tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam nāradaṃ paripapraccha vālmīkir munipuṃgavam ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ ātmavān ko jitakrodho dyutimān ko 'nasūyakaḥ kasya bibhyati devāś ca jātaroṣasya saṃyuge etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram śrutvā caitat trilokajño vālmīker nārado vacaḥ śrūyatām iti cāmantrya prahṛṣṭo vākyam abravīt bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ niyatātmā mahāvīryo dyutimān dhṛtimān vaśī buddhimān nītimān vāgmī śrīmāñ śatrunibarhaṇaḥ vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ mahorasko maheṣvāso gūḍhajatrur ariṃdamaḥ ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ dharmajñaḥ satyasaṃdhaś ca prajānāṃ ca hite rataḥ yaśasvī jñānasaṃpannaḥ śucir vaśyaḥ samādhimān rakṣitā jīvalokasya dharmasya parirakṣitā vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ sarvaśāstrārthatattvajña smṛtimān pratibhānavān sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ samudra iva gāmbhīrye dhairyeṇa himavān iva viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ dhanadena samas tyāge satye dharma ivāparaḥ tam evaṃguṇasaṃpannaṃ rāmaṃ satyaparākramam jyeṣṭhaṃ śreṣṭhaguṇair yuktaṃ priyaṃ daśarathaḥ sutam yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ tasyābhiṣekasaṃbhārān dṛṣṭvā bhāryātha kaikayī pūrvaṃ dattavarā devī varam enam ayācata vivāsanaṃ ca rāmasya bharatasyābhiṣecanam sa satyavacanād rājā dharmapāśena saṃyataḥ vivāsayām āsa sutaṃ rāmaṃ daśarathaḥ priyam sa jagāma vanaṃ vīraḥ pratijñām anupālayan pitur vacananirdeśāt kaikeyyāḥ priyakāraṇāt taṃ vrajantaṃ priyo bhrātā lakṣmaṇo 'nujagāma ha snehād vinayasaṃpannaḥ sumitrānandavardhanaḥ sarvalakṣaṇasaṃpannā nārīṇām uttamā vadhūḥ sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā paurair anugato dūraṃ pitrā daśarathena ca śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat te vanena vanaṃ gatvā nadīs tīrtvā bahūdakāḥ citrakūṭam anuprāpya bharadvājasya śāsanāt ramyam āvasathaṃ kṛtvā ramamāṇā vane trayaḥ devagandharvasaṃkāśās tatra te nyavasan sukham citrakūṭaṃ gate rāme putraśokāturas tadā rājā daśarathaḥ svargaṃ jagāma vilapan sutam mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ sa jagāma vanaṃ vīro rāmapādaprasādakaḥ pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ nivartayām āsa tato bharataṃ bharatāgrajaḥ sa kāmam anavāpyaiva rāmapādāv upaspṛśan nandigrāme 'karod rājyaṃ rāmāgamanakāṅkṣayā rāmas tu punar ālakṣya nāgarasya janasya ca tatrāgamanam ekāgre daṇḍakān praviveśa ha virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha sutīkṣṇaṃ cāpy agastyaṃ ca agastya bhrātaraṃ tathā agastyavacanāc caiva jagrāhaindraṃ śarāsanam khaḍgaṃ ca paramaprītas tūṇī cākṣayasāyakau vasatas tasya rāmasya vane vanacaraiḥ saha ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām tena tatraiva vasatā janasthānanivāsinī virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī tataḥ śūrpaṇakhāvākyād udyuktān sarvarākṣasān kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasaṃ nijaghāna raṇe rāmas teṣāṃ caiva padānugān rakṣasāṃ nihatāny āsan sahasrāṇi caturdaśa tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ sahāyaṃ varayām āsa mārīcaṃ nāma rākṣasaṃ vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ na virodho balavatā kṣamo rāvaṇa tena te anādṛtya tu tad vākyaṃ rāvaṇaḥ kālacoditaḥ jagāma sahamārīcas tasyāśramapadaṃ tadā tena māyāvinā dūram apavāhya nṛpātmajau jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm rāghavaḥ śokasaṃtapto vilalāpākulendriyaḥ tatas tenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam taṃ nihatya mahābāhur dadāha svargataś ca saḥ sa cāsya kathayām āsa śabarīṃ dharmacāriṇīm śramaṇīṃ dharmanipuṇām abhigaccheti rāghava so 'bhyagacchan mahātejāḥ śabarīṃ śatrusūdanaḥ śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ pampātīre hanumatā saṃgato vānareṇa ha hanumadvacanāc caiva sugrīveṇa samāgataḥ sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ tato vānararājena vairānukathanaṃ prati rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena ca vālinaś ca balaṃ tatra kathayām āsa vānaraḥ pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati sugrīvaḥ śaṅkitaś cāsīn nityaṃ vīryeṇa rāghave rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyam uttamam pādāṅguṣṭhena cikṣepa saṃpūrṇaṃ daśayojanam bibheda ca punaḥ sālān saptaikena maheṣuṇā giriṃ rasātalaṃ caiva janayan pratyayaṃ tadā tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā tato 'garjad dharivaraḥ sugrīvo hemapiṅgalaḥ tena nādena mahatā nirjagāma harīśvaraḥ tataḥ sugrīvavacanād dhatvā vālinam āhave sugrīvam eva tad rājye rāghavaḥ pratyapādayat sa ca sarvān samānīya vānarān vānararṣabhaḥ diśaḥ prasthāpayām āsa didṛkṣur janakātmajām tato gṛdhrasya vacanāt saṃpāter hanumān balī śatayojanavistīrṇaṃ pupluve lavaṇārṇavam tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca samāśvāsya ca vaidehīṃ mardayām āsa toraṇam pañca senāgragān hatvā sapta mantrisutān api śūram akṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat astreṇonmuham ātmānaṃ jñātvā paitāmahād varāt marṣayan rākṣasān vīro yantriṇas tān yadṛcchayā tato dagdhvā purīṃ laṅkām ṛte sītāṃ ca maithilīm rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ so 'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam nyavedayad ameyātmā dṛṣṭā sīteti tattvataḥ tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ samudraṃ kṣobhayām āsa śarair ādityasaṃnibhaiḥ darśayām āsa cātmānaṃ samudraḥ saritāṃ patiḥ samudravacanāc caiva nalaṃ setum akārayat tena gatvā purīṃ laṅkāṃ hatvā rāvaṇam āhave abhyaṣiñcat sa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam karmaṇā tena mahatā trailokyaṃ sacarācaram sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ kṛtakṛtyas tadā rāmo vijvaraḥ pramumoda ha devatābhyo varān prāpya samutthāpya ca vānarān puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito 'naghaḥ rāmaḥ sītām anuprāpya rājyaṃ punar avāptavān prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ nirāyamo arogaś ca durbhikṣabhayavarjitaḥ na putramaraṇaṃ ke cid drakṣyanti puruṣāḥ kva cit nāryaś cāvidhavā nityaṃ bhaviṣyanti pativratāḥ na vātajaṃ bhayaṃ kiṃ cin nāpsu majjanti jantavaḥ na cāgrijaṃ bhayaṃ kiṃ cid yathā kṛtayuge tathā aśvamedhaśatair iṣṭvā tathā bahusuvarṇakaiḥ gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ cāturvarṇyaṃ ca loke 'smin sve sve dharme niyokṣyati daśavarṣasahasrāṇi daśavarṣaśatāni ca rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃmitam yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate etad ākhyānam āyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ saputrapautraḥ sagaṇaḥ pretya svarge mahīyate paṭhan dvijo vāgṛṣabhatvam īyāt syāt kṣatriyo bhūmipatitvam īyāt vaṇigjanaḥ paṇyaphalatvam īyāj janaś ca śūdro 'pi mahattvam īyāt nāradasya tu tad vākyaṃ śrutvā vākyaviśāradaḥ pūjayām āsa dharmātmā sahaśiṣyo mahāmuniḥ yathāvat pūjitas tena devarṣir nāradas tadā āpṛṣṭvaivābhyanujñātaḥ sa jagāma vihāyasaṃ sa muhūrtaṃ gate tasmin devalokaṃ munis tadā jagāma tamasātīraṃ jāhnavyās tv avidūrataḥ sa tu tīraṃ samāsādya tamasāyā mahāmuniḥ śiṣyam āha sthitaṃ pārśve dṛṣṭvā tīrtham akardamam akardamam idaṃ tīrthaṃ bharadvāja niśāmaya ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā nyasyatāṃ kalaśas tāta dīyatāṃ valkalaṃ mama idam evāvagāhiṣye tamasātīrtham uttamam evam ukto bharadvājo vālmīkena mahātmanā prāyacchata munes tasya valkalaṃ niyato guroḥ sa śiṣyahastād ādāya valkalaṃ niyatendriyaḥ vicacāra ha paśyaṃs tat sarvato vipulaṃ vanam tasyābhyāśe tu mithunaṃ carantam anapāyinam dadarśa bhagavāṃs tatra krauñcayoś cārunisvanam tasmāt tu mithunād ekaṃ pumāṃsaṃ pāpaniścayaḥ jaghāna vairanilayo niṣādas tasya paśyataḥ taṃ śoṇitaparītāṅgaṃ veṣṭamānaṃ mahītale bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram tathā tu taṃ dvijaṃ dṛṣṭvā niṣādena nipātitam ṛṣer dharmātmanas tasya kāruṇyaṃ samapadyata tataḥ karuṇaveditvād adharmo 'yam iti dvijaḥ niśāmya rudatīṃ krauñcīm idaṃ vacanam abravīt mā niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīḥ samāḥ yat krauñcamithunād ekam avadhīḥ kāmamohitam tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ śokārtenāsya śakuneḥ kim idaṃ vyāhṛtaṃ mayā cintayan sa mahāprājñaś cakāra matimān matim śiṣyaṃ caivābravīd vākyam idaṃ sa munipuṃgavaḥ pādabaddho 'kṣarasamas tantrīlayasamanvitaḥ śokārtasya pravṛtto me śloko bhavatu nānyathā śiṣyas tu tasya bruvato muner vākyam anuttamam pratijagrāha saṃhṛṣṭas tasya tuṣṭo 'bhavad guruḥ so 'bhiṣekaṃ tataḥ kṛtvā tīrthe tasmin yathāvidhi tam eva cintayann artham upāvartata vai muniḥ bharadvājas tataḥ śiṣyo vinītaḥ śrutavān guroḥ kalaśaṃ pūrṇam ādāya pṛṣṭhato 'nujagāma ha sa praviśyāśramapadaṃ śiṣyeṇa saha dharmavit upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ ājagāma tato brahmā lokakartā svayaṃ prabhuḥ caturmukho mahātejā draṣṭuṃ taṃ munipuṃgavam vālmīkir atha taṃ dṛṣṭvā sahasotthāya vāg yataḥ prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ pūjayām āsa taṃ devaṃ pādyārghyāsanavandanaiḥ praṇamya vidhivac cainaṃ pṛṣṭvānāmayam avyayam athopaviśya bhagavān āsane paramārcite vālmīkaye maharṣaye saṃdideśāsanaṃ tataḥ upaviṣṭe tadā tasmin sākṣāl lokapitāmahe tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt śocann eva muhuḥ krauñcīm upaślokam imaṃ punaḥ jagāv antargatamanā bhūtvā śokaparāyaṇaḥ tam uvāca tato brahmā prahasan munipuṃgavam śloka eva tvayā baddho nātra kāryā vicāraṇā macchandād eva te brahman pravṛtteyaṃ sarasvatī rāmasya caritaṃ sarvaṃ kuru tvam ṛṣisattama dharmātmano guṇavato loke rāmasya dhīmataḥ vṛttaṃ kathaya dhīrasya yathā te nāradāc chrutam rahasyaṃ ca prakāśaṃ ca yad vṛttaṃ tasya dhīmataḥ rāmasya saha saumitre rākṣasānāṃ ca sarvaśaḥ vaidehyāś caiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati na te vāg anṛtā kāvye kā cid atra bhaviṣyati kuru rāmakathāṃ puṇyāṃ ślokabaddhāṃ manoramām yāvat sthāsyanti girayaḥ saritaś ca mahītale tāvad rāmāyaṇakathā lokeṣu pracariṣyati yāvad rāmasya ca kathā tvatkṛtā pracariṣyati tāvad ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi ity uktvā bhagavān brahmā tatraivāntaradhīyata tataḥ saśiṣyo vālmīkir munir vismayam āyayau tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṃ punaḥ muhur muhuḥ prīyamāṇāḥ prāhuś ca bhṛśavismitāḥ samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā so 'nuvyāharaṇād bhūyaḥ śokaḥ ślokatvam āgataḥ tasya buddhir iyaṃ jātā vālmīker bhāvitātmanaḥ kṛtsnaṃ rāmāyaṇaṃ kāvyam īdṛśaiḥ karavāṇy aham udāravṛttārthapadair manoramais tadāsya rāmasya cakāra kīrtimān samākṣaraiḥ ślokaśatair yaśasvino yaśaskaraṃ kāvyam udāradhīr muniḥ śrutvā vas tu samagraṃ tad dharmātmā dharmasaṃhitam vyaktam anveṣate bhūyo yad vṛttaṃ tasya dhīmataḥ upaspṛśyodakaṃ saṃyan muniḥ sthitvā kṛtāñjaliḥ prācīnāgreṣu darbheṣu dharmeṇānveṣate gatim janma rāmasya sumahad vīryaṃ sarvānukūlatām lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām nānācitrāḥ kathāś cānyā viśvāmitrasahāyane jānakyāś ca vivāhaṃ ca dhanuṣaś ca vibhedanam rāmarāmavivādaṃ ca guṇān dāśarathes tathā tathābhiṣekaṃ rāmasya kaikeyyā duṣṭabhāvatām vyāghātaṃ cābhiṣekasya rāmasya ca vivāsanam rājñaḥ śokavilāpaṃ ca paralokasya cāśrayam prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam niṣādādhipasaṃvādaṃ sūtopāvartanaṃ tathā gaṅgāyāś cāpi saṃtāraṃ bharadvājasya darśanam bharadvājābhyanujñānāc citrakūṭasya darśanam vāstukarmaniveśaṃ ca bharatāgamanaṃ tathā prasādanaṃ ca rāmasya pituś ca salilakriyām pādukāgryābhiṣekaṃ ca nandigrāma nivāsanam daṇḍakāraṇyagamanaṃ sutīkṣṇena samāgamam anasūyāsamasyāṃ ca aṅgarāgasya cārpaṇam śūrpaṇakhyāś ca saṃvādaṃ virūpakaraṇaṃ tathā vadhaṃ kharatriśirasor utthānaṃ rāvaṇasya ca mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā rāghavasya vilāpaṃ ca gṛdhrarājanibarhaṇam kabandhadarśanaṃ caiva pampāyāś cāpi darśanam śarbaryā darśanaṃ caiva hanūmaddarśanaṃ tathā vilāpaṃ caiva pampāyāṃ rāghavasya mahātmanaḥ ṛṣyamūkasya gamanaṃ sugrīveṇa samāgamam pratyayotpādanaṃ sakhyaṃ vālisugrīvavigraham vālipramathanaṃ caiva sugrīvapratipādanam tārāvilāpasamayaṃ varṣarātrinivāsanam kopaṃ rāghavasiṃhasya balānām upasaṃgraham diśaḥ prasthāpanaṃ caiva pṛthivyāś ca nivedanam aṅgulīyakadānaṃ ca ṛkṣasya biladarśanam prāyopaveśanaṃ caiva saṃpāteś cāpi darśanam parvatārohaṇaṃ caiva sāgarasya ca laṅghanam rātrau laṅkāpraveśaṃ ca ekasyāpi vicintanam āpānabhūmigamanam avarodhasya darśanam aśokavanikāyānaṃ sītāyāś cāpi darśanam abhijñānapradānaṃ ca sītāyāś cāpi bhāṣaṇam rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca rākṣasīvidravaṃ caiva kiṃkarāṇāṃ nibarhaṇam grahaṇaṃ vāyusūnoś ca laṅkādāhābhigarjanam pratiplavanam evātha madhūnāṃ haraṇaṃ tathā rāghavāśvāsanaṃ caiva maṇiniryātanaṃ tathā saṃgamaṃ ca samudrasya nalasetoś ca bandhanam pratāraṃ ca samudrasya rātrau laṅkāvarodhanam vibhīṣaṇena saṃsargaṃ vadhopāyanivedanam kumbhakarṇasya nidhanaṃ meghanādanibarhaṇam rāvaṇasya vināśaṃ ca sītāvāptim areḥ pure bibhīṣaṇābhiṣekaṃ ca puṣpakasya ca darśanam ayodhyāyāś ca gamanaṃ bharatena samāgamam rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam svarāṣṭrarañjanaṃ caiva vaidehyāś ca visarjanam anāgataṃ ca yat kiṃ cid rāmasya vasudhātale tac cakārottare kāvye vālmīkir bhagavān ṛṣiḥ prāptarājyasya rāmasya vālmīkir bhagavān ṛṣiḥ cakāra caritaṃ kṛtsnaṃ vicitrapadam ātmavān kṛtvā tu tan mahāprājñaḥ sabhaviṣyaṃ sahottaram cintayām āsa ko nv etat prayuñjīyād iti prabhuḥ tasya cintayamānasya maharṣer bhāvitātmanaḥ agṛhṇītāṃ tataḥ pādau muniveṣau kuśīlavau kuśīlavau tu dharmajñau rājaputrau yaśasvinau bhrātarau svarasaṃpannau dadarśāśramavāsinau sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau vedopabṛhmaṇārthāya tāv agrāhayata prabhuḥ kāvyaṃ rāmāyaṇaṃ kṛtsnaṃ sītāyāś caritaṃ mahat paulastya vadham ity eva cakāra caritavrataḥ pāṭhye geye ca madhuraṃ pramāṇais tribhir anvitam jātibhiḥ saptabhir baddhaṃ tantrīlayasamanvitam hāsyaśṛṅgārakāruṇyaraudravīrabhayānakaiḥ bībhatsādirasair yuktaṃ kāvyam etad agāyatām tau tu gāndharvatattvajñau mūrcchanāsthānakovidau bhrātarau svarasaṃpannau gandharvāv iva rūpiṇau rūpalakṣaṇasaṃpannau madhurasvarabhāṣiṇau bimbād ivoddhṛtau bimbau rāmadehāt tathāparau tau rājaputrau kārtsnyena dharmyam ākhyānam uttamam vāco vidheyaṃ tat sarvaṃ kṛtvā kāvyam aninditau ṛṣīṇāṃ ca dvijātīnāṃ sādhūnāṃ ca samāgame yathopadeśaṃ tattvajñau jagatus tau samāhitau mahātmānau mahābhāgau sarvalakṣaṇalakṣitau tau kadā cit sametānām ṛṣīṇāṃ bhāvitātmanām āsīnānāṃ samīpasthāv idaṃ kāvyam agāyatām tac chrutvā munayaḥ sarve bāṣpaparyākulekṣaṇāḥ sādhu sādhv ity tāv ūcatuḥ paraṃ vismayam āgatāḥ te prītamanasaḥ sarve munayo dharmavatsalāḥ praśaśaṃsuḥ praśastavyau gāyamānau kuśīlavau aho gītasya mādhuryaṃ ślokānāṃ ca viśeṣataḥ ciranirvṛttam apy etat pratyakṣam iva darśitam praviśya tāv ubhau suṣṭhu tadā bhāvam agāyatām sahitau madhuraṃ raktaṃ saṃpannaṃ svarasaṃpadā evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ saṃraktataram atyarthaṃ madhuraṃ tāv agāyatām prītaḥ kaś cin munis tābhyāṃ saṃsthitaḥ kalaśaṃ dadau prasanno valkalaṃ kaś cid dadau tābhyāṃ mahāyaśāḥ āścaryam idam ākhyānaṃ muninā saṃprakīrtitam paraṃ kavīnām ādhāraṃ samāptaṃ ca yathākramam praśasyamānau sarvatra kadā cit tatra gāyakau rathyāsu rājamārgeṣu dadarśa bharatāgrajaḥ svaveśma cānīya tato bhrātarau sakuśīlavau pūjayām āsa pūjārhau rāmaḥ śatrunibarhaṇaḥ āsīnaḥ kāñcane divye sa ca siṃhāsane prabhuḥ upopaviṣṭaiḥ sacivair bhrātṛbhiś ca paraṃtapaḥ dṛṣṭvā tu rūpasaṃpannau tāv ubhau vīṇinau tataḥ uvāca lakṣmaṇaṃ rāmaḥ śatrughnaṃ bharataṃ tathā śrūyatām idam ākhyānam anayor devavarcasoḥ vicitrārthapadaṃ samyag gāyator madhurasvaram imau munī pārthivalakṣmaṇānvitau kuśīlavau caiva mahātapasvinau mamāpi tad bhūtikaraṃ pracakṣate mahānubhāvaṃ caritaṃ nibodhata tatas tu tau rāmavacaḥ pracoditāv agāyatāṃ mārgavidhānasaṃpadā sa cāpi rāmaḥ pariṣadgataḥ śanair bubhūṣayāsaktamanā babhūva ha sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā prajāpatim upādāya nṛpāṇāṃ jayaśālinām yeṣāṃ sa sagaro nāma sāgaro yena khānitaḥ ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ paryavārayan ikṣvākūṇām idaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām mahad utpannam ākhyānaṃ rāmāyaṇam iti śrutam tad idaṃ vartayiṣyāmi sarvaṃ nikhilam āditaḥ dharmakāmārthasahitaṃ śrotavyam anasūyayā kosalo nāma muditaḥ sphīto janapado mahān niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān ayodhyā nāma nagarī tatrāsīl lokaviśrutā manunā mānavendreṇa yā purī nirmitā svayam āyatā daśa ca dve ca yojanāni mahāpurī śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā rājamārgeṇa mahatā suvibhaktena śobhitā muktapuṣpāvakīrṇena jalasiktena nityaśaḥ tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ purīm āvāsayām āsa divi devapatir yathā kapāṭatoraṇavatīṃ suvibhaktāntarāpaṇām sarvayantrāyudhavatīm upetāṃ sarvaśilpibhiḥ sūtamāgadhasaṃbādhāṃ śrīmatīm atulaprabhām uccāṭṭāladhvajavatīṃ śataghnīśatasaṃkulām vadhūnāṭakasaṅghaiś ca saṃyuktāṃ sarvataḥ purīm udyānāmravaṇopetāṃ mahatīṃ sālamekhalām durgagambhīraparikhāṃ durgām anyair durāsadām vājivāraṇasaṃpūrṇāṃ gobhir uṣṭraiḥ kharais tathā sāmantarājasaṅghaiś ca balikarmabhir āvṛtām nānādeśanivāsaiś ca vaṇigbhir upaśobhitām prasādai ratnavikṛtaiḥ parvatair upaśobhitām kūṭāgāraiś ca saṃpūrṇām indrasyevāmarāvatīm citrām aṣṭāpadākārāṃ varanārīgaṇair yutām sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām gṛhagāḍhām avicchidrāṃ samabhūmau niveśitām śālitaṇḍulasaṃpūrṇām ikṣukāṇḍarasodakām dundubhībhir mṛdaṅgaiś ca vīṇābhiḥ paṇavais tathā nāditāṃ bhṛśam atyarthaṃ pṛthivyāṃ tām anuttamām vimānam iva siddhānāṃ tapasādhigataṃ divi suniveśitaveśmāntāṃ narottamasamāvṛtām ye ca bāṇair na vidhyanti viviktam aparāparam śabdavedhyaṃ ca vitataṃ laghuhastā viśāradāḥ siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane hantāro niśitaiḥ śastrair balād bāhubalair api tādṛśānāṃ sahasrais tām abhipūrṇāṃ mahārathaiḥ purīm āvāsayām āsa rājā daśarathas tadā tām agnimadbhir guṇavadbhir āvṛtāṃ dvijottamair vedaṣaḍaṅgapāragaiḥ sahasradaiḥ satyaratair mahātmabhir maharṣikalpair ṛṣibhiś ca kevalaiḥ puryāṃ tasyām ayodhyāyāṃ vedavit sarvasaṃgrahaḥ dīrghadarśī mahātejāḥ paurajānapadapriyaḥ ikṣvākūṇām atiratho yajvā dharmarato vaśī maharṣikalpo rājarṣis triṣu lokṛṣu viśrutaḥ balavān nihatāmitro mitravān vijitendriyaḥ dhanaiś ca saṃcayaiś cānyaiḥ śakravaiśravaṇopamaḥ yathā manur mahātejā lokasya parirakṣitā tathā daśaratho rājā vasañ jagad apālayat tena satyābhisaṃdhena trivargam anutiṣṭhatā pālitā sā purī śreṣṭhendreṇa ivāmarāvatī tasmin puravare hṛṣṭā dharmātmanā bahuśrutāḥ narās tuṣṭādhanaiḥ svaiḥ svair alubdhāḥ satyavādinaḥ nālpasaṃnicayaḥ kaś cid āsīt tasmin purottame kuṭumbī yo hy asiddhārtho 'gavāśvadhanadhānyavān kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kva cit draṣṭuṃ śakyam ayodhyāyāṃ nāvidvān na ca nāstikaḥ sarve narāś ca nāryaś ca dharmaśīlāḥ susaṃyatāḥ muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān nāmṛṣṭo nānuliptāṅgo nāsugandhaś ca vidyate nāmṛṣṭabhojī nādātā nāpy anaṅgadaniṣkadhṛk nāhastābharaṇo vāpi dṛśyate nāpy anātmavān nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ kaś cid āsīd ayodhyāyāṃ na ca nirvṛttasaṃkaraḥ svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ dānādhyayanaśīlāś ca saṃyatāś ca pratigrahe na nāstiko nānṛtako na kaś cid abahuśrutaḥ nāsūyako na cāśakto nāvidvān vidyate tadā na dīnaḥ kṣiptacitto vā vyathito vāpi kaś cana kaś cin naro vā nārī vā nāśrīmān nāpy arūpavān draṣṭuṃ śakyam ayodhyāyāṃ nāpi rājanyabhaktimān varṇeṣv agryacaturtheṣu devatātithipūjakāḥ dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatram anuvratāḥ śūdrāḥ svadharmaniratās trīn varṇān upacāriṇaḥ sā tenekṣvākunāthena purī suparirakṣitā yathā purastān manunā mānavendreṇa dhīmatā yodhānām agnikalpānāṃ peśalānām amarṣiṇām saṃpūrṇākṛtavidyānāṃ guhākesariṇām iva kāmbojaviṣaye jātair bāhlīkaiś ca hayottamaiḥ vanāyujair nadījaiś ca pūrṇāharihayopamaiḥ vindhyaparvatajair mattaiḥ pūrṇā haimavatair api madānvitair atibalair mātaṅgaiḥ parvatopamaiḥ añjanād api niṣkrāntair vāmanād api ca dvipaiḥ bhadramandrair bhadramṛgair mṛgamandraiś ca sā purī nityamattaiḥ sadā pūrṇā nāgair acalasaṃnibhaiḥ sā yojane ca dve bhūyaḥ satyanāmā prakāśate tāṃ satyanāmāṃ dṛḍhatoraṇārgalām gṛhair vicitrair upaśobhitāṃ śivām purīm ayodhyāṃ nṛsahasrasaṃkulāṃ śaśāsa vai śakrasamo mahīpatiḥ aṣṭau babhūvur vīrasya tasyāmātyā yaśasvinaḥ śucayaś cānuraktāś ca rājakṛtyeṣu nityaśaḥ dhṛṣṭir jayanto vijayaḥ siddhārtho arthasādhakaḥ aśoko mantrapālaś ca sumantraś cāṣṭamo 'bhavat ṛtvijau dvāv abhimatau tasyāstām ṛṣisattamau vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare śrīmantaś ca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ kīrtimantaḥ praṇihitā yathāvacanakāriṇaḥ tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ krodhāt kāmārthahetor vā na brūyur anṛtaṃ vacaḥ teṣām aviditaṃ kiṃ cit sveṣu nāsti pareṣu vā kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam kuśalā vyavahāreṣu sauhṛdeṣu parīkṣitāḥ prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api kośasaṃgrahaṇe yuktā balasya ca parigrahe ahitaṃ cāpi puruṣaṃ na vihiṃsyur adūṣakam vīrāś ca niyatotsāhā rājaśāstram anuṣṭhitāḥ śucīnāṃ rakṣitāraś ca nityaṃ viṣayavāsinām brahmakṣatram ahiṃsantas te kośaṃ samapūrayan sutīkṣṇadaṇḍāḥ saṃprekṣya puruṣasya balābalam śucīnām ekabuddhīnāṃ sarveṣāṃ saṃprajānatām nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kva cit kaś cin na duṣṭas tatrāsīt paradāraratir naraḥ praśāntaṃ sarvam evāsīd rāṣṭraṃ puravaraṃ ca tat suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ hitārthaṃ ca narendrasya jāgrato nayacakṣuṣā gurau guṇagṛhītāś ca prakhyātāś ca parākramaiḥ videśeṣv api vijñātāḥ sarvato buddhiniścayāt īdṛśais tair amātyais tu rājā daśaratho 'naghaḥ upapanno guṇopetair anvaśāsad vasuṃdharām avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan nādhyagacchad viśiṣṭaṃ vā tulyaṃ vā śatrum ātmanaḥ tair mantribhir mantrahitair niviṣṭair vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ sa pārthivo dīptim avāpa yuktas tejomayair gobhir ivodito 'rkaḥ tasya tv evaṃ prabhāvasya dharmajñasya mahātmanaḥ sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ sutārthaṃ vājimedhena kimarthaṃ na yajāmy aham sa niścitāṃ matiṃ kṛtvā yaṣṭavyam iti buddhimān mantribhiḥ saha dharmātmā sarvair eva kṛtātmabhiḥ tato 'bravīd idaṃ rājā sumantraṃ mantrisattamam śīghram ānaya me sarvān gurūṃs tān sapurohitān etac chrutvā rahaḥ sūto rājānam idam abravīt ṛtvigbhir upadiṣṭo 'yaṃ purāvṛtto mayā śrutaḥ sanatkumāro bhagavān pūrvaṃ kathitavān kathām ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati kāśyapasya tu putro 'sti vibhāṇḍaka iti śrutaḥ ṛśyaśṛṅga iti khyātas tasya putro bhaviṣyati sa vane nityasaṃvṛddho munir vanacaraḥ sadā nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ lokeṣu prathitaṃ rājan vipraiś ca kathitaṃ sadā tasyaivaṃ vartamānasya kālaḥ samabhivartata agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam etasminn eva kāle tu lomapādaḥ pratāpavān aṅgeṣu prathito rājā bhaviṣyati mahābalaḥ tasya vyatikramād rājño bhaviṣyati sudāruṇā anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ brāhmaṇāñ śrutavṛddhāṃś ca samānīya pravakṣyati bhavantaḥ śrutadharmāṇo lokacāritravedinaḥ samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ vibhāṇḍakasutaṃ rājan sarvopāyair ihānaya ānāyya ca mahīpāla ṛśyaśṛṅgaṃ susatkṛtam prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate kenopāyena vai śakyam ihānetuṃ sa vīryavān tato rājā viniścitya saha mantribhir ātmavān purohitam amātyāṃś ca preṣayiṣyati satkṛtān te tu rājño vacaḥ śrutvā vyathitā vanatānanāḥ na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam vakṣyanti cintayitvā te tasyopāyāṃś ca tān kṣamān āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati evam aṅgādhipenaiva gaṇikābhir ṛṣeḥ sutaḥ ānīto 'varṣayad devaḥ śāntā cāsmai pradīyate ṛśyaśṛṅgas tu jāmātā putrāṃs tava vidhāsyati sanatkumārakathitam etāvad vyāhṛtaṃ mayā atha hṛṣṭo daśarathaḥ sumantraṃ pratyabhāṣata yatharṣyaśṛṅgas tv ānīto vistareṇa tvayocyatām sumantraś codito rājñā provācedaṃ vacas tadā yatharṣyaśṛṅgas tv ānītaḥ śṛṇu me mantribhiḥ saha lomapādam uvācedaṃ sahāmātyaḥ purohitaḥ upāyo nirapāyo 'yam asmābhir abhicintitaḥ ṛśyaśṛṅgo vanacaras tapaḥsvādhyāyane rataḥ anabhijñaḥ sa nārīṇāṃ viṣayāṇāṃ sukhasya ca indriyārthair abhimatair naracittapramāthibhiḥ puram ānāyayiṣyāmaḥ kṣipraṃ cādhyavasīyatām gaṇikās tatra gacchantu rūpavatyaḥ svalaṃkṛtāḥ pralobhya vividhopāyair āneṣyantīha satkṛtāḥ śrutvā tatheti rājā ca pratyuvāca purohitam purohito mantriṇaś ca tathā cakruś ca te tadā vāramukhyās tu tac chrutvā vanaṃ praviviśur mahat āśramasyāvidūre 'smin yatnaṃ kurvanti darśane ṛṣiputrasya ghorasya nityam āśramavāsinaḥ pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt na tena janmaprabhṛti dṛṣṭapūrvaṃ tapasvinā strī vā pumān vā yac cānyat sattvaṃ nagararāṣṭrajam tataḥ kadā cit taṃ deśam ājagāma yadṛcchayā vibhāṇḍakasutas tatra tāś cāpaśyad varāṅganāḥ tāś citraveṣāḥ pramadā gāyantyo madhurasvaraiḥ ṛṣiputram upāgamya sarvā vacanam abruvan kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam ekas tvaṃ vijane ghore vane carasi śaṃsa naḥ adṛṣṭarūpās tās tena kāmyarūpā vane striyaḥ hārdāt tasya matir jātā ākhyātuṃ pitaraṃ svakam pitā vibhāṇḍako 'smākaṃ tasyāhaṃ suta aurasaḥ ṛśyaśṛṅga iti khyātaṃ nāma karma ca me bhuvi ihāśramapado 'smākaṃ samīpe śubhadarśanāḥ kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam ṛṣiputravacaḥ śrutvā sarvāsāṃ matir āsa vai tad āśramapadaṃ draṣṭuṃ jagmuḥ sarvāś ca tena ha gatānāṃ tu tataḥ pūjām ṛṣiputraś cakāra ha idam arghyam idaṃ pādyam idaṃ mūlaṃ phalaṃ ca naḥ pratigṛhya tu tāṃ pūjāṃ sarvā eva samutsukāḥ ṛṣer bhītāś ca śīghraṃ tu gamanāya matiṃ dadhuḥ asmākam api mukhyāni phalānīmāni vai dvija gṛhāṇa prati bhadraṃ te bhakṣayasva ca mā ciram tatas tās taṃ samāliṅgya sarvā harṣasamanvitāḥ modakān pradadus tasmai bhakṣyāṃś ca vividhāñ śubhān tāni cāsvādya tejasvī phalānīti sma manyate anāsvāditapūrvāṇi vane nityanivāsinā āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya ca gacchanti smāpadeśāt tā bhītās tasya pituḥ striyaḥ gatāsu tāsu sarvāsu kāśyapasyātmajo dvijaḥ asvasthahṛdayaś cāsīd duḥkhaṃ sma parivartate tato 'paredyus taṃ deśam ājagāma sa vīryavān manojñā yatra tā dṛṣṭā vāramukhyāḥ svalaṃkṛtāḥ dṛṣṭvaiva ca tadā vipram āyāntaṃ hṛṣṭamānasāḥ upasṛtya tataḥ sarvās tās tam ūcur idaṃ vacaḥ ehy āśramapadaṃ saumya asmākam iti cābruvan tatrāpy eṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati śrutvā tu vacanaṃ tāsāṃ sarvāsāṃ hṛdayaṃgamam gamanāya matiṃ cakre taṃ ca ninyus tadā striyaḥ tatra cānīyamāne tu vipre tasmin mahātmani vavarṣa sahasā devo jagat prahlādayaṃs tadā varṣeṇaivāgataṃ vipraṃ viṣayaṃ svaṃ narādhipaḥ pratyudgamya muniṃ prahvaḥ śirasā ca mahīṃ gataḥ arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet antaḥpuraṃ praviśyāsmai kanyāṃ dattvā yathāvidhi śāntāṃ śāntena manasā rājā harṣam avāpa saḥ evaṃ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ ṛśyaśṛṅgo mahātejāḥ śāntayā saha bhāryayā bhūya eva ca rājendra śṛṇu me vacanaṃ hitam yathā sa devapravaraḥ kathāyām evam abravīt ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ rājā daśaratho nāmnā śrīmān satyapratiśravaḥ aṅgarājena sakhyaṃ ca tasya rājño bhaviṣyati kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati putras tv aṅgasya rājñas tu lomapāda iti śrutaḥ taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ anapatyo 'smi dharmātmañ śāntābhartā mama kratum āhareta tvayājñaptaḥ saṃtānārthaṃ kulasya ca śrutvā rājño 'tha tad vākyaṃ manasā sa vicintya ca pradāsyate putravantaṃ śāntā bhartāram ātmavān pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ āhariṣyati taṃ yajñaṃ prahṛṣṭenāntarātmanā taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ ṛśyaśṛṅgaṃ dvijaśreṣṭhaṃ varayiṣyati dharmavit yajñārthaṃ prasavārthaṃ ca svargārthaṃ ca nareśvaraḥ labhate ca sa taṃ kāmaṃ dvijamukhyād viśāṃ patiḥ putrāś cāsya bhaviṣyanti catvāro 'mitavikramāḥ vaṃśapratiṣṭhānakarāḥ sarvalokeṣu viśrutāḥ evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām sanatkumāro bhagavān purā devayuge prabhuḥ sa tvaṃ puruṣaśārdūla tam ānaya susatkṛtam svayam eva mahārāja gatvā sabalavāhanaḥ anumānya vasiṣṭhaṃ ca sūtavākyaṃ niśamya ca sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ vanāni saritaś caiva vyatikramya śanaiḥ śanaiḥ abhicakrāma taṃ deśaṃ yatra vai munipuṃgavaḥ āsādya taṃ dvijaśreṣṭhaṃ lomapādasamīpagam ṛṣiputraṃ dadarśādau dīpyamānam ivānalam tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ sakhitvāt tasya vai rājñaḥ prahṛṣṭenāntarātmanā lomapādena cākhyātam ṛṣiputrāya dhīmate sakhyaṃ saṃbandhakaṃ caiva tadā taṃ pratyapūjayat evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ saptāṣṭadivasān rājā rājānam idam abravīt śāntā tava sutā rājan saha bhartrā viśāmpate madīyaṃ nagaraṃ yātu kāryaṃ hi mahad udyatam tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā ṛṣiputraḥ pratiśrutya tathety āha nṛpaṃ tadā sa nṛpeṇābhyanujñātaḥ prayayau saha bhāryayā tāv anyonyāñjaliṃ kṛtvā snehāt saṃśliṣya corasā nanandatur daśaratho lomapādaś ca vīryavān tataḥ suhṛdam āpṛcchya prasthito raghunandanaḥ paurebhyaḥ preṣayām āsa dūtān vai śīghragāminaḥ kriyatāṃ nagaraṃ sarvaṃ kṣipram eva svalaṃkṛtam tataḥ prahṛṣṭāḥ paurās te śrutvā rājānam āgatam tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ tadā tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha śaṅkhadundubhinirghoṣaiḥ puraskṛtya dvijarṣabham tataḥ pramuditāḥ sarve dṛṣṭvā taṃ nāgarā dvijam praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ kṛtakṛtyaṃ tadātmānaṃ mene tasyopavāhanāt antaḥpurāṇi sarvāṇi śāntāṃ dṛṣṭvā tathāgatām saha bhartrā viśālākṣīṃ prītyānandam upāgaman pūjyamānā ca tābhiḥ sā rājñā caiva viśeṣataḥ uvāsa tatra sukhitā kaṃ cit kālaṃ saha dvijā tataḥ kāle bahutithe kasmiṃś cit sumanohare vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat tataḥ prasādya śirasā taṃ vipraṃ devavarṇinam yajñāya varayām āsa saṃtānārthaṃ kulasya vai tatheti ca sa rājānam uvāca ca susatkṛtaḥ saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām tato rājābravīd vākyaṃ sumantraṃ mantrisattamam sumantrāvāhaya kṣipram ṛtvijo brahmavādinaḥ tataḥ sumantras tvaritaṃ gatvā tvaritavikramaḥ samānayat sa tān viprān samastān vedapāragān suyajñaṃ vāmadevaṃ ca jābālim atha kāśyapam purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ tān pūjayitvā dharmātmā rājā daśarathas tadā idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanam abravīt mama lālapyamānasya putrārthaṃ nāsti vai sukham tadarthaṃ hayamedhena yakṣyāmīti matir mama tad ahaṃ yaṣṭum icchāmi śāstradṛṣṭena karmaṇā ṛṣiputraprabhāvena kāmān prāpsyāmi cāpy aham tataḥ sādhv iti tad vākyaṃ brāhmaṇāḥ pratyapūjayan vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam ṛśyaśṛṅgapurogāś ca pratyūcur nṛpatiṃ tadā saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām sarvathā prāpyase putrāṃś caturo 'mitavikramān yasya te dhārmikī buddhir iyaṃ putrārtham āgatā tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram gurūṇāṃ vacanāc chīghraṃ saṃbhārāḥ saṃbhriyantu me samarthādhiṣṭhitaś cāśvaḥ sopādhyāyo vimucyatām sarayvāś cottare tīre yajñabhūmir vidhīyatām śāntayaś cābhivardhantāṃ yathākalpaṃ yathāvidhi śakyaḥ kartum ayaṃ yajñaḥ sarveṇāpi mahīkṣitā nāparādho bhavet kaṣṭo yady asmin kratusattame chidraṃ hi mṛgayante 'tra vidvāṃso brahmarākṣasāḥ vidhihīnasya yajñasya sadyaḥ kartā vinaśyati tad yathā vidhipūrvaṃ me kratur eṣa samāpyate tathāvidhānaṃ kriyatāṃ samarthāḥ karaṇeṣv iha tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan pārthivendrasya tad vākyaṃ yathājñaptam akurvata tato dvijās te dharmajñam astuvan pārthivarṣabham anujñātās tataḥ sarve punar jagmur yathāgatam gatānāṃ tu dvijātīnāṃ mantriṇas tān narādhipaḥ visarjayitvā svaṃ veśma praviveśa mahādyutiḥ punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro 'bhavat abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca abravīt praśritaṃ vākyaṃ prasavārthaṃ dvijottamam yajño me kriyatāṃ vipra yathoktaṃ munipuṃgava yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām bhavān snigdhaḥ suhṛn mahyaṃ guruś ca paramo mahān voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ tatheti ca sa rājānam abravīd dvijasattamaḥ kariṣye sarvam evaitad bhavatā yat samarthitam tato 'bravīd dvijān vṛddhān yajñakarmasu niṣṭhitān sthāpatye niṣṭhitāṃś caiva vṛddhān paramadhārmikān karmāntikāñ śilpakārān vardhakīn khanakān api gaṇakāñ śilpinaś caiva tathaiva naṭanartakān tathā śucīñ śāstravidaḥ puruṣān subahuśrutān yajñakarma samīhantāṃ bhavanto rājaśāsanāt iṣṭakā bahusāhasrī śīghram ānīyatām iti aupakāryāḥ kriyantāṃ ca rājñāṃ bahuguṇānvitāḥ brāhmaṇāvasathāś caiva kartavyāḥ śataśaḥ śubhāḥ bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ tathā paurajanasyāpi kartavyā bahuvistarāḥ āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ tathā jānapadasyāpi janasya bahuśobhanam dātavyam annaṃ vidhivat satkṛtya na tu līlayā sarve varṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ na cāvajñā prayoktavyā kāmakrodhavaśād api yajñakarmasu ye 'vyagrāḥ puruṣāḥ śilpinas tathā teṣām api viśeṣeṇa pūjā kāryā yathākramam yathā sarvaṃ suvihitaṃ na kiṃ cit parihīyate tathā bhavantaḥ kurvantu prītisnigdhena cetasā tataḥ sarve samāgamya vasiṣṭham idam abruvan yathoktaṃ tat kariṣyāmo na kiṃ cit parihāsyate tataḥ sumantram āhūya vasiṣṭho vākyam abravīt nimantrayasya nṛpatīn pṛthivyāṃ ye ca dhārmikāḥ brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caiva sahasraśaḥ samānayasva satkṛtya sarvadeśeṣu mānavān mithilādhipatiṃ śūraṃ janakaṃ satyavikramam niṣṭhitaṃ sarvaśāstreṣu tathā vedeṣu niṣṭhitam tam ānaya mahābhāgaṃ svayam eva susatkṛtam pūrvasaṃbandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam sadvṛttaṃ devasaṃkāśaṃ svayam evānayasva ha tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam śvaśuraṃ rājasiṃhasya saputraṃ tam ihānaya aṅgeśvaraṃ mahābhāgaṃ lomapādaṃ susatkṛtam vayasyaṃ rājasiṃhasya tam ānaya yaśasvinam prācīnān sindhusauvīrān saurāṣṭhreyāṃś ca pārthivān dākṣiṇātyān narendrāṃś ca samastān ānayasva ha santi snigdhāś ca ye cānye rājānaḥ pṛthivītale tān ānaya yathākṣipraṃ sānugān sahabāndhavān vasiṣṭhavākyaṃ tac chrutvā sumantras tvaritas tadā vyādiśat puruṣāṃs tatra rājñām ānayane śubhān svayam eva hi dharmātmā prayayau muniśāsanāt sumantras tvarito bhūtvā samānetuṃ mahīkṣitaḥ te ca karmāntikāḥ sarve vasiṣṭhāya ca dhīmate sarvaṃ nivedayanti sma yajñe yad upakalpitam tataḥ prīto dvijaśreṣṭhas tān sarvān punar abravīt avajñayā na dātavyaṃ kasya cil līlayāpi vā avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ tataḥ kaiś cid ahorātrair upayātā mahīkṣitaḥ bahūni ratnāny ādāya rājño daśarathasya ha tato vasiṣṭhaḥ suprīto rājānam idam abravīt upayātā naravyāghra rājānas tava śāsanāt mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ yajñiyaṃ ca kṛtaṃ rājan puruṣaiḥ susamāhitaiḥ niryātu ca bhavān yaṣṭuṃ yajñāyatanam antikāt sarvakāmair upahṛtair upetaṃ vai samantataḥ tathā vasiṣṭhavacanād ṛśyaśṛṅgasya cobhayoḥ śubhe divasa nakṣatre niryāto jagatīpatiḥ tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ ṛśyaśṛṅgaṃ puraskṛtya yajñakarmārabhaṃs tadā atha saṃvatsare pūrṇe tasmin prāpte turaṅgame sarayvāś cottare tīre rājño yajño 'bhyavartata ṛśyaśṛṅgaṃ puraskṛtya karma cakrur dvijarṣabhāḥ aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ karma kurvanti vidhivad yājakā vedapāragāḥ yathāvidhi yathānyāyaṃ parikrāmanti śāstrataḥ pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ cakruś ca vidhivat sarvam adhikaṃ karma śāstrataḥ abhipūjya tato hṛṣṭāḥ sarve cakrur yathāvidhi prātaḥsavanapūrvāṇi karmāṇi munipuṃgavāḥ na cāhutam abhūt tatra skhalitaṃ vāpi kiṃ cana dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrire na teṣv ahaḥsu śrānto vā kṣudhito vāpi dṛśyate nāvidvān brāhmaṇas tatra nāśatānucaras tathā brāhmaṇā bhuñjate nityaṃ nāthavantaś ca bhuñjate tāpasā bhuñjate cāpi śramaṇā bhuñjate tathā vṛddhāś ca vyādhitāś caiva striyo bālās tathaiva ca aniśaṃ bhuñjamānānāṃ na tṛptir upalabhyate dīyatāṃ dīyatām annaṃ vāsāṃsi vividhāni ca iti saṃcoditās tatra tathā cakrur anekaśaḥ annakūṭāś ca bahavo dṛśyante parvatopamāḥ divase divase tatra siddhasya vidhivat tadā annaṃ hi vidhivat svādu praśaṃsanti dvijarṣabhāḥ aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ svalaṃkṛtāś ca puruṣā brāhmaṇān paryaveṣayan upāsate ca tān anye sumṛṣṭamaṇikuṇḍalāḥ karmāntare tadā viprā hetuvādān bahūn api prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā divase divase tatra saṃstare kuśalā dvijāḥ sarvakarmāṇi cakrus te yathāśāstraṃ pracoditāḥ nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ sadasyas tasya vai rājño nāvādakuśalo dvijaḥ prāpte yūpocchraye tasmin ṣaḍ bailvāḥ khādirās tathā tāvanto bilvasahitāḥ parṇinaś ca tathāpare śleṣmātakamayo diṣṭo devadārumayas tathā dvāv eva tatra vihitau bāhuvyastaparigrahau kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ ācchāditās te vāsobhiḥ puṣpair gandhaiś ca bhūṣitāḥ saptarṣayo dīptimanto virājante yathā divi iṣṭakāś ca yathānyāyaṃ kāritāś ca pramāṇataḥ cito 'gnir brāhmaṇais tatra kuśalaiḥ śulbakarmaṇi sa cityo rājasiṃhasya saṃcitaḥ kuśalair dvijaiḥ garuḍo rukmapakṣo vai triguṇo 'ṣṭādaśātmakaḥ niyuktās tatra paśavas tat tad uddiśya daivatam uragāḥ pakṣiṇaś caiva yathāśāstraṃ pracoditāḥ śāmitre tu hayas tatra tathā jala carāś ca ye ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā paśūnāṃ triśataṃ tatra yūpeṣu niyataṃ tadā aśvaratnottamaṃ tasya rājño daśarathasya ha kausalyā taṃ hayaṃ tatra paricarya samantataḥ kṛpāṇair viśaśāsainaṃ tribhiḥ paramayā mudā patatriṇā tadā sārdhaṃ susthitena ca cetasā avasad rajanīm ekāṃ kausalyā dharmakāmyayā hotādhvaryus tathodgātā hayena samayojayan mahiṣyā parivṛktyātha vāvātām aparāṃ tathā patatriṇas tasya vapām uddhṛtya niyatendriyaḥ ṛtvik parama saṃpannaḥ śrapayām āsa śāstrataḥ dhūmagandhaṃ vapāyās tu jighrati sma narādhipaḥ yathākālaṃ yathānyāyaṃ nirṇudan pāpam ātmanaḥ hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ plakṣaśākhāsu yajñānām anyeṣāṃ kriyate haviḥ aśvamedhasya caikasya vaitaso bhāga iṣyate tryaho 'śvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ catuṣṭomam ahas tasya prathamaṃ parikalpitam ukthyaṃ dvitīyaṃ saṃkhyātam atirātraṃ tathottaram kāritās tatra bahavo vihitāḥ śāstradarśanāt jyotiṣṭomāyuṣī caiva atirātrau ca nirmitau abhijid viśvajic caiva aptoryāmo mahākratuḥ prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā aśvamedhe mahāyajñe svayambhuvihite purā kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam bhavān eva mahīṃ kṛtsnām eko rakṣitum arhati na bhūmyā kāryam asmākaṃ na hi śaktāḥ sma pālane ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa niṣkrayaṃ kiṃ cid eveha prayacchatu bhavān iti gavāṃ śatasahasrāṇi daśa tebhyo dadau nṛpaḥ daśakoṭiṃ suvarṇasya rajatasya caturguṇam ṛtvijas tu tataḥ sarve pradaduḥ sahitā vasu ṛśyaśṛṅgāya munaye vasiṣṭhāya ca dhīmate tatas te nyāyataḥ kṛtvā pravibhāgaṃ dvijottamāḥ suprītamanasaḥ sarve pratyūcur muditā bhṛśam tataḥ prītamanā rājā prāpya yajñam anuttamam pāpāpahaṃ svarnayanaṃ dustaraṃ pārthivarṣabhaiḥ tato 'bravīd ṛśyaśṛṅgaṃ rājā daśarathas tadā kulasya vardhanaṃ tat tu kartum arhasi suvrata tatheti ca sa rājānam uvāca dvijasattamaḥ bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ medhāvī tu tato dhyātvā sa kiṃ cid idam uttamam labdhasaṃjñas tatas taṃ tu vedajño nṛpam abravīt iṣṭiṃ te 'haṃ kariṣyāmi putrīyāṃ putrakāraṇāt atharvaśirasi proktair mantraiḥ siddhāṃ vidhānataḥ tataḥ prākramad iṣṭiṃ tāṃ putrīyāṃ putra kāraṇāt juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ bhāgapratigrahārthaṃ vai samavetā yathāvidhi tāḥ sametya yathānyāyaṃ tasmin sadasi devatāḥ abruvaṃl lokakartāraṃ brahmāṇaṃ vacanaṃ mahat bhagavaṃs tvatprasādena rāvaṇo nāma rākṣasaḥ sarvānno bādhate vīryāc chāsituṃ taṃ na śaknumaḥ tvayā tasmai varo dattaḥ prītena bhagavan purā mānayantaś ca taṃ nityaṃ sarvaṃ tasya kṣamāmahe udvejayati lokāṃs trīn ucchritān dveṣṭi durmatiḥ śakraṃ tridaśarājānaṃ pradharṣayitum icchati ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃs tathā atikrāmati durdharṣo varadānena mohitaḥ nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ calormimālī taṃ dṛṣṭvā samudro 'pi na kampate tan manan no bhayaṃ tasmād rākṣasād ghoradarśanāt vadhārthaṃ tasya bhagavann upāyaṃ kartum arhasi evam uktaḥ suraiḥ sarvaiś cintayitvā tato 'bravīt hantāyaṃ vihitas tasya vadhopāyo durātmanaḥ tena gandharvayakṣāṇāṃ devadānavarakṣasām avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā nākīrtayad avajñānāt tad rakṣo mānuṣāṃs tadā tasmāt sa mānuṣād vadhyo mṛtur nānyo 'sya vidyate etac chrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā etasminn antare viṣṇur upayāto mahādyutiḥ brahmaṇā ca samāgamya tatra tasthau samāhitaḥ tam abruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā rājño daśarathasya tvam ayodhyādhipater vibho dharmajñasya vadānyasya maharṣisamatejasaḥ tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca viṣṇo putratvam āgaccha kṛtvātmānaṃ caturvidham tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam avadhyaṃ daivatair viṣṇo samare jahi rāvaṇam sa hi devān sagandharvān siddhāṃś ca ṛṣisattamān rākṣaso rāvaṇo mūrkho vīryotsekena bādhate tad uddhataṃ rāvaṇam ṛddhatejasaṃ pravṛddhadarpaṃ tridaśeśvaradviṣam virāvaṇaṃ sādhu tapasvikaṇṭakaṃ tapasvinām uddhara taṃ bhayāvaham tato nārāyaṇo viṣṇur niyuktaḥ surasattamaiḥ jānann api surān evaṃ ślakṣṇaṃ vacanam abravīt upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ yam ahaṃ taṃ samāsthāya nihanyām ṛṣikaṇṭakam evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam mānuṣīṃ tanum āsthāya rāvaṇaṃ jahi saṃyuge sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjitaḥ saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ nānāvidhebhyo bhūtebhyo bhayaṃ nānyatra mānuṣāt avajñātāḥ purā tena varadānena mānavāḥ tasmāt tasya vadho dṛṣṭo mānuṣebhyaḥ paraṃtapa ity etad vacanaṃ śrutvā surāṇāṃ viṣṇur ātmavān pitaraṃ rocayām āsa tadā daśarathaṃ nṛpam sa cāpy aputro nṛpatis tasmin kāle mahādyutiḥ ayajat putriyām iṣṭiṃ putrepsur arisūdanaḥ tato vai yajamānasya pāvakād atulaprabham prādurbhūtaṃ mahad bhūtaṃ mahāvīryaṃ mahābalam kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam snigdhaharyakṣatanujaśmaśrupravaramūrdhajam śubhalakṣaṇasaṃpannaṃ divyābharaṇabhūṣitam śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam divākarasamākāraṃ dīptānalaśikhopamam taptajāmbūnadamayīṃ rājatāntaparicchadām divyapāyasasaṃpūrṇāṃ pātrīṃ patnīm iva priyām pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīm iva samavekṣyābravīd vākyam idaṃ daśarathaṃ nṛpam prājāpatyaṃ naraṃ viddhi mām ihābhyāgataṃ nṛpa tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te atho punar idaṃ vākyaṃ prājāpatyo naro 'bravīt rājann arcayatā devān adya prāptam idaṃ tvayā idaṃ tu naraśārdūla pāyasaṃ devanirmitam prajākaraṃ gṛhāṇa tvaṃ dhanyam ārogyavardhanam bhāryāṇām anurūpāṇām aśnīteti prayaccha vai tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa tatheti nṛpatiḥ prītaḥ śirasā pratigṛhya tām pātrīṃ devānnasaṃpūrṇāṃ devadattāṃ hiraṇmayīm abhivādya ca tad bhūtam adbhutaṃ priyadarśanam mudā paramayā yuktaś cakārābhipradakṣiṇam tato daśarathaḥ prāpya pāyasaṃ devanirmitam babhūva paramaprītaḥ prāpya vittam ivādhanaḥ tatas tad adbhutaprakhyaṃ bhūtaṃ paramabhāsvaram saṃvartayitvā tat karma tatraivāntaradhīyata harṣaraśmibhir udyotaṃ tasyāntaḥpuram ābabhau śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ so 'ntaḥpuraṃ praviśyaiva kausalyām idam abravīt pāyasaṃ pratigṛhṇīṣva putrīyaṃ tv idam ātmanaḥ kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā ardhād ardhaṃ dadau cāpi sumitrāyai narādhipaḥ kaikeyyai cāvaśiṣṭārdhaṃ dadau putrārthakāraṇāt pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam anucintya sumitrāyai punar eva mahīpatiḥ evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak tās tv etat pāyasaṃ prāpya narendrasyottamāḥ striyaḥ saṃmānaṃ menire sarvāḥ praharṣoditacetasaḥ putratvaṃ tu gate viṣṇau rājñas tasya mahātmanaḥ uvāca devatāḥ sarvāḥ svayambhūr bhagavān idam satyasaṃdhasya vīrasya sarveṣāṃ no hitaiṣiṇaḥ viṣṇoḥ sahāyān balinaḥ sṛjadhvaṃ kāmarūpiṇaḥ māyāvidaś ca śūrāṃś ca vāyuvegasamāñjave nayajñān buddhisaṃpannān viṣṇutulyaparākramān asaṃhāryān upāyajñān divyasaṃhananānvitān sarvāstraguṇasaṃpannān amṛtaprāśanān iva apsaraḥsu ca mukhyāsu gandharvīṇāṃ tanūṣu ca yakṣapannagakanyāsu ṛṣkavidyādharīṣu ca kiṃnarīṇāṃ ca gātreṣu vānarīṇāṃ tanūṣu ca sṛjadhvaṃ harirūpeṇa putrāṃs tulyaparākramān te tathoktā bhagavatā tat pratiśrutya śāsanam janayām āsur evaṃ te putrān vānararūpiṇaḥ ṛṣayaś ca mahātmānaḥ siddhavidyādharoragāḥ cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ te sṛṣṭā bahusāhasrā daśagrīvavadhodyatāḥ aprameyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ te gajācalasaṃkāśā vapuṣmanto mahābalāḥ ṛkṣavānaragopucchāḥ kṣipram evābhijajñire yasya devasya yad rūpaṃ veṣo yaś ca parākramaḥ ajāyata samastena tasya tasya sutaḥ pṛthak golāṅgūlīṣu cotpannāḥ ke cit saṃmatavikramāḥ ṛkṣīṣu ca tathā jātā vānarāḥ kiṃnarīṣu ca śilāpraharaṇāḥ sarve sarve pādapayodhinaḥ nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ vicālayeyuḥ śailendrān bhedayeyuḥ sthirān drumān kṣobhayeyuś ca vegena samudraṃ saritāṃ patim dārayeyuḥ kṣitiṃ padbhyām āplaveyur mahārṇavam nabhastalaṃ viśeyuś ca gṛhṇīyur api toyadān gṛhṇīyur api mātaṅgān mattān pravrajato vane nardamānāṃś ca nādena pātayeyur vihaṃgamān īdṛśānāṃ prasūtāni harīṇāṃ kāmarūpiṇām śataṃ śatasahasrāṇi yūthapānāṃ mahātmanām babhūvur yūthapaśreṣṭhā vīrāṃś cājanayan harīn anye ṛkṣavataḥ prasthān upatasthuḥ sahasraśaḥ anye nānāvidhāñ śailān kānanāni ca bhejire sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam bhrātarāv upatasthus te sarva eva harīśvarāḥ tair meghavṛndācalakūṭakalpair mahābalair vānarayūthapālaiḥ babhūva bhūr bhīmaśarīrarūpaiḥ samāvṛtā rāmasahāyahetoḥ nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ pratigṛhya surā bhāgān pratijagmur yathāgatam samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ yathārhaṃ pūjitās tena rājñā vai pṛthivīśvarāḥ muditāḥ prayayur deśān praṇamya munipuṃgavam gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ praviveśa purīṃ śrīmān puraskṛtya dvijottamān śāntayā prayayau sārdham ṛśyaśṛṅgaḥ supūjitaḥ anvīyamāno rājñātha sānuyātreṇa dhīmatā kausalyājanayad rāmaṃ divyalakṣaṇasaṃyutam viṣṇor ardhaṃ mahābhāgaṃ putram ikṣvākunandanam kausalyā śuśubhe tena putreṇāmitatejasā yathā vareṇa devānām aditir vajrapāṇinā bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ atha lakṣmaṇaśatrughnau sumitrājanayat sutau vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak guṇavanto 'nurūpāś ca rucyā proṣṭhapadopamāḥ atītyaikādaśāhaṃ tu nāma karma tathākarot jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam saumitriṃ lakṣmaṇam iti śatrughnam aparaṃ tathā vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā teṣāṃ janmakriyādīni sarvakarmāṇy akārayat teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ sarve jñānopasaṃpannāḥ sarve samuditā guṇaiḥ teṣām api mahātejā rāmaḥ satyaparākramaḥ bālyāt prabhṛti susnigdho lakṣmaṇo lakṣmivardhanaḥ rāmasya lokarāmasya bhrātur jyeṣṭhasya nityaśaḥ sarvapriyakaras tasya rāmasyāpi śarīrataḥ lakṣmaṇo lakṣmisaṃpanno bahiḥprāṇa ivāparaḥ na ca tena vinā nidrāṃ labhate puruṣottamaḥ mṛṣṭam annam upānītam aśnāti na hi taṃ vinā yadā hi hayam ārūḍho mṛgayāṃ yāti rāghavaḥ tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ sa caturbhir mahābhāgaiḥ putrair daśarathaḥ priyaiḥ babhūva paramaprīto devair iva pitāmahaḥ te yadā jñānasaṃpannāḥ sarve samuditā guṇaiḥ hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ atha rājā daśarathas teṣāṃ dārakriyāṃ prati cintayām āsa dharmātmā sopādhyāyaḥ sabāndhavaḥ tasya cintayamānasya mantrimadhye mahātmanaḥ abhyāgacchan mahātejo viśvāmitro mahāmuniḥ sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam tac chrutvā vacanaṃ tasya rājaveśma pradudruvuḥ saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā prāptam āvedayām āsur nṛpāyekṣvākave tadā teṣāṃ tad vacanaṃ śrutvā sapurodhāḥ samāhitaḥ pratyujjagāma saṃhṛṣṭo brahmāṇam iva vāsavaḥ sa dṛṣṭvā jvalitaṃ dīptyā tāpasaṃ saṃśitavratam prahṛṣṭavadano rājā tato 'rghyam upahārayat sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭtena karmaṇā kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṃgavaḥ ṛṣīṃś ca tān yathā nyāyaṃ mahābhāgān uvāca ha te sarve hṛṣṭamanasas tasya rājño niveśanam viviśuḥ pūjitās tatra niṣeduś ca yathārthataḥ atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim uvāca paramodāro hṛṣṭas tam abhipūjayan yathāmṛtasya saṃprāptir yathā varṣam anūdake yathā sadṛśadāreṣu putrajanmāprajasya ca pranaṣṭasya yathā lābho yathā harṣo mahodaye tathaivāgamanaṃ manye svāgataṃ te mahāmune kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika adya me saphalaṃ janma jīvitaṃ ca sujīvitam pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ brahmarṣitvam anuprāptaḥ pūjyo 'si bahudhā mayā tad adbhutam idaṃ vipra pavitraṃ paramaṃ mama śubhakṣetragataś cāhaṃ tava saṃdarśanāt prabho brūhi yat prārthitaṃ tubhyaṃ kāryam āgamanaṃ prati icchāmy anugṛhīto 'haṃ tvadarthaparivṛddhaye kāryasya na vimarśaṃ ca gantum arhasi kauśika kartā cāham aśeṣeṇa daivataṃ hi bhavān mama iti hṛdayasukhaṃ niśamya vākyaṃ śrutisukham ātmavatā vinītam uktam prathitaguṇayaśā guṇair viśiṣṭaḥ parama ṛṣiḥ paramaṃ jagāma harṣam tac chrutvā rājasiṃhasya vākyam adbhutavistaram hṛṣṭaromā mahātejā viśvāmitro 'bhyabhāṣata sadṛśaṃ rājaśārdūla tavaitad bhuvi nānyataḥ mahāvaṃśaprasūtasya vasiṣṭhavyapadeśinaḥ yat tu me hṛdgataṃ vākyaṃ tasya kāryasya niścayam kuruṣva rājaśārdūla bhava satyapratiśravaḥ ahaṃ niyamam ātiṣṭha siddhyarthaṃ puruṣarṣabha tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau vrate me bahuśaś cīrṇe samāptyāṃ rākṣasāv imau mārīcaś ca subāhuś ca vīryavantau suśikṣitau tau māṃsarudhiraugheṇa vediṃ tām abhyavarṣatām avadhūte tathā bhūte tasmin niyamaniścaye kṛtaśramo nirutsāhas tasmād deśād apākrame na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva tathābhūtā hi sā caryā na śāpas tatra mucyate svaputraṃ rājaśārdūla rāmaṃ satyaparākramam kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātum arhasi śakto hy eṣa mayā gupto divyena svena tejasā rākṣasā ye vikartāras teṣām api vināśane śreyaś cāsmai pradāsyāmi bahurūpaṃ na saṃśayaḥ trayāṇām api lokānāṃ yena khyātiṃ gamiṣyati na ca tau rāmam āsādya śaktau sthātuṃ kathaṃ cana na ca tau rāghavād anyo hantum utsahate pumān vīryotsiktau hi tau pāpau kālapāśavaśaṃ gatau rāmasya rājaśārdūla na paryāptau mahātmanaḥ na ca putrakṛtaṃ snehaṃ kartum arhasi pārthiva ahaṃ te pratijānāmi hatau tau viddhi rākṣasau ahaṃ vedmi mahātmānaṃ rāmaṃ satyaparākramam vasiṣṭho 'pi mahātejā ye ceme tapasi sthitāḥ yadi te dharmalābhaṃ ca yaśaś ca paramaṃ bhuvi sthiram icchasi rājendra rāmaṃ me dātum arhasi yady abhyanujñāṃ kākutstha dadate tava mantriṇaḥ vasiṣṭha pramukhāḥ sarve tato rāmaṃ visarjaya abhipretam asaṃsaktam ātmajaṃ dātum arhasi daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam nātyeti kālo yajñasya yathāyaṃ mama rāghava tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ virarāma mahātejā viśvāmitro mahāmuniḥ iti hṛdayamanovidāraṇaṃ munivacanaṃ tad atīva śuśruvān narapatir agamad bhayaṃ mahad vyathitamanāḥ pracacāla cāsanāt tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam muhūrtam iva niḥsaṃjñaḥ saṃjñāvān idam abravīt ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ iyam akṣauhiṇī pūrṇā yasyāhaṃ patir īśvaraḥ anayā saṃvṛto gatvā yodhāhaṃ tair niśācaraiḥ ime śūrāś ca vikrāntā bhṛtyā me 'straviśāradāḥ yogyā rakṣogaṇair yoddhuṃ na rāmaṃ netum arhasi aham eva dhanuṣpāṇir goptā samaramūrdhani yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ nirvighnā vratacaryā sā bhaviṣyati surakṣitā ahaṃ tatra gamiṣyāmi na rāma netum arhasi bālo hy akṛtavidyaś ca na ca vetti balābalam na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi te dhruvam viprayukto hi rāmeṇa muhūrtam api notsahe jīvituṃ muniśārdūla na rāmaṃ netum arhasi yadi vā rāghavaṃ brahman netum icchasi suvrata caturaṅgasamāyuktaṃ mayā saha ca taṃ naya ṣaṣṭir varṣasahasrāṇi jātasya mama kauśika duḥkhenotpāditaś cāyaṃ na rāmaṃ netum arhasi caturṇām ātmajānāṃ hi prītiḥ paramikā mama jyeṣṭhaṃ dharmapradhānaṃ ca na rāmaṃ netum arhasi kiṃ vīryā rākṣasās te ca kasya putrāś ca ke ca te kathaṃ pramāṇāḥ ke caitān rakṣanti munipuṃgava kathaṃ ca pratikartavyaṃ teṣāṃ rāmeṇa rakṣasām māmakair vā balair brahman mayā vā kūṭayodhinām sarvaṃ me śaṃsa bhagavan kathaṃ teṣāṃ mayā raṇe sthātavyaṃ duṣṭabhāvānāṃ vīryotsiktā hi rākṣasāḥ tasya tad vacanaṃ śrutvā viśvāmitro 'bhyabhāṣata paulastyavaṃśaprabhavo rāvaṇo nāma rākṣasaḥ sa brahmaṇā dattavaras trailokyaṃ bādhate bhṛśam mahābalo mahāvīryo rākṣasair bahubhir vṛtaḥ śrūyate hi mahāvīryo rāvaṇo rākṣasādhipaḥ sākṣād vaiśravaṇabhrātā putro viśravaso muneḥ yadā svayaṃ na yajñasya vighnakartā mahābalaḥ tena saṃcoditau tau tu rākṣasau sumahā balau mārīcaś ca subāhuś ca yajñavighnaṃ kariṣyataḥ ity ukto muninā tena rājovāca muniṃ tadā na hi śakto 'smi saṃgrāme sthātuṃ tasya durātmanaḥ sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake devadānavagandharvā yakṣāḥ pataga pannagāḥ na śaktā rāvaṇaṃ soḍhuṃ kiṃ punar mānavā yudhi sa hi vīryavatāṃ vīryam ādatte yudhi rākṣasaḥ tena cāhaṃ na śakto 'smi saṃyoddhuṃ tasya vā balaiḥ sabalo vā muniśreṣṭha sahito vā mamātmajaiḥ katham apy amaraprakhyaṃ saṃgrāmāṇām akovidam bālaṃ me tanayaṃ brahman naiva dāsyāmi putrakam atha kālopamau yuddhe sutau sundopasundayoḥ yajñavighnakarau tau te naiva dāsyāmi putrakam mārīcaś ca subāhuś ca vīryavantau suśikṣitau tayor anyatareṇāhaṃ yoddhā syāṃ sasuhṛdgaṇaḥ tac chrutvā vacanaṃ tasya snehaparyākulākṣaram samanyuḥ kauśiko vākyaṃ pratyuvaca mahīpatim pūrvam arthaṃ pratiśrutya pratijñāṃ hātum icchasi rāgavāṇām ayukto 'yaṃ kulasyāsya viparyayaḥ yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ tasya roṣaparītasya viśvāmitrasya dhīmataḥ cacāla vasudhā kṛtsnā viveśa ca bhayaṃ surān trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ nṛpatiṃ suvrato dhīro vasiṣṭho vākyam abravīt ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ dhṛtimānsuvrataḥ śrīmān na dharmaṃ hātum arhasi triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ svadharmaṃ pratipadyasva nādharmaṃ voḍhum arhasi saṃśrutyaivaṃ kariṣyāmīty akurvāṇasya rāghava iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya kṛtāstram akṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ eṣa buddhyādhiko loke tapasaś ca parāyaṇam eṣo 'strān vividhān vetti trailokye sacarācare nainam anyaḥ pumān vetti na ca vetsyanti ke cana na devā narṣayaḥ ke cin nāsurā na ca rākṣasāḥ gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ kauśikāya purā dattā yadā rājyaṃ praśāsati te 'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ naikarūpā mahāvīryā dīptimanto jayāvahāḥ jayā ca suprabhā caiva dakṣakanye sumadhyame te suvāte 'straśastrāṇi śataṃ parama bhāsvaram pañcāśataṃ sutāṃl lebhe jayā nāma varān purā vadhāyāsurasainyānām ameyān kāmarūpiṇaḥ suprabhājanayac cāpi putrān pañcāśataṃ punaḥ saṃhārān nāma durdharṣān durākrāmān balīyasaḥ tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ apūrvāṇāṃ ca janane śakto bhūyaś ca dharmavit evaṃ vīryo mahātejā viśvāmitro mahātapāḥ na rāmagamane rājan saṃśayaṃ gantum arhasi tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam prahṛṣṭavadano rāmam ājuhāva salakṣmaṇam kṛtasvastyayanaṃ mātrā pitrā daśarathena ca purodhasā vasiṣṭhena maṅgalair abhimantritam sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam dadau kuśikaputrāya suprītenāntarātmanā tato vāyuḥ sukhasparśo virajasko vavau tadā viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani viśvāmitro yayāv agre tato rāmo mahāyaśāḥ kākapakṣadharo dhanvī taṃ ca saumitrir anvagāt kalāpinau dhanuṣpāṇī śobhayānau diśo daśa viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau anujagmatur akṣudrau pitāmaham ivāśvinau baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī sthāṇuṃ devam ivācintyaṃ kumārāv iva pāvakī adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe rāmeti madhurā vāṇīṃ viśvāmitro 'bhyabhāṣata gṛhāṇa vatsa salilaṃ mā bhūt kālasya paryayaḥ mantragrāmaṃ gṛhāṇa tvaṃ balām atibalāṃ tathā na śramo na jvaro vā te na rūpasya viparyayaḥ na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ na bāhvoḥ sadṛśo vīrye pṛthivyām asti kaś cana triṣu lokeṣu vā rāma na bhavet sadṛśas tava na saubhāgye na dākṣiṇye na jñāne buddhiniścaye nottare pratipattavyo samo loke tavānagha etadvidyādvaye labdhe bhavitā nāsti te samaḥ balā cātibalā caiva sarvajñānasya mātarau kṣutpipāse na te rāma bhaviṣyete narottama balām atibalāṃ caiva paṭhataḥ pathi rāghava vidyādvayam adhīyāne yaśaś cāpy atulaṃ bhuvi pitāmahasute hy ete vidye tejaḥsamanvite pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ tapasā saṃbhṛte caite bahurūpe bhaviṣyataḥ tato rāmo jalaṃ spṛṣṭvā prahṛṣṭavadanaḥ śuciḥ pratijagrāha te vidye maharṣer bhāvitātmanaḥ vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ gurukāryāṇi sarvāṇi niyujya kuśikātmaje ūṣus tāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ abhyabhāṣata kākutsthaṃ śayānaṃ parṇasaṃstare kausalyā suprajā rāma pūrvā saṃdhyā pravartate uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam tasyarṣeḥ paramodāraṃ vacaḥ śrutvā nṛpātmajau snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam abhivādyābhisaṃhṛṣṭau gamanāyopatasthatuḥ tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm dadṛśāte tatas tatra sarayvāḥ saṃgame śubhe tatrāśramapadaṃ puṇyam ṛṣīṇām ugratejasām bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ taṃ dṛṣṭvā paramaprītau rāghavau puṇyam āśramam ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau tayos tad vacanaṃ śrutvā prahasya munipuṃgavaḥ abravīc chrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ tapasyantam iha sthāṇuṃ niyamena samāhitam kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam dharṣayām āsa durmedhā huṃkṛtaś ca mahātmanā dagdhasya tasya raudreṇa cakṣuṣā raghunandana vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha anaṅga iti vikhyātas tadā prabhṛti rāghava sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha tasyāyam āśramaḥ puṇyas tasyeme munayaḥ purā śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate ihādya rajanīṃ rāma vasema śubhadarśana puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam teṣāṃ saṃvadatāṃ tatra tapo dīrgheṇa cakṣuṣā vijñāya paramaprītā munayo harṣam āgaman arghyaṃ pādyaṃ tathātithyaṃ nivedyakuśikātmaje rāmalakṣmaṇayoḥ paścād akurvann atithikriyām satkāraṃ samanuprāpya kathābhir abhirañjayan nyavasan susukhaṃ tatra kāmāśramapade tadā tataḥ prabhāte vimale kṛtāhnikam ariṃdamau viśvāmitraṃ puraskṛtya nadyās tīram upāgatau te ca sarve mahātmāno munayaḥ saṃśitavratāḥ upasthāpya śubhāṃ nāvaṃ viśvāmitram athābruvan ārohatu bhavān nāvaṃ rājaputrapuraskṛtaḥ ariṣṭaṃ gaccha panthānaṃ mā bhūt kālasya paryayaḥ viśvāmitras tathety uktvā tān ṛṣīn abhipūjya ca tatāra sahitas tābhyāṃ saritaṃ sāgaraṃ gamām atha rāmaḥ sarinmadhye papraccha munipuṅgavam vāriṇo bhidyamānasya kim ayaṃ tumulo dhvaniḥ rāghavasya vacaḥ śrutvā kautūhala samanvitam kathayām āsa dharmātmā tasya śabdasya niścayam kailāsaparvate rāma manasā nirmitaṃ saraḥ brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ tasmāt susrāva sarasaḥ sāyodhyām upagūhate saraḥpravṛttā sarayūḥ puṇyā brahmasaraścyutā tasyāyam atulaḥ śabdo jāhnavīm abhivartate vārisaṃkṣobhajo rāma praṇāmaṃ niyataḥ kuru tābhyāṃ tu tāv ubhau kṛtvā praṇāmam atidhārmikau tīraṃ dakṣiṇam āsādya jagmatur laghuvikramau sa vanaṃ ghorasaṃkāśaṃ dṛṣṭvā nṛpavarātmajaḥ aviprahatam aikṣvākaḥ papraccha munipuṃgavam aho vanam idaṃ durgaṃ jhillikāgaṇanāditam bhairavaiḥ śvāpadaiḥ kīrṇaṃ śakuntair dāruṇārutaiḥ nānāprakāraiḥ śakunair vāśyadbhir bhairavasvanaiḥ siṃhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam dhavāśvakarṇakakubhair bilvatindukapāṭalaiḥ saṃkīrṇaṃ badarībhiś ca kiṃ nv idaṃ dāruṇaṃ vanam tam uvāca mahātejā viśvāmitro mahāmuniḥ śrūyatāṃ vatsa kākutstha yasyaitad dāruṇaṃ vanam etau janapadau sphītau pūrvam āstāṃ narottama maladāś ca karūṣāś ca devanirmāṇa nirmitau purā vṛtravadhe rāma malena samabhiplutam kṣudhā caiva sahasrākṣaṃ brahmahatyā yadāviśat tam indraṃ snāpayan devā ṛṣayaś ca tapodhanāḥ kalaśaiḥ snāpayām āsur malaṃ cāsya pramocayan iha bhūmyāṃ malaṃ dattvā dattvā kāruṣam eva ca śarīrajaṃ mahendrasya tato harṣaṃ prapedire nirmalo niṣkarūṣaś ca śucir indro yadābhavat dadau deśasya suprīto varaṃ prabhur anuttamam imau janapadau sthītau khyātiṃ loke gamiṣyataḥ maladāś ca karūṣāś ca mamāṅgamaladhāriṇau sādhu sādhv iti taṃ devāḥ pākaśāsanam abruvan deśasya pūjāṃ tāṃ dṛṣṭvā kṛtāṃ śakreṇa dhīmatā etau janapadau sthītau dīrghakālam ariṃdama maladāś ca karūṣāś ca muditau dhanadhānyataḥ kasya cit tv atha kālasya yakṣī vai kāmarūpiṇī balaṃ nāgasahasrasya dhārayantī tadā hy abhūt tāṭakā nāma bhadraṃ te bhāryā sundasya dhīmataḥ mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ imau janapadau nityaṃ vināśayati rāghava maladāṃś ca karūṣāṃś ca tāṭakā duṣṭacāriṇī seyaṃ panthānam āvārya vasaty atyardhayojane ata eva ca gantavyaṃ tāṭakāyā vanaṃ yataḥ svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm manniyogād imaṃ deśaṃ kuru niṣkaṇṭakaṃ punaḥ na hi kaś cid imaṃ deśaṃ śakroty āgantum īdṛśam yakṣiṇyā ghorayā rāma utsāditam asahyayā etat te sarvam ākhyātaṃ yathaitad daruṇaṃ vanam yakṣyā cotsāditaṃ sarvam adyāpi na nivartate atha tasyāprameyasya muner vacanam uttamam śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram alpavīryā yadā yakṣāḥ śrūyante munipuṃgava kathaṃ nāgasahasrasya dhārayaty abalā balam viśvāmitro 'bravīd vākyaṃ śṛṇu yena balottarā varadānakṛtaṃ vīryaṃ dhārayaty abalā balam pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān anapatyaḥ śubhācāraḥ sa ca tepe mahat tapaḥ pitāmahas tu suprītas tasya yakṣapates tadā kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ dadau nāgasahasrasya balaṃ cāsyāḥ pitāmahaḥ na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm jambhaputrāya sundāya dadau bhāryāṃ yaśasvinīm kasya cit tv atha kālalsya yakṣī putraṃ vyajāyata mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso 'bhavat sunde tu nihate rāma agastyam ṛṣisattamam tāṭakā saha putreṇa pradharṣayitum icchati rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ agastyaḥ paramakruddhas tāṭakām api śaptavān puruṣādī mahāyakṣī virūpā vikṛtānanā idaṃ rūpam apahāya dāruṇaṃ rūpam astu te saiṣā śāpakṛtāmarṣā tāṭakā krodhamūrchitā deśam utsādayaty enam agastyacaritaṃ śubham enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām gobrāhmaṇahitārthāya jahi duṣṭaparākramām na hy enāṃ śāpasaṃsṛṣṭāṃ kaś cid utsahate pumān nihantuṃ triṣu lokeṣu tvām ṛte raghunandana na hi te strīvadhakṛte ghṛṇā kāryā narottama cāturvarṇyahitārthāya kartavyaṃ rājasūnunā rājyabhāraniyuktānām eṣa dharmaḥ sanātanaḥ adharmyāṃ jahi kākutstha dharmo hy asyā na vidyate śrūyate hi purā śakro virocanasutāṃ nṛpa pṛthivīṃ hantum icchantīṃ mantharām abhyasūdayat viṣṇunā ca purā rāma bhṛgupatnī dṛḍhavratā anindraṃ lokam icchantī kāvyamātā niṣūditā etaiś cānyaiś ca bahubhī rājaputramahātmabhiḥ adharmaniratā nāryo hatāḥ puruṣasattamaiḥ muner vacanam aklībaṃ śrutvā naravarātmajaḥ rāghavaḥ prāñjalir bhūtvā pratyuvāca dṛḍhavrataḥ pitur vacananirdeśāt pitur vacanagauravāt vacanaṃ kauśikasyeti kartavyam aviśaṅkayā anuśiṣṭo 'smy ayodhyāyāṃ gurumadhye mahātmanā pitrā daśarathenāhaṃ nāvajñeyaṃ ca tad vacaḥ so 'haṃ pitur vacaḥ śrutvā śāsanād brahma vādinaḥ kariṣyāmi na saṃdehas tāṭakāvadham uttamam gobrāhmaṇahitārthāya deśasyāsya sukhāya ca tava caivāprameyasya vacanaṃ kartum udyataḥ evam uktvā dhanurmadhye baddhvā muṣṭim ariṃdamaḥ jyāśabdam akarot tīvraṃ diśaḥ śabdena pūrayan tena śabdena vitrastās tāṭakā vanavāsinaḥ tāṭakā ca susaṃkruddhā tena śabdena mohitā taṃ śabdam abhinidhyāya rākṣasī krodhamūrchitā śrutvā cābhyadravad vegād yataḥ śabdo viniḥsṛtaḥ tāṃ dṛṣṭvā rāghavaḥ kruddhāṃ vikṛtāṃ vikṛtānanām pramāṇenātivṛddhāṃ ca lakṣmaṇaṃ so 'bhyabhāṣata paśya lakṣmaṇa yakṣiṇyā bhairavaṃ dāruṇaṃ vapuḥ bhidyeran darśanād asyā bhīrūṇāṃ hṛdayāni ca enāṃ paśya durādharṣāṃ māyā balasamanvitām vinivṛttāṃ karomy adya hṛtakarṇāgranāsikām na hy enām utsahe hantuṃ strīsvabhāvena rakṣitām vīryaṃ cāsyā gatiṃ cāpi haniṣyāmīti me matiḥ evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā udyamya bāhū garjantī rāmam evābhyadhāvata tām āpatantīṃ vegena vikrāntām aśanīm iva śareṇorasi vivyādha sā papāta mamāra ca tāṃ hatāṃ bhīmasaṃkāśāṃ dṛṣṭvā surapatis tadā sādhu sādhv iti kākutsthaṃ surāś ca samapūjayan uvāca paramaprītaḥ sahasrākṣaḥ puraṃdaraḥ surāś ca sarve saṃhṛṣṭā viśvāmitram athābruvan mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ toṣitāḥ karmaṇānena snehaṃ darśaya rāghave prajāpater kṛśāśvasya putrān satyaparākramān tapobalabhṛtān brahman rāghavāya nivedaya pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ kartavyaṃ ca mahat karma surāṇāṃ rājasūnunā evam uktvā surāḥ sarve hṛṣṭā jagmur yathāgatam viśvāmitraṃ pūjayitvā tataḥ saṃdhyā pravartate tato munivaraḥ prītis tāṭakā vadhatoṣitaḥ mūrdhni rāmam upāghrāya idaṃ vacanam abravīt ihādya rajanīṃ rāma vasema śubhadarśana śvaḥ prabhāte gamiṣyāmas tad āśramapadaṃ mama atha tāṃ rajanīm uṣya viśvāmiro mahāyaśāḥ prahasya rāghavaṃ vākyam uvāca madhurākṣaram patituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ devāsuragaṇān vāpi sagandharvoragān api yair amitrān prasahyājau vaśīkṛtya jayiṣyasi tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava dharmacakraṃ tato vīra kālacakraṃ tathaiva ca viṣṇucakraṃ tathātyugram aindraṃ cakraṃ tathaiva ca vajram astraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā astraṃ brahmaśiraś caiva aiṣīkam api rāghava dadāmi te mahābāho brāhmam astram anuttamam gade dve caiva kākutstha modakī śikharī ubhe pradīpte naraśārdūla prayacchāmi nṛpātmaja dharmapāśam ahaṃ rāma kālapāśaṃ tathaiva ca vāruṇaṃ pāśam astraṃ ca dadāny aham anuttamam aśanī dve prayacchāmi śuṣkārdre raghunandana dadāmi cāstraṃ painākam astraṃ nārāyaṇaṃ tathā āgneyam astra dayitaṃ śikharaṃ nāma nāmataḥ vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava astraṃ hayaśiro nāma krauñcam astraṃ tathaiva ca śakti dvayaṃ ca kākutstha dadāmi tava cānagha kaṅkālaṃ musalaṃ ghoraṃ kāpālam atha kaṅkaṇam dhārayanty asurā yāni dadāmy etāni sarvaśaḥ vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ asiratnaṃ mahābāho dadāmi nṛvarātmaja gāndharvam astraṃ dayitaṃ mānavaṃ nāma nāmataḥ prasvāpanapraśamane dadmi sauraṃ ca rāghava darpaṇaṃ śoṣaṇaṃ caiva saṃtāpanavilāpane madanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā paiśācam astraṃ dayitaṃ mohanaṃ nāma nāmataḥ pratīccha naraśārdūla rājaputra mahāyaśaḥ tāmasaṃ naraśārdūla saumanaṃ ca mahābalam saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja satyam astraṃ mahābāho tathā māyādharaṃ param ghoraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam somāstraṃ śiśiraṃ nāma tvāṣṭram astraṃ sudāmanam dāruṇaṃ ca bhagasyāpi śīteṣum atha mānavam etān nāma mahābāho kāmarūpān mahābalān gṛhāṇa paramodārān kṣipram eva nṛpātmaja sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā dadau rāmāya suprīto mantragrāmam anuttamam japatas tu munes tasya viśvāmitrasya dhīmataḥ upatasthur mahārhāṇi sarvāṇy astrāṇi rāghavam ūcuś ca muditā rāmaṃ sarve prāñjalayas tadā ime sma paramodāra kiṃkarās tava rāghava pratigṛhya ca kākutsthaḥ samālabhya ca pāṇinā manasā me bhaviṣyadhvam iti tāny abhyacodayat tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim abhivādya mahātejā gamanāyopacakrame pratigṛhya tato 'strāṇi prahṛṣṭavadanaḥ śuciḥ gacchann eva ca kākutstho viśvāmitram athābravīt gṛhītāstro 'smi bhagavan durādharṣaḥ surair api astrāṇāṃ tv aham icchāmi saṃhāraṃ munipuṃgava evaṃ bruvati kākutsthe viśvāmitro mahāmuniḥ saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ satyavantaṃ satyakīrtiṃ dhṛṣṭaṃ rabhasam eva ca pratihārataraṃ nāma parāṅmukham avāṅmukham lakṣākṣaviṣamau caiva dṛḍhanābhasunābhakau daśākṣaśatavaktrau ca daśaśīrṣaśatodarau padmanābhamahānābhau dundunābhasunābhakau jyotiṣaṃ kṛśanaṃ caiva nairāśya vimalāv ubhau yaugandharaharidrau ca daityapramathanau tathā pitryaṃ saumanasaṃ caiva vidhūtamakarāv ubhau karavīrakaraṃ caiva dhanadhānyau ca rāghava kāmarūpaṃ kāmaruciṃ moham āvaraṇaṃ tathā jṛmbhakaṃ sarvanābhaṃ ca santānavaraṇau tathā kṛśāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ pratīccha mama bhadraṃ te pātrabhūto 'si rāghava divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ ime sma naraśārdūla śādhi kiṃ karavāma te gamyatām iti tān āha yatheṣṭaṃ raghunandanaḥ mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha atha te rāmam āmantrya kṛtvā cāpi pradakṣiṇam evam astv iti kākutstham uktvā jagmur yathāgatam sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim gacchann evātha madhuraṃ ślakṣṇaṃ vacanam abravīt kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me darśanīyaṃ mṛgākīrṇaṃ manoharam atīva ca nānāprakāraiḥ śakunair valgubhāṣair alaṃkṛtam niḥsṛtāḥ sma muniśreṣṭha kāntārād romaharṣaṇāt anayā tv avagacchāmi deśasya sukhavattayā sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tv idam saṃprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ atha tasyāprameyasya tad vanaṃ paripṛcchataḥ viśvāmitro mahātejā vyākhyātum upacakrame eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ etasminn eva kāle tu rājā vairocanir baliḥ nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān kārayām āsa tad rājyaṃ triṣu lokeṣu viśrutaḥ bales tu yajamānasya devāḥ sāgnipurogamāḥ samāgamya svayaṃ caiva viṣṇum ūcur ihāśrame balir vairocanir viṣṇo yajate yajñam uttamam asamāpte kratau tasmin svakāryam abhipadyatām ye cainam abhivartante yācitāra itas tataḥ yac ca yatra yathāvac ca sarvaṃ tebhyaḥ prayacchati sa tvaṃ surahitārthāya māyāyogam upāśritaḥ vāmanatvaṃ gato viṣṇo kuru kalyāṇam uttamam ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati siddhe karmaṇi deveśa uttiṣṭha bhagavann itaḥ atha viṣṇur mahātejā adityāṃ samajāyata vāmanaṃ rūpam āsthāya vairocanim upāgamat trīn kramān atha bhikṣitvā pratigṛhya ca mānataḥ ākramya lokāṃl lokātmā sarvabhūtahite rataḥ mahendrāya punaḥ prādān niyamya balim ojasā trailokyaṃ sa mahātejāś cakre śakravaśaṃ punaḥ tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate etam āśramam āyānti rākṣasā vighnakāriṇaḥ atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ adya gacchāmahe rāma siddhāśramam anuttamam tad āśramapadaṃ tāta tavāpy etad yathā mama taṃ dṛṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ utpatyotpatya sahasā viśvāmitram apūjayan yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate tathaiva rājaputrābhyām akurvann atithikriyām muhūrtam atha viśrāntau rājaputrāv ariṃdamau prāñjalī muniśārdūlam ūcatū raghunandanau adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava siddhāśramo 'yaṃ siddhaḥ syāt satyam astu vacas tava evam ukto mahātejā viśvāmitro mahāmuniḥ praviveśa tadā dīkṣāṃ niyato niyatendriyaḥ kumārāv api tāṃ rātrim uṣitvā susamāhitau prabhātakāle cotthāya viśvāmitram avandatām atha tau deśakālajñau rājaputrāv ariṃdamau deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ bhagavañ śrotum icchāvo yasmin kāle niśācarau saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā sarve te munayaḥ prītāḥ praśaśaṃsur nṛpātmajau adya prabhṛti ṣaḍrātraṃ rakṣataṃ rāghavau yuvām dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati tau tu tad vacanaṃ śrutvā rājaputrau yaśasvinau anidrau ṣaḍahorātraṃ tapovanam arakṣatām upāsāṃ cakratur vīrau yattau paramadhanvinau rarakṣatur munivaraṃ viśvāmitram ariṃdamau atha kāle gate tasmin ṣaṣṭhe 'hani samāgate saumitram abravīd rāmo yatto bhava samāhitaḥ rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā prajajvāla tato vediḥ sopādhyāyapurohitā mantravac ca yathānyāyaṃ yajño 'sau saṃpravartate ākāśe ca mahāñ śabdaḥ prādur āsīd bhayānakaḥ āvārya gaganaṃ megho yathā prāvṛṣi nirgataḥ tathā māyāṃ vikurvāṇau rākṣasāv abhyadhāvatām mārīcaś ca subāhuś ca tayor anucarās tathā āgamya bhīmasaṃkāśā rudhiraughān avāsṛjan tāv āpatantau sahasā dṛṣṭvā rājīvalocanaḥ lakṣmaṇaṃ tv abhisaṃprekṣya rāmo vacanam abravīt paśya lakṣmaṇa durvṛttān rākṣasān piśitāśanān mānavāstrasamādhūtān anilena yathāghanān mānavaṃ paramodāram astraṃ paramabhāsvaram cikṣepa paramakruddho mārīcor asi rāghavaḥ sa tena paramāstreṇa mānavena samāhitaḥ saṃpūrṇaṃ yojanaśataṃ kṣiptaḥ sāgarasaṃplave vicetanaṃ vighūrṇantaṃ śīteṣubalapīḍitam nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇam abravīt paśya lakṣmaṇa śīteṣuṃ mānavaṃ dharmasaṃhitam mohayitvā nayaty enaṃ na ca prāṇair viyujyate imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān vigṛhya sumahac cāstram āgneyaṃ raghunandanaḥ subāhur asi cikṣepa sa viddhaḥ prāpatad bhuvi śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ rāghavaḥ paramodāro munīnāṃ mudam āvahan sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ ṛṣibhiḥ pūjitas tatra yathendro vijaye purā atha yajñe samāpte tu viśvāmitro mahāmuniḥ nirītikā diśo dṛṣṭvā kākutstham idam abravīt kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā siddhāśramam idaṃ satyaṃ kṛtaṃ rāma mahāyaśaḥ atha tāṃ rajanīṃ tatra kṛtārthau rāmalakṣaṇau ūṣatur muditau vīrau prahṛṣṭenāntarātmanā prabhātāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyau viśvāmitram ṛṣīṃś cānyān sahitāv abhijagmatuḥ abhivādya muniśreṣṭhaṃ jvalantam iva pāvakam ūcatur madhurodāraṃ vākyaṃ madhurabhāṣiṇau imau svo muniśārdūla kiṃkarau samupasthitau ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim evam ukte tatas tābhyāṃ sarva eva maharṣayaḥ viśvāmitraṃ puraskṛtya rāmaṃ vacanam abruvan maithilasya naraśreṣṭha janakasya bhaviṣyati yajñaḥ paramadharmiṣṭhas tatra yāsyāmahe vayam tvaṃ caiva naraśārdūla sahāsmābhir gamiṣyasi adbhutaṃ ca dhanūratnaṃ tatra tvaṃ draṣṭum arhasi tad dhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ aprameyabalaṃ ghoraṃ makhe paramabhāsvaram nāsya devā na gandharvā nāsurā na ca rākṣasāḥ kartum āropaṇaṃ śaktā na kathaṃ cana mānuṣāḥ dhanuṣas tasya vīryaṃ hi jijñāsanto mahīkṣitaḥ na śekur āropayituṃ rājaputrā mahābalāḥ tad dhanur naraśārdūla maithilasya mahātmanaḥ tatra drakṣyasi kākutstha yajñaṃ cādbhutadarśanam tad dhi yajñaphalaṃ tena maithilenottamaṃ dhanuḥ yācitaṃ naraśārdūla sunābhaṃ sarvadaivataiḥ evam uktvā munivaraḥ prasthānam akarot tadā sarṣisaṃghaḥ sakākutstha āmantrya vanadevatāḥ svasti vo 'stu gamiṣyāmi siddhaḥ siddhāśramād aham uttare jāhnavītīre himavantaṃ śiloccayam pradakṣiṇaṃ tataḥ kṛtvā siddhāśramam anuttamam uttarāṃ diśam uddiśya prasthātum upacakrame taṃ vrajantaṃ munivaram anvagād anusāriṇām śakaṭī śatamātraṃ tu prayāṇe brahmavādinām mṛgapakṣigaṇāś caiva siddhāśramanivāsinaḥ anujagmur mahātmānaṃ viśvāmitraṃ mahāmunim te gatvā dūram adhvānaṃ lambamāne divākare vāsaṃ cakrur munigaṇāḥ śoṇākūle samāhitāḥ te 'staṃ gate dinakare snātvā hutahutāśanāḥ viśvāmitraṃ puraskṛtya niṣedur amitaujasaḥ rāmo 'pi sahasaumitrir munīṃs tān abhipūjya ca agrato niṣasādātha viśvāmitrasya dhīmataḥ atha rāmo mahātejā viśvāmitraṃ mahāmunim papraccha muniśārdūlaṃ kautūhalasamanvitaḥ bhagavan ko nv ayaṃ deśaḥ samṛddhavanaśobhitaḥ śrotum icchāmi bhadraṃ te vaktum arhasi tattvataḥ codito rāmavākyena kathayām āsa suvrataḥ tasya deśasya nikhilam ṛṣimadhye mahātapāḥ brahmayonir mahān āsīt kuśo nāma mahātapāḥ vaidarbhyāṃ janayām āsa caturaḥ sadṛśān sutān kuśāmbaṃ kuśanābhaṃ ca ādhūrtarajasaṃ vasum dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ kriyatāṃ pālanaṃ putrā dharmaṃ prāpsyatha puṣkalam kuśasya vacanaṃ śrutvā catvāro lokasaṃmatāḥ niveśaṃ cakrire sarve purāṇāṃ nṛvarās tadā kuśāmbas tu mahātejāḥ kauśāmbīm akarot purīm kuśanābhas tu dharmātmā paraṃ cakre mahodayam ādhūrtarajaso rāma dharmāraṇyaṃ mahīpatiḥ cakre puravaraṃ rājā vasuś cakre girivrajam eṣā vasumatī rāma vasos tasya mahātmanaḥ ete śailavarāḥ pañca prakāśante samantataḥ sumāgadhī nadī ramyā māgadhān viśrutāyayau pañcānāṃ śailamukhyānāṃ madhye māleva śobhate saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ pūrvābhicaritā rāma sukṣetrā sasyamālinī kuśanābhas tu rājarṣiḥ kanyāśatam anuttamam janayām āsa dharmātmā ghṛtācyāṃ raghunandana tās tu yauvanaśālinyo rūpavatyaḥ svalaṃkṛtāḥ udyānabhūmim āgamya prāvṛṣīva śatahradāḥ gāyantyo nṛtyamānāś ca vādayantyaś ca rāghava āmodaṃ paramaṃ jagmur varābharaṇabhūṣitāḥ atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi udyānabhūmim āgamya tārā iva ghanāntare tāḥ sarvaguṇasaṃpannā rūpayauvanasaṃyutāḥ dṛṣṭvā sarvātmako vāyur idaṃ vacanam abravīt ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha mānuṣas tyajyatāṃ bhāvo dīrgham āyur avāpsyatha tasya tad vacanaṃ śrutvā vāyor akliṣṭakarmaṇaḥ apahāsya tato vākyaṃ kanyāśatam athābravīt antaś carasi bhūtānāṃ sarveṣāṃ tvaṃ surottama prabhāvajñāś ca te sarvāḥ kim asmān avamanyase kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama sthānāc cyāvayituṃ devaṃ rakṣāmas tu tapo vayam mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam nāvamanyasva dharmeṇa svayaṃ varam upāsmahe pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ yasya no dāsyati pitā sa no bhartā bhaviṣyati tāsāṃ tad vacanaṃ śrutvā vāyuḥ paramakopanaḥ praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ tāḥ kanyā vāyunā bhagnā viviśur nṛpater gṛham dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt kim idaṃ kathyatāṃ putryaḥ ko dharmam avamanyate kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha tasya tad vacanaṃ śrutvā kuśanābhasya dhīmataḥ śirobhiś caraṇau spṛṣṭvā kanyāśatam abhāṣata vāyuḥ sarvātmako rājan pradharṣayitum icchati aśubhaṃ mārgam āsthāya na dharmaṃ pratyavekṣate pitṛmatyaḥ sma bhadraṃ te svacchande na vayaṃ sthitāḥ pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava tena pāpānubandhena vacanaṃ na pratīcchatā evaṃ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhṛṣam tāsāṃ tad vacanaṃ śrutvā rājā paramadhārmikaḥ pratyuvāca mahātejāḥ kanyāśatam anuttamam kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam aikamatyam upāgamya kulaṃ cāvekṣitaṃ mama alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ yādṛśīr vaḥ kṣamā putryaḥ sarvāsām aviśeṣataḥ kṣamā dānaṃ kṣamā yajñaḥ kṣamā satyaṃ ca putrikāḥ kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ mantrajño mantrayām āsa pradānaṃ saha mantribhiḥ deśe kāle pradānasya sadṛśe pratipādanam etasminn eva kāle tu cūlī nāma mahāmuniḥ ūrdhvaretāḥ śubhācāro brāhmaṃ tapa upāgamat tapyantaṃ tam ṛṣiṃ tatra gandharvī paryupāsate somadā nāma bhadraṃ te ūrmilā tanayā tadā sā ca taṃ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ sa ca tāṃ kālayogena provāca raghunandana parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam parituṣṭaṃ muniṃ jñātvā gandharvī madhurasvaram uvāca paramaprītā vākyajñā vākyakovidam lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ brāhmeṇa tapasā yuktaṃ putram icchāmi dhārmikam apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasya cit brāhmeṇopagatāyāś ca dātum arhasi me sutam tasyāḥ prasanno brahmarṣir dadau putram anuttamam brahmadatta iti khyātaṃ mānasaṃ cūlinaḥ sutam sa rājā brahmadattas tu purīm adhyavasat tadā kāmpilyāṃ parayā lakṣmyā devarājo yathā divam sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ brahmadattāya kākutstha dātuṃ kanyāśataṃ tadā tam āhūya mahātejā brahmadattaṃ mahīpatiḥ dadau kanyāśataṃ rājā suprītenāntarātmanā yathākramaṃ tataḥ pāṇiṃ jagrāha raghunandana brahmadatto mahī pālas tāsāṃ devapatir yathā spṛṣṭamātre tataḥ pāṇau vikubjā vigatajvarāḥ yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṃ tadā sa dṛṣṭvā vāyunā muktāḥ kuśanābho mahīpatiḥ babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatiḥ sadāraṃ preṣayām āsa sopādhyāya gaṇaṃ tadā somadāpi susaṃhṛṣṭā putrasya sadṛśīṃ kriyām yathānyāyaṃ ca gandharvī snuṣās tāḥ pratyanandata kṛtodvāhe gate tasmin brahmadatte ca rāghava aputraḥ putralābhāya pautrīm iṣṭim akalpayat iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim uvāca paramaprītaḥ kuśo brahmasutas tadā putras te sadṛśaḥ putra bhaviṣyati sudhārmikaḥ gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm evam uktvā kuśo rāma kuśanābhaṃ mahīpatim jagāmākāśam āviśya brahmalokaṃ sanātanam kasya cit tv atha kālasya kuśanābhasya dhīmataḥ jajñe paramadharmiṣṭho gādhir ity eva nāmataḥ sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ kuśavaṃśaprasūto 'smi kauśiko raghunandana pūrvajā bhaginī cāpi mama rāghava suvratā nāmnā satyavatī nāma ṛcīke pratipāditā saśarīrā gatā svargaṃ bhartāram anuvartinī kauśikī paramodārā sā pravṛttā mahānadī divyā puṇyodakā ramyā himavantam upāśritā lokasya hitakāmārthaṃ pravṛttā bhaginī mama tato 'haṃ himavatpārśve vasāmi niyataḥ sukham bhaginyāḥ snehasaṃyuktaḥ kauśikyā raghunandana sā tu satyavatī puṇyā satye dharme pratiṣṭhitā pativratā mahābhāgā kauśikī saritāṃ varā ahaṃ hi niyamād rāma hitvā tāṃ samupāgataḥ siddhāśramam anuprāpya siddho 'smi tava tejasā eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitā deśasya ca mahābāho yan māṃ tvaṃ paripṛcchasi gato 'rdharātraḥ kākutstha kathāḥ kathayato mama nidrām abhyehi bhadraṃ te mā bhūd vighno 'dhvanīha naḥ niṣpandās taravaḥ sarve nilīnā mṛgapakṣiṇaḥ naiśena tamasā vyāptā diśaś ca raghunandana śanair viyujyate saṃdhyā nabho netrair ivāvṛtam nakṣatratārāgahanaṃ jyotirbhir avabhāsate uttiṣṭhati ca śītāṃśuḥ śaśī lokatamonudaḥ hlādayan prāṇināṃ loke manāṃsi prabhayā vibho naiśāni sarvabhūtāni pracaranti tatas tataḥ yakṣarākṣasasaṃghāś ca raudrāś ca piśitāśanāḥ evam uktvā mahātejā virarāma mahāmuniḥ sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan rāmo 'pi saha saumitriḥ kiṃ cid āgatavismayaḥ praśasya muniśārdūlaṃ nidrāṃ samupasevate upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ niśāyāṃ suprabhātāyāṃ viśvāmitro 'bhyabhāṣata suprabhātā niśā rāma pūrvā saṃdhyā pravartate uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya tac chrutvā vacanaṃ tasya kṛtvā paurvāhṇikīṃ kriyām gamanaṃ rocayām āsa vākyaṃ cedam uvāca ha ayaṃ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ katareṇa pathā brahman saṃtariṣyāmahe vayam evam uktas tu rāmeṇa viśvāmitro 'bravīd idam eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ te gatvā dūram adhvānaṃ gate 'rdhadivase tadā jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśur munisevitām tāṃ dṛṣṭvā puṇyasalilāṃ haṃsasārasasevitām babhūvur muditāḥ sarve munayaḥ saharāghavāḥ tasyās tīre tataś cakrus te āvāsaparigraham tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ hutvā caivāgnihotrāṇi prāśya cāmṛtavad dhaviḥ viviśur jāhnavītīre śucau muditamānasāḥ viśvāmitraṃ mahātmānaṃ parivārya samantataḥ saṃprahṛṣṭamanā rāmo viśvāmitram athābravīt bhagavañ śrotum icchāmi gaṅgāṃ tripathagāṃ nadīm trailokyaṃ katham ākramya gatā nadanadīpatim codito rāma vākyena viśvāmitro mahāmuniḥ vṛddhiṃ janma ca gaṅgāyā vaktum evopacakrame śailendro himavān nāma dhātūnām ākaro mahān tasya kanyā dvayaṃ rāma rūpeṇāpratimaṃ bhuvi yā meruduhitā rāma tayor mātā sumadhyamā nāmnā menā manojñā vai patnī himavataḥ priyā tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā umā nāma dvitīyābhūt kanyā tasyaiva rāghava atha jyeṣṭhāṃ surāḥ sarve devatārthacikīrṣayā śailendraṃ varayām āsur gaṅgāṃ tripathagāṃ nadīm dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā pratigṛhya trilokārthaṃ trilokahitakāriṇaḥ gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā yā cānyā śailaduhitā kanyāsīd raghunandana ugraṃ sā vratam āsthāya tapas tepe tapodhanā ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām rudrāyāpratirūpāya umāṃ lokanamaskṛtām ete te śaila rājasya sute lokanamaskṛte gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava etat te dharmam ākhyātaṃ yathā tripathagā nadī khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara ukta vākye munau tasminn ubhau rāghavalakṣmaṇau pratinandya kathāṃ vīrāv ūcatur munipuṃgavam dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā duhituḥ śailarājasya jyeṣṭhāya vaktum arhasi vistaraṃ vistarajño 'si divyamānuṣasaṃbhavam trīn patho hetunā kena pāvayel lokapāvanī kathaṃ gaṅgāṃ tripathagā viśrutā sariduttamā triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā tathā bruvati kākutsthe viśvāmitras tapodhanaḥ nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ dṛṣṭvā ca spṛhayā devīṃ maithunāyopacakrame śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam na cāpi tanayo rāma tasyām āsīt paraṃtapa tato devāḥ samudvignāḥ pitāmahapurogamāḥ yad ihotpadyate bhūtaṃ kas tat pratisahiṣyate abhigamya surāḥ sarve praṇipatyedam abruvan devadeva mahādeva lokasyāsya hite rata surāṇāṃ praṇipātena prasādaṃ kartum arhasi na lokā dhārayiṣyanti tava tejaḥ surottama brāhmeṇa tapasā yukto devyā saha tapaś cara trailokyahitakāmārthaṃ tejas tejasi dhāraya rakṣa sarvān imāṃl lokān nālokaṃ kartum arhasi devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ bāḍham ity abravīt sarvān punaś cedam uvāca ha dhārayiṣyāmy ahaṃ tejas tejasy eva sahomayā tridaśāḥ pṛthivī caiva nirvāṇam adhigacchatu yad idaṃ kṣubhitaṃ sthānān mama tejo hy anuttamam dhārayiṣyati kas tan me bruvantu surasattamāḥ evam uktās tato devāḥ pratyūcur vṛṣabhadhvajam yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati evam uktaḥ surapatiḥ pramumoca mahītale tejasā pṛthivī yena vyāptā sagirikānanā tato devāḥ punar idam ūcuś cātha hutāśanam praviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ tad agninā punar vyāptaṃ saṃjātaḥ śvetaparvataḥ divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham yatra jāto mahātejāḥ kārtikeyo 'gnisaṃbhavaḥ athomāṃ ca śivaṃ caiva devāḥ sarṣi gaṇās tadā pūjayām āsur atyarthaṃ suprītamanasas tataḥ atha śaila sutā rāma tridaśān idam abravīt samanyur aśapat sarvān krodhasaṃraktalocanā yasmān nivāritā caiva saṃgatā putrakāmyayā apatyaṃ sveṣu dāreṣu notpādayitum arhatha adya prabhṛti yuṣmākam aprajāḥ santu patnayaḥ evam uktvā surān sarvāñ śaśāpa pṛthivīm api avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi na ca putrakṛtāṃ prītiṃ matkrodhakaluṣī kṛtā prāpsyasi tvaṃ sudurmedhe mama putram anicchatī tān sarvān vrīḍitān dṛṣṭvā surān surapatis tadā gamanāyopacakrāma diśaṃ varuṇapālitām sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ himavatprabhave śṛṅge saha devyā maheśvaraḥ eṣa te vistaro rāma śailaputryā niveditaḥ gaṅgāyāḥ prabhavaṃ caiva śṛṇu me sahalakṣmaṇaḥ tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā senāpatim abhīpsantaḥ pitāmaham upāgaman tato 'bruvan surāḥ sarve bhagavantaṃ pitāmaham praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ yo naḥ senāpatir deva datto bhagavatā purā sa tapaḥ param āsthāya tapyate sma sahomayā yad atrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ sāntvayan madhurair vākyais tridaśān idam abravīt śailaputryā yad uktaṃ tan na prajāsyatha patniṣu tasyā vacanam akliṣṭaṃ satyam eva na saṃśayaḥ iyam ākāśagā gaṅgā yasyāṃ putraṃ hutāśanaḥ janayiṣyati devānāṃ senāpatim ariṃdamam jyeṣṭhā śailendraduhitā mānayiṣyati taṃ sutam umāyās tad bahumataṃ bhaviṣyati na saṃśayaḥ tac chrutvā vacanaṃ tasya kṛtārthā raghunandana praṇipatya surāḥ sarve pitāmaham apūjayan te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam agniṃ niyojayām āsuḥ putrārthaṃ sarvadevatāḥ devakāryam idaṃ deva samādhatsva hutāśana śailaputryāṃ mahātejo gaṅgāyāṃ teja utsṛja devatānāṃ pratijñāya gaṅgām abhyetya pāvakaḥ garbhaṃ dhāraya vai devi devatānām idaṃ priyam ity etad vacanaṃ śrutvā divyaṃ rūpam adhārayat sa tasyā mahimāṃ dṛṣṭvā samantād avakīryata samantatas tadā devīm abhyaṣiñcata pāvakaḥ sarvasrotāṃsi pūrṇāni gaṅgāyā raghunandana tam uvāca tato gaṅgā sarvadevapurohitam aśaktā dhāraṇe deva tava tejaḥ samuddhatam dahyamānāgninā tena saṃpravyathitacetanā athābravīd idaṃ gaṅgāṃ sarvadevahutāśanaḥ iha haimavate pāde garbho 'yaṃ saṃniveśyatām śrutvā tv agnivaco gaṅgā taṃ garbham atibhāsvaram utsasarja mahātejāḥ srotobhyo hi tadānagha yad asyā nirgataṃ tasmāt taptajāmbūnadaprabham kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyam amalaṃ śubham tāmraṃ kārṣṇāyasaṃ caiva taikṣṇyād evābhijāyata malaṃ tasyābhavat tatra trapusīsakam eva ca tad etad dharaṇīṃ prāpya nānādhātur avardhata nikṣiptamātre garbhe tu tejobhir abhirañjitam sarvaṃ parvatasaṃnaddhaṃ sauvarṇam abhavad vanam jātarūpam iti khyātaṃ tadā prabhṛti rāghava suvarṇaṃ puruṣavyāghra hutāśanasamaprabham taṃ kumāraṃ tato jātaṃ sendrāḥ sahamarudgaṇāḥ kṣīrasaṃbhāvanārthāya kṛttikāḥ samayojayan tāḥ kṣīraṃ jātamātrasya kṛtvā samayam uttamam daduḥ putro 'yam asmākaṃ sarvāsām iti niścitāḥ tatas tu devatāḥ sarvāḥ kārtikeya iti bruvan putras trailokya vikhyāto bhaviṣyati na saṃśayaḥ teṣāṃ tad vacanaṃ śrutvā skannaṃ garbhaparisrave snāpayan parayā lakṣmyā dīpyamānam ivānalam skanda ity abruvan devāḥ skannaṃ garbhaparisravāt kārtikeyaṃ mahābhāgaṃ kākutsthajvalanopamam prādurbhūtaṃ tataḥ kṣīraṃ kṛttikānām anuttamam ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ gṛhītvā kṣīram ekāhnā sukumāra vapus tadā ajayat svena vīryeṇa daityasainyagaṇān vibhuḥ surasenāgaṇapatiṃ tatas tam amaladyutim abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ eṣa te rāma gaṅgāyā vistaro 'bhihito mayā kumārasaṃbhavaś caiva dhanyaḥ puṇyas tathaiva ca tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram punar evāparaṃ vākyaṃ kākutstham idam abravīt ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ vaidarbhaduhitā rāma keśinī nāma nāmataḥ jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī ariṣṭanemiduhitā rūpeṇāpratimā bhuvi dvitīyā sagarasyāsīt patnī sumatisaṃjñitā tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ himavantaṃ samāsādya bhṛguprasravaṇe girau atha varṣa śate pūrṇe tapasārādhito muniḥ sagarāya varaṃ prādād bhṛguḥ satyavatāṃ varaḥ apatyalābhaḥ sumahān bhaviṣyati tavānagha kīrtiṃ cāpratimāṃ loke prāpsyase puruṣarṣabha ekā janayitā tāta putraṃ vaṃśakaraṃ tava ṣaṣṭiṃ putrasahasrāṇi aparā janayiṣyati bhāṣamāṇaṃ naravyāghraṃ rājapatnyau prasādya tam ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā ekaḥ kasyāḥ suto brahman kā bahūñ janayiṣyati śrotum icchāvahe brahman satyam astu vacas tava tayos tad vacanaṃ śrutvā bhṛguḥ parama dhārmikaḥ uvāca paramāṃ vāṇīṃ svacchando 'tra vidhīyatām eko vaṃśakaro vāstu bahavo vā mahābalāḥ kīrtimanto mahotsāhāḥ kā vā kaṃ varam icchati munes tu vacanaṃ śrutvā keśinī raghunandana putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau ṣaṣṭiṃ putrasahasrāṇi suparṇabhaginī tadā mahotsāhān kīrtimato jagrāha sumatiḥ sutān pradakṣiṇam ṛṣiṃ kṛtvā śirasābhipraṇamya ca jagāma svapuraṃ rājā sabhāryā raghunandana atha kāle gate tasmiñ jyeṣṭhā putraṃ vyajāyata asamañja iti khyātaṃ keśinī sagarātmajam sumatis tu naravyāghra garbhatumbaṃ vyajāyata ṣaṣṭiḥ putrasahasrāṇi tumbabhedād viniḥsṛtāḥ ghṛtapūrṇeṣu kumbheṣu dhātryas tān samavardhayan kālena mahatā sarve yauvanaṃ pratipedire atha dīrgheṇa kālena rūpayauvanaśālinaḥ ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṃs tadā sa ca jyeṣṭho naraśreṣṭha sagarasyātmasaṃbhavaḥ bālān gṛhītvā tu jale sarayvā raghunandana prakṣipya prahasan nityaṃ majjatas tān nirīkṣya vai paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt tasya putro 'ṃśumān nāma asamañjasya vīryavān saṃmataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ tataḥ kālena mahatā matiḥ samabhijāyata sagarasya naraśreṣṭha yajeyam iti niścitā sa kṛtvā niścayaṃ rājā sopādhyāyagaṇas tadā yajñakarmaṇi vedajño yaṣṭuṃ samupacakrame viśvāmitravacaḥ śrutvā kathānte raghunandana uvāca paramaprīto muniṃ dīptam ivānalam śrotum ichāmi bhadraṃ te vistareṇa kathām imām pūrvako me kathaṃ brahman yajñaṃ vai samupāharat viśvāmitras tu kākutstham uvāca prahasann iva śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ śaṃkaraśvaśuro nāma himavān acalottamaḥ vindhyaparvatam āsādya nirīkṣete parasparam tayor madhye pravṛtto 'bhūd yajñaḥ sa puruṣottama sa hi deśo naravyāghra praśasto yajñakarmaṇi tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ aṃśumān akarot tāta sagarasya mate sthitaḥ tasya parvaṇi taṃ yajñaṃ yajamānasya vāsavaḥ rākṣasīṃ tanum āsthāya yajñiyāśvam apāharat hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ upādhyāya gaṇāḥ sarve yajamānam athābruvan ayaṃ parvaṇi vegena yajñiyāśvo 'panīyate hartāraṃ jahi kākutstha hayaś caivopanīyatām yajñac chidraṃ bhavaty etat sarveṣām aśivāya naḥ tat tathā kriyatāṃ rājan yathāchidraḥ kratur bhavet upādhyāya vacaḥ śrutvā tasmin sadasi pārthivaḥ ṣaṣṭiṃ putrasahasrāṇi vākyam etad uvāca ha gatiṃ putrā na paśyāmi rakṣasāṃ puruṣarṣabhāḥ mantrapūtair mahābhāgair āsthito hi mahākratuḥ tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ samudramālinīṃ sarvāṃ pṛthivīm anugacchata ekaikaṃ yojanaṃ putrā vistāram abhigacchata yāvat turagasaṃdarśas tāvat khanata medinīm tam eva hayahartāraṃ mārgamāṇā mamājñayā dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ jagmur mahītalaṃ rāma pitur vacanayantritāḥ yojanāyām avistāram ekaiko dharaṇītalam bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ bhidyamānā vasumatī nanāda raghunandana nāgānāṃ vadhyamānānām asurāṇāṃ ca rāghava rākṣasānāṃ ca durdharṣaḥ sattvānāṃ ninado 'bhavat yojanānāṃ sahasrāṇi ṣaṣṭiṃ tu raghunandana bibhidur dharaṇīṃ vīrā rasātalam anuttamam evaṃ parvatasaṃbādhaṃ jambūdvīpaṃ nṛpātmajāḥ khananto nṛpaśārdūla sarvataḥ paricakramuḥ tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ saṃbhrāntamanasaḥ sarve pitāmaham upāgaman te prasādya mahātmānaṃ viṣaṇṇavadanās tadā ūcuḥ paramasaṃtrastāḥ pitāmaham idaṃ vacaḥ bhagavan pṛthivī sarvā khanyate sagarātmajaiḥ bahavaś ca mahātmāno vadhyante jalacāriṇaḥ ayaṃ yajñahano 'smākam anenāśvo 'panīyate iti te sarvabhūtāni nighnanti sagarātmajaḥ devatānāṃ vacaḥ śrutvā bhagavān vai pitāmahaḥ pratyuvāca susaṃtrastān kṛtāntabalamohitān yasyeyaṃ vasudhā kṛtsnā vāsudevasya dhīmataḥ kāpilaṃ rūpam āsthāya dhārayaty aniśaṃ dharām pṛthivyāś cāpi nirbhedo dṛṣṭa eva sanātanaḥ sagarasya ca putrāṇāṃ vināśo 'dīrghajīvinām pitāmahavacaḥ śrutvā trayas triṃśad ariṃdamaḥ devāḥ paramasaṃhṛṣṭāḥ punar jagmur yathāgatam sagarasya ca putrāṇāṃ prādur āsīn mahātmanām pṛthivyāṃ bhidyamānāyāṃ nirghātasamanisvanaḥ tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam sahitāḥ sagarāḥ sarve pitaraṃ vākyam abruvan parikrāntā mahī sarvā sattvavantaś ca sūditāḥ devadānavarakṣāṃsi piśācoragakiṃnarāḥ na ca paśyāmahe 'śvaṃ tam aśvahartāram eva ca kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ rājasattamaḥ samanyur abravīd vākyaṃ sagaro raghunandana bhūyaḥ khanata bhadraṃ vo nirbhidya vasudhātalam aśvahartāram āsādya kṛtārthāś ca nivartatha pitur vacanam āsthāya sagarasya mahātmanaḥ ṣaṣṭiḥ putrasahasrāṇi rasātalam abhidravan khanyamāne tatas tasmin dadṛśuḥ parvatopamam diśāgajaṃ virūpākṣaṃ dhārayantaṃ mahītalam saparvatavanāṃ kṛtsnāṃ pṛthivīṃ raghunandana śirasā dhārayām āsa virūpākṣo mahāgajaḥ yadā parvaṇi kākutstha viśramārthaṃ mahāgajaḥ khedāc cālayate śīrṣaṃ bhūmikampas tadhā bhavet taṃ te pradakṣiṇaṃ kṛtvā diśāpālaṃ mahāgajam mānayanto hi te rāma jagmur bhittvā rasātalam tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ dakṣiṇasyām api diśi dadṛśus te mahāgajam mahāpadmaṃ mahātmānaṃ sumahāparvatopamam