manuṣyavāhyaṃ catur aśra yānam adhyāsya kanyā parivāraśobhi viveśa mañcāntararājamārgaṃ patiṃvarā kḷptavivāhaveṣā // a: ( ^aṅga^ V n ) tasmin vidhānātiśaye vidhātuḥ kanyāmaye netraśataikalakṣye nipetur antaḥkaraṇair narendrā dehaiḥ sthitāḥ kevalam āsaneṣu // tāṃ praty abhivyaktamanorathānāṃ mahīpatīnāṃ praṇayāgradūtyaḥ pravālośobhā iva pādapānāṃ śṛṅgāraceṣṭa vividhā babhūvuḥ // kaścit karābhyām upagūḍhanālam ālolapattrābhihatadvirepham rajobhir ant aḥ pariveṣabandhi līlāravindaṃ bhramayāṃ cakāra // c: ( aḥ^ ct Kn 2 ) visrastam aṃsād aparo vilāsī ratnānuviddhāṅgadakoṭilagnam prālambam ut kṛṣya yathā vakaśaṃ nināya sācīkṛtacāruvaktraḥ // c: ( prāvāram C M v * V) c: ( ^kṣipya C * V n ) c: ( ^pradeśaṃ C *V) ākuñcitāgrāṅgulinā tato 'nyaḥ kiṃcitsamāvarjitanetraśobh aḥ tiryagvisaṃsarpinakhaprabheṇa pādena haimaṃ vililekha pīṭham // b: ( ī C V) niveśya vāmaṃ bhujam āsanārdhe tatasaṃniveśād adhikonnatāṃsaḥ kaścid vivṛttatrikabhinnahāraḥ suhṛtsamābhāṣaṇatatparo 'bhūt // vilāsinīvibhramadantapattram āpāṇḍ u raṃ ketaka barham anyaḥ priyāitambocitasaṃniveśair vipāṭayām āsa yuvā nakhāgraiḥ // b: ( a C) b: ( ^pattram V n ) kuśeśayātāmratalena kaścit kareṇa rekhādhvajalāñchanena ratnāṅgulīyaprabhayānuviddhān udīrayām āsa salīlam akṣān // kaścid yathābhāgam avasthite 'pi svasaṃniveś ād vyatilaṅghinīva vajrāṃśu garbh āṅgulirandhram ekaṃ vyāpārayām āsa karaṃ kirīṭe // b: ( a^ V n ) c: ( ^bhinn'^ C V t ) tato nṛpāṇāṃ śrutavṛttavaṃśā puṃva t pragalbhā pratihārarakṣ ī prāk saṃnikarṣaṃ magadheśvarasya nītvā kumārīm avadat sunandā // b: ( t^ ct) b: ( ā V n ) asau śaraṇyaḥ śaraṇonmukhānām agādhasattvo magadhapratiṣṭhaḥ rājā prajārañjanalabdhavarṇaḥ paraṃtapo nāma yathārthanāmā // kāmaṃ ṇrpāḥ sant u saharaśo 'nye rājanvatīm āhur anena bhūmim nakṣatratārāgrahasaṃkulāpi jyotiṣmatī candramasaiva rātriḥ // a: ( i C V) kriyāprabandhād ayam adhvarāṇām ajasram āhūtasahasranetraḥ śacyāś ciraṃ pāṇdukapolalambān mandāraśūnyān alakāṃś cakāra // anena ced icchasi gṛhyamāṇaṃ pāṇiṃ vareṇyena kuru praveśe prāsādavātāyana saṃśritānāṃ netrotsatvaṃ puṣpapurāṅganānām // c: ( ^saṃsthitānāṃ V n ) evaṃ tayokte tam avekṣya kiṃcid (?) visraṃsidūrvāṅkamadhūkamālā ṛjupraṇāmakriyayaiva tanvī pratyādideśainam abhāṣamāṇā // tāṃ saiva vetragrahaṇe niyuktā rājāntaraṃ rājasutāṃ nināya samīraṇottheva taraṅgalekhā padmāntaraṃ mānasarājahaṃsīm // jagāda cainām ayam aṅga nāthaḥ surāṅganāprārthitayauvanaśrīḥ vinīta nāgaḥ kila sūtra kārair aindraṃ padaṃ bhūmigato 'pi bhuṅkte // a: ( ^rājaḥ V n ) c: ( ^bhāgaḥ V) c: ( sattra^ V n V p? ) anena pary āsayatāsra bindūn muktāphalsthūlatamān staneṣu pratyarpitāḥ śatruvilāsinīnām unmucya sūtreṇa vinaiva hārāḥ // a: ( ^aśrayatā V t ) a: ( ^śru bindūn ct) d: ( unmocya V n )( ākṣipya C V v )( ākṣepa^ Sd) nisargabhinnāspadam ekasaṃstham asmin dvayaṃ śrīś ca sarasvatī ca kāntyā girā sūnṛtayā ca yogyā tvam eva kalyāṇi tayos tṛtīyā // athāṅgarājād avatārya cakṣur yāh janyām avadat kumārī nāsau na kāmyo na ca veda samyag draṣṭuṃ na sā bhinnarucir hi lokaḥ // b: ( yāt' eti C M v *V Vk) b: ( janyān C M v V t )( yānyān *V) tataḥ paraṃ duṣprasahaṃ dviṣadbhir nṛpaṃ niyuktā pratihārabhūmau nidarśayām āsa viśeṣa dṛśyam induṃ navotthānam ivendumaty ai // a: ( pareṣāṃ V) c: ( ^kāntam V n ) d: ( āḥ T) avantinātho 'yam udagrabāhur viśālavakṣās tanuvṛttamadhyaḥ āropya cakra bhrahmam uṣṇa tejās tvaṣṭreva yatn ollikhito vibhāti // c: ( ^bhramim C) c: ( ^raśmis Ar) d: ( yantr'^ C Ar) asya prayāṇeṣu samagraśakter agresarair vājibhir utthitāni kurvanti sāmantaśikhāmaṇīnāṃ prabhāprarohāstamayaṃ rajāṃsi // b: ( uddhatāni V n )( uddhṛtāni V t ) asau mahākālaniketanasya vasann adūre kila candramaul eḥ tamisrapakṣe 'pi saha priyābhir jyotsnāvato nirviśati pradoṣān // b: ( e V t ) anena yūnā saha pārthivena rambhoru kaccin manaso rucis te siprātaraṅgānilakampitāsu vihartum udyānaparaṃparāsu // tasminn abhidyotitabandhupadme pratāpasaṃśoṣitaśatrupaṅke babandha sā nottamasaukumāryā kumudvatī bhānumatīva bhāvam // tām agratas tāmarasāntarābhām anūparājasya guṇair anūnām vidhāya sṛṣṭiṃ lalitām vidhātur jagāda bhūyaḥ sudatīṃ sunandā // saṃgrāmanirviṣṭasahasrabāhur aṣṭadāsadvīpanikhātayūpaḥ ananyasādhāraṇarājaśabdo babhūva yogī kila kārtavīryaḥ // akāryacintāsamakālam eva prādurbhavaṃś cāpadharaḥ purastāt antaḥśarīreṣv api yaḥ prajānāṃ pratyādideśāvinayaṃ vinetā // jyābandhaniṣpandabhujena yasya vini śvasadvaktraparaṃpareṇa kārāgṛhe nirjitavāsavena laṅkeśvareṇoṣitam ā prasādāt // b: ( viniḥ^ ct Kk 2 ) tasyānvaye bhūpatir eṣa jātaḥ pratīpa ity āgamavṛddhasevī yena śriyaḥ saṃśrayadoṣarūḍhaṃ svabhāvalolety ayaśaḥ pramṛśṭam // āyodhane kṛṣṇagatiṃ sahāyam avāpya yaḥ kṣatriyakālarātr im dhārāṃ śitāṃ rāmaparaśvadhasya saṃbhāvayaty utpalapattrasārām // b: ( īm C) asyāṅkalakṣmīr bhava dīrghabāhor māhiṣmatīvapranitambakāñcīm prāsādajālair jalveṇiramyāṃ revāṃ yadi prekṣitum asti kāmaḥ // tasyāḥ prakāmaṃ priyadarśano 'pi na sa kṣitīśo rucaye babhūva śaratpramṛṣṭāmbudharoparodhaḥ śaśīva paryāptakalo nalinyāḥ // sā śūrasendādhipatiṃ suṣeṇam uddiśya lok āntaragītakīrtim ācāraśuddhobhayavaṃśadīpaṃ śuddhāntarakṣyā jagade kumār ī // b: ( deś^ C *V) d: ( īm V n ) nīpānvayaḥ pārthiva eṣa vajvā guṇair yam āśritya paraspareṇa siddhāśramaṃ śāntam ivaitya sattvair naisargiko 'py utsasṛje virodhaḥ // yasy'; ātma gehe nayanābhirāmā kāntir himāṃśor iva saṃniviṣṭa harmyāgrasaṃrūḍhatṛṇāṅkureṣu tejo 'viśahyaṃ ripumandireṣu // a: ( ^dehe V) yasyāvarodhastanacandanānāṃ prakṣālanād vārivihārakāle kalindakanyā mathur āṃ gatā 'pi gaṅgormisaṃ sakta jaleva bhāti // c: ( ā^ S) d: ( ^pṛkta^ C V) trastena tākrṣyāt kila kāliyena maṇiṃ visṛṣṭaṃ yamunaukasā yaḥ vakṣaḥsthalavyāpi rucaṃ dadhānaḥ sakaustubhaṃ hrepayatīva kṛṣnam // a: ( trātena C T V) c: ( ^rucim C) d: ( viṣṇum C V) saṃbhāvya bhartāram amuṃ yuvānaṃ mṛdupravālottarapuṣpaśayye vṛndāvane caitrarathād anūne nirviśyatāṃ sundari yuvanaśrīḥ // adhyāsya cāmbhaḥpṛṣatokṣitāni śaileya gandhīni śilātalāni kalāpināṃ prāvṛṣi paśya nṛtyaṃ kāntāsu govardhanakandarāsu // b: ( ^naddhāni V) nṛpaṃ tam āvartamanojñanābhiḥ sā vyatyagād anyavadhūr bhavitrī mahīdharaṃ mārgavaśād upetaṃ srotovahā sāgaragāminīva // athāṅgadāśliṣṭabhujaṃ bhujiṣyā hemāṅgadaṃ nāma kaliṅganātham āseduṣīṃ sāditaśatrupakṣaṃ bālām abālendumukhīṃ babhāṣe // asau mahendrādrisamānasāraḥ patir mahendrasya mahodadheś ca yasya kṣaratsainyagajacchalena yātrāsu yātīva puro mahendraḥ // jyāghāta rekhe subhujo bhujābhyāṃ bibharti yaś cāpabhṛtāṃ purogaḥ ripuśriy āṃ sāñjanabhāṣpa seke bandīkṛṭ ānām iva paddhatī dve // a: ( ^lekhe C) c: ( aḥ C V) c: ( ^sikte C t ) d: ( āyā C V) raṇe 'mitatrīṇatayā prakāśaḥ śarāsanajyānikaṣau bhujābhyām viśiṣṭarekhau ripuvikramāgner nirvāṇamārgāv iva yo bibharti // yam ātmanaḥ sadmani saṃni kṛṣṭo mandradhvanityājitayāmatūryaḥ prāsādavātāyanadṛṣyavīciḥ prabodhayaty arṇava eva suptam // a: ( ^viṣṭaṃ C t V) anena sārdhaṃ viharāmburāśes tīreṣu tālīvanamarmareṣu dvīpānatarānītalavaṅgapuṣpair apākṛtasvedalavā marudbhiḥ // b: ( taṭeṣu V t ) pralobhitāpy ākṛtilobhanīyā patiṃ purasyorugapūrvanāmnaḥ tasmād ap āvartata dūrakṛṣṭā nītyeva lakṣmīḥ pratikūladaivāt // c: ( up'^ V t ) athādhigamyābhuvarājakalpaṃ patiṃ purasyorugapūrvanāmnaḥ ācārapūtobhayavaṃśadīpaṃ śuddhāntarakṣyā jagade kumārī // athor ākhyasya purasya nāthaṃ dauvārikī deva sarūpam itaś cakorākṣi vilokayeti pūrvānuśiṣṭāṃ nijagāda bhojyām // a: (athor u V t ) a: ( ^ākṣasya V n ) b: ( ^svarūpam M)( ^samānam C V) pāṇḍyo 'yam aṃsārpitalamb a hāraḥ kḷptāṅgarāgo hari candanena ābhāti bālātaparaktasānuḥ sanirjharodgāra ivādrirājaḥ // a: ( i^ V) b: ( nava^ Cm Kv 2 ) v i ndhyasya saṃstambhayitā mahādrer niḥśeṣapītojjhitasindhu rājaḥ prītyāśvamedhāvabhṛthārdramūrteḥ sausnātiko yasya bhavaty agastyaḥ // a: ( a V n ) b: ( ^nāthaḥ V n ) astraṃ harād āptavatā durāpaṃ yenendralok āva jayāya dṛptaḥ purā janasthānavimardaśaṅkī saṃdhāya laḥkādhipatiḥ pratasthe // b: ( āpa^ C) b: ( sṛṣṭaḥ T) anena pāṇau vidhivad (?) gṛhīte mahākulīnena mahīva gurvī ratnānuviddhārṇavamekhalāyā diśaḥ sapatnī bhava dakṣiṇ asyāḥ // d: ( āyāḥ V t ) tāmbūlavallīpariṇaddhapūgāsv elālatāliṅgitacandanāsu tamālapattrāstaraṇāsu rantuṃ prasīda śaśvan malayasthalīṣu // indīvaraśyāmatanaur nṛpo 'sau tvaṃ rocanāgauraśarīrayaṣṭiḥ anyonyaśobhāparivṛddhaye vāṃ yogas taḍittoyadayor ivāstu // a: ( 'yaṃ Sk) svasur vidarbhādhipates tadīyo lebhe 'ntaraṃ cetasi nopadeśaḥ divākarādarśanabaddhakośe nakśatranāthāṃśur ivāravinde // saṃcāriṇī dīpaśikheva rātrau yaṃ yaṃ vyatīyāya patiṃvarā sā narendramārgāṭṭa iva prapede vivarṇabhāvaṃ sa sa bhūmipālaḥ // tasyāṃ raghoḥ sūnur upasthitāyāṃ vṛṇīta māṃ neti samākulo 'bhūt vāmetaraḥ saṃśayam asya bāhuḥ keyūrabandhocchavasitair nunoda // taṃ prāpya sarvāvayavānavadyaṃ vyāvartatānyopagamāt kumārī na hi praphullaṃ sahakāram etya vṛksāntaraṃ kāṅkṣati ṣaṭpadālī // tasmin samāveśitacittavṛttim induprabhām indumatīm avekṣya pracakrame vaktum anukramajñā savistaraṃ vākyam idaṃ sunandā // b: ( avetya V t ) ikṣvākuvaṃśyaḥ kakudaṃ nṛpāṇāṃ kakutstha ity āhitalakṣaṇo 'bhūt kākutsthaśabdaṃ yata unnatecchāḥ ślāghyaṃ dadhaty uttarakosalendrāḥ // mahendram āsthāya mahokṣarūpaṃ yaḥ saṃyati prāptapināk i līlaḥ cakāra bāṇair asurāṅganānāṃ gaṇḍa sthalīḥ proṣitapattralekhāḥ // b: ( a^ V t ) d: ( galla^ V n ) airāvatāsphālanaviślathaṃ yaḥ saṃghaṭṭayann aṅgadam aṅgadena upeyuśaḥ svām api mūrtim agryām ardhāsanaṃ gotrabhido 'dhita ṣṭh au // d: ( sth V n ) jātaḥ kule tasya kilorukīrtiḥ kulapradīpo nṛpatir dilīpaḥ atiṣṭhad ekonaśatakratutve śakrābhyasūyāvinivṛttaye yaḥ // yasmin mahīṃ śāsati vāṇinīnāṃ nidrāṃ vihārārdhapathe gatānām vāto 'pi nāsaraṃsayad aṃśukāni ko lambayed āharaṇāya hastam // d: ( ābharāṇāya Pv V) putro raghus tasya padaṃ praśāsti mahākrator viśvajitaḥ prayoktā caturdig āvarjita saṃbhṛt āṃ yo mṛtpātraśeṣām akarod vibhūtim // c: ( ^āvarjana^ C V At) c: ( ānāṃ V) ārūḍham adrīn udadhīn vi tīrṇaṃ bhujaṃgamānāṃ vasatiṃ praviṣṭam ūrdhvaṃ gataṃ yasya na cānubandhi yaśaḥ paricchettum iyattayālam // a: ( pra^ C t V) asau kumāras tam ajo 'nujātas triviṣṭapasyeva patiṃ jayantaḥ gurvīṃ dhuraṃ yo bhuvanasya pitrā dhuryeṇa damyaḥ sadṛś aṃ bibharti // d: ( īṃ V n ) kulena kāntyā vayasā navena guṇaiś ca tais tair vinayapradhānaiḥ tvam ātmanas tulyam amuṃ vṛṇīṣva ratnaṃ samāgacchatu kāñcanena // c: ( imaṃ C t ) tataḥ sunandāvacanāvasāne lajjāṃ tanū kṛtya narendrakanyā dṛṣṭyā prasādāmalayā kumāraṃ pratyagrahīt saṃvaraṇasrajeva // b: ( mṛdu^ V t Sk) sā yūni tasminn abhilāṣabandhaṃ śaśāka śālīnatayā na vaktum romāñcalakṣyeṇa sa gātrayaṣṭiṃ bhittvā nirākrāmad arālakeśyāḥ // tathāgatāyāṃ parihāsapūrvaṃ sakhyāṃ sakhī vetra dharā babhāṣe ārye vrajāmo 'nyata ity athaināṃ vadhūr asūyākuṭilaṃ dadarśa // b: ( ^vatī Tl)( ^bhṛd ā^ ct) sā cūrṇagauraṃ raghunandanasya dhātrīkarābhyāṃ karabhopamorūḥ āsañjayām āsa yathāpradeśaṃ kaṇṭhe guṇaṃ mūrtam ivānurāgam // c: ( śirodharāyāṃ T) tayā srajā maṅgalapuṣpamayyā viśālavakṣaḥsthalalambayā saḥ amaṃsta kaṇṭhārpitabāhupāśāṃ vidarbharājāvarajāṃ vareṇyaḥ // śaśinam upagateyaṃ kaumudī meghamuktaṃ jalanidhim anurūp aṃ iti samaguṇayogaprītayas tatra paurāḥ śravaṇakaṭu nṛpāṇām ekavākyaṃ vivavruḥ // b: ( śirodharāyāṃ T) pramuditavarapakṣam ekatas tat (?) kṣitipatimaṇḍalam anyato vitānam uṣasi sara iva praphullapadmaṃ kumudavanapratipannanidram āsīt // athopayantrā sadṛśena yuktāṃ skandena sākṣād iva devasenām svasāram ādāya vidarbha nāthaḥ purapraveśābhimukho babhūva // c: ( ^rājaḥ C V t ) senāniveśān pṛthivī kṣito 'pi jagmur vibhātagrahamandabhāsaḥ bhojyāṃ prati vyarthamanorathatvād rūpeṣu veṣeṣu ca sābhyasūyāḥ // a: ( ^bhṛto C t V t ) sāṃnidhyayogāt kila tatra śacyāḥ svayaṃvarakṣobhakṛtām abhāvaḥ kākutstham uddiśya samatsaro 'pi śaśāma tena kṣitipālalokaḥ // c: ( ālokya V t ) tāvat prakīrṇābhinavopacāram indrāyudhadyotitatoraṇāṅkam varaḥ sa vadhvā saha rājamārgaṃ prāpa dhvajacchāyanivāritoṣṇam // d: ( prāpat V t ) tatas tadālokana tatparāṇāṃ saudheṣu cāmīkarajālavatsu babhūvur itthaṃ purasundarīṇāṃ tyaktānyakāryāṇi viceṣṭitāni // a: ( satva[rāṇāṃ] T) ālokamārgaṃ sahasā vrajantyā kayācid udveṣṭanavāntamālyaḥ baddhuṃ na saṃbhāvita eva tāvat kareṇa ruddho 'pi hi keśa pāśaḥ // c: ( banddhuṃ ct Ns 1 T) d: ( ca ct) d: ( ^hastaḥ Vk) prasādhikālambitam agrapādam ākṣipya kācid dravarāgam eva utṣṛṣṛalīlāgatir ā gavākṣād yayau śalākām aparā vahantī // vilocanaṃ dakṣiṇam añjanena saṃbhāvya tadvañcitavāmanetrā tathaiva vātāyanasaṃnikarṣaṃ yayau śalākām aparā vahantī // jālāntarapreṣitadṛṣṭir anyā prasthānabhinnāṃ na babandha nīvīm nābhipraviṣṭābharaṇaprabheṇa hastena tasthāv avalambya vāsaḥ // ardh ācitā satvaram utthitāyāḥ pade pade durnimite galantī kasyāścid āsīd raśanā tadānīm aṅguṣṭhamāulārpitasūtraśeṣā // a: ( ^āñcitā ct) stanaṃdhayantaṃ tanayaṃ vihāya vilokanāya tvarayā vrajantī saṃprasnutābhyāṃ padavīṃ stanābhyāṃ siṣeca kācit payas''; ā gavākṣāt // tāsāṃ mukhair āsavagandhagarbhair vyāptāntarāḥ sāndrakutūhalānām vilolanetrabhramarair gavākṣāḥ sahasrapattrābharaṇā ivāsan // tā rāghavaṃ dṛṣṭibhir āpibantyo nāryo na jagmur viṣayāntarāṇi tathā hi śeṣendriyavṛttir āsāṃ sarvātmanā cakṣur iva praviṣṭā // a: ( taṃ V t ) sthāne vṛtā bhūpatibhiḥ parokṣaiḥ svayaṃvaraṃ sādhum amaṃsta bhojyā padmeva nārāyaṇam anyathāsau labheta kāntaṃ katham ātmatulyam // paraspareṇa spṛhaṇīyaśobhaṃ na ced idaṃ dvandvam ayojayiṣyat asmin dvaye rūpavidhānayatnaḥ patyuḥ prajānāṃ vitatho 'bhaviṣyat // ratismarau nūnam imāv abhūtāṃ rājñāṃ sahareṣu tathā hi bālā gat eyam ātmapratirūpam eva mano hi janmāntarasaṃgatijñam // c: ( yāt'' V) ity udgatāḥ pauravadhūmukhebhyaḥ śṛṇvan kathāḥ śrotasukhāḥ kumāraḥ udbhāsitaṃ maṅgalasaṃvidhābhiḥ saṃbandhinaḥ sadma samāsasāda // tato 'vatīryāśu kareṇukāyāḥ sa kāmarūpeśvaradattahastaḥ vaidarbhanirdiṣṭam atho viveśa nārīmanāṃsīva catuṣkam antaḥ // a: ( tatr āva^ C V n ) mahārhasiṃhāsanasaṃsthito 'sau saratnam arghyaṃ madhu parkamiśram bhojopanītaṃ ca dukūlayugmaṃ jagrāha sārdhaṃ vanitākaṭākṣaiḥ // b: ( arghaṃ V t ) b: ( ^mac ca gavyam Vn) dukūlavāsāḥ sa vadhūsamīpaṃ ninye vinītair avarodharakṣaiḥ velāsākśaṃ sphuṭapeharājir navair udanvān iva candrapādaiḥ // tatrārcito bhojapateḥ purodhā hutvāgnim ājyādibhir agnikalpaḥ tam eva cādhāya vivāhasākṣye vadhūvar au saṃgamayāṃ cakāra // d: ( aṃ V n ) hastena hastaṃ parigṛhya vadhvāḥ sa rājasūnuḥ sutarāṃ cakāśe anantarāśokalatāpravālaṃ prāpyeva cūtaḥ pratipallavena // b: ( babhāse C V) āsīd varaḥ kaṇṭakitaprakoṣṭaḥ svinnāṅguliḥ saṃvavṛte kumārī vṛttis tayoḥ pāṇisamāgamena samaṃ vibhakteva maobhav asya // a: ( abhūd Sk) c: ( tasmin dvaye tatkṣaṇam ātmavṛttiḥ ct V) d: ( ena ct V) tayor apāṅga - pratisāritāni kriyāsamāpatt ivartitāni hrīyantraṇām ānaśire manojñām anyonyalolāni vilocanāni // a: ( upānta^ V t ) a: (^ pravicāritāni Sk) b: (^t ni^ ct)( ^tvi^ V]) b: (^t iṣu kātarāṇi V t ) pradakṣiṇaprakramaṇāt kṛṣānor udarciṣas tan (?) mithunaṃ cakāśe meror upānteṣv iva vartamānam anyonyasaṃsaktam ahastriyāmam // nitambagurvī guruṇā prayuktā vadhūr vidhātṛpratim ena tena cakāra sā mattacakoranetrā lajjāvatī lāja visargam agnau // b: ( ^eva Sk) d: ( ^vimokṣam Ar)( ^vimokam Sk) haviḥśamīpallavalājagandh iḥ puṇyaḥ kṛśānor udiyāya dhūmaḥ kapolasaṃsarpiśikhaḥ sa tasyā muhūrtakarṇotpalatāṃ prapede // a: ( ī ct) tad añjana kleda samākulākṣaṃ pramlānabhījāṅkurakarṇapūram vadhūmukhaṃ pāṭala gaṇḍa lekham ācāradhūmagrahaṇād babhūva // a: ( ^kṣobha^ C t ) c: ( ^galla^ V n ) tau snātakair bandhumatā ca rājñā puraṃdhribhiś ca kramaśaḥ prayuktam kanyākumārau kanakāsanasthāv ārdrākṣatāropaṇam anvabhūtām // iti svasur bhojakulapradīpaḥ saṃpādya pāṇigrahaṇaṃ sa rājā mahīpatīnāṃ pṛthagarhaṇārthaṃ samādideśādhikṛtān adhiśrīḥ // liṅgair mudaḥ saṃvṛtavikriyās te hradāḥ prasannā iva gūḍhanakrāḥ vaidarbham āmantrya yayus tadīyāṃ pratyarpya pūjām aupdāchalena // sa rājalokaḥ kṛtapūrvasaṃvid ārambhasiddhau samay opalabhyam) ādāsyamānaḥ pramdāmiṣaṃ tad āvṛtya panthānam ajasya tasthau // b: ( samar^ C t M v V t ) b: ( samareṇa labhyam V) bhartāpi tāvat krathakaiṣikānām anuṣṭhitānantarajāvivāhaḥ sattv ānurūp āharaṇī kṛtaśrīḥ prāsthāpayad rāghavam anvagāc ca // c: ( śakty'' V n ) c: ( ^ābharaṇī^ V) tisras trilok ī prathitena sārdham ajena mārge vasatīr uṣitvā tasmād apāvartata kuṇḍineśaḥ parvātyaye soma ivoṣṇaraśmeḥ // a: ( a^ ct) pramanyavaḥ prāg api kosalendre pratyekam āttasvatayā babhūvuḥ ato nṛpāś cakṣamire sametāḥ strīratnalābhaṃ na tadātmajasya // tam udvahantaṃ pathi bhojakanyāṃ rurodha rājanyagaṇaḥ sa dṛptaḥ bali pradiṣṭaṃ śriyam ādadānaṃ traivikramaṃ pādam ivendraśatruḥ // c: ( ^pratiṣṭhāṃ V n ) tasyaḥ sa rakṣārtham analpayodham ādiṣya pitryaṃ sacivaṃ kumāraḥ pratyagrahīt pārthivavāhinīṃ tāṃ jyotīrathāṃ śoṇa ivottaraṅgaḥ // d: ( bhāgīrathīṃ ct) pattiḥ padātiṃ rathinaṃ ratheśas turaṃgasādī turagādhirūḍham yantā gajasyābhyapatad gajasthaṃ tulyapratidvandvi babhūva yuddham // nadatsu tūryeṣv avibhāvya vāco nodīrayanti sma kulopadeśān bāṇākṣarair eva paraspar asya nāmorjitaṃ cāpabhṛtaḥ śaśaṃsuḥ // a: ( ^abhibhāvya^ C) c: ( aṃ te C t ) utthāpitaḥ saṃyati reṇur aśvaiḥ sāndrīkṛtaḥ syandana vaṃśa cakraiḥ cistāritaḥ kuñjarakarṇatālair netra krameṇoparurodha sūryam // b: ( ^vṛnda^ C t V n ) d: ( iti^ C)( anu^ V) matsyadhvajā vāyuvaśād vidīrṇair mukhaiḥ pravṛddhadvajinīrajāṃsi babhuḥ pibantaḥ paramārthamatsyāḥ paryāvilānīva navodakāni // ratho rathāṅgadhvaninā vijajñe vilolaghaṇṭākvaṇitena nāgaḥ svabhartṛnāmagrahaṇād babhūva sāndre rajasy ātmaparāvabodhaḥ // āvṛṇvato locanamārgam ājau rajo'ndhakārasya vijṛmbhitasya śastrakṣatāśvadvipavīrajanmā bālāruṇo 'bhūd rudhirapravāhaḥ // sa cchinnamūlaḥ kṣatajena reṇus tasyopariṣṭāt pavanāvadhūtaḥ aṅgāraśeṣasya hutāśanasya pūrvotthito dhūma ivābabhāse // prahāramūrchāpagame rathasth ān yantḥn upālabhya ni vartitāśv āḥ yaiḥ sāditā lakṣitapūrvaketūṃs tān eva sāmarṣatayā nijaghnuḥ // a: ( ā[ḥ] ct) b: ( vi^ V) b: ( ān ct V) apy ardhamārge parabāṇalūnā dhanurbhṛtāṃ hastavatāṃ pṛṣatkāḥ saṃprāpur evātmajavānuvṛttyā pūrvārdhabhāgaiḥ phalibhiḥ śaravyam // ādhoraṇānāṃ gajasaṃnipāte śirāṃsi cakrair niśitaiḥ kṣurāgraiḥ hatāny api āyenanakhāgrakoṭi -vyāsaktakeśāni cireṇa petuḥ // b: ( kṣurapaiḥ * V) c: ( hṛtāny ct Ns 1 P t )( kṛttāna C t ) pūrvaṃ prahartā na jaghāna bhūyaḥ pratiprahārākṣamam aśvasādī turaṃgamaskandhaniṣaṇṇadehaṃ pratyāśvasantaṃ ripum ācakāṅkṣa // tanutyajāṃ varma bhṛtāṃ vikośair bṛhatsu danteṣv asibhiḥ patadbhiḥ raṇakṣitiḥ śoṇitamadyakulyā gajā vivignāḥ karaśīkareṇa // a: ( carma^ V n ) śilīmukhotkṛttaśiraḥphalāḍhyā cyutaiḥ śiratraiś caṣakottareva raṇakṣitiḥ śoṇitamadyakulyā rarāja mṛtyor iva pānabhūmiḥ // upāntayor niṣkuṣitaṃ vihaṃgair ākṣipya tebhyaḥ piśitapriyāpi keyūrakoṭikṣatatāludeśā śivā bhujacchedam ap ācakāra // d: ( up'^ V t ) kaścid dviṣatkhaḍgahṛtottamāṅgaḥ sady o vimānaprabhutām upetya vāmāṅgasaṃsaktasurāṅganaḥ svaṃ nṛty at kabandhaṃ samare dadarśa // b: ( o^ C) d: ( at^ ct) anyonyasūtonmathanād abhūtāṃ tāv eva sūtau rathinau ca kaucit vyaśvau gadāvyāyatasaṃprahārau bagnāyudhau bāhu vimardaniṣṭhau // d: ( ^vimardana^ṣṭhau V t ) paraspareṇa kṣatayoḥ prahartror utkrāntavāyvoḥ samakālam eva amartyabhāve 'pi kayościd āsīd ekāsaraḥprārthitayor vivādaḥ // vyūhāv ubhau tāv itaretar asmād bhaṅgaṃ jayaṃ cāpatur avyavastham paścātpuromārutayoḥ pravṛddhau paryāyavṛttyeva mahārṇavormī // a: ( eṇa C)( ^otthaṃ P S V n ) pareṇa bhagne 'pi bale mahaujā yayāv ajaḥ praty arisainyam eva dhūmo nivart eta samīraṇena yat o hi kakṣas tata eva vahniḥ // c: ( yeta ct) d: ( ^as tu ct) rathī niṣaṅgī kavacī dhanuṣmān dṛpt aḥ sa rājanyakam ekavīraḥ nivārayām āsa mahāvarāhaḥ kalpakṣay oddhūtam ivārṇavāmbhaḥ // b: ( aṃ V n ) c: ( viloḍayām C V) d: ( ^odvṛttam ct) sa dakṣiṇaṃ tūṇa-mukh ena vāmaṃ vyāpārayan hastam alakṣyatājau ākarṇakṛṣṭā sakṛd asya yoddhur maurvīva bāṇān suṣuve riguphnān // a: ( e na^ (?) V n ) sa roṣadaṣṭ ādhika lohit oṣṭhair vyaktordhvarek ā bhṛ kuṭīr vahadbhiḥ tastāra gāṃ bhallanikṛttakaṇṭhair huṃ kāragarbhair dviṣatāṃ śirobhiḥ // a: ( sa^ Śp) a: ( ^ādhara^ V Śp) a: ( ^ākṣair C V Śp) b: ( ā^ C) b: ( bhru^ ct) d: ( hūṃ^ ct) sarvair balāṅgair dviradapradhānaiḥ sarvāyudhaiḥ kaṅkaṭabhedibhiś ca sarvaprayatnene ca bhūmipālās tasmin prajahrur yudhi sarva eva // so 'stravrajaiś channa rathaḥ pareṣāṃ dhvajāgramātreṇa babhūva lakṣyaḥ nīhāramagno dinapūrvabhāgaḥ kiṃcitprakāśena vivasvateva // a: ( chinna^ V t ) priyaṃvadāt prāpam asau kumāraḥ prāyuṅkta rājasv adhirājasūnuḥ gāndharvam astraṃ kusumāstrakānt aḥ prasvāpanaṃ svapanivṛttalaulyaḥ // a: ([ atho C][ atha V t ] priyārhaḥ ) ( atho kumāraḥ V n ) c: ( iḥ C t ) tato dhanuṣkarṣaṇamūḍhahastam ekāṃsaparyastaśirastra jālam tasthau dhvajastambhaniṣaṇṇadehaṃ nidrāvidheyaṃ naradevasainyam // b: ( ^jātam V n ) tataḥ priyopāttarase 'dharoṣṭhe niveśya dadhmau jalaṃ kumāraḥ yena svahastārjit am ekavīraḥ piban yaśo mūrtam ivābhāse // c: ( tena ct V) c: ( a^vīraśabdaḥ V n ) śaṅkhasvanābhijñatayā nivṛttās taṃ sannaśatruṃ dadṛśuḥ svayodhāḥ nimīlitānām iva paṅkajānāṃ madhye sphurantaṃ pratimāśaśāṅkam // saśoṇitais tena śilīmukhāgrair nikṣepitāḥ ketuṣu pārthivānām yaśo hṛtam saṃprati rāghaveṇa na jīvitaṃ vaḥ kṛpayeti varṇāḥ // c: ( saṃyati C V n ) sa cāpakoṭīnihitaikabāhuḥ śirastaniṣkarṣaṇabhinnamuliḥ lalāṭabaddhaśramavāribindur bhītāṃ priyām etya vaco babhāṣe // itaḥ parān arbhakahāryaśastrān vaidarbhi paśyānumatā mayāsi evaṃvidhenāhavaceṣṭitena tvaṃ prārthyase hastagatā mamabhiḥ // a: ( etān C) d: ( prāpyase V t ) tasyāḥ pratidvandvibhavād viṣādāt sady o vimuktaṃ mukham ābabhāse ni śvāsabāṣpāpagamāt prapannaḥ prasādam ātmīyam ivātmadarṣāḥ // b: ( o^ C) c: ( niḥ^ ct) hṛṣṭāpi sā hrīvijitā na sākṣād vāgbhiḥ sakhīnāṃ priyam abhyanandat sthalī navāmbhaḥpṛṣatābhi vṛṣṭā mayūrakekābhir ivābhra vṛndam // c: ( ^ṣiktā V t ) d: ( ^jālam V) iti śirasi sa vāmaṃ pādam ādhāya rājñām udavahad anavadyāṃ tām avadyād apetah rathaturagarajobhis tasya rūkṣālak āgrā samaravijayalaṣmīḥ saiva mūrtā babhūva // c: ( ^āntā C V) prathamaparigatārthas taṃ raghuḥ saṃnivṛttaṃ vijayinam abhinandya ślāghyajāyāsametam tadupahitakuṭumbaḥ śāntimārgotusko 'bhūn na hi sati kuladhurye sūryavaṃśyā gṛhāya // atha tasya vivāhakautukaṃ lalitaṃ bibhrata eva pārthivaḥ vasudhām api hastagāminīm akarod indumatīm ivāparām // duritair api kartum ātmasāt prayatante nṛpasūnavo hi yat tad upasthitam agrahīd ajaḥ pitur ājñeti na bhogatṛṣṇayā // anubhūya vasiṣṭhasaṃbhṛtaiḥ salilais tena sahābhiṣecanam viśadocchavasitena medinī kathayām āsa kṛtārthatām iva // sa babhūva durāsadaḥ parair guruṇātharvavidā kṛtakriyaḥ pavanāgnisamāgamo hy ayaṃ sahitaṃ brahma yad astratejasā // raghum eva nivṛttayauvanaṃ tam amanyanta nav eśvaraṃ prajāḥ sa hi tasya na kevalāṃ śriyaṃ pratipede sakalān guṇān api // b: ( nar'^ C N P S) adhikaṃ śuśubhe śubhaṃyunā dvitayena dvayam eva saṃgatam padam ṛddham ajena paitṛkaṃ vinayenāsya navaṃ ca yauvanam // sadayaṃ bubhuje mahābhujaḥ sahasodvegam iyaṃ vrajed iti aciropanatāṃ sa medinīṃ navapāṇigrahaṇāṃ vadhūm iva // aham eva mato mahīpater iti sarvaḥ prakṛtiṣv acintayat udadher iva nimagāśateṣv abhavan nāsya vimānanā kvacit // na kharo na ca bhūyasā mṛduḥ pavamānaḥ pṛthivīruhān iva sa puraskṛtamadhyama kramo namayām āsa nṛpān anuddharan // c: ( ^kriyo C) d: ( anantarān C t *V) atha vīksya raghuḥ pratiṣṭhitaṃ prakṛtiṣv ātmajam ātma vat tayā viṣayeṣu vināś a dharm asu tridivasteṣv api niḥspṛho 'bhavat // b: ( ^vit^ N P) c: ( i^ V n ) c: ( iṣu C t V) guṇavatsutaropitaśriyaḥ pariṇāme hi dilīpavaṃśajāḥ padavīṃ taruvalkavāsasāṃ prayatāḥ saṃyamināṃ prapedire // d: ( yaminaḥ C) tam araṇyasamāśrayonmukhaṃ śirasā veṣṭanaśobhinā sutaḥ pitaraṃ praṇipatya pādayor aparityāgam ayācatātmanaḥ // raghur aśrumukhasya tasya tat kṛtavān īpsitam ātmajapriyaḥ na tu sarpa iva tvacaṃ punaḥ pratipede vy apavarjitāṃ śriyam // d: ( hy C) sa kīlaśramam antyam āśrito nivasann āvasathe purād bahiḥ samupāsyata putrabhogyayā snūṣayevāvikṛtendriyaḥ śriyā // praśamasthitapūrvapārthivaṃ kulam abhyudyata nūtaneśvaram nabhasā nibhṛtendunā tulām uditārkeṇa samāruroha tat // b: ( ūrjasvala^ C) yatipārthivaliṅgadhāriṇau dadṛśate raghurāghavau janaiḥ apavarga mahodayārthayor bhuvam aṃśāv iva dharmayor gatau // c: ( apavṛtti^ V) ajitādhigamāya mantribhir yuyuje nītiviśaradair ajaḥ anapāy i padopalabdhaye raghur āptaiḥ samiyāya yogibhiḥ // c: ( a^ V) samayujayta bhūpatir yuvā sacivaiḥ pratyaham arthasiddhaye apunarjananopattaye prayayāḥ saṃyamibhir manīṣibhiḥ // nṛpatiḥ prakṛtīr avekṣitum vyavahārāsanam ādade yuvā paricetum upāṃśu dhāraṇāṃ kuśapūtaṃ pravayās tu viṣṭaram // anuraṇjayituṃ prajāḥ prabhur vyahārāsanam ādade navaḥ aparaḥ śuciviṣṭarasthitaḥ paricetuṃ yatate sma dhāraṇāḥ // anayat prabhuśaktisaṃpadā vaśam eko nṛpatīn anantarān aparaḥ praṇidhānayogyayā marutaḥ pañca śarīragocarān // nayacakṣur ajo didṛkṣayā pararandhrasya tatāna maṇḍale hṛdaye samaropayan manaḥ paramaṃ jyotir avekṣituṃ raghuḥ // akarod acireśvaraḥ kṣitau dviṣadārambhaphalāni bhasmasāt aparo dahane svakarmaṇāṃ vavṛte jñāna mayena vahninā // c: ( itaro ct V t ) d: ( dhyāna^ V) paṇabandhamukhān guṇān ajaḥ ṣaḍ upāyuṅkta samīkṣya tatphalam raghur apy ajayad guṇatrayaṃ prakṛtisthaṃ samaloṣṭakāñcanaḥ // c: ( agamad V n ) na navaḥ prabhur ā phalodayāt sthirakarmā virarāma karmaṇaḥ na ca yogavidher navetaraḥ sthiradhīr ā paramātmadarśanāt // iti śatruṣu cendriyeṣu ca pratiṣiddhaprasareṣu jāgratau pra sitāv udayāpavargayor ubhayīṃ siddhim ubhāv avāpatuḥ // c: ( ^sṛtāv V) atha kāścid ajavyapekṣayā gamayitvā samdarśanaḥ samāḥ tamasaḥ param āpad avyayaṃ puruṣaṃ yogasamādhinā raghuḥ // śutadehavisarjanaḥ pituś ciram aśrūṇi vimucya rāghavaḥ vidadhe vidhim asya naiṣṭhikaṃ yatibhiḥ sārdham anagnim agni cit // c: ( vitatāna samaṃ purodhasā *V n ) d: ( ^vit V n ]) d: ( kratum antyaṃ pṛthivīśatakratoḥ *V n ) akarot sa tadaurdhvadaihikaṃ pitṛbhaktyā pitṛkāryakalpavit na hi tena pathā tanutyajas tanayāvarjitapiṇḍakāṅkṣiṇaḥ // a: ( vidadhe C) a: ( ca C N P S) sa parārdhyagater aśocyatāṃ pitur uddiśya sadarthavedibhiḥ śamitādhir adhijyakārmukaḥ kṛtavān apratiśāsanaṃ jagat // kṣitir indumatī ca bhāminī patim āsādya tam agryapauruṣam prathamā bahuratnasūr abhūd aparā vīram ajījanat sutam // daśarāsmiśatopamadyutiṃ yaśasā dikṣu daśav api śrutam daśapūrvarathaṃ yam ākhyayā daśakaṇṭhāriguruṃ vidur budhāḥ // c: ( samākhyayā At) d: ( jagur C t ) ṛṣidevagaṇasvadhābhujāṃ śrutayāgaprasvaiḥ sa pārthivaḥ anṛṇatvam upeyivān babhau paridher mukta ivoṣṇadīdhitiḥ // balam ārtabhayopaśāntaye viduṣāṃ saṃnataye bahu śrutam vasu tasya na kevalaṃ guṇavattāpi paraprayojan ā // b: ( saṃmataye C Sd)( saṃgataye V t )( satkṛtaye J M Ns) c: vibhor ( na kevalaṃ ct) d: ( am C t V n Sd) sa kadācid aveṣitaprajaḥ saha devyā vijahāra suprajāḥ nagaropavane śacīsakho marutāṃ pālayiteva nandane // atha rodhasi dakṣiṇodadheḥ śrita gokarṇaniketam īśvaram upavīṇayituṃ yayau raver udag āvṛttipathena nāradaḥ // b: ( śruta^ V n ) d: ( uday'^ ct V) kusumair grathitām apārthivaiḥ srajam ātodyaśironiveśitām aharat kila tasya vegavān adhivāsaspṛhayeva mārutaḥ // bhramaraiḥ kusumānusāribhiḥ pari kīrṇā parivādinī muneḥ dadṛśe pavanāvalepajaṃ sṛjatī bāṣpam ivāñjanāvilam // b: ( vini^ S t V) abhibhūya vibhūtim ārtavīṃ madhugandhātiśayena vīrudhām nṛpater amarasrag āpa sā dayit orustana koṭisusthitim // d: ( ^oraśchada^ C) d: ([ ^oru^ V t ] [ ^oraḥ^ V n ] ^sthala^koṭiṣu sthit [ im V n ][ am V t ]) kṣaṇamātrasakhīṃ sujātayoḥ stanayos tām avalokya vihalā nimimīla narottama priyā hṛtacandrā tamaseva kaumudī // c: ( ^eśvara^ V t ) c: ( narendrasundarī Sk) d: ( śarvarī Sk) vapuṣā karaṇojjhitena sā nipatantī patim apy apātayat nanu tailaniṣekabindunā saha dīpārcir upaiti medinīm // samam eva narādhipena sā gurusaṃmohaviluptacetanā gurusaṃmohaviluptacetanā nava dīpārcir iva kṣites talam // d: ( tanu^ Sd 1 )( nanu Sd 2 ) ubhayor api pārśva vartināṃ tum u lenārtaraveṇa vejitāḥ vihagāḥ kamalākar ālayāḥ samaduḥkhā iva tatra cukruśuḥ // a: ( paripārśva^ C V t ) b: ( a P S) c: ( ^āśrayāḥ C V) nṛpater vyajanādibhis tamo nunude sā tu tathaiva saṃsthitā pratikāravidhānam āyuṣaḥ sati śeṣe hi phalāya kalpate // b: ( ca V t ) pratiyojayitavyavallakī -samavasthām atha sattvaviplavāt sa nināya nitāntavatsalaḥ parigṛhyocitam aṅkam aṅganām // sa nināya nitāntavatsalaḥ parivṛttaprathamacchaviṃ kṣaṇāt saliloddhṛtapadminīnibhāṃ dayitām aṅkam udaśulocanaḥ // sa nināya nitāntavatsalaḥ karaṇāpāyavibhinnavarṇayā samalakṣyata bibhrad āvilāṃ mṛgalekhām uṣasīva candramāḥ // vilalāpa sa bāṣpagadgadaṃ sahajām apy apa hāya dhīratām abhi taptam ayo 'pi mārdavaṃ bhajate kaiva kathā śarīr iṣu // a: ( sa^ C t Sd 1 )(^) b: ( ava^ Sd 1 ) c: ( ati^ Sd) d: ( iṇām Sd) kusumāny api gātrasaṃgamāt prabhavanty āyur apohituṃ yadi na bhaviṣyati hanta sādhanaṃ kim ivānayat prahariṣyato vidheḥ // atha vā mṛdu vastu hiṃsituṃ mṛdunaivārabhate prajāntakaḥ himasekavipattir atra me nalinī pūrvanidarśanaṃ matā // d: ( gatā C V) srag iyaṃ yadi jīvitāpahā hṛdaye kiṃ nihitā na hanti mām viṣam apy amṛtaṃ kvacid bhaved amṛtaṃ vā viṣam īśvarecchayā // atha vā mama bhāgyaviplavād aśaniḥ kalpita eṣa vedhasā yad anena tarur na pātitas kṣapitā tadviṭap āśrita latā // a: ( suramālyarūpabhāg * V n ) b: ( nirmita * V n ) c: ( na pātitas taruḥ N P S) d: ( ^āśrayā N P S) kṛtavaty asi nāvadhīraṇām aparādhhe 'pi yadā ciraṃ mayi katham ekapade nirāgasaṃ janam ābhāṣyam imaṃ na manyase // d: ( amuṃ C V n ) dhruvam asmi śaṭhaḥ śucismite vidhitaḥ kaitavavatsalas tava paralokam asaṃnivṛttaye yad anāpṛcchya gatāsi mām itaḥ // b: ( kalitaḥ Sk) b: ( tvayā Sk) d: ( anāmantrya Sk) dayitāṃ yadi tāvad anvagād vinivṛttaṃ kim idaṃ tayā vinā sahatāṃ hatajīvitaṃ mama prabalām ātmakṛt ena vedanām // d: ( āṃ nu V n ) surataśramasaṃbhṛto mukhe dhriyate svedalavodgamo 'pi te atha c āstamitā 'sy aho bata dhig imāṃ dehabhṛtām asāratām // c: ( v'' V n ) surataśramavāribindavo na hi tāvad viramanti te mukhe katham astamitā 'sy aho bata dhig imām deha vatām asārat ām // b: ( tu V n ) c: ( svayam V n ) d: ( kṣayiṇāṃ V n ) d: ( ^bhṛtām V n ) d: ( ā V n ) manasāpi na vipriyaṃ mayā kṛtapūrvaṃ tava kiṃ jahāsi mām nanu śabdapatiḥ kṣiter ahaṃ tvayi me bhāvanibandhanā ratiḥ // kusum otkacitān valī mataś calayan bhṛṅgarucas tavālakān karabhoru karoti mārutas tvadupāvartanśaṅki me manaḥ // a: ( ^otkhacitān ct)( ^odgrathitān V t ) a: ( ^bhṛtaś ct) tad apohitum arhasi priye pratibodhena viṣādam āṣu me jvalitena guhāgataṃ tamas tuhinādrer iva natam o ṣadhiḥ // d: ( au V n ) idam ucchvasitālakaṃ mukhaṃ viśrāntakathaṃ dunoti mām niśi suptam ivaikapaṅkajaṃ viratābhyantaraṣaṭpadasvanam // śaśinaṃ punar eti śārvarī dayitā dvandvacaraṃ patatriṇam iti tau virhāntarakṣamau katham atyantagatā na māṃ daheḥ // navapallavasaṃstare 'pi te mṛdu dūyeta yad aṅgam arpitam tad idaṃ viṣahiṣyate kathaṃ vada vāmoru citādhirohaṇam // iyam apratibodhaśāyinīṃ raśanā tvāṃ prathamā rahaḥsakhī gativibhrama sāda nīravā na śucā n ānumṛteva lakṣyte // c: ( ^sādi^ C t ) d: ( tv'' C) kalam anyabhṛtāsu bhāṣitaṃ kalahaṃsīṣu gataṃ madālasaṃ pṛṭatīṣu vilolam īkṣitaṃ pavan ādhūta latāsu vibhram aḥ // b: ( madālasaṃ gatam ct) c: ( hariṇīṣu C) d: ( ^oddhūta^ C V n ) d: ( āḥ ct V) tridivotsukayāpy avekṣya māṃ nihitāḥ satyam amī guṇās tvayā virahe tava me guruvyathaṃ hṛdayaṃ na tv avalambituṃ kṣamāḥ // mithunaṃ parikalpitaṃ tvayā sahakāraḥ phalinī ca nanv imau avidhāya vivāhasatkriyām anayor gamyata ivy asāṃpratam // kusumaṃ kṛta dohadas tvayā yad aśoko 'yam udīrayiṣyati alakābharaṇaṃ kathaṃ nu tat tava neṣyāmi nivāpalālyatām // a: ( ^dauhṛdas V t ) smarateva saśabdanūpuraṃ caraṇānugraham anyadurlabham amunā kusumāśruvarṣiṇā tvam aśokena sugātri śocyase // tava niḥ śvasit ānukāribhir bakulair ardhacitāṃ samaṃ mayā asamāpya vilāsamekhalāṃ kim idaṃ kiṃnarakaṇṭhi supyate // a: ( ni^ N) a: ( ^ānuvādibhir V) samaduḥkhasukhaḥ sakhījanaḥ pratipaccandranibho 'yam ātmajaḥ aham ekarasas tathāpi te vyavasāyaḥ pratipattiniṣṭhuraḥ // b: ( ātmanaḥ V t ) dhṛtir astamitā ratiś cyutā vi rataṃ geyam ṛtur nirutsavaḥ gatam ābharaṇaprayojanaṃ pari śūnyaṃ śayanīyam adya me // a: ( gatiś Sk) b: ( ^gataṃ Sk) d: ( cira^ V n ) gṛhiṇ ī sacivaḥ sakhī mithaḥ priya śiṣyā lalite kalāvidhau karuṇāvimukhena mṛtyunā haratā tvāṃ vada kiṃ na me hṛtam // a: ( ī^ At) a: ( sakhā At) b: ( ^śikṣā^ At) d: ( tvaṃ At) d: ( bata Kk 1 Śp) madirākṣi madānanārpitaṃ madhu pītvā rasavat kathaṃ nu me anupāsyasi bāṣpadūṣitaṃ paralokopanataṃ jalāñjalim // vibhave 'pi sati tvayā vinā sukham etāvad ajasya gaṇyatām ahṛtasya vilobhanāntarair mama sarve viṣayās tad āśrayāḥ // d: ( tvad^ ct) vilapann iti kosal ādhipaḥ karuṇārthagrathitaṃ priyāṃ prati akarot pṛthivīruhān api sruta śākhārasabhāṣpa durdinān // a: ( ^eśvaraḥ C t ) d: ( cyuta^ V t ) d: ( ^dūṣitān ct) atha tasya kathaṃcid aṅkataḥ svajanas tām apanīya sundarīṃ visasarja kṛtāntya maṇḍanām analāy'; āg u rucandanadihase // c: ( tadantya ^ ct V) d: ( a N P) pramadām anu saṃsthitaḥ śucā nṛpatiḥ sann iti vācyadarśanāt na cakāra śarīram agnisāt saha devyā na tu jīvitāśayā // atha tena daśāhataḥ par e guṇaśeṣāṃ upa diṣya gehinīm viduṣā vidhayo maharddhayaḥ pura evopavane samāpitāḥ // a: ( aṃ V t ) b: ( apa^ ct) b: ( sundarīm C)( bhāminīm ct V t ) d: ( vitenire C V n ) sa viveśa purīṃ tayā vinā kṣaṇadāpāyaśaśāṅkadarśanaḥ parivāham ivāvalokayan svaśucaḥ pauravadhūmukhāśruṣu // atha taṃ savanāya diṣitaḥ praṇidhānād gurur āśrama sthitaḥ abhiṣaṅgajaḍaṃ vijajñivān iti śiṣyeṇa kilānvabodhayat // b: (' ^āśritaḥ C V) asamāptavidhir yato munis tava vidvān api tāpa kāraṇam na bhavantam upasthitaḥ svayaṃ prakṛtau sthāpayituṃ kṛtasthitiḥ // b: ( śoka^ C V t ) d: ([ pathaś ct][ tataś N P] cyutam ) mayi tasya suvṛtta vartate laghu saṃdeśapadā sarasvatī śṛṇu viśrutasattvasāra tāṃ hṛdi cainām upadhātum arhasi // b: ( sphuṭa^ V) puruṣasya padeṣv ajanmanaḥ samatītaṃ ca bhavac ca bhāvi ca sa hi niṣ pratighena cakṣuṣā tritayaṃ jñānamayena paśyati // c: ( ^pratimena V t ) c: ( pratibhena sa cakṣuṣā munis C) carataḥ kila duścaraṃ tapas tṛṇabindoḥ pariśaṅkitaḥ purā prajighāya samādhibedinīṃ harir asmai hariṇīṃ surāṅganām // sa tapaḥ pratibandha manyunā pramukhāviṣkṛtacāruvibhramām aśapad bhava mānuṣīti tāṃ śamavelāpralayormiṇā muniḥ // a: ( ^pratighāta^ V t ) d: ( bhuvi ct) bhagavan paravān ayaṃ janaḥ pratikūlācaritaṃ kṣamasva me iti copanatāṃ kṣitipṛśaṃ vivaśā śāpanivṛttikāraṇam // b: ( sahasva V p ) krathakaiśikavaṃśasaṃbhavā tava bhūtvā mahiṣī cirāya sā upalabdhavatī divaś cyutaṃ vivaśā śāpanivṛttikāraṇam // tad alaṃ tadapāyacintayā vipad utpattimatām upasthitā vasudheyam avekṣyatāṃ tvayā vasumatyā hi nṛpāḥ kalatriṇaḥ // b: ( vyavasthitā V t ) udaye madavācyam ujjhatā śrutam āviṣkṛtam ātma vattayā manasas tad upasthite jvare punar aklībatayā prakāśyatāṃ // a: ( yad avācyam C V) b: ([^ vat ct][ nas V n ] tvayā ) c: ( sam^ N P S) rudatā kuta eva sā punar bhavatā nānumṛtāpi labhyate paralokajuṣāṃ svakarmabhir gatayo bhinnapath ā hi dehinām // b: ( e ca V t ) b: ( ānumṛter avāpyate Vk) d: ( āḥ śarīriṇām C Vk) ruditena na sā nivartate nṛpa tat tāvad anrthakaṃ tava na bhavān anusaṃsthito 'pi tāṃ labhate karmavaśā hi dehinaḥ // apaśokamanāḥ kuṭumbinīm anugṛhṇīṣva nivāpadattibhiḥ svajanāśru kilātrisaṃtataṃ dahati pretam iti pracakṣate // maraṇaṃ prakṛtiḥ śarīriṇāṃ vikṛtir jīvitam ucyate budhaiḥ kṣaṇam apy avatiṣṭhate śvasan yadi jantur nanu lābhavān asau // avagacchati mūḍhacetanaḥ priyanāśaṃ hṛdi śalyam arpitam sthiradhīs tu tad eva manyate kuśaladvāratayā samuddhṛtam // c: ( itaras C) avagacchati mūḍhacetanaḥ śruta dhṛta saṃyogaviparyayau yadā virahaḥ kim ivānutāpayed vada bāhyair viṣayair vipaścitam // b: ( śruti^ S)( kṣaṇa^ C V t ) b: ( smṛta^ V p ) b: ( smṛtau V n ) c: ( kam V) d: ( nṛpa C) na pṛthagjanavac chuco vaśaṃ vaśinām uttama gantum arhasi drumasānumatāṃ kim antaraṃ yadi vāyau dvitaye 'pi te calāḥ // d: ( cāpalāḥ V t ) sa tatheti vinetur udāramateḥ pratigṛhya vaco visasarja munim tad alabdhapadaṃ hṛdi śokaghane pratiyātam ivāntikam asya guroḥ // tenāṣṭau parigamitāḥ samāḥ kathaṃcid bālatvād avitathasūnṛtena sūnoḥ sādṛśyapratikṛtidarśanaiḥ priyāyāḥ svapneṣu kṣaṇikasamāgamtosavaiś ca // tasya prasahya hṛdayaṃ kila śokaśaṅkuḥ plakṣapraroha iva saudhatalaṃ bibheda prāṇāntahetum api taṃ bhiṣajām asādhyaṃ lābhaṃ priyānugaman e tvarayā sa mene // d: ( a^ ct V n ) samyagvinītam atha varmaharaṃ kumāram ādiśya rakṣaṇavidhau vidhivat prajānām rogopasṛṣṭatanudurvasatiṃ mumukṣuḥ prāyopaveśanamatir nṛpatir babhūva // tīrthe toyavyatikarabhave jahnukanyāsaryvor deha tyāgād amaragaṇanālekhyam āsādya sadyaḥ pūrvākārādhika tararucā saṃgataḥ kāntayāsau līlāgāreṣv aramata punar nandanābhyantareṣu // b: ( ^nyāsād Dl) c: (^ caturayā ct V n ) d: ( na kṣamābhyantareṣu Kn) pitur anantaram uttarkosal ān samadhigamya samādhijitendriyaḥ daśarathaḥ praśaśāsa mahāratho yamavatām avatāṃ ca dhuri sthitaḥ // a: ( āṃ V v ) adhigataṃ vidhivad yad apālayat prakṛtimaṇḍalam ātmakulocitam abhavad asya tato guṇa vattaraṃ sanagaraṃ nagarandhrakaraujasaḥ // c: ( ^tatparaṃ S V) ubhayam eva vadanti manīṣiṇaḥ samayavarṣitayā kṛtakarmaṇām valaniṣūdanam arthpatiṃ ca taṃ śramanudaṃ manudaṇḍaharānvayam // janapade na gadaḥ padam ādadhāv abhibhavaḥ kuta eva sapatnajaḥ kṣitir abhūt phalavaty ajanandane śamarate 'maratejasi pārthive // c: ( kṛṣir C V) daśadigantajitā raghuṇā yathā śriyam apuṣyad ajena tataḥ param tam adhigamya tathaiva punar babhau na na mahī 'nam ahīnaparākramam // samatayā vasuvṛṭivisarjanair niyamanād asatāṃ ca narādhipaḥ anuyayau yamapuṇyajaneśvarau savaruṇāv aruṇāgrasaraṃ rucā // na mṛgayābhiratir na durodaraṃ na ca śaśipratimābharaṇaṃ madhu tam udayāya na vā navayauvan ā priyatam ā yatamānam apāhar ā // c: ( āḥ V n ) d: ( ā [ ḥ ] V n ) d: ( an V n ) na kṛpaṇā prabhavaty api vāsave na vitathā parihāsakathāsv api na ca sapatnajan eṣv api tena vāg aparuṣā paruṣākṣaram īritā // c: ( api V) c: ( ena na V) udayam astamayaṃ ca raghūdvahād ubhayam ānaśire vasudhādhipāḥ sa hi nideśam alaṅghayatām abhūt suhṛd ayohṛdayaḥ pratigarjatām // ajayad ekarathena sa medinīm udadhinemim adhijyaśarāsanaḥ jayam aghoṣayad asya tu kevalaṃ gajavatī javatīrahayā camūḥ // c: ( hi C V) jaghananirviṣayīkṛtamekhalān anucitāśruviluptaviśeṣakān sa ripudāragaṇān akarod balād analakān alakādhipavikramaḥ // avanim ekarathena varūthinā jitavataḥ kila tasya dhanurbhṛtaḥ vijayadundubhitāṃ yayur arṇavā ghanaravā naravāhanasaṃpadaḥ // śamitapakṣabalaḥ śita koṭinā śikhariṇāṃ kuliśena puraṃdaraḥ sa sāravṛṣṭimucā dhanuṣā dviṣāṃ svanavatā navatāmarasānanaḥ // a: ( śata^ ct) sphuritakoṭisahasramarīcinā samacinot kuliśena harir yaśaḥ sa dhanuṣā yudhi sāyakavarṣiṇā svanavatā navatāmarasānanaḥ // caraṇayor nakharāgasamṛddhibhir mukuṭaratnamarīcibhir aspṛśan sa dhanuṣā yudhi sāyakavarṣiṇā śatamakhaṃ tam akhaṇḍitapauruṣam // nivavṛte sa mahārṇavarodhasaḥ sacivakāritabālasutāñjalīn samanukampya sapatnaparigrahān analakān alak ānavamāṃ purīm // d: ( ām iva tāṃ C) upagato 'pi ca maṇḍalanābhitām anuditānyasitātapa vāraṇaḥ ajitam asti nṛpāspadam ity abhūd analaso 'nalasomasamadyutiḥ // b: ( ^cāraṇaḥ V n ) c: ( śriyam avekṣya sa randhracalām ct *V) kratuṣu tena visarjitamaulinā bhujasamāhṛtadigvasunā kṛtāḥ kanakayūpasamucchrayaśobhino vitamasā tamasārasyūtaṭāḥ // ajinadaṇḍabhṛtaṃ kuśamekhalāṃ yata giraṃ mṛgaśṛṅgaparigrahām adhivasaṃs tanum adhvaradīkṣitām asambhāsam abhāsayad īśvaraḥ // b: ( jita^ V) avabhṛtaprayato niyat endriyaḥ surasamājasamākramaṇocitaḥ namayati sma sa kevalam unnataṃ vanamuce namucer araye śiraḥ // a: ( 'pi jit'^ V) tam apahāya kakutsthakul odbhavaṃ puruṣam ātma bhuvaṃ ca pativratā nṛpatim anyam asevata devatā sakamalā kam alāghavam arthiṣu // a: ( ^odvahaṃ V p ) b: ( ^bhavaṃ ct V p ) sa kila saṃyugamūrdhni sahāyatāṃ maghavataḥ pratipadya mahā rathaḥ svabhujavīryam agāpayad ucchritaṃ suravadhūr avadhūtabhayāḥ śaraiḥ // b: (^ bhujaḥ C) c: ( ūrjitaṃ V t ) asakṛd ekarathena tarasvinā harihayāgrasareṇa dhanurbhṛtā dinakarābhimukhā raṇareṇavo rurudhire rudhireṇa suradviṣām // a: ( eva hitena V n ) tam alabhanta patiṃ patidevatāḥ śikhariṇāṃ iva sāgaram āpagāḥ magadha kosalakekayaśasināṃ duhitaro 'hitaropitamārgaṇam // c: ( malaya^ V n ) priyatamābhir asau tiṛbhir babhau tisṛbhir eva bhuvaṃ saha śaktibhiḥ upagato vininīṣur iva prajā harihayo 'rihayogavicakṣaṇaḥ // atha samāvavṛte kusumair navais tam iva sevitum ekanarādhipam yamakuberjaleśvaravajriṇāṃ samadhuraṃ madhur añcitavikramam // a: ( mahendrasamaṃ C) c: ( upayayau bhujagena mahībhṛtā C) jigamiṣur dhanadādhyuṣitāṃ diśaṃ rathayujā parivartitavāhanaḥ dinamukhāni ravir hima nirgrahair vimalayan malayaṃ nagam atyajat // c: ( ^nigraihair ct) himavivarṇitacandanapallavaṃ virahayan malayādrim udaṅmukhaḥ vihagayoḥ kṛpayeva śanair yayau ravir aharvirahadhruvabhedayoḥ // kusumajanma tato navapallavās tadan u ṣaṭpadakokilakūjitam iti yathākramam āvirabhūn madhur drumavatīm avatīrya vanasthalīm // b: ( u^ C V n ) surabhisaṃgamajaṃ vanamālayā navapalāśam adhāryata bhaṅguram ramaṇadattam ivārdranakhakṣataṃ pramadayā madayāpitalajjayā // upahitaṃ śiśirāpagamaśriyā mukula jālam aśobhata kiṃśuke praṇayinīva nakhakṣatamaṇḍanaṃ pramadayā madayāpitalajjayā // b: ( kusuma^ C) parabhṛtā madanakṣatacetasāṃ priyasakhī laghuvāg iva yoṣitām priyatamān akarot kalahāntare mṛduravā duravāpasamāgamān // vraṇagurupramadādharaduḥsahaṃ jaghananirviṣayīkṛtamekhalam na khalu tāvad aśeṣam apohituṃ ravir alaṃ viralaṃ kṛtavān himam // viśadacandrakaraṃ sukhamārutaṃ kusumitadrumam unmadakokilam tad upabhogarasaṃ himavarṣiṇaḥ param ṛtor viralaṃ kṛtavān himam // abhinayān paricetum ivodyatā malayamārutakampitapallavā amadayat sahakāralatā manaḥ sakalikā kalikāmajitām api // nayaguṇopacitām iva bhūpateḥ sadupakāraphalāṃ śriyam arthinaḥ abhiyayuḥ saraso madhusaṃbhṛtāṃ kamalinīm alinīrapatriṇaḥ // c: ( śataśo C) daśanacandrikayā vyabhāsitaṃ hasitam āsavagandhi madhor iva bakulapuṣpam asevyata ṣaṭpadaiḥ śucirasaṃ cirasaṃcitam īpsubhiḥ // kusumam eva na kevalam ārtavaṃ navam aśokataroḥ smaradīpanam kisalayaprasavo 'pi vilāsināṃ madayitā dayitāśravaṇārpitaḥ // viracitā madhunopavanśriyām abhinavā iva pattraviśeṣakāḥ madhulihāṃ madhudānaviśāradāḥ kurabakā ravakāraṇatāṃ yayuḥ // suvadanāvadanāsavasaṃbhṛtas tadanuvādiguṇaḥ kusumodgamaḥ madhukarair akaron madhulolupair bakulam ākulam āyatapaṅktibhiḥ // suvadanāvadanāsavasaṃbhṛtas tadanuvādiguṇaḥ kusumodgamaḥ iti dayāta ivābhavad āyatā na rajanī rajanīśavatī madhau // prathamam anyabhṛtābhir udīritāḥ praviralā iva mugdhavadhūkathāḥ surabhigandhiṣu śuśruvire giraḥ kusumitāsu mitā vanarājiṣu // śrutisukhabhramarasvanagītayaḥ kusuma komala dantaruco babhuḥ upavanāntalatāḥ pavanāhataiḥ kisalayaiḥ salayair iva pāṇibhiḥ // b: ( ^kesara^ C t ) lalitavibhramabandha vicakṣaṇaṃ surabhigandhaparājitakesaram patiṣu nirviviśur madhum aṅganāḥ smarasakhaṃ rasakhaṇḍanavarjitam // a: ( ^manoharaṃ C) c: ( madam V n ) tilakamastakaharmyakṛtāspadaiḥ kusumamadhvanuṣaṅgasugandhibhiḥ kalam agīyata bhṛṅgavilāsināṃ smarayutair ayutair abalāsakhaiḥ // śuśubhire smitacāru tarānanāḥ striya iva ślathaśiñjitamekhalāḥ vikacatāmarasā gṛhadīrghikā madakalodakalolavihaṃgamāḥ // a: ( ^vilocanāḥ S c ) laghayati sma na patyaparādhajaṃ na sahakāratarus taruṇīdhṛtam kusumito namito 'libhir unmadaiḥ smarasamādhisamādhikaroṣitam // upayayau tanutāṃ madhukhaṇḍitā himakarodayapāṇḍumukhacchaviḥ sadṛśam iṣṭasamāgamanirvṛtiṃ vanitayā 'nitayā rajanīvadhūḥ // c: ( sadṛśam iṣṭasamāgamanivṛtiṃ V v ) c: ( śamayituṃ priyasaṃjanitāṃ śucam *V n ) d: ( vanitayā 'nitayā rajanīvadhūḥ V v ) d: ( asahayā saha yāmavatī striyā *V n ) apatuṣāratayā viśadaprabhaiḥ surata rāga pariśramanodibhiḥ kusumacāpam atejayad aṃśubhir himakaro makarojitaketanam // b: ( ^saṅga^ ct) hutahutāśanadīpti vanśriyaḥ pratinidhiḥ kanakābharaṇasya yat yuvatayaḥ kusumaṃ dadhur āhitaṃ tad (?) alake dalakesarapeśalam // alibhir añjanabindumaoharaiḥ kusumapaṅktinipātibhir aṅkitaḥ na khalu śobahayit sma vanasthalīṃ na tilakas tilakaḥ pramadām iva // amadayan madghugandhasanāthayā kisalayādhara saṃgatayā manaḥ kusuma saṃbhṭtayā navamallikā smitarucā tarucāruvilāsin ī // b: ( ^saṃtatayā N P) b: ( ^saṃgata^rāgayā *Vn) c: ( ^bhāra^natā C t ) d: ( aḥ * V n ) analasānyabhṛtā 'nalasān manaḥ kamaladhūlibhṛtā maruteritā kusumabhāranatādhvagayoṣitām asamaśokam aśokalatā 'karot // aruṇarāga niṣedhibhir aṃśukaiḥ śravaṇalabdhapadaiś ca yavāṅkuraiḥ parabhṛtāvirutaiś ca vilāsinaḥ smarabalair abalaikarasāḥ kṛtāḥ // a: ( ^niṣevibhir V n ) upacitāvayavā śucibhiḥ kaṇair alikadambakayogam upeyuṣī sadṛśakāntir alakṣyata mañjarī tilakajā 'lakajālakamauktikaiḥ // dhvajapaṭaṃ madanasya dhanurbhṛtaś chavikaraṃ mukhacūrṇam ṛtuśriyaḥ kusumakesarareṇum alivrajāḥ sapavanopavanotthitam anvayuḥ // anubhavan navadol am ṛtūtsavaṃ paṭur pai priyakaṇṭhajigṛkṣayā anayad āsanarajjuparigrahe bhujalatāṃ ja ḍ atām abalājanaḥ // a: ( a^mṛdustavaṃ Ak) d: ( l N Ns P) tyajata mānam alaṃ bata bigrahair na punar eti gataṃ caturaṃ vayaḥ parabhṛtābhir itīva nivedite smaramate ramate sma vadhūjanaḥ // b: ( aiti J M) atha yathāsukham ārtavam utsavaṃ samanubhūya vilāsavatīsakhaḥ narapatiś cakame mṛgayāratiṃ sa madhumanmadhumanmathasaṃnibhaḥ // paricayaṃ calakṣyanipātane bhayaruṣoś ca tad iṅgita bodhanam śramajayāt praguṇāṃ ca karot y asau tanum ato 'numataḥ sacivair yayau // b: ( ^aṅkita^ V n ) c: ( i sā V) mṛgavanopagamakṣamaveṣabhṛd vipulakaṇṭhaniṣaktaśarāsanaḥ gaganam aśvakhur oddhuta reṇubhir nṛsavitā savitānam ivākarot // c: ( ^oddhura^ V n ) d: ( sa vitānam ct M c ) grathitamaulir asau vanamālayā taru palāśasavarṇatanucchadaḥ turagavalganacaṇcalakuṇḍalo viruruce ruruceṣṭitabhūmiṣu // b: ( nava^ C)( ^tanu V t ) tanu latāviniveśitavigrahā bhramarasaṃkramitekṣaṇavṛttayaḥ dadṛṣur adhvani taṃ vanadevatāḥ sunayanaṃ nayananditakosalam // a: ( taru^ C V n ) śva gaṇ vāgurikaiḥ pratham āsthitaṃ vyapagatānaladasyu viveśa saḥ sthiraturaṃgamabhūmi nipānavan mṛgavayogavayopacitaṃ vanam // a: ( ^guṇa V n )( ^guṇi^ V t ) a: ( ^āśritaṃ C V n ) atha nabhasya iva tridaśāyudhaṃ kanakapiṅgataḍidguṇa saṃyutam dhanur radhijyam anādhir upādade naravaro ravaroṣitakesarī // b: ( ^saṃgatam C N P) tasya stanapraṇayibhir muhur eṇaśāvair vyāhanyamānahariṇīgamanaṃ purastāt āvirbabhūva kuśagarbhamukhaṃ mṛgāṇāṃ yūthaṃ tadagrasaragarvitakṛṣnasāram // tat prārthitaṃ javanvājigatena rājñā tūṇīmukhoddhṛtaśareṇa viśīrṇapaṅkti śyāmīcakāra vanam ākuladṛśṭipātair vat eritotpaladalaprakarair iv āmbhaḥ // d: ( vāyv ^īrit'^ V n ) d: ( ārdraiḥ ct) lakṣyī kṛtasya hariṇasya hariprabhāvaḥ prekṣya sthitāṃ sahacarīṃ vyavadhāya deham ākarṇakṛṣṭam api kāmitayā sa dhanvī bāṇaṃ kṛpāmṛdhumanāḥ pratisaṃjahāra // a: ( lakṣī^ C Sm) b: ( kāyam V) tasyāpareṣv api mṛgeṣu śarān mumukṣoḥ karṇāntam etya bibhide nibiḍo 'pi muṣṭiḥ trāsātimātracaṭulaiḥ smarayatsu netraiḥ prauḍhapriyānayanavibhramaceṣṭitāni // c: ( smarataḥ sunetraiḥ ct * V) uttasthuṣaḥ śiśira palvalapaṅkamadhyān mustā prarohakavalāvayavānukīrṇam jagrāha sa drutavarāhakulasya mārgaṃ suvyaktam ārdrapadapaṅktibhir āyatābhiḥ // a: ( sapadi ct) b: ( guñjā^ V)( gundrā^ V t ) taṃ vāhanād avanatottarakāyam īṣad vidhyantam uddhata saṭāḥ pratihantum īṣuḥ nātmānam asya vividuḥ sahasā varāhā vṛkeṣu viddham iṣubhir jaghan āśrayeṣu // b: ( uddhṛta^ J M Ns) d: ( ^āśriteṣu V n ) tenābhighātarabhasasya vikṛṣya pattrī vanyasya netravivare mahiṣasya muktaḥ nirbhidya vigraham aśoṇitalipta puṅkhas taṃ pātayāṃ prathamam āsa papāta paścāt // b: ( vandyasya At) c: ( nirbhinna^ At) c: ( ^śalyas C V)( ^gātras At) prāyo viṣāṇa parimoṣa laghūttamāṅgān khaḍgāṃś cakāra nṛpatir niśitaiḥ kṣurapraiḥ śṛṇgaṃ sa dṛptavinayādhikṛtaḥ pareṣām abhy ucchritaṃ na mamṛṣe na tu dīrgham āyuḥ // a: ( ^parimokṣa^ N P S) d: ( aty^ ct) vyāghrān abhīr abhimukhopatitān guhābhyaḥ phullāsanāgraviṭapān iva vāyurugṇān śikṣāviśeṣalaghuhastatayā nimeṣāt tūṇīcakāra śarapūritavaktrarandhrān // b: ( vāta^ C Sm) b: ( ^bhagnān C V n ) nirghātograiḥ kuñjalīnāñ jighāṃsur jyānirghoṣaiḥ kṣobhayām āsa siṃhān nūnaṃ teṣām abhyasūyāparo 'bhūd vīryodagre rājaśabde mṛg eṣu // c: ( 'sau Kn Vk) d: ( āṇām C t V M v Kn Vk) tān hatvā gajakulabaddhatīvravairān kākutsthaḥ kuṭilanakhāgralagnamuktān ātmānaṃ raṇakṛtakarmaṇāṃ gajānām ānṛṇyaṃ gatam iva mārgaṇair amaṃsta // tān hatvā gajakulabaddhatīvravairān kākutsthaḥ kuṭilanakhāgralagnamuktān ātmānaṃ raṇakṛtakarmaṇāṃ gajānām ānṛṇyaṃ gatam iva mārgaṇair amaṃsta // camarān paritaḥ pra vartitāśvaḥ kvacid ākarṇa vi kṛṣṭabhallavarṣī nṛpatīn iva tān viyojya sadyaḥ sitavālavyajanair jagāma śāntim // a: ( vi^ C t V) a: ( drutam anvayata kvacic ca yūthaṃ V v ) b: ( ^ni^ V n ] b: ( camarāṇāṃ śaralagnavāladhīnām V v ) c: ( nināya śāntiṃ V) d: ( viyojya sadyaḥ V) api turagasamīpād utpatantaṃ mayūraṃ na sa rucirakalāpaṃ bāṇa lakṣyī cakāra sapadi gatamanaskaś citramālyānukīrṇe rativigalitabandhe keśapāśe priyāyāḥ // b: ( ^lakṣī^ C As Cm Cmk Sm) tasya karkaśavihārsaṃbhavaṃ svedam ānanavilagnajālakam ācacāma satuṣāra śīkaro bhinnapallavapuṭo vanānilaḥ // c: ( ^śītalo C V) iti vismṛtānyakaraṇīyam ātmanaḥ sacivāvalambitadhuraṃ nar ādhipam parivṛddharāgam anubhandha sevayā mṛgayā jahāra catureva kāminī // b: ( dhar^ ct) c: ( anubaddha^ Sk) sa lalita kusumapravālaśayyāṃ jvalitamahauṣadhidīpikāsanāthām narapatir ativāhayāṃ babhūva kvacid asametaparicchadas triyāmām // a: ( sulaltia^ C t V n ) uṣasi sa gajayūthakarṇatālaiḥ paṭupaṭadhavanibhir vinīta nidraḥ aramata madhur āṇi tatra śṛṇvan vihagavikūjitabandimaṅgalāni // a: ( ca C t V n ) b: ( vidhūta^ C) c: (a ^svarāṇi C V) atha jātu ruror gṛhītavartmā vipine pārśvacarair alakṣyamāṇaḥ śramaphenamucā tapasvigāḍhāṃ tamasāṃ prāpa nadīṃ turaṃgameṇa // kumbhapūraṇabhavaḥ paṭur uccair uccacāra nando 'mbhasi tasyāḥ tatra sa dviradabṛṃhitaśaṅkī śabdapātinam iṣuṃ visasarja // nṛpateḥ pratiṣiddham eva tat kṛtavān paṅktiratho vilaṅghya yat apathe padam arpayanti hi śrutavanto 'pi rajonimīlitāḥ // a: ( yat C V n ) b: ( tat C V n ) hā tāteti kranditam ākarṇya viṣaṇṇas tasyānviṣyan vetasagūḍh aṃ prabhavaṃ saḥ śalyaprotaṃ prekṣya sakumbhaṃ muniputraṃ tāpād antaḥśalya ivāsīt kśitipo 'pi // b: ( a^ N P S) c: ( vīkṣya C) tenāvatīrya turagāt prathitāngvayena pṛṣṭānvayaḥ sa jalakumbhaniṣaṇṇadehaḥ tasmai dvijetaratapasvisut aṃ skhaladbhir ātmānam akṣarapadaiḥ kathayāṃ babhūva // c: ( aḥ C V n ) ta ccoditaḥ ca tam anuddhrṛtaśalyam eva pitroḥ sakāśam avasannadṛśor nināya tābhyāṃ tathāgatam upetya tam ekaputram ajñānataḥ svacaritaṃ nṛpatiḥ śaśaṃsa // a: (^n noditaḥ C V) a: ( sa Ns 2 ) tau daṃpatī bahu vilapya śiśoḥ prahartrā śalyaṃ nikhātam udahārayatām urastaḥ so 'bhūt parāsur atha bhūmipatiṃ śaśāpa hastārpitair nayanvāribhir eva vṛddhaḥ // diṣṭ āntam āpsyati bhavān api putraśokād ante vayasy aham iveti tam uktavantam ākrāntapūrvam iva muktaviṣaṃ bhujaṃgaṃ provāca kosalapatiḥ pratham āparāddhaḥ // a: ( diṣṭy^ V n ) b: ( antye ct) d: ( ^āparādhaḥ C V) śāpo 'py adṛṣṭatanayānanapadmaśobhe sānugraho bhagavatā mayi pātito 'yam kṛṣyāṃ dahann api khalu kṣitim indhaneddho bījaprarohajananīṃ jvalanaḥ karoti // c: ( kakṣaṃ V t ) d: ( dahanaḥ C Ku) itthaṃ gate gataghṛṇaḥ kim ayaṃ vidhattāṃ vadhyas tavety abhitit e vasudhādhipena edhān hutāśanavataḥ sa munir yayāce putraṃ parāsum anugantumanāḥ sadāraḥ // b: ( o ct) prātānugaḥ sapadi śāsanam asya rājā saṃpādya pātakaviluptadhṛtir nivṛttaḥ antarniviṣṭapadam ātmavināśahetuṃ śāpaṃ dadhaj jvalanam aurvam ivāmburāśiḥ // tadartham arthajñagate gatatrapaḥ kim eṣa te vadhyajano 'nusiṣṭhatu sa vahnisaṃskāram ayācatātmanaḥ sadārasūnor vidadhe ca tan nṛpaḥ // sameyivān raghuvṛṣabhaḥ svasainikaiḥ svamandiraṃ śithiladhṛtir nivartitaḥ manogataṃ guruṃ ṛṣiśāpam udvahan kṣayānalaṃ jaladhir ivāntakāspadam // pṛthivīṃ śāsatas tasya pākaśāsanatejasaḥ kiṃcidūnam anūnarddheḥ śaradām ayutaṃ yayau // na copalebhe pūrveṣām ṛṇanirmokṣasādhanam sutābhidhānaṃ sa jyotiḥ śaradām ayutaṃ yayau // manor vaṃśaś ciraṃ tasminn anabhivyaktasaṃtatiḥ nimajjya punar utthāsyan nadaḥ śoṇa ivābhavat // atiṣṭhat pratyayāpekṣa -saṃtatiḥ sa ciraṃ nṛpaḥ prāṅ manthād anabhivyakta -ratnotpattir ivārṇavaḥ // ṛṣyaśṛṅgādayas tasya santaḥ saṃtānakāṅkṣiṇaḥ ārebhire jit ātmānaḥ putrīyām iṣṭim ṛtvijaḥ // c: ( yat'^ V n ) tasminn avasare devāḥ paulastyopaplutā harim abhijagmur nidāghārtāś chāyāvṛkṣam ivādhvagāḥ // te ca prāpur udanvataṃ bubudhe cādipūruṣaḥ avyākṣepo bhaviṣyantyāḥ kāryasiddher hi lakṣaṇam // bhogibhogādanāsīnaṃ dadṛśus taṃ divaukasaḥ tatphaṇāmaṇḍalodarcir -maṇidyotitavigraham // śriyaḥ padmaniṣaṇṇāyāḥ kṣaumāntaritamekhale aṅke nikṣiptacaraṇam āstīrṇakarapallave // prabuddhapuṇḍarīkākṣaṃ bālātapanibhāṃśukam divasaṃ śāradam iva prārambhasukhadarśanam // prabhānuliptaśrīvatsaṃ lakṣmīvibhramadarpaṇam kautsubhākhyam apāṃ sāraṃ bibhrāṇaṃ bṛhatorasā // d: ( bibhrataṃ V) bāhubhir viṭapākārair divyābharaṇabhūṣitaiḥ āvirbhūtam apāṃ madhy e pārijātam ivāparam // c: ( payo^ C V) c: ( āt C V) daityastrī gaṇḍa lekhānāṃ mad arāga vilopibhiḥ hetibhiś cetanāvadbhir udīritajayasvanam // a: ( ^galla^ V t ) b: ( ^odgāra^ V t ) c: ( āyudhaiś C t ) muktaśeṣavirodhena kuliśavraṇalakṣmaṇā upasthitaṃ prāñjalinā vinītena garutmatā // d: ( garutmanā V n ) yoganidrāntaviśadaiḥ pāvanair avalokanaiḥ bhṛgvādīn anugṛhṇantaṃ saukha śāyanikān ṛṣīn // b: ( avalokitaiḥ V t ) d: ( saukhya^ V n ) praṇipatya surās tasmai śamayitre suradviṣām athainaṃ tuṣṭuvuḥ stutyam avāṅmanasagocaram // namo viśvasṛje pūrvaṃ viśvaṃ tadanu bibhrate atha viśvasya saṃhartre tubhyaṃ tredhāsthitātmane // rasāntarāṇy ekarasaṃ yathā divyaṃ payo 'śnute deśe deśe guṇeṣv evam avasthās tvam avikriyaḥ // ameyo mitalokas tvam anarthī prārthanāvahaḥ ajito jiṣṇur atyantam avyakto vyaktakāraṇam // ekaḥ kāraṇatas tāṃ tām avasthāṃ pratipadyase nānātvaṃ rāgasaṃyogāt sph a ṭikasy'eva te smṛtam // d: ( u S t V n ) hṛdayastham anāsannam akāmaṃ tvāṃ tapasvinam dayālum anagha spṛṣṭaṃ purāṇam ajaraṃ viduḥ // c: ( ^a^dayā^ *V) sarvajñas tvam avijñātaḥ sarvayonis tvam ātmabhūḥ sarvaprabhur anīśas tvam ekas tvaṃ sarvarūpabhāk // saptasāmopagītaṃ tvāṃ saptārṇavajaleśayam saptārcirmukham ā cakhyuḥ saptalokaikasaṃśrayam // c: ( ^cakṣuḥ V n ) caturvargaphalaṃ jñānaṃ kālāvasth ā caturyug ā caturvarṇamayo lokas tvattaḥ sarvaṃ caturmukhāt // b: ( āś ct V n ) b: ( āḥ ct V n ) abhyāsanigṛhītena manasā hṛdayāśrayam jyotirmayaṃ vicinvanti yoginas tvāṃ vimuktaye // ajasya gṛhṇato janma nirīhasya hatadviṣaḥ svapato jāgarūkasya yāth ātmyaṃ veda kas tava // d: ( ārthyaṃ ct) śabdādīn viṣayān bhoktuṃ carituṃ duścaraṃ tapaḥ paryāpto 'si prajāḥ pātum audāsīnyena vartitum // bahudhāpy āgamair bhinnāḥ panthānaḥ siddhihetavaḥ tvayy eva nipatanty oghā jāhnavīyā ivārṇave // tvayy āveśitacittānāṃ tvatsamarpitakarmaṇām gatis tvaṃ vītarāgāṇām abhūyaḥsaṃnivṛttaye // a: ( tvad^ C t V) pratyakṣo 'py aparicchedyo mahyādir mahimā tava āptavāganumānābhyāṃ sādhyaṃ tvāṃ prati kā kathā // kevalaṃ smaraṇen aiva punāsi puruṣaṃ yataḥ anena vṛttayaḥ śeṣā niveditaphalās tvayi // a: ( āpi C t V) b: ( yadā C V n ) udadher iva ratnāni tejāṃsīva vivasvataḥ stutibhyo vyatiricyante dūr eṇa caritāni te // a: ( toyāni C) d: ( āṇi ct) anavāptam avāptavyaṃ na te kiṃ cana vidyate lokānugraha evaiko hetus te janmakaramaṇoḥ // b: ( ^cin na V n ) mahimānaṃ yad utkīrtya tava saṃhriyate vacaḥ śrameṇa tad aśaktyā vā na guṇānām iyattayā // iti prasādayām āsus tava saṃhriyate vacaḥ bhūtārthavyāhṛtiḥ sā hi na stutiḥ parameṣṭhinaḥ // tasmai kuśalasaṃpraśna -vyañjitaprītaye surāḥ bhayam apralayodvelād ā cakhyur nairṛtodadheḥ // d: ( ^cakṣur V n ) atha velāsamāsanna -śailarandhrānu nādinā svareṇovāca bhagavān paribhūtārṇavadhvaniḥ // b: ( vādinā N P) purāṇasya kaves tasya varṇasthānasamīritā babhūva kṛta saṃskārā caritārthaiva bhāratī // c: ( pada^ V) babhau sa daśanajyotsnā sā vibhor vadanodgatā niryātaśeṣā caraṇād gaṅgevordhvapravart inī // a: ( babhāse V t ) d: ( anī C) jāne vo rakṣasākrāntāv anubhāvaparākramau aṅgināṃ tamasevobhau guṇau prathmamadhyamau // viditaṃ tapyamānaṃ ca tena me bhuvantrayam akāmopanateneva sādhor hṛdayam enasā // a: ( tu V n ) kāryeṣu caikakāryatvād abhyarthyo 'smi na vajriṇā svayam eva hi vāto 'gneḥ sārathyaṃ pratipadyate // b: ( nāsmi C) svāsidhārāparihṛtaḥ kāmaṃ cakrasya tena me sthāpito daśamo mūrdhā lavy āṃśa iva rakṣasā // d: ( labhy'^ ct) sraṣṭur varātisargāt tu mayā tasya durātmanaḥ atyārūḍhaṃ ripoḥ soḍhaṃ candaneva bhoginaḥ // a: ( ca C N P S) c: ( sahyaṃ M n V) dhātāraṃ tapasā prītaṃ yayāce sa hi rākṣasaḥ daivāt sargād avadhyatvaṃ martyeṣv āsthāparāṅmukhaḥ // so 'haṃ dāśarathir bhūtvā raṇabhūmer balikṣamam kariṣyāmi śarais tīkṣṇais tacchiraḥkamaloccayam // acirād vajvabhir bhāgaṃ kalpitaṃ vidhivat punaḥ māyāvibhir anālīḍham ādāsyadhve miśācaraiḥ // vaimānikāḥ puṇyakṛtas tyajantu marutāṃ pathi puṣpakālokasaṃkṣobhaṃ meghāvaraṇatatparāḥ // moṣyadhve svarga bandīnāṃ veṇībandhān adūṣitān śāpayantritapaulastya -balātkārakacagrahaiḥ // a: ( sura^ C V) rāvaṇāvagrahaklāntam iti vāgamṛtena saḥ abhivṛṣya marutsasyaṃ kṛṣṇameghas tirodadhe // puruhūtaprabhṛtayaḥ surakāryodyataṃ surāḥ aṃśair anuyayur viṣṇuṃ puṣpair vāyum iva drumāḥ // atha tasya viśāṃpatyur ante kāmyasya karmaṇaḥ puruṣaḥ prababhūvāgner vismayena sahartvijām // hemapātr agataṃ dorbhyām ādadhānaḥ payaścarum anupraveśād ādyasya puṃsas tenāpi durvaham // a: ( e gataṃ C)( ī^kṛtaṃ V) b: ( ādadānaḥ V) prājāpatyopanītaṃ tad (?) annaṃ pratyagrahīn nṛpaḥ vṛṣeva payasāṃ sāram āviṣkṛtam udanvatā // anena kathitā rājño guṇās tasyānyadurlabhāḥ prasūtiṃ cakame tasmiṃs trailokyaprabhavo 'pi yat // c: ( pravṛttiṃ C)( nivṛttiṃ V) sa tejo vaiśnavaṃ patnyor vibheje carusaṃjñitam dyāvāpṛthivyoḥ pratyagram aharpatir ivātapam // arcitā tasya kausalyā priyā kekayavaṃśajā ataḥ saṃbhāvitāṃ tābhyāṃ sumitrām aicchad īśvaraḥ // te bahujñasya cittajñe patnyau patyur mahīṣit aḥ caror ardhārdhabhāgābhyāṃ tām ayojayatām ubhe // b: ( ām V n ) sā pi praṇayavaty āsīt sapatnyor ubhayor api bhramarī vāraṇasyeva madanisyanda lekhayoḥ // a: ( hi ct V) d: ( ^rekhayoḥ ct) tābhir garbhaḥ prajābhūtyai dadhre devāṃśasambhavaḥ saurībhir iva nāḍībhir amṛtākhyābhir ammayaḥ // samam āpannasattvās tā rejur āpāṇḍuratviṣaḥ antargataphalārambhāḥ sasyānām iva saṃpadaḥ // guptaṃ dadṛśur ātmānaṃ sarvāḥ svapneṣu vāmanaiḥ jalajāsigadāśārṅga -cakralāñchitamūrtibhiḥ // hema pakṣa prabhājālaṃ gagane ca vitanvatā uhyante sma suparṇena vegākṛṣṭapayomucā // a: ( ^pattra^ C V) bibhratyā kaustubh aṃ nyāsaṃ stanāntaravilamb inam paryupāsyanta lakṣmyā ca padmavyajanahastayā // a: ( a^ ct V n ) b: ( itam V n ) kṛtābhiṣekair divyāyāṃ trisrotasi ca saptabhiḥ brahma rṣibhiḥ paraṃ brahma gṛṇadhbir upatasthire // c: ( maha^ V tp ) tābhyas tathāvidhān svapnāñ chrutvā prīto hi pārthivaḥ mene parārdhyam ātmānaṃ gurutvena jagdguroḥ // b: ( 'pi S)( 'tha C V n ) vibhaktātmā vibhus tāsām ekaḥ kuṣiṣv anekadhā uvāsa pratimācandraḥ prasannānām apām iva // ath āgra mahiṣī rājñaḥ prasūtisamaye satī putraṃ tamo'pahaṃ lebhe naktaṃ jyotir ivauṣadhiḥ // a: ( āgrya^ J M Ns) rāma ity abhirāmeṇa ten āpratima tejasā nāmadheyaṃ guruś cakre jagatprathamamaṅgalam // b: ( ^ābhimata^ V n ) raghuvaṃśapradīpena ten āpratima tejasā rakṣāgṛhagatā dīpāḥ pratyādiṣṭa ivābhavan // b: ( ^ābhimata^ V n ) śayyāgatena rāmeṇa mātā śātodarī babhau saikatāmbhojabalinā jāhnavīva śaratkṛśā // kaikeyyās tanayo jajñe bharato nāma śīla vān janayitrīm alaṃcakre yaḥ praśraya iva śriyam // b: ( vīrya^ V n ) sutau lakṣmaṇaśatrughnau sumitrā suṣuve yamau samyag āgamitā vidyā prabodhavinayāv iva // c: ( ^ārādhitā ct) nirdoṣam abhavat sarvam āviṣkṛtaguṇaṃ jagat anvagād iva hi svargo gāṃ gataṃ puruṣottamam // tasyodaye caturmūrteḥ paulastyacakiteśvarāḥ virajaskair nabhasvadbhir diśa ucchvasitā iva // kṛśānur apadhūmatvāt prasannatvāt prabhā karaḥ rakṣiviprakṛtāv āstām apaviddhaśucāv iva // b: ( diva^ C V t ) daśānanakirīṭebhyas tatkṣaṇaṃ rākṣasaśriyaḥ maṇivyājena paryastāḥ pṛthivyām aśrubindavaḥ // putrajanmapraveś yānāṃ tūryāṇām tasya putriṇaḥ ārambhaṃ prathamaṃ cakrur devadhundubhayo divi // a: ( ānāṃ V p ) saṃtānakamayī vṛṣṭir bhavane cāsya petuṣī samaṅgalopacārāṇāṃ saivādiracanābhavat // b: ( tasya C V) kumārāḥ kṛtasaṃskārās te dhātri stanya pāyinaḥ ānandenāgrajeneva samaṃ vavṛdhire pituḥ // b: ( ^stana^ V n ) svābhāvikaṃ vinītatvaṃ teṣaṃ vinayakarmaṇ ā mumūrcha sahajaṃ tejo haviṣeva havirbhujām // b: ( ām Vk) parasparāviruddhās te tad raghor anaghaṃ kulam alam uddyotayām āsur devāraṇyam ivartavaḥ // samāne 'pi hi saubhrātre yathobhau rāmalakṣmaṇau tathā bharataśatrughnau prītyā dvandvaṃ babhūvatuḥ // teṣāṃ dvayor dvayor aikyaṃ bibhide na kadācana yathā vāyuvibhāvasvor yathā candrasamudrayoḥ // a: ( prītir C t ) te prajānāṃ prajānāthās tejasā praśrayeṇa ca mano jahrur nidāghānte śyāmābhrā divasā iva // sa caturdhā babhau vyastaḥ prasavaḥ pṛthivīpateḥ dharmārthakāmamokṣāṇām avatāra ivāṅga bhāk // d: ( ^vān ct V) guṇair ārādhayām āsus te guruṃ guruvatsalāḥ tam eva caturnateśaṃ ratnair iva mahārṇavāḥ // suragaja iva dantair bhagnadaityāsidhārair naya iva paṇabandhavyaktayogair upāyaiḥ harir iva yugadīrghair dorbhir aṃṣais tadīyaiḥ patir avanipatīnāṃ taiś cakāśe // d: caturbhiḥ ( cakāśe C) kauśikena sa kila kṣitīśvaro rāmam adhvaravighātaśāntaye kākapakṣadharam etya yācitas tejasāṃ hi na vayaḥ samīkṣyate // a: ( so 'bhigamya kila gādhisūnunā V n ) b: ( rāmam adhvaravighātaśāntaye V n ) c: ( yācitaḥ śiśum api prajeśvaras V n ) kṛcchralabdham api labdhavarṇabhāk taṃ dideśa munaye salakṣmaṇam apy asupraṇayināṃ raghoḥ kule na vyahanyata kadācid arthitā // a: ( medinīpatis C V) yāvad ādiśati pārthivas tayor nirgamāya puramārga satkriyām tāvad āśu vidadhe marutsakhaiḥ sā sa puṣpajalavarṣibhir ghanaiḥ // b: ( ^saṃskriyām J M Ns) c: ( vihitā C V t ) d: ( sāndra^ C V) tau nideśakaraṇodyatau pitur dhanvinau caraṇayor nipetatuḥ bhūpater api tayoḥ pravatsyator namrayor upari bāṣpabindavaḥ // tau pitur nayanajena vāriṇā kiṃcidukṣitaśikhaṇḍ akāv ubhau dhanvinau tam ṛṣim anvagacchatāṃ pauradṛṣṭikṛtamārgatoraṇau // b: ( ikāv V) lakṣmaṇānucaram eva rāghavaṃ netum aicchad ṛṣir ity asau nṛpaḥ āśiṣaṃ prayuyuje na vāhinīṃ sā hi rakṣaṇavidhau tayoḥ kṣamā // rejatuś ca sutarāṃ mahaujasaḥ kauśikasya padavīm anudrutau uttarāṃ prati diśaṃ vivasvataḥ prasthitasya madhumādhavāv iva // mātṛvargacaraṇaspṛṣau munes tau prapadya padavīṃ mahaujasaḥ rejatur gativaśāt pravartinau bhāskarasya madhumādhavāv iva // vīcilolabhujayos tayor gataṃ śaiśavāc capalam apy aśobhata toyadāgama ivoddhyabhidyayor nāmadheyasadṛśaṃ viceṣṭitam // tau balātibalayoḥ prabhāvato vidyayoḥ pathi munipradiṣṭayoḥ mamlatur na maṇikuṭṭimocitau mātṛpārśvaparivart ināv iva // d: ( itāv V n ) pūrvavṛttakathitaiḥ purāvidaḥ sānujaḥ pitṛsakhasya rāghavaḥ u hyamāna iva vāhanocitaḥ pādacāram api na vyabhāvayat // c: ( ū M v ) tau sarāṃsi rasavadbhir ambubhiḥ kūjitaiḥ śrutisukhaiḥ patatriṇaḥ vāyavaḥ surabhipuṣpareṇubhiś chāyayā ca jaladāḥ siṣevire // b: ( vāśitaiḥ V n ) nāmbhasāṃ kamala śobhināṃ tathā śākhināṃ na ca pariśramacchidām darśanena laghunā yathā tayoḥ prītim āpur ubhayos tapasvinaḥ // a: ( vikacapadma ^śobhināṃ C) b: ( ca na ct V n ) sthāṇudagdhavapuṣas tapovanaṃ prāpya dāśarathir āttakārmukaḥ vigraheṇa madanasya cāruṇā so 'bhavat pratinidhir na karmaṇā // tau suketusutayā khilīkṛte kauśikād viditaśāpayā pathi ninyatuḥ sthalaniveśitātaṭanī līlayaiva dhanuṣī adhijyatām // jyāniniādam atha gṛhṇatī tayoḥ prādurāsa bahūla kṣapā chaviḥ tāḍakā calakapālakuṇḍalā kālikeva nibiḍā balākinī // a: ( abhigṛhṇatī V n Cm) b: ( ^kṣipā^ V t ) tīvravegadhuta mārgavṛkṣayā pretacīvaravasā svanograyā abhyabhāvi bharatāgrajas tayā vātyayeva pitṛkānanotthayā // a: ( vega^viprakṛta^ V n ) udyataikabhujayaṣṭim āyatīṃ śroṇilambipuruṣāntramekhalām tāṃ vilokya vanitāvadhe ghṛṇāṃ pattriṇā saha mumoca rāghavaḥ // yac cakāra vivaraṃ śilāghane tāḍakorasi sa rāmasāyakaḥ apraviṣṭaviṣayasya rakṣasāṃ dvāratām agamad antakasya tat // bāṇabhinnahṛdayā nipetuṣī sā svakānabhuvaṃ na keval ām viṣṭapatrayaparājayasthirāṃ rāvaṇaśriyam api vyakampayat // b: ( am C V) rāmamanmathaśareṇa tāḍitā duḥsahena dṛdaye niśācarī gandhavadrudhiracandanokṣitā jīviteśavasatiṃ jagāma sā // nairṛtaghnam atha mantravan muneḥ prāpad astram avadānatoṣitāt jyotir indhanaipāti bhāskarāt sūryakānta iva tāḍakāntakaḥ // vāmanāśramapadaṃ tataḥ paraṃ pāvanaṃ śruam ṛṣer upeyivān unmanāḥ prathamajanmaceṣṭitāny asmarann api babhūva rāghavaḥ // āsasāda munir ātmanas tataḥ śiṣyavargaparikalpitārhaṇam baddhapallavapuṭāñjalidrumaṃ darśan onmukha mṛgaṃ tapovanam // d: ( ^otsuka^ C) tatra dīkṣitam ṛṣiṃ rakaṣatur vighnato daśarathātmajau śaraiḥ lokam andhatamasāt kram oditau raśāmibhiḥ śaśidivākarāv iva // b: ( nṛpasutau śitaiḥ C V n ) c: ( ^odyatau V n ) vīkṣya vedim atha raktabindubhir bandhujīvapṛthubhiḥ pradūṣitām saṃbhramo 'bhavad ap oḍhakarmaṇām ṛtvijāṃ cyutavikaṅkatasrucām // c: ( up'^ V t ) unmukhaḥ sapadi lakṣmaṇāgrajo bāṇam āśrayamukhāt samuddharan rakṣasāṃ balam apaśyad ambare gṛdhrapakṣapavaneritadhvajam // tatra yāv adhipatī makhadviṣāṃ tau śaravyam akarot sa netarān kiṃ mahoragavisarpivikramo rājileṣu garuḍaḥ pravartate // so 'stram ugrajavam astrakovidaḥ saṃdadhe dhanuṣi vāyudaivatam tena śailagurum apy apātayat pāṇḍupattram iva tāḍakāsutam // c: ( apāharat C) yaḥ subāhur iti rākṣaso 'paras tatra tatra visasarpa māyayā taṃ kṣurapraśakalīkṛtām kṛtī pattriṇāṃ vyabhajad āśramād bahiḥ // d: ( pakṣiṇāṃ C V) ity apāstamakhavighnayos tayoḥ sāṃyugīnam abhinandya vikramam ṛtvijaḥ kulapater yathākramaṃ vāg yatasya niravartayan kriyāḥ // d: ( ^jitasya V t ) tau praṇāmacalakākapakṣakau bhrātarāv abhṛth āpluto muniḥ āśiṣām anupadaṃ samaspṛśad darbhapāṭitatalena pāṇinā // b: (a^ pluto V) taṃ nyamantrayata saṃbhṛtakratur maithilaḥ sa mighilāṃ vrajan vaśī rāghavāv api nināya bibhratau taddhanuḥśravaṇajaṃ kutūhalam // taiḥ śiveṣu vasatir gatādhvabhiḥ sāyam āśramataruṣv agṛhyata yeṣu dīrghatapasaḥ parigraho vāsavakṣaṇakalatratāṃ yayau // a: ( nivāsa^ C t ) pratyapadyata cir āya yat punaś cāru gautamavadhūḥ śilāmayī svaṃ vapuḥ sa kila kilibiṣa cchidāṃ rāmapādarajasām anugrahaḥ // a: ( asya C t ) c: ( sakala^ V np ^kalmaṣa^ V n ) rāghavānvitam upasthitaṃ muniṃ taṃ niśamya janako janeśvaraḥ arthakāmasahitaṃ saparyayā deha baddham iva dharmam abhyagāt // d: ( ^vantam C t ) tau videhanagarīnivāsināṃ gāṃ gatāv iva divaḥ punarvasū manyate sma pibatāṃ vilocanaiḥ pakṣmapātam api vañcanāṃ manaḥ // yūpavaty avasite kiryāvidhau kālavit kuśikavaṃśavardhanaḥ rāmam iṣvasanadarśanotsukaṃ maithilāya kathayāṃ bvabhūva saḥ // tasya vīkṣya lalitaṃ vapuḥ śiśoḥ pārthivaḥ prathitavaṃśajanmanaḥ svaṃ vicintya ca dhanur durānamaṃ pīḍito duhiṭśulkasaṃsthayā // c: ( durāsadaṃ V t ) abravīc ca bhagavan mataṅgajair yad bṛhadbhir api karma duṣkaram tatra nāham anumantum utsahe moghavṛtti kalabhasya ceṣṭitam // d: ( sāhasam C) hrepitā hi bahavo nareśvarās tena tāta dhanuṣā dhanurbhṛtaḥ jyā nighāta kaṭhinatvaco bhujān svān vidhūya dhig iti pratasthire // c: ( ^vimarda^ C) pratyuvāca tam ṛṣir niśamyatāṃ sārato 'yam atha vā kṛtaṃ girā cāpa eva bhavato bhaviṣyati vyaktaśaktir aśanir girāv iva // b: ( vīryato V t ) b: ( girā (kṛtam ct V n ) evam āptavacanāt sa pauruṣaṃ kākapakṣakadhare 'pi rāghave śraddadhe tridaśagopamātrake dāhaśaktim iva kṛṣṇavartmani // a: ( ittham T V) vyā dideśa gaṇ aḥ sa pārśvagān karmukābharaṇāya maithilaḥ taijasaya dhanuṣaḥ pravṛttaye toyadān iva sahasralocanaḥ // a: ( ā^ V n ) a: ( o 'tha ct) tat prasuptabhujagendrabhīṣaṇaṃ vīkṣya dāśarathir ādade dhanuḥ vidrutakratumṛgānausāriṇaṃ yena bāṇam asṛjad vṛṣadhvajaḥ // b: ( prekṣya C V) ātatajyam akarot sa saṃsadā vismayastimitanetram īkṣitaḥ śailasāram api nātiyatnataḥ puṣpacāpam iva peśalaṃ smaraḥ // a: ( ca C V n ) d: ( komalaṃ C V t ) bhajyamānam atimātrakarṣaṇāt tena vajraparuṣasvanaṃ dhanuḥ bhārgavāya dṛḍhamanyave punaḥ kṣatram udyatam iti nyavedayat // b: ( tat svanena gaganspṛśā C T) d: ( iva ct) dṛṣṭasāram atha rudrakārmuke vīryaśulkam abhinandya maithilaḥ rāghavāya tanayām ayonijāṃ rūpiṇīṃ śriyam iv a nyavedayat // d: ( pārthivaḥ N P)( svāṃ dad [ e C][ au V]) d: ( 'āmaradyutiḥ C V) maithilaḥ sapadi satyasaṃgaro rāghavāya tanayām ayonijāṃ saṃnidhau dyutimatas taponidher agnisākṣik a ivātisṛṣṭavān // d: ( am V) prāhiṇoc ca mahitaṃ mahādyutiḥ kosalādhipataye purodhasam bhṛtyabhāvi duhituḥ parigrahād diśyatāṃ kulam idaṃ nimer iti // d: ( iṣyatāṃ C *V) utsukaś ca sutadārakarmaṇā so 'bhavad gurur upāgataś ca tam gautamasya tanayo 'nukūlavāk prārthitaṃ hi sukṛtām akālahṛt // anviyeṣa sadṛśīṃ sa ca snuṣāṃ prāpa cainam anukūlavāg dvijaḥ sadya eva sukṛtāṃ hi pacyate kalpavṛkṣa phala dharmi kāṅkṣitam // d: ( ^sama^ V t ) tasya kalpitapuraskriyāvidheḥ śuśruvān vacanam agrajanmanaḥ uccacāla valabhitasakho vaśī sainyareṇumuṣitārkadīdhitiḥ // c: ( balī V) āsasāda mithilāṃ sa veṣṭayan piḍitopavanapādap āṃ balaiḥ prītirodham asahiṣṭa sā purī strīva kāntaparibhogam āyatam // b: ( air C V) tau sametya samay a sthitāv ubhau bhūpatī varuṇavāsavopamau kanyakātanayakautukakriyāṃ svaprabhāvasadṛśīṃ vitenatuḥ // a: ( e ct V t ) pārthivīm udavahad raghūdvaho lakṣmaṇas tadanujām athormilām yau tayor avarajau varaujasau tau kuśadhvajasute sumadhyame // a: ( maithilīm V t ) c: ( [ava]gatau svamitrayā T) te caturthasahitās trayo babhuḥ sūnavo navavadhū parigrahāḥ sāmadānavidhibheda vigrahāḥ siddhimanta iva tasya bhūpateḥ // b: ( ^grahāt J M)( ^samāgamāt C) c: ( ^nigrahāḥ ct) tā narādhipasutā nṛpātmajais te ca tābhir agaman kṛtārthatām so 'bhavad varavadhūsamāgamaḥ pratyayaprakṛtiyogsaṃnibhaḥ // evam āttaratir ātmasaṃbhavāṃs tān niveśya caturo 'pi tatra saḥ adhvasu triṣu visṛṣṭamaithilaḥ svāṃ purīṃ daśaratho nyavartata // tasya jātu marutaḥ pratīpagā vartma su dhavjatarupramāthinaḥ cikliśur bhṛśatayā varūthinīm uttaṭā iva nadīrayāḥ sthalīm // b: ( ni C T V) lakṣyate sma tadanantaraṃ ravir baddhabhīmapairveṣamaṇḍalaḥ vainateyaśamitasya bhogino bhogaveṣṭita iva cyuto maṇiḥ // śyenapakṣaparidhūsarālakāḥ sāṃdhyamegharudhirārdravāsasaḥ aṅganā iva rajasvalā diśo no babhūvur avalokanakṣamāḥ // bhāskaraś ca diśam adhyuvāsa yāṃ tāṃ śritāḥ pratibhayaṃ vavāśire kṣatraśoṇitapitṛkriyocitaṃ codayantya iva bhārgavaṃ śivāḥ // d: ( bodhayantya C)( nodayantya V) tat pratīpapavanād i vaikṛtaṃ prekṣya śāntim adhikṛtya kṛtyavit anvayuṅkta gurum īśvaraḥ kṣiteḥ svantam ity alaghayat sa tadvyathām // a: ( i^ ct) b: ( kṣipraśānt [ am V][ yam T?]) tejasaḥ sapadi rāśir utthitaḥ prādurāsa kila vāhinīmukhe yaḥ pramṛjya nayanāni sainikair lakṣaṇīyapuruṣākṛtiś cirāt // a: ( ucchritaḥ C) pitryam aṃśam upavītalakṣaṇaṃ mātṛkaṃ ca dhanur ūrjitaṃ dadhat yaḥ sasoma iva gharmadīdhitiḥ sadvijihva iva candanadrumaḥ // yena roṣaparuṣātmanaḥ pituḥ śāsane sthibhido 'pi tasthuṣā vepamānajananīśiraśchidā prāg ajīyata ghṛṇā tato mahī // akṣabhījavalayena nibabhau dakṣiṇaśravaṇa saṃsthitena yaḥ kṣatriyāntakaraṇaikaviṃśater vyājapūrvagaṇanām ivodvahan // b: ( ^saṃśrayeṇa V t ) taṃ pitur vadhabhavena manyunā rājavaṃśanidhanāya dīkṣitam bālasūnur avalokya bhārgavaṃ svāṃ daśāṃ ca viṣasāda pārthivaḥ // d: ( vivyathe daśaratho daśācyutaḥ C) rāmanāma iti tulyam ātmaje vartamānam ahite ca dāruṇe hṛdyam asya bhayadāyi cābhavad ratnajātam iva hārasarpayoḥ // a: ( nāma rāma ct) arghyam arghyam iti vādinaṃ nṛpaṃ so 'n avekṣya bharatāgrajo yataḥ kṣatrakopadahanārciṣaṃ tataḥ saṃdadhe dṛśam udagratārak ām // b: ( ^apekṣya Sd 2 ) d: ( am V n ) tena kārmuka niṣakta muṣṭinā rāghavo vigatabhīḥ purogataḥ aṅgulīvivaracāriṇaṃ śaraṃ kurvatā nijagade yuyutsunā // a: ( ^niyukta^ V t ) kṣatrajātam apakār i vairi me tan nihatya bahuśaḥ śamaṃ gataḥ suptasarpa iva daṇḍaghaṭṭanād roṣito 'smi tava vikramaśravāt // a: ( a^ ct T) d: ( utthito V) maithilasya dhanur anyapārthivais tvaṃ kilānamitapūrvam akṣaṇoḥ tan niśamya bahavatā samarthaye vīryaśṛṅgam iva bhagnam ātmanaḥ // b: ( akṣiṇoḥ C T V tp ) c: ( yan T) anyadā jagati rāma ity ayaṃ śabda uccarita eva mām agāt vrīḍam āvahati me sa saṃprati vyastavṛttir udayonmukhe tvayi // bibhrato 'stram acale 'py akuṇṭhitaṃ dvau matau mama ripū samāgasau homa - dhenu -haraṇāc ca haihayas tvaṃ ca irtim apahartum udyataḥ // b: ( ripū mama matau ct) c: ( tāta^ V) c: ( ^vatsa^ ct) kṣatriyāntakaraṇo 'pi vikramas tena mām avati nājite tvayi pāvakasya mahimā sa gaṇyate kakṣavaj jvalati sāgare 'pi yaḥ // viddhi cātta balam ojasā harer aiśvaraṃ dhanur abhāji yat tvayā khātamūlam anilo nadīrayaiḥ pātayaty api mṛdus taṭadrumam // a: ( ^rasam V t ) tan madīyam idam āyudhaṃ jyayā saṃgamayya saśaraṃ vikṛṣyatām tiṣṭhatu pradhanam evam apy ahaṃ tulyabāhutarasā jitas tvayā // kātaro 'si yadi v odgatārciṣā tarjitaḥ paraśudhārayā mama jyā nighāta kaṭhināṅgulir vṛthā badhyatām abhayayācanāñjaliḥ // a: ( c od C) c: ( ^vimarda^ C t T?) evam uktavati bhīmadarśane bhārgave smitavikampitādharaḥ taddhanurgrahaṇam eva rāghavaḥ pratyapadyata samartham uttaram // pūrvajanmadhanuṣā samāgataḥ so 'timātra laghu darśano 'bhavat kevalo 'pi subhago navāmbudaḥ kiṃ punas tridaśacāpalāñchitaḥ // b: ( ^śubha^ V) tena bhūminihitaikakoṭ i tat kārmukaṃ ca balinādhiropitam niṣprabhaś ca ripur āsa bhūbhṛtāṃ dhūmaśeṣa iva dhūmaketanaḥ // a: ( inā C T V) c: ( tatkṣaṇaṃ V n ) c: ( prāpa varṇavikṛtiṃ ca bhārgavo C * V n ) d: ( vṛṣṭidhauta iva vāsavadhvajaḥ C * V n ) tāv ubhāv api paraspar a -sthitau vardhamānaparihīnatejasau paśyati sma janatā dinātyaye pārvaṇau śaśidivākarāv iva // a: ( aṃ V n ) taṃ kṛpāmṛdur avekṣya bhārgavaṃ rāghavaḥ skhalitavīryam ātmani svaṃ ca saṃhitam amogh am āśugaṃ vyājahāra harasūnasaṃnibhaḥ // c: ( a^sāyakaṃ Kn Vk) na prahartum alam asmi nidayaṃ vipra ity abhibhavaty api tvayi śaṃṣa kiṃ gatim anena pattriṇā hanmi lokam uta te makhārjitam // d: ( atha C V n ) pratyuvāca tam ṛṣir na tattvatas tvāṃ na vedmi puruṣaṃ purātanam gāṃ gatasya tava dhāma vaiṣṇavaṃ kopito hy asi mayā didṛkṣuṇā // bhasmasāt kṛtavataḥ pitṛdviṣaḥ pātra sāc ca vasudhāṃ sasāgarām āhito jayaviparyayo 'pi me ślāghya eva parameṣṭhinā tvayā // b: ( vipra^ C t V) tad gatiṃ matimatāṃ varepsitāṃ puṇyatīrthagamanāya rakṣa me pīḍayiṣyati na māṃ khilīkṛtā svargapaddhatir abhogalolupam // pratyapadyata tatheti rāghavaḥ prāṅmukh aś ca visasarja sāyakam bhārgavasya sukṛto 'pi so 'bhavat svargamārgaparigho duratyayaḥ // b: ( aṃ C V) rāghavo 'pi caraṇau taponidheḥ kṣamyatām iti vadan samaspṛṣat nirjiteṣu tarasā tarasvināṃ śatruṣu praṇatir eva kīrtaye // a: ( 'tha V) d: ( śobhate T) rājasatvam avadhūya mātṛkaṃ pitryam asmi gamitaḥ śamaṃ yadā nanv aninditaphalo mama tvayā nigraho 'py ayam anugrahīkṛtaḥ // b: ( padaṃ V n ) b: ( yataḥ C t ) c: ( mayi C V n ) sādhu yāmy aham avighnam astu te devakāryam upapādayiṣyataḥ ūcivān iti vacaḥ salakṣmaṇaṃ lakṣmaṇāgrajam ṛṣis tirodadhe // a: ( śādhi * V n )( sādhayāmy ct) svaṃ niveśya kila dhāma rāghave vaiṣṇavaṃ viditaviṣṇutejasi svastidānam adhikṛtya cākṣayaṃ bhārgavo 'tha nijam āśramaṃ yayau // tasmin gate vijayinaṃ parirabhya rāmaṃ snehād amanyata pitā punar eva jātam tasyābhavat kṣaṇaśucaḥ paritoṣalābhaḥ kakṣāgnilaṅghitataror iva vṛṣṭipātaḥ // atha pathi gamayitvā kḷparamy opakārye katicid avanipālaḥ śarvarīḥ śarvakalpah puram aviśad ayodhyāṃ maithilīdarś anīnāṃ kuvalayitagavākṣāṃ locanair aṅganānām // a: ( iti V t ) a: ( ramya^ kḷpt'^ Ac) c: ( inīnāṃ C) d: ( udgatānām Ac) nirviṣṭaviṣayasnehaḥ sa daśāntam upeyivān āsīd āsannanirvāṇaḥ pradīpārcir ivoṣasi // taṃ karṇamūlam āgatya rāme śrīr nasyatām iti kaikeyīśaṅkayevāha palitacchadmanā jarā // sā paurān paurakāntasya rāmasyābhyudayaśrutiḥ pratyekaṃ hlādayāṃ cakre kulyevodyānapādapān // c: ( āsa V t ) tasyābhiṣekasaṃbhāraṃ kalpitaṃ krūraniścayā dūṣayām āsa kaikeyī śokoṣṇaiḥ pārthiv āśrubhiḥ // d: ( nayan'^ C) sā kilāśvāsitā caṇḍī bhartrā tat saṃśrutau varau udvavāmendrasiktā bhūr bilamagnāv ivoragau // b: ( ^saṃśritau V n ) tayoś caturdaśaikena rāmaṃ prāvrājayat samāḥ dvitīyena sutasyaicchad vaidhavyaikaphalāṃ śriyam // pitrā dattāṃ rudan rāmaḥ prāṅ mahīṃ pratyapadyata paścād vanāya gaccheti tadājñāṃ mudito 'grahīt // dadhato maṅgalakṣaume vasānasya ca valkale dadṛśur vismitās tasya mukharāgaṃ samaṃ janāḥ // sa sītālakṣmaṇasakhaḥ satyād gurum alopayan viveśa daṇḍakāraṇyaṃ pratyekaṃ ca satāṃ manaḥ // rājāpi tadviyogārtaḥ smṛtvā śāpaṃ svakarmajam śarīratyāgamātreṇa śuddhilābham amanyata // viproṣitakumāraṃ tad (?) rājyam astamiteśvaram randhrānveṣaṇadakṣāṇāṃ dviṣām āmiṣatāṃ yayau // athānāthāḥ prakṛtayo mātṛbandhunivāsinam maulair ānāyayām āsur bhartaṃ stambhitāśrubhiḥ // śrutvā tathāvidhaṃ mṛtyuṃ kaikeyītanayaḥ pituḥ mātur na kevalaṃ svasyāḥ śriyo 'py āsīt parāṅmukhaḥ // c: ( tasyāḥ V n ) sasainyaś cānvagād rāmaṃ darśitān āśramālayaiḥ tasya paśyan sasaumitrer udaśrur vasatidrumān // b: ( kathitān V t ) citrakūṭavanasthaṃ ca kathita svargatir guroḥ lakṣmyā nimantrayāṃ cakre tam anucchiṣṭasaṃpadā // b: ( gadita^ V n ) sa hi prathamaje tasminn akṛtaśrīparigrahe parivettāram ātmānaṃ mene svīkaraṇād bhuvaḥ // tam aśakyam apākraṣṭuṃ nirdeśāt svargiṇaḥ pituḥ yayāce pāduke paścāt kartuṃ rājyādhidevate // b: ( nideśāt ct) sa visṛṣṭas tathety uktvā bhrātrā naivāviśat purīm nandigrāmagatas tasya rājyaṃ nyāsam ivābhunak // dṛḍhabhaktir iti jyeṣṭhe rājyatṛṣṇāparāṅmukhaḥ mātuḥ pāpasya śuddhyarthaṃ prāyaścittam ivākarot // c: ( bharataḥ ct T *V) rāmo 'pi saha vaidehyā vane vanyena vartayan cacāra sānujaḥ śānto vṛddhekṣvākuvrataṃ yuvā // prabhāvastambhitacchāyam āśritaḥ sa vanaspatim kadācid aṅke sītāyāḥ śiśye kiṃcid iva śramāt // aindriḥ kila nakhais tasyā vidadāra stanau dvijaḥ priyopabhogacihneṣu paurobhāgyam ivācaran // mṛgamāṃsaṃ tataḥ sītāṃ rakṣantīm ātape dhṛtam pakṣatuṇḍanakhāghātair babādhe vāyaso balāt // tasminn āsthad iṣīkāstraṃ rāmo rāmāvabhodhitaḥ ātmānaṃ mumuce tasmād ekanetravyayena saḥ // c: ( bhrāntaḥ [ ca N P S t ][ san V]) rāmas tv āsannadeśatvād bharatāgamanaṃ punaḥ āśaṅkyotsukasāraṅgāṃ citrakūṭasthalīṃ jahau // prayayāv ātitheyeṣu vasann ṛṣikuleṣu saḥ dakṣiṇāṃ diśam ṛkṣeṣu vārṣikeṣv iva bhāskaraḥ // babhau tam anugacchantī videhādhipateḥ sutā pratiṣiddhāpi kaikeyyā lakṣmīr iva guṇonmukhī // an u sūyā ti sṛṣṭena puṇyagandhena kānanam sā cakārāṅgarāgeṇa puṣp occalita ṣaṭpadam // a: ( a C Ns 2 ) a: ( ^vi^ C) d: ( ^ollalita^ V n )( ^ollasita^ V t ) saṃdhyābhrakapiṣas tatra virādho nāma rākṣasaḥ atiṣṭhan mārgam āvṛtya rāmasyendor iva grahaḥ // a: ( tasya ct) sa jaharā tayor madhy e maithilīṃ lokaśoṣaṇaḥ nabhonabhasyayor vṛṣṭim avagraha ivāntare // a: ( āt V n ) taṃ viniṣpiṣya kākutsthau purā dūṣayati shtalīm gandhenāśucinā ceti vasudhāyāṃ nicakhnatuḥ // pañcavaṭyāṃ tato rāmaḥ śāsanāt kumbhajanmanaḥ anapoṣhasthitis tasthau v i ndhyādriḥ prakṛtāv iva // a: ( atho V) d: ( a V n ) rāvaṇāvarajā tatra rāghavaṃ madanāturā abhi pede nidāghārtā vyālīva malayadrumam // c: ( prati^ V t ) sā sītāsaṃnidhāv eva taṃ vavre kathitānvayā atyārūḍho hi nārīṇām akālajño maobhavaḥ // kalatravān ahaṃ bāle kanīyāṃsaṃ bhajasva me iti rāmo vṛṣasyantīṃ vṛṣaskandhaḥ śaśāsa tām // a: ( bhadre C) jyeṣṭhābhigamanāt pūrvaṃ tenāpy anabhinanditā sābhūd rāmāśrayā bhūyo nadīvobhayakūlabhāk // saṃrambhaṃ maithilīhāsaḥ kṣaṇ aṃ saumyāṃ nināya tām nivātastimitāṃ velāṃ candrodaya ivodadheḥ // b: ( a^ ct C t ) phalam asyopahāsasya sadyaḥ prāpsyasi paśya mām mṛg yaḥ paribhavo vyāghryām ity avehi tvayā kṛt am // c: ( yā C)( ī^ *V Tl) d: ( mṛtyave hi C *V) d: ( aḥ C *V) ity uktvā maithilīṃ bhartur aṅk e nir viśatīṃ bhayāt rūpaṃ śūrpaṇakh ā- nāmnaḥ sadṛśaṃ pratyapadyata // b: ( aṃ N P S V n ) b: ( ni^ ct V n ) c: ( ā ct) lakṣmaṇaḥ prathamaṃ śrutvā kokilāmañju bhāṣiṇīm śivāghora svanāṃ paścād bubudhe vikṛteti tām // b: ( ^vādinīm ct V n ) c: ( ^svarāṃ C V) parṇaśālām atha kṣipraṃ vidhṛt āsiḥ praviśya saḥ vairūpya paunaruktyena bhīṣaṇāṃ tām ayojayat // b: ( vikṛṣṭ^ J M Ns)( vivṛt'^ N P) c: ( ^punaruktena V n ) d: ( yojayām āsa rākṣasīm C) sā vakra nakhadhāriṇyā veṇukarkaśaparvayā aṅkuśākārayāṅgulyā tāv atarjayad ambare // a: ( cakra^ V n ) prāpya cāśu jansthānaṃ kharādibhyas tathāvidh am rāmopakramam ācakhyau rakṣaḥparibhav aṃ navam // b: ( ā V) d: ( '^āgamam V n ) mukhāvayavalūṇāṃ tāṃ nairṛtā yat purodadhuḥ rāmābhi yāyināṃ teṣāṃ tad evābhūd amaṅgalam // c: ( ^gāmināṃ V t ) udāyudhān āpatatas tān dṛptān prekṣya rāghavaḥ ni dadhe vijayāśaṃsāṃ cāpe sītāṃ ca lakṣmaṇe // c: ( vi^ C t ) eko dāśarath ī rāmo yātudhānāḥ sahasraśaḥ te tu yāvanta evājau tāvāṃś ca dadṛśe sa taiḥ // a: ( ^iḥ kāmaṃ ct) d: ( tāvaddhā C V n Sk) asajjanena kākutsthaḥ prayuktam atha dūṣaṇam na cakṣame śubhācāraḥ sa dūṣaṇam ivātmanaḥ // taṃ śaraiḥ pratijagrāha kharatiśirasau ca saḥ khramaśas te punas tasya cāpāt samam ivodyayuḥ // tais trayāṇāṃ śitair bāṇair yathāpūrv a viśuddhibhiḥ āyur dehātigaiḥ pītaṃ rudhiraṃ tu patatribhiḥ // a: ( śatair V t ) b: ( aṃ C) d: ( ca C) tasmin rāmaśarotkṛtte bale mahati rakṣasām utthitaṃ dadṛśe 'nyac ca kabandhebhyo na kiṃcana // c: ( ucchritaṃ C t V n ) c: ( cānyat V)( 'nyatra V t ) sā bāṇavarṣiṇaṃ rāmaṃ yodhayitvā suradviṣām aprabodhāya suṣvāpa gṛdhracchāye varūthinī // rāghavāstravidīrṇānāṃ rāvaṇaṃ prati rakṣasām teṣāṃ śūrpaṇakhaivaikā duṣpratvṛttiharābhavat // nigrahāt svasur āptānāṃ vadhāc ca dhanadānujaḥ rāmeṇa ni hataṃ mene padaṃ daśasu mūrdhasu // c: ( ^hitaṃ ct V n ) rakṣasā mṛgarūpeṇa vañcayitvā sa rāghavau jaharā sītāṃ pakṣīndra -prayāsakṣaṇavighnitaḥ // tau sītānveṣiṇau gṛdhraṃ lūnapakṣam apaśyatām prāṇair daśarathaprīter anṛṇaṃ kaṇṭhavartibhiḥ // sa rāvaṇahṛtāṃ tābhyāṃ vacas ācaṣṭa maithilīm ātmanaḥ su mahat karma vraṇair āvedya saṃsthitaḥ // b: ( ākhyāya C V) c: ( tu V n ) tayos rāvaṇahṛtāṃ tābhyāṃ pitṛvyāpatti śokayoḥ pitarīvāgnisaṃskārāt parā vavṛtire kriyāḥ // b: ( ^duḥkhayoḥ V n ) d: ([ parā nivavṛte S][ punar āvavṛte V] kriyā ) d: ([^ān] antarā vavṛte kriyā V t ) vadhanirdhūtaśāpasya kabandhasyopadeśataḥ mumūrcha sakhyaṃ rāmasya samānavyasane harau // sa hatvā vālinaṃ vīr as tatpade cirakāṅkṣite dhātoḥ sthāna ivādeśaṃ sugrīvaṃ saṃnyaveśayat // a: ( aṃ V t Sd 1 Sk) itas tat aś ca vaidehīm anveṣṭuṃ bhartṛ coditāḥ kapayaś cerur ārtasya rāmasyeva manorathāḥ // a: ( ^o 'pi S t )( ^o 'tha C t V n ) b: ( ^noditāḥ C V) c: ( celur V n ) c: ( utkasya C V t ) pravṛttāv upalabdhāyāṃ tasyāḥ saṃpātidarśanāt mārutiḥ sāgaraṃ tīrṇaḥ saṃsāram iva nirmamaḥ // dṛṣṭā vicinvatā tena laṅkāyāṃ rākṣasīvṛtā jānakī viṣavallībhiḥ parīteva mahauṣadhiḥ // tasyai bhartur abhijñāmam aṅgulīyaṃ dadau kapiḥ pratyudgatam ivānuṣṇais tadānandāśrubhindubhiḥ // b: ( hariḥ C V) nirvāpya priyasaṃdeśaiḥ sītām akṣa vadh oddhataḥ sa dadāha purīṃ laṅkāṃ kṣaṇasoḍhārinigrahaḥ // b: ( rakṣo^ V n ) b: ( ^oddhuraḥ C V n ) pratyabhijñānaratnaṃ ca rāmāyādarśayat kṛtī hṛdayaṃ svayam āyātaṃ vaidehyā iva mūrtimat // sa prāpa hṛdayanyasta -maṇiparśanimīlitaḥ apayodharasaṃsarg aṃ priyāliṅgananirvṛtim // c: ( āṃ ct V p ) śrutvā rāmaḥ priyodantaṃ mene tatsaṃgamotsukaḥ mahārṇavaparikṣepaṃ laṅkāyāḥ parikhālaghum // sa pratasthe 'rināśāya harisainy air anudrutaḥ na kevalaṃ dharā- pṛṣṭhe vyomni saṃbādha vartibhiḥ // b: ( a^samarpitaḥ * V n ) c: ( bhuvaḥ ct) d: ( khe 'pi C V) d: ( ^vartma [ bhiḥ C N P] [ ni * V n ]) nir viṣṭam udadheḥ kūle taṃ prapede vibhīṣaṇaḥ snehād rākṣasalakṣmyeva buddhim ādiśya coditaḥ // a: ( ni^ ct) d: ( āviśya ct V n ) d: ( noditaḥ C V) tasmai niśācaraiśvaryaṃ prati śuśrāva rāghavaḥ kāle khalu samārabdhāḥ phalaṃ badhnanti nītayaḥ // b: ( ^jajñe raghūdvahaḥ C) sa setuṃ bandhayām āsa plav a gair lavaṇ āmbhasi rasātalād iv onmagnaṃ śeṣ aṃ svapnāya śārṅgiṇaḥ // b: ( ^aṃ gair V t ) b: ( ^āmbudhau C)( ^odadhau V n ) c: ( aḥ V) c: ( ottīrṇam V t ) d: ( aḥ V) d: ( svāpāya V) tenottīrya pathā laṅkāṃ rodhayām āsa piṅgalaiḥ dvitīyaṃ hemaprākāraṃ kurvadbhir iva vānaraiḥ // raṇaḥ pravavṛte tatra bhīmaḥ plavagarakṣasām digvijṛmbhitakākutstha -paulastyajayaghoṣ aṇaḥ // d: ( iṇām V t ) pādapāviddhaparighaḥ śilāniṣpiṣṭamudgaraḥ atiśastranakhanyāsaḥ śaila rugṇa mataṅgajaḥ // d: ( ^bhagna^ C V) atha rāmaśiraścheda -darśanodbhrānta cetanām sītāṃ māyeti śaṃsantī trijaṭā samajīvayat // b: ( ^cetas [ am C][ ām V t ]) kāmaṃ jīvati me nātha iti sā vijahau śucam prāṅ matvā satyam asyāntaṃ jīvitāsmīti lajjitā // garuḍāpāta viśliṣṭa- -meghanādāstrabandhan aḥ dāśarathyoḥ kṣaṇakleś aḥ svapnavṛtt a ivābhavat // a: ( ^viśleṣi C *V) b: ( am C *V) c: ( i C *V) d: ( am C *V) tato bibheda paulastyaḥ śaktyā vakṣasi lakṣmaṇam rāmas tv anāhato 'py āsīd vidīrṇahṛdayaḥ śucā // sa mārutisamānīta -mahauṣadhi hata vyathaḥ laṅkāstrīṇāṃ punaś cakre vilāpācāryakaṃ śaraiḥ // a: ( mārutasutānīta^ Sk) b: ( ^hṛta^ C N P Sk) sa nādaṃ meghanādasya dhanuś cendrāyudhaprabham meghasyeva śaratkālo na kiṃcit paryaśeṣayat // a: ( nādaṃ sa N P S) kleśena mahatā nidrāṃ tyājitaṃ raṇadurjayam rāvaṇaḥ preṣayām āsa yuddhāyānujam ātmanaḥ // jaghāna sa tadādeśāt kapīn ugrān anekaśaḥ viveśa ca purīṃ laṅkāṃ samādāya harīśvaram // kumbhakarṇaḥ kapīndreṇa tulyāvasthaḥ svasuḥ kṛtaḥ rurodha rāmaṃ śṛṅgīva ṭaṅkacchinnamanaḥśilaḥ // akāle bodhito bhrātrā priyasvapno vṛthā bhavān rāmeṣubhir itīvāsau dīrghanidrāṃ praveśitaḥ // b: ( vṛtānujaḥ V)( niśācaraḥ C t ) itarāṇy api rakṣāṃsi petur vānarakoṭiṣu rajāṃsi samarotthāni racchoṇitanandīṣv iva // niryayāv atha paulasthyaḥ punar yuddhāya mandirāt arāvaṇam arāmaṃ vā jagad adyeti niścitaḥ // rāmaṃ padātim ālokya laṅkeṣaṃ ca varūthinam hariyugyaṃ rathaṃ tasmai parjighāya puraṃdaraḥ // tam ādhūtadvajapaṭaṃ vyomagaṅgormivāyubhiḥ devasūtabhujālambī jaitram adhyāsta rāghavaḥ // mātalis tasya māhendram āmumoca tanucchadam yatrotpaladadalaklaibyam astrāṇy āpuḥ suradviṣām // anyonyadarśanaprāpta -vikramāvasaraṃ cirāt rāmarāvaṇayor yuddhaṃ caritārtham ivābhavat // c: ( vairaṃ C *V) bhuj amūrdhoru bāhulyād eko 'pi dhandānujaḥ dadṛśe so 'yathāpūrvo mātṛvaṃśa iva sthitaḥ // a: ( '^ottamāṅga^ C V) c: ( hy ayathā^ J M Ns T) c: ( ^pūrvaṃ T) c: ( sa yathā^pūrvam V n ) jetāraṃ lokapālānāṃ svamukhair arcit eśvaram rāmas tulitakailāsam arātiṃ bahv amanyata // b: ( mukhair abhyarcit'^ V n ) d: ( tam ariṃ C t ) tasya sphurati paulastyah sītāsaṃgamaśaṃsini nicakhānādhikakrodhaḥ śaraṃ savyetare bhuje // rāvaṇasyāpi rāmāsto bhittvā hṛdayam āśugaḥ viveśa bhuvam ākhyātum uragebhya iva priyam // vacas aiva tayor vākyam astram astreṇa nighnatoḥ anyonyajayasaṃrambh o vavṛdhe vādinor iva // a: ( eva N P) c: ( e C t ) vikramavyatihāreṇa astram astreṇa nighnatoḥ jayaśrīr antar ā vedir mattavāraṇayor iva // c: ( ā^ C) kṛtapratikṛtaprītais tayor muktāṃ surāsuraiḥ paraspar aṃ śaravrātāḥ puṣpavṛṣṭiṃ na sehire // c: ( a^ ct) ayaḥśaṅkucitāṃ rakṣaḥ śataghnīm atha śatrave hṛtāṃ vaivasvatasyeva kūṭaśālmalim akṣipat // rāghavo ratham aprāptāṃ tām āśāṃ ca suradviṣ ām ardhacandramukhair bāṇaiś ciccheda kadal īsukham // b: ( aḥ C V) d: ( īm iva C V n ) amoghaṃ saṃdadhe cāsmai dhanuṣy akeadhnurdharaḥ brāhmam astraṃ priyāśoka -śalyaniṣkarṣaṇauṣadham // a: ( rāmo C S t ) tad vyomni daśadhā bhinnaṃ dadṛśe dīptimanmukham vapur mahoragasyeva karālaphaṇamaṇḍalam // a: ( śatadhā ct) tena mantraprayuktena nimeṣārdhād apātayat sa rāvaṇaśiraḥpaṅktim ajñāta vraṇavedanām // b: ( apāharat V n ) d: ( ajāta^ T) bālārkapratimevāpsu vīcibhinnā patiṣyataḥ rarāja rakṣaḥkāyasya kaṇṭhacchedapraṃparā // marutāṃ paśyatāṃ tasya śirāṃsi patitāny api mano nātiviśaśvāsa puna ḥ saṃdhānaśaṅkinām // d: ( ḥ^ ct) atha madagurupakṣair lokapāladvipānām anugatam alivṛndair gaṇḍa bhittīr vihāya upanatamaṇibandhe mūrdhni paulastyaśatroḥ surabhi suravimuktaṃ puṣpavarṣaṃ papāta // b: ( galla^ V n ) c: ( aviniyamitaratne T) yantā hareḥ sapadi saṃhṛtakārmukajyam āpṛcchya rāghavam anuṣṭhitadevakāryam nāmāṅkarāvaṇaśar āṅkita ketuyaṣṭim ūrdhv aṃ rathaṃ harisahasra yujaṃ nināya // c: ( ^ācita^ T) d: ( a^ C t ) d: ( ^yutaṃ V n ) raghupatir api jātavedoviśuddhāṃ pragṛhya priyāṃ priyasuhṛdi vibhīṣaṇe saṃ gamayya śriyaṃ vairiṇaḥ ravisutasahitena tenānuyātaḥ sasaumitriṇā bhujavijitavimānaratnādhirūḍhaḥ pratasthe purīm // b: ( ^kramayya C V) athāmanaḥ śabdaguṇaṃ guṇajñaḥ padaṃ vimānena vigāhamānaḥ ratnākaraṃ vīkṣya mithaḥ sa jāyāṃ rāmābhidhāno harir ity uvāca // vaidehi paśy'; ā malayād vibhaktaṃ matsetunā phenilam amburāśim chāyāpatheneva śaratprasannam ākāśam āviṣkṛtacārutāram // guror yiyakṣoḥ kapilena medhye rasātalaṃ saṃkramite turaṃge tadartham urvīm avadārayadbhiḥ pūrvaiḥ kilāyaṃ parivardhito naḥ // a: ( madhye V t ) garbhaṃ dadhaty arkamarīcayo 'smād vivṛddhim atrāśnuvate vasūni abindhanaṃ vahnim asau bibharti prahlādanaṃ jyotir ajany anena // tāṃ tām avasthāṃ pratipadyamānaṃ sthitaṃ daśa vyāpya diśo mahimnā viṣṇor ivāsyānavadhāraṇīyam īdṛktayā rūpam iyattayā vā // nābhi prarūḍh āmburuhāsanena saṃstūyamānaḥ prathamena dhātrā amuṃ yugāntocitayogandiraḥ saṃhṛtya lokān puruṣo 'dhiśete // a: ( prabhinn'^ Sd) pakṣacchid ā gotrabhid āttagandhāḥ śaraṇyam enaṃ śataśo mahīdhrāḥ nṛpā ivopaplavinaḥ parebhyo dharmottaraṃ madhyamam āśrayante // a: ( o C V n ) a: ( ^o bhayārthāḥ C V) rasātalād ādibhavena puṃsā bhuvaḥ prayuktodvahanakriyāyāḥ asyāccham ambhaḥ pralayapravṛddhaṃ muhūrtavaktr āvaraṇaṃ babhūva // d: ( ^ābharaṇaṃ ct *V n ) mukhārpaṇeṣu prakṛtipragalbhāḥ svayaṃ taraṅgādharadānadakṣaḥ ananyasāmānyakalatravṛttiḥ pibaty asau pāyayate ca sindhūḥ // sasattvam ādāya nadīmukhāmbhaḥ saṃmīlayanto vivṛtānanatv āt amī śirobhis timayaḥ sarandhrair ūrdhvaṃ vitanvanti jalapravāhān // b: ( am S t V) mātaṅganakraiḥ sahasotpatadbhir bhinnān dvidhā paśya samudraphenān kapolasaṃsarpitayā ya eṣāṃ vrajanti karṇ a kṣaṇacāmaratvam // d: ( e V t ) velānilāya prasṛtā bhujaṃgā mahormivisphūrj athu nirviśeṣāḥ sūryāṃśusaṃparkasamṛddharāgair vyajyanta ete maṇibhiḥ phaṇasthaiḥ // b: ( ita^ C V n ) tavādharasparadhiṣu vidrumeṣu paryastam etat sahasormivegāt ūrdhvāṅkuraprotamukhaṃ kathaṃcit kleśad apakrāmati śaṅkhayūtham // pravṛttamātreṇa payāṃsi pātum āvartavegād bhramatā ghanena ābhāti bhūyiṣṭham ayaṃ samudraḥ pramathyamāno giriṇeva bhūyaḥ // c: ( itaḥ C V n ) dūrād ayaścakranibhasya tanvī tamālatālīvanarājinīlā ābhāti velā lavaṇāmburāśer dhārānibaddheva kalaṅka lekhā // d: ( ^rekhā ct) velānilaḥ ketakareṇubhis te saṃbhāvayaty ānanam āyatākṣ i mām akṣamaṃ maṇḍanakālahāner vettīva bimbādharabaddhatṛṣṇam // b: ( am V n ) ete vayaṃ saikatabhinnaśukti -paryastamuktāpaṭalaṃ payodheḥ prāptā muhūrtena vimānavegāt kūlaṃ phalāvarjitapūgamālam // kuruṣva tāvat karabhoru paścān -mārge mṛgaprekṣiṇi dṛṣtipātam eṣā vidūrībhavataḥ samudrāt sakānanā niṣpatat īva bhūmiḥ // d: ( niḥsarat' C V n ) kvacit pathā saṃcarate surāṇāṃ kvacid ghanānāṃ patatāṃ kvacic ca yathāvidho me manso 'bhilāṣaḥ pravartate paśya tathā vimānam // b: ( marutāṃ C V) asau mah endradvipadānagandh ī trimārgagāvīcivimardaśītaḥ ākāśavāyur dinayauvanotthān ācāmati svedalavān mukhe te // a: ( sur^ V t ) a: ( is J M Ns V nt ) kareṇa vātāyanalambitena spṛṣṭas tvayā caṇḍi kutūhalinyā āmuñcatīvābharaṇaṃ dvitīyam udbhinnavidyudvalayo ghanas te // amī janasthānam apoḍhavighnaṃ matvā samārabdhanavoṭajāni adhyāsate cīrabhṛto yathāsvaṃ cirojjhitāny āśramamaṇḍalāni // saiṣā sthalī yatra vicinvatā tvāṃ bhraṣṭaṃ mayā nūpuram ekam urvyām adṛśyata tvaccaraṇāravinda -viśleṣaduḥkhād iva baddhamaunam // tvaṃ rakṣasā bhīru yato 'panītā taṃ mārgam etāḥ kṛpayā latā me adarśayan vaktum aśaknuv atyaḥ śākhābhir āvarjitapallavābhiḥ // c: ( antyaḥ ct) mṛgyaś ca darbhāṅkuranirvyapekṣās tavāgatijñaṃ samabodhayan mām vyāpārayantyo diśi dakṣiṇasyām utpakṣmarājīni vilocanāni // etad girer mālayavataḥ purastād āvirbhavaty ambarlekh i śṛṅgam navaṃ yatra ghanair mayā ca tvadviprayogāśru samaṃ visṛṣṭam // b: ( i^ C) c: ( ghanaṃ V n ) gandhaś ca dhārāhatapalvalānāṃ kādambam ardhodgatakesaraṃ ca snigdhāś ca kekāḥ śikhināṃ babhūvur yasmin asahyāni vinā tvayā me // c: ( abhūvan V n )( tvayā me C) d: ( vinā duṣprasahāny abhūvan C) pūrvānubhūtaṃ smaratā ca yatra kampottaraṃ bhīru tavopagūḍham guhāvisārīṇy ativāhitāni mayā kathaṃcid ghanagarjitāni // a: ( rātrau C *V) āsārasiktakṣitibāṣpayogān mām akṣiṇod yatra vibhinnakośaiḥ viḍambyamānā navakandalais te vivāhadhūmāruṇalocanaśrīḥ // b: ( akṣaṇod V n ) upāntavānīravanopagūdhāny ālakṣyapāriplavasārasāni dūrāvatīrṇā pibatīva khedād amūni pampāsalilāni dṛṣṭiḥ // atrāviyuktāni rathāṅganāmnām anyonyadattotpalakesarāṇi dvandvāni dūrāntaravartinā te mayā priye saspṛham īkṣitāni // imāṃ tatāśokalatāṃ ca tanvīṃ stanābhirāmastabak ābhi namrām tvatprāptibuddhyā pariripsamānaḥ saumitriṇā sāsram ahaṃ niṣiddhaḥ // b: ( ^āva^ C *V) c: ( parirabdhukāmaḥ ct S c ) d: ( sāśrur ct) amūr vimānāntaralambinīnāṃ śrutvā svanaṃ kāñcanakiṅkiṇīnām pratyudvrajantīva kham utpatantyo godāvarīsārasapaṅktayas tvām // eṣā tvayā peśala madhyayāpi ghaṭāmbusaṃvardhitabālacūtā āhlādayaty unmukha kṛṣṇasārā dṛṣṭa cirāt pañcavaṭī mano me // a: ( komala^ V) c: ( ānandayaty ct) c: ( unmada^ V n ) atrānugodaṃ mṛgayā nivṛttas taraṅgavātema vinīta khedaḥ rahas tvadutsaṅga niṣaṇṇa mūrdhā smarāmi vānīragṛheṣu supt aḥ // a: ( ^nimmitaṃ Rp) b: ( nivṛtta^ Cmk) c: ( ^niṣaṅga^ V)( ^niṣakta^ Cmk) d: ( am C S t V n Cmk Rg Tl)( im Al 2 ) bhrū bheda mātreṇa padān maghonaḥ prabhraṃśayāṃ yo na h uṣaṃ cakāra tasyāvilāmbhaḥpariśuddhihetor bhaumo muneḥ sthānaparigraho 'yam // a: ( ^bhaṅga^ C V t ) b: ( gh S V n ) tretāgnidhūmāgram anindyakīrtes tasyedam ākrāntavimānamārgam ghrātvā havirgandhi rajovimuktaḥ samaśnute me laghimānam ātmā // etan muner mānini śātakarṇeḥ pañcāpsaro nāma vihāravāri ābhāti paryantavanaṃ vidūrān meghāntarālakṣyam ivendubimbam // purā sa darbhāṅkuramātravṛttiś caran mṛgaiḥ sārdham ṛṣir maghonā samādhibhītena kil opa nītaḥ pañcāpsaroyauvanakūṭabhandham // c: ( ābhi^ V n ) tasyāyam antarhitasaudhabhājaḥ pra sakta saṃgītamṛdaṅga ghoṣaḥ viyadgataḥ puṣpakacandraśālāḥ kṣaṇaṃ pratiṣrunmukharāḥ karoti // b: ( ^yukta^ V) b: ( ^nādaḥ V n ) havirbhujām edhavatāṃ caturṇāṃ madhye lalāṭaṃtapasaptasaptiḥ asau tapasyaty aparas tapasvī nāmnā sutīkṣṇaś caritena dāntaḥ // amuṃ sahāsaprahitekṣaṇāni vyājārdhasaṃdarśitamekhalāni nālaṃ vikartuṃ janitendraśaṅkaṃ surāṅganāvibhramaceṣṭitāni // eṣo 'kṣamālāvalayaṃ mṛgāṇāṃ kaṇḍūyitāraṃ kuśasūcilāvam sabhājane me bhujam ūrdhvabāhuḥ savyetaraṃ prādhvam itaḥ prayuṅkte // d: ( prāṃśv V) vācaṃyamatvāt praṇatiṃ mamaiṣa kampena kiṃcit pratigṛhya mūrdhnaḥ dṛṣṭiṃ vimānavyavadhānamukt āṃ punaḥ sahasrāciṣi saṃnidhatte // c: ( e V n ) adaḥ śaraṇyaṃ śarabhaṅganāmnas tapovanaṃ pāvanam āhitāgneḥ cirāya saṃtarpya samidhir agniṃ yo mantrapūtāṃ tanum apy ahauṣīt // chāyāvinītādhvapariśrameṣu bhūyiṣṭhasaṃbhāvyaphaleṣv amīṣu tasyātithīnām adhunā saparyā sthitā suputreṣv iva pādapeṣu // dhārāsvanodgāridarīmukho 'sau śṛṅgāgralagnāmbudavaprapaṅkaḥ badhnāti me bandhuragātri cakṣur dṛptaḥ kakudmān iva citrakūṭaḥ // eṣā prasannastimitapravāhā sarid vidūrāntarabhāvatanvī mandākinī bhāti nagopakaṇṭhe muktāvalī kaṇṭhagateva bhūmeḥ // ayaṃ su jāto 'nugiraṃ tamālaḥ pravālam ādāya sugandhi yasya karṇārpiten' T ākaravaṃ kapolam apārthyakālāgurupattralekham V t // a: ( priyaṃ V t ) a: ( ^rūḍho V t ) b: ( tava pravālopacayena T V t ) anigrahatrāsavinītasattvam apuṣpaliṅgāt phalabandhivṛkṣam vanaṃ tapaḥsādhanam etad atrer āviṣkṛt odagratara prabhāvam // d: ( ^odagra^tapaḥ^ T) atrābhiṣekāya tapodhanānāṃ saptarśihastoddhṛtahemapadmām pravartayām āsa kil'; ān u sūyā trisrotasaṃ tryambakamaulimālām // c: ( a C Ns 2 ) vīr āsanair dhyānajuṣām ṛṣīnām amī samādhyāsita vedi madhyāḥ nivāta niṣkampatayā vibhānti yogādhirūḍhā iva śākhino 'pi // a: ( dhīr'^ T) b: ( samadhyāsita^ ct) b: ( ^vandhāḥ V t ) c: ( nirvāta^ C t J M) tvayā purastād upayācito yaḥ so 'yaṃ vaṭaḥ śyāma iti pratītaḥ rāśir maṇīnām iva gāruḍānāṃ sapadmarāgaḥ phalito vibhāti // b: ( prakāśaḥ C V) kvacit prabhā cāndramasī tamobhiś muktāmayī yaṣṭir ivānuviddhā anyatra mālā sitapaṅkajānām indīvarair utkhacit āntareva // d: ( utkacit'^ V n ) kvacit khagānāṃ priyamānasānāṃ kādambasaṃsargavatīva anyatra śubhrā śaradabhralekhā bhaktir bhuvaś candanakalpiteva // kvacit prabhā cāndramasī tamobhiś chāyā vilīnaiḥ śabalīkṛteva anyatra śubhrā śaradabhralekhā randhreṣv ivālakṣyanabhaḥpradeśā // b: ( ^'bhilīnaiḥ V n ) kvacic ca kṛṣṇoragabhūṣaṇeva bhasmāṅgarāgā tanur īśvarasya paśyānavadyāṅgi vibhāti gaṅgā bhinnapravāhā yamunātaraṅgaiḥ // tamisrayā śubhra niśeva bhinnā kundasrag indīvaramālayeva kṛttir hareḥ kṛṣṇamṛgatvaceva bhūtiḥ smarārer iva kaṇṭhabhāsā // a: ([ śu ] kla^ T) a: ( rātryā T) dṛśyārdhayā śāradameghalekhā nirdhūtanistriṃśarucā viś eva gavākṣakālāgurudhūmarājyā harmyasthalīlepasudhā naveva // b: ( diś'' T) tuṣārasaṃghātaśilā himādrer jātyāñjanaprastaraśobhayeva patatriṇāṃ manasa gocarāṇāṃ T śreṇīva kādambavihaṃgapaṅktyā // nitāntaśuddhasph u ṭikāśayogād vaiḍūryakāntyā raśanāvalīva gaṅgā raver ātmajayā sametā puṣpyaty udāraṃ parabhāgalekhā // a: ( a T) samudrapatnyor jalasaṃnipāte pūtātmanām atra kilābhiṣekāt tattvāvabodhena vināpi bhūyas tanutyajāṃ nāsti śarīrabandhaḥ // puraṃ niṣādādhipater idaṃ tad yasmin mayā maulimaṇiṃ vihāya jaṭāsu baddhāsv arudat sumantraḥ kaikeyi kāmāḥ phalitās taveti // payodharaiḥ puṇyajanāṅganānāṃ nirviṣṭahemāmbujareṇu yasyāḥ brāhmaṃ saraḥ kāraṇam āptavāco buddher ivāvyaktam udāharanti // jalāni yā tīranikhātayūp ā vahaty ayodhyām anu rājadhānīm turaṃgamedhāvabhṛtavatīrṇair ikṣvākubhiḥ puṇyatarīkṛtāni // a: ( air C t V) yāṃ saikatotsaṅgasukhocitānāṃ prājyaiḥ payobhiḥ parivardhitānām sāmānyadhātrīm iva mānasaṃ me saṃbhāvayaty uttarakosalānām // b: ( puṇyaiḥ C) seyaṃ madīyā jananīva tena mānyena rājñā sarayūr viyuktā dūre vasantaṃ śiśirānilair māṃ taraṅgahastair upagūhatīva // c: ( 'pi santaṃ T *V) viraktasaṃdhyā kapiśaṃ purastād yato rajaḥ pārthivam ujjihīte śaṅke hanūmatkathitapravṛttiḥ pratyudgato māṃ bharataḥ sasainyaḥ // a: ( ^paruṣaṃ V t At Cm) b: ( yathā V At) addhā śriyaṃ pālita saṃgarāya pratyarpayiṣyaty anaghāṃ sa sādhuḥ hatvā nivṛttāya mṛdhe kharādīn saṃrakṣitāṃ tvām iva lakṣmaṇo me // a: ( adya C V)( atra T) a: ( pārita^ T) asau puraskṛtya guruṃ padātiḥ paścādavasthāpitavāhinīkaḥ vṛddhair amātyaiḥ saha cīravāsā mām arghya pāṇir bharato 'bhyupaiti // d: ( argha^ V) pitrā ni sṛṣṭāṃ madapekṣayā yaḥ śriyaṃ yuvāpy aṅkagatām abhoktā iyanti varṣāṇi tayā sahogram abhyasyatīva vratam āsidhāram // a: ( vi^ ct) c: ( nitāntakaṣṭam V t ) etāvad uktavati dāśarathau tadīyām icchāṃ vimānam adhidevatayā viditvā dyotiṣ pathād avatatāra savismayābhir udvīkṣitaṃ prakṛtibhir bharatānugābhiḥ // c: ( jyotis^ ct V) tasmāt puraḥsaravibhīṣaṇadarśitena sevāvicakṣaṇaharīśvaradattahastaḥ yānād avātarad adūramahītalena mārgeṇa bhaṅgiracitasph a ṭikena rāmaḥ // d: ( u V n ) ikṣvākuvaṃśagurave prayataḥ praṇamya sa bhrātaraṃ bharatam arghya parigrahānte paryaśrur asvajata mūrdhani copajaghrau tadbhaktyapoḍhapitṛrāhyamahābhiṣeke // b: ( sa^ C t J M) b: ( argha^ V) śmaśrupravṛddhijanit ānana vikriyāṃś ca plakṣān prarohajaṭilān iva mantri vṛddhān anvagrahīt praṇamataḥ śubhadṛṣṭi pātair vārttānuyogamadhurākṣarayā ca vācā // a: ( ^ākṛti^ N P) a: ( tān C t ) b: ( ^putrān V n ) c: ( ^dānair V tp ) durjāta bandhur ayam ṛkṣaharīśvaro me paulastya eṣa samareṣu pura ḥ prahartā ity ādṛtena kathitau raghunandanena vyut kramya lakṣmaṇam ubhau bharato vavande // a: ( duḥkhaika^ C V)( ajñāta^ Sk) b: ( ḥ^ ct) d: ( krānta^ Sk) saumitriṇā tadanu saṃsasṛje sa cainam utthāpya namraśirasaṃ bhṛśam āliniṅga rūḍhendrajitpraharaṇavraṇakarkaśena kliśyann ivāsya bhujamadhyam uraḥsthalena // rāmājñayā haricamūpatayas tadānīṃ kṛtvā manuṣyavapur āruruhur gajendrān teṣu kṣaratsu bahudhā madavāridhārāḥ śailādhirohaṇasukhāny upalebhire te // c: ( yeṣu V) sānuplavaḥ prabhur api kṣaṇadācarāṇāṃ bheje rath ān daśarathaprabhavānuśiṣṭaḥ māyāvikalparacitair api ye tadīyair na syandanais tulitakṛtrimabhaktiśobh āḥ // b: ( aṃ V) c: ( yas V) d: ( niḥspandanais V n ) d: ( aḥ V) bhūyas tato raghupatir vilasatpatākam adhyāsta kāmagati sāvarajo vimānam doṣātanaṃ budhabṛhaspatiyogadṛśyas tārā patis taralavidyud iv'ābhra vṛndam // d: ( ^'dhipas V) d: ( ^kūṭam V) tatreśvareṇa jagatāṃ pralayād ivorvīṃ varṣātyayena rucam abhraghanād ivendoḥ rāmeṇa maithilasutāṃ daśakaṇṭhakṛcchrāt praty uddhṛtāṃ dhṛtimatīṃ bharato vavande // d: ( abhy^ V) laṅkeśvarapraṇatibhaṅgadṛḍhavrataṃ tad (?) vandyaṃ yugaṃ caraṇayor janakātmajāyāḥ jyeṣṭhānuvṛttijaṭilaṃ ca śiro 'sya sādhor anyonyapāvanam abhūd ubhayaṃ sametya // krośārdhaṃ prakṛtipuraḥsareṇa gatvā kākutsthaḥ stimitajavena puṣpakeṇa śatrughnaprativihitopakāryam āryaḥ sāketopavanam udāram adhyuvāsa // uttiṣṭha vatse nanu sānujo 'sau daśāntaraṃ tatra samaṃ prapanne apaśyatāṃ dāśarathī jananyau chedād ivopaghnataror vratatyau // ubhāv ubhābhyāṃ praṇatau hatārī yathākramaṃ vikramaśobhinau tau vispaṣṭam asrāndhatayā na dṛṣṭau jñātau sutasparśasukhopalambhāt // ānandajaḥ śokajam aśru bāṣpas tayor aśītaṃ śiśiro bibheda gaṅgāsarayvor jalam uṣṇatpataṃ himādrinisyanda ivāvatīrṇaḥ // te putrayor nairṛtaśastramārgān ārdrān ivāṅge sadayaṃ spṛśantyau apīpsitaṃ kṣatrakulāṅganānāṃ na vīrasūśabdam akāmayetām // kleśāvahā bhartur alakṣaṇāhaṃ sīteti nāma svam udīrayantī svargapratiṣṭhasya guror mahiṣyāv abhaktibhedena vadhūr vavande // uttiṣṭha vatse nanu sānujo 'sau vṛttena bhartā śucinā tavaiva kṛcchraṃ mahat tīrṇa iti priyārhāṃ tām ūcatus te priyam apy amithyā // c: ( kaṣṭaṃ V n ) athābhiṣekaṃ raghuvaṃśaketoḥ prārabdham ānandajalair jananyoḥ nir vartayām āsur amātyavṛddhās tīrthāhṛtaiḥ kāñcanakumbhatoyaiḥ // c: ( ni^ V n ) saritsamudrān sarasīś ca gatvā rakṣaḥkapīndrair upapāditāni tasyāpatan mūrdhni jalāni jiṣṇor vindhyasya meghaprabhavā ivāpaḥ // tapasviveṣakriyayāpi tāvad yaḥ prekṣaṇīyaḥ sutarāṃ babhūva rājendranepathyavidhānaśobhā rasyoditāsīt punaruktadoṣā // sa maularakṣo harimiśrasainyas tūryasvanānanditapauravarg aḥ viveṣa saudhodgatalājavarṣām uttoraṇām anvayarājadhānīm // a: ( ^haribhiḥ sasainyas ct) b: ( ām C V) saumitriṇā sāvarajena mandam ādhūtavālavyajano rathasthaḥ dhṛtātapatro bharatena sākṣād upāyasaṃghāta iva pra vṛddhaḥ // d: ( ^vṛttaḥ V) prāsādakālāgurudhūmarājis tasyāḥ puro vāyuvaśena bhinnā vanān nivṛttena ragh ūdvahena muktā svayaṃ veṇir ivābhāse // c: ( ^ūttamena ct V t ) śvaśrūjanānuṣṭhitacāruveṣāṃ karṇīrathasthāṃ raghuvīrapatnīm prāsāda vātāyanadṛśyabandhaiḥ sāketanāryo 'ñjalibhiḥ praṇemuḥ // c: ( vimāna^ V t ) sphuratprabhāmaṇḍalam ān u sūyaṃ sā bibhratī śāśvatam aṅgarāgam rarāja śuddheti punaḥ svapuryai saṃdarśita vahnigateva bhartrā // a: ( a C Ns 2 ) veśmāni rāmaḥ paribarhavanti viśrāṇya sauhārdhanidhiḥ suhṛdbyaḥ bāṣpāyamāṇo balimanniketam ālekhyaśeṣasya pitur viveśa // kṛtāñjalis tatra yad amba satyān nābhraśyata svargaphalād gurur naḥ tac cintyamānaṃ sukṛtaṃ taveti jahāra lajjāṃ bharatasya mātuḥ // tath ā ca sugrīvavibhīśaṇādīn upācarat kṛtrimasaṃvidhābhiḥ saṃkalpamātroditasiddhayas te krāntā yathā cetasi vismayena // a: ( ^aiva ct)( tatraiva V n ) sabhājanāyopagatān sa divyān munīn puraskṛtya hatasya śatroḥ śuśrāva tebhyaḥ prabhavād i vṛttaṃ svavikrame gauravam ādadhān am // c: ( i^ C) d: ( aḥ V) pratiprayāteṣu tapodhaneṣu sukhād avijñātagatārdhamāsān sītāsvahastopahṛtāgryapūjān rakṣaḥkapīndrān visasarja rāmaḥ // tac c ātmacintāsulabhaṃ vimānaṃ hṛtaṃ surāreḥ saha jīvitena kailāsanāthodvahanāya bhūyaḥ puṣpaṃ divaḥ puṣpakam anvamaṃsta // a: ( tath'' C t ) b: ( pūtaṃ V n ) pitur niyogād vana vāsam evaṃ nistīrya rāmaḥ pratipannarājyaḥ dharmārthakāmeṣu sam āṃ prapede yathā tathaivāvarajeṣu vṛttim // a: ( ^vāsa^duḥkhaṃ C) c: ( aṃ V t ) sarvāsu mātṛṣv api vatsalatvāt sa nirviśeṣapratipattir āsīt ṣaḍānanāpītapayodharāsu netā camūnām iva kṛttikāsu // tenārthavāṃl lobhaparāṅmukhena tena ghnatā vighnabhayaṃ kriyāvān tenāsa lokaḥ pitṛmān vinetrā tenaiva śokāpanudena putrī // sa paurakāryāṇi samīkṣya kāle reme videhādhipater duhitrā upasthit aś cār u vapus tadīyaṃ kṛtvopabhogotsukayeva lakṣmyā // a: ( vilokya V t ) c: ( aṃ C t ) c: ( u^ C) tayor yathāprārthitam indriyārth ān āseduṣoḥ sadmasu citravatsu prāptāni duḥkhāny api daṇḍakeṣu saṃcintyamānāni sukhāny abhūvan // a: ( am V) d: ( sukhī^babhūvuḥ S t V) athādhika snigdha vilocanena mukhena sītā śarapāṇḍureṇa ānandayitrī pariṇetur āsīd anakṣaravyañjita dohadena // a: ( ^sneha^ V n ) d: ( ^daurhṛdena J M N P) tām aṅkam āropya kṛśāṅgayaṣṭiṃ varṇāntarākrāntapayodharāgrām vilajjamānāṃ rahasi pratītaḥ prapraccha rāmāṃ ramaṇo 'bhilāṣam // sā daṣṭa nīvāra balīni hiṃsraiḥ saṃbaddha vaikhānasakanyakāni iyeṣa bhūyaḥ kuśavanti gantuṃ bhāgīrathītīratapovanāni // a: ( dṛṣṭa^ C) a: ( ^phalāni V) b: ( samṛddha^ V n ) tasyai pratiśrutya raghupravīras tad (?) īpsitaṃ pārśvacarānuyātaḥ ālokayiṣyan muditām ayodhyāṃ prāsādam abhraṃliham āruroha // ṛddhāpaṇaṃ rājapathaṃ sa paśyan vigāhyamānāṃ sarayūṃ ca naubhiḥ vilāsibhiś cādhyuṣitāni pauraiḥ puropakaṇṭhopavanāni reme // b: ( vipādyamānāṃ V t ) sa kiṃvadantīṃ vadatāṃ purogaḥ svaṛttam uddiśya viśuddhavṛttaḥ sarpādhirājorubhujo 'pasarpaṃ papraccha bhadraṃ vijitāribhadraḥ // nirbandhapṛṣṭaḥ sa jagāda sarvaṃ stuvanti paurāś caritaṃ tvadīyam anyatra rakṣobhavanoṣitāyāḥ parigrahān mānavadeva devyāḥ // b: ( tadīyam J M) kalatranindāguruṇā kilaivam abhyāhataṃ kīrtiviparyayeṇa ayoghanenāya ivābhitaptaṃ vaidehibandhor hṛdayaṃ vidadre // kim ātmanirvādakathām upekṣ e jāyām adoṣām uta saṃtyajā mi ity ekapakṣāśrayaviklavatvād āsīt sa dolācalacittavṛttiḥ // a: ( ai N P) b: ( ni N P) niścitya cānanyanivṛtti vācyaṃ tyāgena patnyāḥ parimārṣṭum aicchat api svadehāt kim utendriyārthād yaśodhanānāṃ hi yaśo garīyaḥ // sa saṃnipātyāvarajān hataujās tadvikriyādarśanaluptaharṣān kaulīnam ātmāśrayam ācacakṣe tebhyaḥ punaś cedam uvāca vākyam // rājarṣivaṃśasya raviprasūter upasthitaḥ paśyata kīdṛśo 'yam mattaḥ sadācāraśuceḥ kalaṅkaḥ payodavātād iva darpaṇasya // paureṣu so 'haṃ vahulībhavantam apāṃ taraṅgeṣv iva tailabindum soḍhuṃ na tatpūrvam avarṇam īś e ālānikaṃ sthāṇum iva dviependraḥ // c: ( a C t ) tasyāpanodāya phalapravṛttāv upasthitāyām api nirvyapekṣaḥ tyakṣyāmi vaidehasutāṃ purastāt samudranemiṃ pitur ājñayeva // avaimi cainām anagheti kiṃ tu lokāpavādo balavān mato me chāyā hi bhūmeḥ śaśino malatv en- -āropitā śuddhimataḥ prajābhiḥ // c: ( e C V) d: ( nirūpitā C V) rakṣovadh ānto na ca me prayāso vyarthaḥ sa vairapratimocanāya amarṣaṇaḥ śoṇitakāṅkṣayā kiṃ padā spṛśantaṃ daśati dvijihvaḥ // a: ( ^ārtho V t ) tad eṣa sargaḥ karuṇārdracittair na me bhavadbhiḥ pratiṣedhanīyaḥ yady arthitā nir hṛta vācyaśalyān prāṇān mayā dhāray ituṃ ciraṃ vaḥ // c: ( ^gata^ C V) d: ( atā V n ) ity uktavantaṃ janakātmajāyāṃ nitāntarūkṣābhiniveśam īśam na kaścana bhrātṛṣu teṣu śakto niṣeddhum āsīd anu vartituṃ vā // d: ( ^modituṃ ct)( ^nodituṃ V n ) sa lakṣmaṇaṃ lakṣmaṇapūrvajanmā vilokya lokatrayagītakīrtiḥ saumyeti cābhāṣya yathārthabhāṣ ī sthitaṃ nideśe pṛthag ādideśa // c: ( aḥ V n ) prajāvatī dohada śaṃsinī te tapovan eṣu spṛhayālur eva saumyeti cābhāṣya yathārthabhāṣ ī prāpayya vālmīkipadaṃ tyajainām // a: ( dauhṛda^ V p )( daurhṛda^ V t ) b: ( ebhyaḥ C t V t ) c: ( aḥ V n ) sa śuśruvān mātari bhārgaveṇa pitur niyogāt prahṛtam dviṣadvat pratyagrahīd agrajaśāsanaṃ tad ājñā gurūṇāṃ hy avicāraṇīyā // b: ( nideśāt C t V) d: ( tv V p ) athānukūlaśravaṇapratītām atrasnubhir yuktadhuraṃ turaṃgaiḥ rathaṃ sumantra pratipannaraśmim āropya vaidehasutāṃ pratasthe // c: ( sumantu^ C) sā nīyamānā rucir ān pradeśān priyaṃkaro me priya ity anandat nābuddha kalpadrumatāṃ vihāya jātaṃ tam ātmany asipattravṛkṣam // a: ( a^ S) jugūha tasyāḥ pathi lakṣmaṇo yat savyetareṇa sphuratā tad akṣṇā ākhyātam asyai gur u bhāv i duḥkham atyantaluptapriya darśanena // a: ( jugopa C V) c: ( u^ C) c: ( i^ C) d: ( ^cumbanena V t ) sā durnimitt opagatād viṣādāt sadya ḥ parimlānamukhāravindā rājñaḥ śivaṃ sāvarajasya bhūyād ity āśaśaṃse karaṇair abāhyaiḥ // a: ( ^opagamād V) b: ( ḥ^ Ns 2 ) d: ( viśaṅkaiḥ V t ) guror niyogād vanitāṃ vanānte sādhvīṃ sumitrātanayo vihāsyan avāryat ev otthita vīcihastair jahnor duhitrā shitayā purastāt // a: ( bhrātur *V) a: ( nideśād C *V) a: ( api tāṃ C *Vn)( dayitāṃ V tp ) c: ( nyavāryat' V t ) c: ( occhrita^ C)( oddhṛta^ *V t ) rathāt sa yantrā nigṛhītavāhāt tāṃ bhrātṛhyāyāṃ puline 'vatārya gaṅgāṃ niṣādāhṛtanauviśeṣas tatāra saṃdhām iva satyasaṃdhaḥ // atha vyavasthāpitavāk kathaṃcit saumitrir antargatabāṣpakaṇṭhaḥ autpātik o megha ivāśmavarṣaṃ mahīpateḥ śāsanam ujjagāra // c: ( aṃ ct V n ) tato 'bhiṣaṅgānilavipraviddhā prabhraśyamānābharaṇasprasūnā svamūrtilābhaprakṛtiṃ dharitrīṃ lateva sītā sahasā jagāma // ikṣvākuvaṃśaprabhavaḥ kathaṃ tvāṃ tyajed akasmāt patir āryavṛttaḥ iti kṣitiḥ saṃśayiteva tasyai dadau praveśaṃ jananī na tāvat // sā luptasaṃjñā na viveda duḥkhaṃ pratyāgatāsuḥ samatapyat āntaḥ tasyāḥ sumitrātmajayatnalabdho mohād abhūt kaṣṭataraḥ prabodhaḥ // b: ( samadahyat' C t V t ) na cāvadad bhartur avarṇam āryā nirākariṣṇor vṛjinād ṛte 'pi ātmānam eva sthiraduḥkhabājaṃ punaḥ punar duṣkṛtinaṃ nininda // āśvāsya rāmāvarajaḥ satīṃ tām ākhyātavālmīkiniketamārgaḥ nighnasya me bhartṛnideśa raukṣyaṃ devi kṣamasveti babhūva namraḥ // a: ( sa sītām C t V) c: ( ^raukṣaṃ C)( ^rūkṣaṃ V n ) sītā samutthāpya jagāda vākyaṃ prītāsmi te saumya cirāya jīva viḍaujasā viṣṇur ivāgrajena bhrātrā yad itthaṃ paravān asi tvam // b: ( vatsa C t V) śvaśrūjanaṃ sarvam anukrameṇa vijñāpay a prāpitamatpraṇāmaḥ prajāniśekaṃ mayi vartamānaṃ sūnor anudhyāyata cetaseti // b: ( eḥ C V) vācyas tvayā madvacanāt sa rājā vahnau viśuddhām api yat samakṣam māṃ lokavādaśravaṇād ahāsīḥ śrutasya kiṃ tat sadṛśaṃ kulasya // kalyāṇabuddher atha vā tavāyaṃ na kāmacāro mayi śaṅkanīyaḥ mamaiva janmāntarapātakānāṃ vipākavisphūrjathur aprasahyaḥ // upasthitāṃ pūrvam apāsya lakṣmīṃ vanaṃ mayā sārdham asi prapannaḥ tad āspadaṃ prāpya tay ātiroṣāt soḍhāsmi na tvadbhavane vasantī // c: ( tvayy C *V) c: (ā nu roṣāt C)(ā 'nuroṣāt V tp )(ā tu roṣāt *V n ) niśācaropaplutabhartṛkāṇāṃ tapasvinīnāṃ bhavataḥ prasādāt bhūtvā śaraṇyā śaraṇārtham any āṃ kathaṃ prapatsye tvayi dīpyamāne // c: ( aṃ ct *V) kiṃ vā tavātyantaviyogamoghe kuryām upekṣāṃ hatajīvite 'smin syād rakṣaṇīyaṃ yadi me na tejas tvadīyam antar gatam antarāyaḥ // b: ( apeksāṃ V n ) d: ( ^hitam V t ) sāhaṃ tapaḥ sūrya niviṣṭa dṛṣṭir ūrdhvaṃ prasūtes caritum yatiṣye tathā yathā me jananāntare 'pi tvam eva bhartā na ca viprayogaḥ // a: ( ^nibaddha^ *V) c: ( bhūyo ct) nṛpasya varṇāśrama rakṣaṇaṃ yat sa eva dharmo manunā praṇītaḥ nirvāsitāpy evam atas tvayāhaṃ tapasvisāmānyam avekṣaṇīyā // a: ( ^pālanaṃ ct) tatheti tasyāḥ pratigṛhya vācaṃ rāmānuje dṛśṭipathaṃ vyatīte sā muktakaṇṭhaṃ vyasanātibhārāc cakranda vignā kurarīva bhūyaḥ // nṛtyaṃ mayūrāḥ kusumāni vṛkṣā darbhān upāttān vijahur hariṇyaḥ tasyāḥ prapanne samaduḥkhabhāvam atyantam āsīd ruditaṃ vane 'pi // tām abhyagacchad ruditānusārī kaviḥ kuśedhmāharaṇāya yātaḥ niṣādaviddhāṇḍajadarśanotthaḥ ślokatvam āpadyata yasya śokaḥ // tam aśru netrāvaraṇaṃ pramṛjya sītā vilāpād viratā vavande tasyai munir dohadaliṅgadarśī dāśvān supurtrāśiṣam ity uvāca // d: ( dattvā C V) jāne viṣṛśṭāṃ praṇidhānatas tvāṃ mithyāpavādakṣubhitena bhartrā tan mā vyathiṣṭhā viṣayāntarasthaṃ prāptāsi vaidehi pitur niketam // uthkātalokatrayakaṇṭake 'pi satyapratijñe 'py avikatthane 'pi tvāṃ praty akasmāt kaluṣapravṛttāv asty eva manyur bharatāgraje me // b: ( avikatthamāne V t ) tav endu kīrtiḥ śvaśuraḥ sakhā me satāṃ bhavocchedakaraḥ pitā te dhuri sthitā tvaṃ patidevatānāṃ kiṃ tan na yenāsi mamānukampyā // a: ( oru^ ct) tapasvisaṃsargavinitatsattve tapovane vītabhayā vasāsmin ito bhaviṣyaty anaghaprasūter apatyasaṃskāramayo vidhis te // aśūnyatīrāṃ munisaṃniveśais tamo'pahantrīṃ tamasāṃ vi gāhya tatsaikatotsaṅgabalikriyābhiḥ saṃpatsyate te manasaḥ prasādaḥ // b: ( va^ J M Ns) puṣpaṃ phalaṃ cārtavam āharantyo bījaṃ ca bāleyam akṛṣṭarohi vinodayiṣyanti navābhiṣaṅgām udāravāco munikanyakās tvām // b: ( kale yad v) payoghaṭair āśramabālavṛkṣān saṃvardhayantī svabalānurūp aiḥ asaṃśayaṃ prāk tanayopapatteḥ stanaṃdhayaprītim avāpsyasi tvam // b: ( am C t ) anugrahapratyabhinandinīṃ tāṃ vālmīkir ādāya dayārdracetāḥ sāyaṃ mṛgādhyāsitavedipārśvaṃ svam āśramaṃ śāntamṛgaṃ nināya // b: ( āśvāsya C t ) tām arpayām āsa ca śokadīnāṃ tadāgamaprītiṣu tāpasīṣu nirviṣṭasārāṃ pitṛbhir himāṃśor antyāṃ kalāṃ darśa ivauṣadhīṣu // tā iṅgudīsnehakṛtapradīpam āstīrṇamedhyājinatalpam antaḥ tasyai saparyānupadaṃ dinānte nivāsahetor uṭajaṃ viteruḥ // tatrābhiṣekaprayatā vasantī prayuktapūjā vidhin ātithibhyaḥ vanyena sā valkalinī śarīraṃ patyuḥ prajāsaṃtataye babhāra // b: ( vibudh'^ V) api prabhuḥ sānuśayo 'dhunā syāt kim utsukaḥ śakrajito 'pi hantā śaśaṃsa sītā paridevan āntam anuṣṭhitaṃ śāsanam agrajāya // b: ( ity ct V n ) b: ( ni^ S V n )(^) c: ( ^paridevit'^ V n ) babhūva rāmaḥ sahasā sa bāṣpas tuṣāravarṣīva sahasyacandraḥ kaulīnabhītena gṛhān nirastā na tena vaidehasutā manastaḥ // a: ( sapadi C V) a: ( pra^ C V t ) nigṛhya śokaṃ svayam eva dhīmān varṇāśramāvekṣaṇajāgarūkaḥ sa bhrātṛsādhāraṇabhogam ṛddhaṃ rājyaṃ rajoriktamanāḥ śaśāsa // tām ekabhāryāṃ parivādabhīroḥ sādhvīm api tyaktavato nṛpasya vakṣasy asaṃghaṭṭa sukhaṃ vasantī reje sapatnīrahiteva lakṣmīḥ // a: ( tasy' aika^ C *V) c: ( asaṃbādha^ *V n ) d: ( reme C t *V) sītāṃ hitvā daśamukharipur nopayema yad anyāṃ tasyā eva pratikṛtisakho yat kratūn ājahāra vṛttāntena śravaṇaviṣayaprāpiṇā tena bhartuḥ sā durvāraṃ katham api parityāgaduḥkhaṃ viṣehe // a: ( hitvā sītāṃ C t Sk) b: ( ājuhāva V t ) d: ( durvāra^vyatham C t *V Sk) kṛtasītāparityāgaḥ sa ratnākaramekhalām bubhūje pṛthivīpālaḥ pṛthivīm eva keval ām // d: ( am V t ) lavaṇena viluptejyās tāmisreṇa tam abhyayuḥ munayo yamunābhājaḥ śaraṇyaṃ śaraṇārthinaḥ // avekṣya rāmaṃ te tasmin na prajahruḥ svatejasā trāṇābhāve hi śāpāstrāḥ kurvanti tapaso vyayam // pratiśuśrāva kākutsthas tebhyo vighnapratikriyām dharmasaṃrakṣaṇ āy aiva pravṛttir bhuvi śārṅgiṇaḥ // c: ( '^ārth'' ct) te rāmāya vadhopāyam ācakhyur vibudhaviṣaḥ durjayo lavaṇaḥ śūlī viśūlaḥ prārthyatām iti // ādideśātha śatrughnaṃ teṣāṃ kṣemāya rāghavaḥ kariṣyann iva nāmāsya yathārtham arinigrahāt // yaḥ kaścana raghūṇāṃ hi param ekaḥ paraṃtapaḥ apavāda ivotsargaṃ vyāvartayitum īśvaraḥ // agrajena prayuktāśīs tadā dāśarathī rathī yayau vanstahliḥ paśyan puṣpitāḥ surabhīr abhīḥ // b: ( tato ct) rāmādeśād anupadaṃ senāṅgaṃ tasya siddhaye paścād adhyayanārthasya dhātor adhir ivābhavat // a: ( anugatā ct) b: ( senā tasy'ārtha^ ct) ādiṣṭavartmā munibhiḥ sa gacchaṃs tapatāṃ varaḥ virarāja ratha pṛṣṭhair vālakhilyair ivāṃśumān // c: ( ^praṣṭhair ct) tasya mārgavaśād ekā babhūva vasatir yataḥ rathasvan otkaṇṭha mṛge vālmīkīye tapovane // c: ( ^otkarṇa^ C V n ) tam ṛṣiḥ pūjayām āsa kumāraṃ klāntavāhanam tapaḥprabhāvasiddhābhir viśeṣa pratipattibhiḥ // d: ( viṣaya^ V) tasyām evāsya yāminyām antarvatnī prajāvatī sutāv asūta saṃpann au kośadaṇḍāv iva kṣitiḥ // c: ( ā C t S t V) saṃtānaśravaṇād bhrātuḥ saumitriḥ saumanasyavān prāñjalir munim āmantrya prātar yuktaratho yayau // sa ca prāpa madhūpaghnaṃ kumbhīnasyāś ca kukṣijaḥ vanāt karam ivādāya sattvarāśim upasthitaḥ // dhūmadhūmro vasāghandhī jvālābabhruśiroruhaḥ kravyādgaṇaparīvāraś citāgnir iva jaṅgamaḥ // apaśulaṃ tam āsādya lavaṇaṃ lakṣmaṇānujaḥ rurodha saṃmukhīno hi jayo randhraprahāriṇām // nātiparyāptam ālakṣya matkukṣer adya bhojanam diṣṭyā tvam asi me dhātrā bhīgtenevopapāditaḥ // a: ( ālokya C t V) b: ( vetanam V) iti saṃtarjya śatrughnaṃ rākṣasas tajjighāṃsayā prāṃśum utpāṭayām āsa mustāstambam iva drumam // saumitrer niśitair bāṇair antarā śakalīkṛtaḥ gātraṃ puṣparajaḥ prāpa na śākhī nairṛteritaḥ // vināśāt tasya vṛkṣasya rakṣas tasmai mahopalam prajighāya kṛtāntasya muṣṭiṃ pṛthag iva sthitam // a: ([ ni^ C][ vi^ V]^ śānaṃ svasya śūlasya ) b: ( taṃ ca V n ) aindram astram upādāya śatrughnena sa tāḍitaḥ sikatā bhyo 'pi hi parāṃ prapede paramāṇutām // c: ( ^tvād api ct) dakṣiṇaṃ doṣam udyamya rākṣasas tam upādravat ekatāla ivopāta -pavanaprerito giriḥ // a: ( tam upādravad ct) b: ( dakṣiṇaṃ dor niśācaraḥ ct) kārṣnena pattrinā śatr uḥ sa bhinnarhṛdayaḥ patan ānināya bhuvaḥ kampaṃ jahārāśramavāsinām // a: ( oḥ C V) vayasāṃ paṅktayaḥ petur hatasyopari rakṣasaḥ tatpratidvandino mūrdhni divyāḥ kusumavṛṣṭayaḥ // b: ( vidviṣaḥ ct) sa hatvā lavaṇaṃ vīras tadā mene mahaujasaḥ bhrātuḥ sodaryam ātmānam indrajidvadhaśobhinaḥ // tasya saṃstūyamānasya caritārthais tapasvibhiḥ śuśubhe vikramodagraṃ vrīḍayāvanataṃ śiraḥ // upakūlaṃ sa kālindyāḥ pur īṃ pauruṣabhūṣaṇaḥ nirmame nirmamo 'rtheṣu mathurāṃ madhurākṛtiḥ // b: ( aṃ C V) yā saurājyaprakāśābhir babhau pauravibhūtibhiḥ svarg ābhiṣyanda vamanaṃ kṛtvev opaniveśitā // a: ( sā V p ) c: (a^ nisyanda^ C t ) d: (a viniveśitā V) tatra saudhagataḥ paśyan yamunāṃ cakravākinīm hema bhakti matīṃ bhūmeḥ praveṇīm iva pripiye // c: ( haima^ C t ) c: ( ^mayīṃ V n ) d: ( sa veṇīm C V) sakhā daśarathasy ātha janakasya ca mantrakṛt saṃcaskārobhayaprītyā maithileyau yathāvidhi // a: ( āpi ct) sa tau kuśalav onmṛṣṭa -garbhakledau tadākhyayā kaviḥ kuśalavāv eva cakāra kila nāmataḥ // a: ( sutau V n ) a: ( ^otsṛṣṭa^ V n ) sāṅgaṃ ca vedam adhyāpya kiṃcidutkrāntaśaiśavau svakṛtiṃ gāpayām āsa ka vi prathamapaddhatim // d: ( viḥ p V n ) rāmasya madhuraṃ vṛttaṃ gāyantau mātur agrataḥ tadviyogavyathāṃ kiṃcic chithilīcakratuḥ sutau // itare 'pi raghor vaṃśyās trayas tretāgnitejasaḥ tadyogāt pativatnīṣu patnīṣv āsan dvisūnavaḥ // śatrughātini śatrughnaḥ subāhau ca bahuśrute mathurāvidiśe sūnvor nidadhe pūrvajotsukaḥ // bhūyas tapovyayo mā bhūd vālmīker iti so 'tyagāt maithilītanayodgīta -niṣpandamṛgam āśramam // vaśī viveśa cāyodhyāṃ rathyāsaṃskāraśobhinīm lavaṇasya vadhāt paurair ati gauravam īkṣitaḥ // d: ( adhi^ C V) d: ( īkṣito 'tyantagauravam Ct) sa dadarśa sabhāmadhye sabhāsadbhir upasthitam rāmaṃ sītāparityāgād asāmaṇyapatiṃ bhuvaḥ // b: ( upāsitam V n ) tam abhyanandat praṇataṃ lavaṇāntakam agrajaḥ kālanemivadhāt prītas turāṣāḍ iva śārṅgiṇam // sa pṛṣṭaḥ sarvato vārtt ām ākhyād rājñe na saṃtatim pratyarpayiṣyataḥ kāle kaver ādyasya śāsanāt // a: ( am ct) b: ( ākhyad ct) c: ( prakhyāpayiṣyataḥ V) atha jānapado vipraḥ śiśum aprāptayauvanam avatāry'; āṅka śayyāsthaṃ dvāri cakranda bhūpateḥ // a: ( kaścin mṛtaṃ C V n ) b: ( putram C V) c: ( ^śayyāyā[ḥ] V) śocanīyāsi vasudhe yā tvaṃ daśarathāc cyutā rāmahastam anuprāpya kaṣṭāt kaṣṭataraṃ gatā // c: ( anu prāptā C t V n ) śrutvā tasya śuco hetuṃ goptā jihrāya rāghavaḥ na hy akālabhavo mṛtyur ikṣvākupadam aspṛśat // sa muhūrtaṃ sahasv eti dvijam āśvāsya duḥkhitam yānaṃ sasmāra kauberaṃ vaivasvatajigīṣayā // a: ( kṣamasv' ct) āttaśastras tad adhyāsya pratisthaḥ sa raghūdvahaḥ uccacāra puras tasya gūḍharūpā sarasvatī // b: ( ca C V) c: ( cāsya C V) rājan prajāsu te kaścid apacāraḥ pravartate tam anviṣya praśamayer bhavitāsi tataḥ kṛtī // ity āptavacanād rāmo vineṣyan varṇavikriyām diśaḥ papāta pattreṇa veganiṣkampaketunā // atha dhūmābhitāmrākṣaṃ vṛkṣākhāvalambinam dadarśa kaṃcid aikśvākas tapasyantam adhomukham // c: ( ikṣvākus V) pṛṣṭanāmānvayo rājñā sa kilācaṣṭa dhūmapaḥ ātmānaṃ śambukaṃ nāma śūdraṃ surapadārthinam // tapasy anadhikāritvāt prajānāṃ tam aghāvaham śīrṣacchedyaṃ paricchidya niyantā śastram ādade // sa tadvaktraṃ himakliṣṭa -kiñjalkam iva paṅkajam jyotiṣkaṇāhataśmaśru kaṇṭhanālād apāharat // d: ( apātayat ct) kṛtaṇḍaḥ svayam rājñā lebhe śūdraḥ satāṃ gatim tapasā duścareṇāpi na svamārgavilaṅghinā // raghunātho 'py agastyena mārgasaṃdarśitātmanā mahaujasā saṃyuyuje śaratkāla ivendunā // kumbhayonir alaṃkāraṃ tasmai divyaparigraham dadau dattaṃ samudreṇa pītenevātmaniṣkrayam // taṃ dadhan maithilīkaṇṭha -nirvyāpāreṇa bāhunā paścān nivavṛte rāmaḥ prāk parāsur dvijātmajaḥ // tasya pūrvoditāṃ nindāṃ dvijaḥ putrasamāgataḥ stutyā nivartayām āsa trātur vaivasvatād api // tam adhvarāya muktāśvaṃ rakṣaḥkapinareśvarāḥ meghāḥ sasyam ivāmbhobhir abhyavarṣann upāyanaiḥ // digbhyo nimantritāś cainam abhijagmur maharṣayaḥ na bhaumāny eva dhiṣṇyāni hitvā jyotirmayāny api // upaśalyaniviṣṭais taiś caturdvāramukhī babhau ayodhyā sṛṣṭalokeva sadyaḥ paitāmahī tanuḥ // ślāghyas tyāgo 'pi vaidehyāḥ patyuḥ prāgvaṃśavāsinaḥ ananyahāneḥ tasy āsīt saiva jāyā hiraṇmayī // c: ( yasy' V)( saiv' ct) d: ( yasmāj ct) vidher adhikasaṃbhāras tataḥ pravavṛte makhaḥ āsan yatra kriyāvighnā rākṣasā eva rakṣiṇaḥ // atha prācetasopajñaṃ rāmāyaṇam itas tataḥ maithileyau kuśalavau jagatur guru coditau // d: ( ^noditau C V) vṛttaṃ rāmasya vālmīkeḥ kṛtis tau kiṃnara svanau kiṃ tad yena mano hartum alaṃ syātāṃ na śṛṇvatām // b: ( ^svarau C V n ) rūpe gīte ca mādhuryam tayos tajjñair niveditam dadarśa sānujo rāmaḥ śuśrāva ca kutūhalī // tadgītaśravaṇaikāgrā saṃsad aśrumukhī babhau himanisyandinī prātar ni vāgteva vanasthalī // d: ( nir^ ct) vayoveṣavisaṃvādi rāmasya ca tayo ś ca sā janatā prekṣya sādṛśyaṃ nākśikampaṃ vyatiṣṭhata // b: (s tadā ct) d: ( nirnimeṣā C)( vīkṣyāpannā V) ubhayor na tathā lokaḥ prāvīṇyena visiṣmiye nṛpateḥ prītidān eṣu vītaspṛhatayā yathā // c: ( ena V) geye kena vinītau vāṃ kasya ceyaṃ kaveḥ kṛtiḥ iti rājñā svayaṃ pṛṣṭau tau vālmīkim aśaṃsatām // a: ( ko nu vinetā ct) b: ( kṛtiḥ kaveḥ ct) atha sāvarajo rāmaḥ prācetasam upeyivān uri krtyātmano dehaṃ rājyam asmai nyavedayat // c: ( ūrī^ Ns)( dūrī^ C V) d: ( tasmai C t ) sa tāv ākhyāya rām āya maithileyau tad ātmajau kaviḥ kāruṇiko vavre sītāyāḥ saṃparigraham // a: ( asya C t V) b: ( tav' C t V) tāta śuddhā samakṣaṃ naḥ snuṣā te jātavedasi daurātmyād rakṣasas tāṃ tu nātratyāḥ śraddadhuḥ prajāḥ // tāḥ svacāritram uddiśya pratyāyayatu maithilī tataḥ putravatīm enāṃ pratipatsye tadājñayā // iti pratiśrute rājñā jānakīm āsramān muniḥ śiṣyair ānāyayām āsa svasiddhiṃ niyamair iva // anyedyur atha kākutsthaḥ saṃnipātya puraukasaḥ kavim āhvāyayām āsa prastutapratipattaye // svarasaṃskāravaty eva putrābhyāṃ saha sītayā ṛcevodarciṣaṃ sūryaṃ rāmaṃ munir upasthitaḥ // a: (^vatyā ca P)(^vaty'; āsau ct) b: ( atha ct) kāṣāyaparivītena svapadārpitacakṣuṣā kavim āhvāyayām āsa śāntena vapuṣaiva sā // janās tadālokapathāt pratisaṃhṛtacakṣuṣaḥ tasthus te 'vāṅ mukhāḥ sarve phalitā iva sālayaḥ // c: ( te 'dho^ C t )( urvī^ V) tāṃ dṛṣṭiviṣaye bhartur munir āsthitaviṣṭaraḥ kuru niḥsaṃśayaṃ vatse svavṛtte lokam ity aśāt // atha vālmīkśiṣyeṇa puṇyam āvarjitaṃ payaḥ ācamyodīrayām āsa sītā satyāṃ sarasvatīm // vāṅmanaḥkarmabhiḥ patyau vyabhicāro yathā na me tathā viśvaṃbhare devi mām antardhātum arhasi // c: ( mātar C) evam ukte tayā sādhvyā randhrāt sadyobhavād bhuvaḥ śātahradam iva jyotiḥ prabhāmaṇḍalam udyayau // tatra nāgaphaṇotkṣipta -siṃhāsana niṣeduṣī samudra raśanā sākṣāt prādurāsīd vasuṃdharā // b: ( ^niṣādinī V n ) c: ( ^vasanā V) sā sītām aṅkam āropya bhartari prahit ekṣaṇām mā meti vyāharaty eva tasmin pātālam abhyagāt // b: ( bhatṛpraṇihit'^ ct) dharāyāṃ tasya saṃrambhaṃ sītāpratyarpaṇaiṣiṇaiḥ gurur vidhibalāpekṣī śamayāṃ āsa dhanvinaḥ // a: ( rasāyāṃ C V) ṛṣīn visṛjya yajñānte suhṛdaś ca puraskṛtān rāmaḥ sītāgataṃ snehaṃ ni dadhe tadapatyayoḥ // d: ( vi^ V n ) yudhāji tas tu saṃdeśāt sa deśa sindhunāmakam dadau dattaprabhāvāya bharatāya dhṛta prajaḥ // a: ( ^taś ca ct])( ^tasya V) b: ( svaṃ C t ) c: ( dṛṣṭa^ C t ) c: ( jetuṃ saputrāya V n ) d: ( bhṛta^ ct) bharatas tatra gandharvān yudhi nijitya kevalam ātodyaṃ grāhayām āsa samatyājayad āyudham // sa takṣapuṣka lau putrau rājadhānyos tadākhyayoḥ abhiṣicyābhiṣekārhau rāmāntikam agāt punaḥ // a: ( rau V n ) aṅgadaṃ candraketuṃ ca lakṣmaṇo 'py ātmasaṃbhavau śāsanād raghunāthasya cakre kārā patheśāvarau // d: ( tārā^ C) ity āropitaputrās te jananīnāṃ janeśvarāḥ bhartṛlokaprapannānāṃ nivāpān vidadhuḥ kramāt // a: ( sam^ C) upetya muniveṣ o 'tha kālaḥ provāca rāghavam rahaḥsaṃvādinau pāsyed āvāṃ yas taṃ tyajer iti // a: ( eṇa C V) tatheti pratipannāya vivṛtātmā nṛpāya saḥ ācakhyau divam adhyāsva śāsanāt parameṣṭhinaḥ // vidvān api tayor dvāḥstahaḥ samayaṃ lakṣmaṇo 'bhinat bhīto durvāsasaḥ śāpād rāmasaṃdarśanārthinaḥ // sa gatvā sarayūtīraṃ dehatyāgena yogavit cakār a vitathāṃ bhrātuḥ pratijñāṃ pūrvajanmanaḥ // c: ( ^āvitathāṃ ct) tasminn ātmacaturbhāge prāṅ nākam adhitasthuṣi rāghavaḥ śithilaṃ tasthau bhuvi dharmas tripād iva // sa niveśya kuśāvatyāṃ ripunāgāṅkuṣaṃ kuśam śarāvatyāṃ satāṃ sūktair janitāśrulavaṃ lavam // c: ( śrāvastyāṃ ca V) udak pratasthe sthiradhīḥ sānujo 'gnipuraḥsaraḥ anvitaḥ pativātsalyād gṛhavarjam ayodhyayā // jagṛhus tasya citta jñāḥ padavīṃ harirākṣasāḥ kadambamukulasthūlair abhivṛṣṭaṃ prajāśrubhiḥ // a: ( vṛtta^ C t ) upasthitavimānena tena bhaktānukampinā cakre tridivaniḥṣreṇiḥ sarayūr anuyāyinām // yad go pratara kalpo 'bhut saṃmardas tatra majjatām atas tadākhyayā tīrthaṃ pāvanaṃ bhuvi paprathe // a: ( ^pratāra^ C) sa vibhur vibudhāṃśeṣu pratipannātmamūrtiṣu tridaśībhūtapaur āṇāṃ svargāntaram akalpayat // c: ( '^ārthaṃ C S V n ) nirvartyaivaṃ daśamukha śiraścheda kāryaṃ surāṇāṃ viṣvaksenaḥ svatanum aviśat sarva lokapratiṣṭhām laṅkānāthaṃ pavanatanayaṃ cobhayaṃ sthāpayitvā kīrtistambhadvayam iva girau dakṣiṇe cottare ca // a: ( ^bhay^occhedi V) b: ( sapta^ C V) athetare sapta raghupravīrā jyeṣṭhaṃ purojanmatayā juṇaiś ca cakruḥ kuśaṃ ratnaviśeṣabhājaṃ saubhrātram eṣāṃ hi kulānusāri // te setuvārttāgajabandhamukhyair abhyucchritāḥ karmabhir apy avandhyaiḥ anyonyadeśapravibhāgasīmāṃ velāṃ samudrā iva na vyatīyuḥ // caturbhujāṃśaprabhavaḥ sa teṣāṃ dānapravṛtter anupāratānām suradvipānām iva sāmayonir bhinno 'ṣṭhadā viprasasāra vaṃśaḥ // athārdharātre stimitapradīpe śayyāgṛhe suptajane prabuddhaḥ kuśaḥ pravāsasthakalatraveṣām adṛṣṭapūrvāṃ vanitām apaśyat // sā sādhusādhāraṇapārthivarddheḥ sthitvā purastāt puruhūtabhāsaḥ jetuḥ pareṣāṃ jayaśabdapūrvaṃ tasyāñjaliṃ bandhumato babandha // ath ānupoḍh ārgalam apy agāraṃ chāyām ivādarśatalaṃ praviṣṭām savismayo dāśarathes tanūjaḥ provāca pūrvārdhaviṣṛṭatalpaḥ // a: ( ānapoḍh^ ct) labhdāntarā sāvaraṇe 'pi gehe yogaprabhāvo na ca lakṣyate te bibharṣi cākāram anirvṛtānāṃ mṛṇālinī haimam ivoparāgam // b: ( dṛśyate V n ) kā tvaṃ śubhe kasya parigraho vā kiṃ vā madabhyāgamakāraṇaṃ te ācakṣva matvā vaśināṃ raghūṇāṃ manaḥ parastrīvimukhapravṛtti // tam abravīt sā guruṇā navadyā yā nītapaurā svapadonmukhena tasyāḥ puraḥ saṃprati vītanāthāṃ jānīhi rājann adhidevatāṃ mām // a: ( tava dyām V n ) vasaukasārām abhibhūya sāhaṃ saurājya baddh otsavayā vibhūtyā samagraśaktau tvayi sūryavaṃṣye sati prapannā karuṇām avasthām // b: ( ^ramy'^ C) viśīrṇa talpāṭṭaśato niveśaḥ paryastaśālaḥ prabhuṇā vinā me viḍambayaty astanimagnasūryaṃ dināntam ugrānilabhinnamegham // a: ( ^kalp^ M v ) a: ( ^talpo gṛhasaṃniveśaḥ S t V) niśāsu bhāsvatkalanūpurāṇāṃ yaḥ saṃcaro 'bhūd abhisārikāṇām nadanmukholkāvicitāmiṣābhiḥ sa vāhyate rājapathaḥ śivābhiḥ // āsphālitaṃ yat pramadākarāgrair mṛdaṅgadhīradhvanim anvagacchat vanyair idānīṃ mahiṣais tad ambhaḥ śṛṅgāhataṃ krośati dīrghik āṇām // d: ( āsu C t V n ) citradvipāḥ padmavanāvatīrṇāḥ kareṇubhir dattamṛṇālabhaṅgāḥ nakhāṅkuśāghātavibhinnakumbhāḥ saṃrabdhasiṃhaprahṛtaṃ vahanti // stambheṣu yoṣitpratiyātanānām utkrāntavarṇakramadhūsarāṇām stano ttarīyāṇi bhavanti saṅgān nirmoka paṭṭāḥ phaṇibhir vimuktāḥ // c: ( tanū^ V n ) d: ( ^paṭyaḥ C J M) kālāntaraśyāmasudheṣu naktam itas tato rūḍhatṛṇāṅkureṣu ta eva muktāguṇaśuddhayo 'pi harmyeṣu mūrchanti na candrapādāḥ // āvarjya śākhāḥ sadayaṃ ca yāsāṃ puṣpāṇy upāttāni vilāsinībhiḥ vanyaiḥ pulindair iva vānarais tāḥ kliśyanta udyānalatā madīyāḥ // rātrāv anāviṣkṛtadīpabhāsaḥ kāntāmukhaśrīviyutā divāpi tiraskriyante kṛmitantujālair vicchinna dhūma prasarā gavākṣāḥ // d: ( ^dhūpa^ C V) balikriyāvarjitasaikatāni snānīyasaṃsargam an āpanuvanti upāntavānīragṛh āṇi dṛṣṭvā śūnyāni dūye sarayū jalāni // b: ( av'^ T) c: ( eṣu T) d: ( ^taṭāni C t ) tad arhasīmāṃ vasatiṃ visṛjya mām abhyup aituṃ kularājadhānīm hitvā tanuṃ kāraṇamānuṣīṃ tāṃ yathā gurus te paramātmamūrtim // b: ( etuṃ ct Ns 2 ) tatheti tasyāḥ praṇayaṃ pratītaḥ pratyagrahīt prāgraharo raghūṇām pūr apy abhivyaktamukhaprasādā śarīrabandhena tirobabhūva // tad adbhutaṃ saṃsadi rārtrivṛttaṃ prātar dvijebhyo nṛpatiḥ śaśaṃsa śrutvā ta enaṃ kularājadhānyā sākṣāt patitve vṛtam abhayanandan // kuśāvatīṃ śrotriyasāt sa kṛtvā yātrānukūle 'hani sāvarodhaḥ anudruto vāyur ivābhravṛndaiḥ sainyair ayodhyābhimukhaḥ pratasthe // sā ketumālopavanā bṛhadbhir vihāraśailānugateva nāgaiḥ senā rathodāragṛhā prayāṇe tasyābhavaj jaṅgamarājadhānī // tenātapatrāmalamaṇḍalena prasthāpitaḥ pūrvanivāsabhūmim babhau balaughaḥ śaśin oditena velām udanvān iva nīyamānaḥ // c: ( odgatena C V n ) tasya prayātasya varūthinīnāṃ pīḍām aparyāptavatīva soḍhum vasuṃdharā viṣṇupadaṃ dvitīyam adhyāruroheva rajaśchalena // udyacchamānā gamanāya paścāt puro niveśe pathi ca vrajantī sā yatra senā dadṛṣe nṛpasya tatraiva sāmagrya matiṃ cakāra // b: ( vā V n ) d: ( ^padaṃ C t ) tasya dvipānāṃ madavārisek āt khurābhighātāc ca turaṃgamāṇām reṇuḥ prapede pathi paṅkabhāvaṃ paṅko 'pi reṇutvam iyāya netuḥ // a: ( aiḥ C) d: ( bhūyaḥ C t Cm) mārg aiṣiṇī sā kaṭakāntareṣu vaindhyeṣu senā bahudhā vi bhinnā cakāra reveva mahāvirāvā baddhapratiśrunti guhāmukhāni // a: ( ^eṣiṇī V) b: ( vindhyeṣu V) b: ( ^bhaktā C t ) sa dhātubhedāruṇayānanemiḥ prabh uḥ prayāṇadhvanimiśratūryaḥ vyalaṅghayad vindhyam upāyanāni paśyan pulindair upapāditāni // b: ( u^ C t ) tīrthe tadīye gajasetubandhāt pratīpagām uttarato 'sya gaṅgām ayatnavālagvyajanībabhūvur haṃsā nabholaṅghanalolakpakṣāḥ // sa pūrvajānāṃ kapilena roṣād bhasmāvaśeṣīkṛtavigrahāṇām surālayaprāptinimittam ambhas traisrotasaṃ naululitaṃ vavande // ity adhvanaḥ kaiścid ahobhir ante kūlaṃ samāsādya kuśaḥ sarayvāḥ vedipratiṣṭhān vitatādhvarāṇāṃ yūpān apaśyac chataśo raghūṇām // b: ( tīraṃ V) ādhūya śākhāḥ kusumadrumāṇāṃ spṛṣṭvā ca śītān sarayūtaraṅgān taṃ klāntasainyaṃ kularājadhānyāḥ pratyujjagāmopavanānta vāyuḥ // d: ( ^vātaḥ C V) athopaśalye ripumagnaśalyas tasyāḥ puraḥ paursakhaḥ sa rājā kuladhvajas tāni caladhvajāni niveśayām āsa balī balāni // tāṃ śilpisaṃghāḥ prabhuṇā niyuktās tathāgatāṃ saṃbhṛtasādhanatvāt puraṃ navīcakrur apāṃ visargān meghā nidāgha glapitām ivorvīm // c: ( punar^ C V n ) c: ( nisargair V t ) d: ( ^plavitām V n ) tataḥ saparyāṃ sapaśūpahārāṃ puraḥ parārdhyapratimā gṛhāyāḥ upoṣitair vāstuvidhānavidbhir nir vartayām āsa raghupavīraḥ // b: ( punaḥ T) b: ( ^gatāyāḥ V n ) d: ( ni^ V) tasyāḥ sa rājopapadaṃ niśāntaṃ kāmīva kāntāhṛdayaṃ praviśya yathārham anyair anujīvilokaṃ saṃbhāvayām āsa gṛhais tadīyaiḥ // d: ( yathāpradhānam ct) sā mandurāsaṃśrayibhis turaṃgaiḥ śālā vidhi stambhagataiś ca nāgaiḥ pūr ābabhāse vipaṇisthapaṇy ā sarvāṅganaddhābharaṇeva nārī // b: ( ^gṛha^ C V) c: ( aiḥ V t ) vasan sa tasyāṃ vasatau raghūṇāṃ purāṇaśobhām adhiropitāyām na maithileyaḥ spṛhayāṃ babhūva bhartre divo nāpy alakeśvarāya // c: ( cakāra V n ) athāsya ratnagrathitottarīyam ekāntapāṇḍustanalambihāram niḥ śvāsahāryāṃśukam ājagāma gharmaḥ priy ā veṣam ivopadeṣṭum // c: ( ni^ V) d: ( ā^ ct V n ) agastyacihnād ayanāt samīpaṃ dig uttarā bhāsvati saṃnivṛtte ānandaśītam iva bhāṣpavṛṣṭiṃ himasrutiṃ haimavatīṃ sasarja // pravṛddhatāpo divaso 'timātram atyartham eva kṣaṇadā ca tanvī ubhau virodhakriyayā vi bhinnau jāyāpatī sānuśayāv ivāstām // c: ( ^bhaktau C) dine dine śaivalavanty adhastāt sopānaparvāṇi vimuñcad ambhaḥ uddaṇḍapadmaṃ gṛhadīrghikāṇāṃ nārīnitambadvayasaṃ babhūva // vaneṣu sāyanatanamallikānāṃ vijṛmbhaṇodgandhiṣu ku ḍ maleṣu pratyekanikṣiptapadaḥ saśabdaṃ saṃkhyām ivaiṣāṃ bhramaraś cakāra // a: ( naveṣu C V n ) b: ( ṭ P) svedānuviddhārdranakhakṣatāṅke saṃdaṣṭabhūyiṣṭha śikhaṃ kapole cyutaṃ na karṇād api kāminīnāṃ śirīṣapuṣpaṃ sahasā papāta // b: ( bhūyiṣṭhasaṃdaṣṭa^ ct V n ][ ^saṃdiṣṭa^ V p ]) c: ( māninīnāṃ C t ) yantrapravāhaiḥ śiśiraiḥ parītān rasena dhautān malayodbhavasya śilāviśeṣān adhiśayya ninyur dhārāgṛheṣv ātapam ṛddhimantaḥ // snānārdramukteṣv anu dhūpavāsaṃ vinyastasāyantanamallikeṣu kāmo vasantātyayamandavīryaḥ keśeṣu lebhe balam aṅganānām // a: ( anu Sm) d: ( padam Sm) āpiñjarā baddharajaḥkaṇatvān mañjary udārā śuśubhe 'rjunasya dagdhvāpi dehaṃ giriśena roṣāt khaṇḍīkṛtā jyeva manobhvasya // b: ( ruruce C t V t ) c: ( paścāt C t ) manojñagandhaṃ sahakārabhaṅgaṃ purāṇasīdhuṃ navapāṭalaṃ ca saṃbadhnatā kāijaneṣu doṣāḥ sarve nidāghāvadhinā pramṛṣṭāḥ // janasya tasmin samaye vigāḍhe babhūvatur dvau saviśeṣakāntau tāpāpanodakṣamapāda sa c odayasth o nṛpatiḥ śaśī ca // d: ( nav'^ C V tp ) d: ( au ct) athormi lol onmadarājahaṃse rodholatāpuṣpavahe sarayvāḥ vihartum icchā vanitāsakhasya tasyāmbhasi grīṣmasukhe babhūva // a: ( ^māl^ C t ) sa tīrabhūmau vihit opakāryām ānāyibhis tām apakṛṣṭanakrām vigāhituṃ śrīmahimānurūpaṃ pracakrame cakradharaprabhāvaḥ // a: ( vihat'^ V p ) sā tīrasopānapathāvatārād anyonyakeyūravighaṭṭinībhiḥ sanūpurakṣobhapadābhir āsīd udvigna haṃsā sarid aṅganābhiḥ // d: ( vilagna^ V) paraspar ābhyukṣaṇa tatparāṇāṃ tāsāṃ nṛpo majjanarāgadarśī nausaṃśrayaḥ pārśvagatāṃ kirātīm upāttavālavyajanāṃ babhāṣe // a: ( ^ākṣepaṇa^ C t V) paśyāvarodhaiḥ śataśo madīyair vigāhyamāno galit āṅgarāgaiḥ saṃdhyodayaḥ sābhra ivaiṣa varṇaṃ puṣyaty anekaṃ sarayūpravāhaḥ // b: ( lulit'^ C t ) viluptam antaḥpurasundarīṇāṃ yad añjanaṃ naululitābhir adbhiḥ tad badhnatībhir madarāgaśobhāṃ vilocaneṣu pratimuktam āsām // etā guruśroṇipayodharatvād ātmānam udvohuḍhum aśaknuv antyaḥ gāḍhāṅgadair bāhubhir aspu bālāḥ kleśottaraṃ rāgavaśāt plavante // b: ( atyaḥ ct) amī śirīṣaprasavāvataṃsāḥ prabhraṃśino vārivihāriṇīnām pāriplavāḥ srotasi nimnagāyāḥ śaivālalolāṃś chalayanti mīnān // āsāṃ jalāsphālanatatparāṇāṃ muktāphala spardhiṣu śīkareṣu payodharotsarpiṣu śīryamāṇāḥ saṃlakṣyate na cchiduro 'pi hāraḥ // b: ( ^sparśiṣu C t ) āvartaśobhā natanābhikānter bhaṅgyo bhruvāṃ dvandvacar āḥstanānām jātāni rūpāvayavopamānāny adūravartīni vilāsinīnām // b: ( bhaṅgo C t J M Ns) b: ( '^āṅganānām J M) tīrasthalībarhibhir utkalāpaiḥ prasnigdhakekair abhi nandyamānam śrotreṣu saṃmūrchati raktam āsāṃ gītānugaṃ vārimṛdaṅgavādyam // b: ( ^nadyamānam J M) saṃdaṣṭavastreṣv abalānitambeṣv induprakāśāntaritoḍu kalpāḥ amī jalāpūritasūtramārgā maunaṃ bhajante raśanākalāpāḥ // b: ( ^tulyāḥ ct) etāḥ karotpīḍita vāridhārā darpāt sakhībhir vadaneṣu siktāḥ vakretarāgrair alakais taruṇyaś cūrṇāruṇān vārilavān vamanti // a: ( ^daṇḍadhār [ āṃ V n ][ ā V p ]) b: ( harṣat C V) udbaddha keś aś cyutapattra rekho viśleṣimuktāphala pattra veṣṭaḥ manojña eva pramadāmukhānām ambhovihārākulito 'pi veṣaḥ // a: ( udbandha^ ct) a: ( a^ C t ) a: ( ^lekho ct) b: ( ^karṇa^ V n ) sa nauvimānād avatīrya reme vilola hāraḥ saha tābhir apsu skandh āvalagnoddhṛta padminīkaḥ kareṇubhir vanya iva dvipendraḥ // b: ( mālaḥ C)( ^mālyaḥ V) c: ( ^āvalamb'^ V t ) c: ( ^oddhata^ P) tato nṛpen ānu gatāḥ striyas tā bhrājiṣṇunā sātiśayaṃ virejuḥ prāg eva muktā nayanābhirāmāḥ prāpyendranīlaṃ kim utonmayūkham // a: ( ābhi^ C V n )( ādhi^ V tp ) varṇodakaiḥ kāñcanaśṛṅga muktais tam āyatākṣyaḥ praṇayād asiñcan tathāgataḥ so 'tirarāṃ babhāse sadhātunisyanda ivādrirājaḥ // a: ( ^saṃsthais C V) tenāvarodhapramadāsakhena vigāhanānena saridvarāṃ tām ākāśagaṅgāratir apsarobhir vṛto marutvān anuyātalīlaḥ // yat kumbhayoner adigamya rāmaḥ kuśāya rājyena samaṃ dideśa tad asya jaitrābharaṇaṃ vihartur ajñātapātaṃ salile mamajja // snātvā yathākāmam asau sadāras tīropakāryāṃ gatamātra eva divyena śūnyaṃ valayena bāhum upoḍha nepathyavidh ir dadarśa // d: ( apoḍha^ ct V t ) d: ( iṃ V t ) jayaśriyaḥ saṃvananaṃ yatas tad āmuktapūrvaṃ guruṇā ca yasmāt sehe 'sya na bhraṃśam ato na lobhāt sa tulyapuṣpābharaṇo hi dhīraḥ // a: ( saṃjananaṃ C) d: ( vīraḥ V) tataḥ samājñāpayad āśu sarvān ānāyinas tadvicaye nadīṣṇān vandhyaśramās te sarayūṃ vigāhya tam ūcur ā mlān amukhaprasādāḥ // d: ( a^ ct) d: ( ^dam V p ]) d: ( '^āravind [ āḥ S][ am C]) kṛtaḥ prayatno na ca deva labdhaṃ magnaṃ payasy ābharaṇottamaṃ te nāgena laulyāt kumudena nūnam upāttam antarhradavāsinā tat // tataḥ sa kṛtvā dhanur ātatajyaṃ dhanurdharaḥ kopavilohitākṣaḥ gārutmataṃ tīragatas tarasvī bhujaṃganāśāya samā dade 'stram // d: ( ^dadhe V n ) tasmin hradaḥ saṃhitamātra eva kṣobhāt samāviddhataraṅgahastaḥ rodhāṃs y abhighnann avapātamagnaḥ karīva vanyaḥ paruṣaṃ rarāsa // c: (i ni^ ct) c: (i bhindann C) tasmāt samudrād iva mathyamānād udvṛttanakrāt sahasonmamajja lakṣmyeva sārdhaṃ surarājavṛkṣaḥ kanyāṃ puraskṛtya bhujaṃgarājaḥ // vibhūṣaṇapratyupahārahastam upasthitaṃ vīkṣya viśāṃpatis tam sauparṇam astraṃ pratisaṃjahāra praheṣv anirbandharuṣo hi santaḥ // trailokyanāthaprabhavaṃ prabhāvāt kuśaṃ dviṣām aṅkuśam astra vidvān mānonantenāpy abhi vandya mūrdhnā mūrdhābhiṣiktaṃ kumudo babhāṣe // b: ( āśu V) c: ( ^nandya J M) avaimi kāryāntaramānuṣasya viṣṇoḥ sutākhyām aparāṃ tanuṃ tvām so 'haṃ kathaṃ nāma tavācareyam ārādhanīyasya dhṛter vibhātam // karābhighāt otthita kandukeyam ālokya bālātikutūhalena javāt pataj jyotir ivāntar i kṣād ādatta jatrābharaṇaṃ tvadīyam // a: ( ^occhrita^ V n ) c: ( hradāt ct Ns 2 M c )( padāt Ns 1 ) c: ( ī C) c: ( autpātikaṃ V) tad etad ājānuvilambinā te jyāghāta rekhākiṇa lāñchanena bhujena rakṣāparigheṇa bhūmer upaitu yogaṃ punar aṃsalena // b: ( ^lekhā^ C t V) b: ( ^sthira^ N P V n ) imāṃ svasāraṃ ca yavīyasīṃ me kumudvatīṃ nārhasi nānumantum ātmāparādhaṃ nudatīṃ cirāya śuśrūṣayā pārthiva pādayos te // ity ūcivān upahṛt ābharaṇ aḥ kṣitīśaṃ ślāghyo bhavān svajana ity anu bhāṣitāram saṃyojayāṃ vidhivad āsa sametabandhuḥ kanyāmayena kumudaḥ kulabhūṣaṇena // a: ( upahit'^ C) a: ( aṃ C) b: ( abhi^ V) tasyāḥ spṛṣṭe manujapatinā sāhacaryāya haste māṅgalyorṇāvalayini puraḥ pāvakasyocchikhasya divyas tūryadhvanir udacarad vyaśnuvāno digantān gandhodagraṃ tadanau vavṛṣuḥ puṣpam āścaryameghāḥ // itthaṃ nāgas tribhuvanaguror aurasaṃ maithileyaṃ labdhvā bandhuṃ tam api ca kuśaḥ pañcamaṃ takṣakasya ekaḥ śaṅkāṃ pitṛvadha ripor atyajad vainateyāc chāntavyālām avanim aparaḥ paurakāntaḥ śaśāsa // c: ( viṣadhara^ C V n ) aithiṃ nāma kākutsthāt putraṃ āpa kumudvatī paścimād yāminīyāmāt prasādam iva cetanā // b: ( prāpa N Ns S) sa pituḥ pitṛmān vaṃśaṃ putraṃ āpa kumudvatī apunāt savitevobhau mārgāv uttaradakṣiṇau // b: ( prāpa N Ns S) tam ādau kulavidyānām artham arthavidāṃ varaḥ paścāt pārthivakanyānāṃ pāṇim agrāhayat pitā // jātyas tenābhijātena śūraḥ śauryavatā kuśaḥ amanyataikam ātmānam anekaṃ vaśinā vaśī // sa kulocitam indrasya sāhāyakam upeyivān jaghāna samare daityaṃ durjayaṃ tena so 'vadhi // b: ( sahāyikam V n ) d: ( cāvadhi ct) taṃ svasā nāgarājasya kumudasya kumudvatī anvagāt kumudānandaṃ śaśāṅkam iva kaumudī // tayor divaspater āsīd ekaḥ siṃhāsanārdhabāk dvitīyāpi sakhī śacyāḥ pārijātāṃśa bhāginī // d: ( ^bhājinī V) tadātmasaṃbhavaṃ rājye mantrivṛddāḥ samādadhuḥ smarantaḥ paścimām ājñāṃ bhartuḥ saṃgrāmayāyinaḥ // te tasya kalpayām āsur abhiṣekāya śilpibhiḥ vimānaṃ navam udvedi catuḥstambhapratiṣṭam // tatrainaṃ hemakumbheṣu saṃbhṛtais tīrthavāribhiḥ upatasthuḥ prakṛtayo bhadrapīṭh opaveśitam // d: (a^ niveśitam V n ) nadadhbiḥ snigdhagambhīraṃ tūryair āhatapuṣkaraiḥ anvamīyata kalyāṇaṃ tasyāvicchinnasaṃtat i // d: ( eḥ V) dūrvāyavāṅkuraplakṣa -tvagabhinnapuṭottarān jñātivṛddh aiḥ prayuktān sa bheje nīrājanāvidhīn // c: ( a^ V p ) purohitapurogās taṃ jiṣṇuṃ jaitrair atharvabhiḥ upacakramire pūrvam abhiṣektuṃ dvijātayaḥ // a: ( te C t ) tasyaughamahatī mūrdhni nipatantī vyarocata saśabdam abhiṣekaśrīr gaṅgeva tripuradviṣaḥ // b: ( vyarājata C) stūyamānaḥ kṣaṇe tasminn alakṣyata sa bandibhiḥ pra vṛddha iva prajanyaḥ cātakair abhinanditaḥ // c: ( ^vṛṣṭa V) d: ( sāraṅgair ct) tasya san mantrapūtābhiḥ snānam adbhiḥ pratīcchataḥ vavṛdhe vaidyutasyāgner vṛṣṭisekād iva dyutiḥ // a: ( tan^ J) sa tāvad abhiṣekānte snātakebhyo dadau vasu yāv at teṣāṃ samāpyeran yajñāḥ paryāptadakṣiṇāḥ // c: ( ad eṣāṃ C t )( at''; aiṣaṃ ct) te prītamanasas tasmai yām āśiṣam ud īrayan sā tasya karmanirvṛttair dūraṃ paścātkṛtā phalaiḥ // b: ( airayan ct) bandhacchedaṃ sa baddhānāṃ vadhārhāṇām avadhyatām dhuryāṇāṃ ca dhuro mokṣam adohaṃ cādiṣad gavām // krīḍāpatatriṇo 'py asya pañjarasthāḥ śukādayaḥ labdhamokṣās tadādeśād yatheṣṭagatayo 'bhavan // tataḥ kakṣā ntaranyastaṃ gajadantāsanaṃ śuc i sottaracchadam adhyāsta nepathyagrahaṇāya saḥ // a: ( kakṣyā^ ct) b: ( iḥ Ns 1 ) taṃ dhūpāśyānakeśāntaṃ toyanirṇiktapāṇayaḥ ākalpasādhanais tais tair upaseduḥ prasādh akāḥ // d: ( ikāḥ V n ) te'; sya muktāguṇ onnaddhaṃ maulim antargata srajam pratyūpuḥ padmarāgeṇa prabhāmaṇḍalaśobhinā // a: ( tasya V) a: (^ ānaddhaṃ V) b: ( abhyantara^ C V) candanenāṅgarāgaṃ ca mṛganābhisugandhinā samāpayya tataś cakruḥ pattraṃ vinyastarocanam // āmuktābharaṇaḥ sragvī haṃsa cihna dukūlavān āsīd atiśayaprekṣyaḥ sa rājyaśrīvadhūvaraḥ // b: ( ^citra^ C) nepathyadarśinaś chāyā tasyādarśe hiraṇmaye virarāj odite sūrye merau kalpataror iva // c: (a nave C V) sa rājakakudavyagra -pāṇibhiḥ pārśvavaribhiḥ yayāv udīritālokaḥ sudharmānavamāṃ sabhām // vitānasahitaṃ tatra bheje paitṛkam āsanam cūḍāmaṇibhir udghṛṣṭa -pādapīṭhaṃ mahī kṣitām // d: ( ^bhujām V) śuśubhe tena cākrāntaṃ maṅgalāyatanaṃ mahat śrīvatsalakṣaṇaṃ vakṣaḥ kaustubheneva k ai śavam // d: ( e V n ) babhau bhūyaḥ kumāratvād ādhirājyam avāpya saḥ rekhā bhāvād upārūḍhaḥ sāmagryam iva candramāḥ // b: ( adhirājyam C J M V) c: ( lekhā^ C) prasannamukharāgaṃ taṃ smitapūrvābhibhāṣ iṇam mūrtimantam amanyanta viśvāsam anujīvinaḥ // b: ( aṇam V) sa puraṃ puruhūtaśrīḥ kalpadrumanibhadhvaj ām kramamāṇaś cakāra dyāṃ nāgenairāvataujasā // b: ( am V n ) tasyaikasyocchritaṃ chattraṃ mūrdhni tenāmalatviṣā pūrvarājaviyog auṣmyaṃ kṛtsnasya jagato hṛtam // c: ( ^oṣmā C) d: ( hatam S)( hṛtaḥ C) dhūmād agneḥ śikh āḥ paścād udayād aṃśavo raveḥ so 'tītya tejas āṃ vṛttiṃ samam evotthito guṇaiḥ // a: ( ā C V) c: ( ā V n ) taṃ prītiviśadair netrair anvayuḥ paurayoṣitaḥ śaratprasannair jyotirbhir vibhāvarya iv a dhruvam // d: ( ^oḍupam C V tp ) ayodhyādevatāś cainaṃ praśastāyatanārcitāḥ anudadhyur anudhyeyaṃ sāṃnidhyaiḥ pratimāgataiḥ // yāvan nāśyāyate vedir abhiṣekajal ā plutā tāvad evāsya velāntaṃ pratāpaḥ prāpa duḥsahaḥ // b: ( ^a^ V n ) vasiṣṭhasya guror mantrāḥ sāyakās tasya dhanvinaḥ kiṃ tat sādhyaṃ yad ubhaye sādhayeyur na saṃgatāḥ // sa dharmasthasakhaḥ śaśvad arthipratyarthināṃ svayam dadarśa saṃśaya cchedyān vyavahārān atandritaḥ // c: ( ^cchedān V) tataḥ param abhivyaktā -saumanasyaniveditaiḥ yuyoja pākābhimukhair bhṛtyān vijñāpanāphalaiḥ // prajās tadguruṇā nadyo nabhaseva vivardhitāḥ tasmiṃs tu bhūyasīṃ vṛddhiṃ nabhasye tā ivāyayuḥ // yad uvāca na tan mithyā yad dadau na jahāra tat so 'bhūd bhagnavrataḥ śatrūn uddhṛtya pratiropayan // d: ( utkhāya V) vayorūpavibhūtīnām ekaikaṃ madakāraṇam tāni tasmin samastāni na tasy otsiṣic e manaḥ // c: ( sametāni C) d: ( cāsy' C S V) d: ( ur C V) itthaṃ janitarāgāsu prakṛtiṣv anuvāsaram akṣobhyaḥ sa navo 'py āsīd dṛḍhamūla iva drumaḥ // anityāḥ śatravo bāhyā viprakṛṣṭāś ca te yataḥ ataḥ so 'bhyantarān nityān ṣaṭ pūrvam ajayad ripūn // b: ( sadā V n ) prasād ābhimukhe tasmiṃś capalāpi svabhāvataḥ nikaṣe hema rekh eva śrīr āsīd anapāyinī // a: ( ^a-sumukhe C V) c: ( ^lekh'' C T V) kātaryaṃ kevalā nītiḥ śauryaṃ śvāpadaceṣṭitam ataḥ siddhiṃ sametābhyām ubhābhyām anviyeṣa saḥ // na tasya maṇḍale rājñ o nyastapraṇidhidīdhiteḥ adṛṣṭam abhavat kiṃcid vyabhrasyeva vivasvataḥ // a: ( āṃ C t ) rātriṃdivavibhāg eṣu yad ādiṣṭaṃ mahīkṣitām tat siṣeve niyogena sa vikalpaparāṅmukhaḥ // a: ( ena C t V) mantraḥ pratidinaṃ tasya babhūva saha mantribhiḥ sa jātu sevyamāno 'pi guptadvāro na sūcyate // pareṣu sveṣu ca kṣiptair avijñātaparasparaiḥ so 'pasarpair jajāgāra yathākālaṃ svapann api // a: ( ni^ S)( vi^ C) durgāṇi durgrhāṇy āsaṃs tasya roddhur api dviṣām na hi siṃho gajāskandī bhayād giriguhāśayaḥ // bahvyamukhyāḥ samārambhāḥ pratyavekṣyā niratyayāḥ garbhaśālisadharmāṇas tasya gūḍhaṃ vi pecire // b: ( pratyavekṣā^ C) d: ( ^phelire C) apathena pravavṛte na jātūpacito 'pi saḥ vṛddhau nadīmukhen aiva prasthānaṃ lavaṇāmbhasaḥ // a: ( pravṛttena V t ) c: ( eva V) d: ( hi saritpateḥ C) kāmaṃ pratkṛtivairāgyaṃ sadyaḥ śamayituṃ kṣamaḥ yasya kāryaḥ pratīkāraḥ sa tan naiv odapādayat // b: ( satyaṃ T) d: ( opadāayet C S t ) śakeṣv evābhavad yātrā tasya śaktimataḥ sataḥ samīraṇasahāyo 'pi nāmbhaḥprārthī davānalaḥ // na dharmam arthakāmābhyāṃ babādhe na ca tena tau nārthaṃ kāmena kāmaṃ vā so 'rthena sadṛśas triṣu // c: ( ca V n ) hīnāny anupakartḥṇi pravṛddhāni vikurvate tena madhyamaśaktīni mitrāṇi shtāpitāny ataḥ // parātmanoḥ paricchidya śaktyādīnāṃ balābalam yayāv ebhir baliṣṭhaś cet parasmād āsta so 'nyathā // c: ( arīn ba^ C) c: ( ariṃ viśiṣṭaś V) koś en āśrayaṇīyatvam iti tasyārthasaṃgrahaḥ ambugarbho hi jīmūtaś cātakair abhi nandyate // a: ( ^ād ā^ V) d: ( ^gamyate C V) parakarmāpahaḥ so 'bhūd udyataḥ sveṣu karmasu āvṛṇod ātmano randhraṃ randhr eṣu praharan ripūn // d: ( e ca V n ) d: ( prāharad V n ) d: ( dviṣaḥ C)( dviṣām V) pitrā saṃvardhito nityaṃ kṛtāstraḥ sāṃparāyikaḥ tasya daṇḍavato daṇḍaḥ svadehān na vyaśiṣyata // sarpasyeva śiroratnaṃ nāsya śaktitrayaṃ paraḥ sa cakarṣa para smāt tad ayaskānta ivāyasam // c: ( ^sthaṃ C) vāpīṣv iva sravantīṣu vaneṣūpavaneṣv iva sārthāḥ svairaṃ svakīyeṣu cerur veśmasv ivādriṣu // c: ( tadīyeṣu C V) tapo rakṣan sa vighnebhyas taskarebhyaś ca saṃpadaḥ yathāsvam āśramaiś cakre varṇair api ṣaḍsaṃśabhāk // d: ( iva C t V) khanibhiḥ suṣuve ratnaṃ kṣetraiḥ sasyaṃ vanair gajān dideśa vetanaṃ tasmai rakṣāsadṛśam eva bhūḥ // c: ( cetanaṃ S) sa guṇānāṃ balānāṃ ca ṣaṇṇāṃ ṣaṇmukhavikramaḥ babhūva viniyogajñaḥ sādhanīyeṣu vastuṣu // iti kramāt prayuñjāno rāja nītiṃ caturvidhām ā tīrthād apratīghātaṃ sa tasyāḥ phalam ānaśe // b: ( daṇḍa^ C V) kūṭayuddhavidhijñe 'pi tasmin sanmārgayodhini bheje 'bhisārikāvṛttiṃ jayaśrīr vīra gāminī // d: ( ^kāminī C V) prāyaḥ pratāpabhagnatvād arīṇāṃ tasya durlabhaḥ raṇo gandhavipasyeva gandha bhinn ānyadantinaḥ // d: ( ^bhagn'^ C V) pravṛddh au hīyate candraḥ samudro 'pi tathāvidhaḥ sa tu tasama vṛddhiś ca na cābhūt tāv iva kṣay ī // a: ( o C M v V Cm) c: ( ^vṛttiś V n ) d: ( yayau V t ) d: ( am V t ) santas tasyābhigamanād atyarthaṃ mahataḥ kṛṣāḥ udadher iva jīmūtāḥ prāpur dātṛtvam arthin aḥ // d: ( ām V) stūyamānaḥ sa jihrāya stutyam eva samācaran tathāpi vavṛdhe tasya tatkāridveṣino yaśaḥ // c: ( paprathe C V) duritaṃ darśan ena ghnaṃs tattvārthena nudaṃs tamaḥ prajāḥ svatantrayāṃ cakre śaśvat sūrya ivoditaḥ // a: ( e nighnaṃs V p ) c: ( vitamasaś V) indor agatayaḥ padme sūryasya kumude 'ṃśavaḥ guṇās tasya vipakṣe 'pi guṇino lebhire 'ntaram // parābhisaṃdhānaparaṃ yady apy asya viceṣṭitam jigīṣor aśvamedhāya dharmyam eva babhūva tat // b: ( yad V t ) d: ( dharmam V n ) evam udyan prabhāveṇa śāstgranirdiṣṭavartmanā vṛṣeva devo devānāṃ rājñāṃ rājā babhūva saḥ // d: ( rājā rājñāṃ S V) pañcamaṃ lokapālānāṃ tam ūcuḥ sāmya yogataḥ bhūtānāṃ mahatām ṣaṣṭham aṣṭamaṃ kulabhūbhṛtām // b: ( ūcuḥ sādharmya^ Ns 1 S c ct) dūrāpavarjitacchattrais tasyājñāṃ śāsanārpitām dadhuḥ śirobhir bhūpālā devaḥ pauraṃdarīm iva // d: ( śeṣaṃ V n ) ṛtvijaḥ sa tathānarca dakṣiṇābhir mahākratau yathā sādhāraṇībhūtaṃ nāmāsya dhanadasya ca // indrād vṛṣṭir niyamitagadodrekavṛttir yamo 'bhūd yādonāthaḥ śivajalapathaḥ karmaṇe naucarāṇām pūrvāpekṣī tadanu vidadhe kośavṛddhiṃ kuberas tasmin daṇḍopanatacaritaṃ bhejire lokapālāḥ // sa naiṣadhasy ārtha pateḥ sutāyām utpādayām āsa niṣiddhaśatruḥ anūnasāraṃ niṣadhān nag endrāt putraṃ yam āhur niṣadhākhyam eva // a: ( ādhi^ Sk) c: ( nar'^ Sk) tenoru vīryeṇa pitā prajāyai kalpiṣyamāṇena nananda yūnā su vṛṣtiyogād iva jīvalokaḥ sasyena saṃpattiphal ātmakena // a: ( ^kāryeṇa V n ) b: ( kariṣyamāṇena V n ) b: ( tutoṣa C) c: ( sad^ V n ) d: ( ^onmukhena J M Ns) śabdādi nirviśya sukhaṃ cirāya tasmin pratiṣṭhāpitarājaśabdaḥ kaumudvateyaḥ kumudāvadātair dyām arjitāṃ karmabhir āruroha // pautraḥ kuśasyāpi kuśeśay ākṣaḥ sasāgarāṃ sāgaradhīracetāḥ ekātapoatrāṃ bhuvam ekavīraḥ purārgalādīrghabhujo bubhoja // a: ( ^ākhyaḥ C t ) tasyānalaujās tanayas tadante vaṃśaśriyaṃ prāpa nalābhidhānaḥ yo naḍvalānīva gajaḥ pareṣāṃ balāny amṛdnān nalinābhavaktraḥ // nabhaścarair gītayaśyāmatanuṃ tanūjam nabhastalaśyāmatanuṃ tanūjam khyātaṃ nabhaḥśabdamayena nāmnā kāntaṃ nabhomāsam iva prajānām // tasmai viṣrjyottarakosalānāṃ dharmottaras tat prabhave prabhutvam mṛgair ajaryaṃ jaraspodaiṣṭam adehabandhāya punar babandha // a: ( tasmin V n ) b: ( sa pra^ S c )( tat^prabhavaḥ V n ) d: ( mano V n ) tena dvipānām iva puṇḍarīko rājñām ajayyo 'jani puṇḍarīkaḥ śānte pitary āhṛtapuṇḍarīk ā yaṃ puṇḍarīkākṣam iv āśritā śrīḥ // c: ( aṃ V n ) d: (iva śritā ct) sa kṣemadhanvānam amoghadhanvā putraṃ prajākṣemavidhānadakṣam kṣmāṃ lambhayitvā kṣamayopapannaṃ vane tapaḥ kṣāntataraś cacāra // d: ( kṣāma^tanuś C V n ) anīkinīnāṃ samare 'grayāyī tasyāpi devapratimaḥ suto 'bhūt vyaśrūyatānīkapadāvasānaṃ devādi nāma tridive 'pi yasya // pitā samārādhanatatpareṇa putreṇa putrī sa yathaiva tena putras tathaiv ādhika vatsalena sa tena pitrā pitṛmān babhūva // c: ( ātmaja^ ct) pūrvas tayor ātmasame ciroḍhām ātmodbhave varṇacatuṣṭayasya dhuraṃ nidhāyaikanidhir guṇānām jagāma yajvā yajamānalokam // vaśī sutas tasya vaśaṃvadatvāt sveṣām ivāsīd dviṣatām apīṣṭaḥ sakṛd (?) vivignān api hi prayuktaṃ mādhuryam īṣṭe hariṇān grahītum // ahīnagur nāma sa gāṃ samagrām ahīnabāhudraviṇaḥ śaśāsa yo hīna saṃsargaparāṅmukhatvād mādhuryam īṣṭe hariṇān grahītum // c: ( 'hīna^ C t ) guroḥ sa cānantaram antarjñaḥ puṃsāṃ pumān ādya ivāvatīrṇaḥ upakramair askhalitaiś caturbhiś caturdigīśaś caturo babhūva // tasmin prayāte paralokayātrāṃ jetary arīṇāṃ tanayaṃ tadīyam uccaiḥśirastvāj jitapāriyātraṃ lakṣmīḥ siṣeve kila pāriyātram // b: ( yātari T V n ) tasyābhavat sūnur udāraśīlaḥ śilaḥ śilāpaṭṭaviśālavakṣāḥ jitāripakṣo 'pi śilīmukhair yaḥ śālīnatām avrajad īḍyamānaḥ // b: ( śalaḥ Ar) d: ( āvrajad Ar) tam ātmasaṃpannam aninditātmā kṛtvā yuvānaṃ yuvarājam eva sukhāni so 'bhuṅkta sukh oparodhi vṛttaṃ hi rājñām uparuddhavṛttam // b: ( 'yuvānaṃ V n ) c: ( a^prarodhi V n ) d: ( vārttaṃ V n ) taṃ rāgabandhiṣv avitṛptam eva bhogeṣu saubhāgyaviśeṣabhogyam vilāsinīnām aratikṣamāpi jarā vṛthā matsariṇī jahāra // unnābha ity udagtasnāmadheyas tasyāyathārthonnatanābhhirandhraḥ suto 'bhavat paṅkajanābhakalpaḥ kṛtsnasya nābhir nṛpamaṇḍalasya // c: ( āsīt sutaḥ C V n ) tataḥ paraṃ vajradharaprabhāvas tadātmajaḥ saṃyati vajraghoṣaḥ babhūva vajrākarabhuṣaṇāyāḥ patiḥ pṛthivyāḥ kila vajranābhaḥ // tasmin gate dyāṃ sukṛtopalabdhāṃ tatsaṃbhavaṃ śaṅkhaṇam arṇavāntā utkhātaśatruṃ vasudhopatasthe ratnopahārair uditaiḥ khanibhyaḥ // tasyāvasāne haridaśvadhāmā pitryaṃ prapede padam aśvirūpaḥ velātaṭeṣūṣitasainikāśvaṃ purāvido yaṃ dhyuṣitāśvam āhuḥ // d: ( vyuṣitāśvam ct) ārādhya viśveśvaram īśvareṇa tena kṣiter viśva saho 'dhi jajñe pātuṃ saho viśva sakhaḥ samagrāṃ viśvaṃbharām ātmajamūrtir ātmā // b: ( ^samo V n ) c: ( ^sahaḥ V n ) b: ( vi^ ct) aṃśe hiraṇyākśaripoḥ sa jāte hiraṇyanābhe tanaye nayajñaḥ dviṣām asahyaḥ sutarāṃ tarūṇāṃ hiraṇyaretā sānilo 'bhūt // pitā pitḥṇām anṛṇas tam ante vayasy anantāni sukhāni lipsuḥ rājānam ājānuvilambibāhuṃ kṛtvā kṛtī valkalavān babhūva // kausalya ity uttarakosalānāṃ patyuḥ pataṃgānvayabhūṣaṇasya tasyaurasaḥ somasutaḥ suto 'bhūn netrotsavaḥ soma iva dvitīyaḥ // kausalya ity uttarakosalānāṃ sa brahmabhūy aṃ gatim ājagāma brahmiṣṭham ādhāya nije 'dhikāre brahmiṣṭham eva svatanuprasūtam // b: ( āṃ C V n ) yaśobhir ābrahma sabhaṃ prakāśaḥ samyag mahīṃ śāsati śāsanāṅkām prajāś ciraṃ suprajasi prajeśe nanandur ānandajalāvilākṣyaḥ // a: ( ^padaṃ V n ) pātrīkṛtātmā gurusevanena spṛṣṭ ākṛtiḥ pattrarathendraketoḥ taṃ putriṇ āṃ puṣkarapattranetraḥ putraḥ samāropayad agrasaṃkhyām // b: ( spast'^ ct T) c: ( aṃ C t ) vaṃśasthitiṃ vaṃśakareṇa tena saṃbhāvya bhāvī sa sakhā maghonaḥ upa spṛṣan sparśanivṛttalaulyas tripuṣkareṣu tridaśatvam āpa // c: ( apa^ V n ) d: ( triṣu śāntim V n ) tasya prabhānirjita puṣpa-rāgaṃ pauṣyaṃ tithau puṣyam asūta patnī yasminn apuṣyann udite samagrāṃ puṣṭiṃ janāḥ puṣya iva dvitīye // a: ( ^padma^ V n ) ( ^puṣpabāṇaṃ C) b: ( puṣpam V n ) c: ( tasminn ct) d: ( puṣpa V n ) mahīṃ mahecchaḥ parikīrya sūnau manīṣiṇe jaiminaye 'rpitātmā tasmāt sayogād adhigamya yogam ajanmane 'kalpata janmabhīruḥ // c: ( sa yogyād C) tataḥ paraṃ tatprabhav aḥ prapede dhruvopamey o dhruvasaṃdh ir urv īm yasminn abhūj jyāyasi satyasaṃdhe saṃdhir dhruvaḥ saṃnamatām arīṇām // a: ( aṃ V n ) b: ( am V n ) b: ( im V n ) b: ( ī V n ) d: ( nṛpāṇām V n ) sute śiśāv eva sudarśanākhye darśātyayendupriyadarśane saḥ mṛgāyatākṣo mṛgayāvihārī siṃhād avāpad vipadaṃ nṛsiṃhaḥ // svargāminas tasya tam aikamatyād amātyavargaḥ kulatantum ekam anāthadīnāḥ prakṛtīr avekṣya sāketanāthaṃ vidhivac cakāra // a: ( ekamatyā[ḥ] V n ) vavendunā tan nabhasopameyaṃ śāvaikasiṃhena ca kānanena raghoḥ kulaṃ ku ḍ mala paṅkajena toyena cāprauṣhanarendram āsīt // c: ( ṭ C P) c: ( ^puṣkareṇa ct) lokena bhāvī pitur eva tulyaḥ saṃbhāvito mauli parigrahāt saḥ dṛṣṭo hi vṛṇvan kalabhapramāṇo 'py āśāḥ purovātam avāpya meghaḥ // b: ( maula^ V n ) taṃ rājavīthyām adhihasti yāntam ādhoraṇālambit am agryaveṣam ṣaḍvarṣadeśiyam api prabhutvāt praikṣanta paurāḥ pitṛgauraveṇa // a: ( atihastayantam V n ) ( adhihasti yantam C) b: ( a^ [ ^madhyadeśam C][ ^pūrvakāyam V n ]) kāmaṃ na so 'kalpata paitṛkasya siṃhāsanasya pratipūraṇāya tejomahimnā punar āvṛtātmā tad vyāpa cāmīkarapiñjareṇa // c: ( āvitānaṃ V n ) tasmād adhaḥ kiṃcid ivāvatīrṇāv asaṃspṛśantau tapanīyapīṭham sālaktakau bhūpatayaḥ prasiddhair vavandire maulibhir asya pādau // maṇau mahānīla iti prabhāvād alpapramāṇe 'pi yathā na mithyā śabdo mahārāja iti pratītas tathaiva tasmin yuyuje 'rbhake 'pi // c: ( prayuktas C)( prasiddhaḥ V n ) paryantasaṃcāritacāmarasya kapolalolobhayakākapakṣat tasyānanād uccarito vivādaś cakshāla velāsv api nārṇavānām // nir vṛttajāmbūnadapaṭṭa śobhe nyastaṃ lalāṭe tilakaṃ dadhānaḥ tenaiva śūnyāny arisundarīṇāṃ mukhāni sa smeramukhaś cakāra // a: ( ni^ V n ) a: ( ^bandhe C N P V n ) śirīṣapuṣp ādhika saukumāryaḥ khedaṃ sa yāyād api śrutavṛddhayogāt nitāntagurvīm api cānu bhāvād dhuraṃ dharitryā bibharāṃ babhūva // a: ( ^opama^ V n ) b: ( atha V n ) c: ( so 'nu^ ct) d: ( cakāra V n ) nyastākṣarām akṣarabhūmikāyāṃ kārtsnyena gṛhṇāti lipiṃ na yāvat sarvāṇi tāvac ch rutavṛddhayogāt phalāny upāyuṅkta sa daṇḍanīteḥ // c: ( tāvat phalāni ś^ C V n ) d: ( sarvāṇy C)( pakvāny V n ) urasy aparyāpta bhāgā prauḍhībhaviṣyantam udīkṣamāṇā saṃjātalajjeva tam ātapatra -chhāyāchalenopajugūha lakṣmīḥ // a: ( ^bhogāt V n ) anaśnuvānena yugopamānam abaddha maurvīkiṇalāñchanena aspṛṣṭakhaḍgatsaruṇāpi cāsīd rakṣāvatī tasya bhujena bhūmiḥ // b: ( alabdha^ Sk) na kevalaṃ gacchati tasya kāle yayuḥ śarīrāvayavā vivṛddhim vaṃśyā guṇāḥ khalv api lokakāntāḥ prārambhasūkṣmāḥ prathimānam āpuḥ // sa pūrvajanmāntaradṛṣṭapārāḥ smarann ivākleśakaro gurūṇām tisras trivargādhigamasya mūlaṃ jagrāha vidyāḥ prakṛtīś ca pitryāḥ // vy ūhya sthitaḥ kiṃcid ivottarārdham unnaddhacūḍo 'ñcitasvyajānuḥ ākarṇam ākṛṣṭasabānadhanvā vyarocat'; āst e sa vinīyamānaḥ // a: ( ^uhya C) d: ( eṣu J M Ns 1 ) atha madhu vanitāṃ netra nirveśanīyaṃ manasijatarupuṣpam rāga bandha pravālam akṛtakavidhi sarvāṅgīṇam ākalpajātaṃ vilasitapadam ādyaṃ yauvanaṃ sa prapede // a: ( ^nirveśa^peyaṃ C T V n ) b: ( ^bandhi^ V n ) pratikṛtiracanābhayo dūti saṃdarśitābhyaḥ samadhikatararūpāḥ śuddhasaṃtānakāmaiḥ adhivividur amātyair āhṛtās tasya yūnaḥ prathamaparigṛhīte śrībhuvau rājakanyāḥ // a: ( dūta^ V n ) agnivarṇam abhiṣicya rāghavaḥ sve pade tanayam agnitejasam śiśriye śrutavatām apaścimaḥ paścime vayasi naimiṣaṃ vaśī // tatra tīrthasalilena dīrghikās talpam antaritabhūmibhiḥ kuśaiḥ saudhavāsam uṭaj ena vi smṛtaḥ saṃcikāya phalaniḥspṛhas tapaḥ // c: ( aiḥ sa V n ) c: ( ^smaran C V n ) labdhapālanavidhau na tatsutaḥ khedam āpa guruṇā hi medinī bhoktum eva bhujanirjitadviṣā na prasādhayitum asya kalpitā // so 'dhikāram abhikaḥ kulocitaṃ kāścana svayam avartayat samāḥ taṃ niveśya saciveṣv ataḥ paraṃ strīvidheyanavayauvano 'bhavat // a: ( adhipaḥ C V n ) c: ( saṃ^ ct T) kāminīsahacarasya kāminas tasya veśmasu mṛdaṅganādiṣu ṛddhimantam adhikarddhir uttaraḥ pūrvam utsavam apohad utsavaḥ // indriyārthapariśūnyam akṣarmaḥ soḍhum ekam api sa kṣaṇātaram antare ca viharan divāniśaṃ na vyapaikṣata samutsukāḥ prajāḥ // c: ( antar eva ct) gauravād yad api jātu mantriṇāṃ darśanaṃ prakṛtikāṅkṣitaṃ dadau tad gavākṣavivarāvalambinā kevalena caraṇena kalpitam // taṃ kṛtapraṇatayo 'nujīvinaḥ komal ātma nakharāga rūṣitam bhejire navadivākarātapa -spṛṣṭapaṅkajatulādhirohaṇam // b: ( ^āṃśu^ C V n ) b: ( ^bhūṣitam C V n ) yuvanonnatavilāsinīstana -kṣobhalolakamalāś ca dīrghikāḥ gūḍhamohanagṛhās tadambubhiḥ sa vyagāhata vigāḍhamanmathaḥ // tatra sekahṛtalocanāñjanair dhautarāgaparipāṭalādharaiḥ aṅganās tam adhikaṃ vyalobhayann arpita prakṛti kāntibhir mukhaiḥ // d: ( ^prakṛta^ J M Ns) ghrāṇakāntamadhugandhakarṣiṇīḥ pānabhūmiracanāḥ priyā sakhaḥ abhy apadyata sa vāsitāsakhaḥ puṣpitāḥ kamalinīr iva dvipaḥ // b: ( ^vṛtaḥ C V n ) c: ( praty^ C) sātirekamada kāraṇaṃ rahas tena dattam abhileṣur aṅganāḥ tābhir apy upahṛtaṃ mukhāsavaṃ so 'pibad bakulatulyadohadaḥ // a: ( ^gandhinaṃ T) aṅkam aṅkaparivartanocite tasya ninyatur aśūnyatām ubhe vallakī ca hṛdayaṃgamasvanā valgu vāg api ca vāmalocanā // d: ( mañju^ C V n ) sa svayaṃ prahatapuṣkaraḥ kṛtī lolamālyavalayo haran manaḥ nartakīr abhinayātilaṅghinīḥ pārśvavartiṣu guruṣv alajjavat // b: ( 'haran V n ) cār u nṛtyavigame ca tanmukhaṃ svedabhinnatilakaṃ pariśramāt premadattavadanāni aḥ manaḥ so 'nv ajīvad amarālakeśvarau // a: ( u^ S) c: ( aṃ V n ) d: ( anv^ V n )( aty^ ct) tasya sāvaraṇa dṛṣṭa saṃdhayaḥ kāmyavastuṣu naveṣu saṅginaḥ vallabhābhir upasṛtya cakrire sāmi bhukta viṣayāḥ samāgamāḥ // a: ( ^dṛṣṭi^ C t ) d: ( ^mukta^ J) aṅgulīkisalayāgratarjanaṃ bhrūvibhaṅgakuṭilaṃ ca vīkṣitam mekhalābhir asakṛc ca bandhanaṃ vañcayan praṇayinīr avāpa saḥ // tena dūti viditaṃ niṣeduṣā pṛṣṭhataḥ suratavārarātriṣu śuśruve priyajanasya kātaraṃ vipralambhapariśaṅkino vacaḥ // a: ( ^gaditaṃ C) laulyam etya gṛhiṇīparigrahān nartakīṣv asulabhāsu tadvapuḥ vartate sma sa kathaṃcid ālikhann aṅgulīkṣaraṇasannavartikaḥ // premagarvitavipakṣamatsarād āyatāc ca madanān mahīkṣitam ninyur utsavavidhicchalena taṃ devya ujjitaruṣaḥ kṛtārthatām // prātar etya paribhogaśobhinā darśanena kṛtakhaṇḍanavyathāḥ prāñjaliḥ praṇayinīḥ prasādayan so 'dunot praṇaya mantharaḥ punaḥ // d: ( grahaṇa^ V n ) svapnakīrtitavipakṣam aṅganāḥ darśanena kṛtakhaṇḍanavyathāḥ pracchadāntagalitāśrubindubhiḥ krodhabhinnavalayair vivartanaiḥ // kḷptapuṣpaśayanāṃl latāgṛhān etya dūtikṛtamārgadarśanaḥ anvabhūt parijanāṅganārataṃ so 'varodhabhayavepathūttaram // nāma vallabhajanasya te mayā prāpya bhāgyam api tasya kāṅkṣ yate lolupaṃ bata mano mameti taṃ gotraviskhalitam ūcur aṅganāḥ // b: ( ate V n ) c: ( nanu J M Ns) cūrṇababhru lulitasragākulaṃ chinnamekhalam alaktakāṅkitam utthitasya śayanaṃ vilāsinas tasya vibhramartatāny apāvṛṇot // sa svayaṃ caraṇarāgam ādadhe yoṣitaṃ na ca tathā samāhitaḥ lobhyamānanayanaḥ ślathāṃśukair mekhalāguṇapadair nitambibhiḥ // b: ( tu C V n ) cumban e vipari vartitādharaṃ hastarodhi raśanāvighaṭṭane vighniteccham api tasya sarvato manmathendhanam abhūd vadhūratam // a: ( eṣu pari^ Pr ŚP Suk) darpaṇeṣu paribhogadarśinīr narmapūrvam anupṛṣṭha saṃsthitaḥ chāyayā smitamanojñayā vadhūr hrīnimīlita mukhīś cakāra saḥ // b: ( ^saṃśrayaḥ C) d: ( ^dṛśaś C V n ) kaṇṭhasaktamṛdubāhubandhanaṃ nyastapādatalam agrapādayoḥ prārthayant a śayanotthitaṃ priyās taṃ niśātyayavisargacumbanam // c: ( i C) prekṣya darpaṇatalstham ātmano rājaveṣam ati śakra śobhinam pipriye sa na tathā yathā yuvā vyaktalakṣm a paribhoga maṇḍanam // b: ( ^śakta^ C) c: ( na sa ct) c: ( yuvā yathā C) d: ( a^ paribhoga^ maṇḍalam S t ) mitrakṛtyam apa diśya pārśvataḥ prasthitaṃ tam anavasthitaṃ priyāḥ vidma he śaṭha palāyanacchalāny añjaseti rurudhuḥ kacagrahaiḥ // a: ( upa^ V n ) c: ( te C V n ) tasya nirdayaratiśramālasāḥ kaṇṭhasūtram apa diśya yoṣitaḥ adhyaśerata bṛhad (?) bhujāntaraṃ pīvarastanavilupta candanam // b: ( ^vidhya V n ) d: ( ^kuṅkuman V n ) saṃgamāya niśi gūḍhacāriṇaṃ cāradūtikathitaṃ pur o gatāḥ vañcayiṣyasi kutas tamovṛt aḥ kāmuketi cakṛṣus tam aṅganāḥ // b: ( o^ ct) c: ( na nas C V n ) c: ( āḥ V n ) yoṣitām uḍupater ivāciṣāṃ sparśanirvṛtim asāv an āpnuvan āruroha kumudākaropamāṃ rātrijāgaraparo divāśayaḥ // b: ( av'^ ct) veṇunā daśanapīḍitādharā vīṇayā nakhapadāṅkit oravaḥ śilapakārya ubhayena vejitās taṃ vijihmanayanā vy alobhayan // b: ( ^orasaḥ C V n ) d: ( ^alokayan C V n ) aṅgasattvavacanāśrayaṃ mithaḥ strīṣu nṛtyam upadhāya darśayan sa prayoganipuṇaiḥ prayoktṛbhiḥ saṃ jagharṣa saha mitrasaṃnidhau // d: ( ^jaharṣa V n ) aṃsalambikuṭajārjunasrajas tasya nīparajasāṅgarāgiṇaḥ prāvṛṣi pramadabarhiṇeṣv abhūt kṛtimādriṣu vihāravibhramaḥ // vigrahāc ca śayane parāṅmukhīr nānunetum abalāḥ sa tatvare ācakāṅkṣa ghanaśabdaviklavās tā vivṛtya viśatīr bhujāntaram // kārttikīṣu savitānaharmyabhāg yāminīṣu lalitāṅganāsakhaḥ anvabhuṅkta surata śram āpah āṃ meghamuktaviśad āṃ sa candrik ām // c: ( ^klam'^ C V n ) c: ( ā [ ḥ ] V n ?) d: ( āḥ V n ) d: ( āḥ V n ) saikataṃ ca sarayūṃ vivṛṇvatīṃ śroṇibimbam iva haṃsamekhal am svapriyāvilasitānukāriṇīṃ saudhajālvivarair vyalokayat // b: ( ām C t V n ) marmarair aguru dhūpagandhibhir vyaktahemarśanais tam ekataḥ jahrur ā grathanamokṣalolupaṃ haimanair nivsanaiḥ sumadhyamāḥ // a: ( ^dhūma^dhūpitaiḥ V n ) c: ( ud^ C) arpitastimitadīpadṛṣṭayo garbhaveśmasu nivātakukṣiṣu tasya sarvasuratāntarakṣamāḥ sākṣitāṃ śiśirarātrayo yayuḥ // dakṣiṇena pavanena saṃbhṛtaṃ prekṣya cūtakusumaṃ sapallavam anvanaiṣur ava dhūta vigrahās taṃ durutsahaviyogam aṅganāḥ // c: ( ^kīrṇa^ C V n ) tāḥ svam aṅkam adhiropya dolayā preṅkhayan parijan āpaviddhayā muktarajju nibiḍaṃ bhayacchalāt kaṇṭhabandhanam avāpa bāhubhiḥ // b: ( preṣayan V n ) b: (a^ prabaddhayā V n ) taṃ payodhara niṣakta candanair mauktikagrathitacārubhūṣaṇaiḥ grīṣmaveṣavidhibhiḥ siṣevire śroṇilambimaṇimekhal āḥ priyāḥ // a: ( ^niṣikta^ ct) d: ( aiḥ ct S c ) yat sa bhagna sahakāram āsavaṃ raktapāṭalasamāgamaṃ papau tena tasya madhunirgamāt kṛśaś cittayonir abhavat punarnavaḥ // a: ( lagna^ ct) evam indriyasukhāni nirviśann anyakāryavimukhaḥ sa pārthivaḥ ātmalakṣaṇaniveditān ṛtūn atyavāhayad anaṅga vāhitaḥ // d: ( ^mohitaḥ C V n ) taṃ pramattam api na prabhāvataḥ śekur ākramitum anyapārthivāḥ āmayas tu ratirāgasaṃbhavo dakṣaśāpa iva candram akṣiṇot // dṛṣṭadoṣam api tan na so 'tyajat saṅgavastu bhiṣajām anāśravaḥ svādubhis tu viṣayair hṛtas tato duḥkham indriyagaṇo nivāryate // b: ( anāśrayam V n ) c: ( ca V n ) d: ( hi vāryate S V n ) tasya pāṇḍuvadanālpabhūṣaṇā sāvalambagamanā mṛdusvanā yakṣmaṇāpi parihānir āyayau kāmayānasamavasthayā tulām // c: ( 'ṅga^ C) c: ( rājayakṣma^ ct) vyoma paścimakalāsthitendu vā paṅkaśeṣam iva gharmapalvalam rājñi tatkulam abhūt kṣayāture vāmanārcir iva dīpabhājanam // a: ( ^vat V n ) bāḍham eṣu divaseṣu karma sādhayati putrajanmane ity adarśitarujo 'sya mantriṇaḥ śaśvad ūcur aghaśaṅkinīḥ prajāḥ // a: ( gūḍham C V n ) a: ( eṣa ct) sa tv anekavanitāsakho 'pi san pāvanīm anavalokya saṃtatim vaidyayatnaparibhāvinaṃ gadaṃ na pradīpa iva vāyum atyagāt // taṃ gṛhopavana eva saṃgatāḥ paścimakratuvidā purodhasā rogaśāntim apa diśya mantriṇaḥ saṃbhṛte śikhini gūḍham ādadhuḥ // c: ( upa^ V n ) taiḥ kṛtaprakṛtimukhyasaṃgrahair āśu tasya sahadharmacāriṇī sādh u dṛṣṭaśubhagarbhalakṣaṇā pratyapadyata narādhipaśriyam // c: ( u^ C S) tasyās tathāvidhanarendravipattiśokād uṣṇair vilocanajalaiḥ prathamābhitaptaḥ nirvāpitaḥ kanakakumbhamukh ojjhitena vaṃśābhiṣeka vidhinā śiśireṇa garbhaḥ // c: ( ^ostthitena V n ) d: ( vaṃy'^ C) d: ( ^payasā C V n ) taṃ bhāvāya prasavasamayākāṅkṣiṇīnāṃ prajānām antargūḍhaṃ kṣitir iva babhau bījamuṣṭiṃ dadhānā maulaiḥ sārdhaṃ sthavirasacivair hema siṃhāsanasthā rājñī rājyaṃ vidhivad aśiṣad bhartur avyāhatājñā // a: ( bhāvārthaṃ J M Ns)( bhūtyarthaṃ C V n ) b: ( nabho^ ct) c: ( haima^ C) ADDITIONAL VERSES (KṢEPAKA) ākīryamāṇam āsanna -vidhibhiḥ samidāharaiḥ vaikhānasair adṛśyāgni -pratyudgamanavṛttibhiḥ // imāṃ devīm ṛtusnātāṃ smṛtvā sapadi satvaraḥ pradakṣiṇakriyātītas tasyāḥ kopam ajījanaḥ // b: ( śrutvā ) d: ( tasyāṃ tvaṃ sādhu nācaraḥ ) tāmralalāṭajāṃ rekhāṃ bibhratī sāsitetarām saṃdhyā prātipadeneva pratibhinnā himāṃśunā // a: ( lekhāṃ ) d: ( dyuti^bhinnā ) gāndharvam astraṃ tad itaḥ pratīccha prayogasaṃhāravibhaktamantram saṃdhyā prātipadeneva na cārihiṃsā vijayaḥ svahaste // nidrāvaśaṃ tvayi gate śaśinā kathaṃcid ātmānam ānana rucā bhavato vi yujya lakṣmīr vibhātasamaye 'pi hi darśanena paryutsukā praṇay inī niśi khaṇḍiteva // b: ( ^rucir ) b: ( ^nodya ) c: ( priya^ ) d: ( anī ) mandaṃ vivāti himasaṃbhṛtaśītabhāvaḥ saṃsṛjyate sarasijair aruṇāṃśubhinnaiḥ saurabhyam īpsur iva te mukhamārutasya yan no guṇān prati niśāpariṇāmavāyuḥ // c: ( āptum ) iti sa vihata nidras talpam alpetar āṃśaḥ suragaja iva gaṅgāsaikataṃ supratīkaḥ parijanavanitānāṃ pādayor vyāpṛtānāṃ valayamaṇividiṣṭaṃ pracchadāntaṃ mumoca // a: ( vigata^ ) a: ( ^āśaḥ ) sa tatra mañceṣu vimānakalpeṣv ākalpasaṃmūrchitarūpaśobhān siṃhāsanasthān nṛpatīn apaśyat yūpān praśastān iva haimaved īn // c: ( dadarśa ) d: ( īḥ ) yadā yadā rājakumārikāsau na pūrvapūrvaṃ ganayāṃ cakāra tadā tadā nāmitarepharekhām āśālatā pallavinī babhūva // lalāṭabaddhabhṛkuṭītaraṅgais tanutyajāṃ dantanipīḍitoṣṭhaiḥ ātastare bhallanikṛttakaṇṭhair huṃkāragarbhair dviṣatāṃ śirobhiḥ // atha vīkṣya guṇaiḥ pratiṣṭhitaṃ prakṛtiṣv ātmajam ābhigamikaiḥ padavīṃ pariṇāma deśinīṃ raghur ādatta vanāntagāminīm // c: ( ^deśitāṃ ) namas trimūrtaye tubhyaṃ guṇatrayavibhāgāya prāk sṛṣṭe[ḥ] kevalātmane paścād bhad[r]am upeyuṣe // te 'pi tūrṇam avagamya śāmbhavam āsamāharaṇakarmatatparāḥ svāṃ sakṣiptatikarkaśaṃ hi tac cikṣipur daśāarathātmajāgrataḥ // nistriṃśakalpasya nidher jalānām eṣā tamāladruma rāja nīlā dūrād arālabhru vibhāti velā kalaṅka rekhā malineva dhārā // b: ( ^rāji^ N v ) d: ( ^rāji^ N v ) pratyāgatau tatra cirapravāsād apaśyatāṃ dāśarathī jananyau kumudvatī śītamarīcilekhe diveva rūpāntaradurvibhāvye // keyaṃ vane lakṣmaṇa lakṣmaṇeti dīnākṣaraṃ roditi yoṣid uccaiḥ āṃ jñātam eṣā janakātmajeti kavir vicintyāntikam ājagāma // tad ākarṇya muner vākyaṃ rāmo rājīvalocanaḥ samaṃ harṣaviṣādābhyāṃ yuyuje nītikovidaḥ // a: ( vacas tasya ) c: ( saha ) d: ( yuktas taṃ prktavān munim ) gaccha lakṣmaṇa śīghraṃ tvaṃ mā bhūd dharmaviparyayaḥ tyāgo vāpi vadho vāpi sādhūnām ubhayaṃ samam // c: ( parityāgo ) tasmād babhūvātha dalābhidhāno dal ānvitaḥ padmadal ābhadṛṣṭiḥ kund āgra danto ripudantisiṃhaḥ patiḥ pṛthivyāḥ kulakair ivenduḥ // b: ( dam^ )( day^ ) b: ( ^ākṣa^ ) b: ( ^dṛṣṭaḥ ) c: ( ^ānta^, ^ābha^ ) c: (^ āvadāto ) c: ( ^āvadātaiś caritair viśuddhaḥ ) hitv ātha bhogāṃs tapasottamena triviṣṭapaṃ prāptavati kṣitīśe tadātmajaḥ sāgaradhīracetāḥ śaśāsa pṛthvīṃ sakalāṃ nṛsomaḥ // a: ( ^opabhogāṃs )