śivasūtra, prathama unmeṣa caitanyam ātmā // SivS_1.1 // * [<śivasūtravārtika:> * caitanyaṃ citkriyārūpaṃ śivasya paramasya yat || SivSV_1.1:1 || * svātantryam etad evātmā tato 'sau paramaḥ śivaḥ || SivSV_1.1:2 || * athavā ko 'yam ātmeti praṣṭ bodhayituṃ śiśūn || SivSV_1.1:3 || * nātmā deho na ca prāṇo na manaḥ khaṃ na śūnyabhūḥ || SivSV_1.1:4 || * kiṃtu caitanyam evātmety ādiṣṭaṃ parameṣṭhinā || SivSV_1.1:5 || * atha caitanyam evaitad ātmā svābhāvikaṃ vapuḥ || SivSV_1.1:6 || * viśeṣācodanād asya jagataś cety arūpiṇaḥ || SivSV_1.1:7 || * acetyamānaṃ kasyāpi vapuḥ kim api no bhavet || SivSV_1.1:8 || * cetyamānaṃ tu cidrūpatādātmyāc cinmayaṃ bhavet || SivSV_1.1:9 || * evaṃ śivoktayā nītyā jaṅgamasthāvarātmanaḥ || SivSV_1.1:10 || * caitanyam eva viśvasya svarūpaṃ pāramārthikam || SivSV_1.1:11 || * nanv evaṃvidhaviśvasya caitanyaṃ ced vapus tadā || SivSV_1.1:12 || * kathaṃ bandhasya sambandha iti śaṅkāṃ vyapohitum || SivSV_1.1:13 || * praśleṣāśleṣapāṭhābhyāṃ sūtram āha maheśvaraḥ || SivSV_1.1:14 ||] jñānaṃ bandhaḥ // SivS_1.2 // * [<śivasūtravārtika:> * ajñānam iti tatrādyaṃ caitanyasphārarūpiṇi || SivSV_1.2:1 || * ātmany anātmatājñānaṃ jñānaṃ punar anātmani || SivSV_1.2:2 || * dehādāv ātmamānitvaṃ dvayam apy etad āṇavam || SivSV_1.2:3 || * malaṃ svakalpitaṃ svasmin bandhaḥ svecchāvibhāvitaḥ || SivSV_1.2:4 || * kim āṇavamalātmaiva bandho 'yaṃ nety udīryate || SivSV_1.2:5 ||] yonivargaḥ kalāśarīram // SivS_1.3 // * [<śivasūtravārtika:> * yonir bhedaprathāhetur māyā vargas tadutthitaḥ || SivSV_1.3:1 || * kalādikṣitiparyantatattvarāśis tadātmakaḥ || SivSV_1.3:2 || * māyīyākhyaṃ malaṃ tattadbhinnavedyaprathāmayam || SivSV_1.3:3 || * kaleti kāyam āviśya paricchedakarī nṛṇām || SivSV_1.3:4 || * vyāpṛtiḥ puṇyapāpātmā śarīraṃ yasya tat punaḥ || SivSV_1.3:5 || * kārmaṃ ca malam etasmin dvaye bandho 'nuvartate || SivSV_1.3:6 || * īśvarapratyabhijñāyām uktam etan malatrayam || SivSV_1.3:7 || * svātantryahānir bodhasya svātantryasyāpy abodhatā || SivSV_1.3:8 || * dvidhāṇavaṃ malam idaṃ svasvarūpāpahārataḥ || SivSV_1.3:9 || * bhinnavedyaprathātraiva māyīyaṃ janmabhogadam || SivSV_1.3:10 || * kartary abodhe kārmaṃ tu māyāśaktyaiva tat trayam || SivSV_1.3:11 || * ity athaiṣāṃ malānāṃ tu bandhakatvaṃ nirūpyate || SivSV_1.3:12 ||] jñānādhiṣṭhānaṃ mātṛkā // SivS_1.4 // * [<śivasūtravārtika:> * apūrṇam anyatārūpaṃ bhinnavedyaprathātmakam || SivSV_1.4:1 || * śubhāśubhātmakāśeṣakarmasaṃskāravigraham || SivSV_1.4:2 || * trividhaṃ malam uktaṃ yat tad eva jñānam ucyate || SivSV_1.4:3 || * na so 'sti pratyayo loke yaḥ śabdānugamād ṛte || SivSV_1.4:4 || * anuviddham iva jñānaṃ sarvaṃ śabdena gamyate || SivSV_1.4:5 || * ity uktanītyā jñānasya vividhasyāsya mātṛkā || SivSV_1.4:6 || * akārādikṣakārāntapañcāśadvarṇavigrahā || SivSV_1.4:7 || * śivādikṣitiparyantatattvagrāmaprasūtibhūḥ || SivSV_1.4:8 || * karandhracitimadhyasthā brahmapāśāvalambikāḥ || SivSV_1.4:9 || * pīṭheśvaryo mahāghorā mohayanti muhurmuhuḥ || SivSV_1.4:10 || * iti śrītimirodghāṭaproktanītyanusārataḥ || SivSV_1.4:11 || * svarādivargādhiṣṭhātṛmātṛcakrapariṣkṛtā || SivSV_1.4:12 || * apūrṇo 'ham ahaṃ pūrṇo 'haṃ kṛśo 'haṃ kṛśetaraḥ || SivSV_1.4:13 || * iti śabdānuvedhena śokaharṣādikārikā || SivSV_1.4:14 || * adhiṣṭhānam adhiṣṭhātrī tadadhiṣṭhānato nṛṇām || SivSV_1.4:15 || * alabdhāntarmukhasvātmaviśrāntīni nirantaram || SivSV_1.4:16 || * bahirmukhāni jñānāni kathyante bandhahetavaḥ || SivSV_1.4:17 || * athedṛgbandhasambandhapraśamopāya ucyate || SivSV_1.4:18 || * paramopeyaviśrāntisatattvaḥ parameṣṭhinā || SivSV_1.4:19 ||] udyamo bhairavaḥ // SivS_1.5 // * [<śivasūtravārtika:> * yo 'yaṃ vimarśarūpāyāḥ prasarantyāḥ svasaṃvidaḥ || SivSV_1.5:1 || * jhaṭity ucchalanākārapratibhonmajjanātmakaḥ || SivSV_1.5:2 || * udyamo 'ntaḥparispandaḥ pūrṇāhambhāvanātmakaḥ || SivSV_1.5:3 || * sa eva sarvaśaktīnāṃ sāmarasyād aśeṣataḥ || SivSV_1.5:4 || * viśvato bharitatvena vikalpānāṃ vibhedinām || SivSV_1.5:5 || * alaṃ kavalanenāpīty anvarthād eva bhairavaḥ || SivSV_1.5:6 || * athedṛgbhairavāpatter bandhapraśamakāraṇāt || SivSV_1.5:7 || * vyutthānaṃ ca bhavec chāntabhedābhāsam itīryate || SivSV_1.5:8 ||] śakticakrasaṃdhāne viśvasaṃhāraḥ // SivS_1.6 // * [<śivasūtravārtika:> * yo 'yam uktaḥ svasaṃvitter udyamo bhairavātmakaḥ || SivSV_1.6:1 || * asyāsti mahatī śaktir atikrāntakramākramā || SivSV_1.6:2 || * niḥśeṣanijacicchakticakrākramaṇalampaṭā || SivSV_1.6:3 || * riktāriktobhayākārāpy anetadrūpiṇī parā || SivSV_1.6:4 || * yayaiva svātmacidbhittau prameyollāsanāditaḥ || SivSV_1.6:5 || * parapramātṛviśrāntiparyantaspandarūpayā || SivSV_1.6:6 || * sṛṣṭisthitilayānākhyābhāsaśaktiprasāraṇāt || SivSV_1.6:7 || * prapañcaviṣayaṃ cañcatpañcakṛtyaṃ prapañcitam || SivSV_1.6:8 || * tayā prasāritasyāsya śakticakrasya yat punaḥ || SivSV_1.6:9 || * saṃdhānam āntarāmnāyāmnātakramavimarśanam || SivSV_1.6:10 || * tasmin saty asya viśvasya kālāgnyādikalāvadheḥ || SivSV_1.6:11 || * saṃhāraḥ syāt svasaṃvittivahnisadbhāvalakṣaṇaḥ || SivSV_1.6:12 || * evaṃ svasaṃvitkālāgnipluṣṭabhedasya yoginaḥ || SivSV_1.6:13 || * na syāt samādhivyutthānabhedaḥ ko 'pīti kathyate || SivSV_1.6:14 || * jāgratsvapnasuṣuptabhede turyābhogasambhavaḥ || SivSV_1.6:15 || * udyamo bhairava iti proktarūpaṃ sphuradvapuḥ || SivSV_1.6:16 || * turyaṃ nāma paraṃ dhāma tadābhogaś camatkriyā || SivSV_1.6:17 || * bhede 'pi jāgradādīnāṃ yoginas tasya sambhavaḥ || SivSV_1.6:18 || * anusyūtiḥ parānandarūpā syād iti śiṣyate || SivSV_1.6:19 || * jāgradāditrayaṃ sūtratrayeṇa lakṣyate kramāt || SivSV_1.6:20 ||] jñānaṃ jāgrat // SivS_1.7 // svapno vikalpāḥ // SivS_1.8 // aviveko māyā sauṣuptam // SivS_1.9 // * [<śivasūtravārtika:> * jñānaṃ bāhyākṣajaṃ jāgrat sarvasādhāraṇārthakam || SivSV_1.9:1 || * svapnaḥ svātmaiva samprokto vikalpāḥ svātmasambhavāḥ || SivSV_1.9:2 || * aviveko nijākhyātir māyā mohas tadātmakaḥ || SivSV_1.9:3 || * sauṣuptaṃ yoginām etat tritayaṃ dhāraṇādikam || SivSV_1.9:4 || * īśvarapratyabhijñāyāṃ jāgarādy api lakṣitam || SivSV_1.9:5 || * śūnye buddhyādyabhāvātmany ahaṃtākartṛtāpade || SivSV_1.9:6 || * asphuṭārūpasaṃskāramātriṇi jñeyaśūnyatā || SivSV_1.9:7 || * sākṣāṇām āntarī vṛttiḥ prāṇādiprerikā matā || SivSV_1.9:8 || * jīvanākhyāthavā prāṇe 'haṃtā puryaṣṭakātmikā || SivSV_1.9:9 || * tāvan mātrasthitau proktaṃ sauṣuptaṃ pralayopamam || SivSV_1.9:10 || * savedyam apavedyaṃ ca māyāmalayutāyutam || SivSV_1.9:11 || * manomātrapathe 'py akṣaviṣayatvena vibhramāt || SivSV_1.9:12 || * spaṣṭāvabhāsā bhāvānāṃ sṛṣṭiḥ svapnapadaṃ matam || SivSV_1.9:13 || * sarvākṣagocaratvena yā tu bāhyatayā sthirā || SivSV_1.9:14 || * sṛṣṭiḥ sādhāraṇī sarvapramātṇāṃ sa jāgaraḥ || SivSV_1.9:15 || * iti vistarataḥ prokte lokayogyanusārataḥ || SivSV_1.9:16 || * jāgarāditraye 'muṣminn avadhānena jāgrataḥ || SivSV_1.9:17 || * śakticakrānusaṃdhānād viśvasaṃhārakāraṇāt || SivSV_1.9:18 || * turyābhogamayābhedakhyātir akhyātihāriṇī || SivSV_1.9:19 || * sphuraty avirataṃ yasya sa taddhārādhirohataḥ || SivSV_1.9:20 || * turyātītamayaṃ yogī proktacaitanyam āmṛśan || SivSV_1.9:21 ||] tritayabhoktā vīreśaḥ // SivS_1.10 // * [<śivasūtravārtika:> * jāgarāditrayaṃ proktaśakticakrānusaṃdhitaḥ || SivSV_1.10:1 || * turyānandarasāsārāc churitaṃ bhedavarjanāt || SivSV_1.10:2 || * ānandarasanirmagnaṃ paramaṃ vyoma bhāvayan || SivSV_1.10:3 || * tritayasyāsya yo bhoktā camatkartā sa yogirāṭ || SivSV_1.10:4 || * triṣu dhāmasu yad bhogyaṃ bhoktā yaś ca prakīrtitaḥ || SivSV_1.10:5 || * vidyāt tad ubhayaṃ yas tu sa bhuñjāno na lipyate || SivSV_1.10:6 || * ity uktaniṣpratidvandvisaṃvitsāmrājyavaibhavaḥ || SivSV_1.10:7 || * cidghanaḥ svātmavijñānaparamānandanirbharaḥ || SivSV_1.10:8 || * vīreśo yena vīrāṇāṃ bhedagrasanakāriṇām || SivSV_1.10:9 || * antarbahirvisaratām indriyāṇām adhīśvaraḥ || SivSV_1.10:10 || * kim asya paracittattvārohaviśrāntisūcikāḥ || SivSV_1.10:11 || * bhūmikāḥ santy ayaṃ yābhir yāti sarvottarāṃ sthitim || SivSV_1.10:12 || * ity antevāsihṛcchaṅkāśāntyai santīty udīryate || SivSV_1.10:13 ||] vismayo yogabhūmikāḥ // SivS_1.11 // * [<śivasūtravārtika:> * yathā sātiśayānande kasyacid vismayo bhavet || SivSV_1.11:1 || * tathāsya yogino nityaṃ tattadvedyāvalokane || SivSV_1.11:2 || * niḥsāmānyaparānandānubhūtistimitendriye || SivSV_1.11:3 || * pare svātmany atṛptyaiva yad āścaryaṃ sa vismayaḥ || SivSV_1.11:4 || * sa eva khalu yogasya paratattvaikyarūpiṇaḥ || SivSV_1.11:5 || * bhūmikās tatkramārohaparaviśrāntisūcikāḥ || SivSV_1.11:6 || * īrdṛgvismayavadyogabhūmikārūḍhacetasaḥ || SivSV_1.11:7 ||] icchā śaktir umā kumārī // SivS_1.12 // * [<śivasūtravārtika:> * parabhairavatāṃ yuktyā samāpannasya śāśvatīm || SivSV_1.12:1 || * tasyaiva yogino yecchā śaktiḥ saiva bhavaty umā || SivSV_1.12:2 || * parā bhaṭṭārikā saiva kumārīti prakīrtitā || SivSV_1.12:3 || * sadāśivādikṣityantaviśvasargādilīlayā || SivSV_1.12:4 || * kumārī kuṃ mahāmāyābhūmiṃ mārayatīty api || SivSV_1.12:5 || * kumārī copabhogyāsya yogino bhairavātmanaḥ || SivSV_1.12:6 || * kumārī nānyabhogyā ca bhoktraikātmyena tiṣṭhati || SivSV_1.12:7 || * umā kumārī saṃtyaktasarvāsaṅgā maheśituḥ || SivSV_1.12:8 || * ārādhanaparā tadvad icchā śaktis tu yoginaḥ || SivSV_1.12:9 || * ayam eva sphuṭaḥ pāṭho dṛṣṭo 'nuttaradaiśikaiḥ || SivSV_1.12:10 || * vyākhyātaś ca paraiḥ śaktitametipaṭhanāt punaḥ || SivSV_1.12:11 || * prakarṣo vyākṛto 'muṣyāḥ śakter jñānakriyātmataḥ || SivSV_1.12:12 || * evam īdṛkprabhāvecchāśaktiyuktasya yoginaḥ || SivSV_1.12:13 ||] dṛśyaṃ śarīram // SivS_1.13 // * [<śivasūtravārtika:> * yad yad dṛśyam aśeṣaṃ tac charīraṃ tasya yoginaḥ || SivSV_1.13:1 || * aham ity apṛthaktvena pativat pratibhāsanāt || SivSV_1.13:2 || * śarīraṃ dehadhīprāṇaśūnyarūpaṃ ghaṭādivat || SivSV_1.13:3 || * dṛśyam evāsya paśuvat draṣṭṛtvena na bhāsate || SivSV_1.13:4 || * evaṃ dehe ca bāhye ca sarvatraivāsya yoginaḥ || SivSV_1.13:5 || * mayūrāṇḍarasanyāyāt pratipattir abhedinī || SivSV_1.13:6 || * dṛśyaṃ śarīratām eti śarīraṃ cāpi dṛśyatām || SivSV_1.13:7 || * ity uktaṃ yogino yat tan na durghaṭam itīryate || SivSV_1.13:8 || * hṛdaye cittasaṃghaṭṭād dṛśyasvāpadarśanam || SivSV_1.13:9 || * hṛdayaṃ tad vijānīyād viśvasyāyatanaṃ mahat || SivSV_1.13:10 || * ity uktanītyā hṛdayaṃ viśvaviśrāntibhittibhūḥ || SivSV_1.13:11 || * svasaṃvit tatra saṃghaṭṭaś cittasya calataḥ sataḥ || SivSV_1.13:12 || * tadaikātmyaparāmarśajāgarūkasvabhāvatā || SivSV_1.13:13 || * tasmād dṛśyasya viśvasya nīladehādirūpiṇaḥ || SivSV_1.13:14 || * svāpasyaitadabhāvasya śūnyasyāpi ca darśanam || SivSV_1.13:15 || * svāṅgarūpeṣu bhāveṣu pramātā kathyate patiḥ || SivSV_1.13:16 || * iti śrīpratyabhijñoktanītyā patyur iva prabhoḥ || SivSV_1.13:17 || * svāṅgakalpatayā tasya yathāvatprathanaṃ bhavet || SivSV_1.13:18 || * ukte 'py evaṃ prameye 'sminn upāyāntaram ucyate || SivSV_1.13:19 ||] śuddhatattvasaṃdhānād vāpaśuśaktiḥ // SivS_1.14 // * [<śivasūtravārtika:> * śuddhaṃ tattvaṃ paraṃ vastu yat tat paraśivātmakam || SivSV_1.14:1 || * tatsaṃdhānaṃ prapañcasya tanmayatvena bhāvanam || SivSV_1.14:2 || * tenaiva yasya paśvākhyā bandhaśaktir na vidyate || SivSV_1.14:3 || * tat sadāśivavatso 'pi viśvasya jagataḥ patiḥ || SivSV_1.14:4 || * śuddhatattvānusaṃdhānavata evāsya yoginaḥ || SivSV_1.14:5 ||] vitarka ātmajñānam // SivS_1.15 // * [<śivasūtravārtika:> * vitarkaḥ proktasaṃdhānadhvastabandhasya yoginaḥ || SivSV_1.15:1 || * viśvātmā śiva evāham asmīty arthavicintanam || SivSV_1.15:2 || * etad eva sphuradrūpam ātmano jñānam ucyate || SivSV_1.15:3 || * kiṃ cāsya proktavaitarkasvātmavijñānaśālinaḥ || SivSV_1.15:4 ||] lokānandaḥ samādhisukham // SivS_1.16 // * [<śivasūtravārtika:> * lokyaṃ lokayitā ceti lokaś cetyacidātmani || SivSV_1.16:1 || * tattadrūpatayā tasmiṃ loke sphurati yoginaḥ || SivSV_1.16:2 || * grāhyagrāhakasaṃvittiḥ sāmānyā sarvadehinām || SivSV_1.16:3 || * yogināṃ tu viśeṣo 'yaṃ sambandhe sāvadhānatā || SivSV_1.16:4 || * ity uktanītyā tat sarvam aham ity anusaṃhiteḥ || SivSV_1.16:5 || * ānando yo bhavaty antas tat samādhisukhaṃ smṛtam || SivSV_1.16:6 || * yat samādhisukhaṃ tasya svātmārāmasya yoginaḥ || SivSV_1.16:7 || * tad eva loke lokānām ānando 'ntarvicinvatām || SivSV_1.16:8 || * vibhūtiyogam etasya darśayaty atha yoginaḥ || SivSV_1.16:9 ||] śaktisaṃdhāne śarīrotpattiḥ // SivS_1.17 // * [<śivasūtravārtika:> * icchā śaktir umety ādisūtroktā śaktir asya yā || SivSV_1.17:1 || * saṃdhāne yoginas tasyās tanmayībhāvane sati || SivSV_1.17:2 || * tadvaśāt tattadicchārhaśarīrotpattir iṣyate || SivSV_1.17:3 || * anyāś ca siddhayas tasya sambhavantīty udīryate || SivSV_1.17:4 ||] bhūtasaṃdhānabhūtapṛthaktvaviśvasaṃghaṭṭāḥ // SivS_1.18 // * [<śivasūtravārtika:> * bhūtānāṃ dehadhīprāṇaśūnyānāṃ grāhakātmanām || SivSV_1.18:1 || * grāhyāṇāṃ sthāvarāṇāṃ ca saṃdhānaṃ paripoṣaṇam || SivSV_1.18:2 || * pṛthaktvam atha viśleṣo vyādhyādikleśaśāntaye || SivSV_1.18:3 || * viśvasya deśakālādiviprakṛṣṭasya yat punaḥ || SivSV_1.18:4 || * saṃghaṭṭaś cakṣurādyakṣapratyakṣīkaraṇādikam || SivSV_1.18:5 || * etat sarvaṃ bhavec chaktisaṃdhāne sati yoginaḥ || SivSV_1.18:6 || * yadā parimitāḥ siddhīr anicchan punar icchati || SivSV_1.18:7 || * viśvātmatāprathārūpāṃ parāṃ siddhiṃ tadāsya tu || SivSV_1.18:8 ||] śuddhavidyodayāc cakreśatvasiddhiḥ // SivS_1.19 // * [<śivasūtravārtika:> * vaiśvātmyaprathanākāṅkṣī saṃdhatte śaktim ātmanaḥ || SivSV_1.19:1 || * yadā yogī tadā tasya sadāśivapadaspṛśaḥ || SivSV_1.19:2 || * īśvaro bahir unmeṣo nimeṣo 'ntaḥ sadāśivaḥ || SivSV_1.19:3 || * sāmānādhikaraṇyaṃ ca sadvidyāhamidaṃdhiyoḥ || SivSV_1.19:4 || * iti nītyā jagat sarvam aham eveti yā matiḥ || SivSV_1.19:5 || * sā śuddhā nirmalā vidyā tadīyād udayāt sphuṭam || SivSV_1.19:6 || * unmajjanāt sa cicchaktim ātmano nityam āmṛśet || SivSV_1.19:7 || * yadā yogī tadā tasya cakreśatvam anuttaram || SivSV_1.19:8 || * māheśvaryaṃ samāveśotkarṣāt sidhyati yoginaḥ || SivSV_1.19:9 || * viśvātmakataduttīrṇasvātmārāmatvam eva saḥ || SivSV_1.19:10 || * icchati svacchacidrūpo yadā yogī tadāsya tu || SivSV_1.19:11 ||] mahāhradānusaṃdhānān mantravīryānubhavaḥ // SivS_1.20 // * [<śivasūtravārtika:> * parā bhaṭṭārikā saṃvidicchāśaktipuraḥsaram || SivSV_1.20:1 || * sthūlaprameyaparyantaṃ vamantī viśvam āntaram || SivSV_1.20:2 || * pramātrantarbahīrūpahṛṣīkaviṣayātmanām || SivSV_1.20:3 || * khecaryādipravāhāṇāṃ bāhyābhyantararūpiṇām || SivSV_1.20:4 || * pravartakatvāt svacchatvagambhīratvādidharmataḥ || SivSV_1.20:5 || * mahāhrado jagadvyāpī deśakālādyagocaraḥ || SivSV_1.20:6 || * antas tasyānusaṃdhānāt tādātmyasyāvamarśanāt || SivSV_1.20:7 || * akārādikṣakārāntaśabdarāśiprathātmanaḥ || SivSV_1.20:8 || * kṣityādiśivaparyantatattvāntaḥkṣobhakāriṇaḥ || SivSV_1.20:9 || * mantravīryasya sarveṣāṃ mantrāṇāṃ prāṇarūpiṇaḥ || SivSV_1.20:10 || * parāhaṃtāparāmarśamayasyānubhavaḥ sphuṭam || SivSV_1.20:11 || * akhilaṃ vācakaṃ vācyam aham ity avamarśanam || SivSV_1.20:12 || * yoginaḥ sāvadhānasya bhavatīty eva śiṣyate || SivSV_1.20:13 || * sphuṭīkaromi saṃkṣepāt tat prameyaṃ puroditam || SivSV_1.20:14 || * mahāhrada iti proktā śaktir bhagavatī parā || SivSV_1.20:15 || * anusaṃdhānam ity uktaṃ tattādātmyavimarśanam || SivSV_1.20:16 || * mantravīryam iti proktaṃ pūrṇāhaṃtāvimarśanam || SivSV_1.20:17 || * tadīyo 'nubhavas tasya sphuraṇaṃ svātmanaḥ sphuṭam || SivSV_1.20:18 || * iti śrīśāmbhavopāyaprakāśanaparāyaṇaḥ || SivSV_1.20:19 || * unmeṣaḥ prathamaḥ samyaksvarūponmeṣalakṣaṇaḥ || SivSV_1.20:20 ||] śivasūtra, dvitīya unmeṣa cittaṃ mantraḥ // SivS_2.1 // * [<śivasūtravārtika:> * cetyate 'nena paramaṃ svātmatattvaṃ vimṛśyate || SivSV_2.1:1 || * iti cittaṃ sphurattātmaprāsādādivimarśanam || SivSV_2.1:2 || * tad eva mantryate guptam abhedena vimṛśyate || SivSV_2.1:3 || * svasvarūpam aneneti mantras tenāsya daiśikaiḥ || SivSV_2.1:4 || * pūrṇāhaṃtānusaṃdhyātmasphūrjanmananadharmatā || SivSV_2.1:5 || * saṃsārakṣayakṛttrāṇadharmatā ca nirucyate || SivSV_2.1:6 || * tanmantradevatāmarśaprāptatatsāmarasyakam || SivSV_2.1:7 || * ārādhakasya cittaṃ ca mantras taddharmayogataḥ || SivSV_2.1:8 || * asya coktasya mantrasya mananatrāṇadharmiṇaḥ || SivSV_2.1:9 ||] prayatnaḥ sādhakaḥ // SivS_2.2 // * [<śivasūtravārtika:> * uktamantrānusaṃdhānāvaṣṭambhodyantṛtātmakaḥ || SivSV_2.2:1 || * prayatno 'ntaḥsvasaṃrambhaḥ sa eva khalu sādhakaḥ || SivSV_2.2:2 || * yato mantrayitur mantradevataikyapradaḥ smṛtaḥ || SivSV_2.2:3 || * īdṛksādhakasādhyasya mantrasya prathamoditam || SivSV_2.2:4 || * vīryaṃ vistarataḥ samyag varṇyate 'tha salakṣaṇam || SivSV_2.2:5 ||] vidyāśarīrasattā mantrarahasyam // SivS_2.3 // * [<śivasūtravārtika:> * vidyeti paramādvaitasampravedanarūpiṇī || SivSV_2.3:1 || * śarīraṃ yasya bhagavān śabdarāśiḥ sa ucyate || SivSV_2.3:2 || * tasya sattā samastādhvapūrṇāhaṃtāsvarūpiṇī || SivSV_2.3:3 || * sphurattā saiva mantrāṇāṃ mananatrāṇadharmiṇām || SivSV_2.3:4 || * guptārthatāyā jananaṃ rahasyam iti kathyate || SivSV_2.3:5 || * etac chrīkṣemarājena tantrasārāt samuddhṛtaiḥ || SivSV_2.3:6 || * saṃvādaiḥ saṃmataiḥ samyagvarṇitaṃ nijavṛttigaiḥ || SivSV_2.3:7 || * samyag evaṃvidhaṃ mantravīryaṃ yeṣāṃ yathātatham || SivSV_2.3:8 || * mahāhradānusaṃdhānaprakārāveditaṃ tv api || SivSV_2.3:9 || * icchayaiva maheśasya hṛdayaṃgamatāṃ dṛḍham || SivSV_2.3:10 || * na gacchaty atha tucchāyāṃ cittaṃ siddhau prarohati || SivSV_2.3:11 || * bindunādādijātāyāṃ teṣāṃ tu mitayoginām || SivSV_2.3:12 ||] garbhe cittavikāso 'viśiṣṭavidyāsvapnaḥ // SivS_2.4 // * [<śivasūtravārtika:> * garbho 'khyātir mahāmāyā tanmaye siddhisaṃcaye || SivSV_2.4:1 || * vikāso nāma cittasya tāvanmātre kṛtārthatā || SivSV_2.4:2 || * saivāviśiṣṭā vidyeti kiṃcijjñatvasvarūpiṇī || SivSV_2.4:3 || * aśuddhavidyā sā svapno vikalpapratyayāmakaḥ || SivSV_2.4:4 || * āgatā api tāḥ siddhīḥ khalīkṛtya yadā punaḥ || SivSV_2.4:5 || * avaṣṭabhnāty asau yogī parāṃ siddhiṃ tadāśnute || SivSV_2.4:6 ||] vidyāsamutthāne svābhāvike khecarī śivāvasthā // SivS_2.5 // * [<śivasūtravārtika:> * vidyāyāḥ prāksamākhyātarūpāyāḥ śaṃkarecchayā || SivSV_2.5:1 || * svābhāvike samutthāne samullāse svabhāvaje || SivSV_2.5:2 || * unmajjane sati kṣudrasiddhimajjanatatpare || SivSV_2.5:3 || * avasthā yā śivasyāntaravasthātur abhedinī || SivSV_2.5:4 || * sphurattā saiva sampūrṇasvānandocchalanātmikām || SivSV_2.5:5 || * mudaṃ rātīty ato mudrā khecarī ca nabhaścarī || SivSV_2.5:6 || * vyajyate yogino viśvag viśvottīrṇasvarūpiṇaḥ || SivSV_2.5:7 || * evaṃprabhāvayor vīryāsādane mantramudrayoḥ || SivSV_2.5:8 ||] gurur upāyaḥ // SivS_2.6 // * [<śivasūtravārtika:> * samyagjñānakriyāprāṇamantramudrāyathāsthitim || SivSV_2.6:1 || * gṛṇāty upadiśaty arthaṃ tadvīryaṃ cety ato guruḥ || SivSV_2.6:2 || * sa eva mantramudrāṇāṃ vīryavyāptiprakāśanāt || SivSV_2.6:3 || * upāyaḥ kathyate sākṣād upeyaṃ paramaṃ prati || SivSV_2.6:4 || * yad vā guruḥ parā śaktir īśvarānugrahātmikā || SivSV_2.6:5 || * avakāśapradānena saiva yāyād upāyatām || SivSV_2.6:6 || * sa gurur matsamaḥ prokto mantravīryaprakāśakaḥ || SivSV_2.6:7 || * ādimāntyavihīnās tu mantrāḥ syuḥ śaradabhravat || SivSV_2.6:8 || * guror lakṣaṇam etāvad ādimāntyaṃ ca vedayet || SivSV_2.6:9 || * iti śrīmālinīśāstrasiddhātantroktavaibhavāt || SivSV_2.6:10 || * akṛtrimāhamāmarśasvarūpādyantavedakāt || SivSV_2.6:11 || * parameṣṭhisamāt tasmāt paramopāyato guroḥ || SivSV_2.6:12 ||] mātṛkācakrasaṃbodhaḥ // SivS_2.7 // * [<śivasūtravārtika:> * mantramudrānusaṃdhānasaṃtatodyuktacetasaḥ || SivSV_2.7:1 || * bhavaty uktaguroḥ prītāt sādhakasyeti śiṣyate || SivSV_2.7:2 || * athādyās tithayaḥ sarve svarā bindvavasānagāḥ || SivSV_2.7:3 || * tadantaḥ kālayogena somasūryau prakīrtitau || SivSV_2.7:4 || * pṛthivyādīni tattvāni puruṣāntāni pañcasu || SivSV_2.7:5 || * kramāt kādiṣu vargeṣu makārānteṣu suvrate || SivSV_2.7:6 || * vāyvagnisalilendrāṇāṃ dhāraṇānāṃ catuṣṭayam || SivSV_2.7:7 || * tadūrdhve śādi vikhyātaṃ purastād brahmapañcakam || SivSV_2.7:8 || * amūlā tatkramāj jñeyā kṣāntā sṛṣṭir udāhṛtā || SivSV_2.7:9 || * sarveṣāṃ caiva mantrāṇāṃ vidyānāṃ ca yaśasvini || SivSV_2.7:10 || * iyaṃ yoniḥ samākhyātā sarvatantreṣu sarvadā || SivSV_2.7:11 || * iti śrītrīśikāśāstraproktanyāyena mātṛkā || SivSV_2.7:12 || * akārādivisargāntasvaraṣoḍaśagarbhiṇī || SivSV_2.7:13 || * ata evādibindvantadaśapañcatithikramā || SivSV_2.7:14 || * tadātmakataduttīrṇabindudvandvavibhūṣitā || SivSV_2.7:15 || * ata eva jagat sarvaṃ sṛjaty antar anuttare || SivSV_2.7:16 || * tat pañcadaśakasyāntaruddhṛtaiḥ pañcabhiḥ svaraiḥ || SivSV_2.7:17 || * a i u ṛ ḷ vinyāsaiḥ kādimāntaṃ ca vācakam || SivSV_2.7:18 || * kṣityādipuruṣāntaṃ ca vācyaṃ tattvakadambakam || SivSV_2.7:19 || * pañcapañcakabhedena pañcapañcavijṛmbhitam || SivSV_2.7:20 || * bahiś cānuttarād eva sṛjatī viśvam īdṛśam || SivSV_2.7:21 || * vāyvagnisalilendrāṇāṃ kramād ya ra la vātmanām || SivSV_2.7:22 || * anuttarecchonmeṣākhyatritayānyonyasaṃdhitaḥ || SivSV_2.7:23 || * kiṃcānuttaraṣaṇḍhākhyadvayasaṃdhivaśād api || SivSV_2.7:24 || * utthitānāṃ kalāvidyāmāyārāgābhidhāyinām || SivSV_2.7:25 || * svarūpagopanāt sarvakartṛtvādyapasārataḥ || SivSV_2.7:26 || * khaṇḍitasya paśoḥ kiṃcitkartṛtvādipradāyinām || SivSV_2.7:27 || * māyordhvaśuddhavidyāditattvārohanirodhanāt || SivSV_2.7:28 || * mūlād adho 'varohasya nirodhāc ca triśaṇkuvat || SivSV_2.7:29 || * madhye saṃsthāpitasyāsya dhāraṇād dhāraṇātmanām || SivSV_2.7:30 || * yatis tu bhāvābhāvānāṃ vyavasthodayadāyinī || SivSV_2.7:31 || * kālo 'pi tāṃ mahāmāyāṃ svatantrām anuvartate || SivSV_2.7:32 || * ityuktyā kālaniyatiyuktatvāt ṣaḍvidhātmanām || SivSV_2.7:33 || * sphārayantī vapuḥ paścāt tadūrdhvaṃ śādipañcakam || SivSV_2.7:34 || * sadyojātādikeśānaparyantabrahmavigraham || SivSV_2.7:35 || * sūkṣmarūpamahīvārivahnivāyunabhomayam || SivSV_2.7:36 || * krameṇa śuddhavidyeśasādaśaktiśivātmakam || SivSV_2.7:37 || * visphārayantī svāntaḥsthaṃ visargakalayā bahiḥ || SivSV_2.7:38 || * kādisāntākṣarāntasthaḥ kṣakāro 'py antimo yataḥ || SivSV_2.7:39 || * ato 'kārahakārābhyām aham ity apṛthaktayā || SivSV_2.7:40 || * prapaṃcaṃ śivaśaktibhyāṃ kroḍīkṛtya prakāśate || SivSV_2.7:41 || * asyās tv evaṃprabhāvāyāś cakraṃ yat tad ihoditam || SivSV_2.7:42 || * anuttarecchonmeṣādispandaśaktikadambakam || SivSV_2.7:43 || * tatsaṃbodhaś cidānandaghanasvātmānusaṃhitiḥ || SivSV_2.7:44 || * athedṛṅmātṛkācakrasaṃbodhodbodhitātmanaḥ || SivSV_2.7:45 ||] śarīraṃ haviḥ // SivS_2.8 // * [<śivasūtravārtika:> * śūnyaṃ dhīḥ prāṇa ity etat sṛjyate kṣīyate 'pi ca || SivSV_2.8:1 || * sthairyam asti paraṃ dehāpekṣayā na tu tattvataḥ || SivSV_2.8:2 || * ity uktanītyā śūnyādeḥ pramātā tv asya bhittibhūḥ || SivSV_2.8:3 || * śarīraṃ sthūlasūkṣmādi cidagnau parayoginaḥ || SivSV_2.8:4 || * hūyamānaṃ haviḥ proktaṃ tanmātṛtvanimajjanāt || SivSV_2.8:5 || * paripūrṇaprakāśātmapramātrunmajjanapradāt || SivSV_2.8:6 || * evaṃ śarīrahavyena jvaladbodhordhvarociṣaḥ || SivSV_2.8:7 ||] jñānam annam // SivS_2.9 // * [<śivasūtravārtika:> * jñānaṃ bandha iti proktaṃ yat prāk tat parayoginaḥ || SivSV_2.9:1 || * anātmany ātmatājñaptir annaṃ grasyata ity ataḥ || SivSV_2.9:2 || * kiṃ ca yad yat prakāśātmasvarūpāmarśanātmakam || SivSV_2.9:3 || * jñānaṃ tatparamāhlādakāritvād annam ucyate || SivSV_2.9:4 || * yadā tv avahitaḥ śaśvad yogī naivaṃ bhavaty asau || SivSV_2.9:5 || * tadā jñānavato 'py asya samādhānāvalepataḥ || SivSV_2.9:6 ||] vidyāsaṃhāre tadutthasvapnadarśanam // SivS_2.10 // * [<śivasūtravārtika:> * vidyeti jñānavisphārarūpā yā tu puroditā || SivSV_2.10:1 || * śuddhavidyātha saṃhāre 'nutthāne 'syā nimajjane || SivSV_2.10:2 || * tadutthasya krameṇāñcadvidyāsaṃhārajanmanaḥ || SivSV_2.10:3 || * svapnasya bhedaniṣṭhasya vikalpaughasya darśanam || SivSV_2.10:4 || * unmajjanaṃ bhavaty asya prāgvyākhyātottamātmanaḥ || SivSV_2.10:5 || * avadhāne 'valiptasya sādhakasyeti śiṣyate || SivSV_2.10:6 || * iti dvitīya unmeṣaḥ śāktopāyaprakāśakaḥ || SivSV_2.10:7 ||] śivasūtra, tṛtīya unmeṣa ātmā cittam // SivS_3.1 // * [<śivasūtravārtika:> * viśeṣabhogyaśabdādivāsanāveśarūpitam || SivSV_3.1:1 || * tattadadhyavasāyādivyāpārakaraṇonmukham || SivSV_3.1:2 || * sattvādivṛttyavaṣṭambhi buddhyahaṃkṛnmanomayam || SivSV_3.1:3 || * cittaṃ tat proktacaitanyasvarūpānavamarśanāt || SivSV_3.1:4 || * tattatkarmānusāreṇa nānāyonīr anuvrajat || SivSV_3.1:5 || * atatīty ata evātmā tataḥ so 'ṇuḥ prakīrtitaḥ || SivSV_3.1:6 || * ātmanaś cātanaṃ nāsti saṃvidekasvarūpiṇaḥ || SivSV_3.1:7 || * ataś caitanyam ātmeti dhīkriyātmakam ātmanaḥ || SivSV_3.1:8 || * viśvasvabhāvabhūtaṃ tat tāttvikaṃ rūpam īritam || SivSV_3.1:9 || * idānīm etadīyena svātantryeṇāvabhāsitāt || SivSV_3.1:10 || * saṃkocād aṇutāyogāc cittam ātmeti lakṣitam || SivSV_3.1:11 || * iti pūrvāparādeśavaiṣamyaṃ nāsti kiṃcana || SivSV_3.1:12 || * asya cittasvarūpasya dehāder ātmanas tv aṇoḥ || SivSV_3.1:13 ||] jñānaṃ bandhaḥ // SivS_3.2 // * [<śivasūtravārtika:> * antaḥ sukhādisaṃvedyavyavasāyādivṛttimat || SivSV_3.2:1 || * bahis tadyogyanīlādidehādiviṣayonmukham || SivSV_3.2:2 || * bhedābhāsātmakaṃ cāsya jñānaṃ bandho 'ṇurūpiṇaḥ || SivSV_3.2:3 || * tatpāśitatvād evāsāv aṇuḥ saṃsarati dhruvam || SivSV_3.2:4 || * jñānaṃ prakāśakaṃ loke ātmā caiva prakāśakaḥ || SivSV_3.2:5 || * anayor apṛthagbhāvāj jñānī jñāne prakāśate || SivSV_3.2:6 || * ity uktanītyā jñānaṃ ca svasvarūpaprakāśakam || SivSV_3.2:7 || * ātmavat tat kathaṃ tasya bandhakatvaprasaṅgitā || SivSV_3.2:8 || * ity āśaṅkyāha yady evaṃ prasannāt parameśvarāt || SivSV_3.2:9 || * pratyabhijñā bhavaty eṣā tadā satyaṃ tvadīritam || SivSV_3.2:10 || * tanmāyāśaktito naiṣa vimarśo 'sya yadā tadā || SivSV_3.2:11 ||] kalādīnāṃ tattvānām aviveko māyā // SivS_3.3 // * [<śivasūtravārtika:> * antarantaḥsphurat kiṃcitkartṛtvādipradāyinām || SivSV_3.3:1 || * kalādikṣitiparyantatattvānāṃ kañcukātmanām || SivSV_3.3:2 || * puryaṣṭakamayatvena sthūladehādirūpataḥ || SivSV_3.3:3 || * sthitānām avivekas teṣv ātmatvenānusaṃhitiḥ || SivSV_3.3:4 || * saiva sammohinī māyā tattvākhyātimayaṃ jagat || SivSV_3.3:5 || * ataś caitaj janyamāyāpraśamāyāsya yoginaḥ || SivSV_3.3:6 ||] śarīre saṃhāraḥ kalānām // SivS_3.4 // * [<śivasūtravārtika:> * mahābhūtātmake sthūle sūkṣme puryaṣṭakātmani || SivSV_3.4:1 || * mūlādisamanānte ca śarīre yoginaḥ pare || SivSV_3.4:2 || * kalānāṃ tatra bhāgānāṃ kāryāṇāṃ kāraṇe nije || SivSV_3.4:3 || * saṃhāraḥ saṃvidekāgnisadbhāvo layacintayā || SivSV_3.4:4 || * dāhādyāmarśayuktyā vā dhyātavya iti śiṣyate || SivSV_3.4:5 || * evaṃ dhyānābhidhāno yaḥ saṃhāropāya īritaḥ || SivSV_3.4:6 || * evam etat pradhānāṃś ca prāṇāyāmapuraḥsarān || SivSV_3.4:7 || * anyān samādhiparyantān upāyān darśayaty asau || SivSV_3.4:8 ||] nāḍīsaṃhārabhūtajayabhūtakaivalyabhūtapṛthaktvāni // SivS_3.5 // * [<śivasūtravārtika:> * bhāvanīyāni yuktena sādhakeneti śiṣyate || SivSV_3.5:1 || * prāṇādivāhināḍīnāṃ saṃhāraḥ prāṇasaṃyamāt || SivSV_3.5:2 || * recakādikramotpādād udānadahanātmani || SivSV_3.5:3 || * madhyanāḍyāṃ vilīnatvāpādanaṃ tanmayatvataḥ || SivSV_3.5:4 || * bhūtānāṃ bhūjalādīnāṃ jayo yaḥ sa udīryate || SivSV_3.5:5 || * vāyavī dhāraṇāṅguṣṭhe āgneyī nābhimadhyataḥ || SivSV_3.5:6 || * māheyī kaṇṭhadeśe tu vāruṇī ghaṇṭikāśritā || SivSV_3.5:7 || * ākāśadhāraṇā mūrdhni sarvasiddhikarī smṛtā || SivSV_3.5:8 || * iti svacchandaśāstroktadhāraṇābhir vaśīkṛtiḥ || SivSV_3.5:9 || * bhūtebhyaḥ kila kaivalyaṃ cittapratyāhṛtis tataḥ || SivSV_3.5:10 || * pṛthaktvaṃ tadanāliptasvacchasvātmaikarūpatā || SivSV_3.5:11 || * bhūtasaṃdhāna ityādisūtroktaṃ yat phalaṃ purā || SivSV_3.5:12 || * aprayatnena sādhyaṃ tacchāmbhavopāyaśālinaḥ || SivSV_3.5:13 || * āṇavopāyasādhyaṃ tu yatneneti viśiṣyate || SivSV_3.5:14 || * ity evaṃ dehaśuddhyādyaiḥ samādhyantaiś ca yā bhavet || SivSV_3.5:15 || * siddhiḥ sā mohavaraṇān