śirasā dhārayantaṃ te vismayaṃ jagmur uttamam tataḥ pradakṣiṇaṃ kṛtvā sagarasya mahātmanaḥ ṣaṣṭiḥ putrasahasrāṇi paścimāṃ bibhidur diśam paścimāyām api diśi mahāntam acalopamam diśāgajaṃ saumanasaṃ dadṛśus te mahābalāḥ taṃ te pradakṣiṇaṃ kṛtvā pṛṣṭvā cāpi nirāmayam khanantaḥ samupakrāntā diśaṃ somavatīṃ tadā uttarasyāṃ raghuśreṣṭha dadṛśur himapāṇḍuram bhadraṃ bhadreṇa vapuṣā dhārayantaṃ mahīm imām samālabhya tataḥ sarve kṛtvā cainaṃ pradakṣiṇam ṣaṣṭiḥ putrasahasrāṇi bibhidur vasudhātalam tataḥ prāguttarāṃ gatvā sāgarāḥ prathitāṃ diśam roṣād abhyakhanan sarve pṛthivīṃ sagarātmajāḥ dadṛśuḥ kapilaṃ tatra vāsudevaṃ sanātanam hayaṃ ca tasya devasya carantam avidūrataḥ te taṃ yajñahanaṃ jñātvā krodhaparyākulekṣaṇāḥ abhyadhāvanta saṃkruddhās tiṣṭha tiṣṭheti cābruvan asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi durmedhas tvaṃ hi saṃprāptān viddhi naḥ sagarātmajān śrutvā tad vacanaṃ teṣāṃ kapilo raghunandana roṣeṇa mahatāviṣṭo huṃkāram akarot tadā tatas tenāprameyena kapilena mahātmanā bhasmarāśīkṛtāḥ sarve kākutstha sagarātmajāḥ putrāṃś ciragatāñ jñātvā sagaro raghunandana naptāram abravīd rājā dīpyamānaṃ svatejasā śūraś ca kṛtavidyaś ca pūrvais tulyo 'si tejasā pitṝṇāṃ gatim anviccha yena cāśvo 'pahāritaḥ antarbhaumāni sattvāni vīryavanti mahānti ca teṣāṃ tvaṃ pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam abhivādyābhivādyāṃs tvaṃ hatvā vighnakarān api siddhārthaḥ saṃnivartasva mama yajñasya pāragaḥ evam ukto 'ṃśumān samyak sagareṇa mahātmanā dhanur ādāya khaḍgaṃ ca jagāma laghuvikramaḥ sa khātaṃ pitṛbhir mārgam antarbhaumaṃ mahātmabhiḥ prāpadyata naraśreṣṭha tena rājñābhicoditaḥ daityadānavarakṣobhiḥ piśācapatagoragaiḥ pūjyamānaṃ mahātejā diśāgajam apaśyata sa taṃ pradakṣiṇaṃ kṛtvā pṛṣṭvā caiva nirāmayam pitṝn sa paripapraccha vājihartāram eva ca diśāgajas tu tac chrutvā prītyāhāṃśumato vacaḥ āsamañjakṛtārthas tvaṃ sahāśvaḥ śīghram eṣyasi tasya tad vacanaṃ śrutvā sarvān eva diśāgajān yathākramaṃ yathānyāyaṃ praṣṭuṃ samupacakrame taiś ca sarvair diśāpālair vākyajñair vākyakovidaiḥ pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ teṣāṃ tad vacanaṃ śrutvā jagāma laghuvikramaḥ bhasmarāśīkṛtā yatra pitaras tasya sāgarāḥ sa duḥkhavaśam āpannas tv asamañjasutas tadā cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ yajñiyaṃ ca hayaṃ tatra carantam avidūrataḥ dadarśa puruṣavyāghro duḥkhaśokasamanvitaḥ dadarśa puruṣavyāghro kartukāmo jalakriyām salilārthī mahātejā na cāpaśyaj jalāśayam visārya nipuṇāṃ dṛṣṭiṃ tato 'paśyat khagādhipam pitṝṇāṃ mātulaṃ rāma suparṇam anilopamam sa cainam abravīd vākyaṃ vainateyo mahābalaḥ mā śucaḥ puruṣavyāghra vadho 'yaṃ lokasaṃmataḥ kapilenāprameyena dagdhā hīme mahābalāḥ salilaṃ nārhasi prājña dātum eṣāṃ hi laukikam gaṅgā himavato jyeṣṭhā duhitā puruṣarṣabha bhasmarāśīkṛtān etān pāvayel lokapāvanī tayā klinnam idaṃ bhasma gaṅgayā lokakāntayā ṣaṣṭiṃ putrasahasrāṇi svargalokaṃ nayiṣyati gaccha cāśvaṃ mahābhāga saṃgṛhya puruṣarṣabha yajñaṃ paitāmahaṃ vīra nirvartayitum arhasi suparṇavacanaṃ śrutvā so 'ṃśumān ativīryavān tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ tato rājānam āsādya dīkṣitaṃ raghunandana nyavedayad yathāvṛttaṃ suparṇavacanaṃ tathā tac chrutvā ghorasaṃkāśaṃ vākyam aṃśumato nṛpaḥ yajñaṃ nirvartayām āsa yathākalpaṃ yathāvidhi svapuraṃ cāgamac chrīmān iṣṭayajño mahīpatiḥ gaṅgāyāś cāgame rājā niścayaṃ nādhyagacchata agatvā niścayaṃ rājā kālena mahatā mahān triṃśadvarṣasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ kāladharmaṃ gate rāma sagare prakṛtījanāḥ rājānaṃ rocayām āsur aṃśumantaṃ sudhārmikam sa rājā sumahān āsīd aṃśumān raghunandana tasya putro mahān āsīd dilīpa iti viśrutaḥ tasmin rājyaṃ samāveśya dilīpe raghunandana himavacchikhare ramye tapas tepe sudāruṇam dvātriṃśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ tapovanagato rājā svargaṃ lebhe tapodhanaḥ dilīpas tu mahātejāḥ śrutvā paitāmahaṃ vadham duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata kathaṃ gaṅgāvataraṇaṃ kathaṃ teṣāṃ jalakriyā tārayeyaṃ kathaṃ caitān iti cintā paro 'bhavat tasya cintayato nityaṃ dharmeṇa viditātmanaḥ putro bhagīratho nāma jajñe paramadhārmikaḥ dilīpas tu mahātejā yajñair bahubhir iṣṭavān triṃśadvarṣasahasrāṇi rājā rājyam akārayat agatvā niścayaṃ rājā teṣām uddharaṇaṃ prati vyādhinā naraśārdūla kāladharmam upeyivān indralokaṃ gato rājā svārjitenaiva karmaṇā rājye bhagīrathaṃ putram abhiṣicya nararṣabhaḥ bhagīrathas tu rājarṣir dhārmiko raghunandana anapatyo mahātejāḥ prajākāmaḥ sa cāprajaḥ sa tapo dīrgham ātiṣṭhad gokarṇe raghunandana ūrdhvabāhuḥ pañcatapā māsāhāro jitendriyaḥ tasya varṣasahasrāṇi ghore tapasi tiṣṭhataḥ suprīto bhagavān brahmā prajānāṃ patir īśvaraḥ tataḥ suragaṇaiḥ sārdham upāgamya pitāmahaḥ bhagīrathaṃ mahātmānaṃ tapyamānam athābravīt bhagīratha mahābhāga prītas te 'haṃ janeśvara tapasā ca sutaptena varaṃ varaya suvrata tam uvāca mahātejāḥ sarvalokapitāmaham bhagīratho mahābhāgaḥ kṛtāñjalir avasthitaḥ yadi me bhagavān prīto yady asti tapasaḥ phalam sagarasyātmajāḥ sarve mattaḥ salilam āpnuyuḥ gaṅgāyāḥ salilaklinne bhasmany eṣāṃ mahātmanām svargaṃ gaccheyur atyantaṃ sarve me prapitāmahāḥ deyā ca saṃtatir deva nāvasīdet kulaṃ ca naḥ ikṣvākūṇāṃ kule deva eṣa me 'stu varaḥ paraḥ uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ pratyuvāca śubhāṃ vāṇīṃ madhurāṃ madhurākṣarām manoratho mahān eṣa bhagīratha mahāratha evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana iyaṃ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā tāṃ vai dhārayituṃ rājan haras tatra niyujyatām gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate tāṃ vai dhārayituṃ vīra nānyaṃ paśyāmi śūlinaḥ tam evam uktvā rājānaṃ gaṅgāṃ cābhāṣya lokakṛt jagāma tridivaṃ devaḥ saha sarvair marudgaṇaiḥ devadeve gate tasmin so 'ṅguṣṭhāgranipīḍitām kṛtvā vasumatīṃ rāma saṃvatsaram upāsata atha saṃvatsare pūrṇe sarvalokanamaskṛtaḥ umāpatiḥ paśupatī rājānam idam abravīt prītas te 'haṃ naraśreṣṭha kariṣyāmi tava priyam śirasā dhārayiṣyāmi śailarājasutām aham tato haimavatī jyeṣṭhā sarvalokanamaskṛtā tadā sātimahad rūpaṃ kṛtvā vegaṃ ca duḥsaham ākāśād apatad rāma śive śivaśirasy uta naiva sā nirgamaṃ lebhe jaṭāmaṇḍalamohitā tatraivābabhramad devī saṃvatsaragaṇān bahūn anena toṣitaś cāsīd atyarthaṃ raghunandana visasarja tato gaṅgāṃ haro bindusaraḥ prati gaganāc chaṃkaraśiras tato dharaṇim āgatā vyasarpata jalaṃ tatra tīvraśabdapuraskṛtam tato devarṣigandharvā yakṣāḥ siddhagaṇās tathā vyalokayanta te tatra gaganād gāṃ gatāṃ tadā vimānair nagarākārair hayair gajavarais tathā pāriplavagatāś cāpi devatās tatra viṣṭhitāḥ tad adbhutatamaṃ loke gaṅgāpatanam uttamam didṛkṣavo devagaṇāḥ sameyur amitaujasaḥ saṃpatadbhiḥ suragaṇais teṣāṃ cābharaṇaujasā śatādityam ivābhāti gaganaṃ gatatoyadam śiṃśumāroragagaṇair mīnair api ca cañcalaiḥ vidyudbhir iva vikṣiptair ākāśam abhavat tadā pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā śāradābhrair ivākīrṇaṃ gaganaṃ haṃsasaṃplavaiḥ kva cid drutataraṃ yāti kuṭilaṃ kva cid āyatam vinataṃ kva cid uddhūtaṃ kva cid yāti śanaiḥ śanaiḥ salilenaiva salilaṃ kva cid abhyāhataṃ punaḥ muhur ūrdhvapathaṃ gatvā papāta vasudhāṃ punaḥ tac chaṃkaraśirobhraṣṭaṃ bhraṣṭaṃ bhūmitale punaḥ vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam tatrarṣigaṇagandharvā vasudhātalavāsinaḥ bhavāṅgapatitaṃ toyaṃ pavitram iti paspṛśuḥ śāpāt prapatitā ye ca gaganād vasudhātalam kṛtvā tatrābhiṣekaṃ te babhūvur gatakalmaṣāḥ dhūpapāpāḥ punas tena toyenātha subhāsvatā punar ākāśam āviśya svāṃl lokān pratipedire mumude mudito lokas tena toyena bhāsvatā kṛtābhiṣeko gaṅgāyāṃ babhūva vigataklamaḥ bhagīratho 'pi rājarṣir divyaṃ syandanam āsthitaḥ prāyād agre mahātejās taṃ gaṅgā pṛṣṭhato 'nvagāt devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ sarvāś cāpsaraso rāma bhagīratharathānugāḥ gaṅgām anvagaman prītāḥ sarve jalacarāś ca ye yato bhagīratho rājā tato gaṅgā yaśasvinī jagāma saritāṃ śreṣṭhā sarvapāpavināśinī sa gatvā sāgaraṃ rājā gaṅgayānugatas tadā praviveśa talaṃ bhūmer yatra te bhasmasātkṛtāḥ bhasmany athāplute rāma gaṅgāyāḥ salilena vai sarva lokaprabhur brahmā rājānam idam abravīt tāritā naraśārdūla divaṃ yātāś ca devavat ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ sāgarasya jalaṃ loke yāvat sthāsyati pārthiva sagarasyātmajās tāvat svarge sthāsyanti devavat iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā gaṅgā tripathagā nāma divyā bhāgīrathīti ca tripatho bhāvayantīti tatas tripathagā smṛtā pitāmahānāṃ sarveṣāṃ tvam atra manujādhipa kuruṣva salilaṃ rājan pratijñām apavarjaya pūrvakeṇa hi te rājaṃs tenātiyaśasā tadā dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ tathaivāṃśumatā tāta loke 'pratimatejasā gaṅgāṃ prārthayatā netuṃ pratijñā nāpavarjitā rājarṣiṇā guṇavatā maharṣisamatejasā mattulyatapasā caiva kṣatradharmasthitena ca dilīpena mahābhāga tava pitrātitejasā punar na śaṅkitā netuṃ gaṅgāṃ prārthayatānagha sā tvayā samatikrāntā pratijñā puruṣarṣabha prāpto 'si paramaṃ loke yaśaḥ paramasaṃmatam yac ca gaṅgāvataraṇaṃ tvayā kṛtam ariṃdama anena ca bhavān prāpto dharmasyāyatanaṃ mahat plāvayasva tvam ātmānaṃ narottama sadocite salile puruṣavyāghra śuciḥ puṇyaphalo bhava pitāmahānāṃ sarveṣāṃ kuruṣva salilakriyām svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa ity evam uktvā deveśaḥ sarvalokapitāmahaḥ yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ bhagīratho 'pi rājarṣiḥ kṛtvā salilam uttamam yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha samṛddhārtho naraśreṣṭha svarājyaṃ praśaśāsa ha pramumoda ca lokas taṃ nṛpam āsādya rāghava naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ eṣa te rāma gaṅgāyā vistaro 'bhihito mayā svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ putryam athāpi ca idam ākhyānam ākhyātaṃ gaṅgāvataraṇaṃ mayā viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ vismayaṃ paramaṃ gatvā viśvāmitram athābravīt atyadbhutam idaṃ brahman kathitaṃ paramaṃ tvayā gaṅgāvataraṇaṃ puṇyaṃ sāgarasya ca pūraṇam tasya sā śarvarī sarvā saha saumitriṇā tadā jagāma cintayānasya viśvāmitrakathāṃ śubhām tataḥ prabhāte vimale viśvāmitraṃ mahāmunim uvāca rāghavo vākyaṃ kṛtāhnikam ariṃdamaḥ gatā bhagavatī rātriḥ śrotavyaṃ paramaṃ śrutam kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām bhagavantam iha prāptaṃ jñātvā tvaritam āgatā tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ saṃtāraṃ kārayām āsa sarṣisaṃghaḥ sarāghavaḥ uttaraṃ tīram āsādya saṃpūjyarṣigaṇaṃ tatha gaṅgākūle niviṣṭās te viśālāṃ dadṛśuḥ purīm tato munivaras tūrṇaṃ jagāma saharāghavaḥ viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā atha rāmo mahāprājño viśvāmitraṃ mahāmunim papraccha prāñjalir bhūtvā viśālām uttamāṃ purīm kataro rājavaṃśo 'yaṃ viśālāyāṃ mahāmune śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me tasya tad vacanaṃ śrutvā rāmasya munipuṃgavaḥ ākhyātuṃ tat samārebhe viśālasya purātanam śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ aditeś ca mahābhāgā vīryavantaḥ sudhārmikāḥ tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām amarā nirjarāś caiva kathaṃ syāma nirāmayāḥ teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim manthānaṃ mandaraṃ kṛtvā mamanthur amitaujasaḥ atha dhanvantarir nāma apsarāś ca suvarcasaḥ apsu nirmathanād eva rasāt tasmād varastriyaḥ utpetur manujaśreṣṭha tasmād apsaraso 'bhavan ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām asaṃkhyeyās tu kākutstha yās tāsāṃ paricārikāḥ na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ apratigrahaṇāc caiva tena sādhāraṇāḥ smṛtāḥ varuṇasya tataḥ kanyā vāruṇī raghunandana utpapāta mahābhāgā mārgamāṇā parigraham diteḥ putrā na tāṃ rāma jagṛhur varuṇātmajām adites tu sutā vīra jagṛhus tām aninditām asurās tena daiteyāḥ surās tenāditeḥ sutāḥ hṛṣṭāḥ pramuditāś cāsan vāruṇī grahaṇāt surāḥ uccaiḥśravā hayaśreṣṭho maṇiratnaṃ ca kaustubham udatiṣṭhan naraśreṣṭha tathaivāmṛtam uttamam atha tasya kṛte rāma mahān āsīt kulakṣayaḥ adites tu tataḥ putrā diteḥ putrāṇa sūdayan aditer ātmajā vīrā diteḥ putrān nijaghnire tasmin ghore mahāyuddhe daiteyādityayor bhṛśam nihatya ditiputrāṃs tu rājyaṃ prāpya puraṃdaraḥ śaśāsa mudito lokān sarṣisaṃghān sacāraṇān hateṣu teṣu putreṣu ditiḥ paramaduḥkhitā mārīcaṃ kāśyapaṃ rāma bhartāram idam abravīt hataputrāsmi bhagavaṃs tava putrair mahābalaiḥ śakrahantāram icchāmi putraṃ dīrghatapo'rjitam sāhaṃ tapaś cariṣyāmi garbhaṃ me dātum arhasi īdṛśaṃ śakrahantāraṃ tvam anujñātum arhasi tasyās tad vacanaṃ śrutvā mārīcaḥ kāśyapas tadā pratyuvāca mahātejā ditiṃ paramaduḥkhitām evaṃ bhavatu bhadraṃ te śucir bhava tapodhane janayiṣyasi putraṃ tvaṃ śakra hantāram āhave pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi putraṃ trailokya hantāraṃ mattas tvaṃ janayiṣyasi evam uktvā mahātejāḥ pāṇinā sa mamārja tām samālabhya tataḥ svastīty uktvā sa tapase yayau gate tasmin naraśreṣṭha ditiḥ paramaharṣitā kuśaplavanam āsādya tapas tepe sudāruṇam tapas tasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha sahasrākṣo naraśreṣṭha parayā guṇasaṃpadā agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam gātrasaṃvāhanaiś caiva śramāpanayanais tathā śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha atha varṣasahasretu daśone raghu nandana ditiḥ paramasaṃprītā sahasrākṣam athābravīt tapaś carantyā varṣāṇi daśa vīryavatāṃ vara avaśiṣṭāni bhadraṃ te bhrātaraṃ drakṣyase tataḥ tam ahaṃ tvatkṛte putra samādhāsye jayotsukam trailokyavijayaṃ putra saha bhokṣyasi vijvaraḥ evam uktvā ditiḥ śakraṃ prāpte madhyaṃ divākare nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ dṛṣṭvā tām aśuciṃ śakraḥ pādataḥ kṛtamūrdhajām śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca tasyāḥ śarīravivaraṃ viveśa ca puraṃdaraḥ garbhaṃ ca saptadhā rāma bibheda paramātmavān bidhyamānas tato garbho vajreṇa śataparvaṇā ruroda susvaraṃ rāma tato ditir abudhyata mā rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata bibheda ca mahātejā rudantam api vāsavaḥ na hantavyo na hantavya ity evaṃ ditir abravīt niṣpapāta tataḥ śakro mātur vacanagauravāt prāñjalir vajrasahito ditiṃ śakro 'bhyabhāṣata aśucir devi suptāsi pādayoḥ kṛtamūrdhajā tadantaram ahaṃ labdhvā śakrahantāram āhave abhindaṃ saptadhā devi tan me tvaṃ kṣantum arhasi saptadhā tu kṛte garbhe ditiḥ paramaduḥkhitā sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt mamāparādhād garbho 'yaṃ saptadhā viphalīkṛtaḥ nāparādho 'sti deveśa tavātra balasūdana priyaṃ tu kṛtam icchāmi mama garbhaviparyaye marutāṃ saptaṃ saptānāṃ sthānapālā bhavantv ime vātaskandhā ime sapta carantu divi putrakāḥ mārutā iti vikhyātā divyarūpā mamātmajāḥ brahmalokaṃ caratv eka indralokaṃ tathāparaḥ divi vāyur iti khyātas tṛtīyo 'pi mahāyaśāḥ catvāras tu suraśreṣṭha diśo vai tava śāsanāt saṃcariṣyanti bhadraṃ te devabhūtā mamātmajāḥ tvatkṛtenaiva nāmnā ca mārutā iti viśrutāḥ tasyās tad vacanaṃ śrutvā sahasrākṣaḥ puraṃdaraḥ uvāca prāñjalir vākyaṃ ditiṃ balaniṣūdanaḥ sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane jagmatus tridivaṃ rāma kṛtārthāv iti naḥ śrutam eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā ditiṃ yatra tapaḥ siddhām evaṃ paricacāra saḥ ikṣvākos tu naravyāghra putraḥ paramadhārmikaḥ alambuṣāyām utpanno viśāla iti viśrutaḥ tena cāsīd iha sthāne viśāleti purī kṛtā viśālasya suto rāma hemacandro mahābalaḥ sucandra iti vikhyāto hemacandrād anantaraḥ sucandratanayo rāma dhūmrāśva iti viśrutaḥ dhūmrāśvatanayaś cāpi sṛñjayaḥ samapadyata sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān kuśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ kuśāśvasya mahātejāḥ somadattaḥ pratāpavān somadattasya putras tu kākutstha iti viśrutaḥ tasya putro mahātejāḥ saṃpraty eṣa purīm imām āvasaty amaraprakhyaḥ sumatir nāma durjayaḥ ikṣvākos tu prasādena sarve vaiśālikā nṛpāḥ dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ ihādya rajanīṃ rāma sukhaṃ vatsyāmahe vayam śvaḥ prabhāte naraśreṣṭha janakaṃ draṣṭum arhasi sumatis tu mahātejā viśvāmitram upāgatam śrutvā naravaraśreṣṭhaḥ pratyudgacchan mahāyaśāḥ pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt dhanyo 'smy anugṛhīto 'smi yasya me viṣayaṃ mune saṃprāpto darśanaṃ caiva nāsti dhanyataro mama pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame kathānte sumatir vākyaṃ vyājahāra mahāmunim imau kumārau bhadraṃ te devatulyaparākramau gajasiṃhagatī vīrau śārdūlavṛṣabhopamau padmapatraviśālākṣau khaḍgatūṇīdhanurdharau aśvināv iva rūpeṇa samupasthitayauvanau yadṛcchayaiva gāṃ prāptau devalokād ivāmarau kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ kimarthaṃ ca naraśreṣṭhau saṃprāptau durgame pathi varāyudhadharau vīrau śrotum icchāmi tattvataḥ tasya tad vacanaṃ śrutvā yathāvṛttaṃ nyavedayat siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ atithī paramau prāptau putrau daśarathasya tau pūjayām āsa vidhivat satkārārhau mahābalau tataḥ paramasatkāraṃ sumateḥ prāpya rāghavau uṣya tatra niśām ekāṃ jagmatur mithilāṃ tataḥ tāṃ dṛṣṭvā munayaḥ sarve janakasya purīṃ śubhām sādhu sādhv iti śaṃsanto mithilāṃ samapūjayan mithilopavane tatra āśramaṃ dṛśya rāghavaḥ purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṃgavam śrīmadāśramasaṃkāśaṃ kiṃ nv idaṃ munivarjitam śrotum icchāmi bhagavan kasyāyaṃ pūrva āśramaḥ tac chrutā rāghaveṇoktaṃ vākyaṃ vākyaviśāradaḥ pratyuvāca mahātejā viśvamitro mahāmuniḥ hanta te kathayiṣyāmi śṛṇu tattvena rāghava yasyaitad āśramapadaṃ śaptaṃ kopān mahātmanā gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ āśramo divyasaṃkāśaḥ surair api supūjitaḥ sa ceha tapa ātiṣṭhad ahalyāsahitaḥ purā varṣapūgāny anekāni rājaputra mahāyaśaḥ tasyāntaraṃ viditvā tu sahasrākṣaḥ śacīpatiḥ muniveṣadharo 'halyām idaṃ vacanam abravīt ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite saṃgamaṃ tv aham icchāmi tvayā saha sumadhyame muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana matiṃ cakāra durmedhā devarājakutūhalāt athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā kṛtārtho 'si suraśreṣṭha gaccha śīghram itaḥ prabho ātmānaṃ māṃ ca deveśa sarvadā rakṣa mānadaḥ indras tu prahasan vākyam ahalyām idam abravīt suśroṇi parituṣṭo 'smi gamiṣyāmi yathāgatam evaṃ saṃgamya tu tayā niścakrāmoṭajāt tataḥ sa saṃbhramāt tvaran rāma śaṅkito gautamaṃ prati gautamaṃ sa dadarśātha praviśantaṃ mahāmunim devadānavadurdharṣaṃ tapobalasamanvitam tīrthodakapariklinnaṃ dīpyamānam ivānalam gṛhītasamidhaṃ tatra sakuśaṃ munipuṅgavam dṛṣṭvā surapatis trasto viṣaṇṇavadano 'bhavat atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ durvṛttaṃ vṛttasaṃpanno roṣād vacanam abravīt mama rūpaṃ samāsthāya kṛtavān asi durmate akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati gautamenaivam uktasya saroṣeṇa mahātmanā petatur vṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt tathā śaptvā sa vai śakraṃ bhāryām api ca śaptavān iha varṣasahasrāṇi bahūni tvaṃ nivatsyasi vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī adṛśyā sarvabhūtānām āśrame 'smin nivatsyasi yadā caitad vanaṃ ghoraṃ rāmo daśarathātmajaḥ āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi tasyātithyena durvṛtte lobhamohavivarjitā matsakāśe mudā yuktā svaṃ vapur dhārayiṣyasi evam uktvā mahātejā gautamo duṣṭacāriṇīm imam āśramam utsṛjya siddhacāraṇasevite himavacchikhare ramye tapas tepe mahātapāḥ aphalas tu tataḥ śakro devān agnipurogamān abravīt trastavadanaḥ sarṣisaṃghān sacāraṇān kurvatā tapaso vighnaṃ gautamasya mahātmanaḥ krodham utpādya hi mayā surakāryam idaṃ kṛtam aphalo 'smi kṛtas tena krodhāt sā ca nirākṛtā śāpamokṣeṇa mahatā tapo 'syāpahṛtaṃ mayā tan māṃ suravarāḥ sarve sarṣisaṃghāḥ sacāraṇāḥ surasāhyakaraṃ sarve saphalaṃ kartum arhatha śatakrator vacaḥ śrutvā devāḥ sāgnipurogamāḥ pitṛdevān upetyāhuḥ saha sarvair marudgaṇaiḥ ayaṃ meṣaḥ savṛṣaṇaḥ śakro hy avṛṣaṇaḥ kṛtaḥ meṣasya vṛṣaṇau gṛhya śakrāyāśu prayacchata aphalas tu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati bhavatāṃ harṣaṇārthāya ye ca dāsyanti mānavāḥ agnes tu vacanaṃ śrutvā pitṛdevāḥ samāgatāḥ utpāṭya meṣavṛṣaṇau sahasrākṣe nyavedayan tadā prabhṛti kākutstha pitṛdevāḥ samāgatāḥ aphalān bhuñjate meṣān phalais teṣām ayojayan indras tu meṣavṛṣaṇas tadā prabhṛti rāghava gautamasya prabhāvena tapasaś ca mahātmanaḥ tadāgaccha mahāteja āśramaṃ puṇyakarmaṇaḥ tārayaināṃ mahābhāgām ahalyāṃ devarūpiṇīm viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha dadarśa ca mahābhāgāṃ tapasā dyotitaprabhām lokair api samāgamya durnirīkṣyāṃ surāsuraiḥ prayatnān nirmitāṃ dhātrā divyāṃ māyāmayīm iva dhūmenābhiparītāṅgīṃ pūrṇacandraprabhām iva satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhām iva madhye 'mbhaso durādharṣāṃ dīptāṃ sūryaprabhām iva sa hi gautamavākyena durnirīkṣyā babhūva ha trayāṇām api lokānāṃ yāvad rāmasya darśanam rāghavau tu tatas tasyāḥ pādau jagṛhatus tadā smarantī gautamavacaḥ pratijagrāha sā ca tau pādyam arghyaṃ tathātithyaṃ cakāra susamāhitā pratijagrāha kākutstho vidhidṛṣṭena karmaṇā puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaiḥ gandharvāpsarasāṃ cāpi mahān āsīt samāgamaḥ sādhu sādhv iti devās tām ahalyāṃ samapūjayan tapobalaviśuddhāṅgīṃ gautamasya vaśānugām gautamo 'pi mahātejā ahalyāsahitaḥ sukhī rāmaṃ saṃpūjya vidhivat tapas tepe mahātapāḥ rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ sakāśād vidhivat prāpya jagāma mithilāṃ tataḥ tataḥ prāguttarāṃ gatvā rāmaḥ saumitriṇā saha viśvāmitraṃ puraskṛtya yajñavāṭam upāgamat rāmas tu muniśārdūlam uvāca sahalakṣmaṇaḥ sādhvī yajñasamṛddhir hi janakasya mahātmanaḥ bahūnīha sahasrāṇi nānādeśanivāsinām brāhmaṇānāṃ mahābhāga vedādhyayanaśālinām ṛṣivāṭāś ca dṛśyante śakaṭīśatasaṃkulāḥ deśo vidhīyatāṃ brahman yatra vatsyāmahe vayam rāmasya vacanaṃ śrutvā viśvāmitro mahāmuniḥ niveśam akarod deśe vivikte salilāyute viśvāmitraṃ muniśreṣṭhaṃ śrutvā sa nṛpatis tadā śatānandaṃ puraskṛtya purohitam aninditam ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram viśvāmitrāya dharmeṇa dadur mantrapuraskṛtam pratigṛhya tu tāṃ pūjāṃ janakasya mahātmanaḥ papraccha kuśalaṃ rājño yajñasya ca nirāmayam sa tāṃś cāpi munīn pṛṣṭvā sopādhyāya purodhasaḥ yathānyāyaṃ tataḥ sarvaiḥ samāgacchat prahṛṣṭavān atha rājā muniśreṣṭhaṃ kṛtāñjalir abhāṣata āsane bhagavān āstāṃ sahaibhir munisattamaiḥ janakasya vacaḥ śrutvā niṣasāda mahāmuniḥ purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ āsaneṣu yathānyāyam upaviṣṭān samantataḥ dṛṣṭvā sa nṛpatis tatra viśvāmitram athābravīt adya yajñasamṛddhir me saphalā daivataiḥ kṛtā adya yajñaphalaṃ prāptaṃ bhagavaddarśanān mayā dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava yajñopasadanaṃ brahman prāpto 'si munibhiḥ saha dvādaśāhaṃ tu brahmarṣe śeṣam āhur manīṣiṇaḥ tato bhāgārthino devān draṣṭum arhasi kauśika ity uktvā muniśārdūlaṃ prahṛṣṭavadanas tadā punas taṃ paripapraccha prāñjaliḥ prayato nṛpaḥ imau kumārau bhadraṃ te devatulyaparākramau gajasiṃhagatī vīrau śārdūlavṛṣabhopamau padmapatraviśālākṣau khaḍgatūṇīdhanurdharau aśvināv iva rūpeṇa samupasthitayauvanau yadṛcchayaiva gāṃ prāptau devalokād ivāmarau kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune varāyudhadharau vīrau kasya putrau mahāmune bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ kākapakṣadharau vīrau śrotum icchāmi tattvataḥ tasya tad vacanaṃ śrutvā janakasya mahātmanaḥ nyavedayan mahātmānau putrau daśarathasya tau siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā tac cāgamanam avyagraṃ viśālāyāś ca darśanam ahalyādarśanaṃ caiva gautamena samāgamam mahādhanuṣi jijñāsāṃ kartum āgamanaṃ tathā etat sarvaṃ mahātejā janakāya mahātmane nivedya virarāmātha viśvāmitro mahāmuniḥ tasya tad vacanaṃ śrutvā viśvāmitrasya dhīmataḥ hṛṣṭaromā mahātejāḥ śatānando mahātapāḥ gautamasya suto jyeṣṭhas tapasā dyotitaprabhaḥ rāmasaṃdarśanād eva paraṃ vismayam āgataḥ sa tau niṣaṇṇau saṃprekṣya sukhāsīnau nṛpātmajau śatānando muniśreṣṭhaṃ viśvāmitram athābravīt api te muniśārdūla mama mātā yaśasvinī darśitā rājaputrāya tapo dīrgham upāgatā api rāme mahātejo mama mātā yaśasvinī vanyair upāharat pūjāṃ pūjārhe sarvadehinām api rāmāya kathitaṃ yathāvṛttaṃ purātanam mama mātur mahātejo devena duranuṣṭhitam api kauśika bhadraṃ te guruṇā mama saṃgatā mātā mama muniśreṣṭha rāmasaṃdarśanād itaḥ api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ api śāntena manasā gurur me kuśikātmaja ihāgatena rāmeṇa prayatenābhivāditaḥ tac chrutvā vacanaṃ tasya viśvāmitro mahāmuniḥ pratyuvāca śatānandaṃ vākyajño vākyakovidam nātikrāntaṃ muniśreṣṭha yat kartavyaṃ kṛtaṃ mayā saṃgatā muninā patnī bhārgaveṇeva reṇukā tac chrutvā vacanaṃ tasya viśvāmitrasya dhīmataḥ śatānando mahātejā rāmaṃ vacanam abravīt svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava viśvāmitraṃ puraskṛtya maharṣim aparājitam acintyakarmā tapasā brahmarṣir amitaprabhaḥ viśvāmitro mahātejā vetsy enaṃ paramāṃ gatim nāsti dhanyataro rāma tvatto 'nyo bhuvi kaś cana goptā kuśikaputras te yena taptaṃ mahat tapaḥ śrūyatāṃ cābhidāsyāmi kauśikasya mahātmanaḥ yathābalaṃ yathāvṛttaṃ tan me nigadataḥ śṛṇu rājābhūd eṣa dharmātmā dīrgha kālam ariṃdamaḥ dharmajñaḥ kṛtavidyaś ca prajānāṃ ca hite rataḥ prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ gādheḥ putro mahātejā viśvāmitro mahāmuniḥ viśvamitro mahātejāḥ pālayām āsa medinīm bahuvarṣasahasrāṇi rājā rājyam akārayat kadā cit tu mahātejā yojayitvā varūthinīm akṣauhiṇīparivṛtaḥ paricakrāma medinīm nagarāṇi ca rāṣṭrāṇi saritaś ca tathā girīn āśramān kramaśo rājā vicarann ājagāmaha vasiṣṭhasyāśramapadaṃ nānāpuṣpaphaladrumam nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam devadānavagandharvaiḥ kiṃnarair upaśobhitam praśāntahariṇākīrṇaṃ dvijasaṃghaniṣevitam brahmarṣigaṇasaṃkīrṇaṃ devarṣigaṇasevitam tapaścaraṇasaṃsiddhair agnikalpair mahātmabhiḥ satataṃ saṃkulaṃ śrīmad brahmakalpair mahātmabhiḥ abbhakṣair vāyubhakṣaiś ca śīrṇaparṇāśanais tathā phalamūlāśanair dāntair jitaroṣair jitendriyaiḥ ṛṣibhir vālakhilyaiś ca japahomaparāyaṇaiḥ vasiṣṭhasyāśramapadaṃ brahmalokam ivāparam dadarśa jayatāṃ śreṣṭha viśvāmitro mahābalaḥ sa dṛṣṭvā paramaprīto viśvāmitro mahābalaḥ praṇato vinayād vīro vasiṣṭhaṃ japatāṃ varam svāgataṃ tava cety ukto vasiṣṭhena mahātmanā āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha upaviṣṭāya ca tadā viśvāmitrāya dhīmate yathānyāyaṃ munivaraḥ phalamūlam upāharat pratigṛhya ca tāṃ pūjāṃ vasiṣṭhād rājasattamaḥ tapo'gnihotraśiṣyeṣu kuśalaṃ paryapṛcchata viśvāmitro mahātejā vanaspatigaṇe tathā sarvatra kuśalaṃ cāha vasiṣṭho rājasattamam sukhopaviṣṭaṃ rājānaṃ viśvāmitraṃ mahātapāḥ papraccha japatāṃ śreṣṭho vasiṣṭho brahmaṇaḥ sutaḥ kaccit te kuśalaṃ rājan kaccid dharmeṇa rañjayan prajāḥ pālayase rājan rājavṛttena dhārmika kaccit te subhṛtā bhṛtyāḥ kaccit tiṣṭhanti śāsane kaccit te vijitāḥ sarve ripavo ripusūdana kaccid bale ca kośe ca mitreṣu ca paraṃtapa kuśalaṃ te naravyāghra putrapautre tathānagha sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat viśvāmitro mahātejā vasiṣṭhaṃ vinayānvitaḥ kṛtvobhau suciraṃ kālaṃ dharmiṣṭhau tāḥ kathāḥ śubhāḥ mudā paramayā yuktau prīyetāṃ tau parasparam tato vasiṣṭho bhagavān kathānte raghunandana viśvāmitram idaṃ vākyam uvāca prahasann iva ātithyaṃ kartum icchāmi balasyāsya mahābala tava caivāprameyasya yathārhaṃ saṃpratīccha me satkriyāṃ tu bhavān etāṃ pratīcchatu mayodyatām rājaṃs tvam atithiśreṣṭhaḥ pūjanīyaḥ prayatnataḥ evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ kṛtam ity abravīd rājā pūjāvākyena me tvayā phalamūlena bhagavan vidyate yat tavāśrame pādyenācamanīyena bhagavaddarśanena ca sarvathā ca mahāprājña pūjārheṇa supūjitaḥ gamiṣyāmi namas te 'stu maitreṇekṣasva cakṣuṣā evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi nyamantrayata dharmātmā punaḥ punar udāradhīḥ bāḍham ity eva gādheyo vasiṣṭhaṃ pratyuvāca ha yathā priyaṃ bhagavatas tathāstu munisattama evam ukto mahātejā vasiṣṭho japatāṃ varaḥ ājuhāva tataḥ prītaḥ kalmāṣīṃ dhūtakalmaṣaḥ ehy ehi śabale kṣipraṃ śṛṇu cāpi vaco mama sabalasyāsya rājarṣeḥ kartuṃ vyavasito 'smy aham bhojanena mahārheṇa satkāraṃ saṃvidhatsva me yasya yasya yathākāmaṃ ṣaḍraseṣv abhipūjitam tat sarvaṃ kāmadhug divye abhivarṣakṛte mama rasenānnena pānena lehyacoṣyeṇa saṃyutam annānāṃ nicayaṃ sarvaṃ sṛjasva śabale tvara evam uktā vasiṣṭhena śabalā śatrusūdana vidadhe kāmadhuk kāmān yasya yasya yathepsitam ikṣūn madhūṃs tathā lājān maireyāṃś ca varāsavān pānāni ca mahārhāṇi bhakṣyāṃś coccāvacāṃs tathā uṣṇāḍhyasyaudanasyāpi rāśayaḥ parvatopamāḥ mṛṣṭānnāni ca sūpāś ca dadhikulyās tathaiva ca nānāsvādurasānāṃ ca ṣāḍavānāṃ tathaiva ca bhājanāni supūrṇāni gauḍāni ca sahasraśaḥ sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam viśvāmitrabalaṃ rāma vasiṣṭhenābhitarpitam viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat sāntaḥ puravaro rājā sabrāhmaṇapurohitaḥ sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitas tadā yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ śrūyatām abhidhāsyāmi vākyaṃ vākyaviśārada gavāṃ śatasahasreṇa dīyatāṃ śabalā mama ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ tasmān me śabalāṃ dehi mamaiṣā dharmato dvija evam uktas tu bhagavān vasiṣṭho munisattamaḥ viśvāmitreṇa dharmātmā pratyuvāca mahīpatim nāhaṃ śatasahasreṇa nāpi koṭiśatair gavām rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā na parityāgam arheyaṃ matsakāśād ariṃdama śāśvatī śabalā mahyaṃ kīrtir ātmavato yathā asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca āyattam agnihotraṃ ca balir homas tathaiva ca svāhākāravaṣaṭkārau vidyāś ca vividhās tathā āyattam atra rājarṣe sarvam etan na saṃśayaḥ sarva svam etat satyena mama tuṣṭikarī sadā kāraṇair bahubhī rājan na dāsye śabalāṃ tava vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ saṃrabdhataram atyarthaṃ vākyaṃ vākyaviśāradaḥ hairaṇyakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān dadāmi kuñjarāṇāṃ te sahasrāṇi caturdaśa hairaṇyānāṃ rathānāṃ ca śvetāśvānāṃ caturyujām dadāmi te śatāny aṣṭau kiṅkiṇīkavibhūṣitān hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām sahasram ekaṃ daśa ca dadāmi tava suvrata nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca dadāmy ekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama evam uktas tu bhagavān viśvāmitreṇa dhīmatā na dāsyāmīti śabalāṃ prāha rājan kathaṃ cana etad eva hi me ratnam etad eva hi me dhanam etad eva hi sarvasvam etad eva hi jīvitam darśaś ca pūrṇamāsaś ca yajñāś caivāptadakṣiṇāḥ etad eva hi me rājan vividhāś ca kriyās tathā adomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ bahūnāṃ kiṃ pralāpena na dāsye kāmadohinīm kāmadhenuṃ vasiṣṭho 'pi yadā na tyajate muniḥ tadāsya śabalāṃ rāma viśvāmitro 'nvakarṣata nīyamānā tu śabalā rāma rājñā mahātmanā duḥkhitā cintayām āsa rudantī śokakarśitā parityaktā vasiṣṭhena kim ahaṃ sumahātmanā yāhaṃ rājabhṛtair dīnā hriyeyaṃ bhṛśaduḥkhitā kiṃ mayāpakṛtaṃ tasya maharṣer bhāvitātmanaḥ yan mām anāgasaṃ bhaktām iṣṭāṃ tyajati dhārmikaḥ iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ jagāma vegena tadā vasiṣṭhaṃ paramaujasaṃ nirdhūya tāṃs tadā bhṛtyāñ śataśaḥ śatrusūdana jagāmānilavegena pādamūlaṃ mahātmanaḥ śabalā sā rudantī ca krośantī cedam abravīt vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta yasmād rājabhṛtā māṃ hi nayante tvatsakāśataḥ evam uktas tu brahmarṣir idaṃ vacanam abravīt śokasaṃtaptahṛdayāṃ svasāram iva duḥkhitām na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā eṣa tvāṃ nayate rājā balān matto mahābalaḥ na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca iyam akṣauhiṇīpūrṇā savājirathasaṃkulā hastidhvajasamākīrṇā tenāsau balavattaraḥ evam uktā vasiṣṭhena pratyuvāca vinītavat vacanaṃ vacanajñā sā brahmarṣim amitaprabham na balaṃ kṣatriyasyāhur brāhmaṇo balavattaraḥ brahman brahmabalaṃ divyaṃ kṣatrāt tu balavattaram aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ viśvāmitro mahāvīryas tejas tava durāsadam niyuṅkṣva māṃ mahātejas tvadbrahmabalasaṃbhṛtām tasya darpaṃ balaṃ yat tan nāśayāmi durātmanaḥ ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ sṛjasveti tadovāca balaṃ parabalārujam tasyā humbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ pahlavān nāśayām āsa śastrair uccāvacair api viśvāmitrārditān dṛṣṭvā pahlavāñ śataśas tadā bhūya evāsṛjad ghorāñ śakān yavanamiśritān tair āsīt saṃvṛtā bhūmiḥ śakair yavanamiśritaiḥ prabhāvadbhir mahāvīryair hemakiñjalkasaṃnibhaiḥ dīrghāsipaṭṭiśadharair hemavarṇāmbarāvṛtaiḥ nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ tato 'strāṇi mahātejā viśvāmitro mumoca ha tatas tān ākulān dṛṣṭvā viśvāmitrāstramohitān vasiṣṭhaś codayām āsa kāmadhuk sṛja yogataḥ tasyā humbhāravāj jātāḥ kāmbojā ravisaṃnibhāḥ ūdhasas tv atha saṃjātāḥ pahlavāḥ śastrapāṇayaḥ yonideśāc ca yavanaḥ śakṛddeśāc chakās tathā romakūpeṣu mecchāś ca harītāḥ sakirātakāḥ tais tan niṣūditaṃ sainyaṃ viśvamitrasya tatkṣaṇāt sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana dṛṣṭvā niṣūditaṃ sainyaṃ vasiṣṭhena mahātmanā viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham abhyadhāvat susaṃkruddhaṃ vasiṣṭhaṃ japatāṃ varam huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ te sāśvarathapādātā vasiṣṭhena mahātmanā bhasmīkṛtā muhūrtena viśvāmitrasutās tadā dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ hataputrabalo dīno lūnapakṣa iva dvijaḥ hatadarpo hatotsāho nirvedaṃ samapadyata sa putram ekaṃ rājyāya pālayeti niyujya ca pṛthivīṃ kṣatradharmeṇa vanam evānvapadyata sa gatvā himavatpārśvaṃ kiṃnaroragasevitam mahādevaprasādārthaṃ tapas tepe mahātapāḥ kena cit tv atha kālena deveśo vṛṣabhadhvajaḥ darśayām āsa varado viśvāmitraṃ mahāmunim kimarthaṃ tapyase rājan brūhi yat te vivakṣitam varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām evam uktas tu devena viśvāmitro mahātapāḥ praṇipatya mahādevam idaṃ vacanam abravīt yadi tuṣṭo mahādeva dhanurvedo mamānagha sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu gandharvayakṣarakṣaḥsu pratibhāntu mamānagha tava prasādād bhavatu devadeva mamepsitam evam astv iti deveśo vākyam uktvā divaṃ gataḥ prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā vivardhamāno vīryeṇa samudra iva parvaṇi hatam eva tadā mene vasiṣṭham ṛṣisattamam tato gatvāśramapadaṃ mumocāstrāṇi pārthivaḥ yais tat tapovanaṃ sarvaṃ nirdagdhaṃ cāstratejasā udīryamāṇam astraṃ tad viśvāmitrasya dhīmataḥ dṛṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ muhūrtam iva niḥśabdam āsīd īriṇasaṃnibham vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ nāśayāmy adya gādheyaṃ nīhāram iva bhāskaraḥ evam uktvā mahātejā vasiṣṭho japatāṃ varaḥ viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt āśramaṃ cirasaṃvṛddhaṃ yad vināśitavān asi durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi ity uktvā paramakruddho daṇḍam udyamya satvaraḥ vidhūma iva kālāgnir yamadaṇḍam ivāparam evam ukto vasiṣṭhena viśvāmitro mahābalaḥ āgneyam astram utkṣipya tiṣṭha tiṣṭheti cābravīt vasiṣṭho bhagavān krodhād idaṃ vacanam abravīt kṣatrabandho sthito 'smy eṣa yad balaṃ tad vidarśaya nāśayāmy eṣa te darpaṃ śastrasya tava gādhija kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat paśya brahmabalaṃ divyaṃ mama kṣatriyapāṃsana tasyāstraṃ gādhiputrasya ghoram āgneyam uttamam brahmadaṇḍena tac chāntam agner vega ivāmbhasā vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā aiṣīkaṃ cāpi cikṣepa ruṣito gādhinandanaḥ mānavaṃ mohanaṃ caiva gāndharvaṃ svāpanaṃ tathā jṛmbhaṇaṃ mohanaṃ caiva saṃtāpanavilāpane śoṣaṇaṃ dāraṇaṃ caiva vajram astraṃ sudurjayam brahmapāśaṃ kālapāśaṃ vāruṇaṃ pāśam eva ca pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā daṇḍāstram atha paiśācaṃ krauñcam astraṃ tathaiva ca dharmacakraṃ kālacakraṃ viṣṇucakraṃ tathaiva ca vāyavyaṃ mathanaṃ caiva astraṃ hayaśiras tathā śaktidvayaṃ ca cikṣepa kaṅkālaṃ musalaṃ tathā vaidyādharaṃ mahāstraṃ ca kālāstram atha dāruṇam triśūlam astraṃ ghoraṃ ca kāpālam atha kaṅkaṇam etāny astrāṇi cikṣepa sarvāṇi raghunandana vasiṣṭhe japatāṃ śreṣṭhe tad adbhutam ivābhavat tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ teṣu śānteṣu brahmāstraṃ kṣiptavān gādhinandanaḥ tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ devarṣayaś ca saṃbhrāntā gandharvāḥ samahoragāḥ trailokyam āsīt saṃtrastaṃ brahmāstre samudīrite tad apy astraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā vasiṣṭho grasate sarvaṃ brahmadaṇḍena rāghava brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ marīcya iva niṣpetur agner dhūmākulārciṣaḥ prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ tato 'stuvan munigaṇā vasiṣṭhaṃ japatāṃ varam amoghaṃ te balaṃ brahmaṃs tejo dhāraya tejasā nigṛhītas tvayā brahman viśvāmitro mahātapāḥ prasīda japatāṃ śreṣṭha lokāḥ santu gatavyathāḥ evam ukto mahātejāḥ śamaṃ cakre mahātapāḥ viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam ekena brahmadaṇḍena sarvāstrāṇi hatāni me tad etat samavekṣyāhaṃ prasannendriyamānasaḥ tapo mahat samāsthāsye yad vai brahmatvakārakam tataḥ saṃtaptahṛdayaḥ smaran nigraham ātmanaḥ viniḥśvasya viniḥśvasya kṛtavairo mahātmanā sa dakṣiṇāṃ diśaṃ gatvā mahiṣyā saha rāghava tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ phalamūlāśano dāntaś cacāra paramaṃ tapaḥ athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ haviṣpando madhuṣpando dṛḍhanetro mahārathaḥ pūrṇe varṣasahasre tu brahmā lokapitāmahaḥ abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam jitā rājarṣilokās te tapasā kuśikātmaja anena tapasā tvāṃ hi rājarṣir iti vidmahe evam uktvā mahātejā jagāma saha daivataiḥ triviṣṭapaṃ brahmalokaṃ lokānāṃ parameśvaraḥ viśvāmitro 'pi tac chrutvā hriyā kiṃ cid avāṅmukhaḥ duḥkhena mahatāviṣṭaḥ samanyur idam abravīt tapaś ca sumahat taptaṃ rājarṣir iti māṃ viduḥ devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam evaṃ niścitya manasā bhūya eva mahātapāḥ tapaś cacāra kākutstha paramaṃ paramātmavān etasminn eva kāle tu satyavādī jitendriyaḥ triśaṅkur iti vikhyāta ikṣvāku kulanandanaḥ tasya buddhiḥ samutpannā yajeyam iti rāghava gaccheyaṃ svaśarīreṇa devānāṃ paramāṃ gatim sa vasiṣṭhaṃ samāhūya kathayām āsa cintitam aśakyam iti cāpy ukto vasiṣṭhena mahātmanā pratyākhyāto vasiṣṭhena sa yayau dakṣiṇāṃ diśam vasiṣṭhā dīrgha tapasas tapo yatra hi tepire triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram vasiṣṭhaputrān dadṛśe tapyamānān yaśasvinaḥ so 'bhigamya mahātmānaḥ sarvān eva guroḥ sutān abhivādyānupūrvyeṇa hriyā kiṃ cid avāṅmukhaḥ abravīt sumahātejāḥ sarvān eva kṛtāñjaliḥ śaraṇaṃ vaḥ prapadye 'haṃ śaraṇyāñ śaraṇāgataḥ pratyākhyāto 'smi bhadraṃ vo vasiṣṭhena mahātmanā yaṣṭukāmo mahāyajñaṃ tad anujñātum arthatha guruputrān ahaṃ sarvān namaskṛtya prasādaye śirasā praṇato yāce brāhmaṇāṃs tapasi sthitān te māṃ bhavantaḥ siddhyarthaṃ yājayantu samāhitāḥ saśarīro yathāhaṃ hi devalokam avāpnuyām pratyākhyāto vasiṣṭhena gatim anyāṃ tapodhanāḥ guruputrān ṛte sarvān nāhaṃ paśyāmi kāṃ cana ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ tasmād anantaraṃ sarve bhavanto daivataṃ mama tatas triśaṅkor vacanaṃ śrutvā krodhasamanvitam ṛṣiputraśataṃ rāma rājānam idam abravīt pratyākhyāto 'si durbuddhe guruṇā satyavādinā taṃ kathaṃ samatikramya śākhāntaram upeyivān ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ yājane bhagavāñ śaktas trailokyasyāpi pārthiva teṣāṃ tad vacanaṃ śrutvā krodhaparyākulākṣaram sa rājā punar evaitān idaṃ vacanam abravīt pratyākhyāto 'smi guruṇā guruputrais tathaiva ca anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ ṛṣiputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi evam uktvā mahātmāno viviśus te svam āśramam atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ cityamālyānulepaś ca āyasābharaṇo 'bhavat taṃ dṛṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam prādravan sahitā rāma paurā ye 'syānugāminaḥ eko hi rājā kākutstha jagāma paramātmavān dahyamāno divārātraṃ viśvāmitraṃ tapodhanam viśvāmitras tu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam caṇḍālarūpiṇaṃ rāma muniḥ kāruṇyam āgataḥ kāruṇyāt sa mahātejā vākyaṃ parama dhārmikaḥ idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam kim āgamanakāryaṃ te rājaputra mahābala ayodhyādhipate vīra śāpāc caṇḍālatāṃ gataḥ atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ abravīt prāñjalir vākyaṃ vākyajño vākyakovidam pratyākhyāto 'smi guruṇā guruputrais tathaiva ca anavāpyaiva taṃ kāmaṃ mayā prāpto viparyayaḥ saśarīro divaṃ yāyām iti me saumyadarśanam mayā ceṣṭaṃ kratuśataṃ tac ca nāvāpyate phalam anṛtaṃ nokta pūrvaṃ me na ca vakṣye kadā cana kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape yajñair bahuvidhair iṣṭaṃ prajā dharmeṇa pālitāḥ guravaś ca mahātmānaḥ śīlavṛttena toṣitāḥ dharme prayatamānasya yajñaṃ cāhartum icchataḥ paritoṣaṃ na gacchanti guravo munipuṃgava daivam eva paraṃ manye pauruṣaṃ tu nirarthakam daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ tasya me paramārtasya prasādam abhikāṅkṣataḥ kartum arhasi bhadraṃ te daivopahatakarmaṇaḥ nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇam asti me daivaṃ puruṣakāreṇa nivartayitum arhasi uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ abravīn madhuraṃ vākyaṃ sākṣāc caṇḍālarūpiṇam ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam śaraṇaṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava aham āmantraye sarvān maharṣīn puṇyakarmaṇaḥ yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛtaḥ guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate anena saha rūpeṇa saśarīro gamiṣyasi hastaprāptam ahaṃ manye svargaṃ tava nareśvara yas tvaṃ kauśikam āgamya śaraṇyaṃ śaraṇaṃ gataḥ evam uktvā mahātejāḥ putrān paramadhārmikān vyādideśa mahāprājñān yajñasaṃbhārakāraṇāt sarvāñ śiṣyān samāhūya vākyam etad uvāca ha sarvān ṛṣivarān vatsā ānayadhvaṃ mamājñayā saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān yad anyo vacanaṃ brūyān madvākyabalacoditaḥ tat sarvam akhilenoktaṃ mamākhyeyam anādṛtam tasya tad vacanaṃ śrutvā diśo jagmus tadājñayā ājagmur atha deśebhyaḥ sarvebhyo brahmavādinaḥ te ca śiṣyāḥ samāgamya muniṃ jvalitatejasaṃ ūcuś ca vacanaṃ sarve sarveṣāṃ brahmavādinām śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ sarvadeśeṣu cāgacchan varjayitvā mahodayam vāsiṣṭhaṃ tac chataṃ sarvaṃ krodhaparyākulākṣaram yad āha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṃgava kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ kathaṃ sadasi bhoktāro havis tasya surarṣayaḥ brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ etad vacanaṃ naiṣṭhuryam ūcuḥ saṃraktalocanāḥ vāsiṣṭhā muniśārdūla sarve te samahodayāḥ teṣāṃ tad vacanaṃ śrutvā sarveṣāṃ munipuṃgavaḥ krodhasaṃraktanayanaḥ saroṣam idam abravīt yad dūṣayanty aduṣṭaṃ māṃ tapa ugraṃ samāsthitam bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ adya te kālapāśena nītā vaivasvatakṣayam saptajātiśatāny eva mṛtapāḥ santu sarvaśaḥ śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ vikṛtāś ca virūpāś ca lokān anucarantv imān mahodayaś ca durbuddhir mām adūṣyaṃ hy adūṣayat dūṣiṭaḥ sarvalokeṣu niṣādatvaṃ gamiṣyati prāṇātipātanirato niranukrośatāṃ gataḥ dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati etāvad uktvā vacanaṃ viśvāmitro mahātapāḥ virarāma mahātejā ṛṣimadhye mahāmuniḥ tapobalahatān kṛtvā vāsiṣṭhān samahodayān ṛṣimadhye mahātejā viśvāmitro 'bhyabhāṣata ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ dharmiṣṭhaś ca vadānyaś ca māṃ caiva śaraṇaṃ gataḥ svenānena śarīreṇa devalokajigīṣayā yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati tathā pravartyatāṃ yajño bhavadbhiś ca mayā saha viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam ayaṃ kuśikadāyādo muniḥ paramakopanaḥ yad āha vacanaṃ samyag etat kāryaṃ na saṃśayaḥ agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divam gacched ikṣvākudāyādo viśvāmitrasya tejasā tataḥ pravartyatāṃ yajñaḥ sarve samadhitiṣṭhate evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā yājakāś ca mahātejā viśvāmitro 'bhavat kratau ṛtvijaś cānupūrvyeṇa mantravan mantrakovidāḥ cakruḥ sarvāṇi karmāṇi yathākalpaṃ yathāvidhi tataḥ kālena mahatā viśvāmitro mahātapāḥ cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ nāhyāgamaṃs tadāhūtā bhāgārthaṃ sarvadevatāḥ tataḥ krodhasamāviṣṭo viśvamitro mahāmuniḥ sruvam udyamya sakrodhas triśaṅkum idam abravīt paśya me tapaso vīryaṃ svārjitasya nareśvara eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā duṣprāpaṃ svaśarīreṇa divaṃ gaccha narādhipa svārjitaṃ kiṃ cid apy asti mayā hi tapasaḥ phalam rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja uktavākye munau tasmin saśarīro nareśvaraḥ divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā devalokagataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ saha sarvaiḥ suragaṇair idaṃ vacanam abravīt triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ guruśāpahato mūḍha pata bhūmim avākśirāḥ evam ukto mahendreṇa triśaṅkur apatat punaḥ vikrośamānas trāhīti viśvāmitraṃ tapodhanam tac chrutvā vacanaṃ tasya krośamānasya kauśikaḥ roṣam āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt ṛṣimadhye sa tejasvī prajāpatir ivāparaḥ sṛjan dakṣiṇamārgasthān saptarṣīn aparān punaḥ nakṣatramālām aparām asṛjat krodhamūrchitaḥ dakṣiṇāṃ diśam āsthāya munimadhye mahāyaśāḥ sṛṣṭvā nakṣatravaṃśaṃ ca krodhena kaluṣīkṛtaḥ anyam indraṃ kariṣyāmi loko vā syād anindrakaḥ daivatāny api sa krodhāt sraṣṭuṃ samupacakrame tataḥ paramasaṃbhrāntāḥ sarṣisaṃghāḥ surarṣabhāḥ viśvāmitraṃ mahātmānam ūcuḥ sānunayaṃ vacaḥ ayaṃ rājā mahābhāga guruśāpaparikṣataḥ saśarīro divaṃ yātuṃ nārhaty eva tapodhana teṣāṃ tad vacanaṃ śrutvā devānāṃ munipuṃgavaḥ abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ ārohaṇaṃ pratijñāya nānṛtaṃ kartum utsahe sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇy atha yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ matkṛtāni surāḥ sarve tad anujñātum arhatha evam uktāḥ surāḥ sarve pratyūcur munipuṃgavam evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ gagane tāny anekāni vaiśvānarapathād bahiḥ nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan avākśirās triśaṅkuś ca tiṣṭhatv amarasaṃnibhaḥ viśvāmitras tu dharmātmā sarvadevair abhiṣṭutaḥ ṛṣibhiś ca mahātejā bāḍham ity āha devatāḥ tato devā mahātmāno munayaś ca tapodhanāḥ jagmur yathāgataṃ sarve yajñasyānte narottama viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn abravīn naraśārdūla sarvāṃs tān vanavāsinaḥ mahāvighnaḥ pravṛtto 'yaṃ dakṣiṇām āsthito diśam diśam anyāṃ prapatsyāmas tatra tapsyāmahe tapaḥ paścimāyāṃ viśālāyāṃ puṣkareṣu mahātmanaḥ sukhaṃ tapaś cariṣyāmaḥ paraṃ tad dhi tapovanam evam uktvā mahātejāḥ puṣkareṣu mahāmuniḥ tapa ugraṃ durādharṣaṃ tepe mūlaphalāśanaḥ etasminn eva kāle tu ayodhyādhipatir nṛpaḥ ambarīṣa iti khyāto yaṣṭuṃ samupacakrame tasya vai yajamānasya paśum indro jahāra ha pranaṣṭe tu paśau vipro rājānam idam abravīt paśur adya hṛto rājan pranaṣṭas tava durnayāt arakṣitāraṃ rājānaṃ ghnanti doṣā nareśvara prāyaścittaṃ mahad dhy etan naraṃ vā puruṣarṣabha ānayasva paśuṃ śīghraṃ yāvat karma pravartate upādhyāya vacaḥ śrutvā sa rājā puruṣarṣabha anviyeṣa mahābuddhiḥ paśuṃ gobhiḥ sahasraśaḥ deśāñ janapadāṃs tāṃs tān nagarāṇi vanāni ca āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ sa putrasahitaṃ tāta sabhāryaṃ raghunandana bhṛgutuṅge samāsīnam ṛcīkaṃ saṃdadarśa ha tam uvāca mahātejāḥ praṇamyābhiprasādya ca brahmarṣiṃ tapasā dīptaṃ rājarṣir amitaprabhaḥ pṛṣṭvā sarvatra kuśalam ṛcīkaṃ tam idaṃ vacaḥ gavāṃ śatasahasreṇa vikriṇīṣe sutaṃ yadi paśor arthe mahābhāga kṛtakṛtyo 'smi bhārgava sarve parisṛtā deśā yajñiyaṃ na labhe paśum dātum arhasi mūlyena sutam ekam ito mama evam ukto mahātejā ṛcīkas tv abravīd vacaḥ nāhaṃ jyeṣṭhaṃ naraśreṣṭhaṃ vikrīṇīyāṃ kathaṃ cana ṛcīkasya vacaḥ śrutvā teṣāṃ mātā mahātmanām uvāca naraśārdūlam ambarīṣaṃ tapasvinī mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ nṛpa prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ mātṝṇāṃ ca kanīyāṃsas tasmād rakṣe kanīyasaṃ uktavākye munau tasmin munipatnyāṃ tathaiva ca śunaḥśepaḥ svayaṃ rāma madhyamo vākyam abravīt pitā jyeṣṭham avikreyaṃ mātā cāha kanīyasaṃ vikrītaṃ madhyamaṃ manye rājan putraṃ nayasva mām gavāṃ śatasahasreṇa śunaḥśepaṃ nareśvaraḥ gṛhītvā paramaprīto jagāma raghunandana ambarīṣas tu rājarṣī ratham āropya satvaraḥ śunaḥśepaṃ mahātejā jagāmāśu mahāyaśāḥ śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ vyaśrāmyat puṣkare rājā madhyāhne raghunandana tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ puṣkaraṃ śreṣṭham āgamya viśvāmitraṃ dadarśa ha viṣaṇṇavadano dīnas tṛṣṇayā ca śrameṇa ca papātāṅke mune rāma vākyaṃ cedam uvāca ha na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ trātum arhasi māṃ saumya dharmeṇa munipuṃgava trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ rājā ca kṛtakāryaḥ syād ahaṃ dīrghāyur avyayaḥ svargalokam upāśnīyāṃ tapas taptvā hy anuttamam sa me nātho hy anāthasya bhava bhavyena cetasā piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt tasya tad vacanaṃ śrutvā viśvāmitro mahātapāḥ sāntvayitvā bahuvidhaṃ putrān idam uvāca ha yatkṛte pitaraḥ putrāñ janayanti śubhārthinaḥ paralokahitārthāya tasya kālo 'yam āgataḥ ayaṃ munisuto bālo mattaḥ śaraṇam icchati asya jīvitamātreṇa priyaṃ kuruta putrakāḥ sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ paśubhūtā narendrasya tṛptim agneḥ prayacchata nāthavāṃś ca śunaḥśepo yajñaś cāvighnato bhavet devatās tarpitāś ca syur mama cāpi kṛtaṃ vacaḥ munes tu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ sābhimānaṃ naraśreṣṭha salīlam idam abruvan katham ātmasutān hitvā trāyase 'nyasutaṃ vibho akāryam iva paśyāmaḥ śvamāṃsam iva bhojane teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ munipuṃgavaḥ krodhasaṃraktanayano vyāhartum upacakrame niḥsādhvasam idaṃ proktaṃ dharmād api vigarhitam atikramya tu madvākyaṃ dāruṇaṃ romaharṣaṇam śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu pūrṇaṃ varṣasahasraṃ tu pṛthivyām anuvatsyatha kṛtvā śāpasamāyuktān putrān munivaras tadā śunaḥśepam uvācārtaṃ kṛtvā rakṣāṃ nirāmayām pavitrapāśair āsakto raktamālyānulepanaḥ vaiṣṇavaṃ yūpam āsādya vāgbhir agnim udāhara ime tu gāthe dve divye gāyethā muniputraka ambarīṣasya yajñe 'smiṃs tataḥ siddhim avāpsyasi śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ tvarayā rājasiṃhaṃ tam ambarīṣam uvāca ha rājasiṃha mahāsattva śīghraṃ gacchāvahe sadaḥ nivartayasva rājendra dīkṣāṃ ca samupāhara tad vākyam ṛṣiputrasya śrutvā harṣaṃ samutsukaḥ jagāma nṛpatiḥ śīghraṃ yajñavāṭam atandritaḥ sadasyānumate rājā pavitrakṛtalakṣaṇam paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat sa baddho vāgbhir agryābhir abhituṣṭāva vai surau indram indrānujaṃ caiva yathāvan muniputrakaḥ tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ dīrgham āyus tadā prādāc chunaḥśepāya rāghava sa ca rājā naraśreṣṭha yajñasya ca samāptavān phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca pūrṇe varṣasahasre tu vratasnātaṃ mahāmunim abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ abravīt sumahātejā brahmā suruciraṃ vacaḥ ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ tam evam uktvā deveśas tridivaṃ punar abhyagāt viśvāmitro mahātejā bhūyas tepe mahat tapaḥ tataḥ kālena mahatā menakā paramāpsarāḥ puṣkareṣu naraśreṣṭha snātuṃ samupacakrame tāṃ dadarśa mahātejā menakāṃ kuśikātmajaḥ rūpeṇāpratimāṃ tatra vidyutaṃ jalade yathā dṛṣṭvā kandarpavaśago munis tām idam abravīt apsaraḥ svāgataṃ te 'stu vasa ceha mamāśrame anugṛhṇīṣva bhadraṃ te madanena sumohitam ity uktā sā varārohā tatrāvāsam athākarot tapaso hi mahāvighno viśvāmitram upāgataḥ tasyāṃ vasantyāṃ varṣāṇi pañca pañca ca rāghava viśvāmitrāśrame saumya sukhena vyaticakramuḥ atha kāle gate tasmin viśvāmitro mahāmuniḥ savrīḍa iva saṃvṛttaś cintāśokaparāyaṇaḥ buddhir muneḥ samutpannā sāmarṣā raghunandana sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat ahorātrāpadeśena gatāḥ saṃvatsarā daśa kāmamohābhibhūtasya vighno 'yaṃ pratyupasthitaḥ viniḥśvasan munivaraḥ paścāttāpena duḥkhitaḥ bhītām apsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām menakāṃ madhurair vākyair visṛjya kuśikātmajaḥ uttaraṃ parvataṃ rāma viśvāmitro jagāma ha sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ kauśikītīram āsādya tapas tepe sudāruṇam tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ uttare parvate rāma devatānām abhūd bhayam amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika brahmaṇaḥ sa vacaḥ śrutvā viśvāmitras tapodhanaḥ prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham brahmarṣi śabdam atulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ yadi me bhagavān āha tato 'haṃ vijitendriyaḥ tam uvāca tato brahmā na tāvat tvaṃ jitendriyaḥ yatasva muniśārdūla ity uktvā tridivaṃ gataḥ viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ ūrdhvabāhur nirālambo vāyubhakṣas tapaś caran dharme pañcatapā bhūtvā varṣāsv ākāśasaṃśrayaḥ śiśire salilasthāyī rātryahāni tapodhanaḥ evaṃ varṣasahasraṃ hi tapo ghoram upāgamat tasmin saṃtapyamāne tu viśvāmitre mahāmunau saṃbhramaḥ sumahān āsīt surāṇāṃ vāsavasya ca rambhām apsarasaṃ śakraḥ saha sarvair marudgaṇaiḥ uvācātmahitaṃ vākyam ahitaṃ kauśikasya ca surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā lobhanaṃ kauśikasyeha kāmamohasamanvitam tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram ayaṃ surapate ghoro viśvāmitro mahāmuniḥ krodham utsrakṣyate ghoraṃ mayi deva na saṃśayaḥ tato hi me bhayaṃ deva prasādaṃ kartum arhasi tām uvāca sahasrākṣo vepamānāṃ kṛtāñjalim mā bhaiṣi rambhe bhadraṃ te kuruṣva mama śāsanam kokilo hṛdayagrāhī mādhave ruciradrume ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram tam ṛṣiṃ kauśikaṃ rambhe bhedayasva tapasvinam sā śrutvā vacanaṃ tasya kṛtvā rūpam anuttamam lobhayām āsa lalitā viśvāmitraṃ śucismitā kokilasya tu śuśrāva valgu vyāharataḥ svanam saṃprahṛṣṭena manasā tata enām udaikṣata atha tasya ca śabdena gītenāpratimena ca darśanena ca rambhāyā muniḥ saṃdeham āgataḥ sahasrākṣasya tat karma vijñāya munipuṃgavaḥ rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam daśavarṣasahasrāṇi śailī sthāsyasi durbhage brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām evam uktvā mahātejā viśvāmitro mahāmuniḥ aśaknuvan dhārayituṃ kopaṃ saṃtāpam āgataḥ tasya śāpena mahatā rambhā śailī tadābhavat vacaḥ śrutvā ca kandarpo maharṣeḥ sa ca nirgataḥ kopena sa mahātejās tapo 'paharaṇe kṛte indriyair ajitai rāma na lebhe śāntim ātmanaḥ atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam maunaṃ varṣasahasrasya kṛtvā vratam anuttamam cakārāpratimaṃ rāma tapaḥ paramaduṣkaram pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim vighnair bahubhir ādhūtaṃ krodho nāntaram āviśat tato devāḥ sagandharvāḥ pannagāsurarākṣasāḥ mohitās tejasā tasya tapasā mandaraśmayaḥ kaśmalopahatāḥ sarve pitāmaham athābruvan bahubhiḥ kāraṇair deva viśvāmitro mahāmuniḥ lobhitaḥ krodhitaś caiva tapasā cābhivardhate na hy asya vṛjinaṃ kiṃ cid dṛśyate sūkṣmam apy atha na dīyate yadi tv asya manasā yad abhīpsitam vināśayati trailokyaṃ tapasā sacarācaram vyākulāś ca diśaḥ sarvā na ca kiṃ cit prakāśate sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ prakampate ca pṛthivī vāyur vāti bhṛśākulaḥ buddhiṃ na kurute yāvan nāśe deva mahāmuniḥ tāvat prasādyo bhagavān agnirūpo mahādyutiḥ kālāgninā yathā pūrvaṃ trailokyaṃ dahyate 'khilam devarājye cikīrṣeta dīyatām asya yan matam tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ viśvāmitraṃ mahātmānaṃ vākyaṃ madhuram abruvan brahmarṣe svāgataṃ te 'stu tapasā sma sutoṣitāḥ brāhmaṇyaṃ tapasogreṇa prāptavān asi kauśika dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham pitāmahavacaḥ śrutvā sarveṣāṃ ca divaukasām kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ brāhmaṇyaṃ yadi me prāptaṃ dīrgham āyus tathaiva ca oṃkāro 'tha vaṣaṭkāro vedāś ca varayantu mām kṣatravedavidāṃ śreṣṭho brahmavedavidām api brahmaputro vasiṣṭho mām evaṃ vadatu devatāḥ yady ayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ tataḥ prasādito devair vasiṣṭho japatāṃ varaḥ sakhyaṃ cakāra brahmarṣir evam astv iti cābravīt brahmarṣitvaṃ na saṃdehaḥ sarvaṃ saṃpatsyate tava ity uktvā devatāś cāpi sarvā jagmur yathāgatam viśvāmitro 'pi dharmātmā labdhvā brāhmaṇyam uttamam pūjayām āsa brahmarṣiṃ vasiṣṭhaṃ japatāṃ varam kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ evaṃ tv anena brāhmaṇyaṃ prāptaṃ rāma mahātmanā eṣa rāma muniśreṣṭha eṣa vigrahavāṃs tapaḥ eṣa dharmaḥ paro nityaṃ vīryasyaiṣa parāyaṇam śatānandavacaḥ śrutvā rāmalakṣmaṇasaṃnidhau janakaḥ prāñjalir vākyam uvāca kuśikātmajam dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava yajñaṃ kākutstha sahitaḥ prāptavān asi dhārmika pāvito 'haṃ tvayā brahman darśanena mahāmune guṇā bahuvidhāḥ prāptās tava saṃdarśanān mayā vistareṇa ca te brahman kīrtyamānaṃ mahat tapaḥ śrutaṃ mayā mahātejo rāmeṇa ca mahātmanā sadasyaiḥ prāpya ca sadaḥ śrutās te bahavo guṇāḥ aprameyaṃ tapas tubhyam aprameyaṃ ca te balam aprameyā guṇāś caiva nityaṃ te kuśikātmaja tṛptir āścaryabhūtānāṃ kathānāṃ nāsti me vibho karmakālo muniśreṣṭha lambate ravimaṇḍalam śvaḥ prabhāte mahātejo draṣṭum arhasi māṃ punaḥ svāgataṃ tapasāṃ śreṣṭha mām anujñātum arhasi evam uktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ viśvāmitro 'pi dharmātmā saharāmaḥ salakṣmaṇaḥ svaṃ vāṭam abhicakrāma pūjyamāno maharṣibhiḥ tataḥ prabhāte vimale kṛtakarmā narādhipaḥ viśvāmitraṃ mahātmānam ājuhāva sarāghavam tam arcayitvā dharmātmā śāstradṛṣṭtena karmaṇā rāghavau ca mahātmānau tadā vākyam uvāca ha bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham evam uktaḥ sa dharmātmā janakena mahātmanā pratyuvāca munir vīraṃ vākyaṃ vākyaviśāradaḥ putrau daśarathasyemau kṣatriyau lokaviśrutau draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau darśanād asya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ evam uktas tu janakaḥ pratyuvāca mahāmunim śrūyatām asya dhanuṣo yad artham iha tiṣṭhati devarāta iti khyāto nimeḥ ṣaṣṭho mahīpatiḥ nyāso 'yaṃ tasya bhagavan haste datto mahātmanā dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān rudras tu tridaśān roṣāt salīlam idam abravīt yasmād bhāgārthino bhāgān nākalpayata me surāḥ varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ tato vimanasaḥ sarve devā vai munipuṃgava prasādayanti deveśaṃ teṣāṃ prīto 'bhavad bhavaḥ prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām tad etad devadevasya dhanūratnaṃ mahātmanaḥ nyāsabhūtaṃ tadā nyastam asmākaṃ pūrvake vibho atha me kṛṣataḥ kṣetraṃ lāṅgalād utthitā mama kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā bhūtalād utthitā sā tu vyavardhata mamātmajā vīryaśulketi me kanyā sthāpiteyam ayonijā bhūtalād utthitāṃ tāṃ tu vardhamānāṃ mamātmajām varayām āsur āgamya rājāno munipuṃgava teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām vīryaśulketi bhagavan na dadāmi sutām aham tataḥ sarve nṛpatayaḥ sametya munipuṃgava mithilām abhyupāgamya vīryaṃ jijñāsavas tadā teṣāṃ jijñāsamānānāṃ vīryaṃ dhanur upāhṛtam na śekur grahaṇe tasya dhanuṣas tolane 'pi vā teṣāṃ vīryavatāṃ vīryam alpaṃ jñātvā mahāmune pratyākhyātā nṛpatayas tan nibodha tapodhana tataḥ paramakopena rājāno munipuṃgava arundhan mithilāṃ sarve vīryasaṃdeham āgatāḥ ātmānam avadhūtaṃ te vijñāya munipuṃgava roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm tataḥ saṃvatsare pūrṇe kṣayaṃ yātāni sarvaśaḥ sādhanāni munireṣṭha tato 'haṃ bhṛśaduḥkhitaḥ tato devagaṇān sarvāṃs tapasāhaṃ prasādayam daduś ca paramaprītāś caturaṅgabalaṃ surāḥ tato bhagnā nṛpatayo hanyamānā diśo yayuḥ avīryā vīryasaṃdigdhā sāmātyāḥ pāpakāriṇaḥ tad etan muniśārdūla dhanuḥ paramabhāsvaram rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata yady asya dhanuṣo rāmaḥ kuryād āropaṇaṃ mune sutām ayonijāṃ sītāṃ dadyāṃ dāśarather aham janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ dhanur darśaya rāmāya iti hovāca pārthivam tataḥ sa rājā janakaḥ sacivān vyādideśa ha dhanur ānīyatāṃ divyaṃ gandhamālyavibhūṣitam janakena samādiṣṭhāḥ sacivāḥ prāviśan purīm tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā nṛpāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām mañjūṣām aṣṭacakrāṃ tāṃ samūhus te kathaṃ cana tām ādāya tu mañjūṣām āyatīṃ yatra tad dhanuḥ suropamaṃ te janakam ūcur nṛpatimantriṇaḥ idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ mithilādhipa rājendra darśanīyaṃ yadīcchasi teṣāṃ nṛpo vacaḥ śrutvā kṛtāñjalir abhāṣata viśvāmitraṃ mahātmānaṃ tau cobhau rāmalakṣmaṇau idaṃ dhanurvaraṃ brahmañ janakair abhipūjitam rājabhiś ca mahāvīryair aśakyaṃ pūrituṃ tadā naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ kva gatir mānuṣāṇāṃ ca dhanuṣo 'sya prapūraṇe āropaṇe samāyoge vepane tolane 'pi vā tad etad dhanuṣāṃ śreṣṭham ānītaṃ munipuṃgava darśayaitan mahābhāga anayo rājaputrayoḥ viśvāmitras tu dharmātmā śrutvā janakabhāṣitam vatsa rāma dhanuḥ paśya iti rāghavam abravīt maharṣer vacanād rāmo yatra tiṣṭhati tad dhanuḥ mañjūṣāṃ tām apāvṛtya dṛṣṭvā dhanur athābravīt idaṃ dhanurvaraṃ brahman saṃspṛśāmīha pāṇinā yatnavāṃś ca bhaviṣyāmi tolane pūraṇe 'pi vā bāḍham ity eva taṃ rājā muniś ca samabhāṣata līlayā sa dhanur madhye jagrāha vacanān muneḥ paśyatāṃ nṛṣahasrāṇāṃ bahūnāṃ raghunandanaḥ āropayat sa dharmātmā salīlam iva tad dhanuḥ āropayitvā maurvīṃ ca pūrayām āsa vīryavān tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ tasya śabdo mahān āsīn nirghātasamanisvanaḥ bhūmikampaś ca sumahān parvatasyeva dīryataḥ nipetuś ca narāḥ sarve tena śabdena mohitāḥ varjayitvā munivaraṃ rājānaṃ tau ca rāghavau pratyāśvaste jane tasmin rājā vigatasādhvasaḥ uvāca prāñjalir vākyaṃ vākyajño munipuṃgavam bhagavan dṛṣṭavīryo me rāmo daśarathātmajaḥ atyadbhutam acintyaṃ ca atarkitam idaṃ mayā janakānāṃ kule kīrtim āhariṣyati me sutā sītā bhartāram āsādya rāmaṃ daśarathātmajam mama satyā pratijñā ca vīryaśulketi kauśika sītā prāṇair bahumatā deyā rāmāya me sutā bhavato 'numate brahmañ śīghraṃ gacchantu mantriṇaḥ mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ rājānaṃ praśritair vākyair ānayantu puraṃ mama pradānaṃ vīryaśulkāyāḥ kathayantu ca sarvaśaḥ muniguptau ca kākutsthau kathayantu nṛpāya vai prīyamāṇaṃ tu rājānam ānayantu suśīghragāḥ kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ ayodhyāṃ preṣayām āsa dharmātmā kṛtaśāsanāt janakena samādiṣṭā dūtās te klāntavāhanāḥ trirātram uṣitvā mārge te 'yodhyāṃ prāviśan purīm te rājavacanād dūtā rājaveśmapraveśitāḥ dadṛśur devasaṃkāśaṃ vṛddhaṃ daśarathaṃ nṛpam baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ rājānaṃ prayatā vākyam abruvan madhurākṣaram maithilo janako rājā sāgnihotrapuraskṛtaḥ kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam muhur muhur madhurayā snehasaṃyuktayā girā janakas tvāṃ mahārāja pṛcchate sapuraḥsaram pṛṣṭvā kuśalam avyagraṃ vaideho mithilādhipaḥ kauśikānumate vākyaṃ bhavantam idam abravīt pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā rājānaś ca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ seyaṃ mama sutā rājan viśvāmitra puraḥsaraiḥ yadṛcchayāgatair vīrair nirjitā tava putrakaiḥ tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā rāmeṇa hi mahārāja mahatyāṃ janasaṃsadi asmai deyā mayā sītā vīryaśulkā mahātmane pratijñāṃ tartum icchāmi tad anujñātum arhasi sopādhyāyo mahārāja purohitapuraskṛtaḥ śīghram āgaccha bhadraṃ te draṣṭum arhasi rāghavau prītiṃ ca mama rājendra nirvartayitum arhasi putrayor ubhayor eva prītiṃ tvam api lapsyase evaṃ videhādhipatir madhuraṃ vākyam abravīt viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ dūtavākyaṃ tu tac chrutvā rājā paramaharṣitaḥ vasiṣṭhaṃ vāmadevaṃ ca mantriṇo 'nyāṃś ca so 'bravīt guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ lakṣmaṇena saha bhrātrā videheṣu vasaty asau dṛṣṭavīryas tu kākutstho janakena mahātmanā saṃpradānaṃ sutāyās tu rāghave kartum icchati yadi vo rocate vṛttaṃ janakasya mahātmanaḥ purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ mantriṇo bāḍham ity āhuḥ saha sarvair maharṣibhiḥ suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ mantriṇas tu narendrasya rātriṃ paramasatkṛtāḥ ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ rājā daśaratho hṛṣṭaḥ sumantram idam abravīt adya sarve dhanādhyakṣā dhanam ādāya puṣkalam vrajantv agre suvihitā nānāratnasamanvitāḥ caturaṅgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ mamājñāsamakālaṃ ca yānayugyam anuttamam vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ mārkaṇḍeyaś ca dīrghāyur ṛṣiḥ kātyāyanas tathā ete dvijāḥ prayāntv agre syandanaṃ yojayasva me yathā kālātyayo na syād dūtā hi tvarayanti mām vacanāc ca narendrasya sā senā caturaṅgiṇī rājānam ṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato 'nvagāt gatvā caturahaṃ mārgaṃ videhān abhyupeyivān rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat tato rājānam āsādya vṛddhaṃ daśarathaṃ nṛpam janako mudito rājā harṣaṃ ca paramaṃ yayau uvāca ca naraśreṣṭho naraśreṣṭhaṃ mudānvitam svāgataṃ te mahārāja diṣṭyā prāpto 'si rāghava putrayor ubhayoḥ prītiṃ lapsyase vīryanirjitām diṣṭyā prāpto mahātejā vasiṣṭho bhagavān ṛṣiḥ saha sarvair dvijaśreṣṭhair devair iva śatakratuḥ diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṃ kulam rāghavaiḥ saha saṃbandhād vīryaśreṣṭhair mahātmabhiḥ śvaḥ prabhāte narendrendra nirvartayitum arhasi yajñasyānte naraśreṣṭha vivāham ṛṣisaṃmatam tasya tad vacanaṃ śrutvā ṛṣimadhye narādhipaḥ vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim pratigraho dātṛvaśaḥ śrutam etan mayā purā yathā vakṣyasi dharmajña tat kariṣyāmahe vayam tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ śrutvā videhādhipatiḥ paraṃ vismayam āgataḥ tataḥ sarve munigaṇāḥ parasparasamāgame harṣeṇa mahatā yuktās tāṃ niśām avasan sukham rājā ca rāghavau putrau niśāmya pariharṣitaḥ uvāsa paramaprīto janakena supūjitaḥ janako 'pi mahātejāḥ kriyā dharmeṇa tattvavit yajñasya ca sutābhyāṃ ca kṛtvā rātrim uvāsa ha tataḥ prabhāte janakaḥ kṛtakarmā maharṣibhiḥ uvāca vākyaṃ vākyajñaḥ śatānandaṃ purohitam bhrātā mama mahātejā yavīyān atidhārmikaḥ kuśadhvaja iti khyātaḥ purīm adhyavasac chubhām vāryāphalakaparyantāṃ pibann ikṣumatīṃ nadīm sāṃkāśyāṃ puṇyasaṃkāśāṃ vimānam iva puṣpakam tam ahaṃ draṣṭum icchāmi yajñagoptā sa me mataḥ prītiṃ so 'pi mahātejā iṃmāṃ bhoktā mayā saha śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ samānetuṃ naravyāghraṃ viṣṇum indrājñayā yathā ājñayā tu narendrasya ājagāma kuśadhvajaḥ sa dadarśa mahātmānaṃ janakaṃ dharmavatsalam so 'bhivādya śatānandaṃ rājānaṃ cāpi dhārmikam rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata upaviṣṭāv ubhau tau tu bhrātarāv amitaujasau preṣayām āsatur vīrau mantriśreṣṭhaṃ sudāmanam gaccha mantripate śīghram aikṣvākam amitaprabham ātmajaiḥ saha durdharṣam ānayasva samantriṇam aupakāryāṃ sa gatvā tu raghūṇāṃ kulavardhanam dadarśa śirasā cainam abhivādyedam abravīt ayodhyādhipate vīra vaideho mithilādhipaḥ sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā sabandhur agamat tatra janako yatra vartate sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ vākyaṃ vākyavidāṃ śreṣṭho vaideham idam abravīt viditaṃ te mahārāja ikṣvākukuladaivatam vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ viśvāmitrābhyanujñātaḥ saha sarvair maharṣibhiḥ eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam tūṣṇīṃbhūte daśarathe vasiṣṭho bhagavān ṛṣiḥ uvāca vākyaṃ vākyajño vaidehaṃ sapurohitam avyaktaprabhavo brahmā śāśvato nitya avyayaḥ tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ vivasvān kaśyapāj jajñe manur vaivaisvataḥ smṛtaḥ manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam ikṣvākos tu sutaḥ śrīmān vikukṣir udapadyata vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān bāṇasya tu mahātejā anaraṇyaḥ pratāpavān anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ dhundhumārān mahātejā yuvanāśvo mahārathaḥ yuvanāśvasutaḥ śrīmān māndhātā pṛthivīpatiḥ māndhātus tu sutaḥ śrīmān susaṃdhir udapadyata susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit yaśasvī dhruvasaṃdhes tu bharato nāma nāmataḥ bharatāt tu mahātejā asito nāma jāyata saha tena gareṇaiva jātaḥ sa sagaro 'bhavat sagarasyāsamañjas tu asamañjād athāṃśumān dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ bhagīrathāt kakutsthaś ca kakutsthasya raghus tathā raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt śīghragas tv agnivarṇasya śīghragasya maruḥ sutaḥ maroḥ praśuśrukas tv āsīd ambarīṣaḥ praśuśrukāt ambarīṣasya putro 'bhūn nahuṣaḥ pṛthivīpatiḥ nahuṣasya yayātis tu nābhāgas tu yayātijaḥ nābhāgasya babhūvāja ajād daśaratho 'bhavat tasmād daśarathāj jātau bhrātarau rāmalakṣmaṇau ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām ikṣvākukulajātānāṃ vīrāṇāṃ satyavādinām rāmalakṣmaṇayor arthe tvatsute varaye nṛpa sadṛśābhyāṃ naraśreṣṭha sadṛśe dātum arhasi evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ śrotum arhasi bhadraṃ te kulaṃ naḥ kīrtitaṃ param pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ vaktavyaṃ kulajātena tan nibodha mahāmune rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ tasya putro mithir nāma janako mithi putrakaḥ prathamo janako nāma janakād apy udāvasuḥ udāvasos tu dharmātmā jāto vai nandivardhanaḥ nandivardhana putras tu suketur nāma nāmataḥ suketor api dharmātmā devarāto mahābalaḥ devarātasya rājarṣer bṛhadratha iti śrutaḥ bṛhadrathasya śūro 'bhūn mahāvīraḥ pratāpavān mahāvīrasya dhṛtimān sudhṛtiḥ satyavikramaḥ sudhṛter api dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ dhṛṣṭaketos tu rājarṣer haryaśva iti viśrutaḥ haryaśvasya maruḥ putro maroḥ putraḥ pratīndhakaḥ pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ putraḥ kīrtirathasyāpi devamīḍha iti smṛtaḥ devamīḍhasya vibudho vibudhasya mahīdhrakaḥ mahīdhrakasuto rājā kīrtirāto mahābalaḥ kīrtirātasya rājarṣer mahāromā vyajāyata mahāroṃṇas tu dharmātmā svarṇaromā vyajāyata svarṇaroṃṇas tu rājarṣer hrasvaromā vyajāyata tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ jyeṣṭho 'ham anujo bhrātā mama vīraḥ kuśadhvajaḥ māṃ tu jyeṣṭhaṃ pitā rājye so 'bhiṣicya narādhipaḥ kuśadhvajaṃ samāveśya bhāraṃ mayi vanaṃ gataḥ vṛddhe pitari svaryāte dharmeṇa dhuram āvaham bhrātaraṃ devasaṃkāśaṃ snehāt paśyan kuśadhvajam kasya cit tv atha kālasya sāṃkāśyād agamat purāt sudhanvā vīryavān rājā mithilām avarodhakaḥ sa ca me preṣayām āsa śaivaṃ dhanur anuttamam sītā kanyā ca padmākṣī mahyaṃ vai dīyatām iti tasyāpradānād brahmarṣe yuddham āsīn mayā saha sa hato 'bhimukho rājā sudhanvā tu mayā raṇe nihatya taṃ muniśreṣṭha sudhanvānaṃ narādhipam sāṃkāśye bhrātaraṃ śūram abhyaṣiñcaṃ kuśadhvajam kanīyān eṣa me bhrātā ahaṃ jyeṣṭho mahāmune dadāmi paramaprīto vadhvau te munipuṃgava sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya ca vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām dvitīyām ūrmilāṃ caiva trir vadāmi na saṃśayaḥ dadāmi paramaprīto vadhvau te raghunandana rāmalakṣmaṇayo rājan godānaṃ kārayasva ha pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru maghā hy adya mahābāho tṛtīye divase prabho phalgunyām uttare rājaṃs tasmin vaivāhikaṃ kuru rāmalakṣmaṇayor arthe dānaṃ kāryaṃ sukhodayam tam uktavantaṃ vaidehaṃ viśvāmitro mahāmuniḥ uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam acintyāny aprameyāni kulāni narapuṃgava ikṣvākūṇāṃ videhānāṃ naiṣāṃ tulyo 'sti kaś cana sadṛśo dharmasaṃbandhaḥ sadṛśo rūpasaṃpadā rāmalakṣmaṇayo rājan sītā cormilayā saha vaktavyaṃ ca naraśreṣṭha śrūyatāṃ vacanaṃ mama bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi sutādvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe bharatasya kumārasya śatrughnasya ca dhīmataḥ varayema sute rājaṃs tayor arthe mahātmanoḥ putrā daśarathasyeme rūpayauvanaśālinaḥ lokapālopamāḥ sarve devatulyaparākramāḥ ubhayor api rājendra saṃbandhenānubadhyatām ikṣvākukulam avyagraṃ bhavataḥ puṇyakarmaṇaḥ viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā janakaḥ prāñjalir vākyam uvāca munipuṃgavau sadṛśaṃ kulasaṃbandhaṃ yad ājñāpayathaḥ svayam evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime patnyau bhajetāṃ sahitau śatrughnabharatāv ubhau ekāhnā rājaputrīṇāṃ catasṛṇāṃ mahāmune pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ uttare divase brahman phalgunībhyāṃ manīṣiṇaḥ vaivāhikaṃ praśaṃsanti bhago yatra prajāpatiḥ evam uktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ ubhau munivarau rājā janako vākyam abravīt paro dharmaḥ kṛto mahyaṃ śiṣyo 'smi bhavatoḥ sadā imāny āsanamukhyāni āsetāṃ munipuṃgavau yathā daśarathasyeyaṃ tathāyodhyā purī mama prabhutve nāsit saṃdeho yathārhaṃ kartum arhathaḥ tathā bruvati vaidehe janake raghunandanaḥ rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim yuvām asaṃkhyeya guṇau bhrātarau mithileśvarau ṛṣayo rājasaṃghāś ca bhavadbhyām abhipūjitāḥ svasti prāpnuhi bhadraṃ te gamiṣyāmi svam ālayam śrāddhakarmāṇi sarvāṇi vidhāsya iti cābravīt tam āpṛṣṭvā narapatiṃ rājā daśarathas tadā munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ prabhāte kālyam utthāya cakre godānam uttamam gavāṃ śatasahasrāṇi brāhmaṇebhyo narādhipaḥ ekaikaśo dadau rājā putrān uddhiśya dharmataḥ suvarṇaśṛṅgāḥ saṃpannāḥ savatsāḥ kāṃsyadohanāḥ gavāṃ śatasahasrāṇi catvāri puruṣarṣabhaḥ vittam anyac ca subahu dvijebhyo raghunandanaḥ dadau godānam uddiśya putrāṇāṃ putravatsalaḥ sa sutaiḥ kṛtagodānair vṛtaś ca nṛpatis tadā lokapālair ivābhāti vṛtaḥ saumyaḥ prajāpatiḥ yasmiṃs tu divase rājā cakre godānam uttamam tasmiṃs tu divase śūro yudhājit samupeyivān putraḥ kekayarājasya sākṣād bharatamātulaḥ dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānam idam abravīt kekayādhipatī rājā snehāt kuśalam abravīt yeṣāṃ kuśalakāmo 'si teṣāṃ saṃpraty anāmayam svasrīyaṃ mama rājendra draṣṭukāmo mahīpate tadartham upayāto 'ham ayodhyāṃ raghunandana śrutvā tv aham ayodhyāyāṃ vivāhārthaṃ tavātmajān mithilām upayātās tu tvayā saha mahīpate tvarayābhyupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam atha rājā daśarathaḥ priyātithim upasthima dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat tatas tām uṣito rātriṃ saha putrair mahātmabhiḥ ṛṣīṃs tadā puraskṛtya yajñavāṭam upāgamat yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṅgalaḥ vasiṣṭhaṃ purataḥ kṛtvā maharṣīn aparān api vasiṣṭho bhagavān etya vaideham idam abravīt rājā daśaratho rājan kṛtakautukamaṅgalaiḥ putrair naravaraśreṣṭha dātāram abhikāṅkṣate dātṛpratigrahītṛbhyāṃ sarvārthāḥ prabhavanti hi svadharmaṃ pratipadyasva kṛtvā vaivāhyam uttamam ity uktaḥ paramodāro vasiṣṭhena mahātmanā pratyuvāca mahātejā vākyaṃ paramadharmavit kaḥ sthitaḥ pratihāro me kasyājñā saṃpratīkṣyate svagṛhe ko vicāro 'sti yathā rājyam idaṃ tava kṛtakautukasarvasvā vedimūlam upāgatāḥ mama kanyā muniśreṣṭha dīptā vahner ivārciṣaḥ sajjo 'haṃ tvatpratīkṣo 'smi vedyām asyāṃ pratiṣṭhitaḥ avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate tadvākyaṃ janakenoktaṃ śrutvā daśarathas tadā praveśayām āsa sutān sarvān ṛṣigaṇān api abravīj janako rājā kausalyānandavardhanam iyaṃ sītā mama sutā sahadharmacarī tava pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā lakṣmaṇāgaccha bhadraṃ te ūrmilām udyatāṃ mayā pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ tam evam uktvā janako bharataṃ cābhyabhāṣata gṛhāṇa pāṇiṃ māṇḍavyāḥ pāṇinā raghunandana śatrughnaṃ cāpi dharmātmā abravīj janakeśvaraḥ śrutakīrtyā mahābāho pāṇiṃ gṛhṇīṣva pāṇinā sarve bhavantaḥ saṃyāś ca sarve sucaritavratāḥ patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ janakasya vacaḥ śrutvā pāṇīn pāṇibhir aspṛśan catvāras te catasṛṇāṃ vasiṣṭhasya mate sthitāḥ agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānam eva ca ṛṣīṃś caiva mahātmānaḥ saha bhāryā raghūttamāḥ yathoktena tathā cakrur vivāhaṃ vidhipūrvakam puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā divyadundubhinirghoṣair gītavāditranisvanaiḥ nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jaguḥ kalam vivāhe raghumukhyānāṃ tad adbhutam ivābhavat īdṛśe vartamāne tu tūryodghuṣṭaninādite trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ athopakāryāṃ jagmus te sadārā raghunandanaḥ rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ āpṛcchya tau ca rājānau jagāmottaraparvatam viśvāmitro gate rājā vaidehaṃ mithilādhipam āpṛcchyātha jagāmāśu rājā daśarathaḥ purīm atha rājā videhānāṃ dadau kanyādhanaṃ bahu gavāṃ śatasahasrāṇi bahūni mithileśvaraḥ kambalānāṃ ca mukhyānāṃ kṣaumakoṭyambarāṇi ca hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam dadau kanyā pitā tāsāṃ dāsīdāsam anuttamam hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca dadau paramasaṃhṛṣṭaḥ kanyādhanam anuttamam dattvā bahudhanaṃ rājā samanujñāpya pārthivam praviveśa svanilayaṃ mithilāṃ mithileśvaraḥ rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ bhaumāś caiva mṛgāḥ sarve gacchanti sma pradakṣiṇam tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata asaumyāḥ pakṣiṇo ghorā mṛgāś cāpi pradakṣiṇāḥ kim idaṃ hṛdayotkampi mano mama viṣīdati rājño daśarathasyaitac chrutvā vākyaṃ mahān ṛṣiḥ uvāca madhurāṃ vāṇīṃ śrūyatām asya yat phalam upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam mṛgāḥ praśamayanty ete saṃtāpas tyajyatām ayam teṣāṃ saṃvadatāṃ tatra vāyuḥ prādur babhūva ha kampayan medinīṃ sarvāṃ pātayaṃś ca drumāñ śubhān tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhur diśaḥ bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍham iva tad balam vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā sasaṃjñā iva tatrāsan sarvam anyad vicetanam tasmiṃs tamasi ghore tu bhasmacchanneva sā camūḥ dadarśa bhīmasaṃkāśaṃ jaṭāmaṇḍaladhāriṇam kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham jvalantam iva tejobhir durnirīkṣyaṃ pṛthagjanaiḥ skandhe cāsajya paraśuṃ dhanur vidyudgaṇopamam pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantam iva pāvakam vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ saṃgatā munayaḥ sarve saṃjajalpur atho mithaḥ kaccit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyur gatajvaraḥ kṣatrasyotsādanaṃ bhūyo na khalv asya cikīrṣitam evam uktvārghyam ādāya bhārgavaṃ bhīmadarśanam ṛṣayo rāma rāmeti madhurāṃ vācam abruvan pratigṛhya tu tāṃ pūjām ṛṣidattāṃ pratāpavān rāmaṃ dāśarathiṃ rāmo jāmadagnyo 'bhyabhāṣata rāma dāśarathe vīra vīryaṃ te śrūyate 'dhutam dhanuṣo bhedanaṃ caiva nikhilena mayā śrutam tad adbhutam acintyaṃ ca bhedanaṃ dhanuṣas tvayā tac chrutvāham anuprāpto dhanur gṛhyāparaṃ śubham tad idaṃ ghorasaṃkāśaṃ jāmadagnyaṃ mahad dhanuḥ pūrayasva śareṇaiva svabalaṃ darśayasva ca tad ahaṃ te balaṃ dṛṣṭvā dhanuṣo 'sya prapūraṇe dvandvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava tasya tad vacanaṃ śrutvā rājā daśarathas tadā viṣaṇṇavadano dīnaḥ prāñjalir vākyam abravīt kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ bālānāṃ mama putrāṇām abhayaṃ dātum arhasi bhārgavāṇāṃ kule jātaḥ svādhyāyavrataśālinām sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām dattvā vanam upāgamya mahendrakṛtaketanaḥ mama sarvavināśāya saṃprāptas tvaṃ mahāmune na caikasmin hate rāme sarve jīvāmahe vayam bruvaty evaṃ daśarathe jāmadagnyaḥ pratāpavān anādṛtyaiva tad vākyaṃ rāmam evābhyabhāṣata ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā atisṛṣṭaṃ surair ekaṃ tryambakāya yuyutsave tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutstha yat tvayā idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham śitikaṇṭhasya viṣṇoś ca balābalanirīkṣayā abhiprāyaṃ tu vijñāya devatānāṃ pitāmahaḥ virodhaṃ janayām āsa tayoḥ satyavatāṃ varaḥ virodhe ca mahad yuddham abhavad romaharṣaṇam śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam huṃkāreṇa mahādevaḥ stambhito 'tha trilocanaḥ devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ yācitau praśamaṃ tatra jagmatus tau surottamau jṛmbhitaṃ tad dhanur dṛṣṭvā śaivaṃ viṣṇuparākramaiḥ adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ devarātasya rājarṣer dadau haste sasāyakam idaṃ ca viṣṇavaṃ rāma dhanuḥ parapuraṃjayam ṛcīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam ṛcīkas tu mahātejāḥ putrasyāpratikarmaṇaḥ pitur mama dadau divyaṃ jamadagner mahātmanaḥ nyastaśastre pitari me tapobalasamanvite arjuno vidadhe mṛtyuṃ prākṛtāṃ buddhim āsthitaḥ vadham apratirūpaṃ tu pituḥ śrutvā sudāruṇam kṣatram utsādayaṃ roṣāj jātaṃ jātam anekaśaḥ pṛthivīṃ cākhilāṃ prāpya kāśyapāya mahātmane yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe dattvā mahendranilayas tapobalasamanvitaḥ śrutavān dhanuṣo bhedaṃ tato 'haṃ drutam āgataḥ tad idaṃ vaiṣṇavaṃ rāma pitṛpaitāmahaṃ mahat kṣatradharmaṃ puraskṛtya gṛhṇīṣva dhanuruttamam yojayasva dhanuḥ śreṣṭhe śaraṃ parapuraṃjayam yadi śaknoṣi kākutstha dvandvaṃ dāsyāmi te tataḥ śrutvā taj jāmadagnyasya vākyaṃ dāśarathis tadā gauravād yantritakathaḥ pitū rāmam athābravīt śrutavān asmi yat karma kṛtavān asi bhārgava anurundhyāmahe brahman pitur ānṛṇyam āsthitaḥ vīryahīnam ivāśaktaṃ kṣatradharmeṇa bhārgava avajānāmi me tejaḥ paśya me 'dya parākramam ity uktvā rāghavaḥ kruddho bhārgavasya varāyudham śaraṃ ca pratisaṃgṛhya hastāl laghuparākramaḥ āropya sa dhanū rāmaḥ śaraṃ sajyaṃ cakāra ha jāmadagnyaṃ tato rāmaṃ rāmaḥ kruddho 'bravīd vacaḥ brāhmaṇo 'sīti pūjyo me viśvāmitrakṛtena ca tasmāc chakto na te rāma moktuṃ prāṇaharaṃ śaram imāṃ vā tvadgatiṃ rāma tapobalasamārjitān lokān apratimān vāpi haniṣyāmi yad icchasi na hy ayaṃ vaiṣṇavo divyaḥ śaraḥ parapuraṃjayaḥ moghaḥ patati vīryeṇa baladarpavināśanaḥ varāyudhadharaṃ rāma draṣṭuṃ sarṣigaṇāḥ surāḥ pitāmahaṃ puraskṛtya sametās tatra saṃghaśaḥ gandharvāpsarasaś caiva siddhacāraṇakiṃnarāḥ yakṣarākṣasanāgāś ca tad draṣṭuṃ mahad adbhutam jaḍīkṛte tadā loke rāme varadhanurdhare nirvīryo jāmadagnyo 'sau ramo rāmam udaikṣata tejobhir hatavīryatvāj jāmadagnyo jaḍīkṛtaḥ rāmaṃ kamala patrākṣaṃ mandaṃ mandam uvāca ha kāśyapāya mayā dattā yadā pūrvaṃ vasuṃdharā viṣaye me na vastavyam iti māṃ kāśyapo 'bravīt so 'haṃ guruvacaḥ kurvan pṛthivyāṃ na vase niśām iti pratijñā kākutstha kṛtā vai kāśyapasya ha tad imāṃ tvaṃ gatiṃ vīra hantuṃ nārhasi rāghava manojavaṃ gamiṣyāmi mahendraṃ parvatottamam lokās tv apratimā rāma nirjitās tapasā mayā jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ akṣayyaṃ madhuhantāraṃ jānāmi tvāṃ sureśvaram dhanuṣo 'sya parāmarśāt svasti te 'stu paraṃtapa ete suragaṇāḥ sarve nirīkṣante samāgatāḥ tvām apratimakarmāṇam apratidvandvam āhave na ceyaṃ mama kākutstha vrīḍā bhavitum arhati tvayā trailokyanāthena yad ahaṃ vimukhīkṛtaḥ śaram apratimaṃ rāma moktum arhasi suvrata śaramokṣe gamiṣyāmi mahendraṃ parvatottamam tathā bruvati rāme tu jāmadagnye pratāpavān rāmo dāśarathiḥ śrīmāṃś cikṣepa śaram uttamam tato vitimirāḥ sarvā diśā copadiśas tathā surāḥ sarṣigaṇā rāmaṃ praśaśaṃsur udāyudham rāmaṃ dāśarathiṃ rāmo jāmadagnyaḥ praśasya ca tataḥ pradakṣiṇīkṛtya jagāmātmagatiṃ prabhuḥ gate rāme praśāntātmā rāmo dāśarathir dhanuḥ varuṇāyāprameyāya dadau haste sasāyakam abhivādya tato rāmo vasiṣṭha pramukhān ṛṣīn pitaraṃ vihvalaṃ dṛṣṭvā provāca raghunandanaḥ jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī ayodhyābhimukhī senā tvayā nāthena pālitā rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam bāhubhyāṃ saṃpariṣvajya mūrdhni cāghrāya rāghavam gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ codayām āsa tāṃ senāṃ jagāmāśu tataḥ purīm patākādhvajinīṃ ramyāṃ tūryodghuṣṭanināditām siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām rājapraveśasumukhaiḥ paurair maṅgalavādibhiḥ saṃpūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām kausalyā ca sumitrā ca kaikeyī ca sumadhyamā vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ tataḥ sītāṃ mahābhāgām ūrmilāṃ ca yaśasvinīm kuśadhvajasute cobhe jagṛhur nṛpapatnayaḥ maṅgalālāpanaiś caiva śobhitāḥ kṣaumavāsasaḥ devatāyatanāny āśu sarvās tāḥ pratyapūjayan abhivādyābhivādyāṃś ca sarvā rājasutās tadā remire muditāḥ sarvā bhartṛbhiḥ sahitā rahaḥ kṛtadārāḥ kṛtāstrāś ca sadhanāḥ sasuhṛjjanāḥ śuśrūṣamāṇāḥ pitaraṃ vartayanti nararṣabhāḥ teṣām atiyaśā loke rāmaḥ satyaparākramaḥ svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ rāmas tu sītayā sārdhaṃ vijahāra bahūn ṛtūn manasvī tadgatas tasyā nityaṃ hṛdi samarpitaḥ priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata tasyāś ca bhartā dviguṇaṃ hṛdaye parivartate antarjātam api vyaktam ākhyāti hṛdayaṃ hṛdā tasya bhūyo viśeṣeṇa maithilī janakātmajā devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī tayā sa rājarṣisuto 'bhirāmayā sameyivān uttamarājakanyayā atīva rāmaḥ śuśubhe 'tikāmayā vibhuḥ śriyā viṣṇur ivāmareśvaraḥ kasya cit tv atha kālasya rājā daśarathaḥ sutam bharataṃ kekayīputram abravīd raghunandanaḥ ayaṃ kekayarājasya putro vasati putraka tvāṃ netum āgato vīra yudhājin mātulas tava śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ gamanāyābhicakrāma śatrughnasahitas tadā āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam mātṝṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ mātulenāśvapatinā putrasnehena lālitaḥ tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam rājāpi tau mahātejāḥ sasmāra proṣitau sutau ubhau bharataśatrughnau mahendravaruṇopamau sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ teṣām api mahātejā rāmo ratikaraḥ pituḥ svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ pitaraṃ devasaṃkāśaṃ pūjayām āsatus tadā pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ cakāra rāmo dharmātmā priyāṇi ca hitāni ca mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā rāmasya śīlavṛttena sarve viṣayavāsinaḥ sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate kathaṃ cid upakāreṇa kṛtenaikena tuṣyati na smaraty apakārāṇāṃ śatam apy ātmavattayā śīlavṛddhair jñānavṛddhair vayovṛddhaiś ca sajjanaiḥ kathayann āsta vai nityam astrayogyāntareṣv api kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān laukike samayācare kṛtakalpo viśāradaḥ śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ yaḥ pragrahānugrahayor yathānyāyaṃ vicakṣaṇaḥ āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣv api arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit ārohe vinaye caiva yukto vāraṇavājinām dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ abhiyātā prahartā ca senānayaviśāradaḥ apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ anasūyo jitakrodho na dṛpto na ca matsarī na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ evaṃ śreṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ tam evaṃvṛttasaṃpannam apradhṛṣya parākramam lokapālopamaṃ nātham akāmayata medinī etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ eṣā hy asya parā prītir hṛdi saṃparivartate kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ mattaḥ priyataro loke parjanya iva vṛṣṭimān yamaśakrasamo vīrye bṛhaspatisamo matau mahīdharasamo dhṛtyāṃ mattaś ca guṇavattaraḥ mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam anena vayasā dṛṣṭvā yathā svargam avāpnuyām taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata nānānagaravāstavyān pṛthagjānapadān api samānināya medinyāḥ pradhānān pṛthivīpatiḥ atha rājavitīrṇeṣu vividheṣv āsaneṣu ca rājānam evābhimukhā niṣedur niyatā nṛpāḥ sa labdhamānair vinayānvitair nṛpaiḥ purālayair jānapadaiś ca mānavaiḥ upopaviṣṭair nṛpatir vṛto babhau sahasracakṣur bhagavān ivāmaraiḥ tataḥ pariṣadaṃ sarvām āmantrya vasudhādhipaḥ hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ dundubhisvanakalpena gambhīreṇānunādinā svareṇa mahatā rājā jīgmūta iva nādayan so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā prajā nityam atandreṇa yathāśakty abhirakṣatā idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam pāṇḍur asyātapatrasyac chāyāyāṃ jaritaṃ mayā prāpya varṣasahasrāṇi bahūny āyūṃṣi jīvitaḥ jīrṇasyāsya śarīrasya viśrāntim abhirocaye rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ trailokyam api nāthena yena syān nāthavattaram anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm gatakleśo bhaviṣyāmi sute tasmin niveśya vai iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam anekavarṣasāhasro vṛddhas tvam asi pārthiva sa rāmaṃ yuvarājānam abhiṣiñcasva pārthivam iti tad vacanaṃ śrutvā rājā teṣāṃ manaḥpriyam ajānann iva jijñāsur idaṃ vacanam abravīt kathaṃ nu mayi dharmeṇa pṛthivīm anuśāsati bhavanto draṣṭum icchanti yuvarājaṃ mamātmajam te tam ūcur mahātmānaṃ paurajānapadaiḥ saha bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ ikṣvākubhyo hi sarvebhyo 'py atirakto viśāmpate rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ mṛduś ca sthiracittaś ca sadā bhavyo 'nasūyakaḥ priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ bahuśrutānāṃ vṛddhānāṃ brāhmaṇānām upāsitā tenāsyehātulā kīrtir yaśas tejaś ca vardhate devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā gatvā saumitrisahito nāvijitya nivartate saṃgrāmāt punar āgamya kuñjareṇa rathena vā paurān svajanavan nityaṃ kuśalaṃ paripṛcchati putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca nikhilenānupūrvyā ca pitā putrān ivaurasān śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ utsaveṣu ca sarveṣu piteva parituṣyati satyavādī maheṣvāso vṛddhasevī jitendriyaḥ vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ balam ārogyam āyuś ca rāmasya viditātmanaḥ āśaṃsate janaḥ sarvo rāṣṭre puravare tathā abhyantaraś ca bāhyaś ca paurajānapado janaḥ striyo vṛddhās taruṇyaś ca sāyaṃprātaḥ samāhitāḥ sarvān devān namasyanti rāmasyārthe yaśasvinaḥ teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam paśyāmo yauvarājyasthaṃ tava rājottamātmajam taṃ devadevopamam ātmajaṃ te sarvasya lokasya hite niviṣṭam hitāya naḥ kṣipram udārajuṣṭaṃ mudābhiṣektuṃ varada tvam arhasi teṣām ajñalipadmāni pragṛhītāni sarvaśaḥ pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ aho 'smi paramaprītaḥ prabhāvaś cātulo mama yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha iti pratyarcya tān rājā brāhmaṇān idam abravīt vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ yauvarājyāya rāmasya sarvam evopakalpyatām kṛtam ity eva cābrūtām abhigamya jagatpatim yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau tataḥ sumantraṃ dyutimān rājā vacanam abravīt rāmaḥ kṛtātmā bhavatā śīghram ānīyatām iti sa tatheti pratijñāya sumantro rājaśāsanāt rāmaṃ tatrānayāṃ cakre rathena rathināṃ varam atha tatra samāsīnās tadā daśarathaṃ nṛpam prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca bhūmipāḥ mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ upāsāṃ cakrire sarve taṃ devā iva vāsavam teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ prāsādastho rathagataṃ dadarśāyāntam ātmajam gandharvarājapratimaṃ loke vikhyātapauruṣam dīrghabāhuṃ mahāsattvaṃ mattamātaṅgagāminam candrakāntānanaṃ rāmam atīva priyadarśanam rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam gharmābhitaptāḥ parjanyaṃ hlādayantam iva prajāḥ na tatarpa samāyāntaṃ paśyamāno narādhipaḥ avatārya sumantras taṃ rāghavaṃ syandanottamāt pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ sa prāñjalir abhipretya praṇataḥ pitur antike nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam tasmai cābhyudyataṃ śrīmān maṇikāñcanabhūṣitam dideśa rājā ruciraṃ rāmāya paramāsanam tad āsanavaraṃ prāpya vyadīpayata rāghavaḥ svayeva prabhayā merum udaye vimalo raviḥ tena vibhrājitā tatra sā sabhābhivyarocata vimalagrahanakṣatrā śāradī dyaur ivendunā taṃ paśyamāno nṛpatis tutoṣa priyam ātmajam alaṃkṛtam ivātmānam ādarśatalasaṃsthitam sa taṃ sasmitam ābhāṣya putraṃ putravatāṃ varaḥ uvācedaṃ vaco rājā devendram iva kaśyapaḥ jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi guṇavaty api tu snehāt putra vakṣyāmi te hitam bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ kāmakrodhasamutthāni tyajethā vyasanāni ca parokṣayā vartamāno vṛttyā pratyakṣayā tathā amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ tasmāt putra tvam ātmānaṃ niyamyaiva samācara tac chrutvā suhṛdas tasya rāmasya priyakāriṇaḥ tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca vyādideśa priyākhyebhyaḥ kausalyā pramadottamā athābhivādya rājānaṃ ratham āruhya rāghavaḥ yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ te cāpi paurā nṛpater vacas tac chrutvā tadā lābham iveṣṭam āpya narendram āmantya gṛhāṇi gatvā devān samānarcur atīva hṛṣṭāḥ gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ mantrayitvā tataś cakre niścayajñaḥ sa niścayam śva eva puṣyo bhavitā śvo 'bhiṣecyeta me sutaḥ rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ athāntargṛham āviśya rājā daśarathas tadā sūtam ājñāpayām āsa rāmaṃ punar ihānaya pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ praveśayām āsa gṛhaṃ vivikṣuḥ priyam uttamam praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ pradiśya cāsmai ruciram āsanaṃ punar abravīt rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi dattam iṣṭam adhītaṃ ca mayā puruṣasattama anubhūtāni ceṣṭāni mayā vīra sukhāni ca devarṣi pitṛviprāṇām anṛṇo 'smi tathātmanaḥ na kiṃ cin mama kartavyaṃ tavānyatrābhiṣecanāt ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi adya prakṛtayaḥ sarvās tvām icchanti narādhipam atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka api cādyāśubhān rāma svapnān paśyāmi dāruṇān sanirghātā maholkāś ca patantīha mahāsvanāḥ avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ prāyeṇa hi nimittānām īdṛśānāṃ samudbhave rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati tad yāvad eva me ceto na vimuhyati rāghava tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum śvaḥ puṣya yogaṃ niyataṃ vakṣyante daivacintakāḥ tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa tasmāt tvayādya vratinā niśeyaṃ niyatātmanā saha vadhvopavastavyā darbhaprastaraśāyinā suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi viproṣitaś ca bharato yāvad eva purād itaḥ tāvad evābhiṣekas te prāptakālo mato mama kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā sumitrayānvāsyamānā sītayā lakṣmaṇena ca śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam tathā saniyamām eva so 'bhigamyābhivādya ca uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā amba pitrā niyukto 'smi prajāpālanakarmaṇi bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ sītayāpy upavastavyā rajanīyaṃ mayā saha evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā yāni yāny atra yogyāni śvobhāviny abhiṣecane tāni me maṅgalāny adya vaidehyāś caiva kāraya etac chrutvā tu kausalyā cirakālābhikāṅkṣitam harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata vatsa rāma ciraṃ jīva hatās te paripanthinaḥ jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya kalyāṇe bata nakṣatre mayi jāto 'si putraka yena tvayā daśaratho guṇair ārādhitaḥ pitā amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati ity evam ukto mātredaṃ rāmo bhāratam abravīt prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane purohitaṃ samāhūya vasiṣṭham idam abravīt gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana śrīyaśorājyalābhāya vadhvā saha yatavratam tatheti ca sa rājānam uktvā vedavidāṃ varaḥ svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ tato 'vatārayām āsa parigṛhya rathāt svayam sa cainaṃ praśritaṃ dṛṣṭvā saṃbhāṣyābhiprasādya ca priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ prasannas te pitā rāma yauvarājyam avāpsyasi upavāsaṃ bhavān adya karotu saha sītayā prātas tvām abhiṣektā hi yauvarājye narādhipaḥ pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā ity uktvā sa tadā rāmam upavāsaṃ yatavratam mantravat kārayām āsa vaidehyā sahitaṃ muniḥ tato yathāvad rāmeṇa sa rājño gurur arcitaḥ abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ sabhājito viveśātha tān anujñāpya sarvaśaḥ hṛṣṭanārī narayutaṃ rāmaveśma tadā babhau yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ sa rājabhavanaprakhyāt tasmād rāmaniveśanāt nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ janavṛndormisaṃgharṣaharṣasvanavatas tadā babhūva rājamārgasya sāgarasyeva nisvanaḥ siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī āsīd ayodhyā nagarī samucchritagṛhadhvajā tadā hy ayodhyā nilayaḥ sastrībālābalo janaḥ rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ prajālaṃkārabhūtaṃ ca janasyānandavardhanam utsuko 'bhūj jano draṣṭuṃ tam ayodhyā mahotsavam evaṃ taṃ janasaṃbādhaṃ rājamārgaṃ purohitaḥ vyūhann iva janaughaṃ taṃ śanai rāja kulaṃ yayau sitābhraśikharaprakhyaṃ prāsadam adhiruhya saḥ samiyāya narendreṇa śakreṇeva bṛhaspatiḥ tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ papraccha sa ca tasmai tat kṛtam ity abhyavedayat guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam viveśāntaḥpuraṃ rājā siṃho giriguhām iva tad agryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam vyadīpayaṃś cāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ gate purohite rāmaḥ snāto niyatamānasaḥ saha patnyā viśālākṣyā nārāyaṇam upāgamat pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā mahate daivatāyājyaṃ juhāva jvalite 'nale śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ alaṃkāravidhiṃ kṛtsnaṃ kārayām āsa veśmanaḥ tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ tuṣṭāva praṇataś caiva śirasā madhusūdanam vimalakṣaumasaṃvīto vācayām āsa ca dvijān teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā ayodhyāṃ pūrayām āsa tūryaghoṣānunāditaḥ kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam ayodhyā nilayaḥ śrutvā sarvaḥ pramudito janaḥ tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ sitābhraśikharābheṣu devatāyataneṣu ca catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca nānāpaṇyasamṛddheṣu vaṇijām āpaṇeṣu ca kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ rāmābhiṣeke saṃprāpte catvareṣu gṛheṣu ca bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane prakāśīkaraṇārthaṃ ca niśāgamanaśaṅkayā dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ alaṃkāraṃ purasyaivaṃ kṛtvā tat puravāsinaḥ ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca kathayanto mithas tatra praśaśaṃsur janādhipam aho mahātmā rājāyam ikṣvākukulanandanaḥ jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'bhiṣekṣyati sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam rāmasya pūrayām āsuḥ purīṃ jānapadā janāḥ janaughais tair visarpadbhiḥ śuśruve tatra niḥsvanaḥ parvasūdīrṇavegasya sāgarasyeva niḥsvanaḥ tatas tad indrakṣayasaṃnibhaṃ puraṃ didṛkṣubhir jānapadair upāgataiḥ samantataḥ sasvanam ākulaṃ babhau samudrayādobhir ivārṇavodakam jñātidāsī yato jātā kaikeyyās tu sahoṣitā prāsādaṃ candrasaṃkāśam āruroha yadṛcchayā siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām ayodhyāṃ mantharā tasmāt prāsādād anvavaikṣata patākābhir varārhābhir dhvajaiś ca samalaṃkṛtām siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā uttamenābhisaṃyuktā harṣeṇārthaparā satī rāmamātā dhanaṃ kiṃ nu janebhyaḥ saṃprayacchati atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me kārayiṣyati kiṃ vāpi saṃprahṛṣṭo mahīpatiḥ vidīryamāṇā harṣeṇa dhātrī paramayā mudā ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam rājā daśaratho rāmam abhiṣecayitānagham dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā kailāsa śikharākārāt prāsādād avarohata sā dahyamānā kopena mantharā pāpadarśinī śayānām etya kaikeyīm idaṃ vacanam abravīt uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate upaplutamahaughena kim ātmānaṃ na budhyase aniṣṭe subhagākāre saubhāgyena vikatthase calaṃ hi tava saubhāgyaṃ nadyaḥ srota ivoṣṇage evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ kubjayā pāpadarśinyā viṣādam agamat param kaikeyī tv abravīt kubjāṃ kaccit kṣemaṃ na manthare viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī viṣādayantī provāca bhedayantī ca rāghavam akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā dahyamānānaleneva tvaddhitārtham ihāgatā tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ narādhipakule jātā mahiṣī tvaṃ mahīpateḥ ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ śuddhabhāve na jānīṣe tenaivam atisaṃdhitā upasthitaṃ prayuñjānas tvayi sāntvam anarthakam arthenaivādya te bhartā kausalyāṃ yojayiṣyati apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake śatruḥ patipravādena mātreva hitakāmyayā āśīviṣa ivāṅkena bāle paridhṛtas tvayā yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ rājñā daśarathenādya saputrā tvaṃ tathā kṛtā pāpenānṛtasāntvena bāle nityaṃ sukhocite rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava trāyasva putram ātmānaṃ māṃ ca vismayadarśane mantharāyā vacaḥ śrutvā śayanāt sā śubhānanā ekam ābharaṇaṃ tasyai kubjāyai pradadau śubham dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati na me paraṃ kiṃ cid itas tvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu mantharā tv abhyasūyyainām utsṛjyābharaṇaṃ ca tat uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā harṣaṃ kim idam asthāne kṛtavaty asi bāliśe śokasāgaramadhyastham ātmānaṃ nāvabudhyase subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati bhrātṝn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param pitṛpaitāmahaṃ rājyam avāpsyati nararṣabhaḥ sā tvam abhyudaye prāpte vartamāne ca manthare bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase kausalyāto 'tiriktaṃ ca sa tu śuśrūṣate hi mām kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt anarthadarśinī maurkhyān nātmānam avabudhyase śokavyasanavistīrṇe majjantī duḥkhasāgare bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ rājavaṃśāt tu bharataḥ kaikeyi parihāsyate na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini sthāpyamāneṣu sarveṣu sumahān anayo bhavet tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ sthāpayanty anavadyāṅgi guṇavatsv itareṣv api asāv atyantanirbhagnas tava putro bhaviṣyati anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale sāhaṃ tvadarthe saṃprāptā tvaṃ tu māṃ nāvabudhyase sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam deśāntaraṃ nāyayitā lokāntaram athāpi vā bāla eva hi mātulyaṃ bharato nāyitas tvayā saṃnikarṣāc ca sauhārdaṃ jāyate sthāvareṣv api goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ aśvinor iva saubhrātraṃ tayor lokeṣu viśrutam tasmān na lakṣmaṇe rāmaḥ pāpaṃ kiṃ cit kariṣyati rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ etad dhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati sa te sukhocito bālo rāmasya sahajo ripuḥ samṛddhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe abhidrutam ivāraṇye siṃhena gajayūthapam pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā rāmamātā sapatnī te kathaṃ vairaṃ na yātayet yadā hi rāmaḥ pṛthivīm avāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati ato hi saṃcintaya rājyam ātmaje parasya cādyaiva vivāsakāraṇam evam uktā tu kaikeyī krodhena jvalitānanā dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham yauvarājyena bharataṃ kṣipram evābhiṣecaye idaṃ tv idānīṃ saṃpaśya kenopāyena manthare bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana evam uktā tayā devyā mantharā pāpadarśinī rāmārtham upahiṃsantī kaikeyīm idam abravīt hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me yathā te bharato rājyaṃ putraḥ prāpsyati kevalam śrutvaivaṃ vacanaṃ tasyā mantharāyās tu kaikayī kiṃ cid utthāya śayanāt svāstīrṇād idam abravīt kathaya tvaṃ mamopāyaṃ kenopāyena manthare bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana evam uktā tayā devyā mantharā pāpadarśinī rāmārtham upahiṃsantī kubjā vacanam abravīt tava devāsure yuddhe saha rājarṣibhiḥ patiḥ agacchat tvām upādāya devarājasya sāhyakṛt diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati vaijayantam iti khyātaṃ puraṃ yatra timidhvajaḥ sa śambara iti khyātaḥ śatamāyo mahāsuraḥ dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ tasmin mahati saṃgrāme rājā daśarathas tadā apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā tuṣṭena tena dattau te dvau varau śubhadarśane sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā tau varau yāca bhartāraṃ bharatasyābhiṣecanam pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute śeṣvānantarhitāyāṃ tvaṃ bhūmau malinavāsinī mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ tvatkṛte ca mahārājo viśed api hutāśanam na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum tava priyārthaṃ rājā hi prāṇān api parityajet na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ maṇimuktāsuvarṇāni ratnāni vividhāni ca dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ yau tau devāsure yuddhe varau daśaratho 'dadāt tau smāraya mahābhāge so 'rtho mā tvām atikramet yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati bharataś ca hatāmitras tava rājā bhaviṣyati yena kālena rāmaś ca vanāt pratyāgamiṣyati tena kālena putras te kṛtamūlo bhaviṣyati saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān prāptakālaṃ tu te manye rājānaṃ vītasādhvasā rāmābhiṣekasaṃkalpān nigṛhya vinivartaya anartham artharūpeṇa grāhitā sā tatas tayā hṛṣṭā pratītā kaikeyī mantharām idam abravīt kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm pṛthivyām asi kubjānām uttamā buddhiniścaye tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ tvaṃ padmam iva vātena saṃnatā priyadarśanā uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam adhastāc codaraṃ śāntaṃ sunābham iva lajjitam jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini agrato mama gacchantī rājahaṃsīva rājase tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam matayaḥ kṣatravidyāś ca māyāś cātra vasanti te atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm abhiṣikte ca bharate rāghave ca vanaṃ gate jātyena ca suvarṇena suniṣṭaptena sundari labdhārthā ca pratītā ca lepayiṣyāmi te sthagu mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham kārayiṣyāmi te kubje śubhāny ābharaṇāni ca paridhāya śubhe vastre devadeva cariṣyasi candram āhvayamānena mukhenāpratimānanā gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ pādau paricariṣyanti yathaiva tvaṃ sadā mama iti praśasyamānā sā kaikeyīm idam abravīt śayānāṃ śayane śubhre vedyām agniśikhām iva gatodake setubandho na kalyāṇi vidhīyate uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya tathā protsāhitā devī gatvā mantharayā saha krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā anekaśatasāhasraṃ muktāhāraṃ varāṅganā avamucya varārhāṇi śubhāny ābharaṇāni ca tato hemopamā tatra kubjā vākyaṃ vaśaṃ gatā saṃviśya bhūmau kaikeyī mantharām idam abravīt iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim athaitad uktvā vacanaṃ sudāruṇaṃ nidhāya sarvābharaṇāni bhāminī asaṃvṛtām āstaraṇena medinīṃ tadādhiśiśye patiteva kinnarī udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā narendrapatnī vimanā babhūva sā tamovṛtā dyaur iva magnatārakā ājñāpya tu mahārājo rāghavasyābhiṣecanam priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī tāṃ tatra patitāṃ bhūmau śayānām atathocitām pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale kareṇum iva digdhena viddhāṃ mṛgayuṇā vane mahāgaja ivāraṇye snehāt parimamarśa tām parimṛśya ca pāṇibhyām abhisaṃtrastacetanaḥ kāmī kamalapatrākṣīm uvāca vanitām idam na te 'ham abhijānāmi krodham ātmani saṃśritam devi kenābhiyuktāsi kena vāsi vimānitā yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇa cetasi bhūtopahatacitteva mama cittapramāthinī santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam kaḥ priyaṃ labhatām adya ko vā sumahad apriyam avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiṃcanaḥ ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ na te kaṃ cid abhiprāyaṃ vyāhantum aham utsahe ātmano jīvitenāpi brūhi yan manasecchasi yāvad āvartate cakraṃ tāvatī me vasuṃdharā tathoktā sā samāśvastā vaktukāmā tad apriyam paripīḍayituṃ bhūyo bhartāram upacakrame nāsmi viprakṛtā deva kena cin na vimānitā abhiprāyas tu me kaś cit tam icchāmi tvayā kṛtam pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā evam uktas tayā rājā priyayā strīvaśaṃ gataḥ tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ avalipte na jānāsi tvattaḥ priyataro mama manujo manujavyāghrād rāmād anyo na vidyate bhadre hṛdayam apy etad anumṛśśyoddharasva me etat samīkṣya kaikeyi brūhi yat sādhu manyase balam ātmani paśyantī na māṃ śaṅkitum arhasi kariṣyāmi tava prītiṃ sukṛtenāpi te śape tena vākyena saṃhṛṣṭā tam abhiprāyam ātmanaḥ vyājahāra mahāghoram abhyāgatam ivāntakam yathākrameṇa śapasi varaṃ mama dadāsi ca tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ candrādityau nabhaś caiva grahā rātryahanī diśaḥ jagac ca pṛthivī caiva sagandharvā sarākṣasā niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ iti devī maheṣvāsaṃ parigṛhyābhiśasya ca tataḥ param uvācedaṃ varadaṃ kāmamohitam varau yau me tvayā deva tadā dattau mahīpate tau tāvad aham adyaiva vakṣyāmi śṛṇu me vacaḥ abhiṣeka samārambho rāghavasyopakalpitaḥ anenaivābhiṣekeṇa bharato me 'bhiṣicyatām nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ bharato bhajatām adya yauvarājyam akaṇṭakam adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane tataḥ śrutvā mahārājaḥ kaikeyyā dāruṇaṃ vacaḥ vyathito viklavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan aho dhig iti sāmarṣo vācam uktvā narādhipaḥ moham āpedivān bhūyaḥ śokopahatacetanaḥ cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā nṛśaṃse duṣṭacāritre kulasyāsya vināśini kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā sadā te jananī tulyāṃ vṛttiṃ vahati rāghavaḥ tasyaiva tvam anarthāya kiṃnimittam ihodyatā tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā jīvaloko yadā sarvo rāmasyeha guṇastavam aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam parā bhavati me prītir dṛṣṭvā tanayam agrajam apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam tad alaṃ tyajyatām eṣa niścayaḥ pāpaniścaye api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me sa bhūmipālo vilapann anāthavat striyā gṛhīto dṛhaye 'timātratā papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā atadarhaṃ mahārājaṃ śayānam atathocitam yayātim iva puṇyānte devalokāt paricyutam anartharūpā siddhārthā abhītā bhayadarśinī punar ākārayām āsa tam eva varam aṅganā tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ mama cemaṃ varaṃ kasmād vidhārayitum icchasi evam uktas tu kaikeyyā rājā daśarathas tadā pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva mṛte mayi gate rāme vanaṃ manujapuṃgave hantānārye mamāmitre rāmaḥ pravrājito vanam yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati akīrtir atulā loke dhruvaṃ paribhavaś ca me tathā vilapatas tasya paribhramitacetasaḥ astam abhyagamat sūryo rajanī cābhyavartata sa triyāmā tathārtasya candramaṇḍalamaṇḍitā rājño vilapamānasya na vyabhāsata śarvarī tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ atha vā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ prasādayām āsa punaḥ kaikeyīṃ cedam abravīt sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ śūnyena khalu suśroṇi mayedaṃ samudāhṛtam kuru sādhu prasādaṃ me bāle sahṛdayā hy asi viśuddhabhāvasya hi duṣṭabhāvā tāmrekṣaṇasyāśrukalasya rājñaḥ śrutvā vicitraṃ karuṇaṃ vilāpaṃ bhartur nṛśaṃsā na cakāra vākyam tataḥ sa rājā punar eva mūrchitaḥ priyām atuṣṭāṃ pratikūlabhāṣiṇīm samīkṣya putrasya vivāsanaṃ prati kṣitau visaṃjño nipapāta duḥkhitaḥ putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi viveṣṭamānam udīkṣya saikṣvākam idam abravīt pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvam arhasi āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ pradāya pakṣiṇo rājañ jagāma gatim uttamām tatha hy alarkas tejasvī brāhmaṇe vedapārage yācamāne svake netre uddhṛtyāvimanā dadau saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ satyānurodhāt samaye velāṃ khāṃ nātivartate samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi agratas te parityaktā parityakṣyāmi jīvitam evaṃ pracodito rājā kaikeyyā nirviśaṅkayā nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā udbhrāntahṛdayaś cāpi vivarṇavanado 'bhavat sa dhuryo vai parispandan yugacakrāntaraṃ yathā vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā kim idaṃ bhāṣase rājan vākyaṃ gararujopamam ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi sa nunna iva tīkṣeṇa pratodena hayottamaḥ rājā pradocito 'bhīkṣṇaṃ kaikeyīm idam abravīt dharmabandhena baddho 'smi naṣṭā ca mama cetanā jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam iti rājño vacaḥ śrutvā kaikeyī tadanantaram svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam pragṛhītāñjaliḥ kiṃ cit tasmād deśād apākraman yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca sumantraś cintayām āsa tvaritaṃ coditas tayā vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ nirjagāma mahātejā rāghavasya didṛkṣayā tataḥ purastāt sahasā vinirgato mahīpatīn dvāragatān vilokayan dadarśa paurān vividhān mahādhanān upasthitān dvāram upetya viṣṭhitān te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ upatasthur upasthānaṃ saharājapurohitāḥ amātyā balamukhyāś ca mukhyā ye nigamasya ca rāghavasyābhiṣekārthe prīyamāṇās tu saṃgatāḥ udite vimale sūrye puṣye cābhyāgate 'hani abhiṣekāya rāmasya dvijendrair upakalpitam kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam rāmaś ca samyagāstīrṇo bhāsvarā vyāghracarmaṇā gaṅgāyamunayoḥ puṇyāt saṃgamād āhṛtaṃ jalam yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ tābhyaś caivāhṛtaṃ toyaṃ samudrebhyaś ca sarvaśaḥ kṣaudraṃ dadhi ghṛtaṃ lājā darbhāḥ sumanasaḥ payaḥ salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ padmotpalayutā bhānti pūrṇāḥ paramavāriṇā candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam sajjaṃ tiṣṭhati rāmasya vālavyajanam uttamam candramaṇḍalasaṃkāśam ātapatraṃ ca pāṇḍuram sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam pāṇḍuraś ca vṛṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ vāditrāṇi ca sarvāṇi bandinaś ca tathāpare ikṣvākūṇāṃ yathā rājye saṃbhriyetābhiṣecanam tathā jātīyām ādāya rājaputrābhiṣecanam te rājavacanāt tatra samavetā mahīpatim apaśyanto 'bruvan ko nu rājño naḥ prativedayet na paśyāmaś ca rājānam uditaś ca divākaraḥ yauvarājyābhiṣekaś ca sajjo rāmasya dhīmataḥ iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ ayaṃ pṛcchāmi vacanāt sukham āyuṣmatām aham rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam ity uktvāntaḥpuradvāram ājagāma purāṇavit āśīrbhir guṇayuktābhir abhituṣṭāva rāghavam gatā bhagavatī rātrirahaḥ śivam upasthitam budhyasva nṛpaśārdūla kuru kāryam anantaram brāhmaṇā balamukhyāś ca naigamāś cāgatā nṛpa darśanaṃ pratikāṅkṣante pratibudhyasva rāghava stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam pratibudhya tato rājā idaṃ vacanam abravīt na caiva saṃprasuto 'ham ānayed āśu rāghavam iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ sa rājavacanaṃ śrutvā śirasā pratipūjya tam nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat prapanno rājamārgaṃ ca patākā dhvajaśobhitam sa sūtas tatra śuśrāva rāmādhikaraṇāḥ kathāḥ tato dadarśa ruciraṃ kailāsasadṛśaprabham rāmaveśma sumantras tu śakraveśmasamaprabham mahākapāṭapihitaṃ vitardiśataśobhitam kāñcanapratimaikāgraṃ maṇividrumatoraṇam śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam sa vājiyuktena rathena sārathir narākulaṃ rājakulaṃ vilokayan tataḥ samāsādya mahādhanaṃ mahat prahṛṣṭaromā sa babhūva sārathiḥ tad adrikūṭācalameghasaṃnibhaṃ mahāvimānottamaveśmasaṃghavat avāryamāṇaḥ praviveśa sārathiḥ prabhūtaratnaṃ makaro yathārṇavam sa tad antaḥpuradvāraṃ samatītya janākulam praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ sahabhāryāya rāmāya kṣipram evācacakṣire prativeditam ājñāya sūtam abhyantaraṃ pituḥ tatraivānāyayām āsa rāghavaḥ priyakāmyayā taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam dādarśa sūtaḥ paryaṅke sauvaṇo sottaracchade varāharudhirābheṇa śucinā ca sugandhinā anuliptaṃ parārdhyena candanena paraṃtapam sthitayā pārśvataś cāpi vālavyajanahastayā upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā taṃ tapantam ivādityam upapannaṃ svatejasā vavande varadaṃ bandī niyamajño vinītavat prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane rājaputram uvācedaṃ sumantro rājasatkṛtaḥ kausalyā suprabhā deva pitā tvaṃ draṣṭum icchati mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ tataḥ saṃmānayām āsa sītām idam uvāca ha devi devaś ca devī ca samāgamya madantare mantreyete dhruvaṃ kiṃ cid abhiṣecanasaṃhitam lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā yādṛśī pariṣat tatra tādṛśo dūta āgataḥ dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati hanta śīghram ito gatvā drakṣyāmi ca mahīpatiḥ saha tvaṃ parivāreṇa sukham āssva ramasya ca patisaṃmānitā sītā bhartāram asitekṣaṇā ādvāram anuvavrāja maṅgalāny abhidadhyuṣī sa sarvān arthino dṛṣṭvā sametya pratinandya ca tataḥ pāvakasaṃkāśam āruroha rathottamam muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasaṃ kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ hariyuktaṃ sahasrākṣo ratham indra ivāśugam prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā sa parjanya ivākāśe svanavān abhinādayan niketān niryayau śrīmān mahābhrād iva candramāḥ chatracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ tato halahalāśabdas tumulaḥ samajāyata tasya niṣkramamāṇasya janaughasya samantataḥ sa rāghavas tatra kathāpralāpaṃ śuśrāva lokasya samāgatasya ātmādhikārā vividhāś ca vācaḥ prahṛṣṭarūpasya pure janasya eṣa śriyaṃ gacchati rāghavo 'dya rājaprasādād vipulāṃ gamiṣyan ete vayaṃ sarvasamṛddhakāmā yeṣām ayaṃ no bhavitā praśāstā lābho janasyāsya yad eṣa sarvaṃ prapatsyate rāṣṭram idaṃ cirāya sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ mahīyamānaḥ pravaraiś ca vādakair abhiṣṭuto vaiśravaṇo yathā yayau kareṇumātaṅgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham sa rāmo ratham āsthāya saṃprahṛṣṭasuhṛjjanaḥ apaśyan nagaraṃ śrīmān nānājanasamākulam sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam rājamārgaṃ yayau rāmo madhyenāgarudhūpitam śobhamānam asaṃbādhaṃ taṃ rājapatham uttamam saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān yathārhaṃ cāpi saṃpūjya sarvān eva narān yayau pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ adyopādāya taṃ mārgam abhiṣikto 'nupālaya yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ tataḥ sukhataraṃ sarve rāme vatsyāma rājani alam adya hi bhuktena paramārthair alaṃ ca naḥ yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam ato hi na priyataraṃ nānyat kiṃ cid bhaviṣyati yathābhiṣeko rāmasya rājyenāmitatejasaḥ etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ ātmasaṃpūjanīḥ śṛṇvan yayau rāmo mahāpatham na hi tasmān manaḥ kaś cic cakṣuṣī vā narottamāt naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ sa rājakulam āsādya mahendrabhavanopamam rājaputraḥ pitur veśma praviveśa śriyā jvalan sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuram abhyagāt tataḥ praviṣṭe pitur antikaṃ tadā janaḥ sa sarvo mudito nṛpātmaje pratīkṣate tasya punaḥ sma nirgamaṃ yathodayaṃ candramasaḥ saritpatiḥ sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā sa pituś caraṇau pūrvam abhivādya vinītavat tato vavande caraṇau kaikeyyāḥ susamāhitaḥ rāmety uktvā ca vacanaṃ vāṣpaparyākulekṣaṇaḥ śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam indriyair aprahṛṣṭais taṃ śokasaṃtāpakarśitam niḥśvasantaṃ mahārājaṃ vyathitākulacetasaṃ ūrmi mālinam akṣobhyaṃ kṣubhyantam iva sāgaram upaplutam ivādityam uktānṛtam ṛṣiṃ yathā acintyakalpaṃ hi pitus taṃ śokam upadhārayan babhūva saṃrabdhataraḥ samudra iva parvaṇi cintayām āsa ca tadā rāmaḥ pitṛhite rataḥ kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati tasya mām adya saṃprekṣya kimāyāsaḥ pravartate sa dīna iva śokārto viṣaṇṇavadanadyutiḥ kaikeyīm abhivādyaiva rāmo vacanam abravīt kaccin mayā nāparāddham ajñānād yena me pitā kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya vivarṇavadano dīno na hi mām abhibhāṣate śārīro mānaso vāpi kaccid enaṃ na bādhate saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham kaccin na kiṃ cid bharate kumāre priyadarśane śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham atoṣayan mahārājam akurvan vā pitur vacaḥ muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ kathaṃ tasmin na varteta pratyakṣe sati daivate kaccit te paruṣaṃ kiṃ cid abhimānāt pitā mama ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ etad ācakṣva me devi tattvena paripṛcchataḥ kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe ahaṃ hi vacanād rājñaḥ pateyam api pāvake bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave niyukto guruṇā pitrā nṛpeṇa ca hitena ca tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam kariṣye pratijāne ca rāmo dvir nābhibhāṣate tam ārjavasamāyuktam anāryā satyavādinam uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam purā devāsure yuddhe pitrā te mama rāghava rakṣitena varau dattau saśalyena mahāraṇe tatra me yācito rājā bharatasyābhiṣecanam gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi ātmānaṃ ca narareṣṭha mama vākyam idaṃ śṛṇu sa nideśe pitus tiṣṭha yathā tena pratiśrutam tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa bharataḥ kosalapure praśāstu vasudhām imām nānāratnasamākīrṇāṃ savājirathakuñjarām tad apriyam amitraghno vacanaṃ maraṇopamam śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ jaṭācīradharo rājñaḥ pratijñām anupālayan idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ nābhinandati durdharṣo yathāpuram ariṃdamaḥ manyur na ca tvayā kāryo devi brūhi tavāgrataḥ yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ hitena guruṇā pitrā kṛtajñena nṛpeṇa ca niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ tava ca priyakāmārthaṃ pratijñām anupālayan tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ vasudhāsaktanayano mandam aśrūṇi muñcati gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ bharataṃ mātulakulād adyaiva nṛpaśāsanāt daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ avicārya pitur vākyaṃ samāvastuṃ caturdaśa sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikayī prasthānaṃ śraddadhānā hi tvarayām āsa rāghavam evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ bharataṃ mātulakulād upāvartayituṃ narāḥ tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate naitat kiṃ cin naraśreṣṭha manyur eṣo 'panīyatām yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ mūrchito nyapatat tasmin paryaṅke hemabhūṣite rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ tad apriyam anāryāyā vacanaṃ dāruṇodaram śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt nāham arthaparo devi lokam āvastum utsahe viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam yad atrabhavataḥ kiṃ cic chakyaṃ kartuṃ priyaṃ mayā prāṇān api parityajya sarvathā kṛtam eva tat na hy ato dharmacaraṇaṃ kiṃ cid asti mahattaram yathā pitari śuśrūṣā tasya vā vacanakriyā anukto 'py atrabhavatā bhavatyā vacanād aham vane vatsyāmi vijane varṣāṇīha caturdaśa na nūnaṃ mayi kaikeyi kiṃ cid āśaṃsase guṇam yad rājānam avocas tvaṃ mameśvaratarā satī yāvan mātaram āpṛcche sītāṃ cānunayāmy aham tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā tathā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam vanditvā caraṇau rāmo visaṃjñasya pitus tadā kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam niṣkramyāntaḥpurāt tasmāt svaṃ dadarśa suhṛjjanam taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā na vanaṃ gantukāmasya tyajataś ca vasuṃdharām sarvalokātigasyeva lakṣyate cittavikriyā dhārayan manasā duḥkham indriyāṇi nigṛhya ca praviveśātmavān veśma māturapriyaśaṃsivān praviśya veśmātibhṛśaṃ mudānvitaṃ samīkṣya tāṃ cārthavipattim āgatām na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī so 'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam upaviṣṭaṃ gṛhadvāri tiṣṭhataś cāparān bahūn praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ brāhmaṇān vedasaṃpannān vṛddhān rājñābhisatkṛtān praṇamya rāmas tān vṛddhāṃs tṛtīyāyāṃ dadarśa saḥ striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ vardhayitvā prahṛṣṭās tāḥ praviśya ca gṛhaṃ striyaḥ nyavedayanta tvaritā rāma mātuḥ priyaṃ tadā kausalyāpi tadā devī rātriṃ sthitvā samāhitā prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā agniṃ juhoti sma tadā mantravat kṛtamaṅgalā praviśya ca tadā rāmo mātur antaḥpuraṃ śubham dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam sā cirasyātmajaṃ dṛṣṭvā mātṛnandanam āgatam abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍavā yathā tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati mātaraṃ rāghavaḥ kiṃ cit prasāryāñjalim abravīt sa svabhāvavinītaś ca gauravāc ca tadānataḥ devi nūnaṃ na jānīṣe mahad bhayam upasthitam idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca caturdaśa hi varṣāṇi vatsyāmi vijane vane madhumūlaphalair jīvan hitvā munivad āmiṣam bharatāya mahārājo yauvarājyaṃ prayacchati māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasaṃ tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva rāmas tūtthāpayām āsa mātaraṃ gatacetasaṃ upāvṛtyotthitāṃ dīnāṃ vaḍavām iva vāhitām pāṃśuguṇṭhitasarvāgnīṃ vimamarśa ca pāṇinā sā rāghavam upāsīnam asukhārtā sukhocitā uvāca puruṣavyāghram upaśṛṇvati lakṣmaṇe yadi putra na jāyethā mama śokāya rāghava na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe api putre vipaśyeyam iti rāmāsthitaṃ mayā sā bahūny amanojñāni vākyāni hṛdayacchidām ahaṃ śroṣye sapatnīnām avarāṇāṃ varā satī ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me yo hi māṃ sevate kaś cid atha vāpy anuvartate kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate daśa sapta ca varṣāṇi tava jātasya rāghava atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo 'sti yamakṣaye mama yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi nāvadīryate anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate idaṃ tu duḥkhaṃ yad anarthakāni me vratāni dānāni ca saṃyamāś ca hi tapaś ca taptaṃ yad apatyakāraṇāt suniṣphalaṃ bījam ivoptam ūṣare yadi hy akāle maraṇaṃ svayecchayā labheta kaś cid guru duḥkha karśitaḥ gatāham adyaiva pareta saṃsadaṃ vinā tvayā dhenur ivātmajena vai bhṛśam asukham amarṣitā tadā bahu vilalāpa samīkṣya rāghavam vyasanam upaniśāmya sā mahat sutam iva baddham avekṣya kiṃnarī tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram uvāca lakṣmaṇo dīnas tat kālasadṛśaṃ vacaḥ na rocate mamāpy etad ārye yad rāghavo vanam tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ viparītaś ca vṛddhaś ca viṣayaiś ca pradharṣitaḥ nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathā vidham yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ amitro 'pi nirasto 'pi yo 'sya doṣam udāharet devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ putraḥ ko hṛdaye kuryād rājavṛttam anusmaran yāvad eva na jānāti kaś cid artham imaṃ naraḥ tāvad eva mayā sārdham ātmasthaṃ kuru śāsanam mayā pārśve sadhanuṣā tava guptasya rāghava kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye bharatasyātha pakṣyo vā yo vāsya hitam icchati sarvān etān vadhiṣyāmi mṛdur hi paribhūyate tvayā caiva mayā caiva kṛtvā vairam anuttamam kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana anurakto 'smi bhāvena bhrātaraṃ devi tattvataḥ satyena dhanuṣā caiva datteneṣṭena te śape dīptam agnim araṇyaṃ vā yadi rāmaḥ pravekṣyate praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ devī paśyatu me vīryaṃ rāghavaś caiva paśyatu etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ uvāca rāmaṃ kausalyā rudantī śokalālasā bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi śuśrūṣa mām ihasthas tvaṃ cara dharmam anuttamam śuśrūṣur jananīṃ putra svagṛhe niyato vasan pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ yathaiva rājā pūjyas te gauraveṇa tathā hy aham tvāṃ nāham anujānāmi na gantavyam ito vanam tvadviyogān na me kāryaṃ jīvitena sukhena vā tvayā saha mama śreyas tṛṇānām api bhakṣaṇam yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ jāmadagnyena rāmeṇa reṇukā jananī svayam kṛttā paraśunāraṇye pitur vacanakāriṇā na khalv etan mayaikena kriyate pitṛśāsanam pūrvair ayam abhipreto gato mārgo 'nugamyate tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā pitur hi vacanaṃ kurvan na kaś cin nāma hīyate tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt tava lakṣmaṇa jānāmi mayi sneham anuttamam abhiprāyam avijñāya satyasya ca śamasya ca dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam dharmasaṃśritam etac ca pitur vacanam uttamam saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā so 'haṃ na śakṣyāmi pitur niyogam ativartitum pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ anumanyasva māṃ devi gamiṣyantam ito vanam śāpitāsi mama prāṇaiḥ kuru svastyayanāni me tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm yaśo hy ahaṃ kevalarājyakāraṇān na pṛṣṭhataḥ kartum alaṃ mahodayam adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ prasādayan naravṛṣabhaḥ sa mātaraṃ parākramāj jigamiṣur eva daṇḍakān athānujaṃ bhṛśam anuśāsya darśanaṃ cakāra tāṃ hṛdi jananīṃ pradakṣiṇam atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān saumitre yo 'bhiṣekārthe mama saṃbhārasaṃbhramaḥ abhiṣekanivṛttyarthe so 'stu saṃbhārasaṃbhramaḥ yasyā madabhiṣekārthaṃ mānasaṃ paritapyate mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe manasi pratisaṃjātaṃ saumitre 'ham upekṣitum na buddhipūrvaṃ nābuddhaṃ smarāmīha kadā cana mātṝṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ paralokabhayād bhīto nirbhayo 'stu pitā mama tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte satyaṃ neti manastāpas tasya tāpas tapec ca mām abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ mama pravrājanād adya kṛtakṛtyā nṛpātmajā sutaṃ bharatam avyagram abhiṣecayitā tataḥ mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram kṛtāntas tv eva saumitre draṣṭavyo matpravāsane rājyasya ca vitīrṇasya punar eva nivartane kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet jānāsi hi yathā saumya na mātṛṣu mamāntaram bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā so 'bhiṣekanivṛttyarthaiḥ pravāsārthaiś ca durvacaiḥ ugrair vākyair ahaṃ tasyā nānyad daivāt samarthaye kathaṃ prakṛtisaṃpannā rājaputrī tathāguṇā brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ kaś cid daivena saumitre yoddhum utsahate pumān yasya na grahaṇaṃ kiṃ cit karmaṇo 'nyatra dṛśyate sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau yasya kiṃ cit tathābhūtaṃ nanu daivasya karma tat vyāhate 'py abhiṣeke me paritāpo na vidyate tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām pratisaṃhāraya kṣipram ābhiṣecanikīṃ kriyām na lakṣmaṇāsmin mama rājyavighne mātā yavīyasy atiśaṅkanīyā daivābhipannā hi vadanty aniṣṭaṃ jānāsi daivaṃ ca tathāprabhāvam iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabha niśaśvāsa mahāsarpo bilastha iva roṣitaḥ tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt asthāne saṃbhramo yasya jāto vai sumahān ayam dharmadoṣaprasaṅgena lokasyānatiśaṅkayā kathaṃ hy etad asaṃbhrāntas tvadvidho vaktum arhati yathā daivam aśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi pāpayos te kathaṃ nāma tayoḥ śaṅkā na vidyate santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam yeneyam āgatā dvaidhaṃ tava buddhir mahīpate sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi yady api pratipattis te daivī cāpi tayor matam tathāpy upekṣaṇīyaṃ te na me tad api rocate viklavo vīryahīno yaḥ sa daivam anuvartate vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum na daivena vipannārthaḥ puruṣaḥ so 'vasīdati drakṣyanti tv adya daivasya pauruṣaṃ puruṣasya ca daivamānuṣayor adya vyaktā vyaktir bhaviṣyati adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye lokapālāḥ samastās te nādya rāmābhiṣecanam na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā yair vivāsas tavāraṇye mitho rājan samarthitaḥ araṇye te vivatsyanti caturdaśa samās tathā ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava abhiṣekavighātena putrarājyāya vartate madbalena viruddhāya na syād daivabalaṃ tathā prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama ūrdhvaṃ varṣasahasrānte prajāpālyam anantaram āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi pūrvarājarṣivṛttyā hi vanavāso vidhīyate prajā nikṣipya putreṣu putravat paripālane sa ced rājany anekāgre rājyavibhramaśaṅkayā naivam icchasi dharmātman rājyaṃ rāma tvam ātmani pratijāne ca te vīra mā bhūvaṃ vīralokabhāk rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava aham eko mahīpālān alaṃ vārayituṃ balāt na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me nāsirābandhanārthāya na śarāḥ stambhahetavaḥ amitradamanārthaṃ me sarvam etac catuṣṭayam na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama asinā tīkṣṇadhāreṇa vidyuccalitavarcasā pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me hastyaśvanarahastoruśirobhir bhavitā mahī khaḍgadhārāhatā me 'dya dīpyamānā ivādrayaḥ patiṣyanti dvipā bhūmau meghā iva savidyutaḥ baddhagodhāṅgulitrāṇe pragṛhītaśarāsane kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite bahubhiś caikam atyasyann ekena ca bahūñ janān viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho adya candanasārasya keyūrāmokṣaṇasya ca vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca anurūpāv imau bāhū rāma karma kariṣyataḥ abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe bravīhi ko 'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ vimṛjya bāṣpaṃ parisāntvya cāsakṛt sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ uvāca pitrye vacane vyavasthitaṃ nibodha mām eṣa hi saumya satpathaḥ taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ mayi jāto daśarathāt katham uñchena vartayet yasya bhṛtyāś ca dāsāś ca mṛṣṭāny annāni bhuñjate kathaṃ sa bhokṣyate nātho vane mūlaphalāny ayam ka etac chraddadhec chrutvā kasya vā na bhaved bhayam guṇavān dayito rājño rāghavo yad vivāsyate tvayā vihīnām iha māṃ śokāgnir atulo mahān pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām kaikeyyā vañcito rājā mayi cāraṇyam āśrite bhavatyā ca parityakto na nūnaṃ vartayiṣyati bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ sa bhavatyā na kartavyo manasāpi vigarhitaḥ yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ evam uktā tu rāmeṇa kausalyā śubha darśanā tathety uvāca suprītā rāmam akliṣṭakāriṇam evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ imāni tu mahāraṇye vihṛtya nava pañca ca varṣāṇi paramaprītaḥ sthāsyāmi vacane tava evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā uvāca paramārtā tu kausalyā putravatsalā āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam naya mām api kākutstha vanaṃ vanyaṃ mṛgīṃ yathā yadi te gamane buddhiḥ kṛtā pitur apekṣayā tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt jīvantyā hi striyā bhartā daivataṃ prabhur eva ca bhavatyā mama caivādya rājā prabhavati prabhuḥ bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ bhavatīm anuvarteta sa hi dharmarataḥ sadā yathā mayi tu niṣkrānte putraśokena pārthivaḥ śramaṃ nāvāpnuyāt kiṃ cid apramattā tathā kuru vratopavāsaniratā yā nārī paramottamā bhartāraṃ nānuvarteta sā ca pāpagatir bhavet śuśrūṣam eva kurvīta bhartuḥ priyahite ratā eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā kausalyā putraśokārtā rāmaṃ vacanam abravīt gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā uvāca rāmaṃ śubhalakṣaṇaṃ vaco babhūva ca svastyayanābhikāṅkṣiṇī sāpanīya tam āyāsam upaspṛśya jalaṃ śuci cakāra mātā rāmasya maṅgalāni manasvinī svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā ṛtavaś caiva pakṣāś ca māsāḥ saṃvatsarāḥ kṣapāḥ dināni ca muhūrtāś ca svasti kurvantu te sadā smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ nakṣatrāṇi ca sarvāṇi grahāś ca sahadevatāḥ mahāvanāni carato muniveṣasya dhīmataḥ plavagā vṛścikā daṃśā maśakāś caiva kānane sarīsṛpāś ca kīṭāś ca mā bhūvan gahane tava mahādvipāś ca siṃhāś ca vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ mā ca tvāṃ hiṃsiṣuḥ putra mayā saṃpūjitās tv iha āgamās te śivāḥ santu sidhyantu ca parākramāḥ sarvasaṃpattayo rāma svastimān gaccha putraka svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī stutibhiś cānurūpābhir ānarcāyatalocanā yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte vṛtranāśe samabhavat tat te bhavatu maṅgalam yan maṅgalaṃ suparṇasya vinatākalpayat purā amṛtaṃ prārthayānasya tat te bhavatu maṅgalam oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī avadat putra siddhārtho gaccha rāma yathāsukham arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtamahāsuroragāḥ abhiprayātasya vanaṃ cirāya te hitāni kāṅkṣantu diśaś ca rāghava itīva cāśrupratipūrṇalocanā samāpya ca svastyayanaṃ yathāvidhi pradakṣiṇaṃ caiva cakāra rāghavaṃ punaḥ punaś cāpi nipīḍya sasvaje tathā tu devyā sa kṛtapradakṣiṇo nipīḍya mātuś caraṇau punaḥ punaḥ jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitaḥ svayā śriyā abhivādya tu kausalyāṃ rāmaḥ saṃprasthito vanam kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ virājayan rājasuto rājamārgaṃ narair vṛtam hṛdayāny āmamantheva janasya guṇavattayā vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī tad eva hṛdi tasyāś ca yauvarājyābhiṣecanam devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate praviveśātha rāmas tu svaveśma suvibhūṣitam prahṛṣṭajanasaṃpūrṇaṃ hriyā kiṃ cid avāṅmukhaḥ atha sītā samutpatya vepamānā ca taṃ patim apaśyac chokasaṃtaptaṃ cintāvyākulilendriyam vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnam amarṣaṇam āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho adya bārhaspataḥ śrīmān yuktaḥ puṣyo na rāghava procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ na te śataśalākena jalaphenanibhena ca āvṛtaṃ vadanaṃ valgu chatreṇābhivirājate vyajanābhyāṃ ca mukhyābhyāṃ śatapatranibhekṣaṇam candrahaṃsaprakāśābhyāṃ vījyate na tavānanam vāgmino bandinaś cāpi prahṛṣṭās tvaṃ nararṣabha stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ anuvrajitum icchanti paurajāpapadās tathā caturbhir vegasaṃpannair hayaiḥ kāñcanabhūṣaṇaiḥ mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ prayāṇe lakṣyate vīra kṛṣṇameghagiri prabhaḥ na ca kāñcanacitraṃ te paśyāmi priyadarśana bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate itīva vilapantīṃ tāṃ provāca raghunandanaḥ sīte tatrabhavāṃs tāta pravrājayati māṃ vanam kule mahati saṃbhūte dharmajñe dharmacāriṇi śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama rājñā satyapratijñena pitrā daśarathena me kaikeyyai prītamanasā purā dattau mahāvarau tayādya mama sajje 'sminn abhiṣeke nṛpodyate pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā pitrā me bharataś cāpi yauvarājye niyojitaḥ so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam bharatasya samīpe te nāhaṃ kathyaḥ kadā cana ṛddhiyuktā hi puruṣā na sahante parastavam tasmān na te guṇāḥ kathyā bharatasyāgrato mama nāpi tvaṃ tena bhartavyā viśeṣeṇa kadā cana anukūlatayā śakyaṃ samīpe tasya vartitum ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan vanam adyaiva yāsyāmi sthirā bhava manasvini yāte ca mayi kalyāṇi vanaṃ muniniṣevitam vratopavāsaratayā bhavitavyaṃ tvayānaghe kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi vanditavyo daśarathaḥ pitā mama nareśvaraḥ mātā ca mama kausalyā vṛddhā saṃtāpakarśitā dharmam evāgrataḥ kṛtvā tvattaḥ saṃmānam arhati vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ snehapraṇayasaṃbhogaiḥ samā hi mama mātaraḥ bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama vipriyaṃ na ca kartavyaṃ bharatasya kadā cana sa hi rājā prabhuś caiva deśasya ca kulasya ca ārādhitā hi śīlena prayatnaiś copasevitāḥ rājānaḥ saṃprasīdanti prakupyanti viparyaye aurasān api putrān hi tyajanty ahitakāriṇaḥ samarthān saṃpragṛhṇanti janān api narādhipāḥ ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyam ihaiva bhāmini yathā vyalīkaṃ kuruṣe na kasya cit tathā tvayā kāryam idaṃ vaco mama evam uktā tu vaidehī priyārhā priyavādinī praṇayād eva saṃkruddhā bhartāram idam abravīt āryaputra pitā mātā bhrātā putras tathā snuṣā svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha ataś caivāham ādiṣṭā vane vastavyam ity api na pitā nātmajo nātmā na mātā na sakhījanaḥ iha pretya ca nārīṇāṃ patir eko gatiḥ sadā yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān īrṣyā roṣau bahiṣkṛtya bhuktaśeṣam ivodakam naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate prāsādāgrair vimānair vā vaihāyasagatena vā sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam nāsmi saṃprati vaktavyā vartitavyaṃ yathā mayā sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ acintayantī trīṃl lokāṃś cintayantī pativratam śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī saha raṃsye tvayā vīra vaneṣu madhugandhiṣu tvaṃ hi kartuṃ vane śakto rāma saṃparipālanam anyasya pai janasyeha kiṃ punar mama mānada phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā icchāmi saritaḥ śailān palvalāni vanāni ca draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā saha tvayā viśālākṣa raṃsye paramanandinī evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha svarge 'pi ca vinā vāso bhavitā yadi rāghava tvayā mama naravyāghra nāhaṃ tam api rocaye ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ mṛgāyutaṃ vānaravāraṇair yutam vane nivatsyāmi yathā pitur gṛhe tavaiva pādāv upagṛhya saṃmatā ananyabhāvām anuraktacetasaṃ tvayā viyuktāṃ maraṇāya niścitām nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati tathā bruvāṇām api dharmavatsalo na ca sma sītāṃ nṛvaro ninīṣati uvāca caināṃ bahu saṃnivartane vane nivāsasya ca duḥkhitāṃ prati sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ nivartanārthe dharmātmā vākyam etad uvāca ha sīte mahākulīnāsi dharme ca niratā sadā ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale vane doṣā hi bahavo vadatas tān nibodha me sīte vimucyatām eṣā vanavāsakṛtā matiḥ bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate hitabuddhyā khalu vaco mayaitad abhidhīyate sadā sukhaṃ na jānāmi duḥkham eva sadā vanam girinirjharasaṃbhūtā girikandaravāsinām siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale rātriṣu śramakhinnena tasmād duḥkhataraṃ vanam upavāsaś ca kartavyā yathāprāṇena maithili jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā atīva vātas timiraṃ bubhukṣā cātra nityaśaḥ bhayāni ca mahānty atra tato duḥkhataraṃ vanam sarīsṛpāś ca bahavo bahurūpāś ca bhāmini caranti pṛthivīṃ darpād ato dukhataraṃ vanam nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ tiṣṭhanty āvṛtya panthānam ato duḥkhataraṃ vanam pataṃgā vṛścikāḥ kīṭā daṃśāś ca maśakaiḥ saha bādhante nityam abale sarvaṃ duḥkham ato vanam drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini vane vyākulaśākhāgrās tena duḥkhataraṃ vanam tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava vimṛśann iha paśyāmi bahudoṣataraṃ vanam vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā na tasya sītā vacanaṃ cakāra tat tato 'bravīd rāmam idaṃ suduḥkhitā etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā prasaktāśrumukhī mandam idaṃ vacanam abravīt ye tvayā kīrtitā doṣā vane vastavyatāṃ prati guṇān ity eva tān viddhi tava snehapuraskṛtān tvayā ca saha gantavyaṃ mayā gurujanājñayā tvadviyogena me rāma tyaktavyam iha jīvitam na ca māṃ tvatsamīpastham api śaknoti rāghava surāṇām īśvaraḥ śakraḥ pradharṣayitum ojasā patihīnā tu yā nārī na sā śakṣyati jīvitum kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṃ vacanaṃ gṛhe vanavāsakṛtotsāhā nityam eva mahābala ādeśo vanavāsasya prāptavyaḥ sa mayā kila sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ vanavāse hi jānāmi duḥkhāni bahudhā kila prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ kanyayā ca pitur gehe vanavāsaḥ śruto mayā bhikṣiṇyāḥ sādhuvṛttāyā mama mātur ihāgrataḥ prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava vanavāsasya śūrasya caryā hi mama rocate śuddhātman premabhāvād dhi bhaviṣyāmi vikalmaṣā bhartāram anugacchantī bhartā hi mama daivatam pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām iha loke ca pitṛbhir yā strī yasya mahāmate adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām nābhirocayase netuṃ tvaṃ māṃ keneha hetunā bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ netum arhasi kākutstha samānasukhaduḥkhinīm yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam evam uktā tu sā cintāṃ maithilī samupāgatā snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ cintayantīṃ tathā tāṃ tu nivartayitum ātmavān krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat sāntvyamānā tu rāmeṇa maithilī janakātmajā vanavāsanimittāya bhartāram idam abravīt sā tam uttamasaṃvignā sītā vipulavakṣasaṃ praṇayāc cābhimānāc ca paricikṣepa rāghavam kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham anṛtaṃ balaloko 'yam ajñānād yad dhi vakṣyati tejo nāsti paraṃ rāme tapatīva divākare kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te yat parityaktukāmas tvaṃ mām ananyaparāyaṇām dyumatsenasutaṃ vīra satyavantam anuvratām sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm śailūṣa iva māṃ rāma parebhyo dātum icchasi sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā na ca me bhavitā tatra kaś cit pathi pariśramaḥ pṛṣṭhatas tava gacchantyā vihāraśayaneṣv api kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ tūlājinasamasparśā mārge mama saha tvayā mahāvāta samuddhūtaṃ yan mām avakariṣyati rajo ramaṇa tan manye parārdhyam iva candanam śādvaleṣu yad āsiṣye vanānte vanagoracā kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ patraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu dāsyasi svayam āhṛtya tan me 'mṛtarasopamam na mātur na pitus tatra smariṣyāmi na veśmanaḥ ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca na ca tatra gataḥ kiṃ cid draṣṭum arhasi vipriyam matkṛte na ca te śoko na bhaviṣyāmi durbharā yas tvayā saha sa svargo nirayo yas tvayā vinā iti jānan parāṃ prītiṃ gaccha rāma mayā saha atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam paścād api hi duḥkhena mama naivāsti jīvitam ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā iti sā śokasaṃtaptā vilapya karuṇaṃ bahu cukrośa patim āyastā bhṛśam āliṅgya sasvaram sā viddhā bahubhir vākyair digdhair iva gajāṅganā cira saṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ tasyāḥ sphaṭikasaṃkāśaṃ vāri saṃtāpasaṃbhavam netrābhyāṃ parisusrāva paṅkajābhyām ivodakam tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām uvāca vacanaṃ rāmaḥ pariviśvāsayaṃs tadā na devi tava duḥkhena svargam apy abhirocaye na hi me 'sti bhayaṃ kiṃ cit svayambhor iva sarvataḥ tava sarvam abhiprāyam avijñāya śubhānane vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili na vihātuṃ mayā śakyā kīrtir ātmavatā yathā dharmas tu gajanāsoru sadbhir ācaritaḥ purā taṃ cāham anuvarte 'dya yathā sūryaṃ suvarcalā eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ anugacchasva māṃ bhīru sahadharmacarī bhava brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ kṣipraṃ pramuditā devī dātum evopacakrame tataḥ prahṛṣṭā paripūrṇamānasā yaśasvinī bhartur avekṣya bhāṣitam dhanāni ratnāni ca dātum aṅganā pracakrame dharmabhṛtāṃ manasvinī tato 'bravīn mahātejā rāmo lakṣmaṇam agrataḥ sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim mayādya saha saumitre tvayi gacchati tad vanam ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva sa kāmapāśaparyasto mahātejā mahīpatiḥ sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā pratyuvāca tadā rāmaṃ vākyajño vākyakovidam tavaiva tejasā vīra bharataḥ pūjayiṣyati kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ kausalyā bibhṛyād āryā sahasram api madvidhān yasyāḥ sahasraṃ grāmāṇāṃ saṃprāptam upajīvanam dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ agratas te gamiṣyāmi panthānam anudarśayan āhariṣyāmi te nityaṃ mūlāni ca phalāni ca vanyāni yāni cānyāni svāhārāṇi tapasvinām bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te rāmas tv anena vākyena suprītaḥ pratyuvāca tam vrajāpṛcchasva saumitre sarvam eva suhṛjjanam ye ca rājño dadau divye mahātmā varuṇaḥ svayam janakasya mahāyajñe dhanuṣī raudradarśane abhedyakavace divye tūṇī cākṣayasāyakau ādityavimalau cobhau khaḍgau hemapariṣkṛtau satkṛtya nihitaṃ sarvam etad ācāryasadmani sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa sa suhṛjjanam āmantrya vanavāsāya niścitaḥ ikṣvākugurum āmantrya jagrāhāyudham uttamam tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam rāmāya darśayām āsa saumitriḥ sarvam āyudham tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ teṣām api ca me bhūyaḥ sarveṣāṃ copajīvinām vasiṣṭhaputraṃ tu suyajñam āryaṃ tvam ānayāśu pravaraṃ dvijānām abhiprayāsyāmi vanaṃ samastān abhyarcya śiṣṭān aparān dvijātīn tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam gatvā sa praviveśāśu suyajñasya niveśanam taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha suyajñam abhicakrāma rāghavo 'gnim ivārcitam jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ sahema sūtrair maṇibhiḥ keyūrair valayair api anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya raśanāṃ cādhunā sītā dātum icchati te sakhe paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi nāgaḥ śatruṃ jayo nāma mātulo yaṃ dadau mama taṃ te gajasahasreṇa dadāmi dvijapuṃgava ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati ācāryas taittirīyāṇām abhirūpaś ca vedavit tasya yānaṃ ca dāsīś ca saumitre saṃpradāpaya kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā vyañjanārthaṃ ca saumitre gosahasram upākuru tataḥ sa puruṣavyāghras tad dhanaṃ lakṣmaṇaḥ svayam yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ saṃpradāya bahu dravyam ekaikasyopajīvinaḥ lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam uvācedaṃ dhanadhyakṣaṃ dhanam ānīyatām iti tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ tataḥ sa puruṣavyāghras tad dhanaṃ sahalakṣmaṇaḥ dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ ā pañcamāyāḥ kakṣyāyā nainaṃ kaś cid avārayat sa rājaputram āsādya trijaṭo vākyam abravīt nirdhano bahuputro 'smi rājaputra mahāyaśaḥ uñchavṛttir vane nityaṃ pratyavekṣasva mām iti tam uvāca tato rāmaḥ parihāsasamanvitam gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā parikṣipasi daṇḍena yāvat tāvad avāpsyasi sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ uvāca ca tato rāmas taṃ gārgyam abhisāntvayan manyur na khalu kartavyaḥ parihāso hy ayaṃ mama tataḥ sabhāryas trijaṭo mahāmunir gavām anīkaṃ pratigṛhya moditaḥ yaśobalaprītisukhopabṛṃhiṇīs tad āśiṣaḥ pratyavadan mahātmanaḥ dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe mālādāmabhir āsakte sītayā samalaṃkṛte tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca adhiruhya janaḥ śrīmān udāsīno vyalokayat na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ āruhya tasmāt prāsādān dīnāḥ paśyanti rāghavam padātiṃ varjitacchatraṃ rāmaṃ dṛṣṭvā tadā janāḥ ūcur bahuvidhā vācaḥ śokopahatacetasaḥ yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api tām adya sītāṃ paśyanti rājamārgagatā janāḥ aṅgarāgocitāṃ sītāṃ raktacandana sevinīm varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate na hi rājā priyaṃ putraṃ vivāsayitum arhati nirguṇasyāpi putrasyā kāthaṃ syād vipravāsanam kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ audakānīva sattvāni grīṣme salilasaṃkṣayāt pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ gacchantam anugacchāmo yena gacchati rāghavaḥ udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca ekaduḥkhasukhā rāmam anugacchāma dhārmikam samuddhṛtanidhānāni paridhvastājirāṇi ca upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ rajasābhyavakīrṇāni parityaktāni daivataiḥ asmattyaktāni veśmāni kaikeyī pratipadyatām vanaṃ nagaram evāstu yena gacchati rāghavaḥ asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca ity evaṃ vividhā vāco nānājanasamīritāḥ śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasaṃ pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha jagāma rāmaḥ pitaraṃ didṛkṣuḥ pitur nideśaṃ vidhivac cikīrṣuḥ tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam vyatiṣṭhata prekṣya tadā sumantraṃ pitur mahātmā pratihāraṇārtham pitur nideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ sa rāghavaḥ prekṣya sumantram abravīn nivedayasvāgamanaṃ nṛpāya me sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyaḥ praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha ālokya tu mahāprājñaḥ paramākula cetasaṃ rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam sumantrānaya me dārān ye ke cid iha māmakāḥ dāraiḥ parivṛtaḥ sarvair draṣṭum icchāmi rāghavam so 'ntaḥpuram atītyaiva striyas tā vākyam abravīt āryo hvayati vo rājā gamyatāṃ tatra māciram evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā pracakramus tad bhavanaṃ bhartur ājñāya śāsanam ardhasaptaśatās tās tu pramadās tāmralocanāḥ kausalyāṃ parivāryātha śanair jagmur dhṛtavratāḥ āgateṣu ca dāreṣu samavekṣya mahīpatiḥ uvāca rājā taṃ sūtaṃ sumantrānaya me sutam sa sūto rāmam ādāya lakṣmaṇaṃ maithilīṃ tadā jagāmābhimukhas tūrṇaṃ sakāśaṃ jagatīpateḥ sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃ patiḥ tam asaṃprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ taṃ rāmo 'bhyapātat kṣipraṃ lakṣmaṇaś ca mahārathaḥ visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā strīsahasraninādaś ca saṃjajñe rājaveśmani hāhā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim uvāca prāñjalir bhūtvā śokārṇavapariplutam āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ anujānīhi sarvān naḥ śokam utsṛjya mānada lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatir iva prajāḥ pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ uvāca rarjā saṃprekṣya vanavāsāya rāghavam ahaṃ rāghava kaikeyyā varadānena mohitaḥ ayodhyāyās tvam evādya bhava rājā nigṛhya mām evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam śreyase vṛddhaye tāta punarāgamanāya ca gacchasvāriṣṭam avyagraḥ panthānam akutobhayam adya tv idānīṃ rajanīṃ putra mā gaccha sarvathā mātaraṃ māṃ ca saṃpaśyan vasemām adya śarvarīm tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi atha rāmas tathā śrutvā pitur ārtasya bhāṣitam lakṣmaṇena saha bhrātrā dīno vacanam abravīt prāpsyāmi yān adya guṇān ko me śvastān pradāsyati apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā mayā visṛṣṭā vasudhā bharatāya pradīyatām apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha puraṃ ca rāṣṭraṃ ca mahī ca kevalā mayā nisṛṣṭā bharatāya dīyatām ahaṃ nideśaṃ bhavato 'nupālayan vanaṃ gamiṣyāmi cirāya sevitum mayā nisṛṣṭāṃ bharato mahīm imāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām śivāṃ susīmām anuśāstu kevalaṃ tvayā yad uktaṃ nṛpate yathāstu tat na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha tad adya naivānagha rājyam avyayaṃ na sarvakāmān na sukhaṃ na maithilīm na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā phalāni mūlāni ca bhakṣayan vane girīṃś ca paśyan saritaḥ sarāṃsi ca vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ sūta ratnasusaṃpūrṇā caturvidhabalā camūḥ rāgavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām rūpājīvā ca śālinyo vaṇijaś ca mahādhanāḥ śobhayantu kumārasya vāhinīṃ suprasāritāḥ ye cainam upajīvanti ramate yaiś ca vīryataḥ teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati dhānyakośaś ca yaḥ kaś cid dhanakośaś ca māmakaḥ tau rāmam anugacchetāṃ vasantaṃ nirjane vane yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane bharataś ca mahābāhur ayodhyāṃ pālayiṣyati sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti evaṃ bruvati kākutsthe kaikeyyā bhayam āgatam mukhaṃ cāpy agamāc choṣaṃ svaraś cāpi nyarudhyata sā viṣaṇṇā ca saṃtrastā kaikeyī vākyam abravīt rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam rājā daśaratho vākyam uvācāyatalocanām vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat asamañja iti khyātaṃ tathāyaṃ gantum arhati evam ukto dhig ity eva rājā daśaratho 'bravīt vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ śucir bahumato rājñaḥ kaikeyīm idam abravīt asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān sarayvāḥ prakṣipann apsu ramate tena durmatiḥ taṃ dṛṣṭvā nāgaraḥ sarve kruddhā rājānam abruvan asamañjaṃ vṛṣīṇvaikam asmān vā rāṣṭravardhana tān uvāca tato rājā kiṃnimittam idaṃ bhayam tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ sarayvāṃ prakṣipan maurkhyād atulāṃ prītim aśnute sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā ity evam atyajad rājā sagaro vai sudhārmikaḥ rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ śokopahatayā vācā kaikeyīm idam abravīt anuvrajiṣyāmy aham adya rāmaṃ rājyaṃ parityajya sukhaṃ dhanaṃ ca sahaiva rājñā bharatena ca tvaṃ yathā sukhaṃ bhuṅkṣva cirāya rājyam mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā anvabhāṣata vākyaṃ tu vinayajño vinītavat tyaktabhogasya me rājan vane vanyena jīvataḥ kiṃ kāryam anuyātreṇa tyaktasaṅgasya sarvataḥ yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate sarvāṇy evānujānāmi cīrāṇy evānayantu me khanitrapiṭake cobhe mamānayata gacchataḥ caturdaśa vane vāsaṃ varṣāṇi vasato mama atha cīrāṇi kaikeyī svayam āhṛtya rāghavam uvāca paridhatsveti janaughe nirapatrapā sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te sūkṣmavastram avakṣipya munivastrāṇy avasta ha lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe tāpasāc chādane caiva jagrāha pitur agrataḥ athātmaparidhānārthaṃ sītā kauśeyavāsinī samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ gandharvarājapratimaṃ bhartāram idam abravīt kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā tasthau hy akuṣalā tatra vrīḍitā janakātmaja tasyās tat kṣipram āgamya rāmo dharmabhṛtāṃ varaḥ cīraṃ babandha sītāyāḥ kauśeyasyopari svayam tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt kaikeyi kuśacīreṇa na sītā gantum arhati nanu paryāptam etat te pāpe rāmavivāsanam kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ evaṃ bruvantaṃ pitaraṃ rāmaḥ saṃprasthito vanam avākśirasam āsīnam idaṃ vacanam abravīt iyaṃ dhārmika kausalyā mama mātā yaśasvinī vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite mayā vihīnāṃ varada prapannāṃ śokasāgaram adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi imāṃ mahendropamajātagarbhiṇīṃ tathā vidhātuṃ janamīṃ mamārhasi yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam samīkṣya saha bhāryābhī rājā vigatacetanaḥ nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam na cainam abhisaṃprekṣya pratyabhāṣata durmanāḥ sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ vilalāpa mahābāhū rāmam evānucintayan manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ prāṇino hiṃsitā vāpi tasmād idam upasthitam na tv evānāgate kāle dehāc cyavati jīvitam kaikeyyā kliśyamānasya mṛtyur mama na vidyate yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam vihāya vasane sūkṣme tāpasācchādam ātmajam ekasyāḥ khalu kaikeyyāḥ kṛte 'yaṃ kliśyate janaḥ svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām evam uktvā tu vacanaṃ bāṣpeṇa pihitekṣṇaha rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ netrābhyām aśrupūrṇābhyāṃ sumantram idam abravīt aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ prāpayainaṃ mahābhāgam ito janapadāt param evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate pitrā mātrā ca yat sādhur vīro nirvāsyate vanam rājño vacanam ājñāya sumantraḥ śīghravikramaḥ yojayitvāyayau tatra ratham aśvair alaṃkṛtam taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye uvāca deśakālajño niścitaṃ sarvataḥ śuci vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat sā sujātā sujātāni vaidehī prasthitā vanam bhūṣayām āsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ vyarājayata vaidehī veśma tat suvibhūṣitā udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt anācarantīṃ kṛpaṇaṃ mūdhny upāghrāya maithilīm asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ bhartāraṃ nānumanyante vinipātagataṃ striyaḥ sa tvayā nāvamantavyaḥ putraḥ pravrājito mama tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā kariṣye sarvam evāham āryā yad anuśāsti mām abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me na mām asajjanenāryā samānayitum arhati dharmād vicalituṃ nāham alaṃ candrād iva prabhā nātantrī vādyate vīṇā nācakro vartate rathaḥ nāpatiḥ sukham edhate yā syād api śatātmajā mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ amitasya hi dātāraṃ bhartāraṃ kā na pūjayet sāham evaṃgatā śreṣṭhā śrutadharmaparāvarā ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam sītāyā vacanaṃ śrutvā kausalyā hṛdayaṃgamam śuddhasattvā mumocāśru sahasā duḥkhaharṣajam tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām rāmaḥ paramadharmajño mātaraṃ vākyam abravīt amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama kṣayo hi vanavāsasya kṣipram eva bhaviṣyati suptāyās te gamiṣyanti navavarṣāṇi pañca ca sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam etāvad abhinītārtham uktvā sa jananīṃ vacaḥ trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ tāś cāpi sa tathaivārtā mātṝr daśarathātmajaḥ dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ saṃvāsāt paruṣaṃ kiṃ cid ajñānād vāpi yat kṛtam tan me samanujānīta sarvāś cāmantrayāmi vaḥ jajñe 'tha tāsāṃ saṃnādaḥ krauñcīnām iva niḥsvanaḥ mānavendrasya bhāryāṇām evaṃ vadati rāghave murajapaṇavameghaghoṣavad daśarathaveśma babhūva yat purā vilapita paridevanākulaṃ vyasanagataṃ tad abhūt suduḥkhitam atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ upasaṃgṛhya rājānaṃ cakrur dīnāḥ pradakṣiṇam taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat anvakṣaṃ lakṣmaṇo bhrātuḥ kausalyām abhyavādayat atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ taṃ vandamānaṃ rudatī mātā saumitrim abravīt hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati vyasanī vā samṛddho vā gatir eṣa tavānagha eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham tataḥ sumantraḥ kākutsthaṃ prāñjalir vākyam abravīt vinīto vinayajñaś ca mātalir vāsavaṃ yathā ratham āroha bhadraṃ te rājaputra mahāyaśaḥ kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi caturdaśa hi varṣāṇi vastavyāni vane tvayā tāny upakramitavyāni yāni devyāsi coditaḥ taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā āruroha varārohā kṛtvālaṃkāram ātmanaḥ tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat sumantraḥ saṃmatān aśvān vāyuvegasamāñ jave prayāte tu mahāraṇyaṃ cirarātrāya rāghave babhūva nagare mūrcchā balamūrcchā janasya ca tat samākulasaṃbhrāntaṃ mattasaṃkupita dvipam hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam tataḥ sabālavṛddhā sā purī paramapīḍitā rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā pārśvataḥ pṛṣṭhataś cāpi lambamānās tadunmukhāḥ bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam yad devagarbhapratime vanaṃ yāti na bhidyate kṛtakṛtyā hi vaidehī chāyevānugatā patim na jahāti ratā dharme merum arkaprabhā yathā aho lakṣmaṇa siddhārthaḥ satatāṃ priyavādinam bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi mahaty eṣā hi te siddhir eṣa cābhyudayo mahān eṣa svargasya mārgaś ca yad enam anugacchasi evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau paripūrṇaḥ śaśī kāle graheṇopapluto yathā tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam hā rāmeti janāḥ ke cid rāmamāteti cāpare antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasaṃ rājānaṃ mātaraṃ caiva dadarśānugatau pathi dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata padātinau ca yānārhāv aduḥkhārhau sukhocitau dṛṣṭvā saṃcodayām āsa śīghraṃ yāhīti sārathim na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca asakṛt praikṣata tadā nṛtyantīm iva mātaram tiṣṭheti rājā cukroṣa yāhi yāhīti rāghavaḥ sumantrasya babhūvātmā cakrayor iva cāntarā nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt rāmasya sa vacaḥ kurvann anujñāpya ca taṃ janam vrajato 'pi hayāñ śīghraṃ codayām āsa sārathiḥ nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam manasāpy aśruvegaiś ca na nyavartata mānuṣam yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet ity amātyā mahārājam ūcur daśarathaṃ vacaḥ teṣāṃ vacaḥ sarvaguṇopapannaṃ prasvinnagātraḥ praviṣaṇṇarūpaḥ niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān anāthasya janasyāsya durbalasya tapasvinaḥ yo gatiṃ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati na krudhyaty abhiśasto 'pi krodhanīyāni varjayan kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati kausalyāyāṃ mahātejā yathā mātari vartate tathā yo vartate 'smāsu mahātmā kva nu gacchati kaikeyyā kliśyamānena rājñā saṃcodito vanam paritrātā janasyāsya jagataḥ kva nu gacchati aho niścetano rājā jīvalokasya saṃpriyam dharmyaṃ satyavrataṃ rāmaṃ vanavāso pravatsyati iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata vyasṛjan kavalān nāgā gāvo vatsān na pāyayan triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ viśākhāś ca sadhūmāś ca nabhasi pracakāśire akasmān nāgaraḥ sarvo jano dainyam upāgamat āhāre vā vihāre vā na kaś cid akaron manaḥ bāṣpaparyākulamukho rājamārgagato janaḥ na hṛṣṭo lakṣyate kaś cit sarvaḥ śokaparāyaṇaḥ na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā sarve sarvaṃ parityajya rāmam evānvacintayan ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ śokabhāreṇa cākrāntāḥ śayanaṃ na juhus tadā tatas tv ayodhyā rahitā mahātmanā puraṃdareṇeva mahī saparvatā cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca yāvat tu niryatas tasya rajorūpam adṛśyata naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam tāvad vyavardhatevāsya dharaṇyāṃ putradarśane na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā tāṃ nayena ca saṃpanno dharmeṇa nivayena ca uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat anujānāmi tat sarvam asmiṃl loke paratra ca bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat atha reṇusamudhvastaṃ tam utthāpya narādhipam nyavartata tadā devī kausalyā śokakarśitā hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā anvatapyata dharmātmā putraṃ saṃcintya tāpasaṃ nivṛtyaiva nivṛtyaiva sīdato rathavartmasu rājño nātibabhau rūpaṃ grastasyāṃśumato yathā vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran nagarāntam anuprāptaṃ buddhvā putram athābravīt vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam padāni pathi dṛśyante sa mahātmā na dṛśyate sa nūnaṃ kva cid evādya vṛkṣamūlam upāśritaḥ kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ rāmam utthāya gacchantaṃ lokanātham anāthavat sakāmā bhava kaikeyi vidhavā rājyam āvasa na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ apasnāta ivāriṣṭaṃ praviveśa purottamam śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām tām avekṣya purīṃ sarvāṃ rāmam evānucintayan vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca kausalyāyā gṛhaṃ śīghraṃ rāma mātur nayantu mām iti bruvantaṃ rājānam anayan dvāradarśitaḥ tatas tatra praviṣṭasya kausalyāyā niveśanam adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate taṃ rāmam evānuvicintayantaṃ samīkṣya devī śayane narendram upopaviśyādhikam ārtarūpā viniḥśvasantī vilalāpa kṛcchraṃ tataḥ samīkṣya śayane sannaṃ śokena pārthivam kausalyā putraśokārtā tam uvāca mahīpatim rāghavo naraśārdūla viṣam uptvā dvijihvavat vicariṣyati kaikeyī nirmukteva hi pannagī vivāsya rāmaṃ subhagā labdhakāmā samāhitā trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset kāmakāro varaṃ dātum api dāsaṃ mamātmajam pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā gajarājagatir vīro mahābāhur dhanurdharaḥ vanam āviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī kadā prekṣya naravyāghrāv araṇyāt punarāgatau nandiṣyati purī hṛṣṭā samudra iva parvaṇi kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva kadā prāṇisahasrāṇi rājamārge mamātmajau lājair avakariṣyanti praviśantāv ariṃdamau kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam kadā pariṇato buddhyā vayasā cāmaraprabhaḥ abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan niḥsaṃśayaṃ mayā manye purā vīra kadaryayā pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā kaikeyyā puruṣavyāghra bālavatseva gaur balāt na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam ekaputrā vinā putram ahaṃ jīvitum utsahe na hi me jīvite kiṃ cit sāmartham iha kalpyate apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam ayaṃ hi māṃ dīpayate samutthitas tanūjaśokaprabhavo hutāśanaḥ mahīm imāṃ raśmibhir uttamaprabho yathā nidāghe bhagavān divākaraḥ vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām śiṣṭair ācarite samyak śaśvat pretya phalodaye rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadā cana vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā anugacchati vaidehī dharmātmānaṃ tavātmajam kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyam uttamam na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho 'nilaḥ śayānam anaghaṃ rātrau pitevābhipariṣvajan raśmibhiḥ saṃspṛśañ śītaiś candramā hlādayiṣyati dadau cāstrāṇi divyāni yasmai brahmā mahaujase dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam mudāśru mokṣyase kṣipraṃ meghalekeva vārṣikī putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati niśamya tal lakṣmaṇamātṛvākyaṃ rāmasya mātur naradevapatnyāḥ sadyaḥ śarīre vinanāśa śokaḥ śaradgato megha ivālpatoyaḥ anuraktā mahātmānaṃ rāmaṃ satyaparakramam anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ nivartite 'pi ca balāt suhṛdvarge ca rājini naiva te saṃnyavartanta rāmasyānugatā ratham ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ babhūva guṇasaṃpannaḥ pūrṇacandra iva priyaḥ sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva yā prītir bahumānaś ca mayy ayodhyānivāsinām matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām sa hi kalyāṇa cāritraḥ kaikeyyānandavardhanaḥ kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam na ca tapyed yathā cāsau vanavāsaṃ gate mayi mahārājas tathā kāryo mama priyacikīrṣayā yathā yathā dāśarathir dharmam evāsthito 'bhavat tathā tathā prakṛtayo rāmaṃ patim akāmayan bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha cakarṣeva guṇair baddhvā janaṃ punar ivāsanam te dvijās trividhaṃ vṛddhā jñānena vayasaujasā vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam evam ārtapralāpāṃs tān vṛddhān pralapato dvijān avekṣya sahasā rāmo rathād avatatāra ha padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī vājapeyasamutthāni chatrāṇy etāni paśya naḥ pṛṣṭhato 'nuprayātāni haṃsān iva jalātyaye anavāptātapatrasya raśmisaṃtāpitasya te ebhiś chāyāṃ kariṣyāmaḥ svaiś chatrair vājapeyikaiḥ yā hi naḥ satataṃ buddhir vedamantrānusāriṇī tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum yācito no nivartasva haṃsaśuklaśiroruhaiḥ śirobhir nibhṛtācāra mahīpatanapāṃśulaiḥ bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ teṣāṃ samāptir āyattā tava vatsa nivartane bhaktimanti hi bhūtāni jaṃgamājaṃgamāni ca yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya anugaṃtum aśaktās tvāṃ mūlair uddhṛtavegibhiḥ unnatā vāyuvegena vikrośantīva pādapāḥ niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ pakṣiṇo 'pi prayācante sarvabhūtānukampinam evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane dadṛśe tamasā tatra vārayantīva rāghavam tatas tu tamasā tīraṃ ramyam āśritya rāghavaḥ sītām udvīkṣya saumitrim idaṃ vacanam abravīt iyam adya niśā pūrvā saumitre prasthitā vanam vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi paśya śūnyāny araṇyāni rudantīva samantataḥ yathānilayam āyadbhir nilīnāni mṛgadvijaiḥ adyāyodhyā tu nagarī rājadhānī pitur mama sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me dharmārthakāmasahitair vākyair āśvāsayiṣyati bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā adbhir eva tu saumitre vatsyāmy adya niśām imām etad dhi rocate mahyaṃ vanye 'pi vividhe sati evam uktvā tu saumitraṃ sumantram api rāghavaḥ apramattas tvam aśveṣu bhava saumyety uvāca ha so 'śvān sumantraḥ saṃyamya sūrye 'staṃ samupāgate prabhūtayavasān kṛtvā babhūva pratyanantaraḥ upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām rāmaḥ saumitriṇāṃ sārdhaṃ sabhāryaḥ saṃviveśa ha sabhāryaṃ saṃprasuptaṃ taṃ bhrātaraṃ vīkṣya lakṣmaṇaḥ kathayām āsa sūtāya rāmasya vividhān guṇān jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ sūtasya tamasātīre rāmasya bruvato guṇān gokulākulatīrāyās tamasāyā vidūrataḥ avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam asmadvyapekṣān saumitre nirapekṣān gṛheṣv api vṛkṣamūleṣu saṃsuptān paśya lakṣmaṇa sāmpratam yathaite niyamaṃ paurāḥ kurvanty asmannivartane api prāṇān asiṣyanti na tu tyakṣyanti niścayam yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu ratham āruhya gacchāmaḥ panthānam akutobhayam ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam rocate me mahāprājña kṣipram āruhyatām iti sūtas tataḥ saṃtvaritaḥ syandanaṃ tair hayottamaiḥ yojayitvātha rāmāya prāñjaliḥ pratyavedayat mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ udaṅmukhaḥ prayāhi tvaṃ ratham āsthāya sārathe muhūrtaṃ tvaritaṃ gatvā nirgataya rathaṃ punaḥ yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ rāmasya vacanaṃ śrutvā tathā cakre sa sārathiḥ pratyāgamya ca rāmasya syandanaṃ pratyavedayat taṃ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ śīghragām ākulāvartāṃ tamasām ataran nadīm sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam prāpadyata mahāmārgam abhayaṃ bhayadarśinām prabhātāyāṃ tu śarvaryāṃ paurās te rāghavo vinā śokopahataniśceṣṭā babhūvur hatacetasaḥ śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ ālokam api rāmasya na paśyanti sma duḥkhitāḥ tato mārgānusāreṇa gatvā kiṃ cit kṣaṇaṃ punaḥ mārganāśād viṣādena mahatā samabhiplutaḥ rathasya mārganāśena nyavartanta manasvinaḥ kim idaṃ kiṃ kariṣyāmo daivenopahatā iti tato yathāgatenaiva mārgeṇa klāntacetasaḥ ayodhyām agaman sarve purīṃ vyathitasajjanām anugamya nivṛttānāṃ rāmaṃ nagaravāsinām udgatānīva sattvāni babhūvur amanasvinām svaṃ svaṃ nilayam āgamya putradāraiḥ samāvṛtāḥ aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ na cāhṛṣyan na cāmodan vaṇijo na prasārayan na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam putraṃ prathamajaṃ labdhvā jananī nābhyanandata gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam vyagarhayanto duḥkhārtā vāgbhis totrair iva dvipān kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca yeṣu snāsyati kākutstho vigāhya salilaṃ śuci śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ āpagāś ca mahānūpāḥ sānumantaś ca parvatāḥ kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum vicitrakusumāpīḍā bahumañjaridhāriṇaḥ akāle cāpi mukhyāni puṣpāṇi ca phalāni ca darśayiṣyanty anukrośād girayo rāmam āgatam vidarśayanto vividhān bhūyaś citrāṃś ca nirjharān pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ sa hi śūro mahābāhuḥ putro daśarathasya ca purā bhavati no dūrād anugacchāma rāghavam pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati sītā nārījanasyāsya yogakṣemaṃ kariṣyati ko nv anenāpratītena sotkaṇṭhitajanena ca saṃprīyetāmanojñena vāsena hṛtacetasā kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt kaṃ sā parihared anyaṃ kaikeyī kulapāṃsanī kaikeyyā na vayaṃ rājye bhṛtakā nivasemahi jīvantyā jātu jīvantyaḥ putrair api śapāmahe yā putraṃ pārthivendrasya pravāsayati nirghṛṇā kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm na hi pravrajite rāme jīviṣyati mahīpatiḥ mṛte daśarathe vyaktaṃ vilopas tadanantaram te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ bharate saṃniṣṛṣṭāḥ smaḥ saunike paśavo yathā tās tathā vilapantyas tu nagare nāgarastriyaḥ cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame tathā striyo rāmanimittam āturā yathā sute bhrātari vā vivāsite vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram jagāma puruṣavyāghraḥ pitur ājñām anusmaran tathaiva gacchatas tasya vyapāyād rajanī śivā upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata grāmān vikṛṣṭasīmāṃs tān puṣpitāni vanāni ca paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām rājānaṃ dhig daśarathaṃ kāmasya vaśam āgatam hā nṛśaṃsādya kaikeyī pāpā pāpānubandhinī tīkṣṇā saṃbhinnamaryādā tīkṣṇe karmaṇi vartate yā putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam vana vāse mahāprājñaṃ sānukrośam atandritam etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām śṛṇvann atiyayau vīraḥ kosalān kosaleśvaraḥ tato vedaśrutiṃ nāma śivavārivahāṃ nadīm uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm gomatīṃ goyutānūpām atarat sāgaraṃgamām gomatīṃ cāpy atikramya rāghavaḥ śīghragair hayaiḥ mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm sa mahīṃ manunā rājñā dattām ikṣvākave purā sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat sūta ity eva cābhāṣya sārathiṃ tam abhīkṣṇaśaḥ haṃsamattasvaraḥ śrīmān uvāca puruṣarṣabhaḥ kadāhaṃ punar āgamya sarayvāḥ puṣpite vane mṛgayāṃ paryāṭaṣyāmi mātrā pitrā ca saṃgataḥ nātyartham abhikāṅkṣāmi mṛgayāṃ sarayūvane ratir hy eṣātulā loke rājarṣigaṇasaṃmatā sa tam adhvānam aikṣvākaḥ sūtaṃ madhurayā girā taṃ tam artham abhipretya yayauvākyam udīrayan viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati tatra tripathagāṃ divyāṃ śivatoyām aśaivalām dadarśa rāghavo gaṅgāṃ puṇyām ṛṣinisevitām haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām śiṃśumaraiś ca nakraiś ca bhujaṃgaiś ca niṣevitām tām ūrmikalilāvartām anvavekṣya mahārathaḥ sumantram abravīt sūtam ihaivādya vasāmahe avidūrād ayaṃ nadyā bahupuṣpapravālavān sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe lakṣaṇaś ca sumantraś ca bāḍham ity eva rāghavam uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ sumantro 'py avatīryaiva mocayitvā hayottamān vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ tatra rājā guho nāma rāmasyātmasamaḥ sakhā niṣādajātyo balavān sthapatiś ceti viśrutaḥ sa śrutvā puruṣavyāghraṃ rāmaṃ viṣayam āgatam vṛddhaiḥ parivṛto 'mātyair jñātibhiś cāpy upāgataḥ tato niṣādādhipatiṃ dṛṣṭvā dūrād avasthitam saha saumitriṇā rāmaḥ samāgacchad guhena saḥ tam ārtaḥ saṃpariṣvajya guho rāghavam abravīt yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te tato guṇavadannādyam upādāya pṛthagvidham arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha svāgataṃ te mahābāho taveyam akhilā mahī vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedam upasthitam śayanāni ca mukhyāni vājināṃ khādanaṃ ca te guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam padbhyām abhigamāc caiva snehasaṃdarśanena ca bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ api te kūśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca yat tv idaṃ bhavatā kiṃ cit prītyā samupakalpitam sarvaṃ tad anujānāmi na hi varte pratigrahe kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram aśvānāṃ khādanenāham arthī nānyena kena cit etāvatātrabhavatā bhaviṣyāmi supūjitaḥ ete hi dayitā rājñaḥ pitur daśarathasya me etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ aśvānāṃ pratipānaṃ ca khādanaṃ caiva so 'nvaśāt guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti tataś cīrottarāsaṅgaḥ saṃdhyām anvāsya paścimām jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ guho 'pi saha sūtena saumitrim anubhāṣayan anvajāgrat tato rāmam apramatto dhanurdharaḥ tathā śayānasya tato 'sya dhīmato yaśasvino dāśarather mahātmanaḥ adṛṣṭaduḥkhasya sukhocitasya sā tadā vyatīyāya cireṇa śarvarī taṃ jāgratam adambhena bhrātur arthāya lakṣmaṇam guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt iyaṃ tāta sukhā śayyā tvadartham upakalpitā pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām na hi rāmāt priyataro mamāsti bhuvi kaś cana bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape asya prasādād āśaṃse loke 'smin sumahad yaśaḥ dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā caturaṅgaṃ hy api balaṃ sumahat prasahemahi lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha nātra bhītā vayaṃ sarve dharmam evānupaśyatā kathaṃ dāśarathau bhūmau śayāne saha sītayā śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā yo mantra tapasā labdho vividhaiś ca pariśramaiḥ eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ asmin pravrajito rājā na ciraṃ vartayiṣyati vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ nirghoṣoparataṃ tāta manye rājaniveśanam kausalyā caiva rājā ca tathaiva jananī mama nāśaṃse yadi jīvanti sarve te śarvarīm imām jīved api hi me mātā śatrughnasyānvavekṣayā tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati anuraktajanākīrṇā sukhālokapriyāvahā rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati atikrāntam atikrāntam anavāpya manoratham rājye rāmam anikṣipya pitā me vinaśiṣyati siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām harmyaprāsādasaṃpannāṃ gaṇikāvaraśobhitām rathāśvagajasaṃbādhāṃ tūryanādavināditām sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām ārāmodyānasaṃpannāṃ samājotsavaśālinīm sukhitā vicariṣyanti rājadhānīṃ pitur mama api satyapratijñena sārdhaṃ kuśalinā vayam nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi paridevayamānasya duḥkhārtasya mahātmanaḥ tiṣṭhato rājaputrasya śarvarī sātyavartata tathā hi satyaṃ bruvati prajāhite narendraputre gurusauhṛdād guhaḥ mumoca bāṣpaṃ vyasanābhipīḍito jvarāturo nāga iva vyathāturaḥ prabhātāyāṃ tu śarvaryāṃ pṛthu vṛkṣā mahāyaśāḥ uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam bhāskarodayakālo 'yaṃ gatā bhagavatī niśā asau sukṛṣṇo vihagaḥ kokilas tāta kūjati barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ guham āmantrya sūtaṃ ca so 'tiṣṭhad bhrātur agrataḥ tataḥ kalāpān saṃnahya khaḍgau baddhvā ca dhanvinau jagmatur yena tau gaṅgāṃ sītayā saha rāghavau rāmam eva tu dharmajñam upagamya vinītavat kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt nivartasvety uvācainam etāvad dhi kṛtaṃ mama yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam ātmānaṃ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ sumantraḥ puruṣavyāghram aikṣvākam idam abravīt nātikrāntam idaṃ loke puruṣeṇeha kena cit tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane na manye brahmacarye 'sti svadhīte vā phalodayaḥ mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam saha rāghava vaidehyā bhrātrā caiva vane vasan tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ iti bruvann ātma samaṃ sumantraḥ sārathis tadā dṛṣṭvā dura gataṃ rāmaṃ duḥkhārto rurude ciram tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye yathā daśaratho rājā māṃ na śocet tathā kuru śokopahata cetāś ca vṛddhaś ca jagatīpatiḥ kāma bhārāvasannaś ca tasmād etad bravīmi te yad yad ājñāpayet kiṃ cit sa mahātmā mahīpatiḥ kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā etadarthaṃ hi rājyāni praśāsati nareśvarāḥ yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate tad yathā sa mahārājo nālīkam adhigacchati na ca tāmyati duḥkhena sumantra kuru tat tathā adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ naivāham anuśocāmi lakṣmaṇo na ca maithilī ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ lakṣmaṇaṃ māṃ ca sītāṃ ca drakṣyasi kṣipram āgatān evam uktvā tu rājānaṃ mātaraṃ ca sumantra me anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ ārogyaṃ brūhi kausalyām atha pādābhivandanam sītāyā mama cāryasya vacanāl lakṣmaṇasya ca brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya āgataś cāpi bharataḥ sthāpyo nṛpamate pade bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati bharataś cāpi vaktavyo yathā rājani vartase tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ yathā ca tava kaikeyī sumitrā cāviśeṣataḥ tathaiva devī kausalyā mama mātā viśeṣataḥ nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ tat sarvaṃ vacanaṃ śrutvā snehāt kākutstham abravīt yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm tava tāta viyogena putraśokākulām iva sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ ārtanādo hi yaḥ paurair muktas tadvipravāsane rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ mama tāvan niyogasthās tvadbandhujanavāhinaḥ kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ yadi me yācamānasya tyāgam eva kariṣyasi saratho 'gniṃ pravekṣyāmi tyakta mātra iha tvayā bhaviṣyanti vane yāni tapovighnakarāṇi te rathena pratibādhiṣye tāni sattvāni rāghava tat kṛtena mayā prāptaṃ ratha caryā kṛtaṃ sukham āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ prītyābhihitam icchāmi bhava me patyanantaraḥ tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā rājadhānī mahendrasya yathā duṣkṛtakarmaṇā ime cāpi hayā vīra yadi te vanavāsinaḥ paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ caturdaśa hi varṣāṇi sahitasya tvayā vane kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ rāmo bhṛtyānukampī tu sumantram idam abravīt jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ parituṣṭā hi sā devi vanavāsaṃ gate mayi rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam eṣa me prathamaḥ kalpo yad ambā me yavīyasī bharatārakṣitaṃ sphītaṃ putrarājyam avāpnuyāt mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja saṃdiṣṭaś cāsi yān arthāṃs tāṃs tān brūyās tathātathā ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ guhaṃ vacanam aklībaṃ rāmo hetumad abravīt jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau aśobhetām ṛṣisamau bhrātarau rāmalakṣmaṇau tato vaikhānasaṃ mārgam āsthitaḥ sahalakṣmaṇaḥ vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt apramatto bale kośe durge janapade tathā bhavethā guha rājyaṃ hi durārakṣatamaṃ matam tatas taṃ samanujñāya guham ikṣvākunandanaḥ jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ sa tu dṛṣṭvā nadītīre nāvam ikṣvākunandanaḥ titīrṣuḥ śīghragāṃ gaṅgām idaṃ lakṣmaṇam abravīt āroha tvaṃ nara vyāghra sthitāṃ nāvam imāṃ śanaiḥ sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm sa bhrātuḥ śāsanaṃ śrutvā sarvam apratikūlayan āropya maithilīṃ pūrvam ārurohātmavāṃs tataḥ athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ tato niṣādādhipatir guho jñātīn acodayat anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham āsthāya nāvaṃ rāmas tu codayām āsa nāvikān tatas taiś coditā sā nauḥ karṇadhārasamāhitā śubhasphyavegābhihatā śīghraṃ salilam atyagāt madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt putro daśarathasyāyaṃ mahārājasya dhīmataḥ nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ caturdaśa hi varṣāṇi samagrāṇy uṣya kānane bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati tatas tvāṃ devi subhage kṣemeṇa punar āgatā yakṣye pramuditā gaṅge sarvakāmasamṛddhaye tvaṃ hi tripathagā devi brahma lokaṃ samīkṣase bhāryā codadhirājasya loke 'smin saṃpradṛśyase sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane prāpta rājye naravyāghra śivena punar āgate gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā tathā saṃbhāṣamāṇā sā sītā gaṅgām aninditā dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ prātiṣṭhata saha bhrātrā vaidehyā ca paraṃtapaḥ athābravīn mahābāhuḥ sumitrānandavardhanam agrato gaccha saumitre sītā tvām anugacchatu pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati gataṃ tu gaṅgāparapāram āśu rāmaṃ sumantraḥ pratataṃ nirīkṣya adhvaprakarṣād vinivṛttadṛṣṭir mumoca bāṣpaṃ vyathitas tapasvī tau tatra hatvā caturo mahāmṛgān varāham ṛśyaṃ pṛṣataṃ mahārurum ādāya medhyaṃ tvaritaṃ bubhukṣitau vāsāya kāle yayatur vanaspatim sa taṃ vṛkṣaṃ samāsādya saṃdhyām anvāsya paścimām rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam adyeyaṃ prathamā rātrir yātā janapadād bahiḥ yā sumantreṇa rahitā tāṃ notkaṇṭhitum arhasi jāgartavyam atandribhyām adya prabhṛti rātriṣu yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ rātriṃ kathaṃ cid evemāṃ saumitre vartayāmahe upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ dhruvam adya mahārājo duḥkhaṃ svapiti lakṣmaṇa kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ idaṃ vyasanam ālokya rājñaś ca mativibhramam kāma evārdhadharmābhyāṃ garīyān iti me matiḥ ko hy avidvān api pumān pramadāyāḥ kṛte tyajet chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ muditān kosalān eko yo bhokṣyaty adhirājavat sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati tāte ca vayasātīte mayi cāraṇyam āśrite arthadharmau parityajya yaḥ kāmam anuvartate evam āpadyate kṣipraṃ rājā daśaratho yathā manye daśarathāntāya mama pravrājanāya ca kaikeyī saumya saṃprāptā rājyāya bharatasya ca apīdānīṃ na kaikeyī saubhāgyamadamohitā kausalyāṃ ca sumitrāṃ ca saṃprabādheta matkṛte mā sma matkāraṇād devī sumitrā duḥkham āvaset ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa aham eko gamiṣyāmi sītayā saha daṇḍakān anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret paridadyā hi dharmajñe bharate mama mātaram nūnaṃ jātyantare kasmiṃ striyaḥ putrair viyojitāḥ jananyā mama saumitre tad apy etad upasthitam mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca viprāyujyata kausalyā phalakāle dhig astu mām mā sma sīmantinī kā cij janayet putram īdṛśam saumitre yo 'ham ambāyā dadmi śokam anantakam manye prītiviśiṣṭā sā matto lakṣmaṇasārikā yasyās tac chrūyate vākyaṃ śuka pādam arer daśa śocantyāś cālpabhāgyāyā na kiṃ cid upakurvatā purtreṇa kim aputrāyā mayā kāryam ariṃdama alpabhāgyā hi me mātā kausalyā rahitā mayā śete paramaduḥkhārtā patitā śokasāgare eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam adharmabhaya bhītaś ca paralokasya cānagha tena lakṣmaṇa nādyāham ātmānam abhiṣecaye etad anyac ca karuṇaṃ vilapya vijane bahu aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat vilapyoparataṃ rāmaṃ gatārciṣam ivānalam samudram iva nirvegam āśvāsayata lakṣmaṇaḥ dhruvam adya purī rāma ayodhyā yudhināṃ vara niṣprabhā tvayi niṣkrānte gatacandreva śarvarī naitad aupayikaṃ rāma yad idaṃ paritapyase viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha na ca sītā tvayā hīnā na cāham api rāghava muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā sa lakṣmaṇasyottama puṣkalaṃ vaco niśamya caivaṃ vanavāsam ādarāt samāḥ samastā vidadhe paraṃtapaḥ prapadya dharmaṃ sucirāya rāghavaḥ te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām vimale 'bhyudite sūrye tasmād deśāt pratasthire yatra bhāgīrathī gaṅgā yamunām abhivartate jagmus taṃ deśam uddiśya vigāhya sumahad vanam te bhūmim āgān vividhān deśāṃś cāpi manoramān adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ yathākṣemeṇa gacchan sa paśyaṃś ca vividhān drumān nivṛttamātre divase rāmaḥ saumitrim abravīt prayāgam abhitaḥ paśya saumitre dhūmam unnatam agner bhagavataḥ ketuṃ manye saṃnihito muniḥ nūnaṃ prāptāḥ sma saṃbhedaṃ gaṅgāyamunayor vayam tathā hi śrūyate śambdo vāriṇā vārighaṭṭitaḥ dārūṇi paribhinnāni vanajair upajīvibhiḥ bharadvājāśrame caite dṛśyante vividhā drumāḥ dhanvinau tau sukhaṃ gatvā lambamāne divākare gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ gatvā muhūrtam adhvānaṃ bharadvājam upāgamat tatas tv āśramam āsādya muner darśanakāṅkṣiṇau sītayānugatau vīrau dūrād evāvatasthatuḥ hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ putrau daśarathasyāvāṃ bhagavan rāmalakṣmaṇau bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā māṃ cānuyātā vijanaṃ tapovanam aninditā pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ pitrā niyuktā bhagavan praveṣyāmas tapovanam dharmam evācariṣyāmas tatra mūlaphalāśanāḥ tasya tad vacanaṃ śrutvā rājaputrasya dhīmataḥ upānayata dharmātmā gām arghyam udakaṃ tataḥ mṛgapakṣibhir āsīno munibhiś ca samantataḥ rāmam āgatam abhyarcya svāgatenāha taṃ muniḥ pratigṛhya ca tām arcām upaviṣṭaṃ sarāghavam bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā cirasya khalu kākutstha paśyāmi tvām ihāgatam śrutaṃ tava mayā cedaṃ vivāsanam akāraṇam avakāśo vivikto 'yaṃ mahānadyoḥ samāgame puṇyaś ca ramaṇīyaś ca vasatv iha bhagān sukham evam uktas tu vacanaṃ bharadvājena rāghavaḥ pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ bhagavann ita āsannaḥ paurajānapado janaḥ āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ anena kāraṇenāham iha vāsaṃ na rocaye ekānte paśya bhagavann āśramasthānam uttamam ramate yatra vaidehī sukhārhā janakātmajā etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ rāghavasya tato vākyam artha grāhakam abravīt daśakrośa itas tāta girir yasmin nivatsyasi maharṣisevitaḥ puṇyaḥ sarvataḥ sukha darśanaḥ golāṅgūlānucarito vānararkṣaniṣevitaḥ citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ yāvatā citra kūṭasya naraḥ śṛṅgāṇy avekṣate kalyāṇāni samādhatte na pāpe kurute manaḥ ṛṣayas tatra bahavo vihṛtya śaradāṃ śatam tapasā divam ārūḍhāḥ kapālaśirasā saha praviviktam ahaṃ manye taṃ vāsaṃ bhavataḥ sukham iha vā vanavāsāya vasa rāma mayā saha sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat uvāca naraśārdūlo muniṃ jvalitatejasaṃ śarvarīṃ bhavanann adya satyaśīla tavāśrame uṣitāḥ smeha vasatim anujānātu no bhavān rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ vicaranti vanānteṣu tāni drakṣyasi rāghava prahṛṣṭakoyaṣṭikakokilasvanair vināditaṃ taṃ vasudhādharaṃ śivam mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ suramyam āsādya samāvasāśramam uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau maharṣim abhivādyātha jagmatus taṃ giriṃ prati prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ athāsādya tu kālindīṃ śīghrasrotasamāpagām tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm tato nyagrodham āsādya mahāntaṃ haritacchadam vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam palāśabadarīmiśraṃ rāma vaṃśaiś ca yāmunaiḥ sa panthāś citrakūṭasya gataḥ subahuśo mayā ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ iti panthānam āvedya maharṣiḥ sa nyavartata upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate iti tau puruṣavyāghrau mantrayitvā manasvinau sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam cakāra lakṣmaṇaś chittvā sītāyāḥ sukhamānasaṃ tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām īṣatsaṃlajjamānāṃ tām adhyāropayata plavam tataḥ plavenāṃśumatīṃ śīghragām ūrmimālinīm tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt śyāmaṃ nyagrodham āseduḥ śītalaṃ haritacchadam kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm iti sītāñjaliṃ kṛtvā paryagachad vanaspatim krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau bahūn medhyān mṛgān hatvā ceratur yamunāvane vihṛtya te barhiṇapūganādite śubhe vane vāraṇavānarāyute samaṃ nadīvapram upetya saṃmataṃ nivāsam ājagmur adīnadarśanaḥ atha rātryāṃ vyatītāyām avasuptam anantaram prabodhayām āsa śanair lakṣmaṇaṃ raghunandanaḥ saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam saṃpratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam panthānam ṛṣiṇoddiṣṭaṃ citrakūṭasya taṃ yayuḥ tataḥ saṃprasthitaḥ kāle rāmaḥ saumitriṇā saha sītāṃ kamalapatrākṣīm idaṃ vacanam abravīt ādīptān iva vaidehi sarvataḥ puṣpitān nagān svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye paśya bhallātakān phullān narair anupasevitān phalapatrair avanatān nūnaṃ śakṣyāmi jīvitum paśya droṇapramāṇāni lambamānāni lakṣmaṇa madhūni madhukārībhiḥ saṃbhṛtāni nage nage eṣa krośati natyūhas taṃ śikhī pratikūjati ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim tatas tau pādacāreṇa gacchantau saha sītayā ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam taṃ tu parvatam āsādya nānāpakṣigaṇāyutam ayaṃ vāso bhavet tāvad atra saumya ramemahi lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ tasya tad vacanaṃ śrutvā saumitrir vividhān drumān ājahāra tataś cakre parṇa śālām ariṃ dama śuśrūṣamāṇam ekāgram idaṃ vacanam abravīt aiṇeyaṃ māṃsam āhṛtya śālāṃ yakṣyāmahe vayam sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ patāpavān atha cikṣepa saumitriḥ samiddhe jātavedasi taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam lakṣmaṇaḥ puruṣavyāghram atha rāghavam abravīt ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇa mṛgo yathā devatā devasaṃkāśa yajasva kuśalo hy asi rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ pāpasaṃśamanaṃ rāmaś cakāra balim uttamam tāṃ vṛkṣaparṇac chadanāṃ manojñāṃ yathāpradeśaṃ sukṛtāṃ nivātām vāsāya sarve viviśuḥ sametāḥ sabhāṃ yathā deva gaṇāḥ sudharmām anekanānāmṛgapakṣisaṃkule vicitrapuṣpastabalair drumair yute vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ suramyam āsādya tu citrakūṭaṃ nadīṃ ca tāṃ mālyavatīṃ sutīrthām nananda hṛṣṭo mṛgapakṣijuṣṭāṃ jahau ca duḥkhaṃ puravipravāsāt kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha rāme dakṣiṇa kūlasthe jagāma svagṛhaṃ guhaḥ anujñātaḥ sumantro 'tha yojayitvā hayottamān ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ sa vanāni sugandhīni saritaś ca sarāṃsi ca paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca tataḥ sāyāhnasamaye tṛtīye 'hani sārathiḥ ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ sumantraś cintayām āsa śokavegasamāhataḥ kaccin na sagajā sāśvā sajanā sajanādhipā rāmasaṃtāpaduḥkhena dagdhā śokāgninā purī iti cintāparaḥ sūtas tvaritaḥ praviveśa ha sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām hatāḥ sma khalu ye neha paśyāma iti rāghavam dānayajñavivāheṣu samājeṣu mahatsu ca na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham iti rāmeṇa nagaraṃ pitṛvat paripālitam vātāyanagatānāṃ ca strīṇām anvantarāpaṇam rāmaśokābhitaptānāṃ śuśrāva paridevanam sa rājamārgamadhyena sumantraḥ pihitānanaḥ yatra rājā daśarathas tad evopayayau gṛham so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ tato daśarathastrīṇāṃ prāsādebhyas tatas tataḥ rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam saha rāmeṇa niryāto vinā rāmam ihāgataḥ sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam ācchidya putre niryāte kausalyā yatra jīvati satya rūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan pradīptam iva śokena viveśa sahasā gṛham sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam ātulam putraśokaparidyūnam apaśyat pāṇḍare gṛhe abhigamya tam āsīnaṃ narendram abhivādya ca sumantro rāmavacanaṃ yathoktaṃ pratyavedayat sa tūṣṇīm eva tac chrutvā rājā vibhrānta cetanaḥ mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau uddhṛtya bāhū cukrośa nṛpatau patite kṣitau sumitrayā tu sahitā kausalyā patitaṃ patim utthāpayām āsa tadā vacanaṃ cedam abravīt imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ vanavāsād anuprāptaṃ kasmān na pratibhāṣase adyemam anayaṃ kṛtvā vyapatrapasi rāghava uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām sā tathoktvā mahārājaṃ kausalyā śokalālasā dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ tatas tam antaḥpuranādam utthitaṃ samīkṣya vṛddhās taruṇāś ca mānavāḥ striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam aśrupūrṇamukhaṃ dīnam uvāca paramārtavat kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ bhūmipālātmajo bhūmau śete katham anāthavat yaṃ yāntam anuyānti sma padāti rathakuñjarāḥ sa vatsyati kathaṃ rāmo vijanaṃ vanam āśritaḥ vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam kathaṃ kumārau vaidehyā sārdhaṃ vanam upasthitau sukumāryā tapasvinyā sumantra saha sītayā rājaputrau kathaṃ pādair avaruhya rathād gatau siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau vanāntaṃ praviśantau tāv aśvināv iva mandaram kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ sumantra vanam āsādya kim uvāca ca maithilī āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya iti sūto narendreṇa coditaḥ sajjamānayā uvāca vācā rājānaṃ sabāṣpaparirabdhayā abravīn māṃ mahārāja dharmam evānupālayan añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca sūta madvacanāt tasya tātasya viditātmanaḥ śirasā vandanīyasya vandyau pādau mahātmanaḥ sarvam antaḥpuraṃ vācyaṃ sūta mad vacanāt tvayā ārogyam aviśeṣeṇa yathārhaṃ cābhivādanam mātā ca mama kausalyā kuśalaṃ cābhivādanam devi devasya pādau ca devavat paripālaya bharataḥ kuśalaṃ vācyo vācyo madvacanena ca sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ pitaraṃ yauvarājyastho rājyastham anupālaya ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt kenāyam aparādhena rājaputro vivāsitaḥ yadi pravrājito rāmo lobhakāraṇakāritam varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam rāmasya tu parityāge na hetum upalakṣaye asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt janayiṣyati saṃkrośaṃ rāghavasya vivāsanam ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ sarvalokapriyaṃ tyaktvā sarvalokahite ratam sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā jānakī tu mahārāja niḥśvasantī tapasvinī bhūtopahatacitteva viṣṭhitā vṛṣmṛtā sthitā adṛṣṭapūrvavyasanā rājaputrī yaśasvinī tena duḥkhena rudatī naiva māṃ kiṃ cid abravīt udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām mama tv aśvā nivṛttasya na prāvartanta vartmani uṣṇam aśru vimuñcanto rāme saṃprasthite vanam ubhābhyāṃ rājaputrābhyām atha kṛtvāham ajñalim prasthito ratham āsthāya tad duḥkham api dhārayan guheva sārdhaṃ tatraiva sthito 'smi divasān bahūn āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti viṣaye te mahārāja rāmavyasanakarśitāḥ api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ na ca sarpanti sattvāni vyālā na prasaranti ca rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam līnapuṣkarapatrāś ca narendra kaluṣodakāḥ saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ jalajāni ca puṣpāṇi mālyāni sthalajāni ca nādya bhānty alpagandhīni phalāni ca yathā puram praviśantam ayodhyāṃ māṃ na kaś cid abhinandati narā rāmam apaśyanto niḥśvasanti muhur muhuḥ harmyair vimānaiḥ prāsādair avekṣya ratham āgatam hāhākārakṛtā nāryo rāmādarśanakarśitāḥ āyatair vimalair netrair aśruvegapariplutaiḥ anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca aham ārtatayā kaṃ cid viśeṣaṃ nopalakṣaye aprahṛṣṭamanuṣyā ca dīnanāgaturaṃgamā ārtasvaraparimlānā viniḥśvasitaniḥsvanā nirānandā mahārāja rāmapravrājanātulā kausalyā putra hīneva ayodhyā pratibhāti mā sūtasya vacanaṃ śrutvā vācā paramadīnayā bāṣpopahatayā rājā taṃ sūtam idam abravīt kaikeyyā viniyuktena pāpābhijanabhāvayā mayā na mantrakuśalair vṛddhaiḥ saha samarthitam na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ mayāyam arthaḥ saṃmohāt strīhetoḥ sahasā kṛtaḥ bhavitavyatayā nūnam idaṃ vā vyasanaṃ mahat kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā sūta yady asti te kiṃ cin mayāpi sukṛtaṃ kṛtam tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām yad yad yāpi mamaivājñā nivartayatu rāghavam na śakṣyāmi vinā rāma muhūrtam api jīvitum atha vāpi mahābāhur gato dūraṃ bhaviṣyati mām eva ratham āropya śīghraṃ rāmāya darśaya vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam imām avasthām āpanno neha paśyāmi rāghavam hā rāma rāmānuja hā hā vaidehi tapasvinī na māṃ jānīta duḥkhena mriyamāṇam anāthavat dustaro jīvatā devi mayāyaṃ śokasāgaraḥ aśobhanaṃ yo 'ham ihādya rāghavaṃ didṛkṣamāṇo na labhe salakṣmaṇam itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ iti vilapati pārthive pranaṣṭe karuṇataraṃ dviguṇaṃ ca rāmahetoḥ vacanam anuniśamya tasya devī bhayam agamat punar eva rāmamātā tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ dharaṇyāṃ gatasattveva kausalyā sūtam abravīt naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api atha tān nānugacchāmi gamiṣyāmi yamakṣayam bāṣpavegaupahatayā sa vācā sajjamānayā idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt tyaja śokaṃ ca mohaṃ ca saṃbhramaṃ duḥkhajaṃ tathā vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ lakṣmaṇaś cāpi rāmasya pādau paricaran vane ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva visrambhaṃ labhate 'bhītā rāme saṃnyasta mānasā nāsyā dainyaṃ kṛtaṃ kiṃ cit susūkṣmam api lakṣaye uciteva pravāsānāṃ vaidehī pratibhāti mā nagaropavanaṃ gatvā yathā sma ramate purā tathaiva ramate sītā nirjaneṣu vaneṣv api bāleva ramate sītā bālacandranibhānanā rāmā rāme hy adīnātmā vijane 'pi vane satī tadgataṃ hṛdayaṃ hy asyās tad adhīnaṃ ca jīvitam ayodhyāpi bhavet tasyā rāma hīnā tathā vanam pathi pṛcchati vaidehī grāmāṃś ca nagarāṇi ca gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhān api adhvanā vāta vegena saṃbhrameṇātapena ca na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā sadṛśaṃ śatapatrasya pūrṇacandropamaprabham vadanaṃ tadvadānyāyā vaidehyā na vikampate alaktarasaraktābhāv alaktarasavarjitau adyāpi caraṇau tasyāḥ padmakośasamaprabhau nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī idānīm api vaidehī tadrāgā nyastabhūṣaṇā gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā na śocyās te na cātmā te śocyo nāpi janādhipaḥ idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ vane ratā vanyaphalāśanāḥ pituḥ śubhāṃ pratijñāṃ paripālayanti te tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca vanaṃ gate dharmapare rāme ramayatāṃ vare kausalyā rudatī svārtā bhartāram idam abravīt yady apitriṣu lokeṣu prathitaṃ te mayad yaśaḥ sānukrośo vadānyaś ca priyavādī ca rāghavaḥ kathaṃ naravaraśreṣṭha putrau tau saha sītayā duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā katham uṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate gītavāditranirghoṣaṃ śrutvā śubham aninditā kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyaty aśobhanam mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā yadi pañcadaśe varṣe rāghavaḥ punar eṣyati jahyād rājyaṃ ca kośaṃ ca bharatenopabhokṣyate evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate bhrātā jyeṣṭhā variṣṭhāś ca kimarthaṃ nāvamaṃsyate na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ naitāni yātayāmāni kurvanti punar adhvare tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram naivaṃvidham asatkāraṃ rāghavo marṣayiṣyati balavān iva śārdūlo bāladher abhimarśanam sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ svayam eva hataḥ pitrā jalajenātmajo yathā dvijāti carito dharmaḥ śāstradṛṣṭaḥ sanātanaḥ yadi te dharmanirate tvayā putre vivāsite gatir evāk patir nāryā dvitīyā gatir ātmajaḥ tṛtīyā jñātayo rājaṃś caturthī neha vidyate tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ na vanaṃ gantum icchāmi sarvathā hi hatā tvayā hataṃ tvayā rājyam idaṃ sarāṣṭraṃ hatas tathātmā saha mantribhiś ca hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ tataḥ sa śokaṃ praviveśa pārthivaḥ svaduṣkṛtaṃ cāpi punas tadāsmarat evaṃ tu kruddhayā rājā rāmamātrā saśokayā śrāvitaḥ paruṣaṃ vākyaṃ cintayām āsa duḥkhitaḥ tasya cintayamānasya pratyabhāt karma duṣkṛtam yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā amanās tena śokena rāmaśokena ca prabhuḥ dahyamānas tu śokābhyāṃ kausalyām āha bhūpatiḥ prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvara nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam tad vākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam sa mūdrhṇi baddhvā rudatī rājñaḥ padmam ivāñjalim saṃbhramād abravīt trastā tvaramāṇākṣaraṃ vacaḥ prasīda śirasā yāce bhūmau nitatitāsmi te yācitāsmi hatā deva hantavyāhaṃ na hi tvayā naiṣā hi sā strī bhavati ślāghanīyena dhīmatā ubhayor lokayor vīra patyā yā saṃprasādyate jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam putraśokārtayā tat tu mayā kim api bhāṣitam śoko nāśayate dhairyaṃ śoko nāśayate śrutam śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ śayam āpatitaḥ soḍhuṃ praharo ripuhastataḥ soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate vanavāsāya rāmasya pañcarātro 'dya gaṇyate yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate adīnām iva vegena samudrasalilaṃ mahat evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ mandaraśmir abhūt suryo rajanī cābhyavartata atha prahlādito vākyair devyā kausalyayā nṛpaḥ śokena ca samākrānto nidrāyā vaśam eyivān pratibuddho muhur tena śokopahatacetanaḥ atha rājā daśarathaḥ sa cintām abhyapadyata rāmalakṣmaṇayoś caiva vivāsād vāsavopamam āviveśopasargas taṃ tamaḥ sūryam ivāsuram sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam ardharātre daśarathaḥ saṃsmaran duṣkṛtaṃ kṛtam kausalyāṃ putraśokārtām idaṃ vacanam abravīt yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham tad eva labhate bhadre kartā karmajam ātmanaḥ guru lāghavam arthānām ārambhe karmaṇāṃ phalam doṣaṃ vā yo na jānāti sa bāla iti hocyate kaś cid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame so 'ham āmravaṇaṃ chittvā palāśāṃś ca nyaṣecayam rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ labdhaśabdena kausalye kumāreṇa dhanuṣmatā kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam saṃmohād iha bālena yathā syād bhakṣitaṃ viṣam evaṃ mamāpy avijñātaṃ śabdavedhyamayaṃ phalam devy anūḍhā tvam abhavo yuvarājo bhavāmy aham tataḥ prāvṛḍ anuprāptā madakāmavivardhinī upāsyahi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ paretācaritāṃ bhīmāṃ ravir āviśate diśam uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ patitenāmbhasā channaḥ patamānena cāsakṛt ābabhau mattasāraṅgas toyarāśir ivācalaḥ tasminn atisukhe kāle dhanuṣmān iṣumān rathī vyāyāma kṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm anyaṃ vā śvāpadaṃ kaṃ cij jighāṃsur ajitendriyaḥ athāndhakāre tv aśrauṣaṃ jale kumbhasya paryataḥ acakṣur viṣaye ghoṣaṃ vāraṇasyeva nardataḥ tato 'haṃ śaram uddhṛtya dīptam āśīviṣopamam amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ hā heti patatas toye vāg abhūt tatra mānuṣī katham asmadvidhe śastraṃ nipatet tu tapasvini praviviktāṃ nadīṃ rātrāv udāhāro 'ham āgataḥ iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā ṛṣer hi nyasta daṇḍasya vane vanyena jīvataḥ kathaṃ nu śastreṇa vadho madvidhasya vidhīyate jaṭābhāradharasyaiva valkalājinavāsasaḥ ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam na kaś cit sādhu manyeta yathaiva gurutalpagam nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe tad etān mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā mayi pañcatvam āpanne kāṃ vṛttiṃ vartayiṣyati vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ kena sma nihatāḥ sarve subālenākṛtātmanā taṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasaṃ ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā jihīrṣur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā ekena khalu bāṇena marmaṇy abhihate mayi dvāv andhau nihatau vṛddhau mātā janayitā ca me tau nūnaṃ durbalāv andhau matpratīkṣau pipāsitau ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi jānann api ca kiṃ kuryād aśaktir aparikramaḥ bhidyamānam ivāśaktas trātum anyo nago nagam pitus tvam eva me gatvā śīghram ācakṣva rāghava na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ iyam ekapadī rājan yato me pitur āśramaḥ taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā na dvijātir ahaṃ rājan mā bhūt te manaso vyathā śūdrāyām asmi vaiśyena jāto janapadādhipa itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ tasya tv ānamyamānasya taṃ bāṇam aham uddharam jalārdragātraṃ tu vilapya kṛcchān marmavraṇaṃ saṃtatam ucchasantam tataḥ sarayvāṃ tam ahaṃ śayānaṃ samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet tatas taṃ ghaṭam ādaya pūrṇaṃ paramavāriṇā āśramaṃ tam ahaṃ prāpya yathākhyātapathaṃ gataḥ tatrāhaṃ durbalāv andhau vṛddhāv apariṇāyakau apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau tannimittābhir āsīnau kathābhir aparikramau tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat padaśabdaṃ tu me śrutvā munir vākyam abhāṣata kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya yannimittam idaṃ tāta salile krīḍitaṃ tvayā utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā na tan manasi kartavyaṃ tvayā tāta tapasvinā tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām samāsaktās tvayi prāṇāḥ kiṃ cin nau nābhibhāṣase munim avyaktayā vācā tam ahaṃ sajjamānayā hīnavyañjanayā prekṣya bhīto bhīta ivābruvam manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam kṣatriyo 'haṃ daśaratho nāhaṃ putro mahātmanaḥ sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ jighāṃsuḥ śvāpadaṃ kiṃ cin nipāne vāgataṃ gajam tatra śruto mayā śabdo jale kumbhasya pūryataḥ dvipo 'yam iti matvā hi bāṇenābhihato mayā gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasaṃ bhagavañ śabdam ālakṣya mayā gajajighāṃsunā visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ bhagavantāv ubhau śocann andhāv iti vilapya ca ajñānād bhavataḥ putraḥ sahasābhihato mayā śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ sa tac chrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ mām uvāca mahātejāḥ kṛtāñjalim upasthitam yady etad aśubhaṃ karma na sma me kathayeḥ svayam phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam ajñānād dhi kṛtaṃ yasmād idaṃ tenaiva jīvasi api hy adya kulaṃ nasyād rāghavāṇāṃ kuto bhavān naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasaṃ śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau nipetatuḥ śarīre 'sya pitā cāsyedam abravīt na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika kiṃ nu nāliṅgase putra sukumāra vaco vada kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim bhojayiṣyaty akarmaṇyam apragraham anāyakam imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati śvo mayā saha gantāsi jananyā ca samedhitaḥ ubhāv api ca śokārtāv anāthau kṛpaṇau vane kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam apāpo 'si yathā putra nihataḥ pāpakarmaṇā tena satyena gacchāśu ye lokāḥ śastrayodhinām yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka yā gatiḥ sarvasādhūnāṃ svādhyāyāt patasaś ca yā bhūmidasyāhitāgneś ca ekapatnīvratasya ca gosahasrapradātṝṇāṃ yā yā gurubhṛtām api dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka na hi tv asmin kule jāto gacchaty akuśalāṃ gatim evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt sthānam asmi mahat prāpto bhavatoḥ paricāraṇāt bhavantāv api ca kṣipraṃ mama mūlam upaiṣyataḥ evam uktvā tu divyena vimānena vapuṣmatā āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā mām uvāca mahātejāḥ kṛtāñjalim upasthitam adyaiva jahi māṃ rājan maraṇe nāsti me vyathā yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam tvayā tu yad avijñānān nihato me sutaḥ śuciḥ tena tvām abhiśapsyāmi suduḥkham atidāruṇam putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi tasmān mām āgataṃ bhadre tasyodārasya tad vacaḥ yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta vā na tan me sadṛśaṃ devi yan mayā rāghave kṛtam cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate dūtā vaivasvatasyaite kausalye tvarayanti mām atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākyamam na te manuṣyā devās te ye cāruśubhakuṇḍalam mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ padmapatrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca sugandhi mama nāthasya dhanyā drakṣyanti tanmukham nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā ayam ātmabhavaḥ śoko mām anātham acetanam saṃsādayati vegena yathā kūlaṃ nadīrayaḥ hā rāghava mahābāho hā mamāyāsa nāśana rājā daśarathaḥ śocañ jīvitāntam upāgamat tathā tu dīnaṃ kathayan narādhipaḥ priyasya putrasya vivāsanāturaḥ gate 'rdharātre bhṛśaduḥkhapīḍitas tadā jahau prāṇam udāradarśanaḥ atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam tataḥ śucisamācārāḥ paryupasthāna kovidaḥ strīvarṣavarabhūyiṣṭhā upatasthur yathāpuram haricandanasaṃpṛktam udakaṃ kāñcanair ghaṭaiḥ āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi maṅgalālambhanīyāni prāśanīyān upaskarān upaninyus tathāpy anyāḥ kumārī bahulāḥ striyaḥ atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ tāḥ striyas tu samāgamya bhartāraṃ pratyabodhayan tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ pratisrotas tṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire atha saṃvepamanānāṃ strīṇāṃ dṛṣṭvā ca pārthivam yat tad āśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ tataḥ pracukruśur dīnāḥ sasvaraṃ tā varāṅganāḥ kareṇava ivāraṇye sthānapracyutayūthapāḥ tāsām ākranda śabdena sahasodgatacetane kausalyā ca sumitrāca tyaktanidre babhūvatuḥ kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam hā nātheti parikruśya petatur dharaṇītale sā kosalendraduhitā veṣṭamānā mahītale na babhrāja rajodhvastā tāreva gaganacyutā tat samuttrastasaṃbhrāntaṃ paryutsukajanākulam sarvatas tumulākrandaṃ paritāpārtabāndhavam sadyo nipatitānandaṃ dīnaviklavadarśanam babhūva naradevasya sadma diṣṭāntam īyuṣaḥ atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat tam agnim iva saṃśāntam ambuhīnam ivārṇavam hataprabham ivādityaṃ svargathaṃ prekṣya bhūmipam kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi vihāya māṃ gato rāmo bhartā ca svargato mama vipathe sārthahīneva nāhaṃ jīvitum utsahe bhartāraṃ taṃ parityajya kā strī daivatam ātmanaḥ icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan kubjānimittaṃ kaikeyyā rāghavāṇān kulaṃ hatam aniyoge niyuktena rājñā rāmaṃ vivāsitam sabhāryaṃ janakaḥ śrutvā paritapsyaty ahaṃ yathā rāmaḥ kamalapatrākṣo jīvanāśam ito gataḥ videharājasya sutā tahā sītā tapasvinī duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām niśamya nūnaṃ saṃstrastā rāghavaṃ saṃśrayiṣyati vṛddhaś caivālpaputraś ca vaidehīm anicintayan so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam tāṃ tataḥ saṃpariṣvajya vilapantīṃ tapasvinīm vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ tailadroṇyām athāmātyāḥ saṃveśya jagatīpatim rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram na tu saṃkalanaṃ rājño vinā putreṇa mantriṇaḥ sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam hā mṛto 'yam iti jñātvā striyas tāḥ paryadevayan bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan niśānakṣatrahīneva strīva bhartṛvivarjitā purī nārājatāyodhyā hīnā rājñā mahātmanā bāṣpaparyākulajanā hāhābhūtakulāṅganā śūnyacatvaraveśmāntā na babhrāja yathāpuram gataprabhā dyaur iva bhāskaraṃ vinā vyapetanakṣatragaṇeva śarvarī purī babhāse rahitā mahātmanā na cāsrakaṇṭhākulamārgacatvarā narāś ca nāryaś ca sametya saṃghaśo vigarhamāṇā bharatasya mātaram tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ sametya rājakartāraḥ sabhām īyur dvijātayaḥ mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ kātyayano gautamaś ca jābāliś ca mahāyaśāḥ ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan vasiṣṭham evābhimukhāḥ śreṣṭho rājapurohitam atītā śarvarī duḥkhaṃ yā no varṣaśatopamā asmin pañcatvam āpanne putraśokena pārthive svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha ubhau bharataśatrughnau kkekayeṣu paraṃtapau pure rājagṛhe ramye mātāmahaniveśane ikṣvākūṇām ihādyaiva kaś cid rājā vidhīyatām arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt nārājale janapade vidyunmālī mahāsvanaḥ abhivarṣati parjanyo mahīṃ divyena vāriṇā nārājake janapade bījamuṣṭiḥ prakīryate nārākake pituḥ putro bhāryā vā vartate vaśe arājake dhanaṃ nāsti nāsti bhāryāpy arājake idam atyāhitaṃ cānyat kutaḥ satyam arājake nārājake janapade kārayanti sabhāṃ narāḥ udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca nārājake janapade yajñaśīlā dvijātayaḥ satrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ nārājake janapade prabhūtanaṭanartakāḥ utsavāś ca samājāś ca vardhante rāṣṭravardhanāḥ nārajake janapade siddhārthā vyavahāriṇaḥ kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ nārājake janapade vāhanaiḥ śīghragāmibhiḥ narā niryānty araṇyāni nārībhiḥ saha kāminaḥ nārākaje janapade dhanavantaḥ surakṣitāḥ śerate vivṛta dvārāḥ kṛṣigorakṣajīvinaḥ nārājake janapade vaṇijo dūragāminaḥ gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ nārājake janapade caraty ekacaro vaśī bhāvayann ātmanātmānaṃ yatrasāyaṃgṛho muniḥ nārājake janapade yogakṣemaṃ pravartate na cāpy arājake senā śatrūn viṣahate yudhi yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam agopālā yathā gāvas tathā rāṣṭram arājakam nārājake janapade svakaṃ bhavati kasya cit matsyā iva narā nityaṃ bhakṣayanti parasparam yehi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ aho tama ivedaṃ syān na prajñāyeta kiṃ cana rājā cen na bhaveṃl loke vibhajan sādhvasādhunī jīvaty api mahārāje tavaiva vacanaṃ vayam nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ sa naḥ samīkṣya dvijavaryavṛttaṃ nṛpaṃ vinā rājyam araṇyabhūtam kumāram ikṣvākusutaṃ vadānyaṃ tvam eva rājānam ihābhiṣiñcaya teṣāṃ tad vacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ yad asau mātulakule pure rājagṛhe sukhī bharato vasati bhrātrā śatrughnena samanvitaḥ tac chīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan teṣāṃ tad vacanaṃ śrutvā vasiṣṭho vākyam abravīt ehi siddhārtha vijaya jayantāśokanandana śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca kṣipram ādāya rājñaś ca bharatasya ca gacchata vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ te hastina pure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ pāñcāladeśam āsādya madhyena kurujāṅgalam te prasannodakāṃ divyāṃ nānāvihagasevitām upātijagmur vegena śaradaṇḍāṃ janākulām nikūlavṛkṣam āsādya divyaṃ satyopayācanam abhigamyābhivādyaṃ taṃ kuliṅgāṃ prāviśan purīm abhikālaṃ tataḥ prāpya tejo'bhibhavanāc cyutāḥ yayur madhyena bāhlīkān sudāmānaṃ ca parvatam viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm te śrāntavāhanā dūtā vikṛṣṭena satā pathā giri vrajaṃ pura varaṃ śīghram āsedur añjasā bhartuḥ priyārthaṃ kularakṣaṇārthaṃ bhartuś ca vaṃśasya parigrahārtham aheḍamānās tvarayā sma dūtā rātryāṃ tu te tat puram eva yātāḥ yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam putro rājādhirājasya subhṛśaṃ paryatapyata tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ vādayanti tathā śāntiṃ lāsayanty api cāpare nāṭakāny apare prāhur hāsyāni vividhāni ca sa tair mahātmā bharataḥ sakhibhiḥ priya vādibhiḥ goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ tam abravīt priyasakho bharataṃ sakhibhir vṛtam suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha śṛṇu tvaṃ yan nimittaṃme dainyam etad upāgatam svapne pitaram adrākṣaṃ malinaṃ muktamūrdhajam patantam adriśikharāt kaluṣe gomaye hrade plavamānaś ca me dṛṣṭaḥ sa tasmin gomayahrade pibann añjalinā tailaṃ hasann iva muhur muhuḥ tatas tilodanaṃ bhuktvā punaḥ punar adhaḥśirāḥ tailenābhyaktasarvāṅgas tailam evāvagāhata svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi sahasā cāpi saṃśantaṃ jvalitaṃ jātavedasaṃ avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān ahaṃ paśyāmi vidhvastān sadhūmāṃś caiva pārvatān pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasaṃ prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ rathena kharayuktena prayāto dakṣiṇāmukhaḥ evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām ahaṃ rāmo 'tha vā rājā lakṣmaṇo vā mariṣyati naro yānena yaḥ svapne kharayuktena yāti hi acirāt tasya dhūmāgraṃ citāyāṃ saṃpradṛśyate etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam imāṃ hi duḥsvapnagatiṃ niśāmya tām anekarūpām avitarkitāṃ purā bhayaṃ mahat tad dhṛdayān na yāti me vicintya rājānam acintyadarśanam bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram samāgamya tu rājñā ca rājaputreṇa cārcitāḥ rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā atra viṃśatikoṭyas tu nṛpater mātulasya te daśakoṭyas tu saṃpūrṇās tathaiva ca nṛpātmaja pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane dūtān uvāca bharataḥ kāmaiḥ saṃpratipūjya tān kaccit sukuśalī rājā pitā daśaratho mama kaccic cārāgatā rāme lakṣmaṇe vā mahātmani āryā ca dharmaniratā dharmajñā dharmadarśinī arogā cāpi kausalyā mātā rāmasya dhīmataḥ kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā śatrughnasya ca vīrasya sārogā cāpi madhyamā ātmakāmā sadā caṇḍī krodhanā prājñamāninī arogā cāpi kaikeyī mātā me kim uvāca ha evam uktās tu te dūtā bharatena mahātmanā ūcuḥ saṃpraśritaṃ vākyam idaṃ taṃ bharataṃ tadā kuśalās te naravyāghra yeṣāṃ kuśalam icchasi bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata āpṛcche 'haṃ mahārājaṃ dūtāḥ saṃtvarayanti mām evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi bharatenaivam uktas tu nṛpo mātāmahas tadā tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ tau ca tāta maheṣvāsau bhrātaru rāmalakṣmaṇau tasmai hastyuttamāṃś citrān kambalān ajināni ca abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau rukma niṣkasahasre dve ṣoḍaśāśvaśatāni ca satkṛtya kaikeyī putraṃ kekayo dhanam ādiśat tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ airāvatān aindraśirān nāgān vai priyadarśanān kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau antaḥpure 'tisaṃvṛddhān vyāghravīryabalānvitān daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam ratham āruhya bharataḥ śatrughnasahito yayau rathān maṇḍalacakrāṃś ca yojayitvā paraḥśatam uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ balena gupto bharato mahātmā sahāryakasyātmasamair amātyaiḥ ādāya śatrughnam apetaśatrur gṛhād yayau siddha ivendralokāt sa prāṅmukho rājagṛhād abhiniryāya vīryavān hrādinīṃ dūrapārāṃ ca pratyaksrotas taraṅgiṇīm śatadrūm atarac chrīmān nadīm ikṣvākunandanaḥ eladhāne nadīṃ tīrtvā prāpya cāparaparpaṭān śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ tatra snātvā ca pītvā ca prāyād ādāya codakam rājaputro mahāraṇyam anabhīkṣṇopasevitam bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt toraṇaṃ dakṣiṇārdhena jambūprastham upāgamat varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau udyānam ujjihānāyāḥ priyakā yatra pādapāḥ sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ anujñāpyātha bharato vāhinīṃ tvarito yayau vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānakāṃ nadīm anyā nadīś ca vividhāḥ pārvatīyais turaṃgamaiḥ hastipṛṣṭhakam āsādya kuṭikām atyavartata tatāra ca naravyāghro lauhitye sa kapīvatīm ekasāle sthāṇumatīṃ vinate gomatīṃ nadīm kaliṅga nagare cāpi prāpya sālavanaṃ tadā bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ vanaṃ ca samatītyāśu śarvaryām aruṇodaye ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha tāṃ purīṃ puruṣavyāghraḥ saptarātroṣiṭaḥ pathi ayodhyām agrato dṛṣṭvā rathe sārathim abravīt eṣā nātipratītā me puṇyodyānā yaśasvinī ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā yajvabhir guṇasaṃpannair brāhmaṇair vedapāragaiḥ bhūyiṣṭham ṛddhair ākīrṇā rājarṣivarapālitā ayodhyāyāṃ purāśabdaḥ śrūyate tumulo mahān samantān naranārīṇāṃ tam adya na śṛṇomy aham udyānāni hi sāyāhne krīḍitvoparatair naraiḥ samantād vipradhāvadbhiḥ prakāśante mamānyadā tāny adyānurudantīva parityaktāni kāmibhiḥ araṇyabhūteva purī sārathe pratibhāti me na hy atra yānair dṛśyante na gajair na ca vājibhiḥ niryānto vābhiyānto vā naramukhyā yathāpuram aniṣṭāni ca pāpāni paśyāmi vividhāni ca nimittāny amanojñāni tena sīdati te manaḥ dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ dvāḥsthair utthāya vijayaṃ pṛṣṭas taiḥ sahito yayau sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane ākārās tān ahaṃ sarvān iha paśyāmi sārathe malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam sastrī puṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ rajo'ruṇadvārakapāṭayantrām dṛṣṭvā purīm indrapurī prakāśāṃ duḥkhena saṃpūrṇataro babhūva bahūni paśyan manaso 'priyāṇi yāny annyadā nāsya pure babhūvuḥ avākśirā dīnamanā nahṛṣṭaḥ pitur mahātmā praviveśa veśma apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasaṃ sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam aṅke bharatam āropya praṣṭuṃ samupacakrame adya te kati cid rātryaś cyutasyāryakaveśmanaḥ api nādhvaśramaḥ śīghraṃ rathenāpatatas tava āryakas te sukuśalo yudhājin mātulas tava pravāsāc ca sukhaṃ putra sarvaṃ me vaktum arhasi evaṃ pṛṣṭhas tu kaikeyyā priyaṃ pārthivanandanaḥ ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ adya me saptamī rātriś cyutasyāryakaveśmanaḥ ambāyāḥ kuśalī tāto yudhājin mātulaś ca me yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhasi śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me rājā bhavati bhūyiṣṭham ihāmbāyā niveśane tam ahaṃ nādya paśyāmi draṣṭum icchann ihāgataḥ pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane taṃ pratyuvāca kaikeyī priyavad ghoram apriyam ajānantaṃ prajānantī rājyalobhena mohitā yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ tac chrutvā bharato vākyaṃ dharmābhijanavāñ śuciḥ papāta sahasā bhūmau pitṛśokabalārditaḥ tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ vilalāpa mahātejā bhrāntākulitacetanaḥ etat suruciraṃ bhāti pitur me śayanaṃ purā tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ sa rudatyā ciraṃ kālaṃ bhūmau viparivṛtya ca jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama pitaraṃ yo na paśyāmi nityaṃ priyahite ratam amba kenātyagād rājā vyādhinā mayy anāgate dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān upajighred dhi māṃ mūrdhni tātaḥ saṃnamya satvaram kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ yena māṃ rajasā dhvastam abhīkṣṇaṃ parimārjati yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ tasya māṃ śīghram ākhyāhi rāmasyākliṣṭa karmaṇaḥ pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama ārye kim abravīd rājā pitā me satyavikramaḥ paścimaṃ sādhu saṃdeśam icchāmi śrotum ātmanaḥ iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt rāmeti rājā vilapan hā sīte lakṣmaṇeti ca sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava kāla dharmaparikṣiptaḥ pāśair iva mahāgajaḥ siddhārthās tu narā rāmam āgataṃ sītayā saha lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam tac chrutvā viṣasādaiva dvitīyā priyaśaṃsanāt viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ tathā pṛṣṭā yathātattvam ākhyātum upacakrame mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā sa hi rājasutaḥ putra cīravāsā mahāvanam daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā svasya vaṃśasya māhātmyāt praṣṭuṃ samupacakrame kaccin na brāhmaṇavadhaṃ hṛtaṃ rāmeṇa kasya cit kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ kaccin na paradārān vā rājaputro 'bhimanyate kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ athāsya capalā mātā tat svakarma yathātatham tenaiva strīsvabhāvena vyāhartum upacakrame na brāhmaṇadhanaṃ kiṃ cid dhṛtaṃ rāmeṇa kasya cit kaś cin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati mayā tu putra śrutvaiva rāmasyaivābhiṣecanam yācitas te pitā rājyaṃ rāmasya ca vivāsanam sa svavṛttiṃ samāsthāya pitā te tat tathākarot rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ putraśokaparidyūnaḥ pañcatvam upapedivān tvayā tv idānīṃ dharmajña rājatvam avalambyatām tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ saṃkālya rājānam adīnasattvam ātmānam urvyām abhiṣecayasva śrutvā tu pitaraṃ vṛttaṃ bhrātaru ca vivāsitau bharato duḥkhasaṃtapta idaṃ vacanam abravīt kiṃ nuṇkāryaṃ hatasyeha mama rājyena śocataḥ vihīnasyātha pitrā ca bhrātrā pitṛsamena ca duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasaṃ kulasya tvam abhāvāya kālarātrir ivāgatā aṅgāram upagūhya sma pitā me nāvabuddhavān kausalyā ca sumitrā ca putraśokābhipīḍite duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām vartate guruvṛttijño yathā mātari vartate tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī tvayi dharmaṃ samāsthāya bhaginyām iva vartate tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasaṃ prasthāpya vanavāsāya kathaṃ pāpe na śocasi apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau kena śaktiprabhāvena rājyaṃ rakṣitum utsahe taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam damyo dhuram ivāsādya saheyaṃ kena caujasā atha vā me bhavec chaktir yogair buddhibalena vā sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm nivartayiṣyāmi vanād bhrātaraṃ svajanapriyam ity evam uktvā bharato mahātmā priyetarair vākyagaṇais tudaṃs tām śokāturaś cāpi nanāda bhūyaḥ siṃho yathā parvatagahvarasthaḥ tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau bhrūṇahatyām asi prāptā kulasyāsya vināśanāt kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke na te 'ham abhibhāṣyo 'smi durvṛtte patighātini kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ yat pradhānāsi tat pāpaṃ mayi pitrā vinākṛte bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyātmasaṃbhavam aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ anyadā kila dharmajñā surabhiḥ surasaṃmatā vahamānau dadarśorvyāṃ putrau vigatacetasau tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale ruroda putra śokena bāṣpaparyākulekṣaṇā adhastād vrajatas tasyāḥ surarājño mahātmanaḥ bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇir yaśasvinīm indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ bhayaṃ kaccin na cāsmāsu kutaś cid vidyate mahat kuto nimittaḥ śokas te brūhi sarvahitaiṣiṇi evam uktā tu surabhiḥ surarājena dhīmatā patyuvāca tato dhīrā vākyaṃ vākyaviśāradā śāntaṃ pātaṃ na vaḥ kiṃ cit kutaś cid amarādhipa ahaṃ tu magnau śocāmi svaputrau viṣame sthitau etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau vadhyamānau balīvardau karṣakeṇa surādhipa mama kāyāt prasūtau hi duḥkhitau bhāra pīḍitau yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ yasyāḥ putra sahasrāṇi sāpi śocati kāmadhuk kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ ānāyayitvā tanayaṃ kausalyāyā mahādyutim svayam eva pravekṣyāmi vanaṃ muniniṣevitam iti nāga ivāraṇye tomarāṅkuśacoditaḥ papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ saṃraktanetraḥ śithilāmbaras tadā vidhūtasarvābharaṇaḥ paraṃtapaḥ babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye tathaiva krośatas tasya bharatasya mahātmanaḥ kausalyā śabdam ājñāya sumitrām idam abravīt āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam evam uktvā sumitrāṃ sā vivarṇā malināmbarā pratasthe bharato yatra vepamānā vicetanā sa tu rāmānujaś cāpi śatrughnasahitas tadā pratasthe bharato yatra kausalyāyā niveśanam tataḥ śatrughnabharatau kausalyāṃ prekṣya duḥkhitau paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam saṃprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā prasthāpya cīravasanaṃ putraṃ me vanavāsinam kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī kṣipraṃ mām api kaikeyī prasthāpayitum arhati hiraṇyanābho yatrāste suto me sumahāyaśāḥ atha vā svayam evāhaṃ sumitrānucarā sukham agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ kāmaṃ vā svayam evādya tatra māṃ netum arhasi yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam hastyaśvarathasaṃpūrṇaṃ rājyaṃ niryātitaṃ tayā evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā kausalyāṃ pratyuvācedaṃ śokair bahubhir āvṛtām ārye kasmād ajānantaṃ garhase mām akilbiṣam vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave kṛtā śāstrānugā buddhir mā bhūt tasya kadā cana satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ praiṣyaṃ pāpīyasāṃ yātu sūryaṃ ca prati mehatu hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ kārayitvā mahat karma bhartā bhṛtyam anarthakam adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ paripālayamānasya rājño bhūtāni putravat tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ baliṣaḍbhāgam uddhṛtya nṛpasyārakṣataḥ prajāḥ adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ saṃśrutya ca tapasvibhyaḥ satre vai yajñadakṣiṇām tāṃ vipralapatāṃ pāpaṃ yasyāryo 'numate gataḥ hastyaśvarathasaṃbādhe yuddhe śastrasamākule mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ putrair dāraiś ca bhṛtyaiś ca svagṛhe parivāritaḥ sa eko mṛṣṭam aśnātu yasyāryo 'numate gataḥ rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām devatānāṃ pitṝṇāṃ ca mātā pitros tathaiva ca mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ evam āśvasayann eva duḥkhārto nipapāta ha tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt mama duḥkham idaṃ putra bhūyaḥ samupajāyate śapathaiḥ śapamāno hi prāṇān uparuṇatsi me diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ vatsa satyapratijño me satāṃ lokān avāpsyasi evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ lālapyamānasya vicetanasya pranaṣṭabuddheḥ patitasya bhūmau muhur muhur niḥśvasataś ca dīrghaṃ sā tasya śokena jagāma rātriḥ tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ prāptakālaṃ narapateḥ kuru saṃyānam uttaram vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ pretakāryāṇi sarvāṇi kārayām āsa dharmavit uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam āpītavarṇavadanaṃ prasuptam iva bhūmipam niveśya śayane cāgrye nānāratnapariṣkṛte tato daśarathaṃ putro vilalāpa suduḥkhitaḥ kiṃ te vyavasitaṃ rājan proṣite mayy anāgate vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure tvayi prayāte svas tāta rāme ca vanam āśrite vidhavā pṛthivī rājaṃs tvayā hīnā na rājate hīnacandreva rajanī nagarī pratibhāti mām evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasaṃ abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ pretakāryāṇi yāny asya kartavyāni viśāmpateḥ tāny avyagraṃ mahābāho kriyatām avicāritam tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat ṛtvikpurohitācāryāṃs tvarayām āsa sarvaśaḥ ye tv agrato narendrasya agny agārād bahiṣkṛtāḥ ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi śibilāyām athāropya rājānaṃ gatacetanam bāṣpakaṇṭhā vimanasas tam ūhuḥ paricārakāḥ hiraṇyaṃ ca suvarṇaṃ ca vāsāṃsi vividhāni ca prakiranto janā mārgaṃ nṛpater agrato yayuḥ candanāguruniryāsān saralaṃ padmakaṃ tathā devadārūṇi cāhṛtya citāṃ cakrus tathāpare gandhān uccāvacāṃś cānyāṃs tatra dattvātha bhūmipam tataḥ saṃveśayām āsuś citāmadhye tam ṛtvijaḥ tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ jaguś ca te yathāśāstraṃ tatra sāmāni sāmagāḥ śibikābhiś ca yānaiś ca yathārhaṃ tasya yoṣitaḥ nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam striyaś ca śokasaṃtaptāḥ kausalyā pramukhās tadā krauñcīnām iva nārīṇāṃ ninādas tatra śuśruve ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ tato rudantyo vivaśā vilapya ca punaḥ punaḥ yānebhyaḥ sarayūtīram avaterur varāṅganāḥ kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāś ca puraṃ praviśyāśruparītanetrā bhūmau daśāhaṃ vyanayanta duḥkham tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ dvādaśe 'hani saṃprāpte śrāddhakarmāṇy akārayat brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam tataḥ prabhātasamaye divase 'tha trayodaśe vilalāpa mahābāhur bharataḥ śokamūrchitaḥ śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ citāmūle pitur vākyam idam āha suduḥkhitaḥ tāta yasmin niṣṛṣṭo 'haṃ tvayā bhrātari rāghave tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā yathāgatir anāthāyāḥ putraḥ pravrājito vanam tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa dṛṣṭvā bhasmāruṇaṃ tac ca dagdhāsthisthānamaṇḍalam pituḥ śarīra nirvāṇaṃ niṣṭanan viṣasāda ha sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale utthāpyamānaḥ śakrasya yantra dhvaja iva cyutaḥ abhipetus tataḥ sarve tasyāmātyāḥ śucivratam antakāle nipatitaṃ yayātim ṛṣayo yathā śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam visaṃjño nyapatad bhūmau bhūmipālam anusmaran unmatta iva niścetā vilalāpa suduḥkhitaḥ smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā mantharā prabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā kva tāta bharataṃ hitvā vilapantaṃ gato bhavān nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati avadāraṇa kāle tu pṛthivī nāvadīryate vihīnā yā tvayā rājñā dharmajñena mahātmanā pitari svargam āpanne rāme cāraṇyam āśrite kiṃ me jīvita sāmarthyaṃ pravekṣyāmi hutāśanam hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat bhṛśam ārtatarā bhūyaḥ sarva evānugāminaḥ tato viṣaṇṇau śrāntau ca śatrughnabharatāv ubhau dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha trīṇi dvandvāni bhūteṣu pravṛttāny aviśeṣataḥ teṣu cāparihāryeṣu naivaṃ bhavitum arhati sumantraś cāpi śatrughnam utthāpyābhiprasādya ca śrāvayām āsa tattvajñaḥ sarvabhūtabhavābhavau utthitau tau naravyāghrau prakāśete yaśasvinau varṣātapapariklinnau pṛthag indradhvajāv iva aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ bharataṃ śokasaṃtaptam idaṃ vacanam abravīt gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ sa rāmaḥ sattva saṃpannaḥ striyā pravrājito vanam balavān vīrya saṃpanno lakṣmaṇo nāma yo 'py asau kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ iti saṃbhāṣamāṇe tu śatrughne lakṣmaṇānuje prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā liptā candanasāreṇa rājavastrāṇi bibhratī mekhalā dāmabhiś citrai rajjubaddheva vānarī tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm gṛhītvākaruṇaṃ kubjāṃ śatrughnāya nyavedayat yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām evam uktā ca tenāśu sakhī janasamāvṛtā gṛhītā balavat kubjā sā tadgṛham anādayat tataḥ subhṛśa saṃtaptas tasyāḥ sarvaḥ sakhījanaḥ kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ amantrayata kṛtsnaś ca tasyāḥ sarvasakhījanaḥ yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale tasyā hy ākṛṣyamāṇāyā mantharāyās tatas tataḥ citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ kaikeyīm abhinirbhartsya babhāṣe paruṣaṃ vacaḥ tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhṛśaduḥkhitā śatrughna bhayasaṃtrastā putraṃ śaraṇam āgatā tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ nyavartata tato roṣāt tāṃ mumoca ca mantharām sā pādamūle kaikeyyā mantharā nipapāta ha niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca śatrughnavikṣepavimūḍhasaṃjñāṃ samīkṣya kubjāṃ bharatasya mātā śanaiḥ samāśvāsayad ārtarūpāṃ krauñcīṃ vilagnām iva vīkṣamāṇām tataḥ prabhātasamaye divase 'tha caturdaśe sametya rājakartāro bharataṃ vākyam abruvan gato daśarathaḥ svargaṃ yo no gurutaro guruḥ rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam tvam adya bhava no rājā rājaputra mahāyaśaḥ saṃgatyā nāparādhnoti rājyam etad anāyakam ābhiṣecanikaṃ sarvam idam ādāya rāghava pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat abhiṣecaya cātmānaṃ pāhi cāsmān nararṣabha ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca yujyatāṃ mahatī senā caturaṅgamahābalā ānayiṣyāmy ahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt ābhiṣecanikaṃ caiva sarvam etad upaskṛtam puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati tatraiva taṃ naravyāghram abhiṣicya puraskṛtam āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt na sakāmā kariṣyāmi svam imāṃ mātṛgandhinīm vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ evaṃ saṃbhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi anuttamaṃ tad vacanaṃ nṛpātmaja prabhāṣitaṃ saṃśravaṇe niśamya ca praharṣajās taṃ prati bāṣpabindavo nipetur āryānananetrasaṃbhavāḥ ūcus te vacanam idaṃ niśamya hṛṣṭāḥ sāmātyāḥ sapariṣado viyātaśokāḥ panthānaṃ naravarabhaktimāñ janaś ca vyādiṣṭas tava vacanāc ca śilpivargaḥ atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ tathā vardhakayaś caiva mārgiṇo vṛkṣatakṣakāḥ kūpakārāḥ sudhākārā vaṃśakarmakṛtas tathā samarthā ye ca draṣṭāraḥ puratas te pratasthire sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān aśobhata mahāvegaḥ sāgarasyeva parvaṇi te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ karaṇair vividhopetaiḥ purastāt saṃpratasthire latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca janās te cakrire mārgaṃ chindanto vividhān drumān avṛkṣeṣu ca deśeṣu ke cid vṛkṣān aropayan ke cit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kva cit kva cit apare vīraṇastambān balino balavattarāḥ vidhamanti sma durgāṇi sthalāni ca tatas tataḥ apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam nimnabhāgāṃs tathā ke cit samāṃś cakruḥ samantataḥ babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā acireṇaiva kālena parivāhān bahūdakān cakrur bahuvidhākārān sāgarapratimān bahūn udapānān bahuvidhān vedikā parimaṇḍitān sasudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ mattodghuṣṭadvijagaṇaḥ patākābhir alaṃkṛtaḥ candanodakasaṃsikto nānākusumabhūṣitaḥ bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca yo niveśas tv abhipreto bharatasya mahātmanaḥ bhūyas taṃ śobhayām āsur bhūṣābhir bhūṣaṇopamam nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ niveśaṃ sthāpayām āsur bharatasya mahātmanaḥ bahupāṃsucayāś cāpi parikhāparivāritāḥ tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ patākā śobhitāḥ sarve sunirmitamahāpathāḥ visarpadbhir ivākāśe viṭaṅkāgravimānakaiḥ samucchritair niveśās te babhuḥ śakrapuropamāḥ jāhnavīṃ tu samāsādya vividhadruma kānanām śītalāmalapānīyāṃ mahāmīnasamākulām sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥkṣapāyām amalaṃ virājate narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ suvarṇakoṇābhihataḥ prāṇadad yāmadundubhiḥ dadhmuḥ śaṅkhāṃś ca śataśo vādyāṃś coccāvacasvarān sa tūrya ghoṣaḥ sumahān divam āpūrayann iva bharataṃ śokasaṃtaptaṃ bhūyaḥ śokair arandhrayat tato prabuddho bharatas taṃ ghoṣaṃ saṃnivartya ca nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt paśya śatrughna kaikeyyā lokasyāpakṛtaṃ mahat visṛjya mayi duḥkhāni rājā daśaratho gataḥ tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ paribhramati rājaśrīr naur ivākarṇikā jale ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā tathā tasmin vilapati vasiṣṭho rājadharmavit sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ śāta kumbhamayīṃ ramyāṃ maṇiratnasamākulām sudharmām iva dharmātmā sagaṇaḥ pratyapadyata sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam adhyāsta sarvavedajño dūtān anuśaśāsa ca brāhmaṇān kṣatriyān yodhān amātyān gaṇaballabhān kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ tato halahalāśabdo mahān samudapadyata rathair aśvair gajaiś cāpi janānām upagacchatām tato bharatam āyāntaṃ śatakratum ivāmarāḥ pratyanandan prakṛtayo yathā daśarathaṃ tathā hrada iva timināgasaṃvṛtaḥ stimitajalo maṇiśaṅkhaśarkaraḥ daśarathasutaśobhitā sabhā sadaśaratheva babhau yathā purā tām āryagaṇasaṃpūrṇāṃ bharataḥ pragrahāṃ sabhām dadarśa buddhisaṃpannaḥ pūrṇacandrāṃ niśām iva āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā adṛśyata ghanāpāye pūrṇacandreva śarvarī rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt tāta rājā daśarathaḥ svargato dharmam ācaran dhana dhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te tac chrutvā bharato vākyaṃ śokenābhipariplutaḥ jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā sa bāṣpakalayā vācā kalahaṃsasvaro yuvā vilalāpa sabhāmadhye jagarhe ca purohitam caritabrahmacaryasya vidyā snātasya dhīmataḥ dharme prayatamānasya ko rājyaṃ madvidho haret kathaṃ daśarathāj jāto bhaved rājyāpahārakaḥ rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktum ihārhasi jyeṣṭhaḥ śreṣṭhaś ca dharmātmā dilīpanahuṣopamaḥ labdhum arhati kākutstho rājyaṃ daśaratho yathā anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ yad dhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ trayāṇām api lokānāṃ rāghavo rājyam arhati tad vākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ harṣān mumucur aśrūṇi rāme nihitacetasaḥ yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt samakṣam ārya miśrāṇāṃ sādhūnāṃ guṇavartinām evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ samīpastham uvācedaṃ sumantraṃ mantrakovidam tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya evam uktaḥ sumantras tu bharatena mahātmanā prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhegṛhe yātrā gamanam ājñāya tvarayanti sma harṣitāḥ te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ saha yodhair balādhyakṣā balaṃ sarvam acodayan sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ sa rāghavaḥ satyadhṛtiḥ pratāpavān bruvan suyuktaṃ dṛḍhasatyavikramaḥ guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā tūrṇaṃ samutthāya sumantra gaccha balasya yogāya balapradhānān ānetum icchāmi hi taṃ vanasthaṃ prasādya rāmaṃ jagato hitāya sa sūtaputro bharatena samyag ājñāpitaḥ saṃparipūrṇakāmaḥ śaśāsa sarvān prakṛtipradhānān balasya mukhyāṃś ca suhṛjjanaṃ ca tataḥ samutthāya kule kule te rājanyavaiśyā vṛṣalāś ca viprāḥ ayūyujann uṣṭrarathān kharāṃś ca nāgān hayāṃś caiva kulaprasūtān tataḥ samutthitaḥ kālyam āsthāya syandanottamam prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā agrataḥ prayayus tasya sarve mantripurodhasaḥ adhiruhya hayair yuktān rathān sūryarathopamān navanāgasahasrāṇi kalpitāni yathāvidhi anvayur bharataṃ yāntam ikṣvāku kulanandanam ṣaṣṭhī rathasahasrāṇi dhanvino vividhāyudhāḥ anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam śataṃ sahasrāṇy aśvānāṃ samārūḍhāni rāghavam anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam kaikeyī ca sumitrā ca kausalyā ca yaśasvinī rāmānayanasaṃhṛṣṭā yayur yānena bhāsvatā prayātāś cāryasaṃghātā rāmaṃ draṣṭuṃ salakṣmaṇam tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ meghaśyāmaṃ mahābāhuṃ sthirasattvaṃ dṛḍhavratam kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam dṛṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ ity evaṃ kathayantas te saṃprahṛṣṭāḥ kathāḥ śubhāḥ pariṣvajānāś cānyonyaṃ yayur nāgarikās tadā ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā maṇi kārāś ca ye ke cit kumbhakārāś ca śobhanāḥ sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ māyūrakāḥ krākacikā rocakā vedhakās tathā dantakārāḥ sudhākārās tathā gandhopajīvinaḥ suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ snāpakācchādakā vaidyā dhūpakāḥ śauṇḍikās tathā rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ śailūṣāś ca saha strībhir yānti kaivartakās tathā samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ sarve te vividhair yānaiḥ śanair bharatam anvayuḥ prahṛṣṭamuditā senā sānvayāt kaikayīsutam vyavatiṣṭhata sā senā bharatasyānuyāyinī nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām bharataḥ sacivān sarvān abravīd vākyakovidaḥ niveśayata me sainyam abhiprāyeṇa sarvaśaḥ viśrāntaḥ pratariṣyāmaḥ śva idānīṃ mahānadīm dātuṃ ca tāvad icchāmi svar gatasya mahīpateḥ aurdhvadeha nimittārtham avatīryodakaṃ nadīm tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ nyaveśayaṃs tāṃś chandena svena svena pṛthakpṛthak niveśya gaṅgām anu tāṃ mahānadīṃ camūṃ vidhānaiḥ paribarha śobhinīm uvāsa rāmasya tadā mahātmano vicintayāno bharato nivartanam tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito 'bravīt mahatīyam ataḥ senā sāgarābhā pradṛśyate nāsyāntam avagacchāmi manasāpi vicintayan sa eṣa hi mahākāyaḥ kovidāradhvajo rathe bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam bharataḥ kaikeyīputro hantuṃ samadhigacchati bhartā caiva sakhā caiva rāmo dāśarathir mama tasyārthakāmāḥ saṃnaddhā gaṅgānūpe 'tra tiṣṭhata tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv atyabhyacodayat yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati seyaṃ svastimayī senā gaṅgām adya tariṣyati ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca abhicakrāma bharataṃ niṣādādhipatir guhaḥ tam āyāntaṃ tu saṃprekṣya sūtaputraḥ pratāpavān bharatāyācacakṣe 'tha vinayajño vinītavat eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ āgamya bharataṃ prahvo guho vacanam abravīt niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam nivedayāmas te sarve svake dāśakule vasa asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi evam uktas tu bharato niṣādādhipatiṃ guham pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi ity uktvā tu mahātejā guhaṃ vacanam uttamam abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ katareṇa gamiṣyāmi bharadvājāśramaṃ guha gahano 'yaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ tasya tad vacanaṃ śrutvā rājaputrasya dhīmataḥ abravīt prāñjalir vākyaṃ guho gahanagocaraḥ dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ iyaṃ te mahatī senā śaṅkāṃ janayatīva me tam evam abhibhāṣantam ākāśa iva nirmalaḥ bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam buddhir anyā na te kāryā guha satyaṃ bravīmi te sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi śāśvatī khalu te kīrtir lokān anucariṣyati yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi evaṃ saṃbhāṣamāṇasya guhasya bharataṃ tadā babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ śatrughnena saha śrīmāñ śayanaṃ punar āgamat rāmacintāmayaḥ śoko bharatasya mahātmanaḥ upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ antardāhena dahanaḥ saṃtāpayati rāghavam vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisaṃbhavaḥ yathā sūryāṃśusaṃtapto himavān prasruto himam dhyānanirdaraśailena viniḥśvasitadhātunā dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā pramohānantasattvena saṃtāpauṣadhiveṇunā ākrānto duḥkhaśailena mahatā kaikayīsutaḥ guhena sārdhaṃ bharataḥ samāgato mahānubhāvaḥ sajanaḥ samāhitaḥ sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati ācacakṣe 'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ bharatāyāprameyāya guho gahanagocaraḥ taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam bhrātṛ guptyartham atyantam ahaṃ lakṣmaṇam abravam iyaṃ tāta sukhā śayyā tvadartham upakalpitā pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana ucito 'yaṃ janaḥ sarve duḥkhānāṃ tvaṃ sukhocitaḥ dharmātmaṃs tasya guptyarthaṃ jāgariṣyāmahe vayam na hi rāmāt priyataro mamāsti bhuvi kaś cana motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ asya prasādād āśaṃse loke 'smin sumahad yaśaḥ dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svair jñātibhiḥ saha na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi evam asmābhir uktena lakṣmaṇena mahātmanā anunītā vayaṃ sarve dharmam evānupaśyatā kathaṃ dāśarathau bhūmau śayāne saha sītayā śakyā nidrāmayā labdhuṃ jīvitaṃ vā sukhāni vā yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā mahatā tapasā labdho vividhaiś ca pariśramaiḥ eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ asmin pravrājite rājā na ciraṃ vartayiṣyati vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ nirghoṣoparataṃ nūnam adya rājaniveśanam kausalyā caiva rājā ca tathaiva jananī mama nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām jīved api hi me mātā śatrughnasyānvavekṣayā duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati atikrāntam atikrāntam anavāpya manoratham rājye rāmam anikṣipya pitā me vinaśiṣyati siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām harmyaprāsādasaṃpannāṃ sarvaratnavibhūṣitām gajāśvarathasaṃbādhāṃ tūryanādavināditām sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām ārāmodyānasaṃpūrṇāṃ samājotsavaśālinīm sukhitā vicariṣyanti rājadhānīṃ pitur mama api satyapratijñena sārdhaṃ kuśalinā vayam nivṛtte samaye hy asmin sukhitāḥ praviśemahi paridevayamānasya tasyaivaṃ sumahātmanaḥ tiṣṭhato rājaputrasya śarvarī sātyavartata prabhāte vimale sūrye kārayitvā jaṭā ubhau asmin bhāgīrathītīre sukhaṃ saṃtāritau mayā jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau vareṣucāpāsidharau paraṃtapau vyavekṣamāṇau saha sītayā gatau guhasya vacanaṃ śrutvā bharato bhṛśam apriyam dhyānaṃ jagāma tatraiva yatra tac chrutam apriyam sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ puṇḍarīka viśālākṣas taruṇaḥ priyadarśanaḥ pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ papāta sahasā totrair hṛdi viddha iva dvipaḥ tadavasthaṃ tu bharataṃ śatrughno 'nantara sthitaḥ pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ upavāsa kṛśā dīnā bhartṛvyasanakarśitāḥ tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje vatsalā svaṃ yathā vatsam upagūhya tapasvinī paripapraccha bharataṃ rudantī śokalālasā putravyādhir na te kaccic charīraṃ paribādhate adya rājakulasyāsya tvadadhīnaṃ hi jīvitam tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate vṛtte daśarathe rājñi nātha ekas tvam adya naḥ kaccin na lakṣmaṇe putra śrutaṃ te kiṃ cid apriyam putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ kausalyāṃ parisāntvyedaṃ guhaṃ vacanam abravīt bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ yad vidhaṃ pratipede ca rāme priyahite 'tithau annam uccāvacaṃ bhakṣyāḥ phalāni vividhāni ca rāmāyābhyavahārārthaṃ bahucopahṛtaṃ mayā tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā iti tena vayaṃ rājann anunītā mahātmanā lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā vāg yatās te trayaḥ saṃdhyām upāsata samāhitāḥ saumitris tu tataḥ paścād akarot svāstaraṃ śubham svayam ānīya barhīṃṣi kṣipraṃ rāghava kāraṇāt tasmin samāviśad rāmaḥ svāstare saha sītayā prakṣālya ca tayoḥ pādāv apacakrāma lakṣmaṇaḥ etat tad iṅgudīmūlam idam eva ca tat tṛṇam yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau niyamya pṛṣṭhe tu talāṅgulitravāñ śaraiḥ supūrṇāv iṣudhī paraṃtapaḥ mahad dhanuḥ sajyam upohya lakṣmaṇo niśām atiṣṭhat parito 'sya kevalam tatas tv ahaṃ cottamabāṇacāpadhṛk sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ atandribhir jñātibhir āttakārmukair mahendrakalpaṃ paripālayaṃs tadā tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ iṅgudīmūlam āgamya rāmaśayyām avekṣya tām abravīj jananīḥ sarvā iha tena mahātmanā śarvarī śayitā bhūmāv idam asya vimarditam mahābhāgakulīnena mahābhāgena dhīmatā jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati ajinottarasaṃstīrṇe varāstaraṇasaṃcaye śayitvā puruṣavyāghraḥ kathaṃ śete mahītale prāsādāgra vimāneṣu valabhīṣu ca sarvadā haimarājatabhaumeṣu varāstaraṇaśāliṣu puṣpasaṃcayacitreṣu candanāgarugandhiṣu pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ gāthābhir anurūpābhiḥ stutibhiś ca paraṃtapaḥ aśraddheyam idaṃ loke na satyaṃ pratibhāti mā muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ na nūnaṃ daivataṃ kiṃ cit kālena balavattaram yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ videharājasya sutā sītā ca priyadarśanā dayitā śayitā bhūmau snuṣā daśarathasya ca iyaṃ śayyā mama bhrātur idaṃ hi parivartitam sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam manye sābharaṇā suptā sītāsmiñ śayane tadā tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ manye bhartuḥ sukhā śayyā yena bālā tapasvinī sukumārī satī duḥkhaṃ na vijānāti maithilī sārvabhauma kule jātaḥ sarvalokasukhāvahaḥ sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ siddhārthā khalu vaidehī patiṃ yānugatā vanam vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā akarṇadhārā pṛthivī śūnyeva pratibhāti mā gate daśarathe svarge rāme cāraṇyam āśrite na ca prārthayate kaś cin manasāpi vasuṃdharām vane 'pi vasatas tasya bāhuvīryābhirakṣitām śūnyasaṃvaraṇārakṣām ayantritahayadvipām apāvṛtapuradvārāṃ rājadhānīm arakṣitām aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām śatravo nābhimanyante bhakṣyān viṣakṛtān iva adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan tasyārtham uttaraṃ kālaṃ nivatsyāmi sukhaṃ vane taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati vasantaṃ bhrātur arthāya śatrughno mānuvatsyati lakṣmaṇena saha tv āryo ayodhyāṃ pālayiṣyati abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ api me devatāḥ kuryur imaṃ satyaṃ manoratham prasādyamānaḥ śirasā mayā svayaṃ bahuprakāraṃ yadi na prapatsyate tato 'nuvatsyāmi cirāya rāghavaṃ vane vasan nārhati mām upekṣitum vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ bharataḥ kālyam utthāya śatrughnam idam abravīt śatrughottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ iti saṃvadator evam anyonyaṃ narasiṃhayoḥ āgamya prāñjaliḥ kāle guho bharatam abravīt kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm kaccic ca saha sainyasya tava sarvam anāmayam guhasya tat tu vacanaṃ śrutvā snehād udīritam rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ tato guhaḥ saṃtvaritaḥ śrutvā bharataśāsanam pratipraviśya nagaraṃ taṃ jñātijanam abravīt uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm te tathoktāḥ samutthāya tvaritā rājaśāsanāt pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ anyāḥ svastikavijñeyā mahāghaṇḍā dharā varāḥ śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat tām āruroha bharataḥ śatrughnaś ca mahābalaḥ kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ purohitaś ca tat pūrvaṃ gurave brāhmaṇāś ca ye anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ nārīṇām abhipūrṇās tu kāś cit kāś cit tu vājinām kaś cit tatra vahanti sma yānayugyaṃ mahādhanam tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ savaijayantās tu gajā gajārohaiḥ pracoditāḥ tarantaḥ sma prakāśante sadhvajā iva parvatāḥ nāvaś cāruruhus tv anye plavais terus tathāpare anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam maitre muhūrte prayayau prayāgavanam uttamam āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopajoṣam draṣṭuṃ bharadvājam ṛṣipravaryam ṛtvig vṛtaḥ san bharataḥ pratasthe bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ balaṃ sarvam avasthāpya jagāma saha mantribhiḥ padbhyām eva hi dharmajño nyastaśastraparicchadaḥ vasāno vāsasī kṣaume purodhāya purohitam tataḥ saṃdarśane tasya bharadvājasya rāghavaḥ mantriṇas tān avasthāpya jagāmānu purohitam vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan samāgamya vasiṣṭhena bharatenābhivāditaḥ abudhyata mahātejāḥ sutaṃ daśarathasya tam tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu jānan daśarathaṃ vṛttaṃ na rājānam udāharat vasiṣṭho bharataś cainaṃ papracchatur anāmayam śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu tatheti ca pratijñāya bharadvājo mahātapāḥ bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt kim ihāgamane kāryaṃ tava rājyaṃ praśāsataḥ etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ suṣuve yama mitraghnaṃ kausalyānandavardhanam bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ vanavāsī bhavetīha samāḥ kila caturdaśa kaccin na tasyāpāpasya pāpaṃ kartum ihecchasi akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca evam ukto bharadvājaṃ bharataḥ pratyuvāca ha paryaśru nayano duḥkhād vācā saṃsajjamānayā hato 'smi yadi mām evaṃ bhagavān api manyate matto na doṣam āśaṅker naivaṃ mām anuśādhi hi na caitad iṣṭaṃ mātā me yad avocan madantare nāham etena tuṣṭaś ca na tad vacanam ādade ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ pratinetum ayodhyāṃ ca pādau tasyābhivanditum tvaṃ mām evaṃgataṃ matvā prasādaṃ kartum arhasi śaṃsa me bhagavan rāmaḥ kva saṃprati mahīpatiḥ uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ tvayy etat puruṣavyāghra yuktaṃ rāghavavaṃśaje guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan asau vasati te bhrātā citrakūṭe mahāgirau śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ etaṃ me kuru suprājña kāmaṃ kāmārthakovida tatas tathety evam udāradarśanaḥ pratītarūpo bharato 'bravīd vacaḥ cakāra buddhiṃ ca tadā mahāśrame niśānivāsāya narādhipātmajaḥ kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā bharataṃ kaikayī putram ātithyena nyamantrayat abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam pādyam arghyaṃ tathātithyaṃ vane yad ūpapadyate athovāca bharadvājo bharataṃ prahasann iva jāne tvāṃ prīti saṃyuktaṃ tuṣyes tvaṃ yena kena cit senāyās tu tavaitasyāḥ kartum icchāmi bhojanam mama pritir yathā rūpā tvam arho manujarṣabha kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ kasmān nehopayāto 'si sabalaḥ puruṣarṣabha bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam sasainyo nopayāto 'smi bhagavan bhagavad bhayāt vāji mukhyā manuṣyāś ca mattāś ca vara vāraṇāḥ pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām te vṛkṣān udakaṃ bhūmim āśrameṣūṭajāṃs tathā na hiṃsyur iti tenāham eka evāgatas tataḥ ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā tathā tu cakre bharataḥ senāyāḥ samupāgamam agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca ātithyasya kriyāhetor viśvakarmāṇam āhvayat āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām prāk srotasaś ca yā nadyaḥ pratyak srotasa eva ca pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām aparāś codakaṃ śītam ikṣukāṇḍarasopamam āhvaye devagandharvān viśvāvasuhahāhuhūn tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ ghṛtācīm atha viśvācīṃ miśrakeśīm alambusām śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ sarvās tumburuṇā sārdham āhvaye saparicchadāḥ vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapatravat divyanārīphalaṃ śaśvat tat kauberam ihaiva tu iha me bhagavān somo vidhattām annam uttamam bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu vicitrāṇi ca mālyāni pādapapracyutāni ca surādīni ca peyāni māṃsāni vividhāni ca evaṃ samādhinā yuktas tejasāpratimena ca śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ ājagmus tāni sarvāṇi daivatāni pṛthakpṛthak malayaṃ durduraṃ caiva tataḥ svedanudo 'nilaḥ upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ devadundubhighoṣaś ca dikṣu sarvāsu śuśruve pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ prajagur devagandharvā vīṇā pramumucuḥ svarān sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ tasminn uparate śabde divye śrotrasukhe nṛṇām dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ babhūva hi samā bhūmiḥ samantāt pañcayojanam śādvalair bahubhiś channā nīlavaidūryasaṃnibhaiḥ tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat ājagāma nadī divyā tīrajair bahubhir vṛtā catuḥśālāni śubhrāṇi śālāś ca gajavājinām harmyaprāsādasaṃghātās toraṇāni śubhāni ca sitameghanibhaṃ cāpi rājaveśma sutoraṇam śuklamālyakṛtākāraṃ divyagandhasamukṣitam caturasram asaṃbādhaṃ śayanāsanayānavat divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat upakalpita sarvānnaṃ dhautanirmalabhājanam kḷptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam praviveśa mahābāhur anujñāto maharṣiṇā veśma tad ratnasaṃpūrṇaṃ bharataḥ kaikayīsutaḥ anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ babhūvuś ca mudā yuktā taṃ dṛṣṭvā veśma saṃvidhim tatra rājāsanaṃ divyaṃ vyajanaṃ chatram eva ca bharato mantribhiḥ sārdham abhyavartata rājavat āsanaṃ pūjayām āsa rāmāyābhipraṇamya ca vālavyajanam ādāya nyaṣīdat sacivāsane ānupūrvyān niṣeduś ca sarve mantrapurohitāḥ tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ tatas tatra muhūrtena nadyaḥ pāyasakardamāḥ upātiṣṭhanta bharataṃ bharadvājasya śāsanat tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ āgur viṃśatisāhasrā brahmaṇā prahitāḥ striyaḥ suvarṇamaṇimuktena pravālena ca śobhitāḥ āgur viṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate āgur viṃśatisāhasrā nandanād apsarogaṇāḥ nāradas tumburur gopaḥ parvataḥ sūryavarcasaḥ ete gandharvarājāno bharatasyāgrato jaguḥ alambusā miśrakeśī puṇḍarīkātha vāmanā upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt yāni mālyāni deveṣu yāni caitrarathe vane prayāge tāny adṛśyanta bharadvājasya śāsanāt bilvā mārdaṅgikā āsañ śamyā grāhā bibhītakāḥ aśvatthā nartakāś cāsan bharadvājasya tejasā tataḥ saralatālāś ca tilakā naktamālakāḥ prahṛṣṭās tatra saṃpetuḥ kubjābhūtātha vāmanāḥ śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ pramadā vigrahaṃ kṛtvā bharadvājāśrame 'vasan surāṃ surāpāḥ pibata pāyasaṃ ca bubhukśitāḥ māṃsani ca sumedhyāni bhakṣyantāṃ yāvad icchatha utsādya snāpayanti sma nadītīreṣu valguṣu apy ekam ekaṃ puruṣaṃ pramadāḥ satpa cāṣṭa ca saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ parimṛjya tathānyonyaṃ pāyayanti varāṅganāḥ hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān ikṣvākuvarayodhānāṃ codayanto mahābalāḥ nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ mattapramattamuditā camūḥ sā tatra saṃbabhau tarpitā sarvakāmais te raktacandanarūṣitāḥ apsarogaṇasaṃyuktāḥ sainyā vācam udairayan naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham iti pādātayodhāś ca hastyaśvārohabandhakāḥ anāthās taṃ vidhiṃ labdhvā vācam etām udairayan saṃprahṛṣṭā vinedus te narās tatra sahasraśaḥ bharatasyānuyātāraḥ svarge 'yam iti cābruvan tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā rajasā dhvastakeśo vā naraḥ kaś cid adṛśyata ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ vāpyo maireyapūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ prataptapiṭharaiś cāpi mārgamāyūrakaukkuṭaiḥ pātrīṇāṃ ca sahasrāṇi śātakumbhamayāni ca sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ yauvanasthasya gaurasya kapitthasya sugandhinaḥ hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ śuklān aṃśumataś cāpi dantadhāvanasaṃcayān śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān pādukopānahāṃ caiva yugmān yatra sahasraśaḥ āñjanīḥ kaṅkatān kūrcāṃś chatrāṇi ca dhanūṃṣi ca marmatrāṇāni citrāṇi śayanāny āsanāni ca pratipānahradān pūrṇān kharoṣṭragajavājinām avagāhya sutīrthāṃś ca hradān sotpala puṣkarān nīlavaidūryavarṇāṃś ca mṛdūn yavasasaṃcayān nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā ity evaṃ ramamāṇānāṃ devānām iva nandane bharadvājāśrame ramye sā rātrir vyatyavartata pratijagmuś ca tā nadyo gandharvāś ca yathāgatam bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ tathaiva mattā madirotkaṭā narās tathaiva divyāgurucandanokṣitāḥ tathaiva divyā vividhāḥ sraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ kṛtātithyo bharadvājaṃ kāmād abhijagāma ha tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata kaccid atra sukhā rātris tavāsmadviṣaye gatā samagras te janaḥ kaccid ātithye śaṃsa me 'nagha tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca āśramād abhiniṣkrantam ṛṣim uttama tejasaṃ sukhoṣito 'smi bhagavan samagrabalavāhanaḥ tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā apetaklamasaṃtāpāḥ subhakṣyāḥ supratiśrayāḥ api preṣyān upādāya sarve sma susukhoṣitāḥ āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama samīpaṃ prasthitaṃ bhrātur maireṇekṣasva cakṣuṣā āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasaṃ pratyuvāca mahātejā bharadvājo mahātapāḥ bharatārdhatṛtīyeṣu yojaneṣv ajane vane citrakūṭo giris tatra ramyanirdarakānanaḥ uttaraṃ pārśvam āsādya tasya mandākinī nadī puṣpitadrumasaṃchannā ramyapuṣpitakānanā anantaraṃ tat saritaś citrakūṭaś ca parvataḥ tato parṇakuṭī tāta tatra tau vasato dhruvam dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate vāhayasva mahābhāga tato drakṣyasi rāghavam prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan vepamānā kṛśā dīnā saha devyā sumantriyā kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ asamṛddhena kāmena sarvalokasya garhitā kaikeyī tasya jagrāha caraṇau savyapatrapā taṃ pradakṣiṇam āgamya bhagavantaṃ mahāmunim adūrād bharatasyaiva tasthau dīnamanās tadā tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ viśeṣaṃ jñātum icchāmi mātṝṇāṃ tava rāghava evam uktas tu bharato bharadvājena dhārmikaḥ uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ yām imāṃ bhagavan dīnāṃ śokān aśanakarśitām pitur hi mahiṣīṃ devīṃ devatām iva paśyasi eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam kausalyā suṣuve rāmaṃ dhātāram aditir yathā asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ karṇikārasya śākheva śīrṇapuṣpā vanāntare etasyās tau sutau devyāḥ kumārau devavarṇinau ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau yasyāḥ kṛte naravyāghrau jīvanāśam ito gatau rājā putravihīnaś ca svargaṃ daśaratho gataḥ aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ ity uktvā naraśārdūlo bāṣpagadgadayā girā sa niśaśvāsa tāmrākṣo kruddho nāga ivāsakṛt bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā pratyuvāca mahābuddhir idaṃ vacanam arthavat na doṣeṇāvagantavyā kaikeyī bharata tvayā rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam āmantrya bharataḥ sainyaṃ yujyatām ity acodayat tato vājirathān yuktvā divyān hemapariṣkritān adhyārohat prayāṇārthī bahūn bahuvidho janaḥ gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ jīmūtā iva gharmānte saghoṣāḥ saṃpratasthire vividhāny api yānāni mahāni ca laghūni ca prayayuḥ sumahārhāṇi pādair eva padātayaḥ atha yānapravekais tu kausalyāpramukhāḥ striyaḥ rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām āsthāya prayayau śrīmān bharataḥ saparicchadaḥ sā prayātā mahāsenā gajavājirathākulā dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ sā saṃprahṛṣṭadvipavājiyodhā vitrāsayantī mṛgapakṣisaṃghān mahad vanaṃ tat pravigāhamānā rarāja senā bharatasya tatra tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ arditā yūthapā mattāḥ sayūthāḥ saṃpradudruvuḥ ṛkṣāḥ pṛṣatasaṃghāś ca ruravaś ca samantataḥ dṛśyante vanarājīṣu giriṣv api nadīṣu ca sa saṃpratasthe dharmātmā prīto daśarathātmajaḥ vṛto mahatyā nādinyā senayā caturaṅgayā sāgaraughanibhā senā bharatasya mahātmanaḥ mahīṃ saṃchādayām āsa prāvṛṣi dyām ivāmbudaḥ turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ sa yātvā dūram adhvānaṃ supariśrānta vāhanaḥ uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt ayaṃ giriś citrakūṭas tathā mandākinī nadī etat prakāśate dūrān nīlameghanibhaṃ vanam gireḥ sānūni ramyāṇi citrakūṭasya saṃprati vāraṇair avamṛdyante māmakaiḥ parvatopamaiḥ muñcanti kusumāny ete nagāḥ parvatasānuṣu nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ kinnarācaritoddeśaṃ paśya śatrughna parvatam hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ vāyupraviddhāḥ śaradi megharājya ivāmbare kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam ayodhyeva janākīrṇā saṃprati pratibhāti mā khurair udīrito reṇur divaṃ pracchādya tiṣṭhati taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān etān saṃpatataḥ śīghraṃ paśya śatrughna kānane etān vitrāsitān paśya barhiṇaḥ priyadarśanān etam āviśataḥ śailam adhivāsaṃ patatriṇām atimātram ayaṃ deśo manojñaḥ pratibhāti mā tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane manojña rūpā lakṣyante kusumair iva citritaḥ sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ viviśus tad vanaṃ śūrā dhūmaṃ ca dadṛśus tataḥ te samālokya dhūmāgram ūcur bharatam āgatāḥ nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau atha nātra naravyāghrau rājaputrau paraṃtapau anye rāmopamāḥ santi vyaktam atra tapasvinaḥ tac chrutvā bharatas teṣāṃ vacanaṃ sādhu saṃmatam sainyān uvāca sarvāṃs tān amitrabalamardanaḥ yat tā bhavantas tiṣṭhantu neto gantavyam agrataḥ aham eva gamiṣyāmi sumantro gurur eva ca evam uktās tataḥ sarve tatra tasthuḥ samantataḥ bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhat vyavasthitā yā bharatena sā camūr nirīkṣamāṇāpi ca dhūmam agrataḥ babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā dīrghakāloṣitas tasmin girau girivanapriyaḥ videhyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan atha dāśarathiś citraṃ citrakūṭam adarśayat bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim paśyemam acalaṃ bhadre nānādvijagaṇāyutam śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam ke cid rajatasaṃkāśāḥ ke cit kṣatajasaṃnibhāḥ pītamāñjiṣṭhavarṇāś ca ke cin maṇivaraprabhāḥ puṣyārkaketukābhāś ca ke cij jyotī rasaprabhāḥ virājante 'calendrasya deśā dhātuvibhūṣitāḥ nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇair vṛtaḥ aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ aṅkolair bhavyatiniśair bilvatindukaveṇubhiḥ kāśmaryariṣṭavaraṇair madhūkais tilakais tathā badaryāmalakair nīpair vetradhanvanabījakaiḥ puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān kinnarān dvaṃdvaśo bhadre ramamāṇān manasvinaḥ śākhāvasaktān khaḍgāṃś ca pravarāṇy ambarāṇi ca paśya vidyādharastrīṇāṃ krīḍed deśān manoramān jalaprapātair udbhedair niṣyandaiś ca kva cit kva cit sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ guhāsamīraṇo gandhān nānāpuṣpabhavān vahan ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet yadīha śarado 'nekās tvayā sārdham anindite lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati bahupuṣpaphale ramye nānādvijagaṇāyute vicitraśikhare hy asmin ratavān asmi bhāmini anena vanavāsena mayā prāptaṃ phaladvayam pituś cānṛṇatā dharme bharatasya priyaṃ tathā vaidehi ramase kaccic citrakūṭe mayā saha paśyantī vividhān bhāvān manovākkāyasaṃyatān idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ bahulā bahulair varṇair nīlapītasitāruṇaiḥ niśi bhānty acalendrasya hutāśanaśikhā iva oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ ke cit kṣayanibhā deśāḥ ke cid udyānasaṃnibhāḥ ke cid ekaśilā bhānti parvatasyāsya bhāmini bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ citrakūṭasya kūṭo 'sau dṛśyate sarvataḥ śivaḥ kuṣṭhapuṃnāgatagarabhūrjapatrottaracchadān kāmināṃ svāstarān paśya kuśeśayadalāyutān mṛditāś cāpaviddhāś ca dṛśyante kamalasrajaḥ kāmibhir vanite paśya phalāni vividhāni ca vasvaukasārāṃ nalinīm atyetīvottarān kurūn parvataś citrakūṭo 'sau bahumūlaphalodakaḥ imaṃ tu kālaṃ vanite vijahrivāṃs tvayā ca sīte saha lakṣmaṇena ca ratiṃ prapatsye kuladharmavardhinīṃ satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ atha śailād viniṣkramya maithilīṃ kosaleśvaraḥ adarśayac chubhajalāṃ ramyāṃ mandākinīṃ nadīm abravīc ca varārohāṃ cārucandranibhānanām videharājasya sutāṃ rāmo rājīvalocanaḥ vicitrapulināṃ ramyāṃ haṃsasārasasevitām kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ rājantīṃ rājarājasya nalinīm iva sarvataḥ mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam tīrthāni ramaṇīyāni ratiṃ saṃjanayanti me jaṭājinadharāḥ kāle valkalottaravāsasaḥ ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ mārutoddhūta śikharaiḥ pranṛtta iva parvataḥ pādapaiḥ patrapuṣpāṇi sṛjadbhir abhito nadīm kaccin maṇinikāśodāṃ kaccit pulinaśālinīm kaccit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān poplūyamānān aparān paśya tvaṃ jalamadhyagān tāṃś cātivalgu vacaso rathāṅgāhvayanā dvijāḥ adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ darśanaṃ citrakūṭasya mandākinyāś ca śobhane adhikaṃ puravāsāc ca manye ca tava darśanāt vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ nityavikṣobhita jalāṃ vihāhasva mayā saha sakhīvac ca vigāhasva sīte mandakinīm imām kamalāny avamajjantī puṣkarāṇi ca bhāmini tvaṃ paurajanavad vyālān ayodhyām iva parvatam manyasva vanite nityaṃ sarayūvad imāṃ nadīm lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ tvaṃ cānukūlā vaidehi prītiṃ janayatho mama upaspṛśaṃs triṣavaṇaṃ madhumūlaphalāśanaḥ nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī itīva rāmo bahusaṃgataṃ vacaḥ priyā sahāyaḥ saritaṃ prati bruvan cacāra ramyaṃ nayanāñjanaprabhaṃ sa citrakūṭaṃ raghuvaṃśavardhanaḥ tathā tatrāsatas tasya bharatasyopayāyinaḥ sainya reṇuś ca śabdaś ca prādurāstāṃ nabhaḥ spṛśau etasminn antare trastāḥ śabdena mahatā tataḥ arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata tāṃś ca vidravato dṛṣṭvā taṃ ca śrutvā sa niḥsvanam uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ dīptatejasaṃ hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ rājā vā rājamātro vā mṛgayām aṭate vane anyad vā śvāpadaṃ kiṃ cit saumitre jñātum arhasi sarvam etad yathātattvam acirāj jñātum arhasi sa lakṣmaṇaḥ saṃtvaritaḥ sālam āruhya puṣpitam prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm rathāśvagajasaṃbādhāṃ yattair yuktāṃ padātibhiḥ tām aśvagajasaṃpūrṇāṃ rathadhvajavibhūṣitām śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām sajyaṃ kuruṣva cāpaṃ ca śarāṃś ca kavacaṃ tathā taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm evam ukktas tu rāmeṇa lakṣmāṇo vākyam abravīt didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā saṃpannaṃ rājyam icchaṃs tu vyaktaṃ prāpyābhiṣecanam āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ eṣa vai sumahāñ śrīmān viṭapī saṃprakāśate virājaty udgataskandhaḥ kovidāra dhvajo rathe bhajanty ete yathākāmam aśvān āruhya śīghragān ete bhrājanti saṃhṛṣṭā gajān āruhya sādinaḥ gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe atha vehaiva tiṣṭhāvaḥ saṃnaddhāv udyatāyudhau api nau vaśam āgacchet kovidāradhvajo raṇe api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat tvayā rāghava saṃprāptaṃ sītayā ca mayā tathā yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatīm saṃprāpto 'yam arir vīra bharato vadhya eva me bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava pūrvāpakāriṇāṃ tyāge na hy adharmo vidhīyate etasmin nihate kṛtsnām anuśādhi vasuṃdharām adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā mayā paśyet suduḥkhārtā hastibhagnam iva drumam kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām kaluṣeṇādya mahatā medinī parimucyatām adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā śvāpadāḥ parikarṣantu narāś ca nihatān mayā śarāṇāṃ dhanuṣaś cāham anṛṇo 'smi mahāvane sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam rāmas tu parisāntvyātha vacanaṃ cedam abravīt kim atra dhanuṣā kāryam asinā vā sacarmaṇā maheṣvāse mahāprājñe bharate svayam āgate prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati asmāsu manasāpy eṣa nāhitaṃ kiṃ cid ācaret vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃ cid āpadi bhrātā vā bhrātaraṃ hanyāt saumitre prāṇam ātmanaḥ yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ rājyam asmai prayaccheti bāḍham ity eva vakṣyati tathokto dharmaśīlena bhrātrā tasya hite rataḥ lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ vanavāsam anudhyāya gṛhāya pratineṣyati imāṃ vāpy eśa vaidehīm atyantasukhasevinīm etau tau saṃprakāśete gotravantau manoramau vāyuvegasamau vīra javanau turagottamau sa eṣa sumahākāyaḥ kampate vāhinīmukhe nāgaḥ śatruṃjayo nāma vṛddhas tātasya dhīmataḥ avatīrya tu sālāgrāt tasmāt sa samitiṃjayaḥ lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ bharatenātha saṃdiṣṭā saṃmardo na bhaved iti samantāt tasya śailasya senāvāsam akalpayat adhyardham ikṣvākucamūr yojanaṃ parvatasya sā pārśve nyaviśad āvṛtya gajavājirathākulā sā citrakūṭe bharatena senā dharmaṃ puraskṛtya vidhūya darpam prasādanārthaṃ raghunandanasya virocate nītimatā praṇītā niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ abhigantuṃ sa kākutstham iyeṣa guruvartakam niviṣṭa mātre sainye tu yathoddeśaṃ vinītavat bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati yāvan na caraṇau bhrātuḥ pārthiva vyañjanānvitau śirasā dhārayiṣyāmi na me śāntir bhaviṣyati yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ abhiṣekajalaklinno na me śāntir bhaviṣyati kṛtakṛtyā mahābhāgā vaidehī janakātmajā bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati subhagaś citrakūṭo 'sau girirājopamo giriḥ yasmin vasati kākutsthaḥ kubera ivanandane kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ padbhyām eva mahātejāḥ praviveśa mahad vanam sa tāni drumajālāni jātāni girisānuṣu puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ sa gireś citrakūṭasya sālam āsādya puṣpitam rāmāśramagatasyāgner dadarśa dhvajam ucchritam taṃ dṛṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ sa citrakūṭe tu girau niśāmya rāmāśramaṃ puṇyajanopapannam guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā niviṣṭāyāṃ tu senāyām utsuko bharatas tadā jagāma bhrātaraṃ draṣṭuṃ śatrughnam anudarśayan ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝr me śīghram ānaya iti taritam agre sa jāgama guruvatsalaḥ sumantras tv api śatughnam adūrād anvapadyata rāmadārśanajas tarṣo bharatasyeva tasya ca gacchann evātha bharatas tāpasālayasaṃsthitām bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha śālāyās tv agratas tasyā dadarśa bharatas tadā kāṣṭāni cāvabhagnāni puṣpāṇy avacitāni ca dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt gacchan eva mahābāhur dyutimān bharatas tadā śatrughnaṃ cābravīd dhṛṣṭas tān amātyāṃś ca sarvaśaḥ manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam abhijñānakṛtaḥ panthā vikāle gantum icchatā idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām śailapārśve parikrāntam anyonyam abhigarjatām yam evādhātum icchanti tāpasāḥ satataṃ vane tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṭavartmanaḥ atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ mandākinīm anuprāptas taṃ janaṃ cedam abravīt jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ janendro nirjanaṃ prāpya dhin me janma sajīvitam matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ sarān kāmān parityajya vane vasati rāghavaḥ iti lokasamākruṣṭaḥ pādeṣv adya prasādayan rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ evaṃ sa vilapaṃs tasmin vane daśarathātmajaḥ dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām viśālāṃ mṛdubhis tīrṇāṃ kuśair vedim ivādhvare śakrāyudha nikāśaiś ca kārmukair bhārasādhanaiḥ rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva mahārajatavāsobhyām asibhyāṃ ca virājitām rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām godhāṅgulitrair āsāktaiś citraiḥ kāñcanabhūṣitaiḥ arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām dadarśa bharatas tatra puṇyāṃ rāmaniveśane nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum uṭaje rāmam āsīnāṃ jaṭāmaṇḍaladhāriṇam taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasaṃ dadarśa rāmam āsīnam abhitaḥ pāvakopamam siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam sthaṇḍile darbhasasmtīrṇe sītayā lakṣmaṇena ca taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā aśaknuvan dhārayituṃ dhairyād vacanam abravīt yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ vāsobhir bahusāhasrair yo mahātmā purocitaḥ mṛgājine so 'yam iha pravaste dharmam ācaran adhārayad yo vividhāś citrāḥ sumanasas tadā so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ śarīra kleśasaṃbhūtaṃ sa dharmaṃ parimārgate candanena mahārheṇa yasyāṅgam upasevitam malena tasyāṅgam idaṃ katham āryasya sevyate mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ pādāv aprāpya rāmasya papāta bharato rudan duḥkhābhitapto bharato rājaputro mahābalaḥ uktvāryeti sakṛd dīnaṃ punar novāca kiṃ cana bāṣpāpihita kaṇṭhaś ca prekṣya rāmaṃ yaśasvinam āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ śatrughnaś cāpi rāmasya vavande caraṇau rudan tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat tataḥ sumantreṇa guhena caiva samīyatū rājasutāv araṇye divākaraś caiva niśākaraś ca yathāmbare śukrabṛhaspatibhyām tān pārthivān vāraṇayūthapābhān samāgatāṃs tatra mahaty araṇye vanaukasas te 'pi samīkṣya sarve 'py aśrūṇy amuñcan pravihāya harṣam āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ aṅke bharatam āropya paryapṛcchat samāhitaḥ kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ na hi tvaṃ jīvatas tasya vanam āgantum arhasi cirasya bata paśyāmi dūrād bharatam āgatam duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ kaccid daśaratho rājā kuśalī satyasaṃgaraḥ rājasūyāśvamedhānām āhartā dharmaniścayaḥ sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate tāta kaccic ca kausalyā sumitrā ca prajāvatī sukhinī kaccid āryā ca devī nandati kaikayī kaccid vinaya saṃpannaḥ kulaputro bahuśrutaḥ anasūyur anudraṣṭā satkṛtas te purohitaḥ kaccid agniṣu te yukto vidhijño matimān ṛjuḥ hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā iṣvastravarasaṃpannam arthaśāstraviśāradam sudhanvānam upādhyāyaṃ kaccit tvaṃ tāta manyase kaccid ātma samāḥ śūrāḥ śrutavanto jitendriyāḥ kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase kac ciṃś cāpararātriṣu cintayasy arthanaipuṇam kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha kaccit te mantrito mantro rāṣṭraṃ na paridhāvati kaccid arthaṃ viniścitya laghumūlaṃ mahodayam kṣipram ārabhase kartuṃ na dīrghayasi rāghava kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ vidus te sarvakāryāṇi na kartavyāni pārthivāḥ kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ tvayā vā tava vāmātyair budhyate tāta mantritam kaccit sahasrān mūrkhāṇām ekam icchasi paṇḍitam paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ atha vāpy ayutāny eva nāsti teṣu sahāyatā eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ amātyān upadhātītān pitṛpaitāmahāñ śucīn śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā ugrapratigrahītāraṃ kāmayānam iva striyaḥ upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ ka cid balasya bhaktaṃ ca vetanaṃ ca yathocitam saṃprāptakālaṃ dātavyaṃ dadāsi na vilambase kālātikramaṇe hy eva bhakta vetanayor bhṛtāḥ bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ kaccij jānapado vidvān dakṣiṇaḥ pratibhānavān yathoktavādī dūtas te kṛto bharata paṇḍitaḥ kaccid aṣṭādaśāny eṣu svapakṣe daśa pañca ca tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ kaccid vyapāstān ahitān pratiyātāṃś ca sarvadā durbalān anavajñāya vartase ripusūdana kaccin na lokāyatikān brāhmaṇāṃs tāta sevase anartha kuśalā hy ete bālāḥ paṇḍitamāninaḥ dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ buddhimān vīkṣikīṃ prāpya nirarthaṃ pravadanti te vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā jitendriyair mahotsāhair vṛtāmātyaiḥ sahasraśaḥ prāsādair vividhākārair vṛtāṃ vaidyajanākulām kaccit samuditāṃ sphītām ayodhyāṃ parirakṣasi kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ sukṛṣṭasīmā paśumān hiṃsābhir abhivarjitaḥ adevamātṛko ramyaḥ śvāpadaiḥ parivarjitaḥ kaccij janapadaḥ sphītaḥ sukhaṃ vasati rāghava kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ vārtāyāṃ saṃśritas tāta loko hi sukham edhate teṣāṃ guptiparīhāraiḥ kaccit te bharaṇaṃ kṛtam rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase kaccin nāgavanaṃ guptaṃ kuñjarāṇāṃ ca tṛpyasi kaccid darśayase nityaṃ manuṣyāṇāṃ vibhūṣitam utthāyotthāya pūrvāhṇe rājaputro mahāpathe kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ apātreṣu na te kaccit kośo gacchati rāghava devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ kaccid āryo viśuddhātmā kṣāritaś corakarmaṇā apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ kaccin na mucyate coro dhanalobhān nararṣabha vyasane kaccid āḍhyasya dugatasya ca rāghava arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ yāni mithyābhiśastānāṃ patanty asrāṇi rāghava tāni putrapaśūn ghnanti prītyartham anuśāsataḥ kaccid vṛdhāṃś ca bālāṃś ca vaidyamukhyāṃś ca rāghava dānena manasā vācā tribhir etair bubhūṣase kaccid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ ubhau vā prītilobhena kāmena na vibādhase kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara vibhajya kāle kālajña sarvān bharata sevase kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidaḥ āśaṃsante mahāprājña paurajānapadaiḥ saha nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām ekacintanam arthānām anarthajñaiś ca mantraṇam niścitānām anārambhaṃ mantrasyāparilakṣaṇam maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa kaccit svādukṛtaṃ bhojyam eko nāśnāsi rāghava kaccid āśaṃsamānebhyo mitrebhyaḥ saṃprayacchasi rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha jyeṣṭha putre sthite rājan na kanīyān bhaven nṛpaḥ sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama yasya dharmārthasahitaṃ vṛttam āhur amānuṣam kekayasthe ca mayi tu tvayi cāraṇyam āśrite divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām rāghavo bharatenoktāṃ babhūva gatacetanaḥ vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ vane paraśunā kṛttas tathā bhuvi papāta ha tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim kūlaghātapariśrāntaṃ prasuptam iva kuñjaram bhrātaras te maheṣvāsaṃ sarvataḥ śokakarśitam rudantaḥ saha vaidehyā siṣicuḥ salilena vai sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum kiṃ nu tasya mayā kāryaṃ durjātena mahātmanā yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ aho bharata siddhārtho yena rājā tvayānagha śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ niṣpradhānām anekāgraṃ narendreṇa vinākṛtām nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa ko nu śāsiṣyati punas tāte lokāntaraṃ gate purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ ānayeṅgudipiṇyākaṃ cīram āhara cottaram jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ sītā purastād vrajatu tvam enām abhito vraja ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā tato nityānugas teṣāṃ viditātmā mahāmatiḥ mṛdur dāntaś ca śāntaś ca rāme ca dṛḍha bhaktimān sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam avātārayad ālambya nadīṃ mandākinīṃ śivām te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām śīghrasrotasam āsādya tīrthaṃ śivam akardamam siṣicus tūdakaṃ rājñe tata etad bhavatv iti pragṛhya ca mahīpālo jalapūritam añjalim diśaṃ yāmyām abhimukho rudan vacanam abravīt etat te rājaśārdūla vimalaṃ toyam akṣayam pitṛlokagatasyādya maddattam upatiṣṭhatu tato mandākinī tīrāt pratyuttīrya sa rāghavaḥ pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt idaṃ bhuṅkṣva mahārājaprīto yad aśanā vayam yadannaḥ puruṣo bhavati tadannās tasya devatāḥ tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt āruroha naravyāghro ramyasānuṃ mahīdharam tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam apy eka manaso jagmur yathāsthānaṃ pradhāvitāḥ hayair anye gajair anye rathair anye svalaṃkṛtaiḥ sukumārās tathaivānye padbhir eva narā yayuḥ aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā draṣṭukāmo janaḥ sarvo jagāma sahasāśramam bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ sā bhūmir bahubhir yānaiḥ khuranemisamāhatā mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame tena vitrāsitā nāgāḥ kareṇuparivāritāḥ āvāsayanto gandhena jagmur anyad vanaṃ tataḥ varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ vyāghra gokarṇagavayā vitreṣuḥ pṛṣataiḥ saha rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ sa tatra kāṃś cit pariṣasvaje narān narāś ca ke cit tu tam abhyavādayan cakāra sarvān savayasyabāndhavān yathārham āsādya tadā nṛpātmajaḥ tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuvinādayan svanaḥ guhā girīṇāṃ ca diśaś ca saṃtataṃ mṛdaṅgaghoṣapratimo viśuśruve vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati dadṛśus tatra tat tīrthaṃ rāmalakṣmaṇasevitam kausalyā bāṣpapūrṇena mukhena pariśuṣyatā sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ idaṃ teṣām anāthānāṃ kliṣṭam akliṣṭa karmaṇām vane prāk kevalaṃ tīrthaṃ ye te nirviṣayī kṛtāḥ itaḥ sumitre putras te sadā jalam atandritaḥ svayaṃ harati saumitrir mama putrasya kāraṇāt dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale pitur iṅgudipiṇyākaṃ nyastam āyatalocanā taṃ bhūmau pitur ārtena nyastaṃ rāmeṇa vīkṣya sā uvāca devī kausalyā sarvā daśarathastriyaḥ idam ikṣvākunāthasya rāghavasya mahātmanaḥ rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi tasya devasamānasya pārthivasya mahātmanaḥ naitad aupayikaṃ manye bhuktabhogasya bhojanam caturantāṃ mahīṃ bhuktvā mahendra sadṛśo bhuvi katham iṅgudipiṇyākaṃ sa bhuṅkte vasudhādhipaḥ ato duḥkhataraṃ loke na kiṃ cit pratibhāti mā yatra rāmaḥ pitur dadyād iṅgudīkṣodam ṛddhimān rāmeṇeṅgudipiṇyākaṃ pitur dattaṃ samīkṣya me kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram sarvabhogaiḥ parityaktaṃ rāma saṃprekṣya mātaraḥ ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ saumitrir api tāḥ sarvā mātṝḥ saṃprekṣya duḥkhitaḥ abhyavādayatāsaktaṃ śanai rāmād anantaram yathā rāme tathā tasmin sarvā vavṛtire striyaḥ vṛttiṃ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe sītāpi caraṇāṃs tāsām upasaṃgṛhya duḥkhitā śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt videharājasya sutā snuṣā daśarathasya ca rāmapatnī kathaṃ duḥkhaṃ saṃprāptā nirjane vane padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candram ivāmbudaiḥ mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam bhṛśaṃ manasi vaidehi vyasanāraṇisaṃbhavaḥ bruvantyām evam ārtāyāṃ jananyāṃ bharatāgrajaḥ pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ purohitasyāgnisamasya tasya vai bṛhaspater indra ivāmarādhipaḥ pragṛhya pādau susamṛddhatejasaḥ sahaiva tenopaviveśa rāghavaḥ tato jaghanyaṃ sahitaiḥ sa mantribhiḥ purapradhānaiś ca sahaiva sainikaiḥ janena dharmajñatamena dharmavān upopaviṣṭo bharatas tadāgrajam upopaviṣṭas tu tadā sa vīryavāṃs tapasviveṣeṇa samīkṣya rāghavam śriyā jvalantaṃ bharataḥ kṛtāñjalir yathā mahendraḥ prayataḥ prajāpatim kim eṣa vākyaṃ bharato 'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati itīva tasyāryajanasya tattvato babhūva kautūhalam uttamaṃ tadā sa rāghavaḥ satyadhṛtiś ca lakṣmaṇo mahānubhāvo bharataś ca dhārmikaḥ vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo 'gnayaḥ taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam lakṣmaṇena saha bhrātrā praṣṭuṃ samupacakrame kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā yasmāt tvam āgato deśam imaṃ cīrajaṭājinī yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi ity uktaḥ kekayīputraḥ kākutsthena mahātmanā pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa cakāra sumahat pāpam idam ātmayaśoharam sā rājyaphalam aprāpya vidhavā śokakarśitā patiṣyati mahāghore niraye jananī mama tasya me dāsabhūtasya prasādaṃ kartum arhasi abhiṣiñcasva cādyaiva rājyena maghavān iva imāḥ prakṛtayaḥ sarvā vidhavā māturaś ca yāḥ tvat sakāśam anuprāptāḥ prasādaṃ kartum arhasi tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru bhavatv avidhavā bhūmiḥ samagrā patinā tvayā śaśinā vimaleneva śāradī rajanī yathā ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam pūjitaṃ puruṣavyāghra nātikramitum utsahe evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ rāmasya śirasā pādau jagrāha bharataḥ punaḥ taṃ mattam iva mātaṅgaṃ niḥśvasantaṃ punaḥ punaḥ bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ rājyahetoḥ kathaṃ pāpam ācaret tvadvidho janaḥ na doṣaṃ tvayi paśyāmi sūkṣmam apy ari sūdana na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi yāvat pitari dharmajña gauravaṃ lokasatkṛte tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava mātā pitṛbhyām ukto 'haṃ katham anyat samācare tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau vyādiśya ca mahātejā divaṃ daśaratho gataḥ sa ca pramāṇaṃ dharmātmā rājā lokagurus tava pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ tad eva manye paramātmano hitaṃ na sarvalokeśvarabhāvam avyayam tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ śocatām eva rajanī duḥkhena vyatyavartata rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman tūṣṇīṃ te samupāsīnā na kaś cit kiṃ cid abravīt bharatas tu suhṛnmadhye rāmavacanam abravīt sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam mahatevāmbuvegena bhinnaḥ setur jalāgame durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ anugantuṃ na śaktir me gatiṃ tava mahīpate sujīvaṃ nityaśas tasya yaḥ parair upajīvyate rāma tena tu durjīvaṃ yaḥ parān upajīvati yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ hrasvakena durāroho rūḍhaskandho mahādrumaḥ sa yadā puṣpito bhūtvā phalāni na vidarśayet sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ eṣopamā mahābāho tvam arthaṃ vettum arhasi yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ pratapantam ivādityaṃ rājye sthitam ariṃdamam tavānuyāne kākutṣṭha mattā nardantu kuñjarāḥ antaḥpura gatā nāryo nandantu susamāhitāḥ tasya sādhv ity amanyanta nāgarā vividhā janāḥ bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ itaś cetarataś cainaṃ kṛtāntaḥ parikarṣati sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam yathā phalānaṃ pakvānāṃ nānyatra patanād bhayam evaṃ narasya jātasya nānyatra maraṇād bhayam yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ ātmānam anuśoca tvaṃ kim anyam anuśocasi āyus te hīyate yasya sthitasya ca gatasya ca sahaiva mṛtyur vrajati saha mṛtyur niṣīdati gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet nandanty udita āditye nandanty astam ite ravau ātmano nāvabudhyante manuṣyā jīvitakṣayam hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam ṛtūnāṃ parivartena prāṇināṃ prāṇasaṃkṣayaḥ yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave sametya ca vyapeyātāṃ kālam āsādya kaṃ cana evaṃ bhāryāś ca putrāś ca jñātayaś ca vasūni ca sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ nātra kaś cid yathā bhāvaṃ prāṇī samabhivartate tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ yathā hi sārthaṃ gacchantaṃ brūyāt kaś cit pathi sthitaḥ aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ vayasaḥ patamānasya srotaso vānivartinaḥ ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān uttamaṃ cāyur āsādya svar gataḥ pṛthivīpatiḥ sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ daivīm ṛddhim anuprāpto brahmalokavihāriṇīm taṃ tu naivaṃ vidhaḥ kaś cit prājñaḥ śocitum arhati tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ ete bahuvidhāḥ śokā vilāpa rudite tathā varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm tathā pitrā niyukto 'si vaśinā vadatāmv vara yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā evam uktvā tu virate rāme vacanam arthavat uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ ko hi syād īdṛśo loke yādṛśas tvam ariṃdama na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān yathā mṛtas tathā jīvan yathāsati tathā sati yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ sa evaṃ vyasanaṃ prāpya na viṣīditum arhati amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam aviṣahyatamaṃ duḥkham āsādayitum arhati proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam kṣudrayā tad aniṣṭaṃ me prasīdatu bhavān mama dharmabandhena baddho 'smi tenemāṃ neha mātaram hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm kathaṃ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit antakāle hi bhūtāni muhyantīti purāśrutiḥ rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā sādhv artham abhisaṃdhāya krodhān mohāc ca sāhasāt tātasya yad atikrāntaṃ pratyāharatu tad bhavān pitur hi samatikrāntaṃ putro yaḥ sādhu manyate tad apatyaṃ mataṃ loke viparītam ato 'nyathā tad apatyaṃ bhavān astu mā bhavān duṣkṛtaṃ pituḥ abhipat tat kṛtaṃ karma loke dhīravigarhitam kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam īdṛśaṃ vyāhataṃ karma na bhavān kartum arhati atha kleśajam eva tvaṃ dharmaṃ caritum icchasi dharmeṇa caturo varṇān pālayan kleśam āpnuhi caturṇām āśramāṇāṃ hi gārhasthyaṃ śreṣṭham āśramam āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi śrutena bālaḥ sthānena janmanā bhavato hy aham sa kathaṃ pālayiṣyāmi bhūmiṃ bhavati tiṣṭhati hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham bhavatā ca vinā bhūto na vartayitum utsahe idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja vijitya tarasā lokān marudbhir iva vāsavaḥ ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan suhṛdas tarpayan kāmais tvam evātrānuśādhi mām adyārya muditāḥ santu suhṛdas te 'bhiṣecane adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa ākrośaṃ mama mātuś ca pramṛjya puruṣarṣabha adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ atha vā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ gamiṣyati gamiṣyāmi bhavatā sārdham apy aham tathāpi rāmo bharatena tāmyata prasādyamānaḥ śirasā mahīpatiḥ na caiva cakre gamanāya sattvavān matiṃ pitus tadvacane pratiṣṭhitaḥ tad adbhutaṃ sthairyam avekṣya rāghave samaṃ jano harṣam avāpa duḥkhitaḥ na yāty ayodhyām iti duḥkhito 'bhavat sthirapratijñatvam avekṣya harṣitaḥ tam ṛtvijo naigamayūthavallabhās tathā visaṃjñāśrukalāś ca mātaraḥ tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ praṇamya rāmaṃ ca yayācire saha punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ pratyuvaca tataḥ śrīmāñ jñātimadhye 'tisatkṛtaḥ upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ jātaḥ putro daśarathāt kaikeyyāṃ rājasattamāt purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan mātāmahe samāśrauṣīd rājyaśulkam anuttamam devāsure ca saṃgrāme jananyai tava pārthivaḥ saṃprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī ayācata naraśreṣṭhaṃ dvau varau varavarṇinī tava rājyaṃ naravyāghra mama pravrājanaṃ tathā tac ca rājā tathā tasyai niyuktaḥ pradadau varam tena pitrāham apy atra niyuktaḥ puruṣarṣabha caturdaśa vane vāsaṃ varṣāṇi varadānikam so 'haṃ vanam idaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ śītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ bhavān api tathety eva pitaraṃ satyavādinam kartum arhati rājendraṃ kṣipram evābhiṣecanāt ṛṇān mocaya rājānaṃ matkṛte bharata prabhum pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya śrūyate hi purā tāta śrutir gītā yaśasvinī gayena yajamānena gayeṣv eva pitṝn prati puṃ nāmnā narakād yasmāt pitaraṃ trāyate sutaḥ tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ teṣāṃ vai samavetānām api kaś cid gayāṃ vrajet evaṃ rājarṣayaḥ sarve pratītā rājanandana tasmāt trāhi naraśreṣṭha pitaraṃ narakāt prabho ayodhyāṃ gaccha bharata prakṛtīr anurañjaya śatrughna sahito vīra saha sarvair dvijātibhiḥ pravekṣye daṇḍakāraṇyam aham apy avilambayan ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām gaccha tvaṃ puravaram adya saṃprahṛṣṭaḥ saṃhṛṣṭas tv aham api daṇḍakān pravekṣye chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām eteṣām aham api kānanadrumāṇāṃ chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye śatrughnaḥ kuśalamatis tu te sahāyaḥ saumitrir mama viditaḥ pradhānamitram catvāras tanayavarā vayaṃ narendraṃ satyasthaṃ bharata carāma mā viṣādam āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā prākṛtasya narasyeva ārya buddhes tapasvinaḥ kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kena cit yad eko jāyate jantur eka eva vinaśyati tasmān mātā pitā ceti rāma sajjeta yo naraḥ unmatta iva sa jñeyo nāsti kā cid dhi kasya cit yathā grāmāntaraṃ gacchan naraḥ kaś cit kva cid vaset utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam samṛddhāyām ayodhyāyām ātmānam abhiṣecaya ekaveṇīdharā hi tvāṃ nagarī saṃpratīkṣate rājabhogān anubhavan mahārhān pārthivātmaja vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape na te kaś cid daśarataḥs tvaṃ ca tasya na kaś cana anyo rājā tvam anyaś ca tasmāt kuru yad ucyate gataḥ sa nṛpatis tatra gantavyaṃ yatra tena vai pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase arthadharmaparā ye ye tāṃs tāñ śocāmi netarān te hi duḥkham iha prāpya vināśaṃ pretya bhejire aṣṭakā pitṛdaivatyam ity ayaṃ prasṛto janaḥ annasyopadravaṃ paśya mṛto hi kim aśiṣyati yadi bhuktam ihānyena deham anyasya gacchati dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ yajasva dehi dīkṣasva tapas tapyasva saṃtyaja sa nāsti param ity eva kuru buddhiṃ mahāmate pratyakṣaṃ yat tad ātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ uvāca parayā yuktyā svabuddhyā cāvipannayā bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān akāryaṃ kāryasaṃkāśam apathyaṃ pathyasaṃmitam nirmaryādas tu puruṣaḥ pāpācārasamanvitaḥ mānaṃ na labhate satsu bhinnacāritradarśanaḥ kulīnam akulīnaṃ vā vīraṃ puruṣamāninam cāritram eva vyākhyāti śuciṃ vā yadi vāśucim anāryas tv āryasaṃkāśaḥ śaucād dhīnas tathā śuciḥ lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām anayā vartamāno 'haṃ vṛttyā hīnapratijñayā kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ ṛṣayaś caiva devāś ca satyam eva hi menire satyavādī hi loke 'smin paramaṃ gacchati kṣayam udvijante yathā sarpān narād anṛtavādinaḥ dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate satyam eveśvaro loke satyaṃ padmā samāśritā satyamūlāni sarvāṇi satyān nāsti paraṃ padam dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet ekaḥ pālayate lokam ekaḥ pālayate kulam majjaty eko hi niraya ekaḥ svarge mahīyate so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ asatyasaṃdhasya sataś calasyāsthiracetasaḥ naiva devā na pitaraḥ pratīcchantīti naḥ śrutam pratyagātmam imaṃ dharmaṃ satyaṃ paśyāmy ahaṃ svayam bhāraḥ satpuruṣācīrṇas tad artham abhinandyate kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam kṣudraur nṛśaṃsair lubdhaiś ca sevitaṃ pāpakarmabhiḥ kāyena kurute pāpaṃ manasā saṃpradhārya ca anṛtaṃ jihvayā cāha trividhaṃ karma pātakam bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi svargasthaṃ cānubadhnanti satyam eva bhajeta tat śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ bharatasya kariṣyāmi vaco hitvā guror vacaḥ sthirā mayā pratijñātā pratijñā gurusaṃnidhau prahṛṣṭamānasā devī kaikeyī cābhavat tadā vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan saṃtuṣṭapañcavargo 'haṃ lokayātrāṃ pravartaye akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāṃ ca dvijātidevātithipūjanaṃ ca panthānam āhus tridivasya santaḥ dharme ratāḥ satpuruṣaiḥ sametās tejasvino dānaguṇapradhānāḥ ahiṃsakā vītamalāś ca loke bhavanti pūjyā munayaḥ pradhānāḥ kruddham ājñāya rāmaṃ tu vasiṣṭhaḥ pratyuvāca ha jābālir api jānīte lokasyāsya gatāgatim nivartayitukāmas tu tvām etad vākyam abravīt imāṃ lokasamutpattiṃ lokanātha nibodha me sarvaṃ salilam evāsīt pṛthivī yatra nirmitā tataḥ samabhavad brahmā svayambhūr daivataiḥ saha sa varāhas tato bhūtvā projjahāra vasuṃdharām asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ ākāśaprabhavo brahmā śāśvato nitya avyayaḥ tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ kukṣer athātmajo vīro vikukṣir udapadyata vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ nānāvṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare anaraṇye mahārāje taskaro vāpi kaś cana anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha tasmāt pṛthor mahārājas triśaṅkur udapadyata sa satyavacanād vīraḥ saśarīro divaṃ gataḥ triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ dhundhumārān mahātejā yuvanāśvo vyajāyata yuvanāśva sutaḥ śrīmān māndhātā samapadyata māndhātus tu mahātejāḥ susaṃdhir udapadyata susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ bharatāt tu mahābāhor asito nāma jāyata yasyaite pratirājāna udapadyanta śatravaḥ haihayās tālajaṅghāś ca śūrāś ca śaśabindavaḥ tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ sa ca śailavare ramye babhūvābhirato muniḥ dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ bhārgavaś cyavano nāma himavantam upāśritaḥ tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat sa tām abhyavadad vipro varepsuṃ putrajanmani tataḥ sā gṛham āgamya devī putraṃ vyajāyata sapatnyā tu garas tasyai datto garbhajighāṃsayā gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat sa rājā sagaro nāma yaḥ samudram akhānayat iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt aṃśumān iti putro 'bhūd asamañjasya vīryavān dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ kalmāṣapādaḥ saudāsa ity evaṃ prathito bhuvi kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ yas tu tad vīryam āsādya sahaseno vyanīnaśat śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ sudarśanasyāgnivarṇa agnivarṣasya śīghragaḥ śīghragasya maruḥ putro maroḥ putraḥ praśuśrukaḥ praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ ajaś ca suvrataś caiva nābhāgasya sutāv ubhau ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ pūrvaje nāvaraḥ putro jyeṣṭho rājye 'bhiṣicyate sa rāghavāṇāṃ kuladharmam ātmanaḥ sanātanaṃ nādya vihātum arhasi prabhūtaratnām anuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ puruṣasyeha jātasya bhavanti guravas trayaḥ ācāryaś caiva kākutstha pitā mātā ca rāghava pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate sa te 'haṃ pitur ācāryas tava caiva paraṃtapa mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim bharatasya vacaḥ kurvan yācamānasya rāghava ātmānaṃ nātivartes tvaṃ satyadharmaparākrama evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam yathāśakti pradānena snāpanāc chādanena ca nityaṃ ca priyavādena tathā saṃvardhanena ca sa hi rājā janayitā pitā daśaratho mama ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati evam uktas tu rāmeṇa bharataḥ pratyanantaram uvāca paramodāraḥ sūtaṃ paramadurmanāḥ iha me sthaṇḍile śīghraṃ kuśān āstara sārathe āryaṃ pratyupavekṣyāmi yāvan me na prasīdati anāhāro nirāloko dhanahīno yathā dvijaḥ śeṣye purastāc chālāyā yāvan na pratiyāsyati sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ kuśottaram upasthāpya bhūmāv evāstarat svayam tam uvāca mahātejā rāmo rājarṣisattamāḥ kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi brāhmaṇo hy ekapārśvena narān roddhum ihārhati na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava āsīnas tv eva bharataḥ paurajānapadaṃ janam uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha te tam ūcur mahātmānaṃ paurajānapadā janāḥ kākutstham abhijānīmaḥ samyag vadati rāghavaḥ eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati ata eva na śaktāḥ smo vyāvartayitum añjasā teṣām ājñāya vacanaṃ rāmo vacanam abravīt evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt śṛṇvantu me pariṣado mantriṇaḥ śreṇayas tathā na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram āryaṃ paramadharmajñam abhijānāmi rāghavam yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ aham eva nivatsyāmi caturdaśa vane samāḥ dharmātmā tasya tathyena bhrātur vākyena vismitaḥ uvāca rāmaḥ saṃprekṣya paurajānapadaṃ janam vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama na tal lopayituṃ śakyaṃ mayā vā bharatena vā upadhir na mayā kāryo vanavāse jugupsitaḥ yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani anena dharmaśīlena vanāt pratyāgataḥ punaḥ bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ vṛto rājā hi kaikeyyā mayā tad vacanaṃ kṛtam anṛtān mocayānena pitaraṃ taṃ mahīpatim tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ tau bhrātarau mahātmānau kākutsthau praśaśaṃsire sa dhanyo yasya putrau dvau dharmajñau dharmavikramau śrutvā vayaṃ hi saṃbhāṣām ubhayoḥ spṛhayāmahe tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ kule jāta mahāprājña mahāvṛtta mahāyaśaḥ grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ anṛṇatvāc ca kaikeyyāḥ svargaṃ daśaratho gataḥ etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ hlāditas tena vākyena śubhena śubhadarśanaḥ rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat srastagātras tu bharataḥ sa vācā sajjamānayā kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt rājadharmam anuprekṣya kuladharmānusaṃtatim kartum arhasi kākutstha mama mātuś ca yācanām rakṣituṃ sumahad rājyam aham ekas tu notsahe paurajānapadāṃś cāpi raktān rañjayituṃ tathā jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi śaktimān asi kākutstha lokasya paripālane ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā bhṛśaṃ saṃprārthayām āsa rāmam evaṃ priyaṃ vadaḥ tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt śyāmaṃ nalinapatrākṣaṃ mattahaṃsasvaraḥ svayam āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā bhṛśam utsahase tāta rakṣituṃ pṛthivīm api amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ sarvakāryāṇi saṃmantrya sumahānty api kāraya lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt tejasādityasaṃkāśaṃ pratipaccandradarśanam adhirohārya pādābhyāṃ pāduke hemabhūṣite ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca prāyacchat sumahātejā bharatāya mahātmane sa pāduke te bharataḥ pratāpavān svalaṃkṛte saṃparigṛhya dharmavit pradakṣiṇaṃ caiva cakāra rāghavaṃ cakāra caivottamanāgamūrdhani athānupūrvyāt pratipūjya taṃ janaṃ gurūṃś ca mantriprakṛtīs tathānujau vyasarjayad rāghavavaṃśavardhanaḥ sthitaḥ svadharme himavān ivācalaḥ taṃ mātaro bāṣpagṛhītakaṇṭho duḥkhena nāmantrayituṃ hi śekuḥ sa tv eva mātṝr abhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāmaḥ tataḥ śirasi kṛtvā tu pāduke bharatas tadā āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā pradakṣiṇaṃ ca kurvāṇāś citrakūṭaṃ mahāgirim paśyan dhātusahasrāṇi ramyāṇi vividhāni ca prayayau tasya pārśvena sasainyo bharatas tadā adūrāc citrakūṭasya dadarśa bharatas tadā āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ sa tam āśramam āgamya bharadvājasya buddhimān avatīrya rathāt pādau vavande kulanandanaḥ tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam evam uktas tu bharato bharadvājena dhīmatā pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt pituḥ pratijñāṃ tām eva pālayiṣyāmi tattvataḥ caturdaśa hi varṣāṇi ya pratijñā pitur mama evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite ayodhyāyāṃ mahāprājña yogakṣemakare tava evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ pāduke hemavikṛte mama rājyāya te dadau nivṛtto 'ham anujñāto rāmeṇa sumahātmanā ayodhyām eva gacchāmi gṛhītvā pāduke śubhe etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ bharadvājaḥ śubhataraṃ munir vākyam udāharat naitac citraṃ naravyāghra śīlavṛttavatāṃ vara yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam amṛtaḥ sa mahābāhuḥ pitā daśarathas tava yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ āmantrayitum ārebhe caraṇāv upagṛhya ca tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ yānaiś ca śakaṭaiś caiva hayaiś nāgaiś ca sā camūḥ punar nivṛttā vistīrṇā bharatasyānuyāyinī tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm tāṃ ramyajalasaṃpūrṇāṃ saṃtīrya saha bāndhavaḥ śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt sārathe paśya vidhvastā ayodhyā na prakāśate nirākārā nirānandā dīnā pratihatasvanā snigdhagambhīraghoṣeṇa syandanenopayān prabhuḥ ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ biḍālolūkacaritām ālīnanaravāraṇām timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva vidhūmām iva hemābhām adhvarāgnisamutthitām havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām vidhvastakavacāṃ rugṇagajavājirathadhvajām hatapravīrām āpannāṃ camūm iva mahāhave saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām praśāntamārutoddhūtāṃ jalormim iva niḥsvanām tyaktāṃ yajñāyudhaiḥ sarvair abhirūpaiś ca yājakaiḥ sutyākāle vinirvṛtte vediṃ gataravām iva goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām saṃhṛtadyutivistārāṃ tārām iva divaś cyutām puṣpanaddhāṃ vasantānte mattabhramaraśālinīm drutadāvāgnivipluṣṭāṃ klāntāṃ vanalatām iva saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt sahasā yuddhaśauṇḍena hayāroheṇa vāhitām nikṣiptabhāṇḍām utsṛṣṭāṃ kiśorīm iva durbalām prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhra maṇḍalam pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyam abravīt kiṃ nu khalv adya gambhīro mūrchito na niśamyate yathāpuram ayodhyāyāṃ gītavāditraniḥsvanaḥ vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ dhūpitāgarugandhaś ca na pravāti samantataḥ yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ nedānīṃ śrūyate puryām asyāṃ rāme vivāsite taruṇaiś cāru veṣaiś ca narair unnatagāmibhiḥ saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva tato nikṣipya mātṝḥ sa ayodhyāyāṃ dṛḍhavrataḥ bharataḥ śokasaṃtapto gurūn idam athābravīt nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā gataś ca hi divaṃ rājā vanasthaś ca gurur mama rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde āryamārgaṃ prapannasya nānumanyeta kaḥ pumān mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam abravīt sārathiṃ vākyaṃ ratho me yujyatām iti prahṛṣṭavadanaḥ sarvā mātṝḥ samabhivādya saḥ āruroha rathaṃ śrīmāñ śatrughnena samanvitaḥ āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau yayatuḥ paramaprītau vṛtau mantripurohitaiḥ agrato puravas tatra vasiṣṭha pramukhā dvijāḥ prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam prayayau bharate yāte sarve ca puravāsinaḥ rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam yogakṣemavahe ceme pāduke hemabhūṣite tam imaṃ pālayiṣyāmi rāghavāgamanaṃ prati kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam caraṇau tau tu rāmasya drakṣyāmi sahapādukau tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ nivedya gurave rājyaṃ bhajiṣye guruvṛttitām rāghavāya ca saṃnyāsaṃ dattveme varapāduke rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca abhiṣikte tu kākutsthe prahṛṣṭamudite jane prītir mama yaśaś caiva bhaved rājyāc caturguṇam evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ nandigrāme 'vasad vīraḥ sasainyo bharatas tadā rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ bhrātur vacanakārī ca pratijñāpāragas tadā pāduke tv abhiṣicyātha nandigrāme 'vasat tadā bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat pratiprayāte bharate vasan rāmas tapovane lakṣayām āsa sodvegam athautsukyaṃ tapasvinām ye tatra citrakūṭasya purastāt tāpasāśrame rāmam āśritya niratās tān alakṣayad utsukān nayanair bhṛkuṭībhiś ca rāmaṃ nirdiśya śaṅkitāḥ anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ na kaccid bhagavan kiṃ cit pūrvavṛttam idaṃ mayi dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ pramādāc caritaṃ kaccit kiṃ cin nāvarajasya me lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ kaccic chuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ vepamāna ivovāca rāmaṃ bhūtadayāparam kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ tvannimittam idaṃ tāvat tāpasān prati vartate rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ rāvaṇāvarajaḥ kaś cit kharo nāmeha rākṣasaḥ utpāṭya tāpasān sarvāñ janasthānaniketanān dhṛṣṭaś ca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api nānā rūpair virūpaiś ca rūpair asukhadarśanaiḥ apraśastair aśucibhiḥ saṃprayojya ca tāpasān pratighnanty aparān kṣipram anāryāḥ purataḥ sthitaḥ teṣu teṣv āśramasthāneṣv abuddham avalīya ca ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā kalaśāṃś ca pramṛdnanti havane samupasthite tair durātmabhir āviṣṭān āśramān prajihāsavaḥ gamanāyānyadeśasya codayanty ṛṣayo 'dya mām tat purā rāma śārīrām upahiṃsāṃ tapasviṣu darśayati hi duṣṭās te tyakṣyāma imam āśramam bahumūlaphalaṃ citram avidūrād ito vanam purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ kharas tvayy api cāyuktaṃ purā tāta pravartate sahāsmābhir ito gaccha yadi buddhiḥ pravartate sakalatrasya saṃdeho nityaṃ yat tasya rāghava samarthasyāpi hi sato vāso duḥkha ihādya te ity uktavantaṃ rāmas taṃ rājaputras tapasvinam na śaśākottarair vākyair avaroddhuṃ samutsukam abhinandya samāpṛcchya samādhāya ca rāghavam sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād deśāt tasmāccit kulapatim abhivādyarṣim samyakprītais tair anumata upadiṣṭārthaḥ puṇyaṃ vāsāya svanilayam upasaṃpede āśramaṃ tv ṛṣivirahitaṃ prabhuḥ kṣaṇam api na jahau sa rāghavaḥ rāghavaṃ hi satatam anugatās tāpasāś carṣicaritadhṛtaguṇāḥ rāghavas tv apayāteṣu tapasviṣu vicintayan na tatrārocayad vāsaṃ kāraṇair bahubhis tadā iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ sā ca me smṛtir anveti tān nityam anuśocataḥ skandhāvāraniveśena tena tasya mahātmanaḥ hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam tasmād anyatra gacchāma iti saṃcintya rāghavaḥ prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṃgataḥ so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ taṃ cāpi bhagavān atriḥ putravat pratyapadyata svayam ātithyam ādiśya sarvam asya susatkṛtam saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat patnīṃ ca tam anuprāptāṃ vṛddhām āmantrya satkṛtām sāntvayām āsa dharmajñaḥ sarvabhūtahite rataḥ anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm pratigṛhṇīṣva vaidehīm abravīd ṛṣisattamaḥ rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ anasūyāvratais tāta pratyūhāś ca nibarhitāḥ devakāryanimittaṃ ca yayā saṃtvaramāṇayā daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ sītām uvāca dharmajñām idaṃ vacanam uttamam rājaputri śrutaṃ tv etan muner asya samīritam śreyo 'rtham ātmanaḥ śīghram abhigaccha tapasvinīm anasūyeti yā loke karmabhiḥ kyātim āgatā tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī tām atripatnīṃ dharmajñām abhicakrāma maithilī śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām satataṃ vepamānāṅgīṃ pravāte kadalī yathā tāṃ tu sītā mahābhāgām anasūyāṃ pativratām abhyavādayad avyagrā svaṃ nāma samudāharat abhivādya ca vaidehī tāpasīṃ tām aninditām baddhāñjalipuṭā hṛṣṭā paryapṛcchad anāmayam tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase tyaktvā jñātijanaṃ sīte mānam ṛddhiṃ ca mānini avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi nagarastho vanastho vā pāpo vā yadi vāśubhaḥ yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ strīṇām ārya svabhāvānāṃ paramaṃ daivataṃ patiḥ nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam na tv evam avagacchanti guṇa doṣam asat striyaḥ kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ prāpnuvanty ayaśaś caiva dharmabhraṃśaṃ ca maithili akārya vaśam āpannāḥ striyo yāḥ khalu tad vidhāḥ tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā sā tv evam uktā vaidehī anasūyān asūyayā pratipūjya vaco mandaṃ pravaktum upacakrame naitad āścaryam āryāyā yan māṃ tvam anubhāṣase viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ advaidham upavartavyas tathāpy eṣa mayā bhavet kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ sthirānurāgo dharmātmā mātṛvartī pitṛ priyaḥ yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ tām eva nṛpanārīṇām anyāsām api vartate sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ mātṛvad vartate vīro mānam utsṛjya dharmavit āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama prāṇipradānakāle ca yat purā tv agnisaṃnidhau anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate tathā vṛttiś ca yātā tvaṃ patiśuśrūṣayā divam variṣṭhā sarvanārīṇām eṣā ca divi devatā rohiṇī ca vinā candraṃ muhūrtam api dṛśyate evaṃvidhāś ca pravarāḥ striyo bhartṛdṛḍhavratāḥ devaloke mahīyante puṇyena svena karmaṇā tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ śirasy āghrāya covāca maithilīṃ harṣayanty uta niyamair vividhair āptaṃ tapo hi mahad asti me tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me kṛtam ity abravīt sītā tapobalasamanvitām sā tv evam uktā dharmajñā tayā prītatarābhavat saphalaṃ ca praharṣaṃ te hanta sīte karomy aham idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca aṅgarāgaṃ ca vaidehi mahārham anulepanam mayā dattam idaṃ sīte tava gātrāṇi śobhayet anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati aṅgarāgeṇa divyena liptāṅgī janakātmaje śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā maithilī pratijagrāha prītidānam anuttamam pratigṛhya ca tat sītā prītidānaṃ yaśasvinī śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām tathā sītām upāsīnām anasūyā dṛḍhavratā vacanaṃ praṣṭum ārebhe kathāṃ kāṃ cid anupriyām svayaṃvare kila prāptā tvam anena yaśasvinā rāghaveṇeti me sīte kathā śrutim upāgatā tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili yathānubhūtaṃ kārtsnyena tan me tvaṃ vaktum arhasi evam uktā tu sā sītā tāṃ tato dharmacāriṇīm śrūyatām iti coktvā vai kathayām āsa tāṃ kathām mithilādhipatir vīro janako nāma dharmavit kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā sa māṃ dṛṣṭvā narapatir muṣṭivikṣepatatparaḥ pāṃśu guṇṭhita sarvāṅgīṃ vismito janako 'bhavat anapatyena ca snehād aṅkam āropya ca svayam mameyaṃ tanayety uktvā sneho mayi nipātitaḥ antarikṣe ca vāg uktāpratimā mānuṣī kila evam etan narapate dharmeṇa tanayā tava tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ avāpto vipulām ṛddhiṃ mām avāpya narādhipaḥ dattvā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā cintām abhyagamad dīno vittanāśād ivādhanaḥ sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt pradharṣaṇām avāpnoti śakreṇāpi samo bhuvi tāṃ dharṣaṇām adūrasthāṃ saṃdṛśyātmani pārthivaḥ cinntārṇavagataḥ pāraṃ nāsasādāplavo yatha ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama tasya buddhir iyaṃ jātā cintayānasya saṃtatam svayaṃ varaṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ mahāyajñe tadā tasya varuṇena mahātmanā dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayya sāyakau asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt tan na śaktā namayituṃ svapneṣv api narādhipāḥ tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā samavāye narendrāṇāṃ pūrvam āmantrya pārthivān idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham abhivādya nṛpā jagmur aśaktās tasya tolane sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ viśvāmitras tu dharmātmā mama pitrā supūjitaḥ provāca pitaraṃ tatra rāghavo rāmalakṣmaṇau sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau ity uktas tena vipreṇa tad dhanuḥ samupānayat nimeṣāntaramātreṇa tad ānamya sa vīryavān jyāṃ samāropya jhaṭiti pūrayām āsa vīryavān tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā udyatā dātum udyamya jalabhājanam uttamam dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ tataḥ śvaśuram āmantrya vṛddhaṃ daśarathaṃ nṛpam mama pitrā ahaṃ dattā rāmāya viditātmane mama caivānujā sādhvī ūrmilā priyadarśanā bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam evaṃ dattāsmi rāmāya tadā tasmin svayaṃ vare anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā rame 'haṃ kathayā te tu dṛḍhaṃ madhurabhāṣiṇi ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām divasaṃ prati kīrṇānām āhārārthaṃ patatriṇām saṃdhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvaniḥ ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ sahitā upavartante salilāplutavalkalāḥ ṛṣīṇām agnihotreṣu huteṣu vidhipurvakam kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ alpaparṇā hi taravo ghanībhūtāḥ samantataḥ viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ rajanī rasasattvāni pracaranti samantataḥ tapovanamṛgā hy ete veditīrtheṣu śerate saṃpravṛttā niśā sīte nakṣatrasamalaṃkṛtā jyotsnā prāvaraṇaś candro dṛśyate 'bhyudito 'mbare gamyatām anujānāmi rāmasyānucarī bhava kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili prītiṃ janaya me vatsa divyālaṃkāraśobhinī sā tadā samalaṃkṛtya sītā surasutopamā praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ rāghavaḥ prītidānena tapasvinyā jaharṣa ca nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī prītidānaṃ tapasvinyā vasanābharaṇasrajām prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām tatas tāṃ sarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ tasyāṃ rātryāṃ vyatītāyām abhiṣicya hutāgnikān āpṛcchetāṃ naravyāghrau tāpasān vanagocarān tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ vanasya tasya saṃcāraṃ rākṣasaiḥ samabhiplutam eṣa panthā maharṣīṇāṃ phalāny āharatāṃ vane anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam itīva taiḥ prāñjalibhis tapasvibhir dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ vanaṃ sabhāryaḥ praviveśa rāghavaḥ salakṣmaṇaḥ sūrya ivābhramaṇḍalam praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam yathā pradīptaṃ durdharśaṃ gagane sūryamaṇḍalam śaraṇyaṃ sarvabhūtānāṃ susamṛṣṭājiraṃ sadā pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam puṇyaiś a niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam tad dṛṣṭvā rāghavaḥ śrīmāṃs tāpasāśramamaṇḍalam abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām dadṛśur vismitākārā rāmasya vanavāsinaḥ vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan tato rāmasya satkṛtya vidhinā pāvakopamāḥ ājahrus te mahābhāgāḥ salilaṃ dharmacāriṇaḥ mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ nivedayītvā dharmajñās tataḥ prāñjalayo 'bruvan dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ indrasyaiva caturbhāgaḥ prajā rakṣati rāghava rājā tasmād vanān bhogān bhuṅkte lokanamaskṛtaḥ te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam anyaiś ca vividhāhāraiḥ salakṣmaṇam apūjayan tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ nyāyavṛttā yathānyāyaṃ tarpayām āsur īśvaram kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati āmantrya sa munīn sarvān vanam evānvagāhata nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam dhvastavṛkṣalatāgulmaṃ durdarśa salilāśayam niṣkūjanānāśakuni jhillikā gaṇanāditam lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha vanamadhye tu kākutsthas tasmin ghoramṛgāyute dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam vasānaṃ carmavaiyāghraṃ vasārdraṃ rudhirokṣitam trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam trīn siṃhāṃś caturo vyāghrān dvau vṛkau pṛṣatān daśa saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat avasajyāyase śūle vinadantaṃ mahāsvanam sa rāmaṃ lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ sa kṛtvā bhairavaṃ nādaṃ cālayann iva medinīm aṅgenādāya vaidehīm apakramya tato 'bravīt yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau praviṣṭau daṇḍakāraṇyaṃ śaracāpāsidhāriṇau kathaṃ tāpasayor vāṃ ca vāsaḥ pramadayā saha adharmacāriṇau pāpau kau yuvāṃ munidūṣakau ahaṃ vanam idaṃ durgaṃ virāgho nāma rākṣasaḥ carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan iyaṃ nārī varārohā mama bharyā bhaviṣyati yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ śrutvā sagarvitaṃ vākyaṃ saṃbhrāntā janakātmajā sītā prāvepatodvegāt pravāte kadalī yathā tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām abravīl lakṣmaṇaṃ vākyaṃ mukhena pariśuṣyatā paśya saumya narendrasya janakasyātmasaṃbhavām mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām atyanta sukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm yad abhipretam asmāsu priyaṃ vara vṛtaṃ ca yat kaikeyyās tu susaṃvṛttaṃ kṣipram adyaiva lakṣmaṇa yā na tuṣyati rājyena putrārthe dīrghadarśinī yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam adyedānīṃ sakāmā sā yā mātā mama madhyamā parasparśāt tu vaidehyā na duḥkhataram asti me pitur vināśāt saumitre svarājyaharaṇāt tathā iti bruvati kākutsthe bāṣpaśokapariplute abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ mayā preṣyeṇa kākutstha kimarthaṃ paritapsyase śareṇa nihatasyādya mayā kruddhena rakṣasaḥ virādhasya gatāsor hi mahī pāsyati śoṇitam rājyakāme mama krodho bharate yo babhūva ha taṃ virādhe vimokṣyāmi vajrī vajram ivācale mama bhujabalavegavegitaḥ patatu śaro 'sya mahān mahorasi vyapanayatu tanoś ca jīvitaṃ patatu tataś ca mahīṃ vighūrṇitaḥ athovāca punar vākyaṃ virādhaḥ pūrayan vanam ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ tam uvāca tato rāmo rākṣasaṃ jvalitānanam pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ kṣatriyo vṛttasaṃpannau viddhi nau vanagocarau tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān tam uvāca virādhas tu rāmaṃ satyaparākramam hanta vakṣyāmi te rājan nibodha mama rāghava putraḥ kila jayasyāhaṃ mātā mama śatahradā virādha iti mām āhuḥ pṛthivyāṃ sarvarākṣasāḥ tapasā cāpi me prāptā brahmaṇo hi prasādajā śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca utsṛjya pramadām enām anapekṣau yathāgatam tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ rākṣasaṃ vikṛtākāraṃ virādhaṃ pāpacetasaṃ kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam raṇe saṃprāpsyase tiṣṭha na me jīvan gamiṣyasi tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñ śarān suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha dhanuṣā jyāguṇavatā saptabāṇān mumoca ha rukmapuṅkhān mahāvegān suparṇānilatulyagān te śarīraṃ virādhasya bhittvā barhiṇavāsasaḥ nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam pragṛhyāśobhata tadā vyāttānana ivāntakaḥ tac chūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam dvābhyāṃ śarābhyāṃ ciccheda rāmaḥ śastrabhṛtāṃ varaḥ tasya raudrasya saumitrir bāhuṃ savyaṃ babhañja ha rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ idaṃ provāca kākutsthaṃ virādhaḥ puruṣarṣabham kausalyā suprajās tāta rāmas tvaṃ vidito mayā vaidehī ca mahābhāgā lakṣmaṇaś ca mahāyaśāḥ abhiśāpād ahaṃ ghorāṃ praviṣṭo rākṣasīṃ tanum tumburur nāma gandharvaḥ śapto vaiśvaraṇena hi prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati iti vaiśravaṇo rājā rambhāsaktam uvāca ha anupasthīyamāno māṃ saṃkruddho vyajahāra ha tava prasādān mukto 'ham abhiśāpāt sudāruṇāt bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa ito vasati dharmātmā śarabhaṅgaḥ pratāpavān adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ babhūva svargasaṃprāpto nyastadeho mahābalaḥ taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam tatas tu tau kāñcanacitrakārmukau nihatya rakṣaḥ parigṛhya maithilīm vijahratus tau muditau mahāvane divi sthitau candradivākarāv iva hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān abravīl lakṣmaṇāṃ rāmo bhrātaraṃ dīptatejasaṃ kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam āśramaṃ śarabhaṅgasya rāghavo 'bhijagāma ha tasya devaprabhāvasya tapasā bhāvitātmanaḥ samīpe śarabhaṅgasya dadarśa mahad adbhutam vibhrājamānaṃ vapuṣā sūryavaiśvānaropamam asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram suprabhābharaṇaṃ devaṃ virajo 'mbaradhāriṇam tadvidhair eva bahubhiḥ pūjyamānaṃ mahātmabhiḥ haribhir vājibhir yuktam antarikṣagataṃ ratham dadarśādūratas tasya taruṇādityasaṃnibham pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham apaśyad vimalaṃ chatraṃ citramālyopaśobhitam cāmaravyajane cāgrye rukmadaṇḍe mahādhane gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani gandharvāmarasiddhāś ca bahavaḥ paramarṣayaḥ antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇam abravīt ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ antarikṣagatā divyās ta ime harayo dhruvam ime ca puruṣavyāghra ye tiṣṭhanty abhito ratham śataṃ śataṃ kuṇḍalino yuvānaḥ khaḍgapāṇayaḥ urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam etad dhi kila devānāṃ vayo bhavati nityadā yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ ihaiva saha vaidehyā muhūrtaṃ tiṣṭha lakṣmaṇa yāvaj janāmy ahaṃ vyaktaṃ ka eṣa dyutimān rathe tam evam uktvā saumitrim ihaiva sthīyatām iti abhicakrāma kākutsthaḥ śarabhaṅgāśramaṃ prati tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ śarabhaṅgam anujñāpya vibudhān idam abravīt ihopayāty asau rāmo yāvan māṃ nābhibhāṣate niṣṭhāṃ nayata tāvat tu tato māṃ draṣṭum arhati jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram iti vajrī tam āmantrya mānayitvā ca tāpasaṃ rathena hariyuktena yayau divam ariṃdamaḥ prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ agnihotram upāsīnaṃ śarabhaṅgam upāgamat tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ niṣedus tadanujñātā labdhavāsā nimantritāḥ tataḥ śakropayānaṃ tu paryapṛcchat sa rāghavaḥ śarabhaṅgaś ca tat sarvaṃ rāghavāya nyavedayat mām eṣa varado rāma brahmalokaṃ ninīṣati jitam ugreṇa tapasā duṣprāpam akṛtātmabhiḥ ahaṃ jñātvā naravyāghra vartamānam adūrataḥ brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim samāgamya gamiṣyāmi tridivaṃ devasevitam akṣayā naraśārdūla jitā lokā mayā śubhāḥ brāhmyāś ca nākapṛṣṭhyāś ca pratigṛhṇīṣva māmakān evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ ṛṣiṇā śarabhaṅgena rāghavo vākyam abravīt aham evāhariṣyāmi sarvāṃl lokān mahāmune āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane rāghaveṇaivam uktas tu śakratulyabalena vai śarabhaṅgo mahāprājñaḥ punar evābravīd vacaḥ sutīkṣṇam abhigaccha tvaṃ śucau deśe tapasvinam ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām yāvaj jahāmi gātrāṇi jīrṇaṃ tvacam ivoragaḥ tato 'gniṃ sa samādhāya hutvā cājyena mantravit śarabhaṅgo mahātejāḥ praviveśa hutāśanam tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ jīrṇaṃ tvacaṃ tathāsthīni yac ca māṃsaṃ ca śoṇitam sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata utthāyāgnicayāt tasmāc charabhaṅgo vyarocata sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām devānāṃ ca vyatikramya brahmalokaṃ vyarohata sa puṇyakarmā bhuvane dvijarṣabhaḥ pitāmahaṃ sānucaraṃ dadarśa ha pitāmahaś cāpi samīkṣya taṃ dvijaṃ nananda susvāgatam ity uvāca ha śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasaṃ vaikhānasā vālakhilyāḥ saṃprakṣālā marīcipāḥ aśmakuṭṭāś ca bahavaḥ patrāhārāś ca tāpasāḥ dantolūkhalinaś caiva tathaivonmajjakāḥ pare munayaḥ salilāhārā vāyubhakṣās tathāpare ākāśanilayāś caiva tathā sthaṇḍilaśāyinaḥ tathordhvavāsino dāntās tathārdrapaṭavāsasaḥ sajapāś ca taponityās tathā pañcatapo'nvitāḥ sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ pradhānaś cāsi nāthaś ca devānāṃ maghavān iva viśrutas triṣu lokeṣu yaśasā vikrameṇa ca pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi adhārmas tu mahāṃs tāta bhavet tasya mahīpateḥ yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm brahmaṇaḥ sthānam āsādya tatra cāpi mahīyate yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ so 'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān tvan nātho 'nāthavad rāma rākṣasair vadhyate bhṛśam ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām hatānāṃ rākṣasair ghorair bahūnāṃ bahudhā vane pampānadīnivāsānām anumandākinīm api citrakūṭālayānāṃ ca kriyate kadanaṃ mahat evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinam kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ tatas tvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ paripālaya no rāma vadhyamānān niśācaraiḥ etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām idaṃ provāca dharmātmā sarvān eva tapasvinaḥ naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinam bhavatām arthasiddhyartham āgato 'haṃ yadṛcchayā tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ tapasvināṃ raṇe śatrūn hantum icchāmi rākṣasān dattvā varaṃ cāpi tapodhanānāṃ dharme dhṛtātmā sahalakṣmaṇena tapodhanaiś cāpi sahārya vṛttaḥ sutīṣkṇam evābhijagāma vīraḥ rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ sutīkṣṇasyāśramapadaṃ jagāma saha tair dvijaiḥ sa gatvā dūram adhvānaṃ nadīs tīrtva bahūdakāḥ dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam tatas tad ikṣvākuvarau satataṃ vividhair drumaiḥ kānanaṃ tau viviśatuḥ sītayā saha rāghavau praviṣṭas tu vanaṃ ghoraṃ bahupuṣpaphaladrumam dadarśāśramam ekānte cīramālāpariṣkṛtam tatra tāpasam āsīnaṃ malapaṅkajaṭādharam rāmaḥ sutīkṣṇaṃ vidhivat tapovṛddham abhāṣata rāmo 'ham asmi bhagavan bhavantaṃ draṣṭum āgataḥ tan mābhivada dharmajña maharṣe satyavikrama sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam samāśliṣya ca bāhubhyām idaṃ vacanam abravīt svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ devalokam ito vīra dehaṃ tyaktvā mahītale citrakūṭam upādāya rājyabhraṣṭo 'si me śrutaḥ ihopayātaḥ kākutstho devarājaḥ śatakratuḥ sarvāṃl lokāñ jitān āha mama puṇyena karmaṇā teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ aham evāhariṣyāmi svayaṃ lokān mahāmune āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ ākhyātaḥ śarabhaṅgena gautamena mahātmanā evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ ayam evāśramo rāma guṇavān ramyatām iha ṛṣisaṃghānucaritaḥ sadā mūlaphalair yutaḥ imam āśramam āgamya mṛgasaṃghā mahāyaśāḥ aṭitvā pratigacchanti lobhayitvākutobhayāḥ tac chrutvā vacanaṃ tasya maharṣer lakṣmaṇāgrajaḥ uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān hanyāṃ niśitadhāreṇa śareṇāśanivarcasā bhavāṃs tatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ etasminn āśrame vāsaṃ ciraṃ tu na samarthaye tam evam uktvā varadaṃ rāmaḥ saṃdhyām upāgamat anvāsya paścimāṃ saṃdhyāṃ tatra vāsam akalpayat tataḥ śubhaṃ tāpasabhojyam annaṃ svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām tābhyāṃ susatkṛtya dadau mahātmā saṃdhyānivṛttau rajanīṃ samīkṣya rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ pariṇamya niśāṃ tatra prabhāte pratyabudhyata utthāya tu yathākālaṃ rāghavaḥ saha sītayā upāspṛśat suśītena jalenotpalagandhinā atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau kālyaṃ vidhivad abhyarcya tapasviśaraṇe vane udayanntaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ sutīkṣṇam abhigamyedaṃ ślakṣṇaṃ vacanam abruvan sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ tvarāmahe vayaṃ draṣṭuṃ kṛtsnam āśramamaṇḍalam ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām abhyanujñātum icchāmaḥ sahaibhir munipuṅgavaiḥ dharmanityais tapodāntair viśikhair iva pāvakaiḥ aviṣahyātapo yāvat sūryo nātivirājite amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ tāvad icchāmahe gantum ity uktvā caraṇau muneḥ vavande sahasaumitriḥ sītayā saha rāghavaḥ tau saṃspṛśantau caraṇāv utthāpya munipuṃgavaḥ gāḍham āliṅgya sasneham idaṃ vacanam abravīt ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha sītayā cānayā sārdhaṃ chāyayevānuvṛttayā paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām suprājyaphalamūlāni puṣpitāni vanāni ca praśāntamṛgayūthāni śāntapakṣigaṇāni ca phullapaṅkajaṣaḍāni prasannasalilāni ca kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca ramaṇīyāny araṇyāni mayūrābhirutāni ca gamyatāṃ vatsa saumitre bhavān api ca gacchatu āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ pradakṣiṇaṃ muniṃ kṛtā prasthātum upacakrame tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā dadau sītā tayor bhrātroḥ khaḍgau ca vimalau tataḥ ābadhya ca śubhe tūṇī cāpe cādāya sasvane niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam vaidehī snigdhayā vācā bhartāram idam abravīt ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha trīṇy eva vyasanāny atra kāmajāni bhavanty uta mithyā vākyaṃ paramakaṃ tasmād gurutarāv ubhau paradārābhigamanaṃ vinā vairaṃ ca raudratā mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam tac ca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ tava vaśyendriyatvaṃ ca jānāmi śubhadarśana tṛtīyaṃ yad idaṃ raudraṃ paraprāṇābhihiṃsanam nirvairaṃ kriyate mohāt tac ca te samupasthitam pratijñātas tvayā vīra daṇḍakāraṇyavāsinām ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ tvad vṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam na hi me rocate vīra gamanaṃ daṇḍakān prati kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam kṣatriyāṇām iha dhanur hutāśasyendhanāni ca samīpataḥ sthitaṃ tejobalam ucchrayate bhṛśam purā kila mahābāho tapasvī satyavāk śuciḥ kasmiṃś cid abhavat puṇye vane ratamṛgadvije tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ khaḍgapāṇir athāgacchad āśramaṃ bhaṭa rūpadhṛk tasmiṃs tad āśramapade nihitaḥ khaḍga uttamaḥ sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ vane tu vicaraty eva rakṣan pratyayam ātmanaḥ yatra gacchaty upādātuṃ mūlāni ca phalāni ca na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye na kathaṃ cana sā kāryā hṛhītadhanuṣā tvayā buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān aparādhaṃ vinā hantuṃ lokān vīra na kāmaye kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām dhanuṣā kāryam etāvad ārtānām abhirakṣaṇam kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca vyāviddham idam asmābhir deśadharmas tu pūjyatām tad āryakaluṣā buddhir jāyate śastrasevanāt punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi akṣayā tu bhavet prītiḥ śvaśrū śvaśurayor mama yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ dharmād arthaḥ prabhavati dharmāt prabhavate sukham dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat ātmānaṃ niyamais tais taiḥ karṣayitvā prayatnataḥ prāpyate nipuṇair dharmo na sukhāl labhyate sukham nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ strīcāpalād etad udāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ kulaṃ vyapadiśantyā ca dharmajñe janakātmaje kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ māṃ sīte svayam āgamya śaraṇyāḥ śaraṇaṃ gatāḥ vasanto dharmaniratā vane mūlaphalāśanāḥ na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ kāle kāle ca niratā niyamair vividhair vane bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ asmān abhyavapadyeti mām ūcur dvijasattamāḥ mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam kṛtvā caraṇaśuśrūṣāṃ vākyam etad udāhṛtam prasīdantu bhavanto me hrīr eṣā hi mamātulā yadīdṛśair ahaṃ viprair upastheyair upasthitaḥ kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau sarvair eva samāgamya vāg iyaṃ samudāhṛtā rākṣasair daṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ arditāḥ sma bhṛśaṃ rāma bhavān nas trātum arhati homakāle tu saṃprāpte parvakāleṣu cānagha dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ rākṣasair dharṣitānāṃ ca tāpasānāṃ tapasvinām gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ kāmaṃ tapaḥ prabhāvena śaktā hantuṃ niśācarān cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava tena śāpaṃ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ rakṣanas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane mayā caitad vacaḥ śrutvā kārtsnyena paripālanam ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ tad avaśyaṃ mayā kāryam ṛṣīṇāṃ paripālanam anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane ity evam uktvā vacanaṃ mahātmā sītāṃ priyāṃ maithila rājaputrīm rāmo dhanuṣmān sahalakṣmaṇena jagāma ramyāṇi tapovanāni agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā pṛṣṭhatas tu dhanuṣpāṇir lakṣmaṇo 'nujagāma ha tau paśyamānau vividhāñ śailaprasthān vanāni ca nadīś ca vividhā ramyā jagmatuḥ saha sītayā sārasāṃś cakravākāṃś ca nadīpulinacāriṇaḥ sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ yūthabaddhāṃś ca pṛṣatān madonmattān viṣāṇinaḥ mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ te gatvā dūram adhvānaṃ lambamāne divākare dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyatam padmapuṣkarasaṃbādhaṃ gajayūthair alaṃkṛtam sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ prasannasalile ramyatasmin sarasi śuśruve gītavāditranirghoṣo na tu kaś cana dṛśyate tataḥ kautūhalād rāmo lakṣmaṇaś ca mahārathaḥ muniṃ dharmabhṛtaṃ nāma praṣṭuṃ samupacakrame idam atyadbhutaṃ śrutvā sarveṣāṃ no mahāmune kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām tenaivam ukto dharmātmā rāghaveṇa munis tadā prabhāvaṃ sarasaḥ kṛtsnam ākhyātum upacakrame idaṃ pañcāpsaro nāma taṭākaṃ sārvakālikam nirmitaṃ tapasā rāma muninā māṇḍakarṇinā sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ daśavarṣasahasrāṇi vāyubhakṣo jalāśraya tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ abruvan vacanaṃ sarve paraspara samāgatāḥ asmakaṃ kasya cit sthānam eṣa prārthayate muniḥ tataḥ kartuṃ tapovighnaṃ sarvair devair niyojitāḥ pradhānāpsarasaḥ pañcavidyuccalitavarcasaḥ apsarobhis tatas tābhir munir dṛṣṭaparāvaraḥ nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye tāś caivāpsarasaḥ pañcamuneḥ patnītvam āgatāḥ taṭāke nirmitaṃ tāsām asminn antarhitaṃ gṛham tatraivāpsarasaḥ pañcanivasantyo yathāsukham ramayanti tapoyogān muniṃ yauvanam āsthitam tāsāṃ saṃkrīḍamānānām eṣa vāditraniḥsvanaḥ śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ āścaryam iti tasyaitad vacanaṃ bhāvitātmanaḥ rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ evaṃ kathayamānasya dadarśāśramamaṇḍalam kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam praviśya saha vaidehyā lakṣmaṇena ca rāghavaḥ tadā tasmin sa kākutsthaḥ śrīmaty āśramamaṇḍale uṣitvā susukhaṃ tatra pūrjyamāno maharṣibhiḥ jagāma cāśramāṃs teṣāṃ paryāyeṇa tapasvinām yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit kva cit paridaśān māsān ekaṃ saṃvatsaraṃ kva cit kva cic ca caturo māsān pañcaṣaṭ cāparān kva cit aparatrādhikān māsān adhyardham adhikaṃ kva cit trīn māsān aṣṭamāsāṃś ca rāghavo nyavasat sukham tathā saṃvasatas tasya munīnām āśrameṣu vai ramataś cānukulyena yayuḥ saṃvatsarā daśa parisṛtya ca dharmajño rāghavaḥ saha sītayā sutīkṣṇasyāśramaṃ śrīmān punar evājagāma ha sa tam āśramam āgamya munibhiḥ pratipūjitaḥ tatrāpi nyavasad rāmaḥ kaṃ cit kālam ariṃdamaḥ athāśramastho vinayāt kadā cit taṃ mahāmunim upāsīnaḥ sa kākutsthaḥ sutīkṣṇam idam abravīt asminn araṇye bhagavann agastyo munisattamaḥ vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā kutrāśramapadaṃ puṇyaṃ maharṣes tasya dhīmataḥ prasādāt tatra bhavataḥ sānujaḥ saha sītayā agastyam abhigaccheyam abhivādayituṃ munim manoratho mahān eṣa hṛdi saṃparivartate yad ahaṃ taṃ munivaraṃ śuśrūṣeyam api svayam iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ sutīkṣṇaḥ pratyuvācedaṃ prīto daśarathātmajam aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam agastyam abhigaccheti sītayā saha rāghava diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām aham ākhyāmi te vatsa yatrāgastyo mahāmuniḥ yojanāny āśramāt tāta yāhi catvāri vai tataḥ dakṣiṇena mahāñ śrīmān agastyabhrātur āśramaḥ sthalaprāye vanoddeśe pippalīvanaśobhite bahupuṣpaphale ramye nānāśakuninādite padminyo vividhās tatra prasannasalilāḥ śivāḥ haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām dakṣiṇāṃ diśam āsthāya vanakhaṇḍasya pārśvataḥ tatrāgastyāśramapadaṃ gatvā yojanam antaram ramaṇīye vanoddeśe bahupādapa saṃvṛte raṃsyate tatra vaidehī lakṣmaṇaś ca tvayā saha sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca pratasthe 'gastyam uddiśya sānujaḥ saha sītayā paśyan vanāni citrāṇi parvapāṃś cābhrasaṃnibhān sarāṃsi saritaś caiva pathi mārgavaśānugāḥ sutīkṣṇenopadiṣṭena gatvā tena pathā sukham idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇam abravīt etad evāśramapadaṃ nūnaṃ tasya mahātmanaḥ agastyasya muner bhrātur dṛśyate puṇyakarmaṇaḥ yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ saṃnatāḥ phalabhareṇa puṣpabhāreṇa ca drumāḥ pippalīnāṃ ca pakvānāṃ vanād asmād upāgataḥ gandho 'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ lūnāś ca pathi dṛśyante darbhā vaidūryavarcasaḥ etac ca vanamadhyasthaṃ kṛṣṇābhraśikharopamam pāvakasyāśramasthasya dhūmāgraṃ saṃpradṛśyate vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ puṣpopahāraṃ kurvanti kusumaiḥ svayam ārjitaiḥ tat sutīkṣṇasya vacanaṃ yathā saumya mayā śrutam agastyasyāśramo bhrātur nūnam eṣa bhaviṣyati nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā ihaikadā kila krūro vātāpir api celvalaḥ bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau dhārayan brāhmaṇaṃ rūpam ilvalaḥ saṃskṛtaṃ vadan āmantrayati viprān sa śrāddham uddiśya nirghṛṇaḥ bhrātaraṃ saṃskṛtaṃ bhrātā tatas taṃ meṣarūpiṇam tān dvijān bhojayām āsa śrāddhadṛṣṭena karmaṇā tato bhuktavatāṃ teṣāṃ viprāṇām ilvalo 'bravīt vātāpe niṣkramasveti svareṇa mahatā vadan tato bhrātur vacaḥ śrutvā vātāpir meṣavan nadan bhittvā bhitvā śarīrāṇi brāhmaṇānāṃ viniṣpatat brāhmaṇānāṃ sahasrāṇi tair evaṃ kāmarūpibhiḥ vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ agastyena tadā devaiḥ prārthitena maharṣiṇā anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ tataḥ saṃpannam ity uktvā dattvā hastāvasecanam bhrātaraṃ niṣkramasveti ilvalaḥ so 'bhyabhāṣata taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam abravīt prahasan dhīmān agastyo munisattamaḥ kuto niṣkramituṃ śaktir mayā jīrṇasya rakṣasaḥ bhrātus te meṣa rūpasya gatasya yamasādanam atha tasya vacaḥ śrutvā bhrātur nidhanasaṃśritam pradharṣayitum ārebhe muniṃ krodhān niśācaraḥ so 'bhyadravad dvijendraṃ taṃ muninā dīptatejasā cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ tasyāyam āśramo bhrātus taṭākavanaśobhitaḥ viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam evaṃ kathayamānasya tasya saumitriṇā saha rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo 'bhyavartata upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi praviveśāśramapadaṃ tam ṛṣiṃ cābhyavādayan samyak pratigṛhītas tu muninā tena rāghavaḥ nyavasat tāṃ niśām ekāṃ prāśya mūlaphalāni ca tasyāṃ rātryāṃ vyatītāyāṃ vimale sūryamaṇḍale bhrātaraṃ tam agastyasya āmantrayata rāghavaḥ abhivādaye tvā bhagavan sukham adhyuṣito niśām āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam gamyatām iti tenokto jagāma raghunandanaḥ yathoddiṣṭena mārgeṇa vanaṃ tac cāvalokayan nīvārān panasāṃs tālāṃs timiśān vañjulān dhavān ciribilvān madhūkāṃś ca bilvān api ca tindukān puṣpitān puṣpitāgrābhir latābhir anuveṣṭitān dadarśa rāmaḥ śataśas tatra kāntārapādapān hastihastair vimṛditān vānarair upaśobhitān mattaiḥ śakunisaṃghaiś ca śataśaḥ pratināditān tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ pṛṣṭhato 'nugataṃ vīraṃ lakṣmaṇaṃ lakṣmivardhanam snigdhapatrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ āśramo nātidūrastho maharṣer bhāvitātmanaḥ agastya iti vikhyāto loke svenaiva karmaṇā āśramo dṛśyate tasya pariśrānta śramāpahaḥ prājyadhūmākulavanaś cīramālāpariṣkṛtaḥ praśāntamṛgayūthaś ca nānāśakunināditaḥ nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā tasyedam āśramapadaṃ prabhāvād yasya rākṣasaiḥ dig iyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate yadā prabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā tadā prabhṛti nirvairāḥ praśāntā rajanīcarāḥ nāmnā ceyaṃ bhagavato dakṣiṇā dik pradakṣiṇā prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ saṃdeśaṃ pālayaṃs tasya vindhyaśaulo na vardhate ayaṃ dīrghāyuṣas tasya loke viśrutakarmaṇaḥ agastyasyāśramaḥ śrīmān vinītamṛgasevitaḥ eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām asmān adhigatān eṣa śreyasā yojayiṣyati ārādhayiṣyāmy atrāham agastyaṃ taṃ mahāmunim śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ agastyaṃ niyatāhāraṃ satataṃ paryupāsate nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ nṛśaṃsaḥ kāmavṛtto vā munir eṣa tathāvidhaḥ atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha vasanti niyatāhārā dharmam ārādhayiṣṇavaḥ atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ yakṣatvam amaratvaṃ ca rājyāni vividhāni ca atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ āgatāḥ smāśramapadaṃ saumitre praviśāgrataḥ nivedayeha māṃ prāptam ṛṣaye saha sītayā sa praviśyāśramapadaṃ lakṣmaṇo rāghavānujaḥ agastyaśiṣyam āsādya vākyam etad uvāca ha rājā daśaratho nāma jyeṣṭhas tasya suto balī rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā lakṣmaṇo nāma tasyāhaṃ bhrātā tv avarajo hitaḥ anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ te vayaṃ vanam atyugraṃ praviṣṭāḥ pitṛśāsanāt draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām tasya tad vacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ tathety uktvāgniśaraṇaṃ praviveśa niveditum sa praviśya muniśreṣṭhaṃ tapasā duṣpradharṣaṇam kṛtāñjalir uvācedaṃ rāmāgamanam añjasā putrau daśarathasyemau rāmo lakṣmaṇa eva ca praviṣṭāv āśramapadaṃ sītayā saha bhāryayā draṣṭuṃ bhavantam āyātau śuśrūṣārtham ariṃdamau yad atrānantaraṃ tattvam ājñāpayitum arhasi tataḥ śiṣyād upaśrutya prāptaṃ rāmaṃ salakṣmaṇam vaidehīṃ ca mahābhāgām idaṃ vacanam abravīt diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ evam uktas tu muninā dharmajñena mahātmanā abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ tato niṣkramya saṃbhrāntaḥ śiṣyo lakṣmaṇam abravīt kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam tato gatvāśramapadaṃ śiṣyeṇa saha lakṣmaṇaḥ darśayām āsa kākutsthaṃ sītāṃ ca janakātmajām taṃ śiṣyaḥ praśritaṃ vākyam agastyavacanaṃ bruvan prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ praśāntahariṇākīrṇam āśramaṃ hy avalokayan sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca tataḥ śiṣyaiḥ parivṛto munir apy abhiniṣpatat taṃ dadarśāgrato rāmo munīnāṃ dīptatejasaṃ abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ audāryeṇāvagacchāmi nidhānaṃ tapasām imam evam uktvā mahābāhur agastyaṃ sūryavarcasaṃ jagrāha paramaprītas tasya pādau paraṃtapaḥ abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ sītayā saha vaidehyā tadā rāma salakṣmaṇaḥ pratigṛhya ca kākutstham arcayitvāsanodakaiḥ kuśalapraśnam uktvā ca āsyatām iti so 'bravīt agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam anyathā khalu kākutstha tapasvī samudācaran duḥsākṣīva pare loke svāni māṃsāni bhakṣayet rājā sarvasya lokasya dharmacārī mahārathaḥ pūjanīyaś ca mānyaś ca bhavān prāptaḥ priyātithiḥ evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam pūjayitvā yathākāmaṃ punar eva tato 'bravīt idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ datto mama mahendreṇa tūṇī cākṣayasāyakau saṃpūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ mahārājata kośo 'yam asir hemavibhūṣitaḥ anena dhanuṣā rāma hatvā saṃkhye mahāsurān ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām tad dhanus tau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā evam uktvā mahātejāḥ samastaṃ tad varāyudham dattvā rāmāya bhagavān agastyaḥ punar abravīt rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ vyaktam utkaṇṭhate cāpi maithilī janakātmajā eṣā hi sukumārī ca duḥkhaiś ca na vimānitā prājyadoṣaṃ vanaṃ praptā bhartṛsnehapracoditā yathaiṣā ramate rāma iha sītā tathā kuru duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana samastham anurajyante viṣamasthaṃ tyajanti ca śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā garuḍānilayoḥ śaighryam anugacchanti yoṣitaḥ iyaṃ tu bhavato bhāryā doṣair etair vivarjitāḥ ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī alaṃkṛto 'yaṃ deśaś ca yatra saumitriṇā saha vaidehyā cānayā rāma vatsyasi tvam ariṃdama evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham tato 'bravīn muni śreṣṭhaḥ śrutvā rāmasya bhāṣitam dhyātvā muhūrtaṃ dharmātmā dhīro dhīrataraṃ vacaḥ ito dviyojane tāta bahumūlaphalodakaḥ deśo bahumṛgaḥ śrīmān pañcavaṭy abhiviśrutaḥ tatra gatvāśramapadaṃ kṛtvā saumitriṇā saha ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan vidito hy eṣa vṛttānto mama sarvas tavānagha tapasaś ca prabhāvena snehād daśarathasya ca hṛdayasthaś ca te chando vijñātas tapasā mayā iha vāsaṃ pratijñāya mayā saha tapovane ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti sa hi ramyo vanoddeśo maithilī tatra raṃsyate sa deśaḥ ślāghanīyaś ca nātidūre ca rāghava godāvaryāḥ samīpe ca maithilī tatra raṃsyate prājyamūlaphalaiś caiva nānādvija gaṇair yutaḥ viviktaś ca mahābāho puṇyo ramyas tathaiva ca bhavān api sadāraś ca śaktaś ca parirakṣaṇe api cātra vasan rāmas tāpasān pālayiṣyasi etad ālakṣyate vīra madhukānāṃ mahad vanam uttareṇāsya gantavyaṃ nyagrodham abhigacchatā tataḥ sthalam upāruhya parvatasyāvidūrataḥ khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ agastyenaivam uktas tu rāmaḥ saumitriṇā saha sātkṛtyāmantrayām āsa tam ṛṣiṃ satyavādinam tau tu tenābhyanujñātau kṛtapādābhivandanau tadāśramāt pañcavaṭīṃ jagmatuḥ saha sītayā gṛhītacāpau tu narādhipātmajau viṣaktatūṇī samareṣv akātarau yathopadiṣṭena pathā maharṣiṇā prajagmatuḥ pañcavaṭīṃ samāhitau atha pañcavaṭīṃ gacchann antarā raghunandanaḥ āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti sa tau madhurayā vācā saumyayā prīṇayann iva uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ sa taṃ pitṛsakhaṃ buddhvā pūjayām āsa rāghavaḥ sa tasya kulam avyagram atha papraccha nāma ca rāmasya vacanaṃ śrutvā kulam ātmānam eva ca ācacakṣe dvijas tasmai sarvabhūtasamudbhavam pūrvakāle mahābāho ye prajāpatayo 'bhavan tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava kardamaḥ prathamas teṣāṃ vikṛtas tadanantaram śeṣaś ca saṃśrayaś caiva bahuputraś ca vīryavān sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā dakṣo vivasvān aparo 'riṣṭanemiś ca rāghava kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ prajāpates tu dakṣasya babhūvur iti naḥ śrutam ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ aditiṃ ca ditiṃ caiva danūm api ca kālakām tāmrāṃ krodhavaśāṃ caiva manuṃ cāpy analām api tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt putrāṃs trailokyabhartṝn vai janayiṣyatha mat samān aditis tan manā rāma ditiś ca danur eva ca kālakā ca mahābāho śeṣās tv amanaso 'bhavan adityāṃ jajñire devās trayastriṃśad ariṃdama ādityā vasavo rudrā aśvinau ca paraṃtapa ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ teṣām iyaṃ vasumatī purāsīt savanārṇavā danus tv ajanayat putram aśvagrīvam ariṃdama narakaṃ kālakaṃ caiva kālakāpi vyajāyata krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ ulūkāñ janayat krauñcī bhāsī bhāsān vyajāyata śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī śukī natāṃ vijajñe tu natāyā vinatā sutā daśakrodhavaśā rāma vijajñe 'py ātmasaṃbhavāḥ mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadām api mātaṅgīm atha śārdūlīṃ śvetāṃ ca surabhīṃ tathā sarvalakṣaṇasaṃpannāṃ surasāṃ kadrukām api apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama ṛṣkāś ca mṛgamandāyāḥ sṛmarāś camarās tathā tatas tv irāvatīṃ nāma jajñe bhadramadā sutām tasyās tv airāvataḥ putro lokanātho mahāgajaḥ haryāś ca harayo 'patyaṃ vānarāś ca tapasvinaḥ golāṅgūlāṃś ca śārdūlī vyāghrāṃś cājanayat sutān mātaṅgyās tv atha mātaṅgā apatyaṃ manujarṣabha diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam tato duhitarau rāma surabhir devy ajāyata rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān surasājanayan nāgān rāma kadrūś ca pannagān manur manuṣyāñ janayat kaśyapasya mahātmanaḥ brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ sarvān puṇyaphalān vṛkṣān analāpi vyajāyata vinatā ca śukī pautrī kadrūś ca surasā svasā kadrūr nāgasahaskraṃ tu vijajñe dharaṇīdharam dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca tasmāj jāto 'ham aruṇāt saṃpātiś ca mamāgrajaḥ jaṭāyur iti māṃ viddhi śyenīputram ariṃdama so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato 'bhavat pitur hi śuśrāva sakhitvam ātmavāñ jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ sa tatra sītāṃ paridāya maithilīṃ sahaiva tenātibalena pakṣiṇā jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ripūn didhakṣañ śalabhān ivānalaḥ tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām uvāca bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ āgatāḥ sma yathoddiṣṭam amuṃ deśaṃ maharṣiṇā ayaṃ pañcavaṭī deśaḥ saumya puṣpitakānanaḥ sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi āśramaḥ katarasmin no deśe bhavati saṃmataḥ ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa tādṛśo dṛśyatāṃ deśaḥ saṃnikṛṣṭajalāśayaḥ vanarāmaṇyakaṃ yatra jalarāmaṇyakaṃ tathā saṃnikṛṣṭaṃ ca yatra syāt samitpuṣpakuśodakam evam uktas tu rāmeṇa lakmaṇaḥ saṃyatāñjaliḥ sītā samakṣaṃ kākutstham idaṃ vacanam abravīt paravān asmi kākutstha tvayi varṣaśataṃ sthite svayaṃ tu rucire deśe kriyatām iti māṃ vada suprītas tena vākyena lakṣmaṇasya mahādyutiḥ vimṛśan rocayām āsa deśaṃ sarvaguṇānvitam sa taṃ ruciram ākramya deśam āśramakarmaṇi haste gṛhītvā hastena rāmaḥ saumitrim abravīt ayaṃ deśaḥ samaḥ śrīmān puṣpitair tarubhir vṛtaḥ ihāśramapadaṃ saumya yathāvat kartum arhasi iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ adūre dṛśyate ramyā padminī padmaśobhitā yathākhyātam agastyena muninā bhāvitātmanā iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā haṃsakāraṇḍavākīrṇā cakravākopaśobhitā nātidūre na cāsanne mṛgayūthanipīḍitā mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ dṛśyante girayaḥ saumya phullais tarubhir āvṛtāḥ sauvarṇe rājatais tāmrair deśe deśe ca dhātubhiḥ gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ nīvārais timiśaiś caiva puṃnāgaiś copaśobhitāḥ cūtair aśokais tilakaiś campakaiḥ ketakair api puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ candanaiḥ syandanair nīpaiḥ panasair lakucair api dhavāśvakarṇakhadiraiḥ śamīkiṃśukapāṭalaiḥ idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam iha vatsyāma saumitre sārdham etena pakṣiṇā evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā snātvā padmāni cādāya saphalaḥ punar āgataḥ tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi darśayām āsa rāmāya tad āśramapadaṃ kṛtam sa taṃ dṛṣṭvā kṛtaṃ saumyam āśramaṃ saha sītayā rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā atisnigdhaṃ ca gāḍhaṃ ca vacanaṃ cedam abravīt prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama evaṃ lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ tasmin deśe bahuphale nyavasat sa sukhaṃ vaśī kaṃ cit kālaṃ sa dharmātmā sītayā lakṣmaṇena ca anvāsyamāno nyavasat svargaloke yathāmaraḥ vasatas tasya tu sukhaṃ rāghavasya mahātmanaḥ śaradvyapāye hemanta ṛtur iṣṭaḥ pravartate sa kadā cit prabhātāyāṃ śarvaryāṃ raghunandanaḥ prayayāv abhiṣekārthaṃ ramyāṃ godāvarīṃ nadīm prahvaḥ kalaśahastas taṃ sītayā saha vīryavān pṛṣṭhato 'nuvrajan bhrātā saumitrir idam abravīt ayaṃ sa kālaḥ saṃprāptaḥ priyo yas te priyaṃvada alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ nīhāraparuṣo lokaḥ pṛthivī sasyamālinī jalāny anupabhogyāni subhago havyavāhanaḥ navāgrayaṇapūjābhir abhyarcya pitṛdevatāḥ kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ prājyakāmā janapadāḥ saṃpannataragorasāḥ vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ sevamāne dṛḍhaṃ sūrye diśam antakasevitām vihīnatilakeva strī nottarā dik prakāśate prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam yathārthanāmā suvyaktaṃ himavān himavān giriḥ atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ divasāḥ subhagādityāś chāyāsaliladurbhagāḥ mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ śūnyāraṇyā himadhvastā divasā bhānti sāmpratam nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ śītā vṛddhatarāyāmās triyāmā yānti sāmpratam ravisaṃkrāntasaubhāgyas tuṣārāruṇamaṇḍalaḥ niḥśvāsāndha ivādarśaś candramā na prakāśate jyotsnā tuṣāramalinā paurṇamāsyāṃ na rājate sīteva cātapaśyāmā lakṣyate na tu śobhate prakṛtyā śītalasparśo himaviddhaś ca sāmpratam pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ bāṣpacchannāny araṇyāni yavagodhūmavanti ca śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ kharjūrapuṣpākṛtibhiḥ śirobhiḥ pūrṇataṇḍulaiḥ śobhante kiṃ cidālambāḥ śālayaḥ kanakaprabhāḥ mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ saṃraktaḥ kiṃ cid āpāṇḍur ātapaḥ śobhate kṣitau avaśyāyanipātena kiṃ cit praklinnaśādvalā vanānāṃ śobhate bhūmir niviṣṭataruṇātapā avaśyāyatamonaddhā nīhāratamasāvṛtāḥ prasuptā iva lakṣyante vipuṣpā vanarājayaḥ bāṣpasaṃchannasalilā rutavijñeyasārasāḥ himārdravālukais tīraiḥ sarito bhānti sāmpratam tuṣārapatanāc caiva mṛdutvād bhāskarasya ca śaityād agāgrastham api prāyeṇa rasavaj jalam jarājarjaritaiḥ parṇaiḥ śīrṇakesarakarṇikaiḥ nālaśeṣā himadhvastā na bhānti kamalākarāḥ asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ tapaś carati dharmātmā tvadbhaktyā bharataḥ pure tyaktvā rājyaṃ ca mānaṃ ca bhogāṃś ca vividhān bahūn tapasvī niyatāhāraḥ śete śīte mahītale so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ kathaṃ tv apararātreṣu sarayūm avagāhate padmapatrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān dharmajñaḥ satyavādī ca hrīniṣedho jitendriyaḥ priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ saṃtyajya vividhān saukhyān āryaṃ sarvātmanāśritaḥ jitaḥ svargas tava bhrātrā bharatena mahātmanā vanastham api tāpasye yas tvām anuvidhīyate na pitryam anuvarntante mātṛkaṃ dvipadā iti khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ kathaṃ nu sāmbā kaikeyī tādṛśī krūradarśinī ity evaṃ lakṣmaṇe vākyaṃ snehād bruvati dhārmike parivādaṃ jananyās tam asahan rāghavo 'bravīt na te 'mbā madhyamā tāta garhitavyā kathaṃ cana tām evekṣvākunāthasya bharatasya kathāṃ kuru niścitāpi hi me buddhir vanavāse dṛḍhavratā bharatasnehasaṃtaptā bāliśīkriyate punaḥ ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm cakre 'bhiṣekaṃ kākutsthaḥ sānujaḥ saha sītayā tarpayitvātha salilais te pitṝn daivatāni ca stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ kṛtābhiṣekaḥ sa rarāja rāmaḥ sītādvitīyaḥ saha lakṣmaṇena kṛtābhiṣekas tv agarājaputryā rudraḥ sanandir bhagavān iveśaḥ kṛtābhiṣeko rāmas tu sītā saumitrir eva ca tasmād godāvarītīrāt tato jagmuḥ svam āśramam āśramaṃ tam upāgamya rāghavaḥ sahalakṣmaṇaḥ kṛtvā paurvāhṇikaṃ karma parṇaśālām upāgamat sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā virarāja mahābāhuś citrayā candramā iva lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ taṃ deśaṃ rākṣasī kā cid ājagāma yadṛcchayā sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ bhaginī rāmam āsādya dadarśa tridaśopamam siṃhoraskaṃ mahābāhuṃ padmapatranibhekṣaṇam sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam rāmam indīvaraśyāmaṃ kandarpasadṛśaprabham babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā priyarūpaṃ virūpā sā susvaraṃ bhairavasvanā taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā śarīrajasamāviṣṭā rākṣasī rāmam abravīt jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk āgatas tvam imaṃ deśaṃ kathaṃ rākṣasasevitam evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ ṛjubuddhitayā sarvam ākhyātum upacakrame āsīd daśaratho nāma rājā tridaśavikramaḥ tasyāham agrajaḥ putro rāmo nāma janaiḥ śrutaḥ bhrātāyaṃ lakṣmaṇo nāma yavīyān mām anuvrataḥ iyaṃ bhāryā ca vaidehī mama sīteti viśrutā niyogāt tu narendrasya pitur mātuś ca yantritaḥ dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastum ihāgataḥ tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā iha vā kiṃnimittaṃ tvam āgatā brūhi tattvataḥ sābravīd vacanaṃ śrutvā rākṣasī madanārditā śrūyatāṃ rāma vakṣyāmi tattvārthaṃ vacanaṃ mama ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā rāvaṇo nāma me bhrātā rākṣaso rākṣaseśvaraḥ pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ prakhyātavīryau ca raṇe bhrātarau kharadūṣaṇau tān ahaṃ samatikrāntā rāma tvāpūrvadarśanāt samupetāsmi bhāvena bhartāraṃ puruṣottamam cirāya bhava bhartā me sītayā kiṃ kariṣyasi vikṛtā ca virūpā ca na seyaṃ sadṛśī tava aham evānurūpā te bhāryārūpeṇa paśya mām imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm tataḥ parvataśṛṅgāṇi vanāni vividhāni ca paśyan saha mayā kānta daṇḍakān vicariṣyasi ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām svecchayā ślakṣṇayā vācā smitapūrvam athābravīt kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā anujas tv eṣa me bhrātā śīlavān priyadarśanaḥ śrīmān akṛtadāraś ca lakṣmaṇo nāma vīryavān apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ anurūpaś ca te bhartā rūpasyāsya bhaviṣyati enaṃ bhaja viśālākṣi bhartāraṃ bhrātaraṃ mama asapatnā varārohe merum arkaprabhā yathā iti rāmeṇa sā proktā rākṣasī kāmamohitā visṛjya rāmaṃ sahasā tato lakṣmaṇam abravīt asya rūpasya te yuktā bhāryāhaṃ varavarṇinī mayā saha sukhaṃ sarvān daṇḍakān vicariṣyasi evam uktas tu saumitrī rākṣasyā vākyakovidaḥ tataḥ śūrpaṇakhīṃ smitvā lakṣmaṇo yuktam abravīt kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi so 'ham āryeṇa paravān bhrātrā kamalavarṇinī samṛddhārthasya siddhārthā muditāmalavarṇinī āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī etāṃ virūpām asatīṃ karālāṃ nirṇatodarīm bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ iti sā lakṣmaṇenoktā karālā nirṇatodarī manyate tad vacaḥ satyaṃ parihāsāvicakṣaṇā sā rāmaṃ parṇaśālāyām upaviṣṭaṃ paraṃtapam sītayā saha durdharṣam abravīt kāmamohitā imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm vṛddhāṃ bhāryām avaṣṭabhya na māṃ tvaṃ bahu manyase adyemāṃ bhakṣayiṣyāmi paśyatas tava mānuṣīm tvayā saha cariṣyāmi niḥsapatnā yathāsukham ity uktvā mṛgaśāvākṣīm alātasadṛśekṣaṇā abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva tāṃ mṛtyupāśapratimām āpatantīṃ mahābalaḥ nigṛhya rāmaḥ kupitas tato lakṣmaṇam abravīt krūrair anāryaiḥ saumitre parihāsaḥ kathaṃ cana na kāryaḥ paśya vaidehīṃ kathaṃ cit saumya jīvatīm imāṃ virūpām asatīm atimattāṃ mahodarīm rākṣasīṃ puruṣavyāghra virūpayitum arhasi ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ uddhṛtya khaḍgaṃ ciccheda karṇanāsaṃ mahābalaḥ nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam sā virūpā mahāghorā rākṣasī śoṇitokṣitā nanāda vividhān nādān yathā prāvṛṣi toyadaḥ sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā pragṛhya bāhū garjantī praviveśa mahāvanam tatas tu sā rākṣasasaṃghasaṃvṛtaṃ kharaṃ janasthānagataṃ virūpitā upetya taṃ bhrātaram ugratejasaṃ papāta bhūmau gaganād yathāśaniḥ tataḥ sabhāryaṃ bhayamohamūrchitā salakṣmaṇaṃ rāghavam āgataṃ vanam virūpaṇaṃ cātmani śoṇitokṣitā śaśaṃsa sarvaṃ bhaginī kharasya sā tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ balavikramasaṃpannā kāmagā kāmarūpiṇī imām avasthāṃ nītā tvaṃ kenāntakasamā gatā devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam antarena sahasrākṣaṃ mahendraṃ pākaśāsanam adyāhaṃ mārgaṇaiḥ prāṇān ādāsye jīvitāntakaiḥ salile kṣīram āsaktaṃ niṣpibann iva sārasaḥ nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati kasya patrarathāḥ kāyān māṃsam utkṛtya saṃgatāḥ prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe taṃ na devā na gandharvā na piśācā na rākṣasāḥ mayāpakṛṣṭaṃ kṛpaṇaṃ śaktās trātuṃ mahāhave upalabhya śanaiḥ saṃjñāṃ taṃ me śaṃsitum arhasi yena tvaṃ durvinītena vane vikramya nirjitā iti bhrātur vacaḥ śrutvā kruddhasya ca viśeṣataḥ tataḥ śūrpaṇakhā vākyaṃ sabāṣpam idam abravīt taruṇau rūpasaṃpannau sukūmārau mahābalau puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau gandharvarājapratimau pārthivavyañjanānvitau devau vā mānuṣau vā tau na tarkayitum utsahe taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā dṛṣṭā tatra mayā nārī tayor madhye sumadhyamā tābhyām ubhābhyāṃ saṃbhūya pramadām adhikṛtya tām imām avasthāṃ nītāhaṃ yathānāthāsatī tathā tasyāś cānṛjuvṛttāyās tayoś ca hatayor aham saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet tasyās tayoś ca rudhiraṃ pibeyam aham āhave iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān vyādideśa kharaḥ kruddho rākṣasān antakopamān mānuṣau śastrasaṃpannau cīrakṛṣṇājināmbarau praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha tau hatvā tāṃ ca durvṛttām upāvartitum arhatha iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati manoratho 'yam iṣṭo 'syā bhaginyā mama rākṣasāḥ śīghraṃ saṃpadyatāṃ gatvā tau pramathya svatejasā iti pratisamādiṣṭā rākṣasās te caturdaśa tatra jagmus tayā sārdhaṃ ghanā vāteritā yathā tataḥ śūrpaṇakhā ghorā rāghavāśramam āgatā rakṣasām ācacakṣe tau bhrātarau saha sītayā te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam dadṛśuḥ sītayā sārdhaṃ vaidehyā lakṣmaṇena ca tān dṛṣṭvā rāghavaḥ śrīmān āgatāṃ tāṃ ca rākṣasīm abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ imān asyā vadhiṣyāmi padavīm āgatān iha vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat rāghavo 'pi mahac cāpaṃ cāmīkaravibhūṣitam cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt putrau daśarathasyāvāṃ bhrātarau rāmalakṣmaṇau praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam phalamūlāśanau dāntau tāpasau dharmacāriṇau vasantau daṇḍakāraṇye kimartham upahiṃsatha yuṣmān pāpātmakān hantuṃ viprakārān mahāvane ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ tasya tad vacanaṃ śrutvā rākṣasās te caturdaśa ūcur vācaṃ susaṃkruddhā brahmaghnaḥ śūlapāṇayaḥ saṃraktanayanā ghorā rāmaṃ raktāntalocanam paruṣā madhurābhāṣaṃ hṛṣṭādṛṣṭaparākramam krodham utpādya no bhartuḥ kharasya sumahātmanaḥ tvam eva hāsyase prāṇān adyāsmābhir hato yudhi kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam ity evam uktvā saṃrabdhā rākṣasās te caturdaśa udyatāyudhanistriṃśā rāmam evābhidudruvuḥ cikṣipus tāni śūlāni rāghavaṃ prati durjayam tāni śūlāni kākutsthaḥ samastāni caturdaśa tāvadbhir eva ciccheda śaraiḥ kāñcanabhūṣaṇaiḥ tataḥ paścān mahātejā nārācān sūryasaṃnibhān jagrāha paramakruddhaś caturdaśa śilāśitān gṛhītvā dhanur āyamya lakṣyān uddiśya rākṣasān mumoca rāghavo bāṇān vajrān iva śatakratuḥ rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ te bhinnahṛdayā bhūmau chinnamūlā iva drumāḥ nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā paritrastā punas tatra vyasṛjad bhairavaṃ ravam sā nadantī mahānādaṃ javāc chūrpaṇakhā punaḥ upagamya kharaṃ sā tu kiṃ cit saṃśuṣka śoṇitā papāta punar evārtā saniryāseva vallarī nipātitān prekṣya raṇe tu rākṣasān pradhāvitā śūrpaṇakhā punas tataḥ vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ śaśaṃsa sarvaṃ bhaginī kharasya sā sa punaḥ patitāṃ dṛṣṭvā krodhāc chūrpaṇakhāṃ kharaḥ uvāca vyaktatā vācā tām anarthārtham āgatām mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ ghnanto 'pi na nihantavyā na na kuryur vaco mama kim etac chrotum icchāmi kāraṇaṃ yatkṛte punaḥ hā nātheti vinardantī sarpavad veṣṭase kṣitau anāthavad vilapasi kiṃ nu nāthe mayi sthite uttiṣṭhottiṣṭha mā bhaiṣīr vaiklavyaṃ tyajyatām iha ity evam uktā durdharṣā khareṇa parisāntvitā vimṛjya nayane sāsre kharaṃ bhrātaram abravīt preṣitāś ca tvayā śūrā rākṣasās te caturdaśa nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ samare nihatāḥ sarve sāyakair marmabhedibhiḥ tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān rāmasya ca mahat karma mahāṃs trāso 'bhavan mama sāsmi bhītā samudvignā viṣaṇṇā ca niśācara śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī viṣādanakrādhyuṣite paritrāsormimālini kiṃ māṃ na trāyase magnāṃ vipule śokasāgare ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ mayi te yady anukrośo yadi rakṣaḥsu teṣu ca rāmeṇa yadi śaktis te tejo vāsti niśācara daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi tava caivāgrataḥ prāṇāṃs tyakṣyāmi nirapatrapā buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge sthātuṃ pratimukhe śaktaḥ sacāpasya mahāraṇe śūramānī na śūras tvaṃ mithyāropitavikramaḥ mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ bhrātā cāsya mahāvīryo yena cāsmi virūpitā evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ tavāpamānaprabhavaḥ krodho 'yam atulo mama na śakyate dhārayituṃ lavaṇāmbha ivotthitam na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam ātmā duścaritaiḥ prāṇān hato yo 'dya vimokṣyati bāṣpaḥ saṃhriyatām eṣa saṃbhramaś ca vimucyatām ahaṃ rāmaḥ saha bhrātrā nayāmi yamasādanam paraśvadhahatasyādya mandaprāṇasya bhūtale rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi sā prahṛṣṭvā vacaḥ śrutvā kharasya vadanāc cyutam praśaśaṃsa punar maurkhyād bhrātaraṃ rakṣasāṃ varam tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā caturdaśa sahasrāṇi mama cittānuvartinām rakṣasīṃ bhīmavegānāṃ samareṣv anivartinām nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām lokasiṃhāvihārāṇāṃ balinām ugratejasām teṣāṃ śārdūladarpāṇāṃ mahāsyānāṃ mahaujasām sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ agre niryātum icchāmi paulastyānāṃ mahātmanām vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ iti tasya bruvāṇasya sūryavarṇaṃ mahāratham sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam hemacakram asaṃbādhaṃ vaidūryamaya kūbaram matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ māṅgalyaiḥ pakṣisaṃghaiś ca tārābhiś ca samāvṛtam dhvajanistriṃśasaṃpannaṃ kiṅkiṇīkavibhūṣitam sadaśvayuktaṃ so 'marṣād āruroha rathaṃ kharaḥ niśāmya taṃ rathagataṃ rākṣasā bhīmavikramāḥ tasthuḥ saṃparivāryainaṃ dūṣaṇaṃ ca mahābalam kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān tatas tad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam nirjagāma janasthānān mahānādaṃ mahājavam mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ śaktibhiḥ patighair ghorair atimātraiś ca kārmukaiḥ gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa niryātāni janasthānāt kharacittānuvartinām tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān kharasyāpi rathaḥ kiṃ cij jagāma tadanantaram tatas tāñ śabalān aśvāṃs taptakāñcanabhūṣitān kharasya matam ājñāya sārathiḥ samacodayat sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ śabdenāpūrayām āsa diśaś ca pratiśas tathā pravṛddhamanyus tu kharaḥ kharasvano ripor vadhārthaṃ tvarito yathāntakaḥ acūcudat sārathim unnadan punar mahābalo megha ivāśmavarṣavān tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ nipetus turagās tasya rathayuktā mahājavāḥ same puṣpacite deśe rājamārge yadṛcchayā śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam alātacakrapratimaṃ pratigṛhya divākaram tato dhvajam upāgamya hemadaṇḍaṃ samucchritam samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ janasthānasamīpe ca samākramya kharasvanāḥ visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ vyājahruś ca padīptāyāṃ diśi vai bhairavasvanam aśivā yātu dāhānāṃ śivā ghorā mahāsvanāḥ prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam diśo vā vidiśo vāpi suvyaktaṃ na cakāśire kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ nityāśivakarā yuddhe śivā ghoranidarśanāḥ nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ kabandhaḥ parighābhāso dṛśyate bhāskarāntike jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ pracacāla mahī cāpi saśailavanakānanā kharasya ca rathasthasya nardamānasya dhīmataḥ prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ lalāṭe ca rujā jātā na ca mohān nyavartata tān samīkṣya mahotpātān utthitān romaharṣaṇān abravīd rākṣasān sarvān prahasan sa kharas tadā mahotpātān imān sarvān utthitān ghoradarśanān na cintayāmy ahaṃ vīryād balavān durbalān iva tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam ahatvā sāyakais tīkṣṇair nopāvartitum utsahe sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ na kva cit prāptapūrvo me saṃyugeṣu parājayaḥ yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham devarājam api kruddho mattairāvatayāyinam vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau sā tasya garjitaṃ śrutvā rākṣasasya mahācamūḥ praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ sametya coruḥ sahitās te 'nyāyaṃ puṇyakarmaṇaḥ svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ jayatāṃ rāghavo yuddhe paulastyān rajanīcarān cakrā hasto yathā yuddhe sarvān asurapuṃgavān etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ dadṛśur vāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ taṃ dṛṣṭvā rākṣasaṃ bhūyo rākṣasāś ca viniḥsṛtāḥ śyena gāmī pṛthugrīvo yajñaśatrur vihaṃgamaḥ durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ meghamālī mahāmālī sarpāsyo rudhirāśanaḥ dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam mahākapālaḥ sthūlākṣaḥ pramāthī triśirās tathā catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ sā bhīmavegā samarābhikāmā sudāruṇā rākṣasavīra senā tau rājaputrau sahasābhyupetā mālāgrahāṇām iva candrasūryau āśramaṃ prati yāte tu khare kharaparākrame tān evautpātikān rāmaḥ saha bhrātrā dadarśa ha tān utpātān mahāghorān utthitān romaharṣaṇān prajānām ahitān dṛṣṭvā vākyaṃ lakṣmaṇam abravīt imān paśya mahābāho sarvabhūtāpahāriṇaḥ samutthitān mahotpātān saṃhartuṃ sarvarākṣasān amī rudhiradhārās tu visṛjantaḥ kharasvanān vyomni meghā vivartante paruṣā gardabhāruṇāḥ sadhūmāś ca śarāḥ sarve mama yuddhābhinandinaḥ rukmapṛṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ agrato no bhayaṃ prāptaṃ saṃśayo jīvitasya ca saṃprahāras tu sumahān bhaviṣyati na saṃśayaḥ ayam ākhyāti me bāhuḥ sphuramāṇo muhur muhuḥ saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ niṣprabhaṃ vadanaṃ teṣāṃ bhavaty āyuḥ parikṣayaḥ anāgatavidhānaṃ tu kartavyaṃ śubham icchatā āpadaṃ śaṅkamānena puruṣeṇa vipaścitā tasmād gṛhītvā vaidehīṃ śarapāṇir dhanurdharaḥ guhām āśrayaśailasya durgāṃ pādapasaṃkulām pratikūlitum icchāmi na hi vākyam idaṃ tvayā śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā hanta niryuktam ity uktvā rāmaḥ kavacam āviśat sā tenāgninikāśena kavacena vibhūṣitaḥ babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ sa cāpam udyamya mahac charān ādāya vīryavān babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ tato devāḥ sagandharvāḥ siddhāś ca saha cāraṇaiḥ ūcuḥ paramasaṃtrastā guhyakāś ca parasparam caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām ekaś ca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati tato gambhīranirhrādaṃ ghoravarmāyudhadhvajam anīkaṃ yātudhānānāṃ samantāt pratyadṛśyata siṃhanādaṃ visṛjatām anyonyam abhigarjatām cāpāni vispharayatāṃ jṛmbhatāṃ cāpy abhīkṣṇaśaḥ vipraghuṣṭasvanānāṃ ca dundubhīṃś cāpi nighnatām teṣāṃ sutumulaḥ śabdaḥ pūrayām āsa tad vanam tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ dudruvur yatra niḥśabdaṃ pṛṣṭhato nāvalokayan tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata ghṛtanānāpraharaṇaṃ gambhīraṃ sāgaropamam rāmo 'pi cārayaṃś cakṣuḥ sarvato raṇapaṇḍitaḥ dadarśa kharasainyaṃ tad yuddhābhimukham udyatam vitatya ca dhanur bhīmaṃ tūṇyāś coddhṛtya sāyakān krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan taṃ dṛṣṭvā tejasāviṣṭaṃ prāvyathan vanadevatāḥ tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam dadarśāśramam āgamya kharaḥ saha puraḥsaraiḥ taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat sa kharasyājñayā sūtas turagān samacodayat yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ nardamānā mahānādaṃ sacivāḥ paryavārayan sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ te balāhakasaṃkāśā mahānādā mahābalāḥ abhyadhāvanta kākutsthaṃ rāmaṃ yuddhe jighāṃsavaḥ te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ śailendram iva dhārābhir varṣamāṇā mahādhanāḥ sa taiḥ parivṛto ghorai rāghavo rakṣasāṃ gaṇaiḥ tithiṣv iva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ pratijagrāha viśikhair nadyoghān iva sāgaraḥ sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ ekaṃ sahastrair bahubhis tadā dṛṣṭvā samāvṛtam tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ durāvārān durviṣahān kālapāśopamān raṇe mumoca līlayā rāmaḥ kaṅkapatrān ajihmagān te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ antarikṣagatā rejur dīptāgnisamatejasaḥ asaṃkhyeyās tu rāmasya sāyakāś cāpamaṇḍalāt viniṣpetur atīvogrā rakṣaḥ prāṇāpahāriṇaḥ tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca bahūn sahastābharaṇān ūrūn karikaropamān tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā ke cid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ jahāra samare prāṇāṃś ciccheda ca śirodharān avaśiṣṭāś ca ye tatra viṣaṇṇāś ca niśācarāḥ kharam evābhyadhāvanta śaraṇārthaṃ śarārditāḥ tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ rāmam evābhyadhāvanta sālatālaśilāyudhāḥ tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat pratijagrāha dharmātmā rāghavas tīkṣṇasāyakaiḥ pratigṛhya ca tad varaṃ nimīlita ivarṣabhaḥ rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā śarair abhyakirat sainyaṃ sarvataḥ sahadūṣaṇam tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitām vajrāśanisamasparśaṃ paragopuradāraṇam taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ dvābhyāṃ śarābhyāṃ ciccheda sahastābharaṇau bhujau bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani parighaś chinnahastasya śakradhvaja ivāgrataḥ sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan etasminn antare kruddhās trayaḥ senāgrayāyinaḥ saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ mahākapālo vipulaṃ śūlam udyamya rākṣasaḥ sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ tīkṣṇāgraiḥ pratijagrāha saṃprāptān atithīn iva mahākapālasya śiraś ciccheda raghunaṅganaḥ asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayām āsa sāyakaiḥ sa papāta hato bhūmau viṭapīva mahādrumaḥ tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ tair muktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasaṃ babhūva niraya prakhyaṃ māṃsaśoṇitakardamam caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām hatāny ekena rāmeṇa mānuṣeṇa padātinā tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā rathena rāmaṃ mahatā kharas tataḥ samāsasādendra ivodyatāśaniḥ kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ rākṣasas triśirā nāma saṃnipatyedam abravīt māṃ niyojaya vikrānta saṃnivartasva sāhasāt paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam pratijānāmi te satyam āyudhaṃ cāham ālabhe yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām ahaṃ vāsya raṇe mṛtyur eṣa vā samare mama vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi mayi vā nihate rāmaṃ saṃyugāyopayāsyasi kharas triśirasā tena mṛtyulobhāt prasāditaḥ gaccha yudhyety anujñāto rāghavābhimukho yayau triśirāś ca rathenaiva vājiyuktena bhāsvatā abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ śaradhārā samūhān sa mahāmegha ivotsṛjan vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān sa saṃprahāras tumulo rāma triśirasor mahān babhūvātīva balinoḥ siṃhakuñjarayor iva tatas triśirasā bāṇair lalāṭe tāḍitas tribhiḥ amarṣī kupito rāmaḥ saṃrabdham idam abravīt aho vikramaśūrasya rākṣasasyedṛśaṃ balam puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ mamāpi pratigṛhṇīṣva śarāṃś cāpaguṇacyutān evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān triśiro vakṣasi kruddho nijaghāna caturdaśa caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ nyapātayata tejasvī caturas tasya vājinaḥ aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat rāmaś ciccheda bāṇena dhvajaṃ cāsya samucchritam tato hatarathāt tasmād utpatantaṃ niśācaram bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ sāyakaiś cāprameyātmā sāmarṣas tasya rakṣasaḥ śirāṃsy apātayat trīṇi vegavadbhis tribhiḥ śataiḥ sa bhūmau śoṇitodgārī rāmabāṇābhipīḍitaḥ nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva tān kharo dravato dṛṣṭvā nivartya ruṣitaḥ svayam rāmam evābhidudrāva rāhuś candramasaṃ yathā nihataṃ dūṣaṇaṃ dṛṣṭvā raṇe triśirasā saha kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam sa dṛṣṭvā rākṣasaṃ sainyam aviṣahyaṃ mahābalam hatam ekena rāmeṇa dūṣaṇas triśirā api tad balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ āsasāda kharo rāmaṃ namucir vāsavaṃ yathā vikṛṣya balavac cāpaṃ nārācān raktabhojanān kharaś cikṣepa rāmāya kruddhān āśīviṣān iva jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan cacāra samare mārgāñ śarai rathagataḥ kharaḥ sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ pūrayām āsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ paryākāśam anākāśaṃ sarvataḥ śarasaṃkulam śarajālāvṛtaḥ sūryo na tadā sma prakāśate anyonyavadhasaṃrambhād ubhayoḥ saṃprayudhyatoḥ tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ ājaghāna raṇe rāmaṃ totrair iva mahādvipam taṃ rathasthaṃ dhanuṣpāṇiṃ rākṣasaṃ paryavasthitam dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā tataḥ sūryanikāśena rathena mahatā kharaḥ āsasāda raṇe rāmaṃ pataṅga iva pāvakam tato 'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ kharaś ciccheda rāmasya darśayan pāṇilāghavam sa punas tv aparān sapta śarān ādāya varmaṇi nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ sa śarair arpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ rarāja samare rāmo vidhūmo 'gnir iva jvalan tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā varaṃ tad dhanur udyamya kharaṃ samabhidhāvata tataḥ kanakapuṅkhais tu śaraiḥ saṃnataparvabhiḥ ciccheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ jagāma dharaṇīṃ sūryo devatānām ivājñayā taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ vivyādha hṛdi marmajño mātaṅgam iva tomaraiḥ sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsṛtaiḥ viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave mumoca parameṣvāsaḥ ṣaṭ śarān abhilakṣitān śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha tataḥ paścān mahātejā nārācān bhāskaropamān jighāṃsū rākṣasaṃ kruddhas trayodaśa śilāśitān tato 'sya yugam ekena caturbhiś caturo hayān ṣaṣṭhena ca śiraḥ saṃkhye ciccheda kharasāratheḥ tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ chittvā vajranikāśena rāghavaḥ prahasann iva trayodaśenendrasamo bibheda samare kharam prabhagnadhanvā viratho hatāśvo hatasārathiḥ gadāpāṇir avaplutya tasthau bhūmau kharas tadā tat karma rāmasya mahārathasya sametya devāś ca maharṣayaś ca apūjayan prāñjalayaḥ prahṛṣṭās tadā vimānāgragatāḥ sametāḥ kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam mṛdupūrvaṃ mahātejāḥ paruṣaṃ vākyam abravīt gajāśvarathasaṃbādhe bale mahati tiṣṭhatā kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt trayāṇām api lokānām īśvaro 'pi na tiṣṭhati karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭam ivāgatam lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakād iva vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ aiśvaryaṃ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam nacirāt prāpyate loke pāpānāṃ karmaṇāṃ phalam saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara pāpam āccaratāṃ ghoraṃ lokasyāpriyam icchatām aham āsādito rājā prāṇān hantuṃ niśācara adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ vidārya nipatiṣyanti valmīkam iva pannagāḥ ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama adya te pātayiṣyāmi śiras tālaphalaṃ yathā evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ prākṛtān rākṣasān hatvā yuddhe daśarathātmaja ātmanā katham ātmānam apraśasyaṃ praśaṃsasi vikrāntā balavanto vā ye bhavanti nararṣabhāḥ kathayanti na te kiṃ cit tejasā svena garvitāḥ prākṛtās tv akṛtātmāno loke kṣatriyapāṃsanāḥ nirarthakaṃ vikatthante yathā rāma vikatthase kulaṃ vyapadiśan vīraḥ samare ko 'bhidhāsyati mṛtyukāle hi saṃprāpte svayam aprastave stavam sarvathā tu laghutvaṃ te katthanena vidarśitam suvarṇapratirūpeṇa tapteneva kuśāgninā na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam dharādharam ivākampyaṃ parvataṃ dhātubhiś citam paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava trayāṇām api lokānāṃ pāśahasta ivāntakaḥ kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham astaṃ gacched dhi savitā yuddhavighras tato bhavet caturdaśa sahasrāṇi rākṣasānāṃ hatāni te tvadvināśāt karomy adya teṣām aśrupramārjanam ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadām kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā kharabāhupramuktā sā pradīptā mahatī gadā bhasmavṛkṣāṃś ca gulmāṃś ca kṛtvāgāt tatsamīpataḥ tām āpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadā antarikṣagatāṃ rāmaś ciccheda bahudhā śaraiḥ sā viśīrṇā śarair bhinnā papāta dharaṇītale gadāmantrauṣadhibalair vyālīva vinipātitā bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ smayamānaḥ kharaṃ vākyaṃ saṃrabdham idam abravīt etat te balasarvasvaṃ darśitaṃ rākṣasādhama śaktihīnataro matto vṛthā tvam upagarjitam eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā abhidhānapragalbhasya tava pratyayaghātinī yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam rākṣasānāṃ karomīti mithyā tad api te vacaḥ nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ prāṇān apahariṣyāmi garutmān amṛtaṃ yathā adya te bhinnakaṇṭhasya phenabudbudabhūṣitam vidāritasya madbāṇair mahī pāsyati śoṇitam pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva pravṛddhanidre śayite tvayi rākṣasapāṃsane bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime janasthāne hatasthāne tava rākṣasamaccharaiḥ nirbhayā vicariṣyanti sarvato munayo vane adya viprasariṣyanti rākṣasyo hatabāndhavāḥ bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ adya śokarasajñās tā bhaviṣyanti niśācara anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ tam evam abhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ raṇe kharo nirbhartsayām āsa roṣāt kharatara svanaḥ dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase kālapāśaparikṣiptā bhavanti puruṣā hi ye kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ evam uktvā tato rāmaṃ saṃrudhya bhṛkuṭiṃ tataḥ sa dadarśa mahāsālam avidūre niśācaraḥ raṇe praharaṇasyārthe sarvato hy avalokayan sa tam utpāṭayām āsa saṃdṛśya daśanacchadam taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ rāmam uddiśya cikṣepa hatas tvam iti cābravīt tam āpatantaṃ bāṇaughaiś chittvā rāmaḥ pratāpavān roṣam āhārayat tīvraṃ nihantuṃ samare kharam jātasvedas tato rāmo roṣād raktāntalocanaḥ nirbibheda sahasreṇa bāṇānāṃ samare kharam tasya bāṇāntarād raktaṃ bahu susrāva phenilam gireḥ prasravaṇasyeva toyadhārāparisravaḥ vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge matto rudhiragandhena tam evābhyadravad drutam tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam apasarpat pratipadaṃ kiṃ cit tvaritavikramaḥ tataḥ pāvakasaṃkāśaṃ badhāya samare śaram kharasya rāmo jagrāha brahmadaṇḍam ivāparam sa tad dattaṃ maghavatā surarājena dhīmatā saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ rāmeṇa dhanur udyamya kharasyorasi cāpatat sa papāta kharo bhūmau dahyamānaḥ śarāgninā rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ sa vṛtra iva vajreṇa phenena namucir yathā balo vendrāśanihato nipapāta hataḥ kharaḥ tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ sabhājya muditā rāmam idaṃ vacanam abruvan etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ śarabhaṅgāśramaṃ puṇyam ājagāma puraṃdaraḥ ānītas tvam imaṃ deśam upāyena maharṣibhiḥ eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ etasminn antare vīro lakṣmaṇaḥ saha sītayā giridurgād viniṣkramya saṃviveśāśramaṃ sukhī tato rāmas tu vijayī pūjyamāno maharṣibhiḥ praviveśāśramaṃ vīro lakṣmaṇenābhivāditaḥ taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje tataḥ śūrpaṇakhā dṛṣṭvā sahasrāṇi caturdaśa hatāny ekena rāmeṇa rakṣasāṃ bhīmakarmaṇām dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe dṛṣṭvā punar mahānādaṃ nanāda jaladopamā sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ suduṣkaram jagāma paramaudvignā laṅkāṃ rāvaṇapālitām sa dadarśa vimānāgre rāvaṇaṃ dīptatejasaṃ upopaviṣṭaṃ sacivair marudbhir iva vāsavam āsīnaṃ sūryasaṃkāśe kāñcane paramāsane rukmavedigataṃ prājyaṃ jvalantam iva pāvakam devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām ajeyaṃ samare śūraṃ vyāttānanam ivāntakam devāsuravimardeṣu vajrāśanikṛtavraṇam airāvataviṣāṇāgrair utkṛṣṭakiṇavakṣasaṃ viṃśadbhujaṃ daśagrīvaṃ darśanīyaparicchadam viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam snigdhavaidūryasaṃkāśaṃ taptakāñcanakuṇḍalam subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam viṣṇucakranipātaiś ca śataśo devasaṃyuge āhatāṅgaṃ samastaiś ca devapraharaṇais tathā akṣobhyāṇāṃ samudrāṇāṃ kṣobhaṇaṃ kṣiprakāriṇam kṣeptāraṃ parvatāgrāṇāṃ surāṇāṃ ca pramardanam ucchettāraṃ ca dharmāṇāṃ paradārābhimarśanam sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā purīṃ bhogavatīṃ gatvā parājitya ca vāsukim takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ kailāsaṃ parvataṃ gatvā vijitya naravāhanam vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam vināśayati yaḥ krodhād devodyānāni vīryavān candrasūryau mahābhāgāv uttiṣṭhantau paraṃtapau nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ daśavarṣasahasrāṇi tapas taptvā mahāvane purā svayambhuve dhīraḥ śirāṃsy upajahāra yaḥ devadānavagandharvapiśācapatagoragaiḥ abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte mantrar abhituṣṭaṃ puṇyam adhvareṣu dvijātibhiḥ havirdhāneṣu yaḥ somam upahanti mahābalaḥ āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam karkaśaṃ niranukrośaṃ prajānām ahite ratam rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam rākṣasendraṃ mahābhāgaṃ paulastya kulanandanam tam abravīd dīptaviśālalocanaṃ pradarśayitvā bhayamohamūrchitā sudāruṇaṃ vākyam abhītacāriṇī mahātmanā śūrpaṇakhā virūpitā tataḥ śūrpaṇakhā dīnā rāvaṇaṃ lokarāvaṇam amātyamadhye saṃkruddhā paruṣaṃ vākyam abravīt pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ sa tu vai saha rājyena taiś ca kāryair vinaśyati ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam varjayanti narā dūrān nadīpaṅkam iva dvipāḥ ye na rakṣanti viṣayam asvādhīnā narādhipaḥ te na vṛddhyā prakāśante girayaḥ sāgare yathā ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi yeṣāṃ cāraś ca kośaś ca nayaś ca jayatāṃ vara asvādhīnā narendrāṇāṃ prākṛtais te janaiḥ samāḥ yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām hatāny ekena rāmeṇa kharaś ca sahadūṣaṇaḥ ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase tīkṣṇam alpapradātāraṃ pramattaṃ garvitaṃ śaṭham vyasane sarvabhūtāni nābhidhāvanti pārthivam atimāninam agrāhyam ātmasaṃbhāvitaṃ naram krodhanaṃ vyasane hanti svajano 'pi narādhipam nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ apramattaś ca yo rājā sarvajño vijitendriyaḥ kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram nayanābhyāṃ prasupto 'pi jāgarti nayacakṣuṣā vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ tvaṃ tu rāvaṇadurbuddhir guṇair etair vivarjitaḥ yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ parāvamantā viṣayeṣu saṃgato nadeśa kālapravibhāga tattvavit ayuktabuddhir guṇadoṣaniścaye vipannarājyo na cirād vipatsyate iti svadoṣān parikīrtitāṃs tayā samīkṣya buddhyā kṣaṇadācareśvaraḥ dhanena darpeṇa balena cānvito vicintayām āsa ciraṃ sa rāvaṇaḥ tataḥ śūrpaṇakhāṃ kruddhāṃ bruvatīṃ paruṣaṃ vacaḥ amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ kaś ca rāmaḥ kathaṃ vīryaḥ kiṃ rūpaḥ kiṃ parākramaḥ kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ kharaś ca nihataṃ saṃkhye dūṣaṇas triśirās tathā ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā tato rāmaṃ yathānyāyam ākhyātum upacakrame dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ kandarpasamarūpaś ca rāmo daśarathātmajaḥ śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam dīptān kṣipati nārācān sarpān iva mahāviṣān nādadānaṃ śarān ghorān na muñcantaṃ mahābalam na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ indreṇaivottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ rakṣasāṃ bhīmavīryāṇāṃ sahasrāṇi caturdaśa nihatāni śarais tīkṣṇais tenaikena padātinā ardhādhikamuhūrtena kharaś ca sahadūṣaṇaḥ ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ ekā kathaṃ cin muktāhaṃ paribhūya mahātmanā strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā bhrātā cāsya mahātejā guṇatas tulyavikramaḥ anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān amarṣī durjayo jetā vikrānto buddhimān balī rāmasya dakṣiṇe bāhur nityaṃ prāṇo bahiṣcaraḥ rāmasya tu viśālākṣī dharmapatnī yaśasvinī sītā nāma varārohā vaidehī tanumadhyamā naiva devī na gandharvā na yakṣī na ca kiṃnarī tathārūpā mayā nārī dṛṣṭapūrvā mahītale yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet atijīvet sa sarveṣu lokeṣv api puraṃdarāt sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām bhāryārthe tu tavānetum udyatāhaṃ varānanām tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi yadi tasyām abhiprāyo bhāryārthe tava jāyate śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara vadhāt tasya nṛśaṃsasya rāmasyāśramavāsinaḥ taṃ śarair niśitair hatvā lakṣmaṇaṃ ca mahāratham hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase rocate yadi te vākyaṃ mamaitad rākṣaseśvara kriyatāṃ nirviśaṅkena vacanaṃ mama rāghava niśamya rāmeṇa śarair ajihmagair hatāñ janasthānagatān niśācarān kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ tvam adya kṛtyaṃ pratipattum arhasi tataḥ śūrpaṇakhā vākyaṃ tac chrutvā romaharṣaṇam sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha tat kāryam anugamyātha yathāvad upalabhya ca doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam iti kartavyam ity eva kṛtvā niścayam ātmanaḥ sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha yānaśālāṃ tato gatvā pracchannaṃ rākṣasādhipaḥ sūtaṃ saṃcodayām āsa rathaḥ saṃyujyatām iti evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ rathaṃ saṃyojayām āsa tasyābhimatam uttamam kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam piśācavadanair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ meghapratimanādena sa tena dhanadānujaḥ rākṣasādhipatiḥ śrīmān yayau nadanadīpatim sa śvetabālavyasanaḥ śvetacchatro daśānanaḥ snigdhavaidūryasaṃkāśas taptakāñcanabhūṣaṇaḥ daśāsyo viṃśatibhujo darśanīya paricchadaḥ tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare saśailaṃ sāgarānūpaṃ vīryavān avalokayan nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ viśālair āśramapadair vedimadbhiḥ samāvṛtam kadaly āḍhakisaṃbādhaṃ nālikeropaśobhitam sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ nāgaiḥ suparṇair gandharvaiḥ kiṃnaraiś ca sahasraśaḥ jitakāmaiś ca siddhaiś ca cāmaṇaiś copaśobhitam ājair vaikhānasair māṣair vālakhilyair marīcipaiḥ divyābharaṇamālyābhir divyarūpābhir āvṛtam krīḍā ratividhijñābhir apsarobhiḥ sahasraśaḥ sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam vaidūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā pāṇḍurāṇi viśālāni divyamālyayutāni ca tūryagītābhijuṣṭāni vimānāni samantataḥ tapasā jitalokānāṃ kāmagāny abhisaṃpatan gandharvāpsarasaś caiva dadarśa dhanadānujaḥ niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ vanāni paśyan saumyāni ghrāṇatṛptikarāṇi ca agarūṇāṃ ca mukhyānāṃ vanāny upavanāni ca takkolānāṃ ca jātyānāṃ phalānāṃ ca sugandhinām puṣpāṇi ca tamālasya gulmāni maricasya ca muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā kāñcanāni ca śailāni rājatāni ca sarvaśaḥ prasravāṇi manojñāni prasannāni hradāni ca dhanadhānyopapannāni strīratnair āvṛtāni ca hastyaśvarathagāḍhāni nagarāṇy avalokayan taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam anūpaṃ sindhurājasya dadarśa tridivopamam tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ yasya hastinam ādāya mahākāyaṃ ca kaccapam bhakṣārthaṃ garuḍaḥ śākhām ājagāma mahābalaḥ tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ tatra vaikhānasā māṣā vālakhilyā marīcipāḥ ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ teṣāṃ dayārthaṃ garuḍas tāṃ śākhāṃ śatayojanām jagāmādāya vegena tau cobhau gajakacchapau ekapādena dharmātmā bhakṣayitvā tad āmiṣam niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ amṛtānayanārthaṃ vai cakāra matimān matim ayojālāni nirmathya bhittvā ratnagṛhaṃ varam mahendrabhavanād guptam ājahārāmṛtaṃ tataḥ taṃ maharṣigaṇair juṣṭaṃ suparṇakṛtalakṣaṇam nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ dadarśāśramam ekānte puṇye ramye vanāntare tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasaṃ sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ ārto 'smi mama cārtasya bhavān hi paramā gatiḥ jānīṣe tvaṃ janasthānaṃ bhrātā yatra kharo mama dūṣaṇaś ca mahābāhuḥ svasā śūrpaṇakhā ca me triśirāś ca mahātejā rākṣasaḥ piśitāśanaḥ anye ca bahavaḥ śūrā labdhalakṣā niśācarāḥ vasanti manniyogena adhivāsaṃ ca rākṣasaḥ bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām te tv idānīṃ janasthāne vasamānā mahābalāḥ saṃgatāḥ param āyattā rāmeṇa saha saṃyuge tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani anuktvā paruṣaṃ kiṃ cic charair vyāpāritaṃ dhanuḥ caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām nihatāni śarais tīkṣṇair mānuṣeṇa padātinā kharaś ca nihataḥ saṃkhye dūṣaṇaś ca nipātitaḥ hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ sa hantā tasya sainyasya rāmaḥ kṣatriyapāṃsanaḥ aśīlaḥ karkaśas tīkṣṇo mūrkho lubdho 'jitendriyaḥ tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ yena vairaṃ vināraṇye sattvam āśritya kevalam karṇanāsāpahāreṇa bhaginī me virūpitā tasya bhāryāṃ janasthānāt sītāṃ surasutopamām ānayiṣyāmi vikramya sahāyas tatra me bhava tvayā hy ahaṃ sahāyena pārśvasthena mahābala bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa vīrye yuddhe ca darpe ca na hy asti sadṛśas tava etadartham ahaṃ prāptas tvatsamīpaṃ niśācara śṛṇu tat karma sāhāyye yat kāryaṃ vacanān mama sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ āśrame tasya rāmasya sītāyāḥ pramukhe cara tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam gṛhyatām iti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati tatas tayor apāye tu śūnye sītāṃ yathāsukham nirābādho hariṣyāmi rāhuś candraprabhām iva tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite visrabdhaṃ prahariṣyāmi kṛtārthenāntarātmanā tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca sa rāvaṇaṃ trastaviṣaṇṇacetā mahāvane rāmaparākramajñaḥ kṛtāñjalis tattvam uvāca vākyaṃ hitaṃ ca tasmai hitam ātmanaś ca tac chrutvā rākṣasendrasya vākyaṃ vākyaviśāradaḥ pratyuvāca mahāprājño mārīco rākṣaseśvaram sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam ayuktacāraś capalo mahendravaruṇopamam api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasaṃ api te jīvitāntāya notpannā janakātmajā api sītā nimittaṃ ca na bhaved vyasanaṃ mahat api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam na vinaśyet purī laṅkā tvayā saha sarākṣasā tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ na ca pitrā parityakto nāmaryādaḥ kathaṃ cana na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ na ca dharmaguṇair hīnaiḥ kausalyānandavardhanaḥ na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam kariṣyāmīti dharmātmā tataḥ pravrajito vanam kaikeyyāḥ priyakāmārthaṃ pitur daśarathasya ca hitvā rājyaṃ ca bhogāṃś ca praviṣṭo daṇḍakāvanam na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ rājā sarvasya lokasya devānām iva vāsavaḥ kathaṃ tvaṃ tasya vaidehīṃ rakṣitāṃ svena tejasā icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ śarārciṣam anādhṛṣyaṃ cāpakhaḍgendhanaṃ raṇe rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi dhanurvyāditadīptāsyaṃ śarārciṣam amarṣaṇam cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭam ātmanaḥ nātyāsādayituṃ tāta rāmāntakam ihārhasi aprameyaṃ hi tat tejo yasya sā janakātmajā na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā dīptasyeva hutāśasya śikhā sītā sumadhyamā kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa dṛṣṭaś cet tvaṃ raṇe tena tad antaṃ tava jīvitam jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ mantrayitvā tu dharmiṣṭhaiḥ kṛtvā niścayam ātmanaḥ doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam ātmanaś ca balaṃ jñātvā rāghavasya ca tattvataḥ hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi ahaṃ tu manye tava na kṣamaṃ raṇe samāgamaṃ kosalarājasūnunā idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ kṣamaṃ ca yuktaṃ ca niśācarādhipa kadā cid apy ahaṃ vīryāt paryaṭan pṛthivīm imām balaṃ nāgasahasrasya dhārayan parvatopamaḥ nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ svayaṃ gatvā daśarathaṃ narendram idam abravīt ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara ity evam ukto dharmātmā rājā daśarathas tadā pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim ūna ṣoḍaśa varṣo 'yam akṛtāstraś ca rāghavaḥ kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati badhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam ity evam uktaḥ sa munī rājānaṃ punar abravīt rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe gamiṣye rāmam ādāya svasti te 'stu paraṃtapaḥ ity evam uktvā sa munis tam ādāya nṛpātmajam jagāma paramaprīto viśvāmitraḥ svam āśramam taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ ekavastradharo dhanvī śikhī kanakamālayā śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā adṛśyata tadā rāmo bālacandra ivoditaḥ tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ balī dattavaro darpād ājagāma tadāśramam tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ māṃ tu dṛṣṭvā dhanuḥ sajyam asaṃbhrāntaś cakāra ha avajānann ahaṃ mohād bālo 'yam iti rāghavam viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane rāmasya śaravegena nirasto bhrāntacetanaḥ pātito 'haṃ tadā tena gambhīre sāgarāmbhasi prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm evam asmi tadā muktaḥ sahāyās te nipātitāḥ akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi krīḍā ratividhijñānāṃ samājotsavaśālinām rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi harmyaprāsādasaṃbādhāṃ nānāratnavibhūṣitām drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte akurvanto 'pi pāpāni śucayaḥ pāpasaṃśrayāt parapāpair vinaśyanti matsyā nāgahrade yathā divyacandanadigdhāṅgān divyābharaṇabhūṣitān drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān hṛtadārān sadārāṃś ca daśavidravato diśaḥ hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān śarajālaparikṣiptām agnijvālāsamāvṛtām pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam pramadānāṃ sahasrāṇi tava rājan parigrahaḥ bhava svadāranirataḥ svakulaṃ rakṣarākṣasa mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam ātmanaḥ yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāma vipriyam nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ prasahya sītāṃ yadi dharṣayiṣyasi gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ evam asmi tadā muktaḥ kathaṃ cit tena saṃyuge idānīm api yad vṛttaṃ tac chṛṇuṣva yad uttaram rākṣasābhyām ahaṃ dvābhyām anirviṇṇas tathā kṛtaḥ sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam dīptajihvo mahākāyas tīkṣṇaśṛṇgo mahābalaḥ vyacaran daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ agnihotreṣu tīrtheṣu caityavṛkṣeṣu rāvaṇa atyantaghoro vyacaraṃs tāpasāṃs tān pradharṣayan nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam tāpaso 'yam iti jñātvā pūrvavairam anusmaran abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ jighāṃsur akṛtaprajñas taṃ prahāram anusmaran tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ vikṛṣya balavac cāpaṃ suparṇānilatulyagāḥ te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā samutkrāntas tato muktas tāv ubhau rākṣasau hatau śareṇa mukto rāmasya kathaṃ cit prāpya jīvitam iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me rāmam eva hi paśyāmi rahite rākṣaseśvara dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ rakārādīni nāmāni rāmatrastasya rāvaṇa ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa na te rāmakathā kāryā yadi māṃ draṣṭum icchasi idaṃ vaco bandhuhitārthinā mayā yathocyamānaṃ yadi nābhipatsyase sabāndhavas tyakṣyasi jīvitaṃ raṇe hato 'dya rāmeṇa śarair ajihmagaiḥ mārīcena tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ ukto na pratijagrāha martukāma ivauṣadham taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ yat kilaitad ayuktārthaṃ mārīca mayi kathyate vākyaṃ niṣphalam atyarthaṃ bījam uptam ivoṣare tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā strīvākyaṃ prākṛtaṃ śrutvā vanam ekapade gataḥ avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau evaṃ me niścitā buddhir hṛdi mārīca vartate na vyāvartayituṃ śakyā sendrair api surāsuraiḥ doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi apāyaṃ vāpy upāyaṃ vā kāryasyāsya viniścaye saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā udyatāñjalinā rājño ya icched bhūtim ātmanaḥ vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate nābhinandati tad rājā mānārho mānavarjitam pañcarūpāṇi rājāno dhārayanty amitaujasaḥ agner indrasya somasya yamasya varuṇasya ca auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām tasmāt sarvāsv avasthāsu mānyāḥ pūjyāś ca pārthivāḥ tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ abhyāgataṃ māṃ daurātmyāt paruṣaṃ vadasīdṛśam guṇadoṣau na pṛcchāmi kṣamaṃ cātmani rākṣasa asmiṃs tu sa bhavān kṛtye sāhāyyaṃ kartum arhati sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi tvāṃ tu māyāmṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye prāpya sītām ayuddhena vañcayitvā tu rāghavam laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā etat kāryam avaśyaṃ me balād api kariṣyasi rājño hi pratikūlastho na jātu sukham edhate āsādya taṃ jīvitasaṃśayas te mṛtyur dhruvo hy adya mayā virudhya etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ abravīt paruṣaṃ vākyaṃ mārīco rākṣasādhipam kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā saputrasya sarāṣṭrasya sāmātyasya niśācara kas tvayā sukhinā rājan nābhinandati pāpakṛt kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ śatravas tava suvyaktaṃ hīnavīryā niśācara icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā yas tvām icchati naśyantaṃ svakṛtena niśācara vadhyāḥ khalu na hanyante sacivās tava rāvaṇa ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase dharmam arthaṃ ca kāmaṃ ca yaśaś ca jayatāṃ vara svāmiprasādāt sacivāḥ prāpnuvanti niśācara viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara tasmāt sarvāsv avasthāsu rakṣitavyo narādhipaḥ rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara na cāpi pratikūlena nāvinītena rākṣasa ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ svāminā pratikūlena prajās tīkṣṇena rāvaṇa rakṣyamāṇā na vardhante meṣā gomāyunā yathā avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ tad idaṃ kākatālīyaṃ ghoram āsāditaṃ tvayā atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ darśanād eva rāmasya hataṃ mām upadhāraya ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam ānayiṣyasi cet sītām āśramāt sahito mayā naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ nivāryamāṇas tu mayā hitaiṣiṇā na mṛṣyase vākyam idaṃ niśācara paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam evam uktvā tu paruṣaṃ mārīco rāvaṇaṃ tataḥ gacchāvety abravīd dīno bhayād rātriṃcaraprabhoḥ dṛṣṭaś cāhaṃ punas tena śaracāpāsidhāriṇā madvadhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācara prahṛṣṭas tv abhavat tena vacanena sa rākṣasaḥ pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt etac chauṇḍīryayuktaṃ te macchandād iva bhāṣitam idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ āruhyatām ayaṃ śīghraṃ khago ratnavibhūṣitaḥ mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ tato rāvaṇamārīcau vimānam iva taṃ ratham āruhya yayatuḥ śīghraṃ tasmād āśramamaṇḍalāt tathaiva tatra paśyantau pattanāni vanāni ca girīṃś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ dadarśa sahamarīco rāvaṇo rākṣasādhipaḥ avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt haste gṛhītvā mārīcaṃ rāvaṇo vākyam abravīt etad rāmāśramapadaṃ dṛśyate kadalīvṛtam kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayam āgatāḥ sa rāvaṇavacaḥ śrutvā mārīco rākṣasas tadā mṛgo bhūtvāśramadvāri rāmasya vicacāra ha maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ raktapadmotpalamukha indranīlotpalaśravāḥ kiṃ cid abhyunnata grīva indranīlanibhodaraḥ madhūkanibhapārśvaś ca kañjakiñjalkasaṃnibhaḥ vaidūryasaṃkāśakhuras tanujaṅghaḥ susaṃhataḥ indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ manoharasnigdhavarṇo ratnair nānāvidhair vṛtaḥ kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ pralobhanārthaṃ vaidehyā nānādhātuvicitritam vicaran gacchate samyak śādvalāni samantataḥ rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ viṭapīnāṃ kisalayān bhaṅktvādan vicacāra ha kadalīgṛhakaṃ gatvā karṇikārān itas tataḥ samāśrayan mandagatiḥ sītāsaṃdarśanaṃ tadā rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ rāmāśramapadābhyāśe vicacāra yathāsukham punar gatvā nivṛttaś ca vicacāra mṛgottamaḥ gatvā muhūrtaṃ tvarayā punaḥ pratinivartate vikrīḍaṃś ca punar bhūmau punar eva niṣīdati āśramadvāram āgamya mṛgayūthāni gacchati mṛgayūthair anugataḥ punar eva nivartate sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ paribhramati citrāṇi maṇḍalāni viniṣpatan samudvīkṣya ca sarve taṃ mṛgā ye 'nye vanecarāḥ upagamya samāghrāya vidravanti diśo daśa rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan tasminn eva tataḥ kāle vaidehī śubhalocanā kusumāpacaye vyagrā pādapān atyavartata karṇikārān aśokāṃś ca cūṭāṃś ca madirekṣaṇā kusumāny apacinvantī cacāra rucirānanā anarhāraṇyavāsasya sā taṃ ratnamayaṃ mṛgam muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā taṃ vai ruciradaṇtauṣṭhaṃ rūpyadhātutanūruham vismayotphullanayanā sasnehaṃ samudaikṣata sa ca tāṃ rāmadayitāṃ paśyan māyāmayo mṛgaḥ vicacāra tatas tatra dīpayann iva tad vanam adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam vismayaṃ paramaṃ sītā jagāma janakātmajā sā taṃ saṃprekṣya suśroṇī kusumāni vicinvatī hemarājatavarṇābhyāṃ pārśvābhyām upaśobhitam prahṛṣṭā cānavadyāṅgī mṛṣṭahāṭakavarṇinī bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam śaṅkamānas tu taṃ dṛṣṭvā lakṣmaṇo rāmam abravīt tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam caranto mṛgayāṃ hṛṣṭāḥ pāpenopādhinā vane anena nihatā rāma rājānaḥ kāmarūpiṇā asya māyāvido māyāmṛgarūpam idaṃ kṛtam bhānumatpuruṣavyāghra gandharvapurasaṃnibham mṛgo hy evaṃvidho ratnavicitro nāsti rāghava jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ evaṃ bruvāṇaṃ kākutsthaṃ prativārya śucismitā uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā āryaputrābhirāmo 'sau mṛgo harati me manaḥ ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati ihāśramapade 'smākaṃ bahavaḥ puṇyadarśanāḥ mṛgāś caranti sahitāś camarāḥ sṛmarās tathā ṛkṣāḥ pṛṣatasaṃghāś ca vānarāḥ kiṃnarās tathā vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā tejasā kṣamayā dīptyā yathāyaṃ mṛgasattamaḥ nānāvarṇavicitrāṅgo ratnabindusamācitaḥ dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ aho rūpam aho lakṣmīḥ svarasaṃpac ca śobhanā mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me yadi grahaṇam abhyeti jīvann eva mṛgas tava āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati samāptavanavāsānāṃ rājyasthānāṃ ca naḥ punaḥ antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati bharatasyāryaputrasya śvaśrūṇāṃ mama ca prabho mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati nihatasyāsya sattvasya jāmbūnadamayatvaci śaṣpabṛsyāṃ vinītāyām icchāmy aham upāsitum kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam vapuṣā tv asya sattvasya vismayo janito mama tena kāñcanaromṇā tu maṇipravaraśṛṅgiṇā taruṇādityavarṇena nakṣatrapathavarcasā babhūva rāghavasyāpi mano vismayam āgatam evaṃ sītāvacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam uvāca rāghavo hṛṣṭo bhrātaraṃ lakṣmaṇaṃ vacaḥ paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati na vane nandanoddeśe na caitrarathasaṃśraye kutaḥ pṛthivyāṃ saumitre yo 'sya kaś cit samo mṛgaḥ pratilomānulomāś ca rucirā romarājayaḥ śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ kasya nāmānirūpyo 'sau na mano lobhayen mṛgaḥ kasya rūpam idaṃ dṛṣṭvā jāmbūnadamayaprabham nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet māṃsahetor api mṛgān vihārārthaṃ ca dhanvinaḥ ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane dhanāni vyavasāyena vicīyante mahāvane dhātavo vividhāś cāpi maṇiratnasuvarṇinaḥ tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa arthī yenārthakṛtyena saṃvrajaty avicārayan tam artham arthaśāstrajñaḥ prāhur arthyāś ca lakṣmaṇa etasya mṛgaratnasya parārdhye kāñcanatvaci upavekṣyati vaidehī mayā saha sumadhyamā na kādalī na priyakī na praveṇī na cāvikī bhaved etasya sadṛśī sparśaneneti me matiḥ eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ ubhāv etau mṛgau divyau tārāmṛgamahīmṛgau yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā etena hi nṛśaṃsena mārīcenākṛtātmanā vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ utthāya bahavo yena mṛgayāyāṃ janādhipāḥ nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ purastād iha vātāpiḥ paribhūya tapasvinaḥ udarastho dvijān hanti svagarbho 'śvatarīm iva sa kadā cic cirāl loke āsasāda mahāmunim agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha samutthāne ca tad rūpaṃ kartukāmaṃ samīkṣya tam utsmayitvā tu bhagavān vātāpim idam abravīt tvayāvigaṇya vātāpe paribhūtāś ca tejasā jīvaloke dvijaśreṣṭhās tasmād asi jarāṃ gataḥ evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam bhaved dhato 'yaṃ vātāpir agastyeneva mā gatiḥ iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm asyām āyattam asmākaṃ yat kṛtyaṃ raghunandana aham enaṃ vadhiṣyāmi grahīṣyāmy atha vā mṛgam yāvad gacchāmi saumitre mṛgam ānayituṃ drutam paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati apramattena te bhāvyam āśramasthena sītayā yāvat pṛṣatam ekena sāyakena nihanmy aham hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa pradakṣiṇenātibalena pakṣiṇā jaṭāyuṣā buddhimatā ca lakṣmaṇa bhavāpramattaḥ pratigṛhya maithilīṃ pratikṣaṇaṃ sarvata eva śaṅkitaḥ tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ babandhāsiṃ mahātejā jāmbūnadamayatsarum tatas triviṇataṃ cāpam ādāyātmavibhūṣaṇam ābadhya ca kalāpau dvau jagāmodagravikramaḥ taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ taṃ sa paśyati rūpeṇa dyotamānam ivāgrataḥ avekṣyāvekṣya dhāvantaṃ dhanuṣpāṇir mahāvane ativṛttam iṣoḥ pātāl lobhayānaṃ kadā cana śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare daśyamānam adṛśyaṃ ca navoddeśeṣu keṣu cit chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam muhūrtād eva dadṛśe muhur dūrāt prakāśate darśanādarśanenaiva so 'pākarṣata rāghavam āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ athāvatasthe suśrāntaś chāyām āśritya śādvale mṛgaiḥ parivṛto vanyair adūrāt pratyadṛśyata dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī tam eva mṛgam uddiśya jvalantam iva pannagam mumoca jvalitaṃ dīptam astrabrahmavinirmitam sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ mārīcasyaiva hṛdayaṃ vibhedāśanisaṃnibhaḥ tālamātram athotpatya nyapatat sa śarāturaḥ vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ mriyamāṇas tu mārīco jahau tāṃ kṛtrimāṃ tanum saṃprāptakālam ājñāya cakāra ca tataḥ svaram sadṛśaṃ rāghavasyaiva hā sīte lakṣmaṇeti ca tena marmaṇi nirviddhaḥ śareṇānupamena hi mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ cakre sa sumahākāyo mārīco jīvitaṃ tyajan tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram mamāra rākṣasaḥ so 'yaṃ śrutvā sītā kathaṃ bhavet lakṣmaṇaś ca mahābāhuḥ kām avasthāṃ gamiṣyati iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tat svaram nihatya pṛṣataṃ cānyaṃ māṃsam ādāya rāghavaḥ tvaramāṇo janasthānaṃ sasārābhimukhas tadā ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam ākrandamānaṃ tu vane bhrātaraṃ trātum arhasi taṃ kṣipram abhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam rakṣasāṃ vaśam āpannaṃ siṃhānām iva govṛṣam na jagāma tathoktas tu bhrātur ājñāya śāsanam tam uvāca tatas tatra kupitā janakātmajā saumitre mitrarūpeṇa bhrātus tvam asi śatruvat yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te tena tiṣṭhasi visrabdhas tam apaśyan mahādyutim kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ iti bruvāṇaṃ vaidehīṃ bāṣpaśokapariplutām abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva devi devamanuṣyeṣu gandharveṣu patatriṣu rākṣaseṣu piśāceṣu kiṃnareṣu mṛgeṣu ca dānaveṣu ca ghoreṣu na sa vidyeta śobhane yo rāmaṃ pratiyudhyeta samare vāsavopamam avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi na tvām asmin vane hātum utsahe rāghavaṃ vinā anivāryaṃ balaṃ tasya balair balavatām api tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam na sa tasya svaro vyaktaṃ na kaś cid api daivataḥ gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ nyāsabhūtāsi vaidehi nyastā mayi mahātmanā rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ kharasya nidhane devi janasthānavadhaṃ prati rākṣasā vidhinā vāco visṛjanti mahāvane hiṃsāvihārā vaidehi na cintayitum arhasi lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam anārya karuṇārambha nṛśaṃsa kulapāṃsana ahaṃ tava priyaṃ manye tenaitāni prabhāṣase naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi mama hetoḥ praticchannaḥ prayukto bharatena vā katham indīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam upasaṃśritya bhartāraṃ kāmayeyaṃ pṛthag janam samakṣaṃ tava saumitre prāṇāṃs tyakṣye na saṃśayaḥ rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale ity uktaḥ paruṣaṃ vākyaṃ sītayā somaharṣaṇam abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama vākyam apratirūpaṃ tu na citraṃ strīṣu maithili svabhāvas tv eṣa nārīṇām eṣu lokeṣu dṛśyate vimuktadharmāś capalās tīkṣṇā bhedakarāḥ striyaḥ upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase strītvād duṣṭasvabhāvena guruvākye vyavasthitam gamiṣye yatra kākutsthaḥ svasti te 'stu varānane rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ nimittāni hi ghorāṇi yāni prādurbhavanti me api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ lakṣmaṇenaivam uktā tu rudatī janakātmajā pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa ābandhiṣye 'tha vā tyakṣye viṣame deham ātmanaḥ pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha tām ārtarūpāṃ vimanā rudantīṃ saumitrir ālokya viśālanetrām āśvāsayām āsa na caiva bhartus taṃ bhrātaraṃ kiṃ cid uvāca sītā tatas tu sītām abhivādya lakṣmaṇaḥ kṛtāñjaliḥ kiṃ cid abhipraṇamya avekṣamāṇo bahuśaś ca maithilīṃ jagāma rāmasya samīpam ātmavān tayā paruṣam uktas tu kupito rāghavānujaḥ sa vikāṅkṣan bhṛśaṃ rāmaṃ pratasthe nacirād iva tadāsādya daśagrīvaḥ kṣipram antaram āsthitaḥ abhicakrāma vaidehīṃ parivrājakarūpadhṛk ślakṣṇakāṣāyasaṃvītaḥ śikhī chatrī upānahī vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū parivrājakarūpeṇa vaidehīṃ samupāgamat tām āsasādātibalo bhrātṛbhyāṃ rahitāṃ vane rahitāṃ sūryacandrābhyāṃ saṃdhyām iva mahattamaḥ tām apaśyat tato bālāṃ rājaputrīṃ yaśasvinīm rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ tam ugraṃ pāpakarmāṇaṃ janasthānaruhā drumāḥ samīkṣya na prakampante na pravāti ca mārutaḥ śīghrasrotāś ca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam stimitaṃ gantum ārebhe bhayād godāvarī nadī rāmasya tv antaraṃ prepsur daśagrīvas tadantare upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ abhavyo bhavyarūpeṇa bhartāram anuśocatīm abhyavartata vaidehīṃ citrām iva śanaiścaraḥ sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ sa manmathaśarāviṣṭo brahmaghoṣam udīrayan abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ tām uttamāṃ trilokānāṃ padmahīnām iva śriyam vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava viśāle vimale netre raktānte kṛṣṇatārake viśālaṃ jaghanaṃ pīnam ūrū karikaropamau etāv upacitau vṛttau sahitau saṃpragalbhitau pīnonnatamukhau kāntau snigdhatālaphalopamau maṇipravekābharaṇau rucirau te payodharau cārusmite cārudati cārunetre vilāsini mano harasi me rāme nadīkūlam ivāmbhasā karāntamitamadhyāsi sukeśī saṃhatastanī naiva devī na gandharvī na yakṣī na ca kiṃnarī naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale iha vāsaś ca kāntāre cittam unmāthayanti me sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi rākṣasānām ayaṃ vāso ghorāṇāṃ kāmarūpiṇām prāsādāgryāṇi ramyāṇi nagaropavanāni ca saṃpannāni sugandhīni yuktāny ācarituṃ tvayā varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite vasūnāṃ vā varārohe devatā pratibhāsi me neha gacchantī gandharvā na devā na ca kiṃnarāḥ rākṣasānām ayaṃ vāsaḥ kathaṃ nu tvam ihāgatā iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgās tathā ṛkṣās tarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyase madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām katham ekā mahāraṇye na bibheṣi vanānane kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān ekā carasi kalyāṇi ghorān rākṣasasevitān iti praśastā vaidehī rāvaṇena durātmanā dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇam āgatam sarvair atithisatkāraiḥ pūjayām āsa maithilī upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca abravīt siddham ity eva tadā taṃ saumyadarśanam dvijātiveṣeṇa samīkṣya maithilī tam āgataṃ pātrakusumbhadhāriṇam aśakyam uddveṣṭum upāyadarśanān nyamantrayad brāhmaṇavad yathāgatam iyaṃ bṛsī brāhmaṇa kāmam āsyatām idaṃ ca pādyaṃ pratigṛhyatām iti idaṃ ca siddhaṃ vanajātam uttamaṃ tvadartham avyagram ihopabhujyatām nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ narendrapatnīṃ prasamīkṣya maithilīm prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayām āsa vadhāya rāvaṇaḥ tataḥ suveṣaṃ mṛgayā gataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā nirīkṣamāṇā haritaṃ dadarśa tan mahad vanaṃ naiva tu rāmalakṣmaṇau rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā parivrājakarūpeṇa śaśaṃsātmānam ātmanā brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt duhitā janakasyāhaṃ maithilasya mahātmanaḥ sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama saṃvatsaraṃ cādhyuṣitā rāghavasya niveśane bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane kaikeyī nāma bhartāraṃ mamāryā yācate varam pratigṛhya tu kaikeyī śvaśuraṃ sukṛtena me mama pravrājanaṃ bhartur bharatasyābhiṣecanam dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam nādya bhokṣye na ca svapsye na pāsye 'haṃ kadā cana eṣa me jīvitasyānto rāmo yady abhiṣicyate iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ ayācatārthair anvarthair na ca yācñāṃ cakāra sā mama bhartā mahātejā vayasā pañcaviṃśakaḥ rāmeti prathito loke guṇavān satyavāk śuciḥ viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam kaikeyī mama bhartāram ity uvāca drutaṃ vacaḥ tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava bharatāya pradātavyam idaṃ rājyam akaṇṭakam tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca vane pravraja kākutstha pitaraṃ mocayānṛtāt tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ cakāra tad vacas tasyā mama bhartā dṛḍhavrataḥ dadyān na pratigṛhṇīyāt satyabrūyān na cānṛtam etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha te vayaṃ pracyutā rājyāt kaileyyās tu kṛte trayaḥ vicarāma dvijaśreṣṭha vanaṃ gambhīram ojasā samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā āgamiṣyati me bhartā vanyam ādāya puṣkalam sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ yena vitrāsitā lokāḥ sadevāsurapannagāḥ ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite bahvīnām uttamastrīṇām āhṛtānām itas tataḥ sarvāsām eva bhadraṃ te mamāgramahiṣī bhava laṅkā nāma samudrasya madhye mama mahāpurī sāgareṇa parikṣiptā niviṣṭā girimūrdhani tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini pañcadāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ sīte paricariṣyanti bhāryā bhavasi me yadi rāvaṇenaivam uktā tu kupitā janakātmajā pratyuvācānavadyāṅgī tam anādṛtya rākṣasaṃ mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa kṣudhitasya ca siṃhasya mṛgaśatros tarasvinaḥ āśīviṣasya vadanād daṃṣṭrām ādātum icchasi mandaraṃ parvataśreṣṭhaṃ pāṇinā hartum icchasi kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi akṣisūcyā pramṛjasi jihvayā leḍhi ca kṣuram rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi sūryā candramasau cobhau prāṇibhyāṃ hartum icchasi yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi kalyāṇa vṛttāṃ rāmasya yo bhāryāṃ hartum icchasi ayomukhānāṃ śūlānām agre caritum icchasi rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi yad antaraṃ siṃhaśṛgālayor vane yad antaraṃ syandanikāsamudrayoḥ surāgryasauvīrakayor yad antaraṃ tad antaraṃ dāśarathes tavaiva ca yad antaraṃ kāñcanasīsalohayor yad antaraṃ candanavāripaṅkayoḥ yad antaraṃ hastibiḍālayor vane tad antaraṃ daśarathes tavaiva ca yad antaraṃ vāyasavainateyayor yad antaraṃ madgumayūrayor api yad antaraṃ sārasagṛdhrayor vane tad antaraṃ dāśarathes tavaiva ca tasmin sahasrākṣasamaprabhāve rāme sthite kārmukabāṇapāṇau hṛtāpi te 'haṃ na jarāṃ gamiṣye vajraṃ yathā makṣikayāvagīrṇam itīva tad vākyam aduṣṭabhāvā sudṛṣṭam uktvā rajanīcaraṃ tam gātraprakampād vyathitā babhūva vātoddhatā sā kadalīva tanvī tāṃ vepamānām upalakṣya sītāṃ sa rāvaṇo mṛtyusamaprabhāvaḥ kulaṃ balaṃ nāma ca karma cātmanaḥ samācacakṣe bhayakāraṇārtham evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣākṣaram lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha bhrātā vaiśravaṇasyāhaṃ sāpatnyo varavarṇini rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān yasya devāḥ sagandharvāḥ piśācapatagoragāḥ vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare dvandvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ madbhayārtaḥ parityajya svam adhiṣṭhānam ṛddhimat kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham vīryād āvarjitaṃ bhadre yena yāmi vihāyasaṃ mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili vidravanti paritrastāḥ surāḥ śakrapurogamāḥ yatra tiṣṭhāmy ahaṃ tatra māruto vāti śaṅkitaḥ tīvrāṃśuḥ śiśirāṃśuś ca bhayāt saṃpadyate raviḥ niṣkampapatrās taravo nadyaś ca stimitodakāḥ bhavanti yatra yatrāhaṃ tiṣṭhāmi ca carāmi ca mama pāre samudrasya laṅkā nāma purī śubhā saṃpūrṇā rākṣasair ghorair yathendrasyāmarāvatī prākāreṇa parikṣiptā pāṇḍureṇa virājitā hemakakṣyā purī ramyā vaidūryamaya toraṇā hastyaśvarathasaṃbhādhā tūryanādavināditā sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā tatra tvaṃ vasatī sīte rājaputri mayā saha na sramiṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā kariṣyasi viśālākṣi tāpasena tapasvinā sarvarākṣasabhartāraṃ kāmāt svayam ihāgatam na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi pratyākhyāya hi māṃ bhīru paritāpaṃ gamiṣyasi caraṇenābhihatyeva purūravasam urvaśī evam uktā tu vaidehī kruddhā saṃraktalocanā abravīt paruṣaṃ vākyaṃ rahite rākṣasādhipam kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam jīvec ciraṃ vajradharasya hastāc chacīṃ pradhṛṣyāpratirūparūpām na mādṛśīṃ rākṣasadharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān haste hastaṃ samāhatya cakāra sumahad vapuḥ sa maithilīṃ punar vākyaṃ babhāṣe ca tato bhṛśam nonmattayā śrutau manye mama vīryaparākramau udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim evam uktavatas tasya rāvaṇasya śikhiprabhe kruddhasya hariparyante rakte netre babhūvatuḥ sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ sa parivrājakacchadma mahākāyo vihāya tat pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm sa tām asitakeśāntāṃ bhāskarasya prabhām iva vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ naiva cāhaṃ kva cid bhadre kariṣye tava vipriyam tyajyatāṃ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam kair guṇair anuraktāsi mūḍhe paṇḍitamānini yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam asmin vyālānucarite vane vasati durmatiḥ ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ tatas tāṃ paruṣair vākyair abhitarjya mahāsvanaḥ aṅkenādāya vaidehīṃ ratham āropayat tadā sā gṛhītāticukrośa rāvaṇena yaśasvinī rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva viveṣṭamānām ādāya utpapāthātha rāvaṇaḥ tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā hā lakṣmaṇa mahābāho gurucittaprasādaka hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā jīvitaṃ sukham arthāṃś ca dharmahetoḥ parityajan hriyamāṇām adharmeṇa māṃ rāghava na paśyasi nanu nāmāvinītānāṃ vinetāsi paraṃtapa katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam nanu sadyo 'vinītasya dṛśyate karmaṇaḥ phalam kālo 'py aṅgī bhavaty atra sasyānām iva paktaye sa karma kṛtavān etat kālopahatacetanaḥ jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ āmantraye janasthānaṃ karṇikārāṃś ca puṣpitān kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ daivatāni ca yānty asmin vane vividhapādape namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām yāni kāni cid apy atra sattvāni nivasanty uta sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇān api hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm vivaśāpahṛtā sītā rāvaṇeneti śaṃsata viditvā māṃ mahābāhur amutrāpi mahābalaḥ āneṣyati parākramya vaivasvatahṛtām api rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣataḥ taṃ śabdam avasuptasya jaṭāyur atha śuśruve niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ tataḥ parvatakūṭābhas tīkṣṇatuṇḍaḥ khagottamaḥ vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram daśagrīvasthito dharme purāṇe satyasaṃśrayaḥ jaṭāyur nāma nāmnāhaṃ gṛdhrarājo mahābalaḥ rājā sarvasya lokasya mahendravaruṇopamaḥ lokānāṃ ca hite yukto rāmo daśarathātmajaḥ tasyaiṣā lokanāthasya dharmapatnī yaśasvinī sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi kathaṃ rājā sthito dharme paradārān parāmṛśet rakṣaṇīyā viśeṣeṇa rājadārā mahābalaḥ nivartaya matiṃ nīcāṃ paradārābhimarśanam na tat samācared dhīro yat paro 'sya vigarhayet yathātmanas tathānyeṣāṃ dārā rakṣyā vimarśanāt arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣv anāgatam vyavasyanty anu rājānaṃ dharmaṃ paurastyanandana rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara aiśvaryam abhisaṃprāpto vimānam iva duṣkṛtī kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum na hi duṣṭātmanām ārya mā vasaty ālaye ciram viṣaye vā pure vā te yadā rāmo mahābalaḥ nāparādhyati dharmātmā kathaṃ tasyāparādhyasi yadi śūrpaṇakhāhetor janasthānagataḥ kharaḥ ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā atra brūhi yathāsatyaṃ ko rāmasya vyatikramaḥ yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā dahed dahana bhūtena vṛtram indrāśanir yathā sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet tad annam upabhoktavyaṃ jīryate yad anāmayam yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi śarīrasya bhavet khedaḥ kas tat karma samācaret ṣaṣṭivarṣasahasrāṇi mama jātasya rāvaṇa pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi na śaktas tvaṃ balād dhartuṃ vaidehīṃ mama paśyataḥ hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutīm iva yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā asakṛt saṃyuge yena nihatā daityadānavāḥ nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ na hi me jīvamānasya nayiṣyasi śubhām imām sītāṃ kamalapatrākṣīṃ rāmasya mahaṣīṃ priyām avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ jīvitenāpi rāmasya tathā daśarathasya ca tiṣṭha tiṣṭha daśagrīva muhūrtaṃ paśya rāvaṇa yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt ity uktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ sa saṃprahāras tumulas tayos tasmin mahāvane babhūva vātoddhatayor meghayor gagane yathā tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā sapakṣayor mālyavator mahāparvatayor iva tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ sa tāni śarajālāni gṛdhraḥ patraratheśvaraḥ jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ cakāra bahudhā gātre vraṇān patagasattamaḥ atha krodhād daśagrīvo jagrāha daśamārgaṇān mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām acintayitvā bāṇāṃs tān rākṣasaṃ samabhidravat tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam caraṇābhyāṃ mahātejā babhañja patageśvaraḥ tac cāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ kāñcanoraśchadān divyān piśācavadanān kharān tāṃś cāsya javasaṃpannāñ jaghāna samare balī varaṃ triveṇusaṃpannaṃ kāmagaṃ pāvakārciṣam maṇihemavicitrāṅgaṃ babhañja ca mahāratham pūrṇacandrapratīkāśaṃ chatraṃ ca vyajanaiḥ saha sa bhagnadhanvā viratho hatāśvo hatasārathiḥ aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam utpapāta punar hṛṣṭo maithilīṃ gṛhya rāvaṇaḥ taṃ prahṛṣṭaṃ nidhāyāṅke gacchantaṃ janakātmajām gṛdhrarājaḥ samutpatya jaṭāyur idam abravīt vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa alpabuddhe harasy enāṃ vadhāya khalu rakṣasām samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ viṣapānaṃ pibasy etat pipāsita ivodakam anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā na hi jātu durādharṣau kākutsthau tava rāvaṇa dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam taskarācarito mārgo naiṣa vīraniṣevitaḥ yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa śayiṣyase hato bhūmau yathā bhrātā kharas tathā paretakāle puruṣo yat karma pratipadyate vināśāyātmano 'dharmyaṃ pratipanno 'si karma tat pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān kurvīta lokādhipatiḥ svayambhūr bhagavān api evam uktvā śubhaṃ vākyaṃ jaṭāyus tasya rakṣasaḥ nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān taṃ gṛhītvā nakhais tīkṣṇair virarāda samantataḥ adhirūḍho gajārohi yathā syād duṣṭavāraṇam virarāda nakhair asya tuṇḍaṃ pṛṣṭhe samarpayan keśāṃś cotpāṭayām āsa nakhapakṣamukhāyudhaḥ sa tathā gṛdhrarājena kliśyamāno muhur muhuḥ amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ saṃpariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ jaṭāyus tam atikramya tuṇḍenāsya kharādhipaḥ vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ tataḥ kruddho daśakrīvaḥ sītām utsṛjya vīryavān muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājam apothayat tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca tasya vyāyacchamānasya rāmasyārthe 'tha rāvaṇaḥ pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya so 'cchinat sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam abhyadhāvata vaidehī svabandhum iva duḥkhitā taṃ nīlajīmūtanikāśakalpaṃ supāṇḍuroraskam udāravīryam dadarśa laṅkādhipatiḥ pṛthivyāṃ jaṭāyuṣaṃ śāntam ivāgnidāvam tatas tu taṃ patrarathaṃ mahītale nipātitaṃ rāvaṇavegamarditam punaḥ pariṣvajya śaśiprabhānanā ruroda sītā janakātmajā tadā tam alpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt sā tu tārādhipamukhī rāvaṇena samīkṣya tam gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate na nūnaṃ rāma jānāsi mahad vyasanam ātmajaḥ dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ trāhi mām adya kākutstha lakṣmaṇeti varāṅganā susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ tāṃ latām iva veṣṭantīm āliṅgantīṃ mahādrumān muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram jagat sarvam amaryādaṃ tamasāndhena saṃvṛtam dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā kṛtaṃ kāryam iti śrīmān vyājahāra pitāmahaḥ prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ taptābharaṇasarvāṅgī pītakauśeyavāsanī rarāja rājaputrī tu vidyut saudāmanī yathā uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ adhikaṃ paribabhrāja girir dīpa ivāgninā tasyāḥ paramakalyāṇyās tāmrāṇi surabhīṇi ca padmapatrāṇi vaidehyā abhyakīryanta rāvaṇam tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham babhau cādityarāgeṇa tāmram abhram ivātape tasyās tad vimalaṃ vaktram ākāśe rāvaṇāṅkagam na rarāja vinā rāmaṃ vinālam iva paṅkajam babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṃkṛtam ruditaṃ vyapamṛṣṭāstraṃ candravat priyadarśanam sunāsaṃ cārutāmrauṣṭham ākāṣe hāṭakaprabham rākṣasendrasamādhūtaṃ tasyās tad vacanaṃ śubham śuśubhe na vinā rāmaṃ divā candra ivoditaḥ sā hemavarṇā nīlāṅgaṃ maithilī rākṣasādhipam śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā sā padmagaurī hemābhā rāvaṇaṃ janakātmajā vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ sītāyā hriyamāṇāyāḥ papāta dharaṇītale sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ samādhūtā daśagrīvaṃ punar evābhyavartata abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam nakṣatramālāvimalā meruṃ nagam ivottamam caraṇān nūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ tasyās tāny agnivarṇāni bhūṣaṇāni mahītale saghoṣāṇy avakīryanta kṣīṇās tārā ivāmbarāt tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā utpāta vātābhihatā nānādvija gaṇāyutāḥ mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ nalinyo dhvastakamalās trastamīnajale carāḥ sakhīm iva gatotsāhāṃ śocantīva sma maithilīm samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ anvadhāvaṃs tadā roṣāt sītācchāyānugāminaḥ jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan vitrastakā dīnamukhā rurudur mṛgapotakāḥ udvīkṣyodvīkṣya nayanair āsrapātāvilekṣaṇāḥ supravepitagātrāś ca babhūvur vanadevatāḥ vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām avekṣamāṇāṃ bahuṣo vaidehīṃ dharaṇītalam sa tām ākulakeśāntāṃ vipramṛṣṭaviśeṣakām jahārātmavināśāya daśagrīvo manasvinām tatas tu sā cārudatī śucismitā vinākṛtā bandhujanena maithilī apaśyatī rāghavalakṣmaṇāv ubhau vivarṇavaktrā bhayabhārapīḍitā kham utpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā duḥkhitā paramodvignā bhaye mahati vartinī roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam rudatī karuṇaṃ sītā hriyamāṇedam abravīt na vyapatrapase nīca karmaṇānena rāvaṇa jñātvā virahitāṃ yo māṃ corayitvā palāyase tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā mamāpavāhito bhartā mṛgarūpeṇa māyayā yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase striyāś ca haraṇaṃ nīca rahite ca parasya ca kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā kulākrośakaraṃ loke dhik te cāritram īdṛśam kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ sasainyo 'pi samartaḥs tvaṃ muhūrtam api jīvitum na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃ cana vane prajvalitasyeva sparśam agner vihaṃgamaḥ sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa matpradharṣaṇaruṣṭo hi bhrātrā saha patir mama vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi yena tvaṃ vyavasāyena balān māṃ hartum icchasi vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam utsahe śatruvaśagā prāṇān dhārayituṃ ciram na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase mṛtyukāle yathā martyo viparītāni sevate mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam yathā cāsmin bhayasthāne na bibheṣe daśānana vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān nadīṃ vairataṇīṃ ghorāṃ rudhiraughanivāhinīm khaḍgapatravanaṃ caiva bhīmaṃ paśyasi rāvaṇa taptakāñcanapuṣpāṃ ca vaidūryapravaracchadām drakṣyase śālmalīṃ tīkṣṇām āyasaiḥ kaṇṭakaiś citām na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ dhārituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ baddhas tvaṃ kālapāśena durnivāreṇa rāvaṇa kva gato lapsyase śarma bhartur mama mahātmanaḥ nimeṣāntaramātreṇa vinā bhrātaram āhave rākṣasā nihatā yena sahasrāṇi caturdaśa sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam etac cānyac ca paruṣaṃ vaidehī rāvaṇāṅkagā bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm jahāra pāpas taruṇīṃ viveṣṭatīṃ nṛpātmajām āgatagātravepathum hriyamāṇā tu vaidehī kaṃ cin nātham apaśyatī dadarśa giriśṛṅgasthān pañcavānarapuṃgavān teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham uttarīyaṃ varārohā śubhāny ābharaṇāni ca mumoca yadi rāmāya śaṃseyur iti maithilī vastram utsṛjya tan madhye vinikṣiptaṃ sabhūṣaṇam saṃbhramāt tu daśagrīvas tat karma na ca buddhivān piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva vikrośantīṃ tadā sītāṃ dadṛśur vānararṣabhāḥ sa ca pampām atikramya laṅkām abhimukhaḥ purīm jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām vanāni saritaḥ śailān sarāṃsi ca vihāyasā sa kṣipraṃ samatīyāya śaraś cāpād iva cyutaḥ timinakraniketaṃ tu varuṇālayam akṣayam saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram saṃbhramāt parivṛttormī ruddhamīnamahoragaḥ vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā etad anto daśagrīva iti siddhās tadābruvan sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyum ātmanaḥ so 'bhigamya purīṃ laṅkāṃ suvibhaktamahāpathām saṃrūḍhakakṣyā bahulaṃ svam antaḥpuram āviśat tatra tām asitāpāṅgīṃ śokamohaparāyaṇām nidadhe rāvaṇaḥ sītāṃ mayo māyām ivāsurīm abravīc ca daśagrīvaḥ piśācīr ghoradarśanāḥ yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ muktāmaṇisuvarṇāni vastrāṇy ābharaṇāni ca yad yad icchet tad evāsyā deyaṃ macchandato yathā yā ca vakṣyati vaidehīṃ vacanaṃ kiṃ cid apriyam ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān sa tān dṛṣṭvā mahāvīryo varadānena mohitaḥ uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam tatroṣyatāṃ janasthāne śūnye nihatarākṣase pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ balaṃ hi sumahad yan me janasthāne niveśitam sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ tataḥ krodho mamāpūrvo dhairyasyopari vardhate vairaṃ ca sumahaj jātaṃ rāmaṃ prati sudāruṇam niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ janasthāne vasadbhis tu bhavadbhī rāmam āśritā pravṛttir upanetavyā kiṃ karotīti tattvataḥ apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ kartavyaś ca sadā yatno rāghavasya vadhaṃ prati yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ tataḥ priyaṃ vākyam upetya rākṣasā mahārtham aṣṭāv abhivādya rāvaṇam vihāya laṅkāṃ sahitāḥ pratasthire yato janasthānam alakṣyadarśanāḥ tatas tu sītām upalabhya rāvaṇaḥ susaṃprahṛṣṭaḥ parigṛhya maithilīm prasajya rāmeṇa ca vairam uttamaṃ babhūva mohān muditaḥ sa rākṣasaḥ saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇam aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām adhomukhamukhīṃ dīnām abhyetya ca niśācaraḥ tāṃ tu śokavaśāṃ dīnām avaśāṃ rākṣasādhipaḥ sa balād darśayām āsa gṛhaṃ devagṛhopamam harmyaprāsādasaṃbadhaṃ strīsahasraniṣevitam nānāpakṣigaṇair juṣṭaṃ nānāratnasamanvitam kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā vajravaidūryacitraiś ca stambhair dṛṣṭimanoharaiḥ divyadundubhinirhrādaṃ taptakāñcanatoraṇam sopānaṃ kāñcanaṃ citram āruroha tayā saha dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ daśagrīvaḥ svabhavane prādarśayata maithilīm dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ rāvaṇo darśayām āsa sītāṃ śokaparāyaṇām darśayitvā tu vaidehīṃ kṛtsnaṃ tad bhavanottamam uvāca vākyaṃ pāpātmā rāvaṇo janakātmajām daśarākṣasakoṭyaś ca dvāviṃśatir athāparāḥ varjayitvā jarā vṛddhān bālāṃś ca rajanīcarān teṣāṃ prabhur ahaṃ sīte sarveṣāṃ bhīmakarmaṇām sahasram ekam ekasya mama kāryapuraḥsaram yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī bahūnāṃ strīsahasrāṇāṃ mama yo 'sau parigrahaḥ tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama bhajasva mābhitaptasya prasādaṃ kartum arhasi parikṣiptā samudreṇa laṅkeyaṃ śatayojanā neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet rājyabhraṣṭena dīnena tāpasena gatāyuṣā kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā bhajasva sīte mām eva bhartāhaṃ sadṛśas tava yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha darśane mā kṛthā buddhiṃ rāghavasya varānane kāsya śaktir ihāgantum api sīte manorathaiḥ na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām trayāṇām api lokānāṃ na taṃ paśyāmi śobhane vikrameṇa nayed yas tvāṃ madbāhuparipālitām laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya abhiṣekodakaklinnā tuṣṭā ca ramayasva mām duṣkṛtaṃ yat purā karma vanavāsena tad gatam yaś ca te sukṛto dharmas tasyeha phalam āpnuhi iha sarvāṇi mālyāni divyagandhāni maithili bhūṣaṇāni ca mukhyāni tāni seva mayā saha puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me vimānaṃ ramaṇīyaṃ ca tad vimānaṃ manojavam tatra sīte mayā sārdhaṃ viharasva yathāsukham vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam śokārtaṃ tu varārohe na bhrājati varānane alaṃ vrīḍena vaidehi dharmalopa kṛtena te ārṣo 'yaṃ daivaniṣyando yas tvām abhigamiṣyati etau pādau mayā snigdhau śirobhiḥ paripīḍitau prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ na cāpi rāvaṇaḥ kāṃ cin mūrdhnā strīṃ praṇameta ha evam uktvā daśagrīvo maithilīṃ janakātmajām kṛtāntavaśam āpanno mameyam iti manyate sā tathoktā tu vaidehī nirbhayā śokakarṣitā tṛṇam antarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata rājā daśaratho nāma dharmasetur ivācalaḥ satyasandhaḥ parijñāto yasya putraḥ sa rāghavaḥ rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ dīrghabāhur viśālākṣo daivataṃ sa patir mama ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ lakṣmaṇena saha bhrātrā yas te prāṇāṃ hariṣyati pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ rāghave nirviṣāḥ sarve suparṇe pannagā yathā tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase sa te jīvitaśeṣasya rāghavo 'ntakaro balī paśor yūpagatasyeva jīvitaṃ tava durlabham yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam yaś candraṃ nabhaso bhūmau pātayen nāśayeta vā sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt sa hi daivatasaṃyukto mama bhartā mahādyutiḥ nirbhayo vīryam āśritya śūnye vasati daṇḍake sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ māṃ pradhṛṣya sa te kālaḥ prāpto 'yaṃ rakṣasādhama ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca na śakyā yajñamadhyasthā vediḥ srugbhāṇḍa maṇḍitā dvijātimantrasaṃpūtā caṇḍālenāvamarditum idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ evam uktvā tu vaidehī kroddhāt suparuṣaṃ vacaḥ rāvaṇaṃ maithilī tatra punar novāca kiṃ cana sītāyā vacanaṃ śrutvā paruṣaṃ romaharṣaṇam pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ śṛṇu maithili madvākyaṃ māsān dvādaśa bhāmini kālenānena nābhyeṣi yadi māṃ cāruhāsini tatas tvāṃ prātarāśārthaṃ sūdāś chetsyanti leśaśaḥ ity uktvā paruṣaṃ vākyaṃ rāvaṇaḥ śatrurāvaṇaḥ rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ darpam asyā vineṣyantu māṃsaśoṇitabhojanāḥ vacanād eva tās tasya vikṛtā ghoradarśanāḥ kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ pracālya caraṇotkarṣair dārayann iva medinīm aśokavanikāmadhye maithilī nīyatām iti tatreyaṃ rakṣyatāṃ gūḍham uṣmābhiḥ parivāritā tatraināṃ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ aśokavanikāṃ jagmur maithilīṃ parigṛhya tām sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām sarvakālamadaiś cāpi dvijaiḥ samupasevitām sā tu śokaparītāṅgī maithilī janakātmajā rākṣasī vaśam āpannā vyāghrīṇāṃ hariṇī yathā na vindate tatra tu śarma maithilī virūpanetrābhir atīva tarjitā patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā rākṣasaṃ mṛgarūpeṇa carantaṃ kāmarūpiṇam nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata tasya saṃtvaramāṇasya draṣṭukāmasya maithilīm krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ sa tasya svaram ājñāya dāruṇaṃ romaharṣaṇam cintayām āsa gomāyoḥ svareṇa pariśaṅkitaḥ aśubhaṃ bata manye 'haṃ gomāyur vāśyate yathā svasti syād api vaidehyā rākṣasair bhakṣaṇaṃ vinā mārīcena tu vijñāya svaram ālakṣya māmakam vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi sa saumitriḥ svaraṃ śrutvā tāṃ ca hitvātha maithilīm tayaiva prahitaḥ kṣipraṃ matsakāśam ihaiṣyati rākṣasaiḥ sahitair nūnaṃ sītāyā īpsito vadhaḥ kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ hā lakṣmaṇa hato 'smīti yad vākyaṃ vyajahāra ha api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ nimittāni ca ghorāṇi dṛśyante 'dya bahūni ca ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam ātmanaś cāpanayanaṃ mṛgarūpeṇa rakṣasā ājagāma janasthānaṃ rāghavaḥ pariśaṅkitaḥ taṃ dīnamānasaṃ dīnam āsedur mṛgapakṣiṇaḥ savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ tato lakṣaṇam āyāntaṃ dadarśa vigataprabham tato 'vidūre rāmeṇa samīyāya sa lakṣmaṇaḥ viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā saṃjagarhe 'tha taṃ bhrātā jeṣṭho lakṣmaṇam āgatam vihāya sītāṃ vijane vane rākṣasasevite gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ uvāca madhurodarkam idaṃ paruṣam ārtavat aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām sītām ihāgataḥ saumya kaccit svasti bhaved iti na me 'sti saṃśayo vīra sarvathā janakātmajā vinaṣṭā bhakṣitā vāpa rākṣasair vanacāribhiḥ aśubhāny eva bhūyiṣṭhaṃ yathā prādurbhavanti me api lakṣmaṇa sītāyāḥ sāmagryaṃ prāpnuyāvahe idaṃ hi rakṣomṛgasaṃnikāśaṃ pralobhya māṃ dūram anuprayātam hataṃ kathaṃ cin mahatā śrameṇa sa rākṣaso 'bhūn mriyamāṇa eva manaś ca me dīnam ihāprahṛṣṭaṃ cakṣuś ca savyaṃ kurute vikāram asaṃśayaṃ lakṣmaṇa nāsti sītā hṛtā mṛtā vā pathi vartate vā sa dṛṣṭvā lakṣmaṇaṃ dīnaṃ śūnye daśarathātmajaḥ paryapṛcchata dharmātmā vaidehīm āgataṃ vinā prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha kva sā lakṣmaṇa vaidehī yāṃ hitvā tvam ihāgataḥ rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ kva sā duḥkhasahāyā me vaidehī tanumadhyamā yāṃ vinā notsahe vīra muhūrtam api jīvitum kva sā prāṇasahāyā me sītā surasutopamā patitvam amarāṇāṃ vā pṛthivyāś cāpi lakṣmaṇa vinā tāṃ tapanīyābhāṃ neccheyaṃ janakātmajām kaccij jīvati vaidehī prāṇaiḥ priyatarā mama kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati sītānimittaṃ saumitre mṛte mayi gate tvayi kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati saputrarājyāṃ siddhārthāṃ mṛtaputrā tapasvinī upasthāsyati kausalyā kaccin saumya na kaikayīm yadi jīvati vaidehī gamiṣyāmy āśramaṃ punaḥ suvṛttā yadi vṛttā sā prāṇāṃs tyakṣyāmi lakṣmaṇa yadi mām āśramagataṃ vaidehī nābhibhāṣate punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī madviyogena vaidehī vyaktaṃ śocati durmanāḥ sarvathā rakṣasā tena jihmena sudurātmanā vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam śrutaś ca śaṅke vaidehyā sa svaraḥ sadṛśo mama trastayā preṣitas tvaṃ ca draṣṭuṃ māṃ śīghram āgataḥ sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattam antaram duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ aho 'smi vyasane magnaḥ sarvathā ripunāśana kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam iti sītāṃ varārohāṃ cintayann eva rāghavaḥ ājagāma janasthānaṃ tvarayā sahalakṣmaṇaḥ vigarhamāṇo 'nujam ārtarūpaṃ kṣudhā śramāc caiva pipāsayā ca viniḥśvasañ śuṣkamukho viṣaṇṇaḥ pratiśrayaṃ prāpya samīkṣya śūnyam svam āśramaṃ saṃpravigāhya vīro vihāradeśān anusṛtya kāṃś cit etat tad ity eva nivāsabhūmau prahṛṣṭaromā vyathito babhūva athāśramād upāvṛttam antarā raghunandanaḥ paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm yadā sā tava viśvāsād vane viharitā mayā dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ sphurate nayanaṃ savyaṃ bāhuś ca hṛdayaṃ ca me dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt na svayaṃ kāmakāreṇa tāṃ tyaktvāham ihāgataḥ pracoditas tayaivograis tvatsakāśam ihāgataḥ āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam sā tam ārtasvaraṃ śrutvā tava snehena maithilī gaccha gaccheti mām āha rudantī bhayavihvalā pracodyamānena mayā gaccheti bahuśas tayā pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam vigarhitaṃ ca nīcaṃ ca katham āryo 'bhidhāsyati trāhīti vacanaṃ sīte yas trāyet tridaśān api kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram visvaraṃ vyāhṛtaṃ vākyaṃ lakṣmaṇa trāhi mām iti na bhavatyā vyathā kāryā kunārījanasevitā alaṃ vaiklavyam ālambya svasthā bhava nirutsukā na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe jāto vā jāyamāno vā saṃyuge yaḥ parājayet evam uktā tu vaidehī parimohitacetanā uvācāśrūṇi muñcantī dāruṇaṃ mām idaṃ vacaḥ bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ vinaṣṭe bhrātari prāpte na ca tvaṃ mām avāpsyasi saṃketād bharatena tvaṃ rāmaṃ samanugacchasi krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase ripuḥ pracchannacārī tvaṃ madartham anugacchasi rāghavasyāntaraprepsus tathainaṃ nābhipadyase evam ukto hi vaidehyā saṃrabdho raktalocanaḥ krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ jānann api samarthaṃ māṃ rakṣasāṃ vinivāraṇe anena krodhavākyena maithilyā niḥsṛto bhavān na hi te parituṣyāmi tyaktvā yad yāsi maithilīm kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ sarvathā tv apanītaṃ te sītayā yat pracoditaḥ krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama asau hi rākṣasaḥ śete śareṇābhihato mayā mṛgarūpeṇa yenāham āśramād apavāditaḥ vikṛṣya cāpaṃ paridhāya sāyakaṃ salīla bāṇena ca tāḍito mayā mārgīṃ tanuṃ tyajya ca viklavasvaro babhūva keyūradharaḥ sa rākṣasaḥ śarāhatenaiva tadārtayā girā svaraṃ mamālambya sudūrasaṃśravam udāhṛtaṃ tad vacanaṃ sudāruṇaṃ tvam āgato yena vihāya maithilīm bhṛśam āvrajamānasya tasyādhovāmalocanam prāsphurac cāskhalad rāmo vepathuś cāsya jāyate upālakṣya nimittāni so 'śubhāni muhur muhuḥ api kṣemaṃ tu sītāyā iti vai vyājahāra ha tvaramāṇo jagāmātha sītādarśanalālasaḥ śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ udbhramann iva vegena vikṣipan raghunandanaḥ tatra tatroṭajasthānam abhivīkṣya samantataḥ dadarśa parṇaśālāṃ ca rahitāṃ sītayā tadā śriyā virahitāṃ dhvastāṃ hemante padminīm iva rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati nilīnāpy atha vā bhīrur atha vā vanam āśritā gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā yatnān mṛgayamāṇas tu nāsasāda vane priyām śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ asti kaccit tvayā dṛṣṭā sā kadambapriyā priyā kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām janakasya sutā bhīrur yadi jīvati vā na vā kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ bhramarair upagītaś ca yathā drumavaro hy ayam eṣa vyaktaṃ vijānāti tilakas tilakapriyām aśokaśokāpanuda śokopahatacetasaṃ tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām yadi tāla tvayā dṛṣṭā pakvatālaphalastanī kathayasva varārohāṃ kāruṣyaṃ yadi te mayi yadi dṛṣṭā tvayā sītā jambujāmbūnadaprabhā priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa śārdūla yadi sā dṛṣṭā priyā candranibhānanā maithilī mama visrabdhaḥ kathayasva na te bhayam kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase pītakauśeyakenāsi sūcitā varavarṇini dhāvanty api mayā dṛṣṭā tiṣṭha yady asti sauhṛdam naiva sā nūnam atha vā hiṃsitā cāruhāsinī kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitum arhati vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ vibhajyāṅgāni sarvāṇi mayā virahitā priyā nūnaṃ tac chubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam sā hi campakavarṇābhā grīvā graiveya śobhitā komalā vilapantyās tu kāntāyā bhakṣitā śubhā nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau bhakṣitau vepamānāgrau sahastābharaṇāṅgadau mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai sārtheneva parityaktā bhakṣitā bahubāndhavā hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kva cit hā priye kva gatā bhadre hā sīteti punaḥ punaḥ ity evaṃ vilapan rāmaḥ paridhāvan vanād vanam kva cid udbhramate vegāt kva cid vibhramate balāt kva cin matta ivābhāti kāntān veṣaṇatatparaḥ sa vanāni nadīḥ śailān giriprasravaṇāni ca kānanāni ca vegena bhramaty aparisaṃsthitaḥ tathā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tv atha maithilīṃ prati aniṣṭhitāśaḥ sa cakāra mārgaṇe punaḥ priyāyāḥ paramaṃ pariśramam dṛṣṭāśramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ rahitāṃ parṇaśālāṃ ca vidhvastāny āsanāni ca adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau kva nu lakṣmaṇa vaidehī kaṃ vā deśam ito gatā kenāhṛtā vā saumitre bhakṣitā kena vā priyā vṛṣkeṇāvārya yadi māṃ sīte hasitum icchasi alaṃ te hasitenādya māṃ bhajasva suduḥkhitam yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ mṛtaṃ śokena mahatā sītāharaṇajena mām paraloke mahārājo nūnaṃ drakṣyati me pitā kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ apūrayitvā taṃ kālaṃ matsakāśam ihāgataḥ kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham mām ihotsṛjya karuṇaṃ kīrtir naram ivānṛjum kva gacchasi varārohe mām utsṛjya sumadhyame tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ itīva vilapan rāmaḥ sītādarśanalālasaḥ na dadarśa suduḥkhārto rāghavo janakātmajām anāsādayamānaṃ taṃ sītāṃ daśarathātmajam paṅkam āsādya vipulaṃ sīdantam iva kuñjaram lakṣmaṇo rāmam atyartham uvāca hitakāmyayā mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha idaṃ ca hi vanaṃ śūra bahukandaraśobhitam priyakānanasaṃcārā vanonmattā ca maithilī sā vanaṃ vā praviṣṭā syān nalinīṃ vā supuṣpitām saritaṃ vāpi saṃprāptā mīnavañjurasevitām vitrāsayitukāmā vā līnā syāt kānane kva cit jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ evam uktas tu sauhārdāl lakṣmaṇena samāhitaḥ saha saumitriṇā rāmo vicetum upacakrame tau vanāni girīṃś caiva saritaś ca sarāṃsi ca nikhilena vicinvantau sītāṃ daśarathātmajau tasya śailasya sānūni guhāś ca śikharāṇi ca nikhilena vicinvantau naiva tām abhijagmatuḥ vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt neha paśyāmi saumitre vaidehīṃ parvate śubhe tato duḥkhābhisaṃtapto lakṣmaṇo vākyam abravīt vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasaṃ prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ uvāca dīnayā vācā duḥkhābhihatacetanaḥ vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ giriś cāyaṃ mahāprājña bahukandaranirjharaḥ na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ viṣasādāturo dīno niḥśvasyāśītam āyatam bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ taṃ sāntvayām āsa tato lakṣmaṇaḥ priyabāndhavaḥ bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ sa dīno dīnayā vācā lakṣmaṇaṃ vākyam abravīt śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm api godāvarīṃ sītā padmāny ānayituṃ gatā evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ tāṃ lakṣmaṇas tīrthavatīṃ vicitvā rāmam abravīt naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me kaṃ nu sā deśam āpannā vaidehī kleśanāśinī na hi taṃ vedmi vai rāma yatra sā tanumadhyamā lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpa mohitaḥ rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm sa tām upasthito rāmaḥ kva sītety evam abravīt bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā rāvaṇasya ca tad rūpaṃ karmāṇi ca durātmanaḥ dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ mātaraṃ caiva vaidehyā vinā tām aham apriyam yā me rājyavihīnasya vane vanyena jīvataḥ sarvaṃ vyapanayac chokaṃ vaidehī kva nu sā gatā jñātipakṣavihīnasya rājaputrīm apaśyataḥ manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate evaṃ saṃbhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ abhijānāmi puṣpāṇi tānīmāmīha lakṣmaṇa apinaddhāni vaidehyā mayā dattāni kānane evam uktvā mahābāhur lakṣmaṇaṃ puruṣarṣabham kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā tāṃ hemavarṇāṃ hemābhāṃ sītāṃ darśaya parvata yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa yadi nākhyāti me sītām adya candranibhānanām evaṃ sa ruṣito rāmo didhakṣann iva cakṣuṣā dadarśa bhūmau niṣkrāntaṃ rākṣasasya padaṃ mahat sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam paśya lakṣmaṇa vaidehyāḥ śīrṇāḥ kanakabindavaḥ bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ āvṛtaṃ paśya saumitre sarvato dharaṇītalam manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati tasya nimittaṃ vaidehyā dvayor vivadamānayoḥ babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ taruṇādityasaṃkāśaṃ vaidūryagulikācitam viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam chatraṃ śataśalākaṃ ca divyamālyopaśobhitam bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam kāñcanoraśchadāś ceme piśācavadanāḥ kharāḥ bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ kartāram api lokānāṃ śūraṃ karuṇavedinam ajñānād avamanyeran sarvabhūtāni lakṣmaṇa mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ naiva yakṣā na gandharvā na piśācā na rākṣasāḥ kiṃnarā vā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa mamāstrabāṇasaṃpūrṇam ākāśaṃ paśya lakṣmaṇa niḥsaṃpātaṃ kariṣyāmi hy adya trailokyacāriṇām saṃniruddhagrahagaṇam āvāritaniśākaram vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ asmin muhūrte saumitre mama drakṣyanti vikramam nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa mama cāpaguṇān muktair bāṇajālair nirantaram arditaṃ mama nārācair dhvastabhrāntamṛgadvijam samākulam amaryādaṃ jagat paśyādya lakṣmaṇa ākarṇapūrṇair iṣubhir jīvalokaṃ durāvaraiḥ kariṣye maithilīhetor apiśācam arākṣasaṃ mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ drakṣyanty adya vimuktānām amarṣād dūragāminām naiva devā na daiteyā na piśācā na rākṣasāḥ bhaviṣyanti mama krodhāt trailokye vipraṇāśite devadānavayakṣāṇāṃ lokā ye rakṣasām api bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ nirmaryādān imāṃl lokān kariṣyāmy adya sāyakaiḥ yathā jarā yathā mṛtyur yathākālo yathāvidhiḥ nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam pureva me cārudatīm aninditāṃ diśanti sītāṃ yadi nādya maithilīm sadevagandharvamanuṣya pannagaṃ jagat saśailaṃ parivartayāmy aham tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam lokānām abhave yuktaṃ sāmvartakam ivānalam vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ muhur muhuḥ hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ abravīt prāñjalir vākyaṃ mukhena pariśuṣyatā purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ na krodhavaśam āpannaḥ prakṛtiṃ hātum arhasi candre lakṣṇīḥ prabhā sūrye gatir vāyau bhuvi kṣamā etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam naikasya tu kṛte lokān vināśayitum arhasi yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ ko nu dārapraṇāśaṃ te sādhu manyeta rāghava saritaḥ sāgarāḥ śailā devagandharvadānavāḥ nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ yena rājan hṛtā sītā tam anveṣitum arhasi maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ samudraṃ ca viceṣyāmaḥ parvatāṃś ca vanāni ca guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha devagandharvalokāṃś ca viceṣyāmaḥ samāhitāḥ yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi śīlena sāmnā vinayena sītāṃ nayena na prāpsyasi cen narendra tataḥ samutsādaya hemapuṅkhair mahendravajrapratimaiḥ śaraughaiḥ taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat mohena mahatāviṣṭaṃ paridyūnam acetanam tataḥ saumitrir āśvāsya muhūrtād iva lakṣmaṇaḥ rāmaṃ saṃbodhayām āsa caraṇau cābhipīḍayan mahatā tapasā rāma mahatā cāpi karmaṇā rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ tava caiva guṇair baddhas tvadviyogān mahīpatiḥ rājā devatvam āpanno bharatasya yathā śrutam yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati duḥkhito hi bhavāṃl lokāṃs tejasā yadi dhakṣyate ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim lokasvabhāva evaiṣa yayātir nahuṣātmajaḥ gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ ahnā putraśataṃ jajñe tathaivāsya punar hatam yā ceyaṃ jagato mātā devī lokanamaskṛtā asyāś ca calanaṃ bhūmer dṛśyate satyasaṃśrava yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam ādityacandrau grahaṇam abhyupetau mahābalau sumahānty api bhūtāni devāś ca puruṣarṣabha na daivasya pramuñcanti sarvabhūtāni dehinaḥ śakrādiṣv api deveṣu vartamānau nayānayau śrūyete naraśārdūla na tvaṃ vyathitum arhasi naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā tvadvidhā hi na śocanti satataṃ satyadarśinaḥ sumahatsv api kṛcchreṣu rāmānirviṇṇadarśaṇāḥ tattvato hi naraśreṣṭha buddhyā samanucintaya buddhyā yuktā mahāprājñā vijānanti śubhāśubhe adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate mām eva hi purā vīra tvam eva bahuṣo 'nvaśāḥ anuśiṣyād dhi ko nu tvām api sākṣād bṛhaspatiḥ buddhiś ca te mahāprājña devair api duranvayā śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham divyaṃ ca mānuṣaṃ caivam ātmanaś ca parākramam ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ badhe kiṃ te sarvavināśena kṛtena puruṣarṣabha tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa kenopāyena paśyeyaṃ sītām iti vicintaya taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt idam eva janasthānaṃ tvam anveṣitum arhasi rākṣasair bahubhiḥ kīrṇaṃ nānādrumalatāyutam santīha giridurgāṇi nirdarāḥ kandarāṇi ca guhāś ca vividhā ghorā nānāmṛgagaṇākulāḥ āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca tāni yukto mayā sārdhaṃ tvam anveṣitum arhasi tvadvidho buddhisaṃpannā māhātmāno nararṣabha āpatsu na prakampante vāyuvegair ivācalāḥ ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram tataḥ parvatakūṭābhaṃ mahābhāgaṃ dvijottamam dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇam abravīt anena sītā vaidehī bhakṣitā nātra saṃśayaḥ gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam yām oṣadhim ivāyuṣmann anveṣasi mahāvane sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam tvayā virahitā devī lakṣmaṇena ca rāghava hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā sītām abhyavapan no 'haṃ rāvaṇaś ca raṇe mayā vidhvaṃsitarathacchatraḥ pātito dharaṇītale etad asya dhanur bhagnam etad asya śarāvaram ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ sītām ādāya vaidehīm utpapāta vihāyasaṃ rakṣasā nihataṃ pūrvma na māṃ hantuṃ tvam arhasi rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ ekam ekāyane durge niḥśvasantaṃ kathaṃ cana samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam saṃpūrṇam api ced adya pratareyaṃ mahodadhim so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ nāsty abhāgyataro loke matto 'smin sacarācare yeneyaṃ mahatī prāptā mayā vyasanavāgurā ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ śete vinihato bhūmau mama bhāgyaviparyayāt ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan nikṛttapakṣaṃ rudhirāvasiktaṃ taṃ gṛdhrarājaṃ parirabhya rāmaḥ kva maithili prāṇasamā mameti vimucya vācaṃ nipapāta bhūmau rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam saumitriṃ mitrasaṃpannam idaṃ vacanam abravīt mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ rākṣasena hataḥ saṃkhye prāṇāṃs tyajati dustyajān ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam sītayā kāni coktāni tasmin kāle dvijottama kathaṃvīryaḥ kathaṃrūpaḥ kiṃkarmā sa ca rākṣasaḥ kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ tam udvīkṣyātha dīnātmā vilapantam anantaram vācātisannayā rāmaṃ jaṭāyur idam abravīt sā hṛtā rākṣasendreṇa rāvaṇena vihāyasā māyām āsthāya vipulāṃ vātadurdinasaṃkulām pariśrāntasya me tāta pakṣau chittvā niśācaraḥ sītām ādāya vaidehīṃ prayāto dakṣiṇā mukhaḥ uparudhyanti me prāṇā dṛṣṭir bhramati rāghava paśyāmi vṛkṣān sauvarṇān uśīrakṛtamūrdhajān yena yāti muhūrtena sītām ādāya rāvaṇaḥ vipranaṣṭaṃ dhanaṃ kṣipraṃ tat svāmipratipadyate vindo nāma muhūrto 'sau sa ca kākutstha nābudhat jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati na ca tvayā vyathā kāryā janakasya sutāṃ prati vaidehyā raṃsyase kṣipraṃ hatvā taṃ rākṣasaṃ raṇe asaṃmūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca ity uktvā durlabhān prāṇān mumoca patageśvaraḥ brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ tyaktvā śarīraṃ gṛdhrasya jagmuḥ prāṇā vihāyasaṃ sa nikṣipya śiro bhūmau prasārya caraṇau tadā vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā anekavārṣiko yas tu cirakālaṃ samutthitaḥ so 'yam adya hataḥ śete kālo hi duratikramaḥ paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me sītām abhyavapan no vai rāvaṇena balīyasā gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat mama hetor ayaṃ prāṇān mumoca patageśvaraḥ sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam yathā vināśo gṛdhrasya matkṛte ca paraṃtapa rājā daśarathaḥ śrīmān yathā mama mayā yaśāḥ pūjanīyaś ca mānyaś ca tathāyaṃ patageśvaraḥ saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam gṛdhrarājaṃ didhakṣāmi matkṛte nidhanaṃ gatam nāthaṃ patagalokasya citām āropayāmy aham imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā yā gatir yajñaśīlānām āhitāgneś ca yā gatiḥ aparāvartināṃ yā ca yā ca bhūmipradāyinām mayā tvaṃ samanujñāto gaccha lokān anuttamān gṛdhrarāja mahāsattva saṃskṛtaś ca mayā vraja evam uktvā citāṃ dīptām āropya patageśvaram dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ rāmo 'tha sahasaumitrir vanaṃ yātvā sa vīryavān sthūlān hatvā mahārohīn anu tastāra taṃ dvijam rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ śakunāya dadau rāmo ramye haritaśādvale yat tat pretasya martyasya kathayanti dvijātayaḥ tat svargagamanaṃ tasya kṣipraṃ rāmo jajāpa ha tato godāvarīṃ gatvā nadīṃ naravarātmajau udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ suduṣkaraṃ karma raṇe nipātitaḥ maharṣikalpena ca saṃskṛtas tadā jagāma puṇyāṃ gatim ātmanaḥ śubhām kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā avekṣantau vane sītāṃ paścimāṃ jagmatur diśam tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau aviprahatam aikṣvākau panthānaṃ pratipedatuḥ gulmair vṛkṣaiś ca bahubhir latābhiś ca praveṣṭitam āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ tatra tatrāvatiṣṭhantau sītāharaṇakarśitau lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ abravīt prāñjalir vākyaṃ bhrātaraṃ dīptatejasaṃ spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam mamaiva hi nimittāni sadyaḥ śaṃsanti saṃbhramam eṣa vañculako nāma pakṣī paramadāruṇaḥ āvayor vijayaṃ yuddhe śaṃsann iva vinardati tayor anveṣator evaṃ sarvaṃ tad vanam ojasā saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā vanasya tasya śabdo 'bhūd divam āpūrayann iva taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ dadarśa sumahākāyaṃ rākṣasaṃ vipulorasaṃ āsedatus tatas tatra tāv ubhau pramukhe sthitam vivṛddham aśirogrīvaṃ kabandham udare mukham romabhir nicitais tīkṣṇair mahāgirim ivocchritam nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam mahāpakṣmeṇa piṅgena vipulenāyatena ca ekenorasi ghoreṇa nayanenāśudarśinā mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān ghorau bhujau vikurvāṇam ubhau yojanam āyatau karābhyāṃ vividhān gṛhya ṛṣkān pakṣigaṇān mṛgān ākarṣantaṃ vikarṣantam anekān mṛgayūthapān sthitam āvṛtya panthānaṃ tayor bhrātroḥ prapannayoḥ atha tau samatikramya krośamātre dadarśatuḥ mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam sa mahābāhur atyarthaṃ prasārya vipulau bhujau jagrāha sahitāv eva rāghavau pīḍayan balāt khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau tāv uvāca mahābāhuḥ kabandho dānavottamaḥ kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ tasya tad vacanaṃ śrutvā kabandhasya durātmanaḥ uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau nātibhāro 'sti daivasya sarvabhuteṣu lakṣmaṇa śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire kālābhipannāḥ sīdanti yathā vālukasetavaḥ iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān avekṣya saumitrim udagravikramaṃ sthirāṃ tadā svāṃ matim ātmanākarot tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau bāhupāśaparikṣiptau kabandho vākyam abravīt tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau āhārārthaṃ tu saṃdiṣṭau daivena gatacetasau tac chrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā uvācārtisamāpanno vikrame kṛtaniścayaḥ tvāṃ ca māṃ ca purā tūrṇam ādatte rākṣasādhamaḥ tasmād asibhyām asyāśu bāhū chindāvahe gurū tatas tau deśakālajñau khaḍgābhyām eva rāghavau acchindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ dakṣiṇo dakṣiṇaṃ bāhum asaktam asinā tataḥ ciccheda rāmo vegena savyaṃ vīras tu lakṣmaṇaḥ sa papāta mahābāhuś chinnabāhur mahāsvanaḥ khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ śaśaṃsa tasya kākutsthaṃ kabandhasya mahābalaḥ ayam ikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ asyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam asya devaprabhāvasya vasato vijane vane rakṣasāpahṛtā bhāryā yām icchantāv ihāgatau tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane āsyenorasi dīptena bhagnajaṅgho viceṣṭase evam uktaḥ kabandhas tu lakṣmaṇenottaraṃ vacaḥ uvāca paramaprītas tad indravacanaṃ smaran svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpy aham diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau virūpaṃ yac ca me rūpaṃ prāptaṃ hy avinayād yathā tan me śṛṇu naravyāghra tattvataḥ śaṃsatas tava purā rāma mahābāho mahābalaparākrama rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam yathā somasya śakrasya sūryasya ca yathā vapuḥ so 'haṃ rūpam idaṃ kṛtvā lokavitrāsanaṃ mahat ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā etad eva nṛśaṃsaṃ te rūpam astu vigarhitam sa mayā yācitaḥ kruddhaḥ śāpasyānto bhaved iti abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ yadā chittvā bhujau rāmas tvāṃ dahed vijane vane tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa indrakopād idaṃ rūpaṃ prāptam evaṃ raṇājire ahaṃ hi tapasogreṇa pitāmaham atoṣayam dīrgham āyuḥ sa me prādāt tato māṃ vibhramo 'spṛśat dīrgham āyur mayā prāptaṃ kiṃ me śakraḥ kariṣyati ity evaṃ buddhim āsthāya raṇe śakram adharṣayam tasya bāhupramuktena vajreṇa śataparvaṇā sakthinī ca śiraś caiva śarīre saṃpraveśitam sa mayā yācyamānaḥ sann ānayad yamasādanam pitāmahavacaḥ satyaṃ tad astv iti mamābravīt anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum evam uktas tu me śakro bāhū yojanam āyatau prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat so 'haṃ bhujābhyāṃ dīrghābhyāṃ samākṛṣya vanecarān siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ chetsyate samare bāhū tadā svargaṃ gamiṣyasi sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā evam uktas tu dharmātmā danunā tena rāghavaḥ idaṃ jagāda vacanaṃ lakṣmaṇasyopaśṛṇvataḥ rāvaṇena hṛtā sītā mama bhāryā yaśasvinī niṣkrāntasya janasthānāt saha bhrātrā yathāsukham nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe śokārtānām anāthānām evaṃ viparidhāvatām kāruṇyaṃ sadṛśaṃ kartum upakāre ca vartatām kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā kuru kalyāṇam atyarthaṃ yadi jānāsi tattvataḥ evam uktas tu rāmeṇa vākyaṃ danur anuttamam provāca kuśalo vaktuṃ vaktāram api rāghavam divyam asti na me jñānaṃ nābhijānāmi maithilīm yas tāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpam āsthitaḥ adagdhasya hi vijñātuṃ śaktir asti na me prabho rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava vijñānaṃ hi mahad bhraṣṭaṃ śāpadoṣeṇa rāghava svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi dagdhas tvayāham avaṭe nyāyena raghunandana vakṣyāmi tam ahaṃ vīra yas taṃ jñāsyati rākṣasaṃ tena sakhyaṃ ca kartavyaṃ nyāyyavṛttena rāghava kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava sarvān parisṛto lokān purā vai kāraṇāntare evam uktau tu tau vīrau kabandhena nareśvarau giripradaram āsādya pāvakaṃ visasarjatuḥ lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ citām ādīpayām āsa sā prajajvāla sarvataḥ tac charīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat medasā pacyamānasya mandaṃ dahati pāvaka sa vidhūya citām āśu vidhūmo 'gnir ivotthitaḥ araje vāsasī vibhran mālāṃ divyāṃ mahābalaḥ tataś citāyā vegena bhāsvaro virajāmbaraḥ utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ vimāne bhāsvare tiṣṭhan haṃsayukte yaśaskare prabhayā ca mahātejā diśo daśa virājayan so 'ntarikṣagato rāmaṃ kabandho vākyam abravīt śṛṇu rāghava tattvena yathā sīmām avāpsyasi rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate parimṛṣṭo daśāntena daśābhāgena sevyate daśābhāgagato hīnas tvaṃ rāma sahalakṣmaṇaḥ yat kṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā ṛṣyamūke girivare pampāparyantaśobhite nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ vayasyaṃ taṃ kuru kṣipram ito gatvādya rāghava adrohāya samāgamya dīpyamāne vibhāvasau na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati sa ṛkṣarajasaḥ putraḥ pampām aṭati śaṅkitaḥ bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ saṃnidhāyāyudhaṃ kṣipram ṛṣyamūkālayaṃ kapim kuru rāghava satyena vayasyaṃ vanacāriṇam sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ naramāṃsāśināṃ loke naipuṇyād adhigacchati na tasyāviditaṃ loke kiṃ cid asti hi rāghava yāvat sūryaḥ pratapati sahasrāṃśur ariṃdama sa nadīr vipulāñ śailān giridurgāṇi kandarān anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati vānarāṃś ca mahākāyān preṣayiṣyati rāghava diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm sa meruśṛṅgāgragatām aninditāṃ praviśya pātālatale 'pi vāśritām plavaṃgamānāṃ pravaras tava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati nidarśayitvā rāmāya sītāyāḥ pratipādane vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ pratīcīṃ diśam āśritya prakāśante manoramāḥ jambūpriyālapanasāḥ plakṣanyagrodhatindukāḥ aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ tān āruhyātha vā bhūmau pātayitvā ca tān balāt phalāny amṛtakalpāni bhakṣayantau gamiṣyathaḥ caṅkramantau varān deśāñ śailāc chailaṃ vanād vanam tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ aśarkarām avibhraṃśāṃ samatīrtham aśaivalām rāma saṃjātavālūkāṃ kamalotpalaśobhitām tatra haṃsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava valgusvarā nikūjanti pampāsalilagocarāḥ nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ ghṛtapiṇḍopamān sthūlāṃs tān dvijān bhakṣayiṣyathaḥ rohitān vakratuṇḍāṃś ca nalamīnāṃś ca rāghava pampāyām iṣubhir matsyāṃs tatra rāma varān hatān nistvakpakṣān ayastaptān akṛśān ekakaṇṭakān tava bhaktyā samāyukto lakṣmaṇaḥ saṃpradāsyati bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye padmagandhi śivaṃ vāri sukhaśītam anāmayam uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati sthūlān giriguhāśayyān varāhān vanacāriṇaḥ apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama sāyāhne vicaran rāma viṭapī mālyadhāriṇaḥ śītodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi sumanobhiś citāṃs tatra tilakān naktamālakān utpalāni ca phullāni paṅkajāni ca rāghava na tāni kaś cin mālyāni tatrāropayitā naraḥ mataṅgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ teṣāṃ bhārābhitaptānāṃ vanyam āharatāṃ guroḥ ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ tāni mālyāni jātāni munīnāṃ tapasā tadā svedabindusamutthāni na vinaśyanti rāghava teṣām adyāpi tatraiva dṛśyate paricāriṇī śramaṇī śabarī nāma kākutstha cirajīvinī tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati tatas tad rāma pampāyās tīram āśritya paścimam āśramasthānam atulaṃ guhyaṃ kākutstha paśyasi na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam ṛṣes tasya mataṅgasya vidhānāt tac ca kānanam tasmin nandanasaṃkāśe devāraṇyopame vane nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ ṛṣyamūkas tu pampāyāḥ purastāt puṣpitadrumaḥ suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ udāro brahmaṇā caiva pūrvakāle vinirmitaḥ śayānaḥ puruṣo rāma tasya śailasya mūrdhani yat svapne labhate vittaṃ tat prabuddho 'dhigacchati na tv enaṃ viṣamācāraḥ pāpakarmādhirohati tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ tato 'pi śiśunāgānām ākrandaḥ śrūyate mahān krīḍatāṃ rāma pampāyāṃ mataṅgāraṇyavāsinām siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ te tatra pītvā pānīyaṃ vimalaṃ śītam avyayam nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ rāma tasya tu śailasya mahatī śobhate guhā śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ bahumūlaphalo ramyo nānānagasamāvṛtaḥ tasyāṃ vasati sugrīvaś caturbhiḥ saha vānaraiḥ kadā cic chikhare tasya parvatasyāvatiṣṭhate kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān taṃ tu khasthaṃ mahābhāgaṃ kabandhaṃ rāmalakṣmaṇau prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ suprītau tāv anujñāpya kabandhaḥ prasthitas tadā sa tat kabandhaḥ pratipadya rūpaṃ vṛtaḥ śriyā bhāskaratulyadehaḥ nidarśayan rāmam avekṣya khasthaḥ sakhyaṃ kuruṣveti tadābhyuvāca tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān vīkṣantau jagmatur draṣṭuṃ sugrīvaṃ rāmalakṣmaṇau kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau pampāyāḥ paścimaṃ tīraṃ rāghavāv upatasthatuḥ tau puṣkariṇyāḥ pampāyās tīram āsādya paścimam apaśyatāṃ tatas tatra śabaryā ramyam āśramam tau tam āśramam āsādya drumair bahubhir āvṛtam suramyam abhivīkṣantau śabarīm abhyupeyatuḥ tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ tām uvāca tato rāmaḥ śramaṇīṃ saṃśitavratām kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ kaccit te niyataḥ kopa āhāraś ca tapodhane kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi rāmeṇa tāpasī pṛṣṭhā sā siddhā siddhasaṃmatā śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ itas te divam ārūḍhā yān ahaṃ paryacāriṣam taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ āgamiṣyati te rāmaḥ supuṇyam imam āśramam sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi mayā tu vividhaṃ vanyaṃ saṃcitaṃ puruṣarṣabha tavārthe puruṣavyāghra pampāyās tīrasaṃbhavam evam uktaḥ sa dharmātmā śabaryā śabarīm idam rāghavaḥ prāha vijñāne tāṃ nityam abahiṣkṛtām danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ śrutaṃ pratyakṣam icchāmi saṃdraṣṭuṃ yadi manyase etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam śabarī darśayām āsa tāv ubhau tad vanaṃ mahat paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam mataṅgavanam ity eva viśrutaṃ raghunandana iha te bhāvitātmāno guravo me mahādyute juhavāṃś cakrire tīrthaṃ mantravan mantrapūjitam iyaṃ pratyak sthalī vedī yatra te me susatkṛtāḥ puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ teṣāṃ tapaḥ prabhāvena paśyādyāpi raghūttama dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ aśaknuvadbhis tair gantum upavāsaśramālasaiḥ cintite 'bhyāgatān paśya sametān sapta sāgarān kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha adyāpi na viśuṣyanti pradeśe raghunandana kṛtsnaṃ vanam idaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā tad icchāmy abhyanujñātā tyaktum etat kalevaram teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām munīnām āśraṃmo yeṣām ahaṃ ca paricāriṇī dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ anujānāmi gaccheti prahṛṣṭavadano 'bravīt anujñātā tu rāmeṇa hutvātmānaṃ hutāśane jvalatpāvakasaṃkāśā svargam eva jagāma sā yatra te sukṛtātmāno viharanti maharṣayaḥ tat puṇyaṃ śabarīsthānaṃ jagāmātmasamādhinā divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā lakṣmaṇena saha bhrātrā cintayām āsa rāghavaḥ cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām hitakāriṇam ekāgraṃ lakṣmaṇaṃ rāghavo 'bravīt dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām viśvastamṛgaśārdūlo nānāvihagasevitaḥ saptānāṃ ca samudrāṇām eṣu tīrtheṣu lakṣmaṇa upaspṛṣṭaṃ ca vidhivat pitaraś cāpi tarpitāḥ pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa saṃprati hṛdaye hi naravyāghra śubham āvirbhaviṣyati tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām ṛśyamūko girir yatra nātidūre prakāśate yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ abhitvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ āśramāt tu tatas tasmān niṣkramya sa viśāṃ patiḥ ājagāma tataḥ pampāṃ lakṣmaṇena sahābhibhūḥ samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam koyaṣṭibhiś cārjunakaiḥ śatapatraiś ca kīcakaiḥ etaiś cānyaiś ca vividhair nāditaṃ tad vanaṃ mahat sa rāmo vidhivān vṛkṣān sarāṃsi vividhāni ca paśyan kāmābhisaṃtapto jagāma paramaṃ hradam sa tām āsādya vai rāmo dūrād udakavāhinīm mataṅgasarasaṃ nāma hradaṃ samavagāhata sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ viveśa nalinīṃ pampāṃ paṅkajaiś ca samāvṛtām tilakāśokapuṃnāgabakuloddāla kāśinīm ramyopavanasaṃbādhāṃ padmasaṃpīḍitodakām sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām matsyakacchapasaṃbādhāṃ tīrasthadrumaśobhitām sakhībhir iva yuktābhir latābhir anuveṣṭitām kiṃnaroragagandharvayakṣarākṣasasevitām nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām padmaiḥ saugandhikais tāmrāṃ śuklāṃ kumudamaṇḍalaiḥ nīlāṃ kuvalayoddhātair bahuvarṇāṃ kuthām iva aravindotpalavatīṃ padmasaugandhikāyutām puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha vilalāpa ca tejasvī kāmād daśarathātmajaḥ tilakair bījapūraiś ca vaṭaiḥ śukladrumais tathā puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā aśokaiḥ saptaparṇaiś ca ketakair atimuktakaiḥ anyaiś ca vividhair vṛkṣaiḥ pramadevopaśobhitām asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ ṛśyamūka iti khyātaś citrapuṣpitakānanaḥ harir ṛkṣarajo nāmnaḥ putras tasya mahātmanaḥ adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam tato mahad vartma ca dūrasaṃkramaṃ krameṇa gatvā pravilokayan vanam dadarśa pampāṃ śubhadarśa kānanām anekanānāvidhapakṣisaṃkulām sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām rāmaḥ saumitrisahito vilalāpākulendriyaḥ tasya dṛṣṭvaiva tāṃ harṣād indriyāṇi cakampire sa kāmavaśam āpannaḥ saumitrim idam abravīt saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam yatra rājanti śailābhā drumāḥ saśikharā iva māṃ tu śokābhisaṃtaptam ādhayaḥ pīḍayanti vai bharatasya ca duḥkhena vaidehyā haraṇena ca adhikaṃ pravibhāty etan nīlapītaṃ tu śādvalam drumāṇāṃ vividhaiḥ puṣpaiḥ paristomair ivārpitam sukhānilo 'yaṃ saumitre kālaḥ pracuramanmathaḥ gandhavān surabhir māso jātapuṣpaphaladrumaḥ paśya rūpāṇi saumitre vanānāṃ puṣpaśālinām sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ vāyuvegapracalitāḥ puṣpair avakiranti gām mārutaḥ sukhaṃ saṃsparśe vāti candanaśītalaḥ ṣaṭpadair anukūjadbhir vaneṣu madhugandhiṣu giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ saṃsaktaśikharā śailā virājanti mahādrumaiḥ puṣpitāgrāṃś ca paśyemān karṇikārān samantataḥ hāṭakapratisaṃchannān narān pītāmbarān iva ayaṃ vasantaḥ saumitre nānāvihaganāditaḥ sītayā viprahīṇasya śokasaṃdīpano mama māṃ hi śokasamākrāntaṃ saṃtāpayati manmathaḥ hṛṣṭaḥ pravadamānaś ca samāhvayati kokilaḥ eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare praṇadan manmathāviṣṭaṃ śocayiṣyati lakṣmaṇa vimiśrā vihagāḥ pumbhir ātmavyūhābhinanditāḥ bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam saṃtāpayati saumitre krūraś caitravanānilaḥ śikhinībhiḥ parivṛtā mayūrā girisānuṣu manmathābhiparītasya mama manmathavardhanāḥ paśya lakṣṇama nṛtyantaṃ mayūram upanṛtyati śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me puṣpabhārasamṛddhānāṃ vanānāṃ śiśirātyaye vadanti rāvaṃ muditāḥ śakunāḥ saṃghaśaḥ kalam āhvayanta ivānyonyaṃ kāmonmādakarā mama nūnaṃ paravaśā sītā sāpi śocaty ahaṃ yathā śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā vāyasaḥ pādapagataḥ prahṛṣṭam abhinardati eṣa vai tatra vaidehyā vihagaḥ pratihārakaḥ pakṣī māṃ tu viśālākṣyāḥ samīpam upaneṣyati paśya lakṣmaṇa saṃnādaṃ vane madavivardhanam puṣpitāgreṣu vṛkṣeṣu dvijānām upakūjatām saumitre paśya pampāyāś citrāsu vanarājiṣu nalināni prakāśante jale taruṇasūryavat eṣā prasannasalilā padmanīlotpalāyatā haṃsakāraṇḍavākīrṇā pampā saugandhikāyutā cakravākayutā nityaṃ citraprasthavanāntarā mātaṅgamṛgayūthaiś ca śobhate salilārthibhiḥ padmakośapalāśāni draṣṭuṃ dṛṣṭir hi manyate sītāyā netrakośābhyāṃ sadṛśānīti lakṣmaṇa padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ niḥśvāsa iva sītāyā vāti vāyur manoharaḥ saumitre paśya pampāyā dakṣiṇe girisānuni puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhanām adhikaṃ śailarājo 'yaṃ dhātubhis tu vibhūṣitaḥ vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam giriprasthās tu saumitre sarvataḥ saṃprapuṣpitaiḥ niṣpatraiḥ sarvato ramyaiḥ pradīpā iva kuṃśukaiḥ pampātīraruhāś ceme saṃsaktā madhugandhinaḥ mālatīmallikāṣaṇḍāḥ karavīrāś ca puṣpitāḥ ketakyaḥ sinduvārāś ca vāsantyaś ca supuṣpitāḥ mādhavyo gandhapūrṇāś ca kundagulmāś ca sarvaśaḥ ciribilvā madhūkāś ca vañjulā bakulās tathā campakās tilakāś caiva nāgavṛkṣāś ca puṣpitāḥ nīpāś ca varaṇāś caiva kharjūrāś ca supuṣpitāḥ aṅkolāś ca kuraṇṭāś ca cūrṇakāḥ pāribhadrakāḥ cūtāḥ pāṭalayaś caiva kovidārāś ca puṣpitāḥ mucukundārjunāś caiva dṛśyante girisānuṣu ketakoddālakāś caiva śirīṣāḥ śiṃśapā dhavāḥ śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā tiniśā nakta mālāś ca candanāḥ syandanās tathā vividhā vividhaiḥ puṣpais tair eva nagasānuṣu vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ himānte paśya saumitre vṛkṣāṇāṃ puṣpasaṃbhavam puṣpamāse hi taravaḥ saṃgharṣād iva puṣpitāḥ paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām cakravākānucaritāṃ kāraṇḍavaniṣevitām plavaiḥ krauñcaiś ca saṃpūrṇāṃ varāhamṛgasevitām adhikaṃ śobhate pampāvikūjadbhir vihaṃgamaiḥ dīpayantīva me kāmaṃ vividhā muditā dvijāḥ śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām paya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān māṃ punar mṛgaśāvākṣyā vaidehyā virahīkṛtam evaṃ sa vilapaṃs tatra śokopahatacetanaḥ avekṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām nirīkṣamāṇaḥ sahasā mahātmā sarvaṃ vanaṃ nirjharakandaraṃ ca udvignacetāḥ saha lakṣmaṇena vicārya duḥkhopahataḥ pratasthe tāv ṛṣyamūkaṃ sahitau prayātau sugrīvaśākhāmṛgasevitaṃ tam trastās tu dṛṣṭvā harayo babhūvur mahaujasau rāghavalakṣmaṇau tau tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau varāyudhadharau vīrau sugrīvaḥ śaṅkito 'bhavat udvignahṛdayaḥ sarvā diśaḥ samavalokayan na vyatiṣṭhata kasmiṃś cid deśe vānarapuṃgavaḥ naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau kapeḥ paramabhītasya cittaṃ vyavasasāda ha cintayitvā sa dharmātmā vimṛśya gurulāghavam sugrīvaḥ paramodvignaḥ sarvair anucaraiḥ saha tataḥ sa sacivebhyas tu sugrīvaḥ plavagādhipaḥ śaśaṃsa paramodvignaḥ paśyaṃs tau rāmalakṣmaṇau etau vanam idaṃ durgaṃ vālipraṇihitau dhruvam chadmanā cīravasanau pracarantāv ihāgatau tataḥ sugrīvasacivā dṛṣṭvā paramadhanvinau jagmur giritaṭāt tasmād anyac chikharam uttamam te kṣipram abhigamyātha yūthapā yūthaparṣabham harayo vānaraśreṣṭhaṃ parivāryopatasthire ekam ekāyanagatāḥ plavamānā girer girim prakampayanto vegena girīṇāṃ śikharāṇi ca tataḥ śākhāmṛgāḥ sarve plavamānā mahābalāḥ babhañjuś ca nagāṃs tatra puṣpitān durgasaṃśritān āplavanto harivarāḥ sarvatas taṃ mahāgirim mṛgamārjāraśārdūlāṃs trāsayanto yayus tadā tataḥ sugrīvasacivāḥ parvatendraṃ samāśritāḥ saṃgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ tatas taṃ bhayasaṃtrastaṃ vālikilbiṣaśaṅkitam uvāca hanumān vākyaṃ sugrīvaṃ vākyakovidaḥ yasmād udvignacetās tvaṃ pradruto haripuṃgava taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam yasmāt tava bhayaṃ saumya pūrvajāt pāpakarmaṇaḥ sa neha vālī duṣṭātmā na te paśyāmy ahaṃ bhayam aho śākhāmṛgatvaṃ te vyaktam eva plavaṃgama laghucittatayātmānaṃ na sthāpayasi yo matau buddhivijñānasaṃpanna iṅgitaiḥ sarvam ācara na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi sugrīvas tu śubhaṃ vākyaṃ śrutvā sarvaṃ hanūmataḥ tataḥ śubhataraṃ vākyaṃ hanūmantam uvāca ha dīrghabāhū viśālākṣau śaracāpāsidhāriṇau kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau vālipraṇihitāv etau śaṅke 'haṃ puruṣottamau rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ arayaś ca manuṣyeṇa vijñeyāś channacāriṇaḥ viśvastānām aviśvastāś chidreṣu praharanti hi kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ bhavanti parahantāras te jñeyāḥ prākṛtair naraiḥ tau tvayā prākṛtenaiva gatvā jñeyau plavaṃgama śaṅkitānāṃ prakāraiś ca rūpavyābhāṣaṇena ca lakṣayasva tayor bhāvaṃ prahṛṣṭamanasau yadi viśvāsayan praśaṃsābhir iṅgitaiś ca punaḥ punaḥ mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṃgava prayojanaṃ praveśasya vanasyāsya dhanurdharau śuddhātmānau yadi tv etau jānīhi tvaṃ plavaṃgama vyābhāṣitair vā rūpair vā vijñeyā duṣṭatānayoḥ ity evaṃ kapirājena saṃdiṣṭo mārutātmajaḥ cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau tatheti saṃpūjya vacas tu tasya kapeḥ subhītasya durāsadasya mahānubhāvo hanumān yayau tadā sa yatra rāmo 'tibalaś ca lakṣmaṇaḥ vaco vijñāya hanumān sugrīvasya mahātmanaḥ parvatād ṛśyamūkāt tu pupluve yatra rāghavau sa tatra gatvā hanumān balavān vānarottamaḥ upacakrāma tau vāgbhir mṛdvībhiḥ satyavikramaḥ svakaṃ rūpaṃ parityajya bhikṣurūpeṇa vānaraḥ ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca rājarṣidevapratimau tāpasau saṃśitavratau deśaṃ katham imaṃ prāptau bhavantau varavarṇinau trāsayantau mṛgagaṇān anyāṃś ca vanacāriṇaḥ pampātīraruhān vṛkṣān vīkṣamāṇau samantataḥ imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau siṃhaviprekṣitau vīrau siṃhātibalavikramau śakracāpanibhe cāpe pragṛhya vipulair bhujaiḥ śrīmantau rūpasaṃpannau vṛṣabhaśreṣṭhavikramau hastihastopamabhujau dyutimantau nararṣabhau prabhayā parvatendro 'yaṃ yuvayor avabhāsitaḥ rājyārhāv amaraprakhyau kathaṃ deśam ihāgatau padmapatrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau anyonyasadṛśau vīrau devalokād ivāgatau yadṛcchayeva saṃprāptau candrasūryau vasuṃdharām viśālavakṣasau vīrau mānuṣau devarūpiṇau siṃhaskandhau mahāsattvau samadāv iva govṛṣau āyatāś ca suvṛttāś ca bāhavaḥ parighottamāḥ sarvabhūṣaṇabhūṣārhāḥ kim arthaṃ na vibhūṣitaḥ ubhau yogyāv ahaṃ manye rakṣituṃ pṛthivīm imām sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām ime ca dhanuṣī citre ślakṣṇe citrānulepane prakāśete yathendrasya vajre hemavibhūṣite saṃpūrṇā niśitair bāṇair tūṇāś ca śubhadarśanāḥ jīvitāntakarair ghorair jvaladbhir iva pannagaiḥ mahāpramāṇau vipulau taptahāṭakabhūṣitau khaḍgāv etau virājete nirmuktabhujagāv iva evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣathaḥ sugrīvo nāma dharmātmā kaś cid vānarayūthapaḥ vīro vinikṛto bhrātrā jagad bhramati duḥkhitaḥ prāpto 'haṃ preṣitas tena sugrīveṇa mahātmanā rājñā vānaramukhyānāṃ hanumān nāma vānaraḥ yuvābhyāṃ saha dharmātmā sugrīvaḥ sakhyam icchati tasya māṃ sacivaṃ vittaṃ vānaraṃ pavanātmajam bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā ṛśyamūkād iha prāptaṃ kāmagaṃ kāmarūpiṇam evam uktvā tu hanumāṃs tau vīrau rāmalakṣmaṇau vākyajñau vākyakuśalaḥ punar novāca kiṃ cana etac chrutvā vacas tasya rāmo lakṣmaṇam abravīt prahṛṣṭavadanaḥ śrīmān bhrātaraṃ pārśvataḥ sthitam sacivo 'yaṃ kapīndrasya sugrīvasya mahātmanaḥ tam eva kāṅkṣamāṇasya mamāntikam upāgataḥ tam abhyabhāṣa saumitre sugrīvasacivaṃ kapim vākyajñaṃ madhurair vākyaiḥ snehayuktam ariṃdamam tataḥ prahṛṣṭo hanumān kṛtyavān iti tad vacaḥ śrutvā madhurasaṃbhāṣaṃ sugrīvaṃ manasā gataḥ bhavyo rājyāgamas tasya sugrīvasya mahātmanaḥ yad ayaṃ kṛtyavān prāptaḥ kṛtyaṃ caitad upāgatam tataḥ paramasaṃhṛṣṭo hanūmān plavagarṣabhaḥ pratyuvāca tato vākyaṃ rāmaṃ vākyaviśāradaḥ kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam tasya tad vacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ ācacakṣe mahātmānaṃ rāmaṃ daśarathātmajam rājā daśaratho nāma dyutimān dharmavatsalaḥ tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ śaraṇyaḥ sarvabhūtānāṃ pitur nirdeśapāragaḥ vīro daśarathasyāyaṃ putrāṇāṃ guṇavattaraḥ rājyād bhraṣṭo vane vastuṃ mayā sārdham ihāgataḥ bhāryayā ca mahātejāḥ sītayānugato vaśī dinakṣaye mahātejāḥ prabhayeva divākaraḥ aham asyāvaro bhrātā guṇair dāsyam upāgataḥ kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ sukhārhasya mahārhasya sarvabhūtahitātmanaḥ aiśvaryeṇa vihīnasya vanavāsāśritasya ca rakṣasāpahṛtā bhāryā rahite kāmarūpiṇā tac ca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā danur nāma śriyaḥ putraḥ śāpād rākṣasatāṃ gataḥ ākhyātas tena sugrīvaḥ samartho vānarādhipaḥ sa jñāsyati mahāvīryas tava bhāryāpahāriṇam evam uktvā danuḥ svargaṃ bhrājamāno gataḥ sukham etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ ahaṃ caiva hi rāmaś ca sugrīvaṃ śaraṇaṃ gatau eṣa dattvā ca vittāni prāpya cānuttamaṃ yaśaḥ lokanāthaḥ purā bhūtvā sugrīvaṃ nātham icchati śokābhibhūte rāme tu śokārte śaraṇaṃ gate kartum arhati sugrīvaḥ prasādaṃ saha yūthapaiḥ evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam hanūmān pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ īdṛśā buddhisaṃpannā jitakrodhā jitendriyāḥ draṣṭavyā vānarendreṇa diṣṭyā darśanam āgatāḥ sa hi rājyāc ca vibhraṣṭaḥ kṛtavairaś ca vālinā hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam kariṣyati sa sāhāyyaṃ yuvayor bhāskarātmajaḥ sugrīvaḥ saha cāsmābhiḥ sītāyāḥ parimārgaṇe ity evam uktvā hanumāñ ślakṣṇaṃ madhurayā girā babhāṣe so 'bhigacchāmaḥ sugrīvam iti rāghavam evaṃ bruvāṇaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ pratipūjya yathānyāyam idaṃ provāca rāghavam kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ kṛtyavān so 'pi saṃprāptaḥ kṛtakṛtyo 'si rāghava prasannamukhavarṇaś ca vyaktaṃ hṛṣṭaś ca bhāṣate nānṛtaṃ vakṣyate vīro hanūmān mārutātmajaḥ tataḥ sa tu mahāprājño hanūmān mārutātmajaḥ jagāmādāya tau vīrau harirājāya rāghavau sa tu vipula yaśāḥ kapipravīraḥ pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ girivaram uruvikramaḥ prayātaḥ sa śubhamatiḥ saha rāmalakṣmaṇābhyām ṛśyamūkāt tu hanumān gatvā taṃ malayaṃ giram ācacakṣe tadā vīrau kapirājāya rāghavau ayaṃ rāmo mahāprājñaḥ saṃprāpto dṛḍhavikramaḥ lakṣmaṇena saha bhrātrā rāmo 'yaṃ satyavikramaḥ ikṣvākūṇāṃ kule jāto rāmo daśarathātmajaḥ dharme nigaditaś caiva pitur nirdeśapālakaḥ tasyāsya vasato 'raṇye niyatasya mahātmanaḥ rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇam āgataḥ rājasūyāśvamedhaiś ca vahnir yenābhitarpitaḥ dakṣiṇāś ca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ tapasā satyavākyena vasudhā yena pālitā strīhetos tasya putro 'yaṃ rāmas tvāṃ śaraṇaṃ gataḥ bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau pratigṛhyārcayasvemau pūjanīyatamāv ubhau śrutvā hanumato vākyaṃ sugrīvo hṛṣṭamānasaḥ bhayaṃ sa rāghavād ghoraṃ prajahau vigatajvaraḥ sa kṛtvā mānuṣaṃ rūpaṃ sugrīvaḥ plavagādhipaḥ darśanīyatamo bhūtvā prītyā provāca rāghavam bhavān dharmavinītaś ca vikrāntaḥ sarvavatsalaḥ ākhyātā vāyuputreṇa tattvato me bhavadguṇāḥ tan mamaivaiṣa satkāro lābhaś caivottamaḥ prabho yat tvam icchasi sauhārdaṃ vānareṇa mayā saha rocate yadi vā sakhyaṃ bāhur eṣa prasāritaḥ gṛhyatāṃ pāṇinā pāṇir maryādā vadhyatāṃ dhruvā etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam saṃprahṛṣṭamanā hastaṃ pīḍayām āsa pāṇinā hṛdyaṃ sauhṛdam ālambya paryaṣvajata pīḍitam tato hanūmān saṃtyajya bhikṣurūpam ariṃdamaḥ kāṣṭhayoḥ svena rūpeṇa janayām āsa pāvakam dīpyamānaṃ tato vahniṃ puṣpair abhyarcya satkṛtam tayor madhye tu suprīto nidadhe susamāhitaḥ tato 'gniṃ dīpyamānaṃ tau cakratuś ca pradakṣiṇam sugrīvo rāghavaś caiva vayasyatvam upāgatau tataḥ suprīta manasau tāv ubhau harirāghavau anyonyam abhivīkṣantau na tṛptim upajagmatuḥ tataḥ sarvārthavidvāṃsaṃ rāmaṃ daśarathātmajam sugrīvaḥ prāha tejasvī vākyam ekamanās tadā ayam ākhyāti me rāma sacivo mantrisattamaḥ hanumān yannimittaṃ tvaṃ nirjanaṃ vanam āgataḥ lakṣmaṇena saha bhrātrā vasataś ca vane tava rakṣasāpahṛtā bhāryā maithilī janakātmajā tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā antaraṃ prepsunā tena hatvā gṛdhraṃ jaṭāyuṣam bhāryāviyogajaṃ duḥkhaṃ nacirāt tvaṃ vimokṣyase ahaṃ tām ānayiṣyāmi naṣṭāṃ vedaśrutiṃ yathā rasātale vā vartantīṃ vartantīṃ vā nabhastale aham ānīya dāsyāmi tava bhāryām ariṃdama idaṃ tathyaṃ mama vacas tvam avehi ca rāghava tyaja śokaṃ mahābāho tāṃ kāntām ānayāmi te anumānāt tu jānāmi maithilī sā na saṃśayaḥ hriyamāṇā mayā dṛṣṭā rakṣasā krūrakarmaṇā krośantī rāma rāmeti lakṣmaṇeti ca visvaram sphurantī rāvaṇasyāṅke pannagendravadhūr yathā ātmanā pañcamaṃ māṃ hi dṛṣṭvā śailataṭe sthitam uttarīyaṃ tayā tyaktaṃ śubhāny ābharaṇāni ca tāny asmābhir gṛhītāni nihitāni ca rāghava ānayiṣyāmy ahaṃ tāni pratyabhijñātum arhasi tam abravīt tato rāmaḥ sugrīvaṃ priyavādinam ānayasva sakhe śīghraṃ kimarthaṃ pravilambase evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām praviveśa tataḥ śīghraṃ rāghavapriyakāmyayā uttarīyaṃ gṛhītvā tu śubhāny ābharaṇāni ca idaṃ paśyeti rāmāya darśayām āsa vānaraḥ tato gṛhītvā tadvāsaḥ śubhāny ābharaṇāni ca abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ sītāsnehapravṛttena sa tu bāṣpeṇa dūṣitaḥ hā priyeti rudan dhairyam utsṛjya nyapatat kṣitau hṛdi kṛtvā sa bahuśas tam alaṃkāram uttamam niśaśvāsa bhṛśaṃ sarpo bilastha iva roṣitaḥ avicchinnāśruvegas tu saumitriṃ vīkṣya pārśvataḥ paridevayituṃ dīnaṃ rāmaḥ samupacakrame paśya lakṣmaṇa vaidehyā saṃtyaktaṃ hriyamāṇayā uttarīyam idaṃ bhūmau śarīrād bhūṣaṇāni ca śādvalinyāṃ dhruvaṃ bhūmyāṃ sītayā hriyamāṇayā utsṛṣṭaṃ bhūṣaṇam idaṃ tathārūpaṃ hi dṛśyate brūhi sugrīva kaṃ deśaṃ hriyantī lakṣitā tvayā rakṣasā raudrarūpeṇa mama prāṇasamā priyā kva vā vasati tad rakṣo mahad vyasanadaṃ mama yannimittam ahaṃ sarvān nāśayiṣyāmi rākṣasān haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam ātmano jīvitāntāya mṛtyudvāram apāvṛtam mama dayitatamā hṛtā vanād rajanicareṇa vimathya yena sā kathaya mama ripuṃ tam adya vai pravagapate yamasaṃnidhiṃ nayāmi evam uktas tu sugrīvo rāmeṇārtena vānaraḥ abravīt prāñjalir vākyaṃ sabāṣpaṃ bāṣpagadgadaḥ na jāne nilayaṃ tasya sarvathā pāparakṣasaḥ sāmarthyaṃ vikramaṃ vāpi dauṣkuleyasya vā kulam satyaṃ tu pratijānāmi tyaja śokam ariṃdama kariṣyāmi tathā yatnaṃ yathā prāpsyasi maithilīm rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam tathāsmi kartā nacirād yathā prīto bhaviṣyasi alaṃ vaiklavyam ālambya dhairyam ātmagataṃ smara tvadvidhānāṃ na sadṛśam īdṛśaṃ buddhilāghavam mayāpi vyasanaṃ prāptaṃ bhāryā haraṇajaṃ mahat na cāham evaṃ śocāmi na ca dhairyaṃ parityaje nāhaṃ tām anuśocāmi prākṛto vānaro 'pi san mahātmā ca vinītaś cā kiṃ punar dhṛtimān bhavān bāṣpam āpatitaṃ dhairyān nigrahītuṃ tvam arhasi maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭum arhasi vyasane vārtha kṛcchre vā bhaye vā jīvitāntage vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati bāliśas tu naro nityaṃ vaiklavyaṃ yo 'nuvartate sa majjaty avaśaḥ śoke bhārākrānteva naur jale eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye pauruṣaṃ śraya śokasya nāntaraṃ dātum arhasi ye śokam anuvartante na teṣāṃ vidyate sukham tejaś ca kṣīyate teṣāṃ na tvaṃ śocitum arhasi hitaṃ vayasya bhāvena brūhi nopadiśāmi te vayasyatāṃ pūjayan me na tvaṃ śocitum arhasi madhuraṃ sāntvitas tena sugrīveṇa sa rāghavaḥ mukham aśrupariklinnaṃ vastrāntena pramārjayat prakṛtiṣṭhas tu kākutsthaḥ sugrīvavacanāt prabhuḥ saṃpariṣvajya sugrīvam idaṃ vacanam abravīt kartavyaṃ yad vayasyena snigdhena ca hitena ca anurūpaṃ ca yuktaṃ ca kṛtaṃ sugrīva tat tvayā eṣa ca prakṛtiṣṭho 'ham anunītas tvayā sakhe durlabho hīdṛśo bandhur asmin kāle viśeṣataḥ kiṃ tu yatnas tvayā kāryo maithilyāḥ parimārgaṇe rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ mayā ca yad anuṣṭheyaṃ visrabdhena tad ucyatām varṣāsv iva ca sukṣetre sarvaṃ saṃpadyate tava mayā ca yad idaṃ vākyam abhimānāt samīritam tat tvayā hariśārdūla tattvam ity upadhāryatām anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana etat te pratijānāmi satyenaiva śapāmi te tataḥ prahṛṣṭaḥ sugrīvo vānaraiḥ sacivaiḥ saha rāghavasya vacaḥ śrutvā pratijñātaṃ viśeṣataḥ mahānubhāvasya vaco niśamya harir narāṇām ṛṣabhasya tasya kṛtaṃ sa mene harivīra mukhyas tadā svakāryaṃ hṛdayena vidvān parituṣṭas tu sugrīvas tena vākyena vānaraḥ lakṣmaṇasyāgrajaṃ rāmam idaṃ vacanam abravīt sarvathāham anugrāhyo devatānām asaṃśayaḥ upapannaguṇopetaḥ sakhā yasya bhavān mama śakyaṃ khalu bhaved rāma sahāyena tvayānagha surarājyam api prāptuṃ svarājyaṃ kiṃ punaḥ prabho so 'haṃ sabhājyo bandhūnāṃ suhṛdāṃ caiva rāghava yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam aham apy anurūpas te vayasyo jñāsyase śanaiḥ na tu vaktuṃ samartho 'haṃ svayam ātmagatān guṇān mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām niścalā bhavati prītir dhairyam ātmavatām iva rajataṃ vā suvarṇaṃ vā vastrāṇy ābharaṇāni vā avibhaktāni sādhūnām avagacchanti sādhavaḥ āḍhyo vāpi daridro vā duḥkhitaḥ sukhito 'pi vā nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ vayasyārthe pravartante snehaṃ dṛṣṭvā tathāvidham tat tathety abravīd rāmaḥ sugrīvaṃ priyavādinam lakṣmaṇasyāgrato lakṣmyā vāsavasyeva dhīmataḥ tato rāmaṃ sthitaṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam sugrīvaḥ sarvataś cakṣur vane lolam apātayat sa dadarśa tataḥ sālam avidūre harīśvaraḥ supuṣpam īṣatpatrāḍhyaṃ bhramarair upaśobhitam tasyaikāṃ parṇabahulāṃ bhaṅktvā śākhāṃ supuṣpitām sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ tāv āsīnau tato dṛṣṭvā hanūmān api lakṣmaṇam sālaśākhāṃ samutpāṭya vinītam upaveśayat tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā uvāca praṇayād rāmaṃ harṣavyākulitākṣaram ahaṃ vinikṛto bhrātrā carāmy eṣa bhayārditaḥ ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ so 'haṃ trasto bhaye magno vasāmy udbhrāntacetanaḥ vālinā nikṛto bhrātrā kṛtavairaś ca rāghava vālino me bhayārtasya sarvalokābhayaṃkara mamāpi tvam anāthasya prasādaṃ kartum arhasi evam uktas tu tejasvī dharmajño dharmavatsalaḥ pratyuvāca sa kākutsthaḥ sugrīvaṃ prahasann iva upakāraphalaṃ mitram apakāro 'rilakṣaṇam adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam ime hi me mahāvegāḥ patriṇas tigmatejasaḥ kārtikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ kaṅkapatrapraticchannā mahendrāśanisaṃnibhāḥ suparvāṇaḥ sutīkṣṇāgrā saroṣā bhujagā iva bhrātṛsaṃjñam amitraṃ te vālinaṃ kṛtakilbiṣam śarair vinihataṃ paśya vikīrṇam iva parvatam rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt rāmaśokābhibhūto 'haṃ śokārtānāṃ bhavān gatiḥ vayasya iti kṛtvā hi tvayy ahaṃ paridevaye tvaṃ hi pāṇipradānena vayasyo so 'gnisākṣikaḥ kṛtaḥ prāṇair bahumataḥ satyenāpi śapāmy aham vayasya iti kṛtvā ca visrabdhaṃ pravadāmy aham duḥkham antargataṃ yan me mano dahati nityaśaḥ etāvad uktvā vacanaṃ bāṣpadūṣitalocanaḥ bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum bāṣpavegaṃ tu sahasā nadīvegam ivāgatam dhārayām āsa dhairyeṇa sugrīvo rāmasaṃnidhau saṃnigṛhya tu taṃ bāṣpaṃ pramṛjya nayane śubhe viniḥśvasya ca tejasvī rāghavaṃ punar abravīt purāhaṃ valinā rāma rājyāt svād avaropitaḥ paruṣāṇi ca saṃśrāvya nirdhūto 'smi balīyasā hṛtā bhāryā ca me tena prāṇebhyo 'pi garīyasī suhṛdaś ca madīyā ye saṃyatā bandhaneṣu te yatnavāṃś ca suduṣṭātmā mad vināśāya rāghava bahuśas tat prayuktāś ca vānarā nihatā mayā śaṅkayā tv etayā cāhaṃ dṛṣṭvā tvām api rāghava nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati kevalaṃ hi sahāyā me hanumat pramukhās tv ime ato 'haṃ dhārayāmy adya prāṇān kṛcchra gato 'pi san ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ saha gacchanti gantavye nityaṃ tiṣṭhanti ca sthite saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te sa me jyeṣṭho ripur bhrātā vālī viśrutapauruṣaḥ tadvināśād dhi me duḥkhaṃ pranaṣṭaṃ syād anantaram sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam eṣa me rāma śokāntaḥ śokārtena niveditaḥ duḥkhito 'duḥkhito vāpi sakhyur nityaṃ sakhā gatiḥ śrutvaitac ca vaco rāmaḥ sugrīvam idam abravīt kiṃnimittam abhūd vairaṃ śrotum icchāmi tattvataḥ sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara ānantaryaṃ vidhāsyāmi saṃpradhārya balābalam balavān hi mamāmarṣaḥ śrutvā tvām avamānitam vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ hṛṣṭaḥ kathaya visrabdho yāvad āropyate dhanuḥ sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava evam uktas tu sugrīvaḥ kākutsthena mahātmanā praharṣam atulaṃ lebhe caturbhiḥ saha vānaraiḥ tataḥ prahṛṣṭavadanaḥ sugrīvo lakṣmaṇāgraje vairasya kāraṇaṃ tattvam ākhyātum upacakrame vālī nāma mama bhrātā jyeṣṭhaḥ śatruniṣūdanaḥ pitur bahumato nityaṃ mama cāpi tathā purā pitary uparate 'smākaṃ jyeṣṭho 'yam iti mantribhiḥ kapīnām īśvaro rājye kṛtaḥ paramasaṃmataḥ rājyaṃ praśāsatas tasya pitṛpaitāmahaṃ mahat ahaṃ sarveṣu kāleṣu praṇataḥ preṣyavat sthitaḥ māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ tena tasya mahad vairaṃ strīkṛtaṃ viśrutaṃ purā sa tu supte jane rātrau kiṣkindhād vāram āgataḥ nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe prasuptas tu mama bhrātā narditaṃ bhairavasvanam śrutvā na mamṛṣe vālī niṣpapāta javāt tadā sa tu vai niḥsṛtaḥ krodhāt taṃ hantum asurottamam vāryamāṇas tataḥ strībhir mayā ca praṇatātmanā sa tu nirdhūya sarvānno nirjagāma mahābalaḥ tato 'ham api sauhārdān niḥsṛto vālinā saha sa tu me bhrātaraṃ dṛṣṭvā māṃ ca dūrād avasthitam asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam tasmin dravati saṃtraste hy āvāṃ drutataraṃ gatau prakāśo 'pi kṛto mārgaś candreṇodgacchatā tadā sa tṛṇair āvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat praviveśāsuro vegād āvām āsādya viṣṭhitau taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ mām uvāca tadā vālī vacanaṃ kṣubhitendriyaḥ iha tvaṃ tiṣṭha sugrīva biladvāri samāhitaḥ yāvad atra praviśyāhaṃ nihanmi samare ripum mayā tv etad vacaḥ śrutvā yācitaḥ sa paraṃtapa śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā tasya praviṣṭasya bilaṃ sāgraḥ saṃvatsaro gataḥ sthitasya ca mama dvāri sa kālo vyatyavartata ahaṃ tu naṣṭaṃ taṃ jñātvā snehād āgatasaṃbhramaḥ bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ atha dīrghasya kālasya bilāt tasmād viniḥsṛtam saphenaṃ rudhiraṃ raktam ahaṃ dṛṣṭvā suduḥkhitaḥ nardatām asurāṇāṃ ca dhvanir me śrotram āgataḥ nirastasya ca saṃgrāme krośato niḥsvano guroḥ ahaṃ tv avagato buddhyā cihnais tair bhrātaraṃ hatam pidhāya ca biladvāraṃ śilayā girimātrayā śokārtaś codakaṃ kṛtvā kiṣkindhām āgataḥ sakhe gūhamānasya me tattvaṃ yatnato mantribhiḥ śrutam tato 'haṃ taiḥ samāgamya sametair abhiṣecitaḥ rājyaṃ praśāsatas tasya nyāyato mama rāghava ājagāma ripuṃ hatvā vālī tam asurottamam abhiṣiktaṃ tu māṃ dṛṣṭvā krodhāt saṃraktalocanaḥ madīyān mantriṇo baddhvā paruṣaṃ vākyam abravīt nigrahe 'pi samarthasya taṃ pāpaṃ prati rāghava na prāvartata me buddhir bhrātṛgauravayantritā mānayaṃs taṃ mahātmānaṃ yathāvac cābhyavādayam uktāś ca nāśiṣas tena saṃtuṣṭenāntarātmanā tataḥ krodhasamāviṣṭaṃ saṃrabdhaṃ tam upāgatam ahaṃ prasādayāṃ cakre bhrātaraṃ priyakāmyayā diṣṭyāsi kuśalī prāpto nihataś ca tvayā ripuḥ anāthasya hi me nāthas tvam eko 'nāthanandanaḥ idaṃ bahuśalākaṃ te pūrṇacandram ivoditam chatraṃ savālavyajanaṃ pratīcchasva mayodyatam tvam eva rājā mānārhaḥ sadā cāhaṃ yathāpurā nyāsabhūtam idaṃ rājyaṃ tava niryātayāmy aham mā ca roṣaṃ kṛthāḥ saumya mayi śatrunibarhaṇa yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ balād asmi samāgamya mantribhiḥ puravāsibhiḥ rājabhāve niyukto 'haṃ śūnyadeśajigīṣayā snigdham evaṃ bruvāṇaṃ māṃ sa tu nirbhartsya vānaraḥ dhik tvām iti ca mām uktvā bahu tat tad uvāca ha prakṛtīś ca samānīya mantriṇaś caiva saṃmatān mām āha suhṛdāṃ madhye vākyaṃ paramagarhitam viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ tasya tad garjitaṃ śrutvā niḥsṛto 'haṃ nṛpālayāt anuyātaś ca māṃ tūrṇam ayaṃ bhrātā sudāruṇaḥ sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ prādravad bhayasaṃtrasto vīkṣyāvāṃ tam anudrutau anudrutas tu vegena praviveśa mahābilam taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam ayam ukto 'tha me bhrātā mayā tu krūradarśanaḥ ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm biladvāri pratīkṣa tvaṃ yāvad enaṃ nihanmy aham sthito 'yam iti matvā tu praviṣṭo 'haṃ durāsadam taṃ ca me mārgamāṇasya gataḥ saṃvatsaras tadā sa tu dṛṣṭo mayā śatrur anirvedād bhayāvahaḥ nihataś ca mayā tatra so 'suro bandhubhiḥ saha tasyāsyāt tu pravṛttena rudhiraugheṇa tad bilam pūrṇam āsīd durākrāmaṃ stanatas tasya bhūtale sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam niṣkrāmann eva paśyāmi bilasya pihitaṃ mukham vikrośamānasya tu me sugrīveti punaḥ punaḥ yadā prativaco nāsti tato 'haṃ bhṛśaduḥkhitaḥ pādaprahārais tu mayā bahuśas tad vidāritam tato 'haṃ tena niṣkramya yathā punar upāgataḥ tatrānenāsmi saṃruddho rājyaṃ mārgayatātmanaḥ sugrīveṇa nṛśaṃsena vismṛtya bhrātṛsauhṛdam evam uktvā tu māṃ tatra vastreṇaikena vānaraḥ tadā nirvāsayām āsa vālī vigatasādhvasaḥ tenāham apaviddhaś ca hṛtadāraś ca rāghava tadbhayāc ca mahīkṛtsnā krānteyaṃ savanārṇavā ṛśyamūkaṃ girivaraṃ bhāryāharaṇaduḥkhitaḥ praviṣṭo 'smi durādharṣaṃ vālinaḥ kāraṇāntare etat te sarvam ākhyātaṃ vairānukathanaṃ mahat anāgasā mayā prāptaṃ vyasanaṃ paśya rāghava vālinas tu bhayārtasya sarvalokābhayaṃkara kartum arhasi me vīra prasādaṃ tasya nigrahāt evam uktaḥ sa tejasvī dharmajño dharmasaṃhitam vacanaṃ vaktum ārebhe sugrīvaṃ prahasann iva amoghāḥ sūryasaṃkāśā mameme niśitāḥ śarāḥ tasmin vālini durvṛtte patiṣyanti ruṣānvitāḥ yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam tāvat sa jīvet pāpātmā vālī cāritradūṣakaḥ ātmānumānāt paśyāmi magnaṃ tvāṃ śokasāgare tvām ahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam rāmasya vacanaṃ śrutvā harṣapauruṣavardhanam sugrīvaḥ pūjayāṃ cakre rāghavaṃ praśaśaṃsa ca asaṃśayaṃ prajvalitais tīkṣṇair marmātigaiḥ śaraiḥ tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ vālinaḥ pauruṣaṃ yat tad yac ca vīryaṃ dhṛtiś ca yā tan mamaikamanāḥ śrutvā vidhatsva yadanantaram samudrāt paścimāt pūrvaṃ dakṣiṇād api cottaram krāmaty anudite sūrye vālī vyapagataklamaḥ agrāṇy āruhya śailānāṃ śikharāṇi mahānty api ūrdhvam utkṣipya tarasā pratigṛhṇāti vīryavān bahavaḥ sāravantaś ca vaneṣu vividhā drumāḥ vālinā tarasā bhagnā balaṃ prathayatātmanaḥ mahiṣo dundubhir nāma kailāsaśikharaprabhaḥ balaṃ nāgasahasrasya dhārayām āsa vīryavān vīryotsekena duṣṭātmā varadānāc ca mohitaḥ jagāma sa mahākāyaḥ samudraṃ saritāṃ patim ūrmimantam atikramya sāgaraṃ ratnasaṃcayam mama yuddhaṃ prayaccheti tam uvāca mahārṇavam tataḥ samudro dharmātmā samutthāya mahābalaḥ abravīd vacanaṃ rājann asuraṃ kālacoditam samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada śrūyatām abhidhāsyāmi yas te yuddhaṃ pradāsyati śailarājo mahāraṇye tapasviśaraṇaṃ param śaṃkaraśvaśuro nāmnā himavān iti viśrutaḥ guhā prasravaṇopeto bahukandaranirjharaḥ sa samarthas tava prītim atulāṃ kartum āhave taṃ bhītam iti vijñāya samudram asurottamaḥ himavadvanam āgacchac charaś cāpād iva cyutaḥ tatas tasya gireḥ śvetā gajendravipulāḥ śilāḥ cikṣepa bahudhā bhūmau dundubhir vinanāda ca tataḥ śvetāmbudākāraḥ saumyaḥ prītikarākṛtiḥ himavān abravīd vākyaṃ sva eva śikhare sthitaḥ kleṣṭum arhasi māṃ na tvaṃ dundubhe dharmavatsala raṇakarmasv akuśalas tapasviśaraṇaṃ hy aham tasya tad vacanaṃ śrutvā girirājasya dhīmataḥ uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ yadi yuddhe 'samarthas tvaṃ madbhayād vā nirudyamaḥ tam ācakṣva pradadyān me yo 'dya yuddhaṃ yuyutsataḥ himavān abravīd vākyaṃ śrutvā vākyaviśāradaḥ anuktapūrvaṃ dharmātmā krodhāt tam asurottamam vālī nāma mahāprājñaḥ śakratulyaparākramaḥ adhyāste vānaraḥ śrīmān kiṣkindhām atulaprabhām sa samartho mahāprājñas tava yuddhaviśāradaḥ dvandvayuddhaṃ mahad dātuṃ namucer iva vāsavaḥ taṃ śīghram abhigaccha tvaṃ yadi yuddham ihecchasi sa hi durdharṣaṇo nityaṃ śūraḥ samarakarmaṇi śrutvā himavato vākyaṃ krodhāviṣṭaḥ sa dundubhiḥ jagāma tāṃ purīṃ tasya kiṣkindhāṃ vālinas tadā dhārayan māhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ prāvṛṣīva mahāmeghas toyapūrṇo nabhastale tatas tu dvāram āgamya kiṣkindhāyā mahābalaḥ nanarda kampayan bhūmiṃ dundubhir dundubhir yathā samīpajān drumān bhañjan vasudhāṃ dārayan khuraiḥ viṣāṇenollekhan darpāt taddvāraṃ dvirado yathā antaḥpuragato vālī śrutvā śabdam amarṣaṇaḥ niṣpapāta saha strībhis tārābhir iva candramāḥ mitaṃ vyaktākṣarapadaṃ tam uvāca sa dundubhim harīṇām īśvaro vālī sarveṣāṃ vanacāriṇām kimarthaṃ nagaradvāram idaṃ ruddhvā vinardasi dundubhe vidito me 'si rakṣa prāṇān mahābala tasya tad vacanaṃ śrutvā vānarendrasya dhīmataḥ uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktum arhasi mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam atha vā dhārayiṣyāmi krodham adya niśām imām gṛhyatām udayaḥ svairaṃ kāmabhogeṣu vānara yo hi mattaṃ pramattaṃ vā suptaṃ vā rahitaṃ bhṛśam hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam sa prahasyābravīn mandaṃ krodhāt tam asurottamam visṛjya tāḥ striyaḥ sarvās tārāprabhṛtikās tadā matto 'yam iti mā maṃsthā yady abhīto 'si saṃyuge mado 'yaṃ saṃprahāre 'smin vīrapānaṃ samarthyatām tam evam uktvā saṃkruddho mālām utkṣipya kāñcanīm pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata viṣāṇayor gṛhītvā taṃ dundubhiṃ girisaṃnibham vālī vyāpātayāṃ cakre nanarda ca mahāsvanam yuddhe prāṇahare tasmin niṣpiṣṭo dundubhis tadā śrotrābhyām atha raktaṃ tu tasya susrāva pātyataḥ papāta ca mahākāyaḥ kṣitau pañcatvam āgataḥ taṃ tolayitvā bāhubhyāṃ gatasattvam acetanam cikṣepa vegavān vālī vegenaikena yojanam tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ prapetur mārutotkṣiptā mataṅgasyāśramaṃ prati tān dṛṣṭvā patitāṃs tatra muniḥ śoṇitavipruṣaḥ utsasarja mahāśāpaṃ kṣeptāraṃ vālinaṃ prati iha tenāpraveṣṭavyaṃ praviṣṭasya badho bhavet sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ tataḥ śāpabhayād bhīta ṛśyamūkaṃ mahāgirim praveṣṭuṃ necchati harir draṣṭuṃ vāpi nareśvara tasyāpraveśaṃ jñātvāham idaṃ rāma mahāvanam vicarāmi sahāmātyo viṣādena vivarjitaḥ eṣo 'sthinicayas tasya dundubheḥ saṃprakāśate vīryotsekān nirastasya girikūṭanibho mahān ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ yatraikaṃ ghaṭate vālī niṣpatrayitum ojasā etad asyāsamaṃ vīryaṃ mayā rāma prakāśitam kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa yadi bhindyād bhavān sālān imāṃs tv ekeṣuṇā tataḥ jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe tasya tad vacanaṃ śrutvā sugrīvasya mahātmanaḥ rāghavo dundubheḥ kāyaṃ pādāṅguṣṭhena līlayā tolayitvā mahābāhuś cikṣepa daśayojanam kṣiptaṃ dṛṣṭvā tataḥ kāyaṃ sugrīvaḥ punar abravīt lakṣmaṇasyāgrato rāmam idaṃ vacanam arthavat ārdraḥ samāṃsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe laghuḥ saṃprati nirmāṃsas tṛṇabhūtaś ca rāghava nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam etac ca vacanaṃ śrutvā sugrīveṇa subhāṣitam pratyayārthaṃ mahātejā rāmo jagrāha kārmukam sa gṛhītvā dhanur ghoraṃ śaram ekaṃ ca mānadaḥ sālān uddiśya cikṣepa jyāsvanaiḥ pūrayan diśaḥ sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha praviṣṭas tu muhūrtena rasāṃ bhittvā mahājavaḥ niṣpatya ca punas tūrṇaṃ svatūṇīṃ praviveśa ha tān dṛṣṭvā sapta nirbhinnān sālān vānarapuṃgavaḥ rāmasya śaravegena vismayaṃ paramaṃ gataḥ sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūram avasthitam sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha samarthaḥ samare hantuṃ kiṃ punar vālinaṃ prabho yena sapta mahāsālā girir bhūmiś ca dāritāḥ bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ adya me vigataḥ śokaḥ prītir adya parā mama suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam tam adyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam vālinaṃ jahi kākutstha mayā baddho 'yam añjaliḥ tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ asmād gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvam agrataḥ gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane sugrīvo vyanadad ghoraṃ vālino hvānakāraṇāt gāḍhaṃ parihito vegān nādair bhindann ivāmbaram taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva tataḥ sutumulaṃ yuddhaṃ vālisugrīvayor abhūt gagane grahayor ghoraṃ budhāṅgārakayor iva talair aśanikalpaiś ca vajrakalpaiś ca muṣṭibhiḥ jaghnatuḥ samare 'nyonyaṃ bhrātarau krodhamūrchitau tato rāmo dhanuṣpāṇis tāv ubhau samudīkṣya tu anyonyasadṛśau vīrāv ubhau devāv ivāśvinau yan nāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ tato na kṛtavān buddhiṃ moktum antakaraṃ śaram etasminn antare bhagnaḥ sugrīvas tena vālinā apaśyan rāghavaṃ nātham ṛśyamūkaṃ pradudruve klānto rudhirasiktāṅgaḥ prahārair jarjarīkṛtaḥ vālinābhidrutaḥ krodhāt praviveśa mahāvanam taṃ praviṣṭaṃ vanaṃ dṛṣṭvā vālī śāpabhayāt tataḥ mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ rāghavo 'pi saha bhrātrā saha caiva hanūmatā tad eva vanam āgacchat sugrīvo yatra vānaraḥ taṃ samīkṣyāgataṃ rāmaṃ sugrīvaḥ sahalakṣmaṇam hrīmān dīnam uvācedaṃ vasudhām avalokayan āhvayasveti mām uktvā darśayitvā ca vikramam vairiṇā ghātayitvā ca kim idānīṃ tvayā kṛtam tām eva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ vālinaṃ na nihanmīti tato nāham ito vraje tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ karuṇaṃ dīnayā vācā rāghavaḥ punar abravīt sugrīva śrūyatāṃ tātaḥ krodhaś ca vyapanīyatām kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjitaḥ alaṃkāreṇa veṣeṇa pramāṇena gatena ca tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam svareṇa varcasā caiva prekṣitena ca vānara vikrameṇa ca vākyaiś ca vyaktiṃ vāṃ nopalakṣaye tato 'haṃ rūpasādṛśyān mohito vānarottama notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam etanmuhūrte tu mayā paśya vālinam āhave nirastam iṣuṇaikena veṣṭamānaṃ mahītale abhijñānaṃ kuruṣva tvam ātmano vānareśvara yena tvām abhijānīyāṃ dvandvayuddham upāgatam gajapuṣpīm imāṃ phullām utpāṭya śubhalakṣaṇām kuru lakṣmaṇa kaṇṭhe 'sya sugrīvasya mahātmanaḥ tato giritaṭe jātām utpāṭya kusumāyutām lakṣmaṇo gajapuṣpīṃ tāṃ tasya kaṇṭhe vyasarjayat sa tathā śuśubhe śrīmāṃl latayā kaṇṭhasaktayā mālayeva balākānāṃ sasaṃdhya iva toyadaḥ vibhrājamāno vapuṣā rāmavākyasamāhitaḥ jagāma saha rāmeṇa kiṣkindhāṃ vālipālitām ṛśyamūkāt sa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ jagāma sahasugrīvo vālivikramapālitām samudyamya mahac cāpaṃ rāmaḥ kāñcanabhūṣitam śarāṃś cāditya saṃkāśān gṛhītvā raṇasādhakān agratas tu yayau tasya rāghavasya mahātmanaḥ sugrīvaḥ saṃhatagrīvo lakṣmaṇaś ca mahābalaḥ pṛṣṭhato hanumān vīro nalo nīlaś ca vānaraḥ tāraś caiva mahātejā hariyūthapa yūthapāḥ te vīkṣamāṇā vṛkṣāṃś ca puṣpabhārāvalambinaḥ prasannāmbuvahāś caiva saritaḥ sāgaraṃ gamāḥ kandarāṇi ca śailāṃś ca nirjharāṇi guhās tathā śikharāṇi ca mukhyāni darīś ca priyadarśanāḥ vaidūryavimalaiḥ parṇaiḥ padmaiś cākāśakuḍmalaiḥ śobhitān sajalān mārge taṭākāṃś ca vyalokayan kāraṇḍaiḥ sārasair haṃsair vañjūlair jalakukkuṭaiḥ cakravākais tathā cānyaiḥ śakunaiḥ pratināditān mṛduśaṣpāṅkurāhārān nirbhayān vanagocarān carataḥ sarvato 'paśyan sthalīṣu hariṇān sthitān taṭākavairiṇaś cāpi śukladantavibhūṣitān ghorān ekacarān vanyān dviradān kūlaghātinaḥ vane vanacarāṃś cānyān khecarāṃś ca vihaṃgamān paśyantas tvaritā jagmuḥ sugrīvavaśavartinaḥ teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ drumaṣaṇḍaṃ vanaṃ dṛṣṭvā rāmaḥ sugrīvam abravīt eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ kim etaj jñātum icchāmi sakhe kautūhalaṃ mama kautūhalāpanayanaṃ kartum icchāmy ahaṃ tvayā tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ gacchann evācacakṣe 'tha sugrīvas tan mahad vanam etad rāghava vistīrṇam āśramaṃ śramanāśanam udyānavanasaṃpannaṃ svādumūlaphalodakam atra saptajanā nāma munayaḥ saṃśitavratāḥ saptaivāsann adhaḥśīrṣā niyataṃ jalaśāyinaḥ saptarātrakṛtāhārā vāyunā vanavāsinaḥ divaṃ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ teṣām evaṃ prabhāvena drumaprākārasaṃvṛtam āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ viśanti mohād ye 'py atra nivartante na te punaḥ vibhūṣaṇaravāś cātra śrūyante sakalākṣarāḥ tūryagītasvanāś cāpi gandho divyaś ca rāghava tretāgnayo 'pi dīpyante dhūmo hy eṣa pradṛśyate veṣṭayann iva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ kuru praṇāmaṃ dharmātmaṃs tān samuddiśya rāghavaḥ lakṣmaṇena saha bhrātrā prayataḥ saṃyatāñjaliḥ praṇamanti hi ye teṣām ṛṣīṇāṃ bhāvitātmanām na teṣām aśubhaṃ kiṃ cic charīre rāma dṛśyate tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ samuddiśya mahātmānas tān ṛṣīn abhyavādayat abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ sugrīvo vānarāś caiva jagmuḥ saṃhṛṣṭamānasāḥ te gatvā dūram adhvānaṃ tasmāt saptajanāśramāt dadṛśus tāṃ durādharṣāṃ kiṣkindhāṃ vālipālitām sarve te tvaritaṃ gatvā kiṣkindhāṃ vālipālitām vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane vicārya sarvato dṛṣṭiṃ kānane kānanapriyaḥ sugrīvo vipulagrīvaḥ krodham āhārayad bhṛśam tataḥ sa ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat parivāraiḥ parivṛto nādair bhindann ivāmbaram atha bālārkasadṛśo dṛptasiṃhagatis tadā dṛṣṭvā rāmaṃ kriyādakṣaṃ sugrīvo vākyam abravīt harivāgurayā vyāptaṃ taptakāñcanatoraṇām prāptāḥ sma dhvajayantrāḍhyāṃ kiṣkindhāṃ vālinaḥ purīm pratijñā yā tvayā vīra kṛtā vālivadhe purā saphalāṃ tāṃ kuru kṣipraṃ latāṃ kāla ivāgataḥ evam uktas tu dharmātmā sugrīveṇa sa rāghavaḥ tam athovāca sugrīvaṃ vacanaṃ śatrusūdanaḥ kṛtābhijñāna cihnas tvam anayā gajasāhvayā viparīta ivākāśe sūryo nakṣatra mālayā adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara ekenāhaṃ pramokṣyāmi bāṇamokṣeṇa saṃyuge mama darśaya sugrīvavairiṇaṃ bhrātṛrūpiṇam vālī vinihato yāvad vane pāṃsuṣu veṣṭate yadi dṛṣṭipathaṃ prāpto jīvan sa vinivartate tato doṣeṇa mā gacchet sadyo garhec ca mā bhavān pratyakṣaṃ sapta te sālā mayā bāṇena dāritāḥ tato vetsi balenādya bālinaṃ nihataṃ mayā anṛtaṃ noktapūrvaṃ me vīra kṛcchre 'pi tiṣṭhatā dharmalobhaparītena na ca vakṣye kathaṃ cana saphalāṃ ca kariṣyāmi pratijñāṃ jahi saṃbhramam prasūtaṃ kalamaṃ kṣetre varṣeṇeva śatakratuḥ tadāhvānanimittaṃ tvaṃ vālino hemamālinaḥ sugrīva kuru taṃ śabdaṃ niṣpated yena vānaraḥ jitakāśī jayaślāghī tvayā cādharṣitaḥ purāt niṣpatiṣyaty asaṃgena vālī sa priyasaṃyugaḥ ripūṇāṃ dharṣaṇaṃ śūrā marṣayanti na saṃyuge jānantas tu svakaṃ vīryaṃ strīsamakṣaṃ viśeṣataḥ sa tu rāmavacaḥ śrutvā sugrīvo hemapiṅgalaḥ nanarda krūranādena vinirbhindann ivāmbaram tasya śabdena vitrastā gāvo yānti hataprabhāḥ rājadoṣaparāmṛṣṭāḥ kulastriya ivākulāḥ dravanti ca mṛgāḥ śīghraṃ bhagnā iva raṇe hayāḥ patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ tataḥ sa jīmūtagaṇapraṇādo nādaṃ vyamuñcat tvarayā pratītaḥ sūryātmajaḥ śauryavivṛddhatejāḥ saritpatir vānilacañcalormiḥ atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ śuśrāvāntaḥpuragato vālī bhrātur amarṣaṇaḥ śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam madaś caikapade naṣṭaḥ krodhaś cāpatito mahān sa tu roṣaparītāṅgo vālī saṃdhyātapaprabhaḥ uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ vālī daṃṣṭrā karālas tu krodhād dīptāgnisaṃnibhaḥ bhāty utpatitapadmābhaḥ samṛṇāla iva hradaḥ śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ vegena caraṇanyāsair dārayann iva medinīm taṃ tu tārā pariṣvajya snehād darśitasauhṛdā uvāca trastasaṃbhrāntā hitodarkam idaṃ vacaḥ sādhu krodham imaṃ vīra nadī vegam ivāgatam śayanād utthitaḥ kālyaṃ tyaja bhuktām iva srajam sahasā tava niṣkrāmo mama tāvan na rocate śrūyatām abhidhāsyāmi yannimittaṃ nivāryase pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi niṣpatya ca nirastas te hanyamāno diśo gataḥ tvayā tasya nirastasya pīḍitasya viśeṣataḥ ihaitya punar āhvānaṃ śaṅkāṃ janayatīva me darpaś ca vyavasāyaś ca yādṛśas tasya nardataḥ ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam nāsahāyam ahaṃ manye sugrīvaṃ tam ihāgatam avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati prakṛtyā nipuṇaś caiva buddhimāṃś caiva vānaraḥ aparīkṣitavīryeṇa sugrīvaḥ saha naiṣyati pūrvam eva mayā vīra śrutaṃ kathayato vacaḥ aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ nivāsavṛkṣaḥ sādhūnām āpannānāṃ parā gatiḥ ārtānāṃ saṃśrayaś caiva yaśasaś caikabhājanam jñānavijñānasaṃpanno nideśo nirataḥ pituḥ dhātūnām iva śailendro guṇānām ākaro mahān tatkṣamaṃ na virodhas te saha tena mahātmanā durjayenāprameyena rāmeṇa raṇakarmasu śūra vakṣyāmi te kiṃ cin na cecchāmy abhyasūyitum śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yad dhitam yauvarājyena sugrīvaṃ tūrṇaṃ sādhv abhiṣecaya vigrahaṃ mā kṛthā vīra bhrātrā rājan balīyasā ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam sugrīveṇa ca saṃprītiṃ vairam utsṛjya dūrataḥ lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ tatra vā sann ihastho vā sarvathā bandhur eva te yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām yācyamānaḥ prayatnena sādhu vākyaṃ kuruṣva me tām evaṃ bruvatīṃ tārāṃ tārādhipanibhānanām vālī nirbhartsayām āsa vacanaṃ cedam abravīt garjato 'sya ca saṃrambhaṃ bhrātuḥ śatror viśeṣataḥ marṣayiṣyāmy ahaṃ kena kāraṇena varānane adharṣitānāṃ śūrāṇāṃ samareṣv anivartinām dharṣaṇāmarṣaṇaṃ bhīru maraṇād atiricyate soḍhuṃ na ca samartho 'haṃ yuddhakāmasya saṃyuge sugrīvasya ca saṃrambhaṃ hīnagrīvasya garjataḥ na ca kāryo viṣādas te rāghavaṃ prati matkṛte dharmajñaś ca kṛtajñaś ca kathaṃ pāpaṃ kariṣyati nivartasva saha strībhiḥ kathaṃ bhūyo 'nugacchasi sauhṛdaṃ darśitaṃ tāre mayi bhaktiḥ kṛtā tvayā pratiyotsyāmy ahaṃ gatvā sugrīvaṃ jahi saṃbhramam darpaṃ cāsya vineṣyāmi na ca prāṇair vimokṣyate śāpitāsi mama prāṇair nivartasva jayena ca ahaṃ jitvā nivartiṣye tam alaṃ bhrātaraṃ raṇe taṃ tu tārā pariṣvajya vālinaṃ priyavādinī cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam tataḥ svastyayanaṃ kṛtvā mantravad vijayaiṣiṇī antaḥpuraṃ saha strībhiḥ praviṣṭā śokamohitā praviṣṭāyāṃ tu tārāyāṃ saha strībhiḥ svam ālayam nagarān niryayau kruddho mahāsarpa iva śvasan sa niḥśvasya mahāvego vālī paramaroṣaṇaḥ sarvataś cārayan dṛṣṭiṃ śatrudarśanakāṅkṣayā sa dadarśa tataḥ śrīmān sugrīvaṃ hemapiṅgalam susaṃvītam avaṣṭabdhaṃ dīpyamānam ivānalam sa taṃ dṛṣṭvā mahāvīryaṃ sugrīvaṃ paryavasthitam gāḍhaṃ paridadhe vāso vālī paramaroṣaṇaḥ sa vālī gāḍhasaṃvīto muṣṭim udyamya vīryavān sugrīvam evābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ śliṣṭamuṣṭiṃ samudyamya saṃrabdhataram āgataḥ sugrīvo 'pi samuddiśya vālinaṃ hemamālinam taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇapaṇḍitam āpatantaṃ mahāvegam idaṃ vacanam abravīt eṣa muṣṭir mayā baddho gāḍhaḥ sunihitāṅguliḥ mayā vegavimuktas te prāṇān ādāya yāsyati evam uktas tu sugrīvaḥ kruddho vālinam abravīt tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani tāḍitas tena saṃkruddhaḥ samabhikramya vegataḥ abhavac choṇitodgārī sotpīḍa iva parvataḥ sugrīveṇa tu niḥsaṃgaṃ sālam utpāṭya tejasā gātreṣv abhihato vālī vajreṇeva mahāgiriḥ sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ gurubhārasamākrāntā sāgare naur ivābhavat tau bhīmabalavikrāntau suparṇasamaveginau pravṛddhau ghoravapuṣau candrasūryāv ivāmbare vālinā bhagnadarpas tu sugrīvo mandavikramaḥ vālinaṃ prati sāmarṣo darśayām āsa lāghavam tato dhanuṣi saṃdhāya śaram āśīviṣopamam rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ vegenābhihato vālī nipapāta mahītale athokṣitaḥ śoṇitatoyavisravaiḥ supuṣpitāśoka ivāniloddhataḥ vicetano vāsavasūnur āhave prabhraṃśitendradhvajavat kṣitiṃ gataḥ tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ papāta sahasā vālī nikṛtta iva pādapaḥ sa bhūmau nyastasarvāṅgas taptakāñcanabhūṣaṇaḥ apatad devarājasya muktaraśmir iva dhvajaḥ tasmin nipatite bhūmau haryṛṣāṇāṃ gaṇeśvare naṣṭacandram iva vyoma na vyarājata bhūtalam bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ na śrīr jahāti na prāṇā na tejo na parākramaḥ śakradattā varā mālā kāñcanī ratnabhūṣitā dadhāra harimukhyasya prāṇāṃs tejaḥ śriyaṃ ca sā sa tayā mālayā vīro haimayā hariyūthapaḥ saṃdhyānugataparyantaḥ payodhara ivābhavat tasya mālā ca dehaś ca marmaghātī ca yaḥ śaraḥ tridheva racitā lakṣmīḥ patitasyāpi śobhate tad astraṃ tasya vīrasya svargamārgaprabhāvanam rāmabāṇāsanakṣiptam āvahat paramāṃ gatim taṃ tathā patitaṃ saṃkhye gatārciṣam ivānalam yayātim iva puṇyānte devalokāt paricyutam ādityam iva kālena yugānte bhuvi pātitam mahendram iva durdharṣaṃ mahendram iva duḥsaham mahendraputraṃ patitaṃ vālinaṃ hemamālinam siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam lakṣmaṇānugato rāmo dadarśopasasarpa ca sa dṛṣṭvā rāghavaṃ vālī lakṣmaṇaṃ ca mahābalam abravīt praśritaṃ vākyaṃ paruṣaṃ dharmasaṃhitam parāṅmukhavadhaṃ kṛtvā ko nu prāptas tvayā guṇaḥ yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ rāmaḥ karuṇavedī ca prajānāṃ ca hite rataḥ sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ iti te sarvabhūtāni kathayanti yaśo bhuvi tān guṇān saṃpradhāryāham agryaṃ cābhijanaṃ tava tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ na mām anyena saṃrabdhaṃ pramattaṃ veddhum arhasi iti me buddhir utpannā babhūvādarśane tava na tvāṃ vinihatātmānaṃ dharmadhvajam adhārmikam jāne pāpasamācāraṃ tṛṇaiḥ kūpam ivāvṛtam satāṃ veṣadharaṃ pāpaṃ pracchannam iva pāvakam nāhaṃ tvām abhijānāni dharmacchadmābhisaṃvṛtam viṣaye vā pure vā te yadā nāpakaromy aham na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam phalamūlāśanaṃ nityaṃ vānaraṃ vanagocaram mām ihāpratiyudhyantam anyena ca samāgatam tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ liṅgam apy asti te rājan dṛśyate dharmasaṃhitam kaḥ kṣatriyakule jātaḥ śrutavān naṣṭasaṃśayaḥ dharmaliṅga praticchannaḥ krūraṃ karma samācaret rāma rājakule jāto dharmavān iti viśrutaḥ abhavyo bhavyarūpeṇa kimarthaṃ paridhāvasi sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau pārthivānāṃ guṇā rājan daṇḍaś cāpy apakāriṣu vayaṃ vanacarā rāma mṛgā mūlaphalāśanāḥ eṣā prakṛtir asmākaṃ puruṣas tvaṃ nareśvaraḥ bhūmir hiraṇyaṃ rūpyaṃ ca nigrahe kāraṇāni ca tatra kas te vane lobho madīyeṣu phaleṣu vā nayaś ca vinayaś cobhau nigrahānugrahāv api rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ tvaṃ tu kāmapradhānaś ca kopanaś cānavasthitaḥ rājavṛttaiś ca saṃkīrṇaḥ śarāsanaparāyaṇaḥ na te 'sty apacitir dharme nārthe buddhir avasthitā indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara hatvā bāṇena kākutstha mām ihānaparādhinam kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ nāstikaḥ parivettā ca sarve nirayagāminaḥ adhāryaṃ carma me sadbhī romāṇy asthi ca varjitam abhakṣyāṇi ca māṃsāni tvadvidhair dharmacāribhiḥ pañca pañcanakhā bhakṣyā brahmakṣatreṇa rāghava śalyakaḥ śvāvidho godhā śaśaḥ kūrmaś ca pañcamaḥ carma cāsthi ca me rājan na spṛśanti manīṣiṇaḥ abhakṣyāṇi ca māṃsāni so 'haṃ pañcanakho hataḥ tvayā nāthena kākutstha na sanāthā vasuṃdharā pramadā śīlasaṃpannā dhūrtena patitā yathā śaṭho naikṛtikaḥ kṣudro mithyā praśritamānasaḥ kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā chinnacāritryakakṣyeṇa satāṃ dharmātivartinā tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā dṛśyamānas tu yudhyethā mayā yudhi nṛpātmaja adya vaivasvataṃ devaṃ paśyes tvaṃ nihato mayā tvayādṛśyena tu raṇe nihato 'haṃ durāsadaḥ prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ sugrīvapriyakāmena yad ahaṃ nihatas tvayā kaṇṭhe baddhvā pradadyāṃ te 'nihataṃ rāvaṇaṃ raṇe nyastāṃ sāgaratoye vā pātāle vāpi maithilīm jānayeyaṃ tavādeśāc chvetām aśvatarīm iva yuktaṃ yat prapnuyād rājyaṃ sugrīvaḥ svargate mayi ayuktaṃ yad adharmeṇa tvayāhaṃ nihato raṇe kāmam evaṃvidhaṃ lokaḥ kālena viniyujyate kṣamaṃ ced bhavatā prāptam uttaraṃ sādhu cintyatām ity evam uktvā pariśuṣkavaktraḥ śarābhighātād vyathito mahātmā samīkṣya rāmaṃ ravisaṃnikāśaṃ tūṣṇīṃ babhūvāmararājasūnuḥ ity uktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam paruṣaṃ vālinā rāmo nihatena vicetasā taṃ niṣprabham ivādityaṃ muktatoyam ivāmbudam uktavākyaṃ hariśreṣṭham upaśāntam ivānalam dharmārthaguṇasaṃpannaṃ harīśvaram anuttamam adhikṣiptas tadā rāmaḥ paścād vālinam abravīt dharmam arthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam avijñāya kathaṃ bālyān mām ihādya vigarhase apṛṣṭvā buddhisaṃpannān vṛddhān ācāryasaṃmatān saumya vānaracāpalyāt tvaṃ māṃ vaktum ihecchasi ikṣvākūṇām iyaṃ bhūmiḥ saśailavanakānanā mṛgapakṣimanuṣyāṇāṃ nigrahānugrahāv api tāṃ pālayati dharmātmā bharataḥ satyavāg ṛjuḥ dharmakāmārthatattvajño nigrahānugrahe rataḥ nayaś ca vinayaś cobhau yasmin satyaṃ ca susthitam vikramaś ca yathā dṛṣṭaḥ sa rājā deśakālavit tasya dharmakṛtādeśā vayam anye ca pārthivaḥ carāmo vasudhāṃ kṛtsnāṃ dharmasaṃtānam icchavaḥ tasmin nṛpatiśārdūla bharate dharmavatsale pālayaty akhilāṃ bhūmiṃ kaś cared dharmanigraham te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ kāmatantrapradhānaś ca na sthito rājavartmani jyeṣṭho bhrātā pitā caiva yaś ca vidyāṃ prayacchati trayas te pitaro jñeyā dharme ca pathi vartinaḥ yavīyān ātmanaḥ putraḥ śiṣyaś cāpi guṇoditaḥ putravat te trayaś cintyā dharmaś ced atra kāraṇam sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṃgama hṛdisthaḥ sarvabhūtānām ātmā veda śubhāśubham capalaś capalaiḥ sārdhaṃ vānarair akṛtātmabhiḥ jātyandha iva jātyandhair mantrayan drakṣyase nu kim ahaṃ tu vyaktatām asya vacanasya bravīmi te na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ bhrātur vartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ rumāyāṃ vartase kāmāt snuṣāyāṃ pāpakarmakṛt tad vyatītasya te dharmāt kāmavṛttasya vānara bhrātṛbhāryābhimarśe 'smin daṇḍo 'yaṃ pratipāditaḥ na hi dharmaviruddhasya lokavṛttād apeyuṣaḥ daṇḍād anyatra paśyāmi nigrahaṃ hariyūthapa aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpy anujasya yaḥ pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ bharatas tu mahīpālo vayaṃ tv ādeśavartinaḥ tvaṃ ca dharmād atikrāntaḥ kathaṃ śakyam upekṣitum gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan bharataḥ kāmavṛttānāṃ nigrahe paryavasthitaḥ vayaṃ tu bharatādeśaṃ vidhiṃ kṛtvā harīśvara tvadvidhān bhinnamaryādān niyantuṃ paryavasthitāḥ sugrīveṇa ca me sakhyaṃ lakṣmaṇena yathā tathā dārarājyanimittaṃ ca niḥśreyasi rataḥ sa me pratijñā ca mayā dattā tadā vānarasaṃnidhau pratijñā ca kathaṃ śakyā madvidhenānavekṣitum tad ebhiḥ kāraṇaiḥ sarvair mahadbhir dharmasaṃhitaiḥ śāsanaṃ tava yad yuktaṃ tad bhavān anumanyatām sarvathā dharma ity eva draṣṭavyas tava nigrahaḥ vayasyasyopakartavyaṃ dharmam evānupaśyatā rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ nirmalāḥ svargam āyānti santaḥ sukṛtino yathā āryeṇa mama māndhātrā vyasanaṃ ghoram īpsitam śramaṇena kṛte pāpe yathā pāpaṃ kṛtaṃ tvayā anyair api kṛtaṃ pāpaṃ pramattair vasudhādhipaiḥ prāyaścittaṃ ca kurvanti tena tac chāmyate rajaḥ tad alaṃ paritāpena dharmataḥ parikalpitaḥ vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ vāgurābhiś ca pāśaiś ca kūṭaiś ca vividhair narāḥ praticchannāś ca dṛśyāś ca gṛhṇanti subahūn mṛgān pradhāvitān vā vitrastān visrabdhān ativiṣṭhitān pramattān apramattān vā narā māṃsārthino bhṛśam vidhyanti vimukhāṃś cāpi na ca doṣo 'tra vidyate yānti rājarṣayaś cātra mṛgayāṃ dharmakovidāḥ tasmāt tvaṃ nihato yuddhe mayā bāṇena vānara ayudhyan pratiyudhyan vā yasmāc chākhāmṛgo hy asi durlabhasya ca dharmasya jīvitasya śubhasya ca rājāno vānaraśreṣṭha pradātāro na saṃśayaḥ tān na hiṃsyān na cākrośen nākṣipen nāpriyaṃ vadet devā mānuṣarūpeṇa caranty ete mahītale tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ pradūṣayasi māṃ dharme pitṛpaitāmahe sthitam evam uktas tu rāmeṇa vālī pravyathito bhṛśam pratyuvāca tato rāmaṃ prāñjalir vānareśvaraḥ yat tvam āttha naraśreṣṭha tad evaṃ nātra saṃśayaḥ prativaktuṃ prakṛṣṭe hi nāpakṛṣṭas tu śaknuyāt yad ayuktaṃ mayā pūrvaṃ pramādād vākyam apriyam tatrāpi khalu me doṣaṃ kartuṃ nārhasi rāghava tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ kāryakāraṇasiddhau te prasannā buddhir avyayā mām apy avagataṃ dharmād vyatikrāntapuraskṛtam dharmasaṃhitayā vācā dharmajña paripālaya bāṣpasaṃruddhakaṇṭhas tu vālī sārtaravaḥ śanaiḥ uvāca rāmaṃ saṃprekṣya paṅkalagna iva dvipaḥ na tv ātmānam ahaṃ śoce na tārāṃ nāpi bāndhavān yathā putraṃ guṇaśreṣṭham aṅgadaṃ kanakāṅgadam sa mamādarśanād dīno bālyāt prabhṛti lālitaḥ taṭāka iva pītāmbur upaśoṣaṃ gamiṣyati sugrīve cāṅgade caiva vidhatsva matim uttamām tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ yā te narapate vṛttir bharate lakṣmaṇe ca yā sugrīve cāṅgade rājaṃs tāṃ cintayitum arhasi maddoṣakṛtadoṣāṃ tāṃ yathā tārāṃ tapasvinīm sugrīvo nāvamanyeta tathāvasthātum arhasi tvayā hy anugṛhītena śakyaṃ rājyam upāsitum tvadvaśe vartamānena tava cittānuvartinā sa tam āśvāsayad rāmo vālinaṃ vyaktadarśanam na vayaṃ bhavatā cintyā nāpy ātmā harisattama vayaṃ bhavadviśeṣeṇa dharmataḥ kṛtaniścayāḥ daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaś cāpi daṇḍyate kāryakāraṇasiddhārthāv ubhau tau nāvasīdataḥ tad bhavān daṇḍasaṃyogād asmād vigatakalmaṣaḥ gataḥ svāṃ prakṛtiṃ dharmyāṃ dharmadṛṣṭtena vartmanā sa tasya vākyaṃ madhuraṃ mahātmanaḥ samāhitaṃ dharmapathānuvartinaḥ niśamya rāmasya raṇāvamardino vacaḥ suyuktaṃ nijagāda vānaraḥ śarābhitaptena vicetasā mayā pradūṣitas tvaṃ yad ajānatā prabho idaṃ mahendropamabhīmavikrama prasāditas tvaṃ kṣama me mahīśvara sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ pratyukto hetumadvākyair nottaraṃ pratyapadyata aśmabhiḥ paribhinnāṅgaḥ pādapair āhato bhṛśam rāmabāṇena cākrānto jīvitānte mumoha saḥ taṃ bhāryābāṇamokṣeṇa rāmadattena saṃyuge hataṃ plavagaśārdūlaṃ tārā śuśrāva vālinam sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam niṣpapāta bhṛśaṃ trastā vividhād girigahvarāt ye tv aṅgadaparīvārā vānarā hi mahābalāḥ te sakārmukam ālokya rāmaṃ trastāḥ pradudruvuḥ sā dadarśa tatas trastān harīn āpatato drutam yūthād iva paribhraṣṭān mṛgān nihatayūthapān tān uvāca samāsādya duḥkhitān duḥkhitā satī rāma vitrāsitān sarvān anubaddhān iveṣubhiḥ vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ taṃ vihāya suvitrastāḥ kasmād dravata durgatāḥ rājyahetoḥ sa ced bhrātā bhrātā raudreṇa pātitaḥ rāmeṇa prasṛtair dūrān mārgaṇair dūra pātibhiḥ kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ prāptakālam aviśliṣṭam ūcur vacanam aṅganām jīva putre nivartasya putraṃ rakṣasva cāndagam antako rāma rūpeṇa hatvā nayati vālinam kṣiptān vṛkṣān samāvidhya vipulāś ca śilās tathā vālī vajrasamair bāṇair vajreṇeva nipātitaḥ abhidrutam idaṃ sarvaṃ vidrutaṃ prasṛtaṃ balam asmin plavagaśārdūle hate śakrasamaprabhe rakṣyatāṃ nagaraṃ śūrair aṅgadaś cābhiṣicyatām padasthaṃ vālinaḥ putraṃ bhajiṣyanti plavaṃgamāḥ atha vā ruciraṃ sthānam iha te rucirānane āviśanti hi durgāṇi kṣipram adyaiva vānarāḥ abhāryāḥ saha bhāryāś ca santy atra vanacāriṇaḥ lubdhebhyo viprayuktebhyaḥ svebhyo nas tumulaṃ bhayam alpāntaragatānāṃ tu śrutvā vacanam aṅganā ātmanaḥ pratirūpaṃ sā babhāṣe cāruhāsinī putreṇa mama kiṃ kāryaṃ kiṃ rājyena kim ātmanā kapisiṃhe mahābhāge tasmin bhartari naśyati pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ yo 'sau rāmaprayuktena śareṇa vinipātitaḥ evam uktvā pradudrāva rudatī śokakarśitā śiraś coraś ca bāhubhyāṃ duḥkhena samabhighnatī āvrajantī dadarśātha patiṃ nipatitaṃ bhuvi hantāraṃ dānavendrāṇāṃ samareṣv anivartinām kṣeptāraṃ parvatendrāṇāṃ vajrāṇām iva vāsavam mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam śārdūlenāmiṣasyārthe mṛgarājaṃ yathā hatam arcitaṃ sarvalokasya sapatākaṃ savedikam nāgahetoḥ suparṇena caityam unmathitaṃ yathā avaṣṭabhyāvatiṣṭhantaṃ dadarśa dhanur ūrjitam rāmaṃ rāmānujaṃ caiva bhartuś caivānujaṃ śubhā tān atītya samāsādya bhartāraṃ nihataṃ raṇe samīkṣya vyathitā bhūmau saṃbhrāntā nipapāta ha supteva punar utthāya āryaputreti krośatī ruroda sā patiṃ dṛṣṭvā saṃditaṃ mṛtyudāmabhiḥ tām avekṣya tu sugrīvaḥ krośantīṃ kurarīm iva viṣādam agamat kaṣṭaṃ dṛṣṭvā cāṅgadam āgatam rāmacāpavisṛṣṭena śareṇāntakareṇa tam dṛṣṭvā vinihataṃ bhūmau tārā tārādhipānanā sā samāsādya bhartāraṃ paryaṣvajata bhāminī iṣuṇābhihataṃ dṛṣṭvā vālinaṃ kuñjaropamam vānarendraṃ mahendrābhaṃ śokasaṃtaptamānasā tārā tarum ivonmūlaṃ paryadevayad āturā raṇe dāruṇavikrānta pravīra plavatāṃ vara kiṃ dīnām apurobhāgām adya tvaṃ nābhibhāṣase uttiṣṭha hariśārdūla bhajasva śayanottamam naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ atīva khalu te kāntā vasudhā vasudhādhipa gatāsur api yāṃ gātrair māṃ vihāya niṣevase vyaktam anyā tvayā vīra dharmataḥ saṃpravartatā kiṣkindheva purī ramyā svargamārge vinirmitā yāny asmābhis tvayā sārdhaṃ vaneṣu madhugandhiṣu vihṛtāni tvayā kāle teṣām uparamaḥ kṛtaḥ nirānandā nirāśāhaṃ nimagnā śokasāgare tvayi pañcatvam āpanne mahāyūthapayūthape hṛdayaṃ susthiraṃ mahyaṃ dṛṣṭvā vinihataṃ bhuvi yan na śokābhisaṃtaptaṃ sphuṭate 'dya sahasradhā sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ yat tat tasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa niḥśreyasaparā mohāt tvayā cāhaṃ vigarhitā yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī kālo niḥsaṃśayo nūnaṃ jīvitāntakaras tava balād yenāvapanno 'si sugrīvasyāvaśo vaśam vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇaṃ kṛpaṇā satī aduḥkhopacitā pūrvaṃ vartayiṣyāmy anāthavat lālitaś cāṅgado vīraḥ sukumāraḥ sukhocitaḥ vatsyate kām avasthāṃ me pitṛvye krodhamūrchite kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā ānṛṇyaṃ tu gataṃ tasya sugrīvasya pratiśrave sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava kiṃ mām evaṃ vilapatīṃ preṃṇā tvaṃ nābhibhāṣase imāḥ paśya varā bahvīr bhāryās te vānareśvara tasyā vilapitaṃ śrutvā vānaryaḥ sarvataś ca tāḥ parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ kim aṅgadaṃ sāṅgada vīra bāho vihāya yāsy adya cirapravāsaṃ na yuktam evaṃ guṇasaṃnikṛṣṭaṃ vihāya putraṃ priyaputra gantum kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te sahāyinīm adya vihāya vīra yamakṣayaṃ gacchasi durvinītam yady apriyaṃ kiṃ cid asaṃpradhārya kṛtaṃ mayā syāt tava dīrghabāho kṣamasva me tad dharivaṃśa nātha vrajāmi mūrdhnā tava vīra pādau tathā tu tārā karuṇaṃ rudantī bhartuḥ samīpe saha vānarībhiḥ vyavasyata prāyam anindyavarṇā upopaveṣṭuṃ bhuvi yatra vālī tato nipatitāṃ tārāṃ cyutāṃ tārām ivāmbarāt śanair āśvāsayām āsa hanūmān hariyūthapaḥ guṇadoṣakṛtaṃ jantuḥ svakarmaphalahetukam avyagras tad avāpnoti sarvaṃ pretya śubhāśubham śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase kaś ca kasyānuśocyo 'sti dehe 'smin budbudopame aṅgadas tu kumāro 'yaṃ draṣṭavyo jīvaputrayā āyatyā ca vidheyāni samarthāny asya cintaya jānāsy aniyatām evaṃ bhūtānām āgatiṃ gatim tasmāc chubhaṃ hi kartavyaṃ paṇḍite naihalaukikam yasmin harisahasrāṇi prayutāny arbudāni ca vartayanti kṛtāṃśāni so 'yaṃ diṣṭāntam āgataḥ yad ayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ gato dharmajitāṃ bhūmiṃ nainaṃ śocitum arhasi sarve ca hariśārdūla putraś cāyaṃ tavāṅgadaḥ haryṛṣkapatirājyaṃ ca tvatsanātham anindite tāv imau śokasaṃtaptau śanaiḥ preraya bhāmini tvayā parigṛhīto 'yam aṅgadaḥ śāstu medinīm saṃtatiś ca yathādṛṣṭā kṛtyaṃ yac cāpi sāmpratam rājñas tat kriyatāṃ sarvam eṣa kālasya niścayaḥ saṃskāryo harirājas tu aṅgadaś cābhiṣicyatām siṃhāsanagataṃ putraṃ paśyantī śāntim eṣyasi sā tasya vacanaṃ śrutvā bhartṛvyasanapīḍitā abravīd uttaraṃ tārā hanūmantam avasthitam aṅgada pratirūpāṇāṃ putrāṇām ekataḥ śatam hatasyāpy asya vīrasya gātrasaṃśleṣaṇaṃ varam na cāhaṃ harirājasya prabhavāmy aṅgadasya vā pitṛvyastasya sugrīvaḥ sarvakāryeṣv anantaraḥ na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati pitā hi bandhuḥ putrasya na mātā harisattama na hi mama harirājasaṃśrayāt kṣamataram asti paratra ceha vā abhimukhahatavīrasevitaṃ śayanam idaṃ mama sevituṃ kṣamam vīkṣamāṇas tu mandāsuḥ sarvato mandam ucchvasan ādāv eva tu sugrīvaṃ dadarśa tv ātmajāgrataḥ taṃ prāptavijayaṃ vālī sugrīvaṃ plavageśvaram ābhāṣya vyaktayā vācā sasneham idam abravīt sugrīvadoṣeṇa na māṃ gantum arhasi kilbiṣāt kṛṣyamāṇaṃ bhaviṣyeṇa buddhimohena māṃ balāt yugapadvihitaṃ tāta na manye sukham āvayoḥ sauhārdaṃ bhrātṛyuktaṃ hi tad idaṃ jātam anyathā pratipadya tvam adyaiva rājyam eṣāṃ vanaukasām mām apy adyaiva gacchantaṃ viddhi vaivasvatakṣayam jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulām imām prajahāmy eṣa vai tūrṇaṃ mahac cāgarhitaṃ yaśaḥ asyāṃ tv aham avasthāyāṃ vīra vakṣyāmi yad vacaḥ yady apy asukaraṃ rājan kartum eva tad arhasi sukhārhaṃ sukhasaṃvṛddhaṃ bālam enam abāliśam bāṣpapūrṇamukhaṃ paśya bhūmau patitam aṅgadam mama prāṇaiḥ priyataraṃ putraṃ putram ivaurasaṃ mayā hīnam ahīnārthaṃ sarvataḥ paripālaya tvam apy asya hi dātā ca paritrātā ca sarvataḥ bhayeṣv abhayadaś caiva yathāhaṃ plavageśvara eṣa tārātmajaḥ śrīmāṃs tvayā tulyaparākramaḥ rakṣasāṃ tu vadhe teṣām agratas te bhaviṣyati anurūpāṇi karmāṇi vikramya balavān raṇe kariṣyaty eṣa tāreyas tarasvī taruṇo 'ṅgadaḥ suṣeṇaduhitā ceyam arthasūkṣmaviniścaye autpātike ca vividhe sarvataḥ pariniṣṭhitā yad eṣā sādhv iti brūyāt kāryaṃ tan muktasaṃśayam na hi tārāmataṃ kiṃ cid anyathā parivartate rāghavasya ca te kāryaṃ kartavyam aviśaṅkayā syād adharmo hy akaraṇe tvāṃ ca hiṃsyād vimānitaḥ imāṃ ca mālām ādhatsva divyāṃ sugrīvakāñcanīm udārā śrīḥ sthitā hy asyāṃ saṃprajahyān mṛte mayi ity evam uktaḥ sugrīvo vālinā bhrātṛsauhṛdāt harṣaṃ tyaktvā punar dīno grahagrasta ivoḍurāṭ tad vālivacanāc chāntaḥ kurvan yuktam atandritaḥ jagrāha so 'bhyanujñāto mālāṃ tāṃ caiva kāñcanīm tāṃ mālāṃ kāñcanīṃ dattvā vālī dṛṣṭvātmajaṃ sthitam saṃsiddhaḥ pretya bhāvāya snehād aṅgadam abravīt deśakālau bhajasvādya kṣamamāṇaḥ priyāpriye sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā na tathā vartamānaṃ tvāṃ sugrīvo bahu maṃsyate māsyāmitrair gataṃ gaccher mā śatrubhir ariṃdama bhartur arthaparo dāntaḥ sugrīvavaśago bhava na cātipraṇayaḥ kāryaḥ kartavyo 'praṇayaś ca te ubhayaṃ hi mahādoṣaṃ tasmād antaradṛg bhava ity uktvātha vivṛttākṣaḥ śarasaṃpīḍito bhṛśam vivṛtair daśanair bhīmair babhūvotkrāntajīvitaḥ hate tu vīre plavagādhipe tadā plavaṃgamās tatra na śarma lebhire vanecarāḥ siṃhayute mahāvane yathā hi gāvo nihate gavāṃ patau tatas tu tārā vyasanārṇava plutā mṛtasyā bhartur vadanaṃ samīkṣya sā jagāma bhūmiṃ parirabhya vālinaṃ mahādrumaṃ chinnam ivāśritā latā tataḥ samupajighrantī kapirājasya tanmukham patiṃ lokāc cyutaṃ tārā mṛtaṃ vacanam abravīt śeṣe tvaṃ viṣame duḥkham akṛtvā vacanaṃ mama upalopacite vīra suduḥkhe vasudhātale mattaḥ priyatarā nūnaṃ vānarendra mahī tava śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase sugrīva eva vikrānto vīra sāhasika priya ṛkṣavānaramukhyās tvāṃ balinaṃ paryupāsate eṣāṃ vilapitaṃ kṛcchram aṅgadasya ca śocataḥ mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase idaṃ tac chūraśayanaṃ yatra śeṣe hato yudhi śāyitā nihatā yatra tvayaiva ripavaḥ purā viśuddhasattvābhijana priyayuddha mama priya mām anāthāṃ vihāyaikāṃ gatas tvam asi mānada śūrāya na pradātavyā kanyā khalu vipaścitā śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām avabhagnaś ca me māno bhagnā me śāśvatī gatiḥ agādhe ca nimagnāsmi vipule śokasāgare aśmasāramayaṃ nūnam idaṃ me hṛdayaṃ dṛḍham bhartāraṃ nihataṃ dṛṣṭvā yan nādya śatadhā gatam suhṛc caiva hi bhartā ca prakṛtyā ca mama priyaḥ āhave ca parākrāntaḥ śūraḥ pañcatvam āgataḥ patihīnā tu yā nārī kāmaṃ bhavatu putriṇī dhanadhānyaiḥ supūrṇāpi vidhavety ucyate budhaiḥ svagātraprabhave vīra śeṣe rudhiramaṇḍale kṛmirāgaparistome tvam evaṃ śayane yathā reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ parirabdhuṃ na śaknomi bhujābhyāṃ plavagarṣabha kṛtakṛtyo 'dya sugrīvo vaire 'sminn atidāruṇe yasya rāmavimuktena hṛtam ekeṣuṇā bhayam śareṇa hṛdi lagnena gātrasaṃsparśane tava vāryāmi tvāṃ nirīkṣantī tvayi pañcatvam āgate udbabarha śaraṃ nīlas tasya gātragataṃ tadā girigahvarasaṃlīnaṃ dīptam āśīviṣaṃ yathā tasya niṣkṛṣyamāṇasya bāṇasya ca babhau dyutiḥ astamastakasaṃruddho raśmir dinakarād iva petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ tāmragairikasaṃpṛktā dhārā iva dharādharāt avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā asrair nayanajaiḥ śūraṃ siṣecāstrasamāhatam rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim uvāca tārā piṅgākṣaṃ putram aṅgadam aṅganā avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām saṃprasaktasya vairasya gato 'ntaḥ pāpakarmaṇā bālasūryodayatanuṃ prayāntaṃ yamasādanam abhivādaya rājānaṃ pitaraṃ putra mānadam evam uktaḥ samutthāya jagrāha caraṇau pituḥ bhujābhyāṃ pīnavṛtābhyām aṅgado 'ham iti bruvan abhivādayamānaṃ tvām aṅgadaṃ tvaṃ yathāpurā dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase ahaṃ putrasahāyā tvām upāse gatacetanam siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā asminn avabhṛthe snātaḥ kathaṃ patnyā mayā vinā yā dattā devarājena tava tuṣṭena saṃyuge śātakumbhamayīṃ mālāṃ tāṃ te paśyāmi neha kim rājaśrīr na jahāti tvāṃ gatāsum api mānada sūryasyāvartamānasya śailarājam iva prabhā na me vacaḥ pathyam idaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava hatā saputrāsmi hatena saṃyuge saha tvayā śrīr vijahāti mām iha gatāsuṃ vālinaṃ dṛṣṭvā rāghavas tadanantaram abravīt praśritaṃ vākyaṃ sugrīvaṃ śatrutāpanaḥ na śokaparitāpena śreyasā yujyate mṛtaḥ yad atrānantaraṃ kāryaṃ tat samādhātum arhatha lokavṛttam anuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam na kālād uttaraṃ kiṃ cit karma śakyam upāsitum niyataḥ kāraṇaṃ loke niyatiḥ karmasādhanam niyatiḥ sarvabhūtānāṃ niyogeṣv iha kāraṇam na kartā kasya cit kaś cin niyoge cāpi neśvaraḥ svabhāve vartate lokas tasya kālaḥ parāyaṇam na kālaḥ kālam atyeti na kālaḥ parihīyate svabhāvaṃ vā samāsādya na kaś cid ativartate na kālasyāsti bandhutvaṃ na hetur na parākramaḥ na mitrajñātisaṃbandhaḥ kāraṇaṃ nātmano vaśaḥ kiṃ tu kāla parīṇāmo draṣṭavyaḥ sādhu paśyatā dharmaś cārthaś ca kāmaś ca kālakramasamāhitāḥ itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam dharmārthakāmasaṃyogaiḥ pavitraṃ plavageśvara svadharmasya ca saṃyogāj jitas tena mahātmanā svargaḥ parigṛhītaś ca prāṇān aparirakṣatā eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ tad alaṃ paritāpena prāptakālam upāsyatām vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā avadat praśritaṃ vākyaṃ sugrīvaṃ gatacetasaṃ kuru tvam asya sugrīva pretakāryam anantaram tārāṅgadābhyāṃ sahito vālino dahanaṃ prati samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca candanāni ca divyāni vālisaṃskārakāraṇāt samāśvāsaya cainaṃ tvam aṅgadaṃ dīnacetasaṃ mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram aṅgadas tv ānayen mālyaṃ vastrāṇi vividhāni ca ghṛtaṃ tailam atho gandhān yac cātra samanantaram tvaṃ tāra śibikāṃ śīghram ādāyāgaccha saṃbhramāt tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ sajjībhavantu plavagāḥ śibikāvāhanocitāḥ samarthā balinaś caiva nirhariṣyanti vālinam evam uktvā tu sugrīvaṃ sumitrānandavardhanaḥ tasthau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā lakṣmaṇasya vacaḥ śrutvā tāraḥ saṃbhrāntamānasaḥ praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ ādāya śibikāṃ tāraḥ sa tu paryāpayat punaḥ vānarair uhyamānāṃ tāṃ śūrair udvahanocitaiḥ tato vālinam udyamya sugrīvaḥ śibikāṃ tadā āropayata vikrośann aṅgadena sahaiva tu āropya śibikāṃ caiva vālinaṃ gatajīvitam alaṃkāraiś ca vividhair mālyair vastraiś ca bhūṣitam ājñāpayat tadā rājā sugrīvaḥ plavageśvaraḥ aurdhvadehikam āryasya kriyatām anurūpataḥ viśrāṇayanto ratnāni vividhāni bahūni ca agrataḥ plavagā yāntu śibikā tadanantaram rājñām ṛddhiviśeṣā hi dṛśyante bhuvi yādṛśāḥ tādṛśaṃ vālinaḥ kṣipraṃ prākurvann aurdhvadehikam aṅgadam aprigṛhyāśu tāraprabhṛtayas tathā krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ tārāprabhṛtayaḥ sarvā vānaryo hatayūthapāḥ anujagmur hi bhartāraṃ krośantyaḥ karuṇasvanāḥ tāsāṃ ruditaśabdena vānarīṇāṃ vanāntare vanāni girayaḥ sarve vikrośantīva sarvataḥ puline girinadyās tu vivikte jalasaṃvṛte citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ avaropya tataḥ skandhāc chibikāṃ vahanocitāḥ tasthur ekāntam āśritya sarve śokasamanvitāḥ tatas tārā patiṃ dṛṣṭvā śibikātalaśāyinam āropyāṅke śiras tasya vilalāpa suduḥkhitā janaṃ ca paśyasīmaṃ tvaṃ kasmāc chokābhipīḍitam prahṛṣṭam iva te vaktraṃ gatāsor api mānada astārkasamavarṇaṃ ca lakṣyate jīvato yathā eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara yena sma vidhavāḥ sarvāḥ kṛtā ekeṣuṇā raṇe imās tās tava rājendravānaryo vallabhāḥ sadā pādair vikṛṣṭam adhvānam āgatāḥ kiṃ na budhyase taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ idānīṃ nekṣase kasmāt sugrīvaṃ plavageśvaram ete hi sacivā rājaṃs tāraprabhṛtayas tava puravāsijanaś cāyaṃ parivāryāsate 'nagha visarjayainān pravalān yathocitam ariṃdama tataḥ krīḍāmahe sarvā vaneṣu madirotkaṭāḥ evaṃ vilapatīṃ tārāṃ patiśokapariplutām utthāpayanti sma tadā vānaryaḥ śokakarśitāḥ sugrīveṇa tataḥ sārdham aṅgadaḥ pitaraṃ rudan citām āropayām āsa śokenābhihatendriyaḥ tato 'gniṃ vidhivad dattvā so 'pasavyaṃ cakāra ha pitaraṃ dīrgham adhvānaṃ prasthitaṃ vyākulendriyaḥ saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ ājagmur udakaṃ kartuṃ nadīṃ śītajalāṃ śubhām tatas te sahitās tatra aṅgadaṃ sthāpya cāgrataḥ sugrīvatārāsahitāḥ siṣicur vāline jalam sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ samānaśokaḥ kākutsthaḥ pretakāryāṇy akārayat tataḥ śokābhisaṃtaptaṃ sugrīvaṃ klinnavāsanam śākhāmṛgamahāmātrāḥ parivāryopatasthire abhigamya mahābāhuṃ rāmam akliṣṭakāriṇam sthitāḥ prāñjalayaḥ sarve pitāmaham ivarṣayaḥ tataḥ kāñcanaśailābhas taruṇārkanibhānanaḥ abravīt prāñjalir vākyaṃ hanumān mārutātmajaḥ bhavatprasādāt sugrīvaḥ pitṛpaitāmahaṃ mahat vānarāṇāṃ suduṣprāpaṃ prāpto rājyam idaṃ prabho bhavatā samanujñātaḥ praviśya nagaraṃ śubham saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛjjanaḥ snāto 'yaṃ vividhair gandhair auṣadhaiś ca yathāvidhi arcayiṣyati ratnaiś ca mālyaiś ca tvāṃ viśeṣataḥ imāṃ giriguhāṃ ramyām abhigantum ito 'rhasi kuruṣva svāmi saṃbandhaṃ vānarān saṃpraharṣayan evam ukto hanumatā rāghavaḥ paravīrahā pratyuvāca hanūmantaṃ buddhimān vākyakovidaḥ caturdaśasamāḥ saumya grāmaṃ vā yadi vā puram na pravekṣyāmi hanuman pitur nirdeśapālakaḥ susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ praviṣṭo vidhivad vīraḥ kṣipraṃ rājye 'bhiṣicyatām evam uktvā hanūmantaṃ rāmaḥ sugrīvam abravīt imam apy aṅgadaṃ vīra yauvarājye 'bhiṣecaya pūrvo 'yaṃ vārṣiko māsaḥ śrāvaṇaḥ salilāgamaḥ pravṛttāḥ saumya catvāro māsā vārṣikasaṃjñitāḥ nāyam udyogasamayaḥ praviśa tvaṃ purīṃ śubhām asmin vatsyāmy ahaṃ saumya parvate sahalakṣmaṇaḥ iyaṃ giriguhā ramyā viśālā yuktamārutā prabhūtasalilā saumya prabhūtakamalotpalā kārtike samanuprāpte tvaṃ rāvaṇavadhe yata eṣa naḥ samayaḥ saumya praviśa tvaṃ svam ālayam abhiṣiñcasva rājye ca suhṛdaḥ saṃpraharṣaya iti rāmābhyanujñātaḥ sugrīvo vānararṣabhaḥ praviveśa purīṃ ramyāṃ kiṣkindhāṃ vālipālitām taṃ vānarasahasrāṇi praviṣṭaṃ vānareśvaram abhivādya prahṛṣṭāni sarvataḥ paryavārayan tataḥ prakṛtayaḥ sarvā dṛṣṭvā harigaṇeśvaram praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ sugrīvaḥ prakṛtīḥ sarvāḥ saṃbhāṣyotthāpya vīryavān bhrātur antaḥpuraṃ saumyaṃ praviveśa mahābalaḥ praviśya tv abhiniṣkrāntaṃ sugrīvaṃ vānararṣabham abhyaṣiñcanta suhṛdaḥ sahasrākṣam ivāmarāḥ tasya pāṇḍuram ājahruś chatraṃ hemapariṣkṛtam śukle ca bālavyajane hemadaṇḍe yaśaskare tathā sarvāṇi ratnāni sarvabījauṣadhāni ca sakṣīrāṇāṃ ca vṛkṣāṇāṃ prarohān kusumāni ca śuklāni caiva vastrāṇi śvetaṃ caivānulepanam sugandhīni ca mālyāni sthalajāny ambujāni ca candanāni ca divyāni gandhāṃś ca vividhān bahūn akṣataṃ jātarūpaṃ ca priyaṅgumadhusarpiṣī dadhicarma ca vaiyāghraṃ vārāhī cāpy upānahau samālambhanam ādāya rocanāṃ samanaḥśilām ājagmus tatra muditā varāḥ kanyās tu ṣoḍaśa tatas te vānaraśreṣṭhaṃ yathākālaṃ yathāvidhi ratnair vastraiś ca bhakṣyaiś ca toṣayitvā dvijarṣabhān tataḥ kuśaparistīrṇaṃ samiddhaṃ jātavedasaṃ mantrapūtena haviṣā hutvā mantravido janāḥ tato hemapratiṣṭhāne varāstaraṇasaṃvṛte prāsādaśikhare ramye citramālyopaśobhite prāṅmukhaṃ vividhair mantraiḥ sthāpayitvā varāsane nadīnadebhyaḥ saṃhṛtya tīrthebhyaś ca samantataḥ āhṛtya ca samudrebhyaḥ sarvebhyo vānararṣabhāḥ apaḥ kanakakumbheṣu nidhāya vimalāḥ śubhāḥ śubhair vṛṣabhaśṛṅgaiś ca kalaśaiś cāpi kāñcanaiḥ śāstradṛṣṭena vidhinā maharṣivihitena ca gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ maindaś ca dvividaś caiva hanūmāñ jāmbavān nalaḥ abhyaṣiñcanta sugrīvaṃ prasannena sugandhinā salilena sahasrākṣaṃ vasavo vāsavaṃ yathā abhiṣikte tu sugrīve sarve vānarapuṃgavāḥ pracukruśur mahātmāno hṛṣṭās tatra sahasraśaḥ rāmasya tu vacaḥ kurvan sugrīvo haripuṃgavaḥ aṅgadaṃ saṃpariṣvajya yauvarājye 'bhiṣecayat aṅgade cābhiṣikte tu sānukrośāḥ plavaṃgamāḥ sādhu sādhv iti sugrīvaṃ mahātmāno 'bhyapūjayan hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā babhūva nagarī ramyā kṣikindhā girigahvare nivedya rāmāya tadā mahātmane mahābhiṣekaṃ kapivāhinīpatiḥ rumāṃ ca bhāryāṃ pratilabhya vīryavān avāpa rājyaṃ tridaśādhipo yathā abhiṣikte tu sugrīve praviṣṭe vānare guhām ājagāma saha bhrātrā rāmaḥ prasravaṇaṃ girim śārdūlamṛgasaṃghuṣṭaṃ siṃhair bhīmaravair vṛtam nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam ṛkṣavānaragopucchair mārjāraiś ca niṣevitam megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam tasya śailasya śikhare mahatīm āyatāṃ guhām pratyagṛhṇata vāsārthaṃ rāmaḥ saumitriṇā saha avasat tatra dharmātmā rāghavaḥ sahalakṣmaṇaḥ bahudṛśyadarīkuñje tasmin prasravaṇe girau susukhe 'pi bahudravye tasmin hi dharaṇīdhare vasatas tasya rāmasya ratir alpāpi nābhavat hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm udayābhyuditaṃ dṛṣṭvā śaśāṅkaṃ ca viśeṣataḥ āviveśa na taṃ nidrā niśāsu śayanaṃ gatam tat samutthena śokena bāṣpopahatacetasaṃ taṃ śocamānaṃ kākutsthaṃ nityaṃ śokaparāyaṇam tulyaduḥkho 'bravīd bhrātā lakṣmaṇo 'nunayan vacaḥ alaṃ vīra vyathāṃ gatvā na tvaṃ śocitum arhasi śocato hy avasīdanti sarvārthā viditaṃ hi te bhavān kriyāparo loke bhavān devaparāyaṇaḥ āstiko dharmaśīlaś ca vyavasāyī ca rāghava na hy avyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru tataḥ saparivāraṃ taṃ nirmūlaṃ kuru rākṣasaṃ pṛthivīm api kākutstha sasāgaravanācalām parivartayituṃ śaktaḥ kim aṅga puna rāvaṇam ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye dīptair āhutibhiḥ kāle bhasmac channam ivānalam lakṣmaṇasya tu tad vākyaṃ pratipūjya hitaṃ śubham rāghavaḥ suhṛdaṃ snigdham idaṃ vacanam abravīt vācyaṃ yad anuraktena snigdhena ca hitena ca satyavikrama yuktena tad uktaṃ lakṣmaṇa tvayā eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ vikrameṣv apratihataṃ tejaḥ protsāhayāmy aham śaratkālaṃ pratīkṣe 'ham iyaṃ prāvṛḍ upasthitā tataḥ sarāṣṭraṃ sagaṇaṃ rākṣasaṃ taṃ nihanmy aham tasya tad vacanaṃ śrutvā hṛṣṭo rāmasya lakṣmaṇaḥ punar evābravīd vākyaṃ saumitrir mitranandanaḥ etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa idānīm asi kākutstha prakṛtiṃ svām upāgataḥ vijñāya hy ātmano vīryaṃ tathyaṃ bhavitum arhasi etat sadṛśam uktaṃ te śrutasyābhijanasya ca tasmāt puruṣaśārdūla cintayañ śatrunigraham varṣārātram anuprāptam atikrāmaya rāghava niyamya kopaṃ pratipālyatāṃ śarat kṣamasva māsāṃś caturo mayā saha vasācale 'smin mṛgarājasevite saṃvardhayañ śatruvadhe samudyataḥ sa tadā vālinaṃ hatvā sugrīvam abhiṣicya ca vasan mālyavataḥ pṛṣṭe rāmo lakṣmaṇam abravīt ayaṃ sa kālaḥ saṃprāptaḥ samayo 'dya jalāgamaḥ saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ nava māsa dhṛtaṃ garbhaṃ bhāskārasya gabhastibhiḥ pītvā rasaṃ samudrāṇāṃ dyauḥ prasūte rasāyanam śakyam ambaram āruhya meghasopānapaṅktibhiḥ kuṭajārjunamālābhir alaṃkartuṃ divākaram saṃdhyārāgotthitais tāmrair anteṣv adhikapāṇḍuraiḥ snigdhair abhrapaṭacchadair baddhavraṇam ivāmbaram mandamārutaniḥśvāsaṃ saṃdhyācandanarañjitam āpāṇḍujaladaṃ bhāti kāmāturam ivāmbaram eṣā dharmaparikliṣṭā navavāripariplutā sīteva śokasaṃtaptā mahī bāṣpaṃ vimuñcati meghodaravinirmuktāḥ kahlārasukhaśītalāḥ śakyam añjalibhiḥ pātuṃ vātāḥ ketakigandhinaḥ eṣa phullārjunaḥ śailaḥ ketakair adhivāsitaḥ sugrīva iva śāntārir dhārābhir abhiṣicyate meghakṛṣṇājinadharā dhārāyajñopavītinaḥ mārutāpūritaguhāḥ prādhītā iva parvatāḥ kaśābhir iva haimībhir vidyudbhir iva tāḍitam antaḥstanitanirghoṣaṃ savedanam ivāmbaram nīlameghāśritā vidyut sphurantī pratibhāti me sphurantī rāvaṇasyāṅke vaidehīva tapasvinī imās tā manmathavatāṃ hitāḥ pratihatā diśaḥ anuliptā iva ghanair naṣṭagrahaniśākarāḥ kva cid bāṣpābhisaṃruddhān varṣāgamasamutsukān kuṭajān paśya saumitre puṣṭitān girisānuṣu mama śokābhibhūtasya kāmasaṃdīpanān sthitān rajaḥ praśāntaṃ sahimo 'dya vāyur nidāghadoṣaprasarāḥ praśāntāḥ sthitā hi yātrā vasudhādhipānāṃ pravāsino yānti narāḥ svadeśān saṃprasthitā mānasavāsalubdhāḥ priyānvitāḥ saṃprati cakravākaḥ abhīkṣṇavarṣodakavikṣateṣu yānāni mārgeṣu na saṃpatanti kva cit prakāśaṃ kva cid aprakāśaṃ nabhaḥ prakīrṇāmbudharaṃ vibhāti kva cit kva cit parvatasaṃniruddhaṃ rūpaṃ yathā śāntamahārṇavasya vyāmiśritaṃ sarjakadambapuṣpair navaṃ jalaṃ parvatadhātutāmram mayūrakekābhir anuprayātaṃ śailāpagāḥ śīghrataraṃ vahanti rasākulaṃ ṣaṭpadasaṃnikāśaṃ prabhujyate jambuphalaṃ prakāmam anekavarṇaṃ pavanāvadhūtaṃ bhūmau pataty āmraphalaṃ vipakvam vidyutpatākāḥ sabalāka mālāḥ śailendrakūṭākṛtisaṃnikāśāḥ garjanti meghāḥ samudīrṇanādā mattagajendrā iva saṃyugasthaḥ meghābhikāmī parisaṃpatantī saṃmoditā bhāti balākapaṅktiḥ vātāvadhūtā varapauṇḍarīkī lambeva mālā racitāmbarasya nidrā śanaiḥ keśavam abhyupaiti drutaṃ nadī sāgaram abhyupaiti hṛṣṭā balākā ghanam abhyupaiti kāntā sakāmā priyam abhyupaiti jātā vanāntāḥ śikhisupranṛttā jātāḥ kadambāḥ sakadambaśākhāḥ jātā vṛṣā goṣu samānakāmā jātā mahī sasyavanābhirāmā vahanti varṣanti nadanti bhānti dhyāyanti nṛtyanti samāśvasanti nadyo ghanā mattagajā vanāntāḥ priyāvinīhāḥ śikhinaḥ plavaṃgāḥ praharṣitāḥ ketakapuṣpagandham āghrāya hṛṣṭā vananirjhareṣu prapāta śabdākulitā gajendrāḥ sārdhaṃ mayūraiḥ samadā nadanti dhārānipātair abhihanyamānāḥ kadambaśākhāsu vilambamānāḥ kṣaṇārjitaṃ puṣparasāvagāḍhaṃ śanair madaṃ ṣaṭcaraṇās tyajanti aṅgāracūrṇotkarasaṃnikāśaiḥ phalaiḥ suparyāpta rasaiḥ samṛddhaiḥ jambūdrumāṇāṃ pravibhānti śākhā nilīyamānā iva ṣaṭpadaughaiḥ taḍitpatākābhir alaṃkṛtānām udīrṇagambhīramahāravāṇām vibhānti rūpāṇi balāhakānāṃ raṇodyatānām iva vāraṇānām mārgānugaḥ śailavanānusārī saṃprasthito megharavaṃ niśamya yuddhābhikāmaḥ pratināgaśaṅkī matto gajendraḥ pratisaṃnivṛttaḥ muktāsakāśaṃ salilaṃ patad vai sunirmalaṃ patrapuṭeṣu lagnam hṛṣṭā vivarṇacchadanā vihaṃgāḥ surendradattaṃ tṛṣitāḥ pibanti nīleṣu nīlā navavāripūrṇā megheṣu meghāḥ pravibhānti saktāḥ davāgnidagdheṣu davāgnidagdhāḥ śaileṣu śailā iva baddhamūlāḥ mattā gajendrā muditā gavendrā vaneṣu viśrāntatarā mṛgendrāḥ ramyā nagendrā nibhṛtā nagendrāḥ prakrīḍito vāridharaiḥ surendraḥ vṛttā yātrā narendrāṇāṃ senā pratinivartate vairāṇi caiva mārgāś ca salilena samīkṛtāḥ māsi prauṣṭhapade brahma brāhmaṇānāṃ vivakṣatām ayam adhyāyasamayaḥ sāmagānām upasthitaḥ nivṛttakarmāyatano nūnaṃ saṃcitasaṃcayaḥ āṣāḍhīm abhyupagato bharataḥ koṣakādhipaḥ nūnam āpūryamāṇāyāḥ sarayvā vadhate rayaḥ māṃ samīkṣya samāyāntam ayodhyāyā iva svanaḥ imāḥ sphītaguṇā varṣāḥ sugrīvaḥ sukham aśnute vijitāriḥ sadāraś ca rājye mahati ca sthitaḥ ahaṃ tu hṛtadāraś ca rājyāc ca mahataś cyutaḥ nadīkūlam iva klinnam avasīdāmi lakṣmaṇa śokaś ca mama vistīrṇo varṣāś ca bhṛśadurgamāḥ rāvaṇaś ca mahāñ śatrur apāraṃ pratibhāti me ayātrāṃ caiva dṛṣṭvemāṃ mārgāṃś ca bhṛśadurgamān praṇate caiva sugrīve na mayā kiṃ cid īritam api cātiparikliṣṭaṃ cirād dāraiḥ samāgatam ātmakāryagarīyastvād vaktuṃ necchāmi vānaram svayam eva hi viśramya jñātvā kālam upāgatam upakāraṃ ca sugrīvo vetsyate nātra saṃśayaḥ tasmāt kālapratīkṣo 'haṃ sthito 'smi śubhalakṣaṇa sugrīvasya nadīnāṃ ca prasādam anupālayan upakāreṇa vīro hi pratikāreṇa yujyate akṛtajño 'pratikṛto hanti sattvavatāṃ manaḥ athaivam uktaḥ praṇidhāya lakṣmaṇaḥ kṛtāñjalis tat pratipūjya bhāṣitam uvāca rāmaṃ svabhirāma darśanaṃ pradarśayan darśanam ātmanaḥ śubham yathoktam etat tava sarvam īpsitaṃ narendra kartā nacirād dharīśvaraḥ śaratpratīkṣaḥ kṣamatām imaṃ bhavāñ jalaprapātaṃ ripunigrahe dhṛtaḥ samīkṣya vimalaṃ vyoma gatavidyudbalāhakam sārasāravasaṃghuṣṭaṃ ramyajyotsnānulepanam samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṃgraham atyartham asatāṃ mārgam ekāntagatamānasaṃ nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā prāptavantam abhipretān sarvān eva manorathān svāṃ ca pātnīm abhipretāṃ tārāṃ cāpi samīpsitām viharantam ahorātraṃ kṛtārthaṃ vigatajvalam krīḍantam iva deveśaṃ nandane 'psarasāṃ gaṇaiḥ mantriṣu nyastakāryaṃ ca mantriṇām anavekṣakam utsannarājyasaṃdeśaṃ kāmavṛttam avasthitam niścitārtho 'rthatattvajñaḥ kāladharmaviśeṣavit prasādya vākyair madhurair hetumadbhir manoramaiḥ vākyavid vākyatattvajñaṃ harīśaṃ mārutātmajaḥ hitaṃ tathyaṃ ca pathyaṃ ca sāmadharmārthanītimat praṇayaprītisaṃyuktaṃ viśvāsakṛtaniścayam harīśvaram upāgamya hanumān vākyam abravīt rājyaṃ prāptaṃ yaśaś caiva kaulī śrīr abhivarthitā mitrāṇāṃ saṃgrahaḥ śeṣas tad bhavān kartum arhati yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate tasya rājyaṃ ca kīrtiś ca pratāpaś cābhivardhate yasya kośaś ca daṇḍaś ca mitrāṇy ātmā ca bhūmipa samavetāni sarvāṇi sa rājyaṃ mahad aśnute tad bhavān vṛttasaṃpannaḥ sthitaḥ pathi niratyaye mitrārtham abhinītārthaṃ yathāvat kartum arhati yas tu kālavyatīteṣu mitrakāryeṣu vartate sa kṛtvā mahato 'py arthān na mitrārthena yujyate kriyatāṃ rāghavasyaitad vaidehyāḥ parimārgaṇam tad idaṃ vīra kāryaṃ te kālātītam ariṃdama na ca kālam atītaṃ te nivedayati kālavit tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ kulasya ketuḥ sphītasya dīrghabandhuś ca rāghavaḥ aprameyaprabhāvaś ca svayaṃ cāpratimo guṇaiḥ tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava harīśvara hariśreṣṭhān ājñāpayitum arhasi na hi tāvad bhavet kālo vyatītaś codanād ṛte coditasya hi kāryasya bhavet kālavyatikramaḥ akartur api kāryasya bhavān kartā harīśvara kiṃ punaḥ pratikartus te rājyena ca dhanena ca śaktimān asi vikrānto vānararṣka gaṇeśvara kartuṃ dāśaratheḥ prītim ājñāyāṃ kiṃ nu sajjase kāmaṃ khalu śarair śaktaḥ surāsuramahoragān vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate prāṇatyāgāviśaṅkena kṛtaṃ tena tava priyam tasya mārgāma vaidehīṃ pṛthivyām api cāmbare na devā na ca gandharvā nāsurā na marudgaṇāḥ na ca yakṣā bhayaṃ tasya kuryuḥ kim uta rākṣasāḥ tad evaṃ śaktiyuktasya pūrvaṃ priyakṛtas tathā rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam nādhastād avanau nāpsu gatir nopari cāmbare kasya cit sajjate 'smākaṃ kapīśvara tavājñayā tad ājñāpaya kaḥ kiṃ te kṛte vasatu kutra cit harayo hy apradhṛṣyās te santi koṭyagrato 'nagha tasya tad vacanaṃ śrutvā kāle sādhuniveditam sugrīvaḥ sattvasaṃpannaś cakāra matim uttamām sa saṃdideśābhimataṃ nīlaṃ nityakṛtodyamam dikṣu sarvāsu sarveṣāṃ sainyānām upasaṃgrahe yathā senā samagrā me yūthapālāś ca sarvaśaḥ samāgacchanty asaṃgena senāgrāṇi tathā kuru ye tv antapālāḥ plavagāḥ śīghragā vyavasāyinaḥ samānayantu te sainyaṃ tvaritāḥ śāsanān mama svayaṃ cānantaraṃ sainyaṃ bhavān evānupaśyatu tripañcarātrād ūrdhvaṃ yaḥ prāpnuyān neha vānaraḥ tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā harīṃś ca vṛddhān upayātu sāṅgado bhavān mamājñām adhikṛtya niścitām iti vyavasthāṃ haripuṃgaveśvaro vidhāya veśma praviveśa vīryavān guhāṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ pāṇḍuraṃ gaganaṃ dṛṣṭvā vimalaṃ candramaṇḍalam śāradīṃ rajanīṃ caiva dṛṣṭvā jyotsnānulepanām kāmavṛttaṃ ca sugrīvaṃ naṣṭāṃ ca janakātmajām buddhvā kālam atītaṃ ca mumoha paramāturaḥ sa tu saṃjñām upāgamya muhūrtān matimān punaḥ manaḥsthām api vaidehīṃ cintayām āsa rāghavaḥ āsīnaḥ parvatasyāgre hemadhātuvibhūṣite śāradaṃ gaganaṃ dṛṣṭva jagāma manasā priyām dṛṣṭvā ca vimalaṃ vyoma gatavidyudbalāhakam sārasāravasaṃghuṣṭaṃ vilalāpārtayā girā sārasāravasaṃnādaiḥ sārasāravanādinī yāśrame ramate bālā sādya me ramate katham puṣpitāṃś cāsanān dṛṣṭvā kāñcanān iva nirmalān kathaṃ sa ramate bālā paśyantī mām apaśyatī yā purā kalahaṃsānāṃ svareṇa kalabhāṣiṇī budhyate cārusarvāṅgī sādya me budhyate katham niḥsvanaṃ cakravākānāṃ niśamya sahacāriṇām puṇḍarīkaviśālākṣī katham eṣā bhaviṣyati sarāṃsi sarito vāpīḥ kānanāni vanāni ca tāṃ vinā mṛgaśāvākṣīṃ caran nādya sukhaṃ labhe api tāṃ madviyogāc ca saukumāryāc ca bhāminīm na dūraṃ pīḍayet kāmaḥ śaradguṇanirantaraḥ evamādi naraśreṣṭho vilalāpa nṛpātmajaḥ vihaṃga iva sāraṅgaḥ salilaṃ tridaśeśvarāt tataś cañcūrya ramyeṣu phalārthī girisānuṣu dadarśa paryupāvṛtto lakṣmīvāṃl lakṣmaṇo 'grajam taṃ cintayā duḥsahayā parītaṃ visaṃjñam ekaṃ vijane manasvī bhrātur viṣādāt paritāpadīnaḥ samīkṣya saumitrir uvāca rāmam kim ārya kāmasya vaśaṃgatena kim ātmapauruṣyaparābhavena ayaṃ sadā saṃhṛiyate samādhiḥ kim atra yogena nivartitena kriyābhiyogaṃ manasaḥ prasādaṃ samādhiyogānugataṃ ca kālam sahāyasāmarthyam adīnasattva svakarmahetuṃ ca kuruṣva hetum na jānakī mānavavaṃśanātha tvayā sanāthā sulabhā pareṇa na cāgnicūḍāṃ jvalitām upetya na dahyate vīravarārha kaś cit salakṣmaṇaṃ lakṣmaṇam apradhṛṣyaṃ svabhāvajaṃ vākyam uvāca rāmaḥ hitaṃ ca pathyaṃ ca nayaprasaktaṃ sasāmadharmārthasamāhitaṃ ca niḥsaṃśayaṃ kāryam avekṣitavyaṃ kriyāviśeṣo hy anuvartitavyaḥ nanu pravṛttasya durāsadasya kumārakāryasya phalaṃ na cintyam atha padmapalāśākṣīṃ maithilīm anucintayan uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā tarpayitvā sahasrākṣaḥ salilena vasuṃdharām nirvartayitvā sasyāni kṛtakarmā vyavasthitaḥ snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ visṛjya salilaṃ meghāḥ pariśrāntā nṛpātmaja nīlotpaladalaśyāmaḥ śyāmīkṛtvā diśo daśa vimadā iva mātaṅgāḥ śāntavegāḥ payodharāḥ jalagarbhā mahāvegāḥ kuṭajārjunagandhinaḥ caritvā viratāḥ saumya vṛṣṭivātāḥ samudyatāḥ ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa nādaḥ prasravaṇānāṃ ca praśāntaḥ sahasānagha abhivṛṣṭā mahāmeghair nirmalāś citrasānavaḥ anuliptā ivābhānti girayaś candraraśmibhiḥ darśayanti śarannadyaḥ pulināni śanaiḥ śanaiḥ navasaṃgamasavrīḍā jaghanānīva yoṣitaḥ prasannasalilāḥ saumya kurarībhir vināditāḥ cakravākagaṇākīrṇā vibhānti salilāśayāḥ anyonyabaddhavairāṇāṃ jigīṣūṇāṃ nṛpātmaja udyogasamayaḥ saumya pārthivānām upasthitaḥ iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja na ca paśyāmi sugrīvam udyogaṃ vā tathāvidham catvāro vārṣikā māsā gatā varṣaśatopamāḥ mama śokābhitaptasya saumya sītām apaśyataḥ priyāvihīne duḥkhārte hṛtarājye vivāsite kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa anātho hṛtarājyo 'yaṃ rāvaṇena ca dharṣitaḥ dīno dūragṛhaḥ kāmī māṃ caiva śaraṇaṃ gataḥ ity etaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ ahaṃ vānararājasya paribhūtaḥ paraṃtapa sa kālaṃ parisaṃkhyāya sītāyāḥ parimārgaṇe kṛtārthaḥ samayaṃ kṛtvā durmatir nāvabudhyate tvaṃ praviśya ca kiṣkindhāṃ brūhi vānarapuṃgavam mūrkhaṃ grāmya sukhe saktaṃ sugrīvaṃ vacanān mama arthinām upapannānāṃ pūrvaṃ cāpy upakāriṇām āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ śubhaṃ vā yadi vā pāpaṃ yo hi vākyam udīritam satyena parigṛhṇāti sa vīraḥ puruṣottamaḥ kṛtārthā hy akṛtārthānāṃ mitrāṇāṃ na bhavanti ye tān mṛtān api kravyādaḥ kṛtaghnān nopabhuñjate nūnaṃ kāñcanapṛṣṭhasya vikṛṣṭasya mayā raṇe draṣṭum icchanti cāpasya rūpaṃ vidyudgaṇopamam ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge nirghoṣam iva vajrasya punaḥ saṃśrotum icchati kāmam evaṃgate 'py asya parijñāte parākrame tvatsahāyasya me vīra na cintā syān nṛpātmaja yadartham ayam ārambhaḥ kṛtaḥ parapuraṃjaya samayaṃ nābhijānāti kṛtārthaḥ plavageśvaraḥ varṣāsamayakālaṃ tu pratijñāya harīśvaraḥ vyatītāṃś caturo māsān viharan nāvabudhyate sāmātyapariṣat krīḍan pānam evopasevate śokadīneṣu nāsmāsu sugrīvaḥ kurute dayām ucyatāṃ gaccha sugrīvas tvayā vatsa mahābala mama roṣasya yadrūpaṃ brūyāś cainam idaṃ vacaḥ na ca saṃkucitaḥ panthā yena vālī hato gataḥ samaye tiṣṭha sugrīvamā vālipatham anvagāḥ eka eva raṇe vālī śareṇa nihato mayā tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam tad evaṃ vihite kārye yad dhitaṃ puruṣarṣabha tat tad brūhi naraśreṣṭha tvara kālavyatikramaḥ kuruṣva satyaṃ mayi vānareśvara pratiśrutaṃ dharmam avekṣya śāśvatam mā vālinaṃ pretya gato yamakṣayaṃ tvam adya paśyer mama coditaiḥ śaraiḥ sa pūrvajaṃ tīvravivṛddhakopaṃ lālapyamānaṃ prasamīkṣya dīnam cakāra tīvrāṃ matim ugratejā harīśvaramānavavaṃśanāthaḥ sa kāminaṃ dīnam adīnasattvaḥ śokābhipannaṃ samudīrṇakopam narendrasūnur naradevaputraṃ rāmānujaḥ pūrvajam ity uvāca na vānaraḥ sthāsyati sādhuvṛtte na maṃsyate kāryaphalānuṣaṅgān na bhakṣyate vānararājyalakṣmīṃ tathā hi nābhikramate 'sya buddhiḥ matikṣayād grāmyasukheṣu saktas tava prasādāpratikārabuddhiḥ hato 'grajaṃ paśyatu vālinaṃ sa na rājyam evaṃ viguṇasya deyam na dhāraye kopam udīrṇavegaṃ nihanmi sugrīvam asatyam adya haripravīraiḥ saha vāliputro narendrapatnyā vicayaṃ karotu tam āttabāṇāsanam utpatantaṃ niveditārthaṃ raṇacaṇḍakopam uvaca rāmaḥ paravīrahantā svavekṣitaṃ sānunayaṃ ca vākyam na hi vai tvadvidho loke pāpam evaṃ samācaret pāpam āryeṇa yo hanti sa vīraḥ puruṣottamaḥ nedam adya tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa tāṃ prītim anuvartasva pūrvavṛttaṃ ca saṃgatam sāmopahitayā vācā rūkṣāṇi parivarjayan vaktum arhasi sugrīvaṃ vyatītaṃ kālaparyaye so' grajenānuśiṣṭārtho yathāvat puruṣarṣabhaḥ praviveśa purīṃ vīro lakṣmaṇaḥ paravīrahā tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ lakṣmaṇaḥ pratisaṃrabdho jagāma bhavanaṃ kapeḥ śakrabāṇāsanaprakhyaṃ dhanuḥ kālāntakopamaḥ pragṛhya giriśṛṅgābhaṃ mandaraḥ sānumān iva yathoktakārī vacanam uttaraṃ caiva sottaram bṛhaspatisamo buddhyā mattvā rāmānujas tadā kāmakrodhasamutthena bhrātuḥ kopāgninā vṛtaḥ prabhañjana ivāprītaḥ prayayau lakṣmaṇas tadā sālatālāśvakarṇāṃś ca tarasā pātayan bahūn paryasyan girikūṭāni drumān anyāṃś ca vegataḥ śilāś ca śakalīkurvan padbhyāṃ gaja ivāśugaḥ dūram ekapadaṃ tyaktvā yayau kāryavaśād drutam tām apaśyad balākīrṇāṃ harirājamahāpurīm durgām ikṣvākuśārdūlaḥ kiṣkindhāṃ girisaṃkaṭe roṣāt prasphuramāṇauṣṭhaḥ sugrīvaṃ prati kalṣmaṇaḥ dadarśa vānarān bhīmān kiṣkindhāyā bahiścarān śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhān jagṛhuḥ kuñjaraprakhyā vānarāḥ parvatāntare tān gṛhītapraharaṇān harīn dṛṣṭvā tu lakṣmaṇaḥ babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ taṃ te bhayaparītāṅgāḥ kruddhaṃ dṛṣṭvā plavaṃgamāḥ kālamṛtyuyugāntābhaṃ śataśo vidrutā diśaḥ tataḥ sugrīvabhavanaṃ praviśya haripuṃgavāḥ krodham āgamanaṃ caiva lakṣmaṇasya nyavedayan tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ na teṣāṃ kapivīrāṇāṃ śuśrāva vacanaṃ tadā tataḥ sacivasaṃdiṣṭā harayo romaharṣaṇāḥ girikuñjarameghābhā nagaryā niryayus tadā nakhadaṃṣṭrāyudhā ghorāḥ sarve vikṛtadarśanāḥ sarve śārdūladarpāś ca sarve ca vikṛtānanāḥ daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ ke cin nāgasahasrasya babhūvus tulyavikramāḥ kṛtsnāṃ hi kapibhir vyāptāṃ drumahastair mahābalaiḥ apaśyal lakṣmaṇaḥ kruddhaḥ kiṣkindhāṃ tāṃ durāsadam tatas te harayaḥ sarve prākāraparikhāntarāt niṣkramyodagrasattvās tu tasthur āviṣkṛtaṃ tadā sugrīvasya pramādaṃ ca pūrvajaṃ cārtam ātmavān buddhvā kopavaśaṃ vīraḥ punar eva jagāma saḥ sa dīrghoṣṇamahocchvāsaḥ kopasaṃraktalocanaḥ babhūva naraśārdūlasadhūma iva pāvakaḥ bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān svatejoviṣasaṃghātaḥ pañcāsya iva pannagaḥ taṃ dīptam iva kālāgniṃ nāgendram iva kopitam samāsādyāṅgadas trāsād viṣādam agamad bhṛśam so 'ṅgadaṃ roṣatāmrākṣaḥ saṃdideśa mahāyaśāḥ sugrīvaḥ kathyatāṃ vatsa mamāgamanam ity uta eṣa rāmānujaḥ prāptas tvatsakāśam ariṃdamaḥ bhrātur vyasanasaṃtapto dvāri tiṣṭhati lakṣmaṇaḥ lakṣmaṇasya vacaḥ śrutvā śokāviṣṭo 'ṅgado 'bravīt pituḥ samīpam āgamya saumitrir ayam āgataḥ te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam siṃhanādaṃ samaṃ cakrur lakṣmaṇasya samīpataḥ tena śabdena mahatā pratyabudhyata vānaraḥ madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ athāṅgadavacaḥ śrutvā tenaiva ca samāgatau mantriṇo vānarendrasya saṃmatodāradarśinau plakṣaś caiva prabhāvaś ca mantriṇāv arthadharmayoḥ vaktum uccāvacaṃ prāptaṃ lakṣmaṇaṃ tau śaśaṃsatuḥ prasādayitvā sugrīvaṃ vacanaiḥ sāmaniścitaiḥ āsīnaṃ paryupāsīnau yathā śakraṃ marutpatim satyasaṃdhau mahābhāgau bhrātarau rāmalakṣmaṇau vayasya bhāvaṃ saṃprāptau rājyārhau rājyadāyinau tayor eko dhanuṣpāṇir dvāri tiṣṭhati lakṣmaṇaḥ yasya bhītāḥ pravepante nādān muñcanti vānarāḥ sa eṣa rāghavabhrātā lakṣmaṇo vākyasārathiḥ vyavasāya rathaḥ prāptas tasya rāmasya śāsanāt tasya mūrdhnā praṇamya tvaṃ saputraḥ saha bandhubhiḥ rājaṃs tiṣṭha svasamaye bhava satyapratiśravaḥ aṅgadasya vacaḥ śrutvā sugrīvaḥ sacivaiḥ saha lakṣmaṇaṃ kupitaṃ śrutvā mumocāsanam ātmavān sacivān abravīd vākyaṃ niścitya gurulāghavam mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ na me durvyāhṛtaṃ kiṃ cin nāpi me duranuṣṭhitam lakṣmaṇo rāghavabhrātā kruddhaḥ kim iti cintaye asuhṛdbhir mamāmitrair nityam antaradarśibhiḥ mama doṣān asaṃbhūtāñ śrāvito rāghavānujaḥ atra tāvad yathābuddhi sarvair eva yathāvidhi bhavadbhir niścayas tasya vijñeyo nipuṇaṃ śanaiḥ na khalv asti mama trāso lakṣmaṇān nāpi rāghavāt mitraṃ tv asthāna kupitaṃ janayaty eva saṃbhramam sarvathā sukaraṃ mitraṃ duṣkaraṃ paripālanam anityatvāt tu cittānāṃ prītir alpe 'pi bhidyate atonimittaṃ trasto 'haṃ rāmeṇa tu mahātmanā yan mamopakṛtaṃ śakyaṃ pratikartuṃ na tan mayā sugrīveṇaivam uktas tu hanumān haripuṃgavaḥ uvāca svena tarkeṇa madhye vānaramantriṇām sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara na vismarasi susnigdham upakārakṛtaṃ śubham rāghaveṇa tu śūreṇa bhayam utsṛjya dūrataḥ tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ sarvathā praṇayāt kruddho rāghavo nātra saṃśayaḥ bhrātaraṃ sa prahitavāṃl lakṣmaṇaṃ lakṣmivardhanam tvaṃ pramatto na jānīṣe kālaṃ kalavidāṃ vara phullasaptacchadaśyāmā pravṛttā tu śarac chivā nirmala grahanakṣatrā dyauḥ pranaṣṭabalāhakā prasannāś ca diśaḥ sarvāḥ saritaś ca sarāṃsi ca prāptam udyogakālaṃ tu nāvaiṣi haripuṃgava tvaṃ pramatta iti vyaktaṃ lakṣmaṇo 'yam ihāgataḥ ārtasya hṛtadārasya paruṣaṃ puruṣāntarāt vacanaṃ marṣaṇīyaṃ te rāghavasya mahātmanaḥ kṛtāparādhasya hi te nānyat paśyāmy ahaṃ kṣamam antareṇāñjaliṃ baddhvā lakṣmaṇasya prasādanāt niyuktair mantribhir vācyo avaśyaṃ pārthivo hitam ata eva bhayaṃ tyaktvā bravīmy avadhṛtaṃ vacaḥ abhikruddhaḥ samartho hi cāpam udyamya rāghavaḥ sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat na sa kṣamaḥ kopayituṃ yaḥ prasādya punar bhavet pūrvopakāraṃ smaratā kṛtajñena viśeṣataḥ tasya mūrdhnā praṇamya tvaṃ saputraḥ sasuhṛjjanaḥ rājaṃs tiṣṭha svasamaye bhartur bhāryeva tadvaśe na rāmarāmānujaśāsanaṃ tvayā kapīndrayuktaṃ manasāpy apohitum mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ atha pratisamādiṣṭo lakṣmaṇaḥ paravīrahā praviveśa guhāṃ ghorāṃ kiṣkindhāṃ rāmaśāsanāt dvārasthā harayas tatra mahākāyā mahābalāḥ babhūvur lakṣmaṇaṃ dṛṣṭvā sarve prāñjalayaḥ sthitāḥ niḥśvasantaṃ tu taṃ dṛṣṭvā kruddhaṃ daśarathātmajam babhūvur harayas trastā na cainaṃ paryavārayan sa taṃ ratnamayīṃ śrīmān divyāṃ puṣpitakānanām ramyāṃ ratnasamākīrṇāṃ dadarśa mahatīṃ guhām harmyaprāsādasaṃbādhāṃ nānāpaṇyopaśobhitām sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitām devagandharvaputraiś ca vānaraiḥ kāmarūpibhiḥ divya mālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ candanāgarupadmānāṃ gandhaiḥ surabhigandhinām maireyāṇāṃ madhūnāṃ ca saṃmoditamahāpathām vindhyamerugiriprasthaiḥ prāsādair naikabhūmibhiḥ dadarśa girinadyaś ca vimalās tatra rāghavaḥ aṅgadasya gṛhaṃ ramyaṃ maindasya dvividasya ca gavayasya gavākṣasya gajasya śarabhasya ca vidyunmāleś ca saṃpāteḥ sūryākṣasya hanūmataḥ vīrabāhoḥ subāhoś ca nalasya ca mahātmanaḥ kumudasya suṣeṇasya tārajāmbavatos tathā dadhivaktrasya nīlasya supāṭalasunetrayoḥ eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām dadarśa gṛhamukhyāni mahāsārāṇi lakṣmaṇaḥ pāṇḍurābhraprakāśāni divyamālyayutāni ca prabhūtadhanadhānyāni strīratnaiḥ śobhitāni ca pāṇḍureṇa tu śailena parikṣiptaṃ durāsadam vānarendragṛhaṃ ramyaṃ mahendrasadanopamam śulkaiḥ prāsādaśikharaiḥ kailāsaśikharopamaiḥ sarvakāmaphalair vṛkṣaiḥ puṣṭitair upaśobhitam mahendradattaiḥ śrīmadbhir nīlajīmūtasaṃnibhaiḥ divyapuṣpaphalair vṛkṣaiḥ śītacchāyair manoramaiḥ haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam sugrīvasya gṛhaṃ ramyaṃ praviveśa mahābalaḥ avāryamāṇaḥ saumitrir mahābhram iva bhāskaraḥ sa sapta kakṣyā dharmātmā yānāsanasamāvṛtāḥ praviśya sumahad guptaṃ dadarśāntaḥpuraṃ mahat haimarājataparyaṅkair bahubhiś ca varāsanaiḥ mahārhāstaraṇopetais tatra tatropaśobhitam praviśann eva satataṃ śuśrāva madhurasvaram tantrīgītasamākīrṇaṃ samagītapadākṣaram bahvīś ca vividhākārā rūpayauvanagarvitāḥ striyaḥ sugrīvabhavane dadarśa sa mahābalaḥ dṛṣṭvābhijanasaṃpannāś citramālyakṛtasrajaḥ varamālyakṛtavyagrā bhūṣaṇottamabhūṣitāḥ nātṛptān nāti ca vyagrān nānudāttaparicchadān sugrīvānucarāṃś cāpi lakṣayām āsa lakṣmaṇaḥ tataḥ sugrīvam āsīnaṃ kāñcane paramāsane mahārhāstaraṇopete dadarśādityasaṃnibham divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam divyamālyāmbaradharaṃ mahendram iva durjayam divyābharaṇamālyābhiḥ pramadābhiḥ samāvṛtam rumāṃ tu vīraḥ parirabhya gāḍhaṃ varāsanastho varahemavarṇaḥ dadarśa saumitrim adīnasattvaṃ viśālanetraḥ suviśālanetram tam apratihataṃ kruddhaṃ praviṣṭaṃ puruṣarṣabham sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ kruddhaṃ niḥśvasamānaṃ taṃ pradīptam iva tejasā bhrātur vyasanasaṃtaptaṃ dṛṣṭvā daśarathātmajam utpapāta hariśreṣṭho hitvā sauvarṇam āsanam mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ utpatantam anūtpetū rumāprabhṛtayaḥ striyaḥ sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva saṃraktanayanaḥ śrīmān vicacāla kṛtāñjaliḥ babhūvāvasthitas tatra kalpavṛkṣo mahān iva rumā dvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam abravīl lakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā sattvābhijanasaṃpannaḥ sānukrośo jitendriyaḥ kṛtajñaḥ satyavādī ca rājā loke mahīyate yas tu rājā sthito 'dharme mitrāṇām upakāriṇām mithyāpratijñāṃ kurute ko nṛśaṃsataras tataḥ śatam aśvānṛte hanti sahasraṃ tu gavānṛte ātmānaṃ svajanaṃ hanti puruṣaḥ puruṣānṛte pūrvaṃ kṛtārtho mitrāṇāṃ na tat pratikaroti yaḥ kṛtaghnaḥ sarvabhūtānāṃ sa vadhyaḥ plavageśvara gīto 'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ dṛṣṭvā kṛtaghnaṃ kruddhena taṃ nibodha plavaṃgama brahmaghne ca surāpe ca core bhagnavrate tathā niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ anāryas tvaṃ kṛtaghnaś ca mithyāvādī ca vānara pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat nanu nāma kṛtārthena tvayā rāmasya vānara sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtam icchatā sa tvaṃ grāmyeṣu bhogeṣu sakto mithyā pratiśravaḥ na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam mahābhāgena rāmeṇa pāpaḥ karuṇavedinā harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā kṛtaṃ cen nābhijānīṣe rāmasyākliṣṭakarmaṇaḥ sadyas tvaṃ niśitair bāṇair hato drakṣyasi vālinam na ca saṃkucitaḥ panthā yena vālī hato gataḥ samaye tiṣṭha sugrīva mā vālipatham anvagāḥ na nūnam ikṣvākuvarasya kārmukāc cyutāñ śarān paśyasi vajrasaṃnibhān tataḥ sukhaṃ nāma niṣevase sukhī na rāmakāryaṃ manasāpy avekṣase tathā bruvāṇaṃ saumitriṃ pradīptam iva tejasā abravīl lakṣmaṇaṃ tārā tārādhipanibhānanā naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣam arhati harīṇām īśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ rāmeṇa vīra sugrīvo yad anyair duṣkaraṃ raṇe rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam prāptavān iha sugrīvo rumāṃ māṃ ca paraṃtapa suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukham uttamam prāptakālaṃ na jānīte viśvāmitro yathā muniḥ ghṛtācyāṃ kila saṃsakto daśavarṣāṇi lakṣmaṇa aho 'manyata dharmātmā viśvāmitro mahāmuniḥ sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ viśvāmitro mahātejāḥ kiṃ punar yaḥ pṛthagjanaḥ dehadharmaṃ gatasyāsya pariśrāntasya lakṣmaṇa avitṛptasya kāmeṣu rāmaḥ kṣantum ihārhati na ca roṣavaśaṃ tāta gantum arhasi lakṣmaṇa niścayārtham avijñāya sahasā prākṛto yathā sattvayuktā hi puruṣās tvadvidhāḥ puruṣarṣabha avimṛśya na roṣasya sahasā yānti vaśyatām prasādaye tvāṃ dharmajña sugrīvārthe samāhitā mahān roṣasamutpannaḥ saṃrambhas tyajyatām ayam rumāṃ māṃ kapirājyaṃ ca dhanadhānyavasūni ca rāmapriyārthaṃ sugrīvas tyajed iti matir mama samāneṣvyati sugrīvaḥ sītayā saha rāghavam śaśāṅkam iva rohiṣyā nihatvā rāvaṇaṃ raṇe śatakoṭisahasrāṇi laṅkāyāṃ kila rakṣasām ayutāni ca ṣaṭtriṃśat sahasrāṇi śatāni ca ahatvā tāṃś ca durdharṣān rākṣasān kāmarūpiṇaḥ na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā te na śakyā raṇe hantum asahāyena lakṣmaṇa rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ evam ākhyātavān vālī sa hy abhijño harīśvaraḥ āgamas tu na me vyaktaḥ śravāt tasya bravīmy aham tvatsahāyanimittaṃ vai preṣitā haripuṃgavāḥ ānetuṃ vānarān yuddhe subahūn hariyūthapān tāṃś ca pratīkṣamāṇo 'yaṃ vikrāntān sumahābalān rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ kṛtā tu saṃsthā saumitre sugrīveṇa yathāpurā adya tair vānarair sarvair āgantavyaṃ mahābalaiḥ ṛkṣakoṭisahasrāṇi golāṅgūlaśatāni ca adya tvām upayāsyanti jahi kopam ariṃdama koṭyo 'nekās tu kākutstha kapīnāṃ dīptatejasām tava hi mukham idaṃ nirīkṣya kopāt kṣatajanibhe nayane nirīkṣamāṇāḥ harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ ity uktas tārayā vākyaṃ praśritaṃ dharmasaṃhitam mṛdusvabhāvaḥ saumitriḥ pratijagrāha tad vacaḥ tasmin pratigṛhīte tu vākye harigaṇeśvaraḥ lakṣmaṇāt sumahat trāsaṃ vastraṃ klinnam ivātyajat tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat ciccheda vimadaś cāsīt sugrīvo vānareśvaraḥ sa lakṣmaṇaṃ bhīmabalaṃ sarvavānarasattamaḥ abravīt praśritaṃ vākyaṃ sugrīvaḥ saṃpraharṣayan pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam rāmaprasādāt saumitre punaḥ prāptam idaṃ mayā kaḥ śaktas tasya devasya khyātasya svena karmaṇā tādṛśaṃ vikramaṃ vīra pratikartum ariṃdama sītāṃ prāpsyati dharmātmā vadhiṣyati ca rāvaṇam sahāyamātreṇa mayā rāghavaḥ svena tejasā sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ śailaś ca vasudhā caiva bāṇenaikena dāritāḥ dhanur visphāramāṇasya yasya śabdena lakṣmaṇa saśailā kampitā bhūmiḥ sahāyais tasya kiṃ nu vai anuyātrāṃ narendrasya kariṣye 'haṃ nararṣabha gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram yadi kiṃ cid atikrāntaṃ viśvāsāt praṇayena vā preṣyasya kṣamitavyaṃ me na kaś cin nāparādhyati iti tasya bruvāṇasya sugrīvasya mahātmanaḥ abhaval lakṣmaṇaḥ prītaḥ preṃṇā cedam uvāca ha sarvathā hi mama bhrātā sanātho vānareśvara tvayā nāthena sugrīva praśritena viśeṣataḥ yas te prabhāvaḥ sugrīva yac ca te śaucam uttamam arhas taṃ kapirājyasya śriyaṃ bhoktum anuttamām sahāyena ca sugrīva tvayā rāmaḥ pratāpavān vadhiṣyati raṇe śatrūn acirān nātra saṃśayaḥ dharmajñasya kṛtajñasya saṃgrāmeṣv anivartinaḥ upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam doṣajñaḥ sati sāmarthye ko 'nyo bhāṣitum arhati varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama sadṛśaś cāsi rāmasya vikrameṇa balena ca sahāyo daivatair dattaś cirāya haripuṃgava kiṃ tu śīghram ito vīra niṣkrāma tvaṃ mayā saha sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam yac ca śokābhibhūtasya śrutvā rāmasya bhāṣitam mayā tvaṃ paruṣāṇy uktas tac ca tvaṃ kṣantum arhasi evam uktas tu sugrīvo lakṣmaṇena mahātmanā hanumantaṃ sthitaṃ pārśve sacivaṃ vākyam abravīt mahendrahimavadvindhyakailāsaśikhareṣu ca mandare pāṇḍuśikhare pañcaśaileṣu ye sthitāḥ taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ parvateṣu samudrānte paścimasyāṃ tu ye diśi ādityabhavane caiva girau saṃdhyābhrasaṃnibhe padmatālavanaṃ bhīmaṃ saṃśritā haripuṃgavāḥ añjanāmbudasaṃkāśāḥ kuñjarapratimaujasaḥ añjane parate caiva ye vasanti plavaṃgamāḥ manaḥśilā guhāvāsā vānarāḥ kanakaprabhāḥ merupārśvagatāś caiva ye ca dhūmragiriṃ śritāḥ taruṇādityavarṇāś ca parvate ye mahāruṇe pibanto madhumaireyaṃ bhīmavegāḥ plavaṃgamāḥ vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca tāpasānāṃ ca ramyeṣu vanānteṣu samantataḥ tāṃs tāṃs tvam ānaya kṣipraṃ pṛthivyāṃ sarvavānarān sāmadānādibhiḥ kalpair āśu preṣaya vānarān preṣitāḥ prathamaṃ ye ca mayā dūtā mahājavāḥ tvaraṇārthaṃ tu bhūyas tvaṃ harīn saṃpreṣayāparān ye prasaktāś ca kāmeṣu dīrghasūtrāś ca vānarāḥ ihānayasva tān sarvāñ śīghraṃ tu mama śāsanāt ahobhir daśabhir ye ca nāgacchanti mamājñayā hantavyās te durātmāno rājaśāsanadūṣakāḥ śatāny atha sahasrāṇi koṭyaś ca mama śāsanāt prayāntu kapisiṃhānāṃ diśo mama mate sthitāḥ meghaparvatasaṃkāśāś chādayanta ivāmbaram ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanād itaḥ te gatijñā gatiṃ gatvā pṛthivyāṃ sarvavānarāḥ ānayantu harīn sarvāṃs tvaritāḥ śāsanān mama tasya vānararājasya śrutvā vāyusuto vacaḥ dikṣu sarvāsu vikrāntān preṣayām āsa vānarān te padaṃ viṣṇuvikrāntaṃ patatrijyotiradhvagāḥ prayātāḥ prahitā rājñā harayas tatkṣaṇena vai te samudreṣu giriṣu vaneṣu ca saritsu ca vānarā vānarān sarvān rāmahetor acodayan mṛtyukālopamasyājñāṃ rājarājasya vānarāḥ sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ tatas te 'ñjanasaṃkāśā gires tasmān mahājavāḥ tisraḥ koṭyaḥ plavaṃgānāṃ niryayur yatra rāghavaḥ astaṃ gacchati yatrārkas tasmin girivare ratāḥ taptahemasamābhāsās tasmāt koṭyo daśacyutāḥ kailāsa śikharebhyaś ca siṃhakesaravarcasām tataḥ koṭisahasrāṇi vānarāṇām upāgaman phalamūlena jīvanto himavantam upāśritāḥ teṣāṃ koṭisahasrāṇāṃ sahasraṃ samavartata aṅgāraka samānānāṃ bhīmānāṃ bhīmakarmaṇām vindhyād vānarakoṭīnāṃ sahasrāṇy apatan drutam kṣīrodavelānilayās tamālavanavāsinaḥ nārikelāśanāś caiva teṣāṃ saṃkhyā na vidyate vanebhyo gahvarebhyaś ca saridbhyaś ca mahājavāḥ āgacchad vānarī senā pibantīva divākaram ye tu tvarayituṃ yātā vānarāḥ sarvavānarān te vīrā himavac chailaṃ dadṛśus taṃ mahādrumam tasmin girivare ramye yajño maheśvaraḥ purā sarvadevamanastoṣo babhau divyo manoharaḥ annaviṣyandajātāni mūlāni ca phalāni ca amṛtasvādukalpāni dadṛśus tatra vānarāḥ tad anna saṃbhavaṃ divyaṃ phalaṃ mūlaṃ manoharam yaḥ kaś cit sakṛd aśnāti māsaṃ bhavati tarpitaḥ tāni mūlāni divyāni phalāni ca phalāśanāḥ auṣadhāni ca divyāni jagṛhur hariyūthapāḥ tasmāc ca yajñāyatanāt puṣpāṇi surabhīṇi ca āninyur vānarā gatvā sugrīvapriyakāraṇāt te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān saṃcodayitvā tvaritaṃ yūthānāṃ jagmur agrataḥ te tu tena muhūrtena yūthapāḥ śīghrakāriṇaḥ kiṣkindhāṃ tvarayā prāptāḥ sugrīvo yatra vānaraḥ te gṛhītvauṣadhīḥ sarvāḥ phalaṃ mūlaṃ ca vānarāḥ taṃ pratigrāhayām āsur vacanaṃ cedam abruvan sarve parigatāḥ śailāḥ samudrāś ca vanāni ca pṛthivyāṃ vānarāḥ sarve śāsanād upayānti te evaṃ śrutvā tato hṛṣṭaḥ sugrīvaḥ plavagādhipaḥ pratijagrāha ca prītas teṣāṃ sarvam upāyanam pratigṛhya ca tat sarvam upānayam upāhṛtam vānarān sāntvayitvā ca sarvān eva vyasarjayat visarjayitvā sa harīñ śūrāṃs tān kṛtakarmaṇaḥ mene kṛtārtham ātmānaṃ rāghavaṃ ca mahābalam sa lakṣmaṇo bhīmabalaṃ sarvavānarasattamam abravīt praśritaṃ vākyaṃ sugrīvaṃ saṃpraharṣayan kiṣkindhāyā viniṣkrāma yadi te saumya rocate tasya tad vacanaṃ śrutvā lakṣmaṇasya subhāṣitam sugrīvaḥ paramaprīto vākyam etad uvāca ha evaṃ bhavatu gacchāmaḥ stheyaṃ tvacchāsane mayā tam evam uktvā sugrīvo lakṣmaṇaṃ śubhalakṣmaṇam visarjayām āsa tadā tārām anyāś ca yoṣitaḥ etety uccair harivarān sugrīvaḥ samudāharat tasya tad vacanaṃ śrutvā harayaḥ śīghram āyayuḥ baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ tān uvāca tataḥ prāptān rājārkasadṛśaprabhaḥ upasthāpayata kṣipraṃ śibikāṃ mama vānarāḥ śrutvā tu vacanaṃ tasya harayaḥ śīghravikramāḥ samupasthāpayām āsuḥ śibikāṃ priyadarśanām tām upasthāpitāṃ dṛṣṭvā śibikāṃ vānarādhipaḥ lakṣmaṇāruhyatāṃ śīghram iti saumitrim abravīt ity uktvā kāñcanaṃ yānaṃ sugrīvaḥ sūryasaṃnibham bṛhadbhir haribhir yuktam āruroha salakṣmaṇaḥ pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani śuklaiś ca bālavyajanair dhūyamānaiḥ samantataḥ śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ niryayau prāpya sugrīvo rājyaśriyam anuttamām sa vānaraśatais tīṣkṇair bahubhiḥ śastrapāṇibhiḥ parikīrṇo yayau tatra yatra rāmo vyavasthitaḥ sa taṃ deśam anuprāpya śreṣṭhaṃ rāmaniṣevitam avātaran mahātejāḥ śibikāyāḥ salakṣmaṇaḥ āsādya ca tato rāmaṃ kṛtāñjalipuṭo 'bhavat kṛtāñjalau sthite tasmin vānarāś cabhavaṃs tathā taṭākam iva tad dṛṣṭvā rāmaḥ kuḍmalapaṅkajam vānarāṇāṃ mahat sainyaṃ sugrīve prītimān abhūt pādayoḥ patitaṃ mūrdhnā tam utthāpya harīśvaram preṃṇā ca bahumānāc ca rāghavaḥ pariṣasvaje pariṣvajya ca dharmātmā niṣīdeti tato 'bravīt taṃ niṣaṇṇaṃ tato dṛṣṭvā kṣitau rāmo 'bravīd vacaḥ dharmam arthaṃ ca kāmaṃ ca kāle yas tu niṣevate vibhajya satataṃ vīra sa rājā harisattama hitvā dharmaṃ tathārthaṃ ca kāmaṃ yas tu niṣevate sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ trivargaphalabhoktā tu rājā dharmeṇa yujyate udyogasamayas tv eṣa prāptaḥ śatruvināśana saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ evam uktas tu sugrīvo rāmaṃ vacanam abravīt pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam tvatprasādān mahābāho punaḥ prāptam idaṃ mayā tava devaprasadāc ca bhrātuś ca jayatāṃ vara kṛtaṃ na pratikuryād yaḥ puruṣāṇāṃ sa dūṣakaḥ ete vānaramukhyāś ca śataśaḥ śatrusūdana prāptāś cādāya balinaḥ pṛthivyāṃ sarvavānarān ṛkṣāś cāvahitāḥ śūrā golāṅgūlāś ca rāghava kāntāra vanadurgāṇām abhijñā ghoradarśanāḥ devagandharvaputrāś ca vānarāḥ kāmarūpiṇaḥ svaiḥ svaiḥ parivṛtāḥ sainyair vartante pathi rāghava śataiḥ śatasahasraiś ca koṭibhiś ca plavaṃgamāḥ ayutaiś cāvṛtā vīrā śaṅkubhiś ca paraṃtapa arbudair arbudaśatair madhyaiś cāntaiś ca vānarāḥ samudraiś ca parārdhaiś ca harayo hariyūthapāḥ āgamiṣyanti te rājan mahendrasamavikramāḥ merumandarasaṃkāśā vindhyamerukṛtālayāḥ te tvām abhigamiṣyanti rākṣasaṃ ye sabāndhavam nihatya rāvaṇaṃ saṃkhye hy ānayiṣyanti maithilīm tatas tam udyogam avekṣya buddhimān haripravīrasya nideśavartinaḥ babhūva harṣād vasudhādhipātmajaḥ prabuddhanīlotpalatulyadarśanaḥ iti bruvāṇaṃ sugrīvaṃ rāmo dharmabhṛtāṃ varaḥ bāhubhyāṃ saṃpariṣvajya pratyuvāca kṛtāñjalim yad indro varṣate varṣaṃ na tac citraṃ bhaved bhuvi ādityo vā sahasrāṃśuḥ kuryād vitimiraṃ nabhaḥ candramā raśmibhiḥ kuryāt pṛthivīṃ saumya nirmalām tvadvidho vāpi mitrāṇāṃ pratikuryāt paraṃtapa evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam jānāmy ahaṃ tvāṃ sugrīva satataṃ priyavādinam tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn tvam eva me suhṛn mitraṃ sāhāyyaṃ kartum arhasi jahārātmavināśāya vaidehīṃ rākṣasādhamaḥ vañcayitvā tu paulomīm anuhlādo yathā śacīm nacirāt taṃ haniṣyāmi rāvaṇaṃ niśitaiḥ śaraiḥ paulomyāḥ pitaraṃ dṛptaṃ śatakratur ivārihā etasminn antare caiva rajaḥ samabhivartata uṣṇāṃ tīvrāṃ sahasrāṃśoś chādayad gagane prabhām diśaḥ paryākulāś cāsan rajasā tena mūrchitāḥ cacāla ca mahī sarvā saśailavanakānanā tato nagendrasaṃkāśais tīkṣṇa daṃṣṭrair mahābalaiḥ kṛtsnā saṃchāditā bhūmir asaṃkhyeyaiḥ plavaṃgamaiḥ nimeṣāntaramātreṇa tatas tair hariyūthapaiḥ koṭīśataparīvāraiḥ kāmarūpibhir āvṛtā nādeyaiḥ pārvatīyaiś ca sāmudraiś ca mahābalaiḥ haribhir meghanirhrādair anyaiś ca vanacāribhiḥ taruṇādityavarṇaiś ca śaśigauraiś ca vānaraiḥ padmakesaravarṇaiś ca śvetair merukṛtālayaiḥ koṭīsahasrair daśabhiḥ śrīmān parivṛtas tadā vīraḥ śatabalir nāma vānaraḥ pratyadṛśyata tataḥ kāñcanaśailābhas tārāyā vīryavān pitā anekair daśasāhasraiḥ koṭibhiḥ pratyadṛśyata padmakesarasaṃkāśas taruṇārkanibhānanaḥ buddhimān vānaraśreṣṭhaḥ sarvavānarasattamaḥ anīkair bahusāhasrair vānarāṇāṃ samanvitaḥ pitā hanumataḥ śrīmān kesarī pratyadṛśyata golāṅgūlamahārājo gavākṣo bhīmavikramaḥ vṛtaḥ koṭisahasreṇa vānarāṇām adṛśyata ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ vṛtaḥ koṭisahasrābhyāṃ dvābhyāṃ samabhivartata mahācalanibhair ghoraiḥ panaso nāma yūthapaḥ ājagāma mahāvīryas tisṛbhiḥ koṭibhir vṛtaḥ nīlāñjanacayākāro nīlo nāmātha yūthapaḥ adṛśyata mahākāyaḥ koṭibhir daśabhir vṛtaḥ darīmukhaś ca balavān yūthapo 'bhyāyayau tadā vṛtaḥ koṭisahasreṇa sugrīvaṃ samupasthitaḥ maindaś ca dvividaś cobhāv aśviputrau mahāvalau koṭikoṭisahasreṇa vānarāṇām adṛśyatām tataḥ koṭisahasrāṇāṃ sahasreṇa śatena ca pṛṣṭhato 'nugataḥ prāpto haribhir gandhamādanaḥ tataḥ padmasahasreṇa vṛtaḥ śaṅkuśatena ca yuvarājo 'ṅgadaḥ prāptaḥ pitṛtulyaparākramaḥ tatas tārādyutis tāro harir bhīmaparākramaḥ pañcabhir harikoṭībhir dūrataḥ pratyadṛśyata indrajānuḥ kapir vīro yūthapaḥ pratyadṛśyata ekādaśānāṃ koṭīnām īśvaras taiś ca saṃvṛtaḥ tato rambhas tv anuprāptas taruṇādityasaṃnibhaḥ ayutena vṛtaś caiva sahasreṇa śatena ca tato yūthapatir vīro durmukho nāma vānaraḥ pratyadṛśyata koṭibhyāṃ dvābhyāṃ parivṛto balī kailāsaśikharākārair vānarair bhīmavikramaiḥ vṛtaḥ koṭisahasreṇa hanumān pratyadṛśyata nalaś cāpi mahāvīryaḥ saṃvṛto drumavāsibhiḥ koṭīśatena saṃprāptaḥ sahasreṇa śatena ca śarabhaḥ kumudo vahnir vānaro rambha eva ca ete cānye ca bahavo vānarāḥ kāmarūpiṇaḥ āvṛtya pṛthivīṃ sarvāṃ parvatāṃś ca vanāni ca āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ abhyavartanta sugrīvaṃ sūryam abhragaṇā iva kurvāṇā bahuśabdāṃś ca prahṛṣṭā balaśālinaḥ śirobhir vānarendrāya sugrīvāya nyavedayan apare vānaraśreṣṭhāḥ saṃgamya ca yathocitam sugrīveṇa samāgamya sthitāḥ prāñjalayas tadā sugrīvas tvarito rāme sarvāṃs tān vānararṣabhān nivedayitvā dharmajñaḥ sthitaḥ prāñjalir abravīt yathā sukhaṃ parvatanirjhareṣu vaneṣu sarveṣu ca vānarendrāḥ niveśayitvā vidhivad balāni balaṃ balajñaḥ pratipattum īṣṭe atha rājā samṛddhārthaḥ sugrīvaḥ plavageśvaraḥ uvāca naraśārdūlaṃ rāmaṃ parabalārdanam āgatā viniviṣṭāś ca balinaḥ kāmarūpiṇaḥ vānarendrā mahendrābhā ye madviṣayavāsinaḥ ta ime bahusāhasrair haribhir bhīmavikramaiḥ āgatā vānarā ghorā daityadānavasaṃnibhāḥ khyātakarmāpadānāś ca balavanto jitaklamāḥ parākrameṣu vikhyātā vyavasāyeṣu cottamāḥ pṛthivyambucarā rāma nānānaganivāsinaḥ koṭyagraśa ime prāptā vānarās tava kiṃkarāḥ nideśavartinaḥ sarve sarve guruhite ratāḥ abhipretam anuṣṭhātuṃ tava śakṣyanty ariṃdama yan manyase naravyāghra prāptakālaṃ tad ucyatām tat sainyaṃ tvadvaśe yuktam ājñāpayitum arhasi kāmam eṣām idaṃ kāryaṃ viditaṃ mama tattvataḥ tathāpi tu yathā tattvam ājñāpayitum arhasi tathā bruvāṇaṃ sugrīvaṃ rāmo daśarathātmajaḥ bāhubhyāṃ saṃpariṣvajya idaṃ vacanam abravīt jñāyatāṃ saumya vaidehī yadi jīvati vā na vā sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ adhigamya ca vaidehīṃ nilayaṃ rāvaṇasya ca prāptakālaṃ vidhāsyāmi tasmin kāle saha tvayā nāham asmin prabhuḥ kārye vānareśa na lakṣmaṇaḥ tvam asya hetuḥ kāryasya prabhuś ca plavageśvara tvam evājñāpaya vibho mama kāryaviniścayam tvaṃ hi jānāsi yat kāryaṃ mama vīra na saṃśayaḥ suhṛddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit bhavān asmaddhite yuktaḥ sukṛtārtho 'rthavittamaḥ evam uktas tu sugrīvo vinataṃ nāma yūthapam abravīd rāma sāmnidhye lakṣmaṇasya ca dhīmataḥ śailābhaṃ meghanirghoṣam ūrjitaṃ plavageśvaram somasūryātmajaiḥ sārdhaṃ vānarair vānarottama deśakālanayair yuktaḥ kāryākāryaviniścaye vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām adhigaccha diśaṃ pūrvāṃ saśailavanakānanām tatra sītāṃ ca vaidehīṃ nilayaṃ rāvaṇasya ca mārgadhvaṃ giridurgeṣu vaneṣu ca nadīṣu ca nadīṃ bhāgīrathīṃ ramyāṃ sarayūṃ kauśikīṃ tathā kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim sarasvatīṃ ca sindhuṃ ca śoṇaṃ maṇinibhodakam mahīṃ kālamahīṃ caiva śailakānanaśobhitām brahmamālān videhāṃś ca mālavān kāśikosalān māgadhāṃś ca mahāgrāmān puṇḍrān vaṅgāṃs tathaiva ca pattanaṃ kośakārāṇāṃ bhūmiṃ ca rajatākarām sarvam etad vicetavyaṃ mṛgayadbhir tatas tataḥ rāmasya dayitāṃ bhāryāṃ sītāṃ daśarataḥ snuṣām samudram avagāḍhāṃś ca parvatān pattanāni ca mandarasya ca ye koṭiṃ saṃśritāḥ ke cid āyatām karṇaprāvaraṇāś caiva tathā cāpy oṣṭhakarṇakāḥ ghorā lohamukhāś caiva javanāś caikapādakāḥ akṣayā balavantaś ca puruṣāḥ puruṣādakāḥ kirātāḥ karṇacūḍāś ca hemāṅgāḥ priyadarśanāḥ āmamīnāśanās tatra kirātā dvīpavāsinaḥ antarjalacarā ghorā naravyāghrā iti śrutāḥ eteṣām ālayāḥ sarve viceyāḥ kānanaukasaḥ giribhir ye ca gamyante plavanena plavena ca ratnavantaṃ yavadvīpaṃ saptarājyopaśobhitam suvarṇarūpyakaṃ caiva suvarṇākaramaṇḍitam yavadvīpam atikramya śiśiro nāma parvataḥ divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ eteṣāṃ giridurgeṣu pratāpeṣu vaneṣu ca rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ tataḥ samudradvīpāṃś ca subhīmān draṣṭum arhatha tatrāsurā mahākāyāś chāyāṃ gṛhṇanti nityaśaḥ brahmaṇā samanujñātā dīrghakālaṃ bubhukṣitāḥ taṃ kālameghapratimaṃ mahoraganiṣevitam abhigamya mahānādaṃ tīrthenaiva mahodadhim tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram gatā drakṣyatha tāṃ caiva bṛhatīṃ kūṭaśālmalīm gṛhaṃ ca vainateyasya nānāratnavibhūṣitam tatra kailāsasaṃkāśaṃ vihitaṃ viśvakarmaṇā tatra śailanibhā bhīmā mandehā nāma rākṣasāḥ śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ te patanti jale nityaṃ sūryasyodayanaṃ prati abhitaptāś ca sūryeṇa lambante sma punaḥ punaḥ tataḥ pāṇḍurameghābhaṃ kṣīraudaṃ nāma sāgaram gatā drakṣyatha durdharṣā mukhā hāram ivormibhiḥ tasya madhye mahāśveta ṛṣabho nāma parvataḥ divyagandhaiḥ kusumitai rajataiś ca nagair vṛtaḥ saraś ca rājataiḥ padmair jvalitair hemakesaraiḥ nāmnā sudarśanaṃ nāma rājahaṃsaiḥ samākulam vibudhāś cāraṇā yakṣāḥ kiṃnarāḥ sāpsarogaṇāḥ hṛṣṭāḥ samabhigacchanti nalinīṃ tāṃ riraṃsavaḥ kṣīrodaṃ samatikramya tato drakṣyatha vānarāḥ jalodaṃ sāgaraśreṣṭhaṃ sarvabhūtabhayāvaham tatra tat kopajaṃ tejaḥ kṛtaṃ hayamukhaṃ mahat asyāhus tan mahāvegam odanaṃ sacarācaram tatra vikrośatāṃ nādo bhūtānāṃ sāgaraukasām śrūyate cāsamarthānāṃ dṛṣṭvā tad vaḍavāmukham svādūdasyottare deśe yojanāni trayodaśa jātarūpaśilo nāma mahān kanakaparvataḥ āsīnaṃ parvatasyāgre sarvabhūtanamaskṛtam sahasraśirasaṃ devam anantaṃ nīlavāsasaṃ triśirāḥ kāñcanaḥ ketus tālas tasya mahātmanaḥ sthāpitaḥ parvatasyāgre virājati savedikaḥ pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tat tridaśeśvaraiḥ tataḥ paraṃ hemamayaḥ śrīmān udayaparvataḥ tasya koṭir divaṃ spṛṣṭvā śatayojanam āyatā jātarūpamayī divyā virājati savedikā sālais tālais tamālaiś ca karṇikāraiś ca puṣpitaiḥ jātarūpamayair divyaiḥ śobhate sūryasaṃnibhaiḥ tatra yojanavistāram ucchritaṃ daśayojanam śṛṅgaṃ saumanasaṃ nāma jātarūpamayaṃ dhruvam tatra pūrvaṃ padaṃ kṛtvā purā viṣṇus trivikrame dvitīyaṃ śikharaṃ meroś cakāra puruṣottamaḥ uttareṇa parikramya jambūdvīpaṃ divākaraḥ dṛśyo bhavati bhūyiṣṭhaṃ śikharaṃ tan mahocchrayam tatra vaikhānasā nāma vālakhilyā maharṣayaḥ prakāśamānā dṛśyante sūryavarṇās tapasvinaḥ ayaṃ sudarśano dvīpaḥ puro yasya prakāśate yasmiṃs tejaś ca cakṣuś ca sarvaprānabhṛtām api śailasya tasya kuñjeṣu kandareṣu vaneṣu ca rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ kāñcanasya ca śailasya sūryasya ca mahātmanaḥ āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate tataḥ paramagamyā syād dik pūrvā tridaśāvṛtā rahitā candrasūryābhyām adṛśyā timirāvṛtā śaileṣu teṣu sarveṣu kandareṣu vaneṣu ca ya ca noktā mayā deśā viceyā teṣu jānakī etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ abhāskaram amaryādaṃ na jānīmas tataḥ param adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca māse pūrṇe nivartadhvam udayaṃ prāpya parvatam ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama siddhārthāḥ saṃnivartadhvam adhigamya ca maithilīm mahendrakāntāṃ vanaṣaṇḍa maṇḍitāṃ diśaṃ caritvā nipuṇena vānarāḥ avāpya sītāṃ raghuvaṃśajapriyāṃ tato nivṛttāḥ sukhito bhaviṣyatha tataḥ prasthāpya sugrīvas tan mahad vānaraṃ balam dakṣiṇāṃ preṣayām āsa vānarān abhilakṣitān nīlam agnisutaṃ caiva hanumantaṃ ca vānaram pitāmahasutaṃ caiva jāmbavantaṃ mahākapim suhotraṃ ca śarīraṃ ca śaragulmaṃ tathaiva ca gajaṃ gavākṣaṃ gavayaṃ suṣeṇam ṛṣabhaṃ tathā maindaṃ ca dvividaṃ caiva vijayaṃ gandhamādanam ulkāmukham asaṅgaṃ ca hutāśana sutāv ubhau aṅgadapramukhān vīrān vīraḥ kapigaṇeśvaraḥ vegavikramasaṃpannān saṃdideśa viśeṣavit teṣām agreṣaraṃ caiva mahad balam asaṃgagam vidhāya harivīrāṇām ādiśad dakṣiṇāṃ diśam ye ke cana samuddeśās tasyāṃ diśi sudurgamāḥ kapīśaḥ kapimukhyānāṃ sa teṣāṃ tān udāharat sahasraśirasaṃ vindhyaṃ nānādrumalatāvṛtam narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām tato godāvarīṃ ramyāṃ kṛṣṇāveṇīṃ mahānadīm varadāṃ ca mahābhāgāṃ mahoraganiṣevitām mekhalān utkalāṃś caiva daśārṇanagarāṇy api avantīm abhravantīṃ ca sarvam evānupaśyata vidarbhān ṛṣikāṃś caiva ramyān māhiṣakān api tathā baṅgān kaliṅgāṃś ca kauśikāṃś ca samantataḥ anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham nadīṃ godāvarīṃ caiva sarvam evānupaśyata tathaivāndhrāṃś ca puṇḍrāṃś ca colān pāṇḍyān sakeralān ayomukhaś ca gantavyaḥ parvato dhātumaṇḍitaḥ vicitraśikharaḥ śrīmāṃś citrapuṣpitakānanaḥ sacandanavanoddeśo mārgitavyo mahāgiriḥ tatas tām āpagāṃ divyāṃ prasannasalilāṃ śivām tatra drakṣyatha kāverīṃ vihṛtām apsarogaṇaiḥ tasyāsīnaṃ nagasyāgre malayasya mahaujasaṃ drakṣyathādityasaṃkāśam agastyam ṛṣisattamam tatas tenābhyanujñātāḥ prasannena mahātmanā tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm sā candanavanair divyaiḥ pracchannā dvīpa śālinī kānteva yuvatiḥ kāntaṃ samudram avagāhate tato hemamayaṃ divyaṃ muktāmaṇivibhūṣitam yuktaṃ kavāṭaṃ pāṇḍyānāṃ gatā drakṣyatha vānarāḥ tataḥ samudram āsādya saṃpradhāryārthaniścayam agastyenāntare tatra sāgare viniveśitaḥ citranānānagaḥ śrīmān mahendraḥ parvatottamaḥ jātarūpamayaḥ śrīmān avagāḍho mahārṇavam nānāvidhair nagaiḥ phullair latābhiś copaśobhitam devarṣiyakṣapravarair apsarobhiś ca sevitam siddhacāraṇasaṃghaiś ca prakīrṇaṃ sumanoharam tam upaiti sahasrākṣaḥ sadā parvasu parvasu dvīpas tasyāpare pāre śatayojanam āyataḥ agamyo mānuṣair dīptas taṃ mārgadhvaṃ samantataḥ tatra sarvātmanā sītā mārgitavyā viśeṣataḥ sa hi deśas tu vadhyasya rāvaṇasya durātmanaḥ rākṣasādhipater vāsaḥ sahasrākṣasamadyuteḥ dakṣiṇasya samudrasya madhye tasya tu rākṣasī aṅgāraketi vikhyātā chāyām ākṣipya bhojinī tam atikramya lakṣmīvān samudre śatayojane giriḥ puṣpitako nāma siddhacāraṇasevitaḥ candrasūryāṃśusaṃkāśaḥ sāgarāmbusamāvṛtaḥ bhrājate vipulaiḥ śṛṅgair ambaraṃ vilikhann iva tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ śvetaṃ rājatam ekaṃ ca sevate yaṃ niśākaraḥ na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ praṇamya śirasā śailaṃ taṃ vimārgata vānarāḥ tam atikramya durdharṣāḥ sūryavān nāma parvataḥ adhvanā durvigāhena yojanāni caturdaśa tatas tam apy atikramya vaidyuto nāma parvataḥ sarvakāmaphalair vṛkṣaiḥ sarvakālamanoharaiḥ tatra bhuktvā varārhāṇi mūlāni ca phalāni ca madhūni pītvā mukhyāni paraṃ gacchata vānarāḥ tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ agastyabhavanaṃ yatra nirmitaṃ viśvakarmaṇā tatra yojanavistāram ucchritaṃ daśayojanam śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam tatra bhogavatī nāma sarpāṇām ālayaḥ purī viśālarathyā durdharṣā sarvataḥ parirakṣitā rakṣitā pannagair ghorais tīkṣṇadaṃṣṭrair mahāviṣaiḥ sarparājo mahāghoro yasyāṃ vasati vāsukiḥ niryāya mārgitavyā ca sā ca bhogavatī purī taṃ ca deśam atikramya mahān ṛṣabhasaṃsthitaḥ sarvaratnamayaḥ śrīmān ṛṣabho nāma parvataḥ gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam divyam utpadyate yatra tac caivāgnisamaprabham na tu tac candanaṃ dṛṣṭvā spraṣṭavyaṃ ca kadā cana rohitā nāma gandharvā ghorā rakṣanti tad vanam tatra gandharvapatayaḥ pañcasūryasamaprabhāḥ śailūṣo grāmaṇīr bhikṣuḥ śubhro babhrus tathaiva ca ante pṛthivyā durdharṣās tatra svargajitaḥ sthitāḥ tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā etāvad eva yuṣmābhir vīrā vānarapuṃgavāḥ śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ sarvam etat samālokya yac cānyad api dṛśyate gatiṃ viditvā vaidehyāḥ saṃnivartitam arhatha yas tu māsān nivṛtto 'gre dṛṣṭā sīteti vakṣyati mattulyavibhavo bhogaiḥ sukhaṃ sa vihariṣyati tataḥ priyataro nāsti mama prāṇād viśeṣataḥ kṛtāparādho bahuśo mama bandhur bhaviṣyati amitabalaparākramā bhavanto vipulaguṇeṣu kuleṣu ca prasūtāḥ manujapatisutāṃ yathā labhadhvaṃ tad adhiguṇaṃ puruṣārtham ārabhadhvam tataḥ prasthāpya sugrīvas tān harīn dakṣiṇāṃ diśam buddhivikramasaṃpannān vāyuvegasamāñjave athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam tārāyāḥ pitaraṃ rājā śvaśurabhīmavikramam abravīt prāñjalir vākyam abhigamya praṇamya ca sāhāyyaṃ kuru rāmasya kṛtye 'smin samupasthite vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām abhigaccha diśaṃ saumya paścimāṃ vāruṇīṃ prabho surāṣṭrān saha bāhlīkāñ śūrābhīrāṃs tathaiva ca sphītāñjanapadān ramyān vipulāni purāṇi ca puṃnāgagahanaṃ kukṣiṃ bahuloddālakākulam tathā ketakaṣaṇḍāṃś ca mārgadhvaṃ hariyūthapāḥ pratyak srotogamāś caiva nadyaḥ śītajalāḥ śivāḥ tāpasānām araṇyāni kāntārā girayaś ca ye girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam tataḥ paścimam āsādya samudraṃ draṣṭum arhatha timi nakrāyuta jalam akṣobhyam atha vānaraḥ tataḥ ketakaṣaṇḍeṣu tamālagahaneṣu ca kapayo vihariṣyanti nārikelavaneṣu ca tatra sītāṃ ca mārgadhvaṃ nilayaṃ rāvaṇasya ca marīcipattanaṃ caiva ramyaṃ caiva jaṭīpuram avantīm aṅgalopāṃ ca tathā cālakṣitaṃ vanam rāṣṭrāṇi ca viśālāni pattanāni tatas tataḥ sindhusāgarayoś caiva saṃgame tatra parvataḥ mahān hemagirir nāma śataśṛṅgo mahādrumaḥ tasya prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ timimatsyagajāṃś caiva nīḍāny āropayanti te tāni nīḍāni siṃhānāṃ giriśṛṅgagatāś ca ye dṛptās tṛptāś ca mātaṅgās toyadasvananiḥsvanāḥ vicaranti viśāle 'smiṃs toyapūrṇe samantataḥ tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam sarvam āśu vicetavyaṃ kapibhiḥ kāmarūpibhiḥ koṭiṃ tatra samudre tu kāñcanīṃ śatayojanam durdarśāṃ pariyātrasya gatā drakṣyatha vānarāḥ koṭyas tatra caturviṃśad gandharvāṇāṃ tarasvinām vasanty agninikāśānāṃ ghorāṇāṃ kāmarūpiṇām nātyāsādayitavyās te vānarair bhīmavikramaiḥ nādeyaṃ ca phalaṃ tasmād deśāt kiṃ cit plavaṃgamaiḥ durāsadā hi te vīrāḥ sattvavanto mahābalāḥ phalamūlāni te tatra rakṣante bhīmavikramāḥ tatra yatnaś ca kartavyo mārgitavyā ca jānakī na hi tebhyo bhayaṃ kiṃ cit kapitvam anuvartatām caturbhāge samudrasya cakravān nāma parvataḥ tatra cakraṃ sahasrāraṃ nirmitaṃ viśvakarmaṇā tatra pañcajanaṃ hatvā hayagrīvaṃ ca dānavam ājahāra tataś cakraṃ śaṅkhaṃ ca puruṣottamaḥ tasya sānuṣu citreṣu viśālāsu guhāsu ca rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ yojanāni catuḥṣaṣṭir varāho nāma parvataḥ suvarṇaśṛṅgaḥ suśrīmān agādhe varuṇālaye tatra prāgjyotiṣaṃ nāma jātarūpamayaṃ puram yasmin vasti duṣṭātmā narako nāma guhāsu ca tasya sānuṣu citreṣu viśālāsu guhāsu ca rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ tam atikramya śailendraṃ kāñcanāntaranirdaraḥ parvataḥ sarvasauvarṇo dhārā prasravaṇāyutaḥ taṃ gajāś ca varāhāś ca siṃhā vyāghrāś ca sarvataḥ abhigarjanti satataṃ tena śabdena darpitāḥ tasmin harihayaḥ śrīmān mahendraḥ pākaśāsanaḥ abhiṣiktaḥ surai rājā meghavān nāma parvataḥ tam atikramya śailendraṃ mahendraparipālitam ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha taruṇādityavarṇāni bhrājamānāni sarvataḥ jātarūpamayair vṛkṣaiḥ śobhitāni supuṣpitaiḥ teṣāṃ madhye sthito rājā merur uttamaparvataḥ ādityena prasannena śailo dattavaraḥ purā tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ matprasādād bhaviṣyanti divārātrau ca kāñcanāḥ tvayi ye cāpi vatsyanti devagandharvadānavāḥ te bhaviṣyanti raktāś ca prabhayā kāñcanaprabhāḥ ādityā vasavo rudrā marutaś ca divaukasaḥ āgamya paścimāṃ saṃdhyāṃ merum uttamaparvatam ādityam upatiṣṭhanti taiś ca sūryo 'bhipūjitaḥ adṛśyaḥ sarvabhūtānām astaṃ gacchati parvatam yojanānāṃ sahasrāṇi daśatāni divākaraḥ muhūrtārdhena taṃ śīghram abhiyāti śiloccayam śṛṅge tasya mahad divyaṃ bhavanaṃ sūryasaṃnibham prāsādaguṇasaṃbādhaṃ vihitaṃ viśvakarmaṇā śobhitaṃ tarubhiś citrair nānāpakṣisamākulaiḥ niketaṃ pāśahastasya varuṇasya mahātmanaḥ antarā merum astaṃ ca tālo daśaśirā mahān jātarūpamayaḥ śrīmān bhrājate citravedikaḥ teṣu sarveṣu durgeṣu saraḥsu ca saritsu ca rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ yatra tiṣṭhati dharmātmā tapasā svena bhāvitaḥ merusāvarṇir ity eva khyāto vai brahmaṇā samaḥ praṣṭavyo merusāvarṇir maharṣiḥ sūryasaṃnibhaḥ praṇamya śirasā bhūmau pravṛttiṃ maithilīṃ prati etāvaj jīvalokasya bhāskaro rajanīkṣaye kṛtvā vitimiraṃ sarvam astaṃ gacchati parvatam etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ abhāskaram amaryādaṃ na jānīmas tataḥ param adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca astaṃ parvatam āsādya pūrṇe māse nivartata ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati śrotavyaṃ sarvam etasya bhavadbhir diṣṭa kāribhiḥ gurur eṣa mahābāhuḥ śvaśuro me mahābalaḥ bhavantaś cāpi vikrāntāḥ pramāṇaṃ sarvakarmasu pramāṇam enaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam dṛṣṭāyāṃ tu narendrasyā patnyām amitatejasaḥ kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā ato 'nyad api yat kiṃ cit kāryasyāsya hitaṃ bhavet saṃpradhārya bhavadbhiś ca deśakālārthasaṃhitam tataḥ suṣeṇa pramukhāḥ plavaṃgamāḥ sugrīvavākyaṃ nipuṇaṃ niśamya āmantrya sarve plavagādhipaṃ te jagmur diśaṃ tāṃ varuṇābhiguptām tataḥ saṃdiśya sugrīvaḥ śvaśuraṃ paścimāṃ diśam vīraṃ śatabaliṃ nāma vānaraṃ vānararṣabhaḥ uvāca rājā mantrajñaḥ sarvavānarasaṃmatam vākyam ātmahitaṃ caiva rāmasya ca hitaṃ tathā vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām vaivasvata sutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ diśaṃ hy udīcīṃ vikrāntāṃ himaśailāvataṃsakām sarvataḥ parimārgadhvaṃ rāmapatnīm aninditām asmin kārye vinivṛtte kṛte dāśaratheḥ priye ṛṇān muktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ kṛtaṃ hi priyam asmākaṃ rāghaveṇa mahātmanā tasya cet pratikāro 'sti saphalaṃ jīvitaṃ bhavet etāṃ buddhiṃ samāsthāya dṛśyate jānakī yathā tathā bhavadbhiḥ kartavyam asmatpriyahitaiṣibhiḥ ayaṃ hi sarvabhūtānāṃ mānyas tu narasattamaḥ asmāsu cāgataprītī rāmaḥ parapuraṃjayaḥ imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca bhavantaḥ parimārgaṃs tu buddhivikramasaṃpadā tatra mlecchān pulindāṃś ca śūrasenāṃs tathaiva ca prasthālān bharatāṃś caiva kurūṃś ca saha madrakaiḥ kāmbojān yavanāṃś caiva śakān āraṭṭakān api bāhlīkān ṛṣikāṃś caiva pauravān atha ṭaṅkaṇān cīnān paramacīnāṃś ca nīhārāṃś ca punaḥ punaḥ anviṣya daradāṃś caiva himavantaṃ vicinvatha lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca rāvaṇaḥ saha vaidehya mārgitavyas tatas tataḥ tataḥ somāśramaṃ gatvā devagandharvasevitam kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha mahatsu tasya śṛṅgeṣu nirdareṣu guhāsu ca vicinudhvaṃ mahābhāgāṃ rāmapatnīṃ yaśasvinīm tam atikramya śailendraṃ hemavargaṃ mahāgirim tataḥ sudarśanaṃ nāma parvataṃ gantum arhatha tasya kānanaṣaṇḍeṣu nirdareṣu guhāsu ca rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ tam atikramya cākāśaṃ sarvataḥ śatayojanam aparvatanadī vṛkṣaṃ sarvasattvavivarjitam taṃ tu śīghram atikramya kāntāraṃ romaharṣaṇam kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha tatra pāṇḍurameghābhaṃ jāmbūnadapariṣkṛtam kuberabhavanaṃ divyaṃ nirmitaṃ viśvakarmaṇā viśālā nalinī yatra prabhūtakamalotpalā haṃsakāraṇḍavākīrṇā apsarogaṇasevitā tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ dhanado ramate śrīmān guhyakaiḥ saha yakṣarāṭ tasya candranikaśeṣu parvateṣu guhāsu ca rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ krauñcaṃ tu girim āsādya bilaṃ tasya sudurgamam apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tat smṛtam vasanti hi mahātmānas tatra sūryasamaprabhāḥ devair apy arcitāḥ samyag devarūpā maharṣayaḥ krauñcasya tu guhāś cānyāḥ sānūni śikharāṇi ca nirdarāś ca nitambāś ca vicetavyās tatas tataḥ krauñcasya śikharaṃ cāpi nirīkṣya ca tatas tataḥ avṛkṣaṃ kāmaśailaṃ ca mānasaṃ vihagālayam na gatis tatra bhūtānāṃ devadānavarakṣasām sa ca sarvair vicetavyaḥ sasānuprasthabhūdharaḥ krauñcaṃ girim atikramya maināko nāma parvataḥ mayasya bhavanaṃ tatra dānavasya svayaṃ kṛtam mainākas tu vicetavyaḥ sasānuprasthakandaraḥ strīṇām aśvamukhīnāṃ ca niketās tatra tatra tu taṃ deśaṃ samatikramya āśramaṃ siddhasevitam siddhā vaikhānasās tatra vālakhilyāś ca tāpasāḥ vandyās te tu tapaḥsiddhās tāpasā vītakalmaṣāḥ praṣṭavyāś cāpi sītāyāḥ pravṛttaṃ vinayānvitaiḥ hemapuṣkarasaṃchannaṃ tatra vaikhānasaṃ saraḥ taruṇādityasaṃkāśair haṃsair vicaritaṃ śubhaiḥ aupavāhyaḥ kuberasya sarvabhauma iti smṛtaḥ gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ tat sāraḥ samatikramya naṣṭacandradivākaram anakṣatragaṇaṃ vyoma niṣpayodam anādimat gabhastibhir ivārkasya sa tu deśaḥ prakāśate viśrāmyadbhis tapaḥ siddhair devakalpaiḥ svayamprabhaiḥ taṃ tu deśam atikramya śailodā nāma nimnagā ubhayos tīrayor yasyāḥ kīcakā nāma veṇavaḥ te nayanti paraṃ tīraṃ siddhān pratyānayanti ca uttarāḥ kuravas tatra kṛtapuṇyapratiśriyāḥ tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ nīlavaidūryapatrāḍhyā nadyas tatra sahasraśaḥ raktotpalavanaiś cātra maṇḍitāś ca hiraṇmayaiḥ taruṇādityasadṛśair bhānti tatra jalāśayāḥ mahārhamaṇipatraiś ca kāñcanaprabha kesaraiḥ nīlotpalavanaiś citraiḥ sa deśaḥ sarvatovṛtaḥ nistulābhiś ca muktābhir maṇibhiś ca mahādhanaiḥ udbhūtapulinās tatra jātarūpaiś ca nimnagāḥ sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ jātarūpamayaiś cāpi hutāśanasamaprabhaiḥ nityapuṣpaphalāś cātra nagāḥ patrarathākulāḥ divyagandharasasparśāḥ sarvakāmān sravanti ca nānākārāṇi vāsāṃsi phalanty anye nagottamāḥ muktāvaidūryacitrāṇi bhūṣaṇāni tathaiva ca strīṇāṃ yāny anurūpāṇi puruṣāṇāṃ tathaiva ca sarvartusukhasevyāni phalanty anye nagottamāḥ mahārhāṇi vicitrāṇi haimāny anye nagottamāḥ śayanāni prasūyante citrāstāraṇavanti ca manaḥkāntāni mālyāni phalanty atrāpare drumāḥ pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca striyaś ca guṇasaṃpannā rūpayauvanalakṣitāḥ gandharvāḥ kiṃnarā siddhā nāgā vidyādharās tathā ramante sahitās tatra nārībhir bhāskaraprabhāḥ sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ sarve kāmārthasahitā vasanti saha yoṣitaḥ gītavāditranirghoṣaḥ sotkṛṣṭahasitasvanaḥ śrūyate satataṃ tatra sarvabhūtamanoharaḥ tatra nāmuditaḥ kaś cin nāsti kaś cid asatpriyaḥ ahany ahani vardhante guṇās tatra manoramāḥ samatikramya taṃ deśam uttaras toyasāṃ nidhiḥ tatra somagirir nāma madhye hemamayo mahān indralokagatā ye ca brahmalokagatāś ca ye devās taṃ samavekṣante girirājaṃ divaṃ gatam sa tu deśo visūryo 'pi tasya bhāsā prakāśate sūryalakṣmyābhivijñeyas tapaseva vivasvatā bhagavān api viśvātmā śambhur ekādaśātmakaḥ brahmā vasati deveśo brahmarṣiparivāritaḥ na kathaṃ cana gantavyaṃ kurūṇām uttareṇa vaḥ anyeṣām api bhūtānāṃ nātikrāmati vai gatiḥ sā hi somagirir nāma devānām api durgamaḥ tam ālokya tataḥ kṣipram upāvartitum arhatha etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ abhāskaram amaryādaṃ na jānīmas tataḥ param sarvam etad vicetavyaṃ yan mayā parikīrtitam yad anyad api noktaṃ ca tatrāpi kriyatāṃ matiḥ tataḥ kṛtaṃ dāśarather mahat priyaṃ mahattaraṃ cāpi tato mama priyam kṛtaṃ bhaviṣyaty anilānalopamā videhajā darśanajena karmaṇā tataḥ kṛtārthāḥ sahitāḥ sabāndhavā mayārcitāḥ sarvaguṇair manoramaiḥ cariṣyathorvīṃ pratiśāntaśatravaḥ sahapriyā bhūtadharāḥ plavaṃgamāḥ viśeṣeṇa tu sugrīvo hanumatyartham uktavān sa hi tasmin hariśreṣṭhe niścitārtho 'rthasādhane na bhūmau nāntarikṣe vā nāmbare nāmarālaye nāpsu vā gatisaṃgaṃ te paśyāmi haripuṃgava sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ viditāḥ sarvalokās te sasāgaradharādharāḥ gatir vegaś ca tejaś ca lāghavaṃ ca mahākape pitus te sadṛśaṃ vīra mārutasya mahaujasaḥ tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate tad yathā labhyate sītā tattvam evopapādaya tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ deśakālānuvṛttaś ca nayaś ca nayapaṇḍita tataḥ kāryasamāsaṃgam avagamya hanūmati viditvā hanumantaṃ ca cintayām āsa rāghavaḥ sarvathā niścitārtho 'yaṃ hanūmati harīśvaraḥ niścitārthataraś cāpi hanūmān kāryasādhane tad evaṃ prasthitasyāsya parijñātasya karmabhiḥ bhartrā parigṛhītasya dhruvaḥ kāryaphalodayaḥ taṃ samīkṣya mahātejā vyavasāyottaraṃ harim kṛtārtha iva saṃvṛttaḥ prahṛṣṭendriyamānasaḥ dadau tasya tataḥ prītaḥ svanāmāṅkopaśobhitam aṅgulīyam abhijñānaṃ rājaputryāḥ paraṃtapaḥ anena tvāṃ hariśreṣṭha cihnena janakātmajā matsakāśād anuprāptam anudvignānupaśyati vyavasāyaś ca te vīra sattvayuktaś ca vikramaḥ sugrīvasya ca saṃdeśaḥ siddhiṃ kathayatīva me sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ vanditvā caraṇau caiva prasthitaḥ plavagottamaḥ sa tat prakarṣan hariṇāṃ balaṃ mahad babhūva vīraḥ pavanātmajaḥ kapi gatāmbude vyomni viśuddhamaṇḍalaḥ śaśīva nakṣatragaṇopaśobhitaḥ atibalabalam āśritas tavāhaṃ harivaravikramavikramair analpaiḥ pavanasuta yathābhigamyate sā janakasutā hanumaṃs tathā kuruṣva tad ugraśāsanaṃ bhartur vijñāya haripuṃgavāḥ śalabhā iva saṃchādya medinīṃ saṃpratasthire rāmaḥ prasravaṇe tasmin nyavasat sahalakṣmaṇaḥ pratīkṣamāṇas taṃ māsaṃ yaḥ sītādhigame kṛtaḥ uttarāṃ tu diśaṃ ramyāṃ girirājasamāvṛtām pratasthe sahasā vīro hariḥ śatabalis tadā pūrvāṃ diśaṃ prati yayau vinato hariyūthapaḥ tārāṅgadādi sahitaḥ plavagaḥ pavanātmajaḥ agastyacaritām āśāṃ dakṣiṇāṃ hariyūthapaḥ paścimāṃ tu diśaṃ ghorāṃ suṣeṇaḥ plavageśvaraḥ pratasthe hariśārdūlo bhṛśaṃ varuṇapālitām tataḥ sarvā diśo rājā codayitvā yathā tatham kapisenā patīn mukhyān mumoda sukhitaḥ sukham evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ svāṃ svāṃ diśam abhipretya tvaritāḥ saṃpratasthire nadantaś connadantaś ca garjantaś ca plavaṃgamāḥ kṣvelanto dhāvamānāś ca yayuḥ plavagasattamāḥ ānayiṣyāmahe sītāṃ haniṣyāmaś ca rāvaṇam aham eko haniṣyāmi prāptaṃ rāvaṇam āhave tataś conmathya sahasā hariṣye janakātmajām vepamānaṃ śrameṇādya bhavadbhiḥ sthīyatām iti eka evāhariṣyāmi pātālād api jānakīm vidhamiṣyāmy ahaṃ vṛkṣān dārayiṣyāmy ahaṃ girīn dharaṇīṃ dārayiṣyāmi kṣobhayiṣyāmi sāgarān ahaṃ yojanasaṃkhyāyāḥ plavitā nātra saṃśayaḥ śataṃ yojanasaṃkhyāyāḥ śataṃ samadhikaṃ hy aham bhūtale sāgare vāpi śaileṣu ca vaneṣu ca pātālasyāpi vā madhye na mamācchidyate gatiḥ ity ekaikaṃ tadā tatra vānarā baladarpitāḥ ūcuś ca vacanaṃ tasmin harirājasya saṃnidhau gateṣu vānarendreṣu rāmaḥ sugrīvam abravīt kathaṃ bhavān vinājīte sarvaṃ vai maṇḍalaṃ bhuvaḥ sugrīvas tu tato rāmam uvāca praṇatātmavān śrūyatāṃ sarvam ākhyāsye vistareṇa nararṣabha yadā tu dundubhiṃ nāma dānavaṃ mahiṣākṛtim parikālayate vālī malayaṃ prati parvatam tadā viveśa mahiṣo malayasya guhāṃ prati viveśa vālī tatrāpi malayaṃ tajjighāṃsayā tato 'haṃ tatra nikṣipto guhād vārivinītavat na ca niṣkramate vālī tadā saṃvatsare gate tataḥ kṣatajavegena āpupūre tadā bilam tad ahaṃ vismito dṛṣṭvā bhrātṛśokaviṣārditaḥ athāhaṃ kṛtabuddhis tu suvyaktaṃ nihato guruḥ śilāparvatasaṃkāśā biladvāri mayā kṛtā aśaknuvan niṣkramituṃ mahiṣo vinaśed iti tato 'ham āgāṃ kiṣkindhāṃ nirāśas tasya jīvite rājyaṃ ca sumahat prāptaṃ tārā ca rumayā saha mitraiś ca sahitas tatra vasāmi vigatajvaraḥ ājagāma tato vālī hatvā taṃ dānavarṣabham tato 'ham adadāṃ rājyaṃ gauravād bhayayantritaḥ sa māṃ jighāṃsur duṣṭātmā vālī pravyathitendriyaḥ parilākayate krodhād dhāvantaṃ sacivaiḥ saha tato 'haṃ vālinā tena sānubandhaḥ pradhāvitaḥ nadīś ca vividhāḥ paśyan vanāni nagarāṇi ca ādarśatalasaṃkāśā tato vai pṛthivī mayā alātacakrapratimā dṛṣṭā goṣpadavat tadā tataḥ pūrvam ahaṃ gatvā dakṣiṇām aham āśritaḥ diśaṃ ca paścimāṃ bhūyo gato 'smi bhayaśaṅkitaḥ uttarāṃ tu diśaṃ yāntaṃ hanumān mām athābravīt idānīṃ me smṛtaṃ rājan yathā vālī harīśvaraḥ mataṅgena tadā śapto hy asminn āśramamaṇḍale praviśed yadi vā vālī mūrdhāsya śatadhā bhavet tatra vāsaḥ sukho 'smākaṃ nirudvigno bhaviṣyati tataḥ parvatam āsādya ṛśyamūkaṃ nṛpātmaja na viveśa tadā vālī mataṅgasya bhayāt tadā evaṃ mayā tadā rājan pratyakṣam upalakṣitam pṛthivīmaṇḍalaṃ kṛtsnaṃ guhām asmy āgatas tataḥ darśanārthaṃ tu vaidehyāḥ sarvataḥ kapiyūthapāḥ vyādiṣṭāḥ kapirājena yathoktaṃ jagmur añjasā sarāṃsi saritaḥ kakṣān ākāśaṃ nagarāṇi ca nadīdurgāṃs tathā śailān vicinvanti samantataḥ sugrīveṇa samākhyātān sarve vānarayūthapāḥ pradeśān pravicinvanti saśailavanakānanān vicintya divasaṃ sarve sītādhigamane dhṛtāḥ samāyānti sma medinyāṃ niśākāleśu vānarāḥ sarvartukāṃś ca deśeṣu vānarāḥ saphalān drumān āsādya rajanīṃ śayyāṃ cakruḥ sarveṣv ahaḥsu te tad ahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ kapirājena saṃgamya nirāśāḥ kapiyūthapāḥ vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha adṛṣṭvā vinataḥ sītām ājagāma mahābalaḥ uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ āgataḥ saha sainyena vīraḥ śatabalis tadā suṣeṇaḥ paścimām āśāṃ vicitya saha vānaraiḥ sametya māse saṃpūrṇe sugrīvam upacakrame taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca āsīnaṃ saha rāmeṇa sugrīvam idam abruvan vicitāḥ parvatāḥ sarve vanāni nagarāṇi ca nimnagāḥ sāgarāntāś ca sarve janapadās tathā guhāś ca vicitāḥ sarvā yās tvayā parikīrtitāḥ vicitāś ca mahāgulmā latāvitatasaṃtatāḥ gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca sattvāny atipramāṇāni vicitāni hatāni ca ye caiva gahanā deśā vicitās te punaḥ punaḥ udārasattvābhijano mahātmā sa maithilīṃ drakṣyati vānarendraḥ diśaṃ tu yām eva gatā tu sītā tām āsthito vāyusuto hanūmān sahatārāṅgadābhyāṃ tu gatvā sa hanumān kapiḥ sugrīveṇa yathoddiṣṭaṃ taṃ deśam upacakrame sa tu dūram upāgamya sarvais taiḥ kapisattamaiḥ vicinoti sma vindhyasya guhāś ca gahanāni ca parvatāgrān nadīdurgān sarāṃsi vipulān drumān vṛkṣaṣaṇḍāṃś ca vividhān parvatān ghanapādapān anveṣamāṇās te sarve vānarāḥ sarvato diśam na sītāṃ dadṛśur vīrā maithilīṃ janakātmajām te bhakṣayanto mūlāni phalāni vividhāni ca anveṣamāṇā durdharṣā nyavasaṃs tatra tatra ha sa tu deśo duranveṣo guhāgahanavān mahān tyaktvā tu taṃ tadā deśaṃ sarve vai hariyūthapāḥ deśam anyaṃ durādharṣaṃ viviśuś cākutobhayāḥ yatra vandhyaphalā vṛkṣā vipuṣpāḥ parṇavarjitāḥ nistoyāḥ sarito yatra mūlaṃ yatra sudurlabham na santi mahiṣā yatra na mṛgā na ca hastinaḥ śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ snigdhapatrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ prekṣaṇīyāḥ sugandhāś ca bhramaraiś cāpi varjitāḥ kaṇḍur nāma mahābhāgaḥ satyavādī tapodhanaḥ maharṣiḥ paramāmarṣī niyamair duṣpradharṣaṇaḥ tasya tasmin vane putro bālako daśavārṣikaḥ pranaṣṭo jīvitāntāya kruddhas tatra mahāmuniḥ tena dharmātmanā śaptaṃ kṛtsnaṃ tatra mahad vanam aśaraṇyaṃ durādharṣaṃ mṛgapakṣivivarjitam tasya te kānanāntāṃs tu girīṇāṃ kandarāṇi ca prabhavāni nadīnāṃca vicinvanti samāhitāḥ tatra cāpi mahātmāno nāpaśyañ janakātmajām hartāraṃ rāvaṇaṃ vāpi sugrīvapriyakāriṇaḥ te praviśya tu taṃ bhīmaṃ latāgulmasamāvṛtam dadṛśuḥ krūrakarmāṇam asuraṃ suranirbhayam taṃ dṛṣṭvā vanarā ghoraṃ sthitaṃ śailam ivāparam gāḍhaṃ parihitāḥ sarve dṛṣṭvā taṃ parvatopamam so 'pi tān vānarān sarvān naṣṭāḥ sthety abravīd balī abhyadhāvata saṃkruddho muṣṭim udyamya saṃhitam tam āpatantaṃ sahasā vāliputro 'ṅgadas tadā rāvaṇo 'yam iti jñātvā talenābhijaghāna ha sa vāliputrābhihato vaktrāc choṇitam udvaman asuro nyapatad bhūmau paryasta iva parvataḥ te tu tasmin nirucchvāse vānarā jitakāśinaḥ vyacinvan prāyaśas tatra sarvaṃ tad girigahvaram vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ anyadevāparaṃ ghoraṃ viviśur girigahvaram te vicintya punaḥ khinnā viniṣpatya samāgatāḥ ekānte vṛkṣamūle tu niṣedur dīnamānasāḥ athāṅgadas tadā sarvān vānarān idam abravīt pariśrānto mahāprājñaḥ samāśvāsya śanair vacaḥ vanāni girayo nadyo durgāṇi gahanāni ca daryo giriguhāś caiva vicitā naḥ samantataḥ tatra tatra sahāsmābhir jānakī na ca dṛśyate tad vā rakṣo hṛtā yena sītā surasutopamā kālaś ca no mahān yātaḥ sugrīvaś cograśāsanaḥ tasmād bhavantaḥ sahitā vicinvantu samantataḥ vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām vicinudhvaṃ yathā sītāṃ paśyāmo janakātmajām anirvedaṃ ca dākṣyaṃ ca manasaś cāparājayam kāryasiddhikarāṇy āhus tasmād etad bravīmy aham adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ khedaṃ tyaktvā punaḥ sarvaṃ vanam etad vicīyatām avaśyaṃ kriyamāṇasya dṛśyate karmaṇaḥ phalam alaṃ nirvedam āgamya na hi no malinaṃ kṣamam sugrīvaḥ krodhano rājā tīkṣṇadaṇḍaś ca vānarāḥ bhetavyaṃ tasya satataṃ rāmasya ca mahātmanaḥ hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate ucyatāṃ vā kṣamaṃ yan naḥ sarveṣām eva vānarāḥ aṅgadasya vacaḥ śrutvā vacanaṃ gandhamādanaḥ uvācāvyaktayā vācā pipāsā śramakhinnayā sadṛśaṃ khalu vo vākyam aṅgado yad uvāca ha hitaṃ caivānukūlaṃ ca kriyatām asya bhāṣitam punar mārgāmahe śailān kandarāṃś ca darīs tathā kānanāni ca śūnyāni giriprasravaṇāni ca yathoddiṣṭhāni sarvāṇi sugrīveṇa mahātmanā vicinvantu vanaṃ sarve giridurgāṇi sarvaśaḥ tataḥ samutthāya punar vānarās te mahābalāḥ vindhyakānanasaṃkīrṇāṃ vicerur dakṣiṇāṃ diśam te śāradābhrapratimaṃ śrīmadrajataparvatam śṛṅgavantaṃ darīvantam adhiruhya ca vānarāḥ tatra lodhravanaṃ ramyaṃ saptaparṇavanāni ca vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ tasyāgram adhirūḍhās te śrāntā vipulavikramāḥ na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram avārohanta harayo vīkṣamāṇāḥ samantataḥ avaruhya tato bhūmiṃ śrāntā vigatacetasaḥ sthitvā muhūrtaṃ tatrātha vṛkṣamūlam upāśritāḥ te muhūrtaṃ samāśvastāḥ kiṃ cid bhagnapariśramāḥ punar evodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam hanumatpramukhās te tu prasthitāḥ plavagarṣabhāḥ vindhyam evāditas tāvad vicerus te samantataḥ saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ vicinoti sma vindhyasya guhāś ca gahanāni ca siṃhaśārdūlajuṣṭāś ca guhāś ca paritas tathā viṣameṣu nagendrasya mahāprasravaṇeṣu ca teṣāṃ tatraiva vasatāṃ sa kālo vyatyavartata sa hi deśo duranveṣo guhā gahanavān mahān tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam paraspareṇa rahitā anyonyasyāvidūrataḥ gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ maindaś ca dvividaś caiva hanumāñ jāmbavān api aṅgado yuvarājaś ca tāraś ca vanagocaraḥ girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam kṣutpipāsā parītāś ca śrāntāś ca salilārthinaḥ avakīrṇaṃ latāvṛkṣair dadṛśus te mahābilam tataḥ krauñcāś ca haṃsāś ca sārasāś cāpi niṣkraman jalārdrāś cakravākāś ca raktāṅgāḥ padmareṇubhiḥ tatas tad bilam āsādya sugandhi duratikramam vismayavyagramanaso babhūvur vānararṣabhāḥ saṃjātapariśaṅkās te tad bilaṃ plavagottamāḥ abhyapadyanta saṃhṛṣṭās tejovanto mahābalāḥ tataḥ parvatakūṭābho hanumān mārutātmajaḥ abravīd vānarān sarvān kāntāra vanakovidaḥ girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam vayaṃ sarve pariśrāntā na ca paśyāmi maithilīm asmāc cāpi bilād dhaṃsāḥ krauñcāś ca saha sārasaiḥ jalārdrāś cakravākāś ca niṣpatanti sma sarvaśaḥ nūnaṃ salilavān atra kūpo vā yadi vā hradaḥ tathā ceme biladvāre snigdhās tiṣṭhanti pādapāḥ ity uktās tad bilaṃ sarve viviśus timirāvṛtam acandrasūryaṃ harayo dadṛśū romaharṣaṇam tatas tasmin bile durge nānāpādapasaṃkule anyonyaṃ saṃpariṣvajya jagmur yojanam antaram te naṣṭasaṃjñās tṛṣitāḥ saṃbhrāntāḥ salilārthinaḥ paripetur bile tasmin kaṃ cit kālam atandritāḥ te kṛśā dīnavadanāḥ pariśrāntāḥ plavaṃgamāḥ ālokaṃ dadṛśur vīrā nirāśā jīvite tadā tatas taṃ deśam āgamya saumyaṃ vitimiraṃ vanam dadṛśuḥ kāñcanān vṛkṣān dīptavaiśvānaraprabhān sālāṃs tālāṃś ca puṃnāgān kakubhān vañjulān dhavān campakān nāgavṛkṣāṃś ca karṇikārāṃś ca puṣpitān taruṇādityasaṃkāśān vaidūryamayavedikān nīlavaidūryavarṇāś ca padminīḥ patagāvṛtāḥ mahadbhiḥ kāñcanair vṛkṣair vṛtaṃ bālārka saṃnibhaiḥ jātarūpamayair matsyair mahadbhiś ca sakacchapaiḥ nalinīs tatra dadṛśuḥ prasannasalilāyutāḥ kāñcanāni vimānāni rājatāni tathaiva ca tapanīyagavākṣāṇi muktājālāvṛtāni ca haimarājatabhaumāni vaidūryamaṇimanti ca dadṛśus tatra harayo gṛhamukhyāni sarvaśaḥ puṣpitān phalino vṛkṣān pravālamaṇisaṃnibhān kāñcanabhramarāṃś caiva madhūni ca samantataḥ maṇikāñcanacitrāṇi śayanāny āsanāni ca mahārhāṇi ca yānāni dadṛśus te samantataḥ haimarājatakāṃsyānāṃ bhājanānāṃ ca saṃcayān agarūṇāṃ ca divyānāṃ candanānāṃ ca saṃcayān śucīny abhyavahāryāṇi mūlāni ca phalāni ca mahārhāṇi ca pānāni madhūni rasavanti ca divyānām ambarāṇāṃ ca mahārhāṇāṃ ca saṃcayān kambalānāṃ ca citrāṇām ajinānāṃ ca saṃcayān tatra tatra vicinvanto bile tatra mahāprabhāḥ dadṛśur vānarāḥ śūrāḥ striyaṃ kāṃ cid adūrataḥ tāṃ dṛṣṭvā bhṛśasaṃtrastāś cīrakṛṣṇājināmbarām tāpasīṃ niyatāhārāṃ jvalantīm iva tejasā tato hanūmān girisaṃnikāśaḥ kṛtāñjalis tām abhivādya vṛddhām papraccha kā tvaṃ bhavanaṃ bilaṃ ca ratnāni cemāni vadasva kasya ity uktvā hanumāṃs tatra punaḥ kṛṣṇājināmbarām abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam kṣutpipāsā pariśrāntāḥ parikhinnāś ca sarvaśaḥ mahad dhiraṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ imāṃs tv evaṃ vidhān bhāvān vividhān adbhutopamān dṛṣṭvā vayaṃ pravyathitāḥ saṃbhrāntā naṣṭacetasaḥ kasyeme kāñcanā vṛkṣās taruṇādityasaṃnibhāḥ śucīny abhyavahāryāṇi mūlāni ca phalāni ca kāñcanāni vimānāni rājatāni gṛhāṇi ca tapanīya gavākṣāṇi maṇijālāvṛtāni ca puṣpitāḥ phālavantaś ca puṇyāḥ surabhigandhinaḥ ime jāmbūnadamayāḥ pādapāḥ kasya tejasā kāñcanāni ca padmāni jātāni vimale jale kathaṃ matsyāś ca sauvarṇā caranti saha kacchapaiḥ ātmānam anubhāvaṃ ca kasya caitat tapobalam ajānatāṃ naḥ sarveṣāṃ sarvam ākhyātum arhasi evam uktā hanumatā tāpasī dharmacāriṇī pratyuvāca hanūmantaṃ sarvabhūtahite ratā mayo nāma mahātejā māyāvī dānavarṣabhaḥ tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam purā dānavamukhyānāṃ viśvakarmā babhūva ha yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam sa tu varṣasahasrāṇi tapas taptvā mahāvane pitāmahād varaṃ lebhe sarvam auśasanaṃ dhanam vidhāya sarvaṃ balavān sarvakāmeśvaras tadā uvāsa sukhitaḥ kālaṃ kaṃ cid asmin mahāvane tam apsarasi hemāyāṃ saktaṃ dānavapuṃgavam vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ idaṃ ca brahmaṇā dattaṃ hemāyai vanam uttamam śāśvataḥ kāmabhogaś ca gṛhaṃ cedaṃ hiraṇmayam duhitā merusāvarṇer ahaṃ tasyāḥ svayaṃ prabhā idaṃ rakṣāmi bhavanaṃ hemāyā vānarottama mama priyasakhī hemā nṛttagītaviśāradā tayā dattavarā cāsmi rakṣāmi bhavanottamam kiṃ kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhir upalakṣitam imāny abhyavahāryāṇi mūlāni ca phalāni ca bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktum arhatha atha tān abravīt sarvān viśrāntān hariyūthapān idaṃ vacanam ekāgrā tāpasī dharmacāriṇī vānarā yadi vaḥ khedaḥ pranaṣṭaḥ phalabhakṣaṇāt yadi caitan mayā śrāvyaṃ śrotum icchāmi kathyatām tasyās tad vacanaṃ śrutvā hanumān mārutātmajaḥ ārjavena yathātattvam ākhyātum upacakrame rājā sarvasya lokasya mahendravaruṇopamaḥ rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā tasya bhāryā janasthānād rāvaṇena hṛtā balāt vīras tasya sakhā rājñaḥ sugrīvo nāma vānaraḥ rājā vānaramukhyānāṃ yena prasthāpitā vayam agastyacaritām āśāṃ dakṣiṇāṃ yamarakṣitām sahaibhir vānarair mukhyair aṅgadapramukhair vayam rāvaṇaṃ sahitāḥ sarve rākṣasaṃ kāmarūpiṇam sītayā saha vaidehyā mārgadhvam iti coditāḥ vicitya tu vayaṃ sarve samagrāṃ dakṣiṇāṃ diśam bubhukṣitāḥ pariśrāntā vṛkṣamūlam upāśritāḥ vivarṇavadanāḥ sarve sarve dhyānaparāyaṇāḥ nādhigacchāmahe pāraṃ magnāś cintāmahārṇave cārayantas tataś cakṣur dṛṣṭavanto mahad bilam latāpādapasaṃchannaṃ timireṇa samāvṛtam asmād dhaṃsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ kurarāḥ sārasāś caiva niṣpatanti patatriṇaḥ sādhv atra praviśāmeti mayā tūktāḥ plavaṃgamāḥ teṣām api hi sarveṣām anumānam upāgatam gacchāmaḥ praviśāmeti bhartṛkāryatvarānvitāḥ tato gāḍhaṃ nipatitā gṛhya hastau parasparam idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam etan naḥ kāyam etena kṛtyena vayam āgatāḥ tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ ātithyadharmadattāni mūlāni ca phalāni ca asmābhir upabhuktāni bubhukṣāparipīḍitaiḥ yat tvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ evam uktā tu sarvajñā vānarais taiḥ svayaṃprabhā pratyuvāca tataḥ sarvān idaṃ vānarayūthapam sarveṣāṃ parituṣṭāsmi vānarāṇāṃ tarasvinām carantyā mama dharmeṇa na kāryam iha kena cit evam uktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam uvāca hanumān vākyaṃ tām aninditaceṣṭitām śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi yaḥ kṛtaḥ samayo 'smākaṃ sugrīveṇa mahātmanā sa tu kālo vyatikrānto bile ca parivartatām sā tvam asmād bilād ghorād uttārayitum arhasi tasmāt sugrīvavacanād atikrāntān gatāyuṣaḥ trātum arhasi naḥ sarvān sugrīvabhayaśaṅkitān mahac ca kāryam asmābhiḥ kartavyaṃ dharmacāriṇi tac cāpi na kṛtaṃ kāryam asmābhir iha vāsibhiḥ evam uktā hanumatā tāpasī vākyam abravīt jīvatā duṣkaraṃ manye praviṣṭena nivartitum tapasas tu prabhāvena niyamopārjitena ca sarvān eva bilād asmād uddhariṣyāmi vānarān nimīlayata cakṣūṃṣi sarve vānarapuṃgavāḥ na hi niṣkramituṃ śakyam animīlitalocanaiḥ tataḥ saṃmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ sahasā pidadhur dṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ vānarās tu mahātmāno hastaruddhamukhās tadā nimeṣāntaramātreṇa bilād uttāritās tayā tatas tān vānarān sarvāṃs tāpasī dharmacāriṇī niḥsṛtān viṣamāt tasmāt samāśvāsyedam abravīt eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ eṣa prasavaṇaḥ śailaḥ sāgaro 'yaṃ mahodadhiḥ svasti vo 'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ ity uktvā tad bilaṃ śrīmat praviveśa svayaṃprabhā tatas te dadṛśur ghoraṃ sāgaraṃ varuṇālayam apāram abhigarjantaṃ ghorair ūrmibhir ākulam mayasya māyā vihitaṃ giridurgaṃ vicinvatām teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ vindhyasya tu gireḥ pāde saṃprapuṣpitapādape upaviśya mahābhāgāś cintām āpedire tadā tataḥ puṣpātibhārāgrāṃl latāśatasamāvṛtān drumān vāsantikān dṛṣṭvā babhūvur bhayaśaṅkitāḥ te vasantam anuprāptaṃ prativedya parasparam naṣṭasaṃdeśakālārthā nipetur dharaṇītale sa tu siṃharṣabha skandhaḥ pīnāyatabhujaḥ kapiḥ yuvarājo mahāprājña aṅgado vākyam abravīt śāsanāt kapirājasya vayaṃ sarve vinirgatāḥ māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate tasminn atīte kāle tu sugrīveṇa kṛte svayam prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ na kṣamiṣyati naḥ sarvān aparādhakṛto gatān apravṛttau ca sītāyāḥ pāpam eva kariṣyati tasmāt kṣamam ihādyaiva prāyopaviśanaṃ hi naḥ tyaktvā putrāṃś ca dārāṃś ca dhanāni ca gṛhāṇi ca yāvan na ghātayed rājā sarvān pratigatān itaḥ vadhenāpratirūpeṇa śreyān mṛtyur ihaiva naḥ na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ narendreṇābhiṣikto 'smi rāmeṇākliṣṭakarmaṇā sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ kiṃ me suhṛdbhir vyasanaṃ paśyadbhir jīvitāntare ihaiva prāyam āsiṣye puṇye sāgararodhasi etac chrutvā kumāreṇa yuvarājena bhāṣitam sarve te vānaraśreṣṭhāḥ karuṇaṃ vākyam abruvan tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāsaktaś ca rāghavaḥ adṛṣṭāyāṃ ca vaidehyāṃ dṛṣṭvāsmāṃś ca samāgatān rāghavapriyakāmārthaṃ ghātayiṣyaty asaṃśayam na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ plavaṃgamānāṃ tu bhayārditānāṃ śrutvā vacas tāra idaṃ babhāṣe alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ idaṃ hi māyā vihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam ihāsti no naiva bhayaṃ puraṃdarān na rāghavād vānararājato 'pi vā śrutvāṅgadasyāpi vaco 'nukūlam ūcuś ca sarve harayaḥ pratītāḥ yathā na hanyema tathāvidhānam asaktam adyaiva vidhīyatāṃ naḥ tathā bruvati tāre tu tārādhipativarcasi atha mene hṛtaṃ rājyaṃ hanumān aṅgadena tat buddhyā hy aṣṭāṅgayā yuktaṃ caturbalasamanvitam caturdaśaguṇaṃ mene hanumān vālinaḥ sutam āpūryamāṇaṃ śaśvac ca tejobalaparākramaiḥ śaśinaṃ śuklapakṣādau vardhamānam iva śriyā bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ śuśrūṣamāṇaṃ tārasya śukrasyeva puraṃdaram bhartur arthe pariśrāntaṃ sarvaśāstraviśāradam abhisaṃdhātum ārebhe hanumān aṅgadaṃ tataḥ sa caturṇām upāyānāṃ tṛtīyam upavarṇayan bhedayām āsa tān sarvān vānarān vākyasaṃpadā teṣu sarveṣu bhinneṣu tato 'bhīṣayad aṅgadam bhīṣaṇair bahubhir vākyaiḥ kopopāyasamanvitaiḥ tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhuram dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā nityam asthiracittā hi kapayo haripuṃgava nājñāpyaṃ viṣahiṣyanti putradārān vinā tvayā tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te yathāyaṃ jāmbavān nīlaḥ suhotraś ca mahākapiḥ na hy ahaṃ ta ime sarve sāmadānādibhir guṇaiḥ daṇḍena na tvayā śakyāḥ sugrīvād apakarṣitum vigṛhyāsanam apy āhur durbalena balīyasaḥ ātmarakṣākaras tasmān na vigṛhṇīta durbalaḥ yāṃ cemāṃ manyase dhātrīm etad bilam iti śrutam etal lakṣmaṇabāṇānām īṣatkāryaṃ vidāraṇe svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā lakṣmaṇo niśitair bāṇair bhindyāt patrapuṭaṃ yathā lakṣmaṇasya ca nārācā bahavaḥ santi tadvidhāḥ avasthāne yadaiva tvam āsiṣyasi paraṃtapa tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ smarantaḥ putradārāṇāṃ nityodvignā bubhukṣitāḥ kheditā duḥkhaśayyābhis tvāṃ kariṣyanti pṛṣṭhataḥ sa tvaṃ hīnaḥ suhṛdbhiś ca hitakāmaiś ca bandhubhiḥ tṛṇād api bhṛśodvignaḥ spandamānād bhaviṣyasi na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ apavṛttaṃ jighāṃsanto mahāvegā durāsadāḥ asmābhis tu gataṃ sārdhaṃ vinītavad upasthitam ānupūrvyāt tu sugrīvo rājye tvāṃ sthāpayiṣyati dharmakāmaḥ pitṛvyas te prītikāmo dṛḍhavrataḥ śuciḥ satyapratijñaś ca nā tvāṃ jātu jighāṃsati priyakāmaś ca te mātus tadarthaṃ cāsya jīvitam tasyāpatyaṃ ca nāsty anyat tasmād aṅgada gamyatām śrutvā hanumato vākyaṃ praśritaṃ dharmasaṃhitam svāmisatkārasaṃyuktam aṅgado vākyam abravīt sthairyaṃ sarvātmanā śaucam ānṛśaṃsyam athārjavam vikramaiś caiva dhairyaṃ ca sugrīve nopapadyate bhrātur jyeṣṭhasya yo bhāryāṃ jīvito mahiṣīṃ priyām dharmeṇa mātaraṃ yas tu svīkaroti jugupsitaḥ kathaṃ sa dharmaṃ jānīte yena bhrātrā durātmanā yuddhāyābhiniyuktena bilasya pihitaṃ mukham satyāt pāṇigṛhītaś ca kṛtakarmā mahāyaśāḥ vismṛto rāghavo yena sa kasya sukṛtaṃ smaret lakṣmaṇasya bhayād yena nādharmabhayabhīruṇā ādiṣṭā mārgituṃ sītāṃ dharmam asmin kathaṃ bhavet tasmin pāpe kṛtaghne tu smṛtihīne calātmani āryaḥ ko viśvasej jātu tat kulīno jijīviṣuḥ rājye putraṃ pratiṣṭhāpya saguṇo nirguṇo 'pi vā kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati bhinnamantro 'parāddhaś ca hīnaśaktiḥ kathaṃ hy aham kiṣkindhāṃ prāpya jīveyam anātha iva durbalaḥ upāṃśudaṇḍena hi māṃ bandhanenopapādayet śaṭhaḥ krūro nṛśaṃsaś ca sugrīvo rājyakāraṇāt bandhanāc cāvasādān me śreyaḥ prāyopaveśanam anujānīta māṃ sarve gṛhān gacchantu vānarāḥ ahaṃ vaḥ pratijānāmi na gamiṣyāmy ahaṃ purīm ihaiva prāyam āsiṣye śreyo maraṇam eva me abhivādanapūrvaṃ tu rājā kuśalam eva ca vācyas tato yavīyān me sugrīvo vānareśvaraḥ ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me mātaraṃ caiva me tārām āśvāsayitum arhatha prakṛtyā priyaputrā sā sānukrośā tapasvinī vinaṣṭaṃ mām iha śrutvā vyaktaṃ hāsyati jīvitam etāvad uktvā vacanaṃ vṛddhān apy abhivādya ca saṃviveśāṅgado bhūmau rudan darbheṣu durmanāḥ tasya saṃviśatas tatra rudanto vānararṣabhāḥ nayanebhyaḥ pramumucur uṣṇaṃ vai vāriduḥkhitāḥ sugrīvaṃ caiva nindantaḥ praśaṃsantaś ca vālinam parivāryāṅgado sarve vyavasyan prāyam āsitum mataṃ tad vāliputrasya vijñāya plavagarṣabhāḥ upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ sa saṃviśadbhir bahubhir mahīdharo mahādrikūṭapramitaiḥ plavaṃgamaiḥ babhūva saṃnāditanirjharāntaro bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ upaviṣṭās tu te sarve yasmin prāyaṃ giristhale harayo gṛdhrarājaś ca taṃ deśam upacakrame sāmpātir nāma nāmnā tu cirajīvī vihaṃgamaḥ bhrātā jaṭāyuṣaḥ śrīmān prakhyātabalapauruṣaḥ kandarād abhiniṣkramya sa vindhyasya mahāgireḥ upaviṣṭān harīn dṛṣṭvā hṛṣṭātmā giram abravīt vidhiḥ kila naraṃ loke vidhānenānuvartate yathāyaṃ vihito bhakṣyaś cirān mahyam upāgataḥ paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam uvācaivaṃ vacaḥ pakṣī tān nirīkṣya plavaṃgamān tasya tad vacanaṃ śrutvā bhakṣalubdhasya pakṣiṇaḥ aṅgadaḥ param āyasto hanūmantam athābravīt paśya sītāpadeśena sākṣād vaivasvato yamaḥ imaṃ deśam anuprāpto vānarāṇāṃ vipattaye rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam harīṇām iyam ajñātā vipattiḥ sahasāgatā vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā gṛdhrarājena yat tatra śrutaṃ vas tad aśeṣataḥ tathā sarvāṇi bhūtāni tiryagyonigatāny api priyaṃ kurvanti rāmasya tyaktvā prāṇān yathā vayam rāghavārthe pariśrāntā vayaṃ saṃtyaktajīvitāḥ kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm sa sukhī gṛdhrarājas tu rāvaṇena hato raṇe muktaś ca sugrīvabhayād gataś ca paramāṃ gatim jaṭāyuṣo vināśena rājño daśarathasya ca haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ rāmalakṣmaṇayor vāsām araṇye saha sītayā rāghavasya ca bāṇena vālinaś ca tathā vadhaḥ rāmakopād aśeṣāṇāṃ rākṣasānāṃ tathā vadhaḥ kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam tat tu śrutvā tadā vākyam aṅgadasya mukhodgatam abravīd vacanaṃ gṛdhras tīkṣṇatuṇḍo mahāsvanaḥ ko 'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me jaṭāyuṣo vadhaṃ bhrātuḥ kampayann iva me manaḥ katham āsīj janasthāne yuddhaṃ rākṣasagṛdhrayoḥ nāmadheyam idaṃ bhrātuś cirasyādya mayā śrutam yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ tad iccheyam ahaṃ śrotuṃ vināśaṃ vānararṣabhāḥ bhrātur jaṭāyuṣas tasya janasthānanivāsinaḥ tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ sūryāṃśudagdhapakṣatvān na śaknomi visarpitum iccheyaṃ parvatād asmād avatartum ariṃdamāḥ śokād bhraṣṭasvaram api śrutvā te hariyūthapāḥ śraddadhur naiva tad vākyaṃ karmaṇā tasya śaṅkitāḥ te prāyam upaviṣṭās tu dṛṣṭvā gṛdhraṃ plavaṃgamāḥ cakrur buddhiṃ tadā raudrāṃ sarvān no bhakṣayiṣyati sarvathā prāyam āsīnān yadi no bhakṣayiṣyati kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhim ito gatāḥ etāṃ buddhiṃ tataś cakruḥ sarve te vānararṣabhāḥ avatārya gireḥ śṛṅgād gṛdhram āhāṅgadas tadā babhūvur kṣarajo nāma vānarendraḥ pratāpavān mamāryaḥ pārthivaḥ pakṣin dhārmikau tasya cātmajau sugrīvaś caiva valī ca putrāv oghabalāv ubhau loke viśrutakarmābhūd rājā vālī pitā mama rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā pitur nideśanirato dharmyaṃ panthānam āśritaḥ tasya bhāryā janasthānād rāvaṇena hṛtā balāt rāmasya ca pitur mitraṃ jaṭāyur nāma gṛdhrarāṭ dadarśa sītāṃ vaidehīṃ hriyamāṇāṃ vihāyasā rāvaṇaṃ virathaṃ kṛtvā sthāpayitvā ca maithilīm pariśrāntaś ca vṛddhaś ca rāvaṇena hato raṇe evaṃ gṛdhro hatas tena rāvaṇena bahīyasā saṃskṛtaś cāpi rāmeṇa gataś ca gatim uttamām tato mama pitṛvyeṇa sugrīveṇa mahātmanā cakāra rāghavaḥ sakhyaṃ so 'vadhīt pitaraṃ mama māma pitrā viruddho hi sugrīvaḥ sacivaiḥ saha nihatya vālinaṃ rāmas tatas tam abhiṣecayat sa rājye sthāpitas tena sugrīvo vānareśvaraḥ rājā vānaramukhyānāṃ yena prasthāpitā vayam evaṃ rāmaprayuktās tu mārgamāṇās tatas tataḥ vaidehīṃ nādhigacchāmo rātrau sūryaprabhām iva te vayaṃ daṇdakāraṇyaṃ vicitya susamāhitāḥ ajñānāt tu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam mayasya māyā vihitaṃ tad bilaṃ ca vicinvatām vyatītas tatra no māso yo rājñā sāmayaḥ kṛtaḥ te vayaṃ kapirājasya sarve vacanakāriṇaḥ kṛtāṃ saṃsthām atikrāntā bhayāt prāyam upāsmahe kruddhe tasmiṃs tu kākutsthe sugrīve ca salakṣmaṇe gatānām api sarveṣāṃ tatra no nāsti jīvitam ity uktaḥ karuṇaṃ vākyaṃ vānarais tyaktajīvitaiḥ sabāṣpo vānarān gṛdhraḥ pratyuvāca mahāsvanaḥ yavīyān mama sa bhrātā jaṭāyur nāma vānarāḥ yamākhyāta hataṃ yuddhe rāvaṇena balīyasā vṛddhabhāvād apakṣatvāc chṛṇvaṃs tad api marṣaye na hi me śaktir adyāsti bhrātur vairavimokṣaṇe purā vṛtravadhe vṛtte sa cāhaṃ ca jayaiṣiṇau ādityam upayātau svo jvalantaṃ raśmimālinam āvṛtyākāśamārgeṇa javena sma gatau bhṛśam madhyaṃ prāpte ca sūrye ca jaṭāyur avasīdati tam ahaṃ bhrātaraṃ dṛṣṭvā sūryaraśmibhir arditam pakṣābhyaṃ chādayām āsa snehāt paramavihvalam nirdagdhapakṣaḥ patito vindhye 'haṃ vānarottamāḥ aham asmin vasan bhrātuḥ pravṛttiṃ nopalakṣaye jaṭāyuṣas tv evam ukto bhrātrā saṃpātinā tadā yuvarājo mahāprājñaḥ pratyuvācāṅgadas tadā jaṭāyuṣo yadi bhrātā śrutaṃ te gaditaṃ mayā ākhyāhi yadi jānāsi nilayaṃ tasya rakṣasaḥ adīrghadarśinaṃ taṃ vā rāvaṇaṃ rākṣasādhipam antike yadi vā dūre yadi jānāsi śaṃsa naḥ tato 'bravīn mahātejā jyeṣṭho bhrātā jaṭāyuṣaḥ ātmānurūpaṃ vacanaṃ vānarān saṃpraharṣayan nirdagdhapakṣo gṛdhro 'haṃ gatavīryaḥ plavaṃgamāḥ vāṅmātreṇa tu rāmasya kariṣye sāhyam uttamam jānāmi vāruṇāl lokān viṣṇos traivikramān api devāsuravimardāṃś ca amṛtasya ca manthanam rāmasya yad idaṃ kāryaṃ kartavyaṃ prathamaṃ mayā jarayā ca hṛtaṃ tejaḥ prāṇāś ca śithilā mama taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā hriyamāṇā mayā dṛṣṭā rāvaṇena durātmanā krośantī rāma rāmeti lakṣmaṇeti ca bhāminī bhūṣaṇāny apavidhyantī gātrāṇi ca vidhunvatī sūryaprabheva śailāgre tasyāḥ kauśeyam uttamam asite rākṣase bhāti yathā vā taḍidambude tāṃ tu sītām ahaṃ manye rāmasya parikīrtanāt śrūyatāṃ me kathayato nilayaṃ tasya rakṣasaḥ putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca adhyāste nagarīṃ laṅkāṃ rāvaṇo nāma rākasaḥ ito dvīpe samudrasya saṃpūrṇe śatayojane tasmiṃl laṅkā purī ramyā nirmitā viśvakarmaṇā tasyāṃ vasati vaidehī dīnā kauśeyavāsinī rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā janakasyātmajāṃ rājñas tasyāṃ drakṣyatha maithilīm laṅkāyām atha guptāyāṃ sāgareṇa samantataḥ saṃprāpya sāgarasyāntaṃ saṃpūrṇaṃ śatayojanam āsādya dakṣiṇaṃ kūlaṃ tato drakṣyatha rāvaṇam tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṃgamāḥ jñānena khalu paśyāmi dṛṣṭvā pratyāgamiṣyatha ādyaḥ panthāḥ kuliṅgānāṃ ye cānye dhānyajīvinaḥ dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ bhāsās tṛtīyaṃ gacchanti krauñcāś ca kuraraiḥ saha śyenāś caturthaṃ gacchanti gṛdhrā gacchanti pañcamam balavīryopapannānāṃ rūpayauvanaśālinām ṣaṣṭhas tu panthā haṃsānāṃ vainateyagatiḥ parā vainateyāc ca no janma sarveṣāṃ vānararṣabhāḥ garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ ihastho 'haṃ prapaśyāmi rāvaṇaṃ jānakīṃ tathā asmākam api sauvarṇaṃ divyaṃ cakṣurbalaṃ tathā tasmād āhāravīryeṇa nisargeṇa ca vānarāḥ āyojanaśatāt sāgrād vayaṃ paśyāma nityaśaḥ asmākaṃ vihitā vṛttir nisārgeṇa ca dūrataḥ vihitā pādamūle tu vṛttiś caraṇayodhinām upāyo dṛśyatāṃ kaś cil laṅghane lavaṇāmbhasaḥ abhigamya tu vaidehīṃ samṛddhārthā gamiṣyatha samudraṃ netum icchāmi bhavadbhir varuṇālayam pradāsyāmy udakaṃ bhrātuḥ svargatasya mahātmanaḥ tato nītvā tu taṃ deśaṃ tīre nadanadīpateḥ nirdagdhapakṣaṃ saṃpātiṃ vānarāḥ sumahaujasaḥ punaḥ pratyānayitvā vai taṃ deśaṃ patageśvaram babhūvur vānarā hṛṣṭāḥ pravṛttim upalabhya te tatas tad amṛtāsvādaṃ gṛdhrarājena bhāṣitam niśamya vadato hṛṣṭās te vacaḥ plavagarṣabhāḥ jāmbavān vai hariśreṣṭhaḥ saha sarvaiḥ plavaṃgamaiḥ bhūtalāt sahasotthāya gṛdhrarājānam abravīt kva sītā kena vā dṛṣṭā ko vā harati maithilīm tad ākhyātu bhavān sarvaṃ gatir bhava vanaukasām ko dāśarathibāṇānāṃ vajraveganipātinām svayaṃ lakṣmaṇam uktānāṃ na cintayati vikramam sa harīn prītisaṃyuktān sītā śrutisamāhitān punar āśvāsayan prīta idaṃ vacanam abravīt śrūyatām iha vaidehyā yathā me haraṇaṃ śrutam yena cāpi mamākhyātaṃ yatra cāyatalocanā aham asmin girau durge bahuyojanam āyate cirān nipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ taṃ mām evaṃgataṃ putraḥ supārśvo nāma nāmataḥ āhāreṇa yathākālaṃ bibharti patatāṃ varaḥ tīkṣṇakāmās tu gandharvās tīkṣṇakopā bhujaṃgamāḥ mṛgāṇāṃ tu bhayaṃ tīkṣṇaṃ tatas tīkṣṇakṣudhā vayam sa kadā cit kṣudhārtasya mama cāhārakāṅkṣiṇaḥ gatasūryo 'hani prāpto mama putro hy anāmiṣaḥ sa mayā vṛddhabhāvāc ca kopāc ca paribhartsitaḥ kṣutpipāsā parītena kumāraḥ patatāṃ varaḥ sa mamāhārasaṃrodhāt pīḍitaḥ prītivardhanaḥ anumānya yathātattvam idaṃ vacanam abravīt ahaṃ tāta yathākālam āmiṣārthī kham āplutaḥ mahendrasya girer dvāram āvṛtya ca samāsthitaḥ tatra sattvasahasrāṇāṃ sāgarāntaracāriṇām panthānam eko 'dhyavasaṃ saṃniroddhum avāṅmukhaḥ tatra kaś cin mayā dṛṣṭaḥ sūryodayasamaprabhām striyam ādāya gacchan vai bhinnāñjanacayopamaḥ so 'ham abhyavahārārthī tau dṛṣṭvā kṛtaniścayaḥ tena sāmnā vinītena panthānam abhiyācitaḥ na hi sāmopapannānāṃ prahartā vidyate kva cit nīceṣv api janaḥ kaś cit kim aṅga bata madvidhaḥ sa yātas tejasā vyoma saṃkṣipann iva vegataḥ athāhaṃ khe carair bhūtair abhigamya sabhājitaḥ diṣṭyā jīvasi tāteti abruvan māṃ maharṣayaḥ kathaṃ cit sakalatro 'sau gatas te svasty asaṃśayam evam uktas tato 'haṃ taiḥ siddhaiḥ paramaśobhanaiḥ sa ca me rāvaṇo rājā rakṣasāṃ prativeditaḥ haran dāśarather bhāryāṃ rāmasya janakātmajām bhraṣṭābharaṇakauśeyāṃ śokavegaparājitām rāmalakṣmaṇayor nāma krośantīṃ muktamūrdhajām eṣa kālātyayas tāvad iti vākyavidāṃ varaḥ etam arthaṃ samagraṃ me supārśvaḥ pratyavedayat tac chrutvāpi hi me buddhir nāsīt kā cit parākrame apakṣo hi kathaṃ pakṣī karma kiṃ cid upakramet yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā śrūyatāṃ tat pravakṣyāmi bhavatāṃ pauruṣāśrayam vāṅmatibhyāṃ hi sārveṣāṃ kariṣyāmi priyaṃ hi vaḥ yad dhi dāśaratheḥ kāryaṃ mama tan nātra saṃśayaḥ te bhavanto matiśreṣṭhā balavanto manasvinaḥ sahitāḥ kapirājena devair api durāsadāḥ rāmalakṣmaṇabāṇāś ca niśitāḥ kaṅkapatriṇaḥ trayāṇām api lokānāṃ paryāptās trāṇanigrahe kāmaṃ khalu daśagrīvas tejobalasamanvitaḥ bhavatāṃ tu samarthānāṃ na kiṃ cid api duṣkaram tad alaṃ kālasaṃgena kriyatāṃ buddhiniścayaḥ na hi karmasu sajjante buddhimanto bhavadvidhāḥ tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ upaviṣṭā girau durge parivārya samantataḥ tam aṅgadam upāsīnaṃ taiḥ sarvair haribhir vṛtam janitapratyayo harṣāt saṃpātiḥ punar abravīt kṛtvā niḥśabdam ekāgrāḥ śṛṇvantu harayo mama tattvaṃ saṃkīrtayiṣyāmi yathā jānāmi maithilīm asya vindhyasya śikhare patito 'smi purā vane sūryātapaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ labdhasaṃjñas tu ṣaḍrātrād vivaśo vihvalann iva vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃ cana tatas tu sāgarāñ śailān nadīḥ sarvāḥ sarāṃsi ca vanāny aṭavideśāṃś ca samīkṣya matir āgamat hṛṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān dakṣiṇasyodadhes tīre vindhyo 'yam iti niścitaḥ āsīc cātrāśramaṃ puṇyaṃ surair api supūjitam ṛṣir niśākaro nāma yasminn ugratapābhavat aṣṭau varṣasahasrāṇi tenāsminn ṛṣiṇā vinā vasato mama dharmajñāḥ svargate tu niśākare avatīrya ca vindhyāgrāt kṛcchreṇa viṣamāc chanaiḥ tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punar āgataḥ tam ṛṣiṃ draṣṭu kāmo 'smi duḥkhenābhyāgato bhṛśam jaṭāyuṣā mayā caiva bahuśo 'bhigato hi saḥ tasyāśramapadābhyāśe vavur vātāḥ sugandhinaḥ vṛkