atharvāṇam ṛṣiṃ devaṃ devahayaśirodharam | praṇamya sampravakṣyāmi dantyoṣṭhavidhivistaram || 1.1 || chandasy adhyayane prāpte viduṣām atha dhīmatām | bakāre saṃśayo nityam auṣṭhyaṃ dantyam iti sma ha || 1.2 || tasmāt tadvidhi nirṇaye saṃśayachedanāya ca | muktā dantyā prayojyāma auṣṭhyān vakṣye kramāhitaḥ || 1.3 || bhaparaṃ yatra dṛśyetāniṃgye sparśanaṃ kva cit | auṣṭyaṃ tatra pade dhīro bibhīto bibhratīr yathā || 1.4 || ādyudātte bale bāṇe bila śabde tathaiva ca | samaste 'pi yatra syātām antodātto viśiṣyate || 1.5 || baladābalānugrāhabaladhanvā tathaiva ca | balāsaṃ bāhū ācāryāḥ sarvāsv eva vibhaktiṣu || 1.6 || balī balena barhiś cābalena balīyase | bradhnaḥ kilbiṣaṃ vaḥ ketuḥ kumbaṃ bādhiṣṭa bāliti || 1.7 || bāhuṃ bohi tathā baṃdhur bahubādhe bṛhac ca yat | pibati bruvate caiva yathārthāḥ samprakīrttitāḥ || 1.8 || bastavāsino bāhvaṃkair bāhuvīrye tathaiva ca | bahavaḥ kābavaṃ bāhvor bodha bahve tathaiva ca || 1.9 || tathāa badhnyaṃ tābuvaṃ bahvīr navamaḥ saṃprakīrttitāḥ | ete sarveṣu śabdeṣu prathamasparśyā hi matāḥ || 1.10 || vaibādha devabandhuṃ ca vibaddhas tu vibandhuṣu | dvitīya sparśyo vijñeyo vibabādhe tathaiva ca || 1.11 || bāhau bāhavo bahulaṃ budhnyaṃ baddhkam eva ca | ete sarve bhavanty oṣṭhyā ye noktās te tu dantajāḥ || 1.12 || iti prathamo 'dhyāyaḥ | adharād uttare bhāge bhāgāt prativibhāgaśaḥ | daśanāgreṇa saṃspṛṣṭyo na tu pīḍāsu yojayet || 2.1 || kambalaṃ balbajaṃ bījaṃ libujā baṇmhāṃ asi | biṣkale brahma barjahye śabale bedhiṣe bayaḥ || 2.2 || bahiṣṭhaḥ budhnyaḥ paḍbīśam arbudaṃ badhiras tathā | ābayobinduḥ saṃbiṃbaṃ kāhābām udumbalam || 2.3 || kabru pībasi baṃdhuraṃ kaṃbūkāṃ balinas tathā | kuberaḥ stambajaṃ babhraupabdaiḥ paribedhire || 2.4 || asaṃbādhe nairbādhyena baddhe buddhāni kulbajaṃ | bato batāsi bandhuṃ ca bisaṃ klībaṃ buje bujaḥ || 2.5 || badhāna prābaṃdhāyāś colbaṃ kāberkas tathā | ābedhur ailabaś caivābedhe balhikāni ca || 2.6 || abodhi bārhatsāme ghoṣabuddhā tathaiva ca | baṃdhanaṃ yatra śeṣaṃ syād ābadhe me nidraśanam || 2.7 || alābu bajaḥ bāṇaṃ syād ādyudātto yadā bhavet | brahma śabdaṃ tu sarvārtham auṣṭhyam eva vidur budhāḥ || 2.8 || chubukābdaṣkaye bāle keśabāle tathaiva ca | adhibāle vayaḥ proktaḥ śeṣeṣu parimāṇataḥ || 2.9 || bibhed ādiṣu bhedāś ca pari pūrvaṃ bale tathā | baṃdhu vā siṃdhurapara eteṣāṃ tu balaḥ kva cit || 2.10 || tuchubdaś cubukaś caiva babhūvuś ca babhūvuṣī | ete sarve parityajya bakāronyonya bhakṣana || 2.11 || || iti dvitīyo 'adhyāyaḥ || || dantyoṣṭhavidhiḥ samāptaḥ ||