nātmajñānād itīryate || SivSV_3.5:16 ||] mohāvaraṇāt siddhiḥ // SivS_3.6 // * [<śivasūtravārtika:> * moho vimohinī māyā tatkṛtāvaraṇāt kila || SivSV_3.6:1 || * pūrvoktadhāraṇādyuktyā siddhiḥ parimitā bhavet || SivSV_3.6:2 || * tattattattvopabhogātmā na tv asya paracitprathā || SivSV_3.6:3 || * vinaṣṭamohāveśasya samādhau cāgrataḥ punaḥ || SivSV_3.6:4 || * madhyamaṃ prāṇam āśritya prāṇāpānapathāntaram || SivSV_3.6:5 || * ālambya jñānaśaktiṃ ca tatsthaṃ caivāsanaṃ labhet || SivSV_3.6:6 || * prāṇādisthūlabhāvaṃ tu tyaktvā sūkṣmam athāntaram || SivSV_3.6:7 || * sūkṣmātītaṃ tu paramaṃ spandanaṃ labhyate yataḥ || SivSV_3.6:8 || * prāṇāyāmaḥ sa uddiṣṭo yasmān na cyavate punaḥ || SivSV_3.6:9 || * śabdādiguṇavṛttir yā cetasā hy anubhūyate || SivSV_3.6:10 || * tyaktvā tāṃ paramaṃ dhāma praviśet tatsvacetasā || SivSV_3.6:11 || * pratyāhāra iti prokto bhavapāśanikṛntanaḥ || SivSV_3.6:12 || * dhīguṇān samatikramya nirdhyeyaṃ cāvyayaṃ vibhum || SivSV_3.6:13 || * dhyātvā dhyeyaṃ svasaṃvedyaṃ dhyānaṃ tac ca vidur budhāḥ || SivSV_3.6:14 || * dhāraṇā paramātmatvaṃ dhāryate yena sarvadā || SivSV_3.6:15 || * dhāraṇā sā vinirdiṣṭā bhavabandhavināśinī || SivSV_3.6:16 || * svaparastheṣu bhūteṣu jagaty asmin samānadhīḥ || SivSV_3.6:17 || * śivo 'ham advitīyo 'haṃ samādhiḥ sa paraḥ smṛtaḥ || SivSV_3.6:18 || * ity evaṃ mṛtyujittantrabhaṭṭārakanirūpitaiḥ || SivSV_3.6:19 || * prāṇasaṃyamanārambhaiḥ samādhyantaiḥ kramair api || SivSV_3.6:20 || * paratattvasamāveśo bhavaty eveti kathyate || SivSV_3.6:21 ||] mohajayād anantābhogāt sahajavidyājayaḥ // SivS_3.7 // * [<śivasūtravārtika:> * moho māyā nijākhyātis tajjayāt tatparābhavāt || SivSV_3.7:1 || * udyamārkotthito 'nantaḥ saṃskārapraśamāvadhiḥ || SivSV_3.7:2 || * ābhogo yasya vistāra īdṛśād darśitātmanaḥ || SivSV_3.7:3 || * bhavet sahajavidyāyā jayo lābho yoginaḥ || SivSV_3.7:4 || * evaṃ mohajayopāttaśuddhavidyāmahodayaḥ || SivSV_3.7:5 ||] jāgrad dvitīyakaraḥ // SivS_3.8 // * [<śivasūtravārtika:> * bhaktvaivaṃ sahajāṃ vidyāṃ tadekatvāvalambane || SivSV_3.8:1 || * jāgarūkaḥ sadā yogī jāgrad ity ayam ucyate || SivSV_3.8:2 || * saṃpūrṇāhaṃvimarśātmasvāhaṃtāpekṣayā jagat || SivSV_3.8:3 || * dvitīyam idam ākāraṃ karo yasya svadīdhitiḥ || SivSV_3.8:4 || * tathābhūto bhavaty eṣa svakarībhūtaviṣṭapaḥ || SivSV_3.8:5 || * īdṛśo 'yaṃ sadā svātmavimarśāveśitāśayaḥ || SivSV_3.8:6 ||] nartaka ātmā // SivS_3.9 // * [<śivasūtravārtika:> * nṛtyaty antaḥparicchannasvasvarūpāvalambanāḥ || SivSV_3.9:1 || * svecchayā svātmacidbhittau svaparispandalīlayā || SivSV_3.9:2 || * jāgarāsvapnasauṣuptarūpās tās tāḥ svabhūmikāḥ || SivSV_3.9:3 || * ābhāsayati yat tasmād ātmā nartaka ucyate || SivSV_3.9:4 || * evaṃvidhajagannāṭyanartakasyāsya yoginaḥ || SivSV_3.9:5 || * bhūmikāgrahaṇasthānaṃ raṅgam āha jagadguruḥ || SivSV_3.9:6 ||] raṅgo 'ntarātmā // SivS_3.10 // * [<śivasūtravārtika:> * rajyate 'smin jagannāṭyakrīḍākautukinātmanā || SivSV_3.10:1 || * iti raṅgo 'ntarātmeti jīvaḥ puryaṣṭakātmakaḥ || SivSV_3.10:2 || * yogī kṛtapadas tatra svendriyaspandalīlayā || SivSV_3.10:3 || * sadāśivādikṣityantajagannāṭyaṃ prakāśayet || SivSV_3.10:4 || * dehāntaraṅge raṅge 'smin nṛtyataḥ svāntarātmani || SivSV_3.10:5 ||] prekṣakāṇīndriyāṇi // SivS_3.11 // * [<śivasūtravārtika:> * prekṣakāṇīti saṃsāranāṭyaprākaṭyakṛd vapuḥ || SivSV_3.11:1 || * cakṣurādīndriyāṇy antaś camatkurvanti yoginaḥ || SivSV_3.11:2 || * ity evaṃ prekṣakībhūtasvākṣacakrasya yoginaḥ || SivSV_3.11:3 ||] dhīvaśāt sattvasiddhiḥ // SivS_3.12 // * [<śivasūtravārtika:> * dhīs tāttvikasvacidrūpavimarśakuśalā matiḥ || SivSV_3.12:1 || * tadvaśād eva sattvasya spandasyāntarvivartinaḥ || SivSV_3.12:2 || * sphurattārūpiṇaḥ siddhir abhivyaktiḥ sphuṭaṃ bhavet || SivSV_3.12:3 || * evaṃ nijasphurattātmasattvāsādanavaibhavāt || SivSV_3.12:4 ||] siddhaḥ svatantrabhāvaḥ // SivS_3.13 // * [<śivasūtravārtika:> * siddhaḥ sampanna evāsya bhavet paramayoginaḥ || SivSV_3.13:1 || * svatantrabhāvaḥ sahajajñatvakartṛtvalakṣaṇaḥ || SivSV_3.13:2 || * svātantryaṃ vaśino viśvasvavaśīkaraṇakṣamam || SivSV_3.13:3 || * svatantrabhāva evāsya svānandabharitātmanaḥ || SivSV_3.13:4 ||] yathā tatra tathānyatra // SivS_3.14 // * [<śivasūtravārtika:> * yatra svābhāvike dehe sphuṭībhūtā svatantratā || SivSV_3.14:1 || * yathā tatra tathānyatra dehe bhavati yoginaḥ || SivSV_3.14:2 || * sphuṭībhavati yuktasya pūrṇāhaṃtāsvarūpiṇī || SivSV_3.14:3 || * na caivam apy udāsīnena bhāvyaṃ yogināpi tu || SivSV_3.14:4 ||] bījāvadhānam // SivS_3.15 // * [<śivasūtravārtika:> * sphurattātmā parā śaktir bījaṃ viśvasya kāraṇam || SivSV_3.15:1 || * tatrāvadhānaṃ cittasya bhūyobhūyo niveśanam || SivSV_3.15:2 || * yoginā sāvadhānena kartavyam iti śiṣyate || SivSV_3.15:3 || * evaṃvidho mahāyogī paraśaktyavadhānavān || SivSV_3.15:4 ||] āsanasthaḥ sukhaṃ hrade nimajjati // SivS_3.16 // * [<śivasūtravārtika:> * āsyate sthīyate yasminn aikātmyeneti cāsanam || SivSV_3.16:1 || * śāktaṃ balaṃ yat tatrasthas tadevāntaḥ parāmṛśan || SivSV_3.16:2 || * yogī parihṛtadhyānadhāraṇādipariśramaḥ || SivSV_3.16:3 || * khecaryādimahāsrotovāhaprasarakāraṇe || SivSV_3.16:4 || * svacchatvādiguṇair yukte svānandabharite hrade || SivSV_3.16:5 || * saṃplutedaṃpadadvīpe sampūrṇe saṃvidarṇave || SivSV_3.16:6 || * nirastasakalopāyo nimajjati yathāsukham || SivSV_3.16:7 || * dehādibroḍanenaiva tanmayībhavati sphuṭam || SivSV_3.16:8 || * ity evam āṇavopāyāsāditān mohanirjayāt || SivSV_3.16:9 || * unmajjacchuddhavidyātmaśāktāveśaprakarṣataḥ || SivSV_3.16:10 || * ātmīkṛtaparānandahradagāḍhāvagāhanāt || SivSV_3.16:11 || * prasphuracchāmbhavāvaśavaibhavaḥ sādhakottamaḥ || SivSV_3.16:12 ||] svamātrānirmāṇam āpādayati // SivS_3.17 // * [<śivasūtravārtika:> * svasya sambandhinī mātrā caitanyasyoktarūpiṇaḥ || SivSV_3.17:1 || * āśyānatā mitātmāṃśo grāhyagrāhakalakṣaṇaḥ || SivSV_3.17:2 || * nirmāṇāpādanaṃ tasyā nirmitatvena darśanam || SivSV_3.17:3 || * sampādayati yogīndro yatheṣṭaṃ spaṣṭam icchayā || SivSV_3.17:4 || * evam īdṛśaśaktyutthaviśvarūpasya yoginaḥ || SivSV_3.17:5 || * punarjanmādisambandho na kaścid iti kathyate || SivSV_3.17:6 ||] vidyāvināśe janmavināśaḥ // SivS_3.18 // * [<śivasūtravārtika:> * vidyeti sahajā tasyā avināśaḥ sadodayaḥ || SivSV_3.18:1 || * tenaivājñānasahakṛttattatkarmānuṣaṅgiṇaḥ || SivSV_3.18:2 || * dehaprāṇamanīṣādisamudāyasya janmanaḥ || SivSV_3.18:3 || * vināśo mūlavidhvaṃso bhavaty asyeti śiṣyate || SivSV_3.18:4 || * yadā tu śuddhavidyāyāḥ svarūpaṃ tasya majjati || SivSV_3.18:5 || * tadā tanmohanāyaiva samuttiṣṭhanti śaktayaḥ || SivSV_3.18:6 ||] kavargādiṣu māheśvaryādyāḥ paśumātaraḥ // SivS_3.19 // * [<śivasūtravārtika:> * kavargādiṣu tiṣṭhantyas tadadhiṣṭhātṛtāṃ gatāḥ || SivSV_3.19:1 || * māheśvaryādikāḥ proktakarandhracitimadhyagāḥ || SivSV_3.19:2 || * paśūn pramāt || āviśya tattatpratyayabhūmiṣu || SivSV_3.19:3 || * tattacchabdānuvedhena mohanāt paśumātaraḥ || SivSV_3.19:4 || * āvṛṇvānā nijaṃ rūpaṃ cidānandaghanātmakam || SivSV_3.19:5 || * atimānaṃ vivṛṇvānāḥ śarīrādau jaḍe 'pi ca || SivSV_3.19:6 || * paśuvatsādhakam api pramattaṃ mohayanty amūḥ || SivSV_3.19:7 || * tasmād bhāvyaṃ sadānena sāvadhānena yoginā || SivSV_3.19:8 || * uktaṃ sāmānyato jñānādhiṣṭhānaṃ mātṛkety ataḥ || SivSV_3.19:9 || * idaṃ tu prāptatattvo 'pi pramādyan sādhakaḥ punaḥ || SivSV_3.19:10 || * paśvadhiṣṭhānabhūtābhir mohyate mātṛbhis tv iti || SivSV_3.19:11 || * yata evam ataḥ śuddhavidyā prāptāpi yuktibhiḥ || SivSV_3.19:12 || * bahvībhiḥ sā punar mauḍhyādy athāsya na vinaśyati || SivSV_3.19:13 || * tathā sarvāsv avasthāsu yukto bhūyād itīryate || SivSV_3.19:14 ||] triṣu caturthaṃ tailavad āsecyam // SivS_3.20 // * [<śivasūtravārtika:> * triṣv iti proktarūpeṣu jāgarādiṣu tailavat || SivSV_3.20:1 || * caturtham iti pūrvoktaṃ śuddhavidyāprathātmakam || SivSV_3.20:2 || * turyaṃ dhāma sadāsecyaṃ yathā syāt tanmayaṃ trayam || SivSV_3.20:3 || * yathā tailaṃ kramāt svīyam āśrayaṃ vyāpnuyāt tathā || SivSV_3.20:4 || * ādyantakoṭyoḥ sphuratā jāgarādeḥ parisphuṭam || SivSV_3.20:5 || * turyānandarasenārdrīkuryān madhyadaśām api || SivSV_3.20:6 || * jāgrad ityādisūtreṇa pūrvam udyamavattayā || SivSV_3.20:7 || * śakticakrānusaṃdhānaśālinaḥ parayoginaḥ || SivSV_3.20:8 || * svarasaprasarajjāgratsvapnasauṣuptabhūmiṣu || SivSV_3.20:9 || * udīritaḥ svatoniryatturyaprasarasambhavaḥ || SivSV_3.20:10 || * tritayetyādisūtreṇa śāmbhavopāyasādhitāt || SivSV_3.20:11 || * haṭhapākakramāj jāgratsvapnasauṣuptasaṃhṛtiḥ || SivSV_3.20:12 || * darśitānena sūtreṇa tv āṇavopāyayuktitaḥ || SivSV_3.20:13 || * dalakalpatayāsthāyi jāgradādipadatrayam || SivSV_3.20:14 || * siñcet turyaraseneti viśeṣaḥ samudīritaḥ || SivSV_3.20:15 || * atropāyaṃ punaś cāha turyāmṛtaniṣecane || SivSV_3.20:16 ||] magnaḥ svacittena praviśet // SivS_3.21 // * [<śivasūtravārtika:> * prāṇāyāmādikaṃ tyaktvā sthūlopāyaṃ vikalpakam || SivSV_3.21:1 || * avikalpakarūpeṇa svacittena svasaṃvidā || SivSV_3.21:2 || * antarmukhaparāmarśacamatkārarasātmanā || SivSV_3.21:3 || * magnas turyarasenātra svadehādipramātṛtām || SivSV_3.21:4 || * majjanena praśamayan praviśet tat samāviśet || SivSV_3.21:5 || * itthaṃ parapadāviṣṭabuddher vastusvabhāvataḥ || SivSV_3.21:6 || * yadā bhūyaḥ prasaraṇaṃ yogino jāyate tadā || SivSV_3.21:7 ||] prāṇasamācāre samadarśanam // SivS_3.22 // * [<śivasūtravārtika:> * prāṇasya prasphuracchāktasaurabhāveśasaṃskṛtaḥ || SivSV_3.22:1 || * samyagvikasitāśeṣagranthyavaṣṭambhadhībalāt || SivSV_3.22:2 || * īṣad bahir mandamandaṃ cāre prasaraṇe sati || SivSV_3.22:3 || * samaṃ cinmudghanātmatvāt sarvadābhedadarśanam || SivSV_3.22:4 || * saṃvedanaṃ bhavaty arthāt sarvāvasthāsu yoginaḥ || SivSV_3.22:5 || * turyāvaṣṭambhato labhyaṃ turyātītam anāmṛśan || SivSV_3.22:6 || * pūrvāparātmanoḥ koṭyoḥ saṃvedye turyamātrake || SivSV_3.22:7 || * āste yogī tadāmuṣya tāvan mātreṇa tuṣyataḥ || SivSV_3.22:8 ||] madhye 'varaprasavaḥ // SivS_3.23 // * [<śivasūtravārtika:> * pūrvasyām aparasyāṃ ca koṭau turyaniṣeviṇaḥ || SivSV_3.23:1 || * avadhāne 'valiptasya kadācit tasya yoginaḥ || SivSV_3.23:2 || * madhyāyām avaro 'śreṣṭhaḥ kutsitaḥ sarga āpatet || SivSV_3.23:3 || * vyutthānātmā tato yogī sāvadhānaḥ sadā bhavet || SivSV_3.23:4 || * avaraprasave vṛtte hy evaṃ madhyapade punaḥ || SivSV_3.23:5 || * turyāvaṣṭambharasatas turyātītaṃ parāmṛśet || SivSV_3.23:6 ||] mātrāsv apratyayasaṃdhāne naṣṭasya punar utthānam // SivS_3.24 // * [<śivasūtravārtika:> * mātrāḥ padārthāḥ rūpādyās tāsv ebhiś cakṣurādibhiḥ || SivSV_3.24:1 || * akṣaiḥ svapratyayo nāma tattatsvagrāhyavedanam || SivSV_3.24:2 || * saṃdhānaṃ tu samastaṃ tad aham ity anusaṃhitiḥ || SivSV_3.24:3 || * amuṣmin sati naṣṭāya hāritasyoktavargataḥ || SivSV_3.24:4 || * turyasya punar utthānaṃ bhūya unmajjanaṃ bhavet || SivSV_3.24:5 || * tadaikyasampatpūrṇatvaṃ yogīndrasyeti śiṣyate || SivSV_3.24:6 || * evam udyatsamāveśaprakarṣaḥ sādhakarṣabhaḥ || SivSV_3.24:7 ||] śivatulyo jāyate // SivS_3.25 // * [<śivasūtravārtika:> * turyābhyāsaprakarṣeṇa turyātītātmakaṃ padam || SivSV_3.25:1 || * samprāptaḥ sādhakaḥ sākṣāt sarvalokāntarātmanā || SivSV_3.25:2 || * śivena cinmayasvacchasvacchadānandaśālinā || SivSV_3.25:3 || * tulyo 'vigalanād dehakalāyā galane śivaḥ || SivSV_3.25:4 || * arjitaṃ dīkṣayā dagdhaṃ bhaviṣyanti yamādibhiḥ || SivSV_3.25:5 || * yenedaṃ sādhitaṃ yatra tadbhuktyā vinivartate || SivSV_3.25:6 || * anekabhāvikaṃ karma dagdhaṃ bījam ivāgninā || SivSV_3.25:7 || * bhaviṣyad api saṃruddhaṃ yenedaṃ tad dhi bhogataḥ || SivSV_3.25:8 || * ity uktanītyā prārabdhaprāptabhogopabhogabhūḥ || SivSV_3.25:9 || * kalevarasthitis tasya kartavyety upadiśyate || SivSV_3.25:10 ||] śarīravṛttir vratam // SivS_3.26 // * [<śivasūtravārtika:> * evaṃ pūrvoktayā nītyā śivatulyasya yoginaḥ || SivSV_3.26:1 || * śaśvacchivātmakasvātmasaparyātatparātmanaḥ || SivSV_3.26:2 || * antarullasadacchācchabhaktipīyūṣapoṣitam || SivSV_3.26:3 || * bhavatpūjopayogāya śarīram idam astu me || SivSV_3.26:4 || * iti lokottaraśrīmadutpalaproktayā diśā || SivSV_3.26:5 || * śivabhaktisudhāpūrṇe śarīre vṛttir asya yā || SivSV_3.26:6 || * vratam etad anuṣṭheyaṃ na tucchaṃ tasya dhāraṇam || SivSV_3.26:7 || * evaṃvidhasya tasyāsya yā yā svālāparūpiṇī || SivSV_3.26:8 ||] kathā japaḥ // SivS_3.27 // * [<śivasūtravārtika:> * mahāmantramayaṃ naumi rūpaṃ te svacchaśītalam || SivSV_3.27:1 || * apūrvāmodasubhagaṃ parāmṛtarasolvaṇam || SivSV_3.27:2 || * iti śrīpratyabhijñākṛddaiśikaproktayā diśā || SivSV_3.27:3 || * akṛtrimāhamāmarśamayasvātmāvamarśinaḥ || SivSV_3.27:4 || * yā yā svairābhilāpātmā kathā yāthārthyavādinaḥ || SivSV_3.27:5 || * bhūyobhūyaḥ pare bhāve bhāvanā bhāvyate hi yā || SivSV_3.27:6 || * japaḥ so 'tra svayaṃ nādo mantrātmā japya īdṛśaḥ || SivSV_3.27:7 || * ṣaṭśatāni divārātraṃ sahasrāṇy ekaviṃśatiḥ || SivSV_3.27:8 || * japo devyāḥ samuddiṣṭaḥ sulabho durlabho jaḍaiḥ || SivSV_3.27:9 || * ity uktanītyā sā sarvasvātmeśāmarśasampadaḥ || SivSV_3.27:10 || * janipālanadharmatvāj japa ity abhidhīyate || SivSV_3.27:11 || * athedṛgvidhayogīndraviṣayāpi ca yā kathā || SivSV_3.27:12 || * japaḥ so 'pi janasyokto janipālanayogataḥ || SivSV_3.27:13 || * atha cāsyocyate caryā maryādānuvidhāyinī || SivSV_3.27:14 ||] dānam ātmajñānam // SivS_3.28 // * [<śivasūtravārtika:> * proktacaitanyarūpasya sākṣātkaraṇamātmanaḥ || SivSV_3.28:1 || * yat taj jñānaṃ tad evāsya dānaṃ yatnena dīyate || SivSV_3.28:2 || * paripūrṇaṃ svarūpaṃ svaṃ dīyate khaṇḍyate bhidā || SivSV_3.28:3 || * dāyate śodhyate rūpam ātmīyaṃ dīyate punaḥ || SivSV_3.28:4 || * rakṣyate pratyabhijñātaḥ śivātmā svasvabhāvatā || SivSV_3.28:5 || * dīyate ceti yatnena svātmajñānam anuttaram || SivSV_3.28:6 || * kṛpayā svātmaśiṣyebhyas tad anenaiva dīyate || SivSV_3.28:7 || * evaṃ samyagvrataṃ proktaṃ japaṃ caryā ca pālayan || SivSV_3.28:8 || * śivatulyaḥ sadā svātmaśivārādhanatatparaḥ || SivSV_3.28:9 || * ayam eva mahāyogī mahāmantradhuraṃdharaḥ || SivSV_3.28:10 || * antevāsijanasyāntas tattvatas tattvabodhakaḥ || SivSV_3.28:11 || * ity āha bhagavān īśo nityānugrahakārakaḥ || SivSV_3.28:12 ||] yo 'vipastho jñāhetuś ca // SivS_3.29 // * [<śivasūtravārtika:> * avīn paśujanān pātīty avipaṃ śaktimaṇḍalam || SivSV_3.29:1 || * māheśvaryādikaṃ proktaṃ kavargādyadhidaivatam || SivSV_3.29:2 || * adhitiṣṭhati yaḥ svairam avipasthaḥ sa ucyate || SivSV_3.29:3 || * jānātīty akhilaṃ tat jñā jñānaśaktir udīryate || SivSV_3.29:4 || * tasyā hetus tayā śiṣyān pratibodhayituṃ kṣamaḥ || SivSV_3.29:5 || * anyas tu śakticakreṇa paratantrīkṛtatvataḥ || SivSV_3.29:6 || * svātmany evāsamarthaḥ san katham anyān prabodhayet || SivSV_3.29:7 || * yac chabdāpekṣayā sūtre tac chabdo 'dhyāhṛtaḥ svayam || SivSV_3.29:8 || * caśabdo hy arthavācy atra yasmāj jñānaprabodhane || SivSV_3.29:9 || * yogī hetus tato dānam ātmajñānam itīritam || SivSV_3.29:10 || * ity evam avipasthasya jñāhetor asya yoginaḥ || SivSV_3.29:11 ||] svaśaktipracayo viśvam // SivS_3.30 // * [<śivasūtravārtika:> * śaktayo 'sya jagat kṛtsnaṃ śaktimāṃs tu maheśvaraḥ || SivSV_3.30:1 || * ity āgamadiśā viśvaṃ svaśaktipracayo yathā || SivSV_3.30:2 || * śivasya tatsamasyāpi tathāsya parayoginaḥ || SivSV_3.30:3 || * svasyāḥ svātmāvimuktāyāḥ śakteḥ saṃvedanātmanaḥ || SivSV_3.30:4 || * pracayaḥ sphuraṇārūpo vikāso viśvam iṣyate || SivSV_3.30:5 || * na paraṃ sṛṣṭyavasthāyām amuṣya parayoginaḥ || SivSV_3.30:6 || * svaśaktipracayo viśvaṃ yāvat tatpṛṣṭhapātinau || SivSV_3.30:7 ||] sthitilayau // SivS_3.31 // * [<śivasūtravārtika:> * svaśaktipracayau proktau tāv apīty anuvartate || SivSV_3.31:1 || * vikāsitasya viśvasya kriyāmayyā svasaṃvidā || SivSV_3.31:2 || * tattatpramātrapekṣātaḥ kiṃcit kālam idaṃtayā || SivSV_3.31:3 || * yā sthitiś cinmayāhaṃtāviśrāntyātmā ca yo layaḥ || SivSV_3.31:4 || * tāv ubhau yoginas tasya svaśaktipracayātmakau || SivSV_3.31:5 || * vikasat saṃkucat sarvaṃ vedyaṃ yat saṃvidātmakam || SivSV_3.31:6 || * anyathā tasya vedyasya vedanānupapattitaḥ || SivSV_3.31:7 || * nanu sṛṣṭisthitidhvaṃseṣv evam anyonyabhediṣu || SivSV_3.31:8 || * anyathātvaṃ samāyātaṃ svasvarūpasya yoginaḥ || SivSV_3.31:9 || * ity āśaṅkānivṛttyarthaṃ sūtram āha maheśvaraḥ || SivSV_3.31:10 ||] tatpravṛttāv apy anirāsaḥ saṃvettṛbhāvāt // SivS_3.32 // * [<śivasūtravārtika:> * teṣāṃ sṛṣṭyādibhāvānāṃ pravṛttāv apy anāratam || SivSV_3.32:1 || * unmajjane 'pi niṣkampayogāvaṣṭambhaśālinaḥ || SivSV_3.32:2 || * avasthāyugalaṃ cātra kāryakartṛtvaśabditam || SivSV_3.32:3 || * kāryatā kṣayiṇī tatra kartṛtvaṃ punar akṣayam || SivSV_3.32:4 || * kāryonmukhaḥ prayatno yaḥ kevalaṃ so 'tra lupyate || SivSV_3.32:5 || * tasmiṃl lupte vilupto 'smīty abudhaḥ pratipadyate || SivSV_3.32:6 || * na tu yo 'ntarmukho bhāvaḥ sarvajñatvaguṇāspadam || SivSV_3.32:7 || * tasya lopaḥ kadācit syād anyasyānupalambhanāt || SivSV_3.32:8 || * iti śrīspandaśāstroktanītyā tasyāsya yoginaḥ || SivSV_3.32:9 || * anirāsaḥ svasaṃvettṛbhāvād apracyutir nijāt || SivSV_3.32:10 || * udyatturyacamatkārād upalabdhṛsvabhāvataḥ || SivSV_3.32:11 || * nirāse tasya sṛṣṭyādeḥ sṛjyasyāpy aprakāśanāt || SivSV_3.32:12 || * viśvasṛṣṭisthitidhvaṃseṣv aprakampasya yoginaḥ || SivSV_3.32:13 ||] sukhāsukhayor bahir mananam // SivS_3.33 // * [<śivasūtravārtika:> * uttīrṇadehaprāṇādipramātṛtvasya dhīmataḥ || SivSV_3.33:1 || * vedyasparśajayos tasya mananaṃ sukhaduḥkhayoḥ || SivSV_3.33:2 || * idaṃtābhāsarūpeṇa nīlapītādivad bahiḥ || SivSV_3.33:3 || * ahaṃ sukhīti duḥkhīti lokavan na tv ahaṃtayā || SivSV_3.33:4 || * svaśaktipracayo viśvam iti sūtrārthanītitaḥ || SivSV_3.33:5 || * ahaṃtācchāditatvena sarvam asya prakāśate || SivSV_3.33:6 || * yogino laukikasyeva sukhādy eva na kevalam || SivSV_3.33:7 || * atikrāntamahāmohākrāntadehādyahaṃkṛtiḥ || SivSV_3.33:8 || * lokavatsukhaduḥkhābhyāṃ kathaṃ spṛśyeta yogirāṭ || SivSV_3.33:9 || * udañcaccitpramātṛtvanyañcatpuryaṣṭakasthiteḥ || SivSV_3.33:10 || * yato na tatsukhādyantas tata evaiṣa sādhakaḥ || SivSV_3.33:11 ||] tadvimuktas tu kevalī // SivS_3.34 // * [<śivasūtravārtika:> * tābhyāṃ mukto viśeṣeṇa yogīndro yat tayor yataḥ || SivSV_3.34:1 || * saṃskāreṇāpy asaṃspṛṣṭaḥ kevalī cinmayaḥ smṛtaḥ || SivSV_3.34:2 || * tuśabdo 'ntaram ākhyāti vakṣyamāṇavyapekṣayā || SivSV_3.34:3 || * evam uttarasūtrastho 'py etatsūtravyapekṣayā || SivSV_3.34:4 || * tad evāha tuśabdoktam antaraṃ candraśekharaḥ || SivSV_3.34:5 ||] mohapratisaṃhatas tu karmātmā // SivS_3.35 // * [<śivasūtravārtika:> * mohaḥ svākhyātir ajñānaṃ tena yaḥ pratisaṃhataḥ || SivSV_3.35:1 || * tadekaghanatāṃ prāptas tato duḥkhādyupāśrayaḥ || SivSV_3.35:2 || * tata eva sa karmātmā śubhāśubhakalaṅkitaḥ || SivSV_3.35:3 || * tasyaivam īdṛśasyāpi tattatkarmātmano yadā || SivSV_3.35:4 || * anargalamaheśānaśaktipātāt samunmiṣan || SivSV_3.35:5 || * svātantryayogaḥ sahajaḥ prādurasti tadāsya tu || SivSV_3.35:6 ||] bhedatiraskāre sargāntarakarmatvam // SivS_3.36 // * [<śivasūtravārtika:> * bhedasya dehaprāṇādimitāhaṃkṛtijanmanaḥ || SivSV_3.36:1 || * kalādivalitabhrāntasakalādyucitātmanaḥ || SivSV_3.36:2 || * tiraskāre sthitasyāpi svonmeṣād apahastane || SivSV_3.36:3 || * mantramantreśatādātmyasvamāhātmyaprakāśanāt || SivSV_3.36:4 || * syāt sargāntarakarmatvam amuṣya parayoginaḥ || SivSV_3.36:5 || * yathābhilāṣanirmeyanirmātṛtvaṃ sphuṭaṃ bhavet || SivSV_3.36:6 || * na caitad apy asaṃbhāvyaṃ sraṣṭṛtvaṃ yogino yataḥ || SivSV_3.36:7 ||] karaṇaśaktiḥ svato 'nubhavāt // SivS_3.37 // * [<śivasūtravārtika:> * svataḥ svasmād anubhavāt svapnasaṃkalpanādiṣu || SivSV_3.37:1 || * karaṇaṃ nijasaṃvedyagrāhyagrāhakanirmitiḥ || SivSV_3.37:2 || * śaktis tatkartṛtonmeṣaḥ svasaṃvittyaiva sidhyati || SivSV_3.37:3 || * sambhavantīṃ tathā sṛṣṭiṃ yadi dārḍhyena bhāvayet || SivSV_3.37:4 || * sarvasādhāraṇāśeṣanirmitiś ca bhavet tadā || SivSV_3.37:5 || * yataḥ karaṇaśaktyātra śaktiḥ svātantryarūpiṇī || SivSV_3.37:6 || * pramātur bodharūpasya sāraṃ tasmāt svamāyayā || SivSV_3.37:7 || * tirohitāyāḥ svātantryaśakter uttejanaṃ prati || SivSV_3.37:8 ||] tripadādyanuprāṇanam // SivS_3.38 // * [<śivasūtravārtika:> * tripadaṃ jāgarāsvapnasauṣuptānām anukramāt || SivSV_3.38:1 || * pratyekam ādimadhyāntarūpaṃ bhaṅgyā nirūpitam || SivSV_3.38:2 || * bhāvaunmukhyatadāsaktitadekīkaraṇātmakam || SivSV_3.38:3 || * sṛṣṭisthitilayākāraṃ turyeṇaiva tadādinā || SivSV_3.38:4 || * tattrayāntaś camatkārarasānandaghanātmanā || SivSV_3.38:5 || * māyayācchāditenāpi tirodhānasvarūpayā || SivSV_3.38:6 || * tattadviṣayabhogeṣu vidyudvatsphuratā kṣaṇam || SivSV_3.38:7 || * anuprāṇanam ādadhyād avadhānena sādhakaḥ || SivSV_3.38:8 || * tenaiva jīvitenāpi jīvitasya nijātmanaḥ || SivSV_3.38:9 || * samyaguttejanaṃ kuryād yenāsau tanmayo bhavet || SivSV_3.38:10 || * turyānuprāṇanaṃ proktaṃ jāgarādau purā triṣu || SivSV_3.38:11 || * caturtham iti sūtreṇa tripadetyādināmunā || SivSV_3.38:12 || * jāgarādyādimadhyāntaparvasv iti viśiṣyate || SivSV_3.38:13 || * antarmukhasvarūpāyām avasthāyāṃ na kevalam || SivSV_3.38:14 || * tripadādiprāṇanam ity etad uktam athāpi tu || SivSV_3.38:15 ||] cittasthitivac charīrakaraṇabāhyeṣu // SivS_3.39 // * [<śivasūtravārtika:> * anuprāṇanam ity etad ādadyād iti śiṣyate || SivSV_3.39:1 || * antarmukhasvarūpāyāṃ yathā cittasthitau tathā || SivSV_3.39:2 || * anuprāṇanamuktena turyeṇānandarūpiṇā || SivSV_3.39:3 || * kuryād bahirmukhatve 'pi dehākṣaviṣayātmani || SivSV_3.39:4 || * tanmayaṃ bhavatīty arthāt tadā sarvaṃ carācaram || SivSV_3.39:5 || * evaṃ svānandarūpāsya śaktiḥ svātantryalakṣaṇā || SivSV_3.39:6 || * yatheṣṭabhāvanirmāṇakāriṇī bhavati sphuṭam || SivSV_3.39:7 || * yadā punar asau yogī proktāṃ turyātmikāṃ daśām || SivSV_3.39:8 || * āntarīṃ nāmṛśaty antas tadā dehādyahaṃkṛteḥ || SivSV_3.39:9 || * apūrṇamanyatārūpād asyāṇavamalātmanaḥ || SivSV_3.39:10 ||] abhilāpād bahirgatiḥ saṃvāhyasya // SivS_3.40 // * [<śivasūtravārtika:> * tattvaiḥ śaktigaṇākrāntair dharaṇyantaiḥ kalādibhiḥ || SivSV_3.40:1 || * yoner yonyantaraṃ neyaḥ saṃvāhyaḥ paśur ucyate || SivSV_3.40:2 || * tasyāṇavamalākārāt tattatkarmānusāriṇaḥ || SivSV_3.40:3 || * apūrṇamanyatārūpād abhilāṣād bahirgatiḥ || SivSV_3.40:4 || * viṣayonmukhataivāsya nāntas tattvānusaṃhitiḥ || SivSV_3.40:5 || * yadā punar maheśānaśaktipātavaśonmiṣat || SivSV_3.40:6 || * ātmīyam eva vimṛśan nāste rūpaṃ tadāsya tu || SivSV_3.40:7 || * abhāvād abhilāṣasya na bahirgatir āpatet || SivSV_3.40:8 || * api tūktacarasvātmārāmataiveti kathyate || SivSV_3.40:9 ||] tadārūḍhapramites tatkṣayāj jīvasaṃkṣayaḥ // SivS_3.41 // * [<śivasūtravārtika:> * tad ityuktacare dhāmni saṃvettṛtvasvarūpiṇi || SivSV_3.41:1 || * ārūḍhā pramitiḥ saṃvit tadvimarśanatatparā || SivSV_3.41:2 || * yasya tasyāsya tad iti proktāṇavamalātmanaḥ || SivSV_3.41:3 || * abhilāpasya rūḍhasya kṣayāj jīvasya saṃkṣayaḥ || SivSV_3.41:4 || * puryaṣṭakasvabhāvasya praśamas tattvato bhavet || SivSV_3.41:5 || * prāpnoti dehapāto 'sya nanv evaṃ jīvasaṃkṣaye || SivSV_3.41:6 || * nāsau kadāpi kasyāpi dṛśyate 'trāpi yoginaḥ || SivSV_3.41:7 || * tasmāt kathaṃ tadārūḍhapramitiḥ sādhako bhavet || SivSV_3.41:8 || * ity āśaṅkyottaraṃ vakti bhagavān viśvadaiśikaḥ || SivSV_3.41:9 ||] bhūtakañcukī tadā vimukto bhūyaḥ patisamaḥ paraḥ // SivS_3.42 // * [<śivasūtravārtika:> * tadety uktābhilāṣasya praśamāj jīvasaṃkṣaye || SivSV_3.42:1 || * puryaṣṭakapramātṛtvābhimānagalane 'py asau || SivSV_3.42:2 || * dehārambhakarair bhūtair aspṛśadbhir ahaṃpadam || SivSV_3.42:3 || * kañcukīva viśeṣeṇa mukto nirvāṇabhāgyataḥ || SivSV_3.42:4 || * bhūyo bāhulyataḥ patyā samo 'yaṃ parameśinā || SivSV_3.42:5 || * tatsvarūpasamāviṣṭacidānandaghanātmakaḥ || SivSV_3.42:6 || * tata eva paraḥ pūrṇaḥ samyak tanmayatāṃ gataḥ || SivSV_3.42:7 || * bhūtakañcukitāpy asya tadaiva na nivartate || SivSV_3.42:8 || * kasmād ity api śaṅkāyām uttaraṃ vakti śaṃkaraḥ || SivSV_3.42:9 ||] naisargikaḥ prāṇasambandhaḥ // SivS_3.43 // * [<śivasūtravārtika:> * prāṇe pariṇatā saṃvit prāg iti proktayā diśā || SivSV_3.43:1 || * nisargāt sahajāt svasya svātantryād anivāritāt || SivSV_3.43:2 || * cañcatprapañcavaicitryaprakarṣakaraṇecchayā || SivSV_3.43:3 || * saṃkocaṃ parigṛhṇānā saṃvid bhagavatī svayam || SivSV_3.43:4 || * prāpnoti saṃkucattattatprāṇagrāhakabhūmikāḥ || SivSV_3.43:5 || * uktam arthaṃ dṛḍhīkartuṃ saṃvādaḥ so 'yam atra tu || SivSV_3.43:6 || * yā sā śaktiḥ parā sūkṣmā vyāpinī nirmalā śivā || SivSV_3.43:7 || * śakticakrasya jananī parānandāmṛtātmikā || SivSV_3.43:8 || * mahāghoreśvarī caṇḍā sṛṣṭisaṃhārakārikā || SivSV_3.43:9 || * trivahaṃ trividhaṃ triṣṭhaṃ balāt kālaṃ prakarṣati || SivSV_3.43:10 || * iti vājasaneyāyām iyam eva citiḥ parā || SivSV_3.43:11 || * svātantryeṇāvaruhya prāk prāṇarūpe pramātari || SivSV_3.43:12 || * candrabhāskaravahnyātmanāḍītritayavāhinam || SivSV_3.43:13 || * antarbahirviśanniryanniśvāsocchvāsalakṣaṇam || SivSV_3.43:14 || * atītavartamānāditrividhaṃ kālam ātmani || SivSV_3.43:15 || * karṣanty antar bahiś ceti kathyate kālakarṣiṇī || SivSV_3.43:16 || * tato naisargikas tasyāḥ prāṇasambandha āgataḥ || SivSV_3.43:17 || * sthite 'pi prāṇasambandhe yas tadārūḍha āntarīm || SivSV_3.43:18 || * saṃvidaṃ vimṛśann āste sa lokottaratāṃ vrajet || SivSV_3.43:19 || * ity upāyopasaṃhāramukhenāha maheśvaraḥ || SivSV_3.43:20 ||] nāsikāntarmadhyasaṃyamāt kim atra savyāpasavyasauṣumneṣu // SivS_3.44 // * [<śivasūtravārtika:> * netrādiromarandhrāntanāḍīnāṃ niviḍātmanām || SivSV_3.44:1 || * sarvāsāṃ mukhyabhūteṣu sarvāvaṣṭambhadāyiṣu || SivSV_3.44:2 || * savyāpasavyasauṣumnanāḍīmārgeṣu sarvadā || SivSV_3.44:3 || * nāḍīnāṃ nāsikā prāṇaśaktiḥ kuṭilavāhinī || SivSV_3.44:4 || * antar ity āntarī saṃvit tatsvarūpasya yat punaḥ || SivSV_3.44:5 || * madhyaṃ sarvāntaratvena pradhānaṃ viśvabhittikam || SivSV_3.44:6 || * parāmarśamayaṃ rūpam uttīrṇaṃ tasya saṃyamāt || SivSV_3.44:7 || * nibhālanaprakarṣotthāt svātmabuddhivimarśanāt || SivSV_3.44:8 || * kim atra saṃyame vācyam iyam eva samāhitiḥ || SivSV_3.44:9 || * dedīpyamānā sarvāsu daśāsv antarnirantaram || SivSV_3.44:10 || * nirvyutthānāvadhānena yoginaivānubhūyate || SivSV_3.44:11 || * mayy āveśya mano ye māṃ nityayuktā upāsate || SivSV_3.44:12 || * śraddhayā parayopetās te me yuktatamā matāḥ || SivSV_3.44:13 || * iti śrībhagavadgītāproktanītyanusārataḥ || SivSV_3.44:14 || * viśvottīrṇanijāhaṃtāsamāveśitacetasaḥ || SivSV_3.44:15 || * paryante yogino yogaphalaṃ samyak pradarśayan || SivSV_3.44:16 || * upasaṃharati śrīmān uktaṃ prakaraṇaṃ śivaḥ || SivSV_3.44:17 ||] bhūyaḥ syāt pratimīlanam // SivS_3.45 // * [<śivasūtravārtika:> * punaś ca proktacaitanyasvarūponmīlanātmakam || SivSV_3.45:1 || * parayogādhirūḍhasya bhavet paramayoginaḥ || SivSV_3.45:2 || * bhūyaḥ syād iti vākyasya sphuṭam evāyam āśayaḥ || SivSV_3.45:3 || * yac chivatvam amuṣyoktaṃ nāpūrvaṃ tat tu yoginaḥ || SivSV_3.45:4 || * svabhāva eva tanmāyāśaktiprotthāpitān nijāt || SivSV_3.45:5 || * nāyaṃ vikalpadaurātmyād bhāsamānam api svataḥ || SivSV_3.45:6 || * vimraṣṭuṃ kṣama ity asya proktopāyakrameṇa tat || SivSV_3.45:7 || * śivatvaṃ vyaktim etīti śivenodīritaṃ śivam || SivSV_3.45:8 || * ity unmeṣas tṛtīyo 'yam āṇavopāyasūcakaḥ || SivSV_3.45:9 || * iti śrīśivasūtrāṇāṃ rahasyārthopabṛṃhitam || SivSV_3.45:10 || * prāguktavārttikāṃśena sahitaṃ vārttikāntaram || SivSV_3.45:11 || * akhaṇḍasaṃvitsāmrājyayauvarājyādhikāriṇām || SivSV_3.45:12 || * parākramahaṭhākrāntaṣaṭtriṃśattattvasampadām || SivSV_3.45:13 || * madhurājakumārāṇāṃ mahāhaṃtādhirohiṇām || SivSV_3.45:14 || * paścimena tadālokadhvastapaścimajanmanā || SivSV_3.45:15 || * mayā varadarājena māyāmohāpasārakam || SivSV_3.45:16 || * śrīkṣemarājanirṇītavyākhyānādhvānusāriṇā || SivSV_3.45:17 || * kṛtinā kṛṣṇadāsena vyañjitaṃ kṛpayāñjasā || SivSV_3.45:18 || * anugṛhṇantu nāmaitat santaḥ saṃtoṣam āgatāḥ || SivSV_3.45:19 ||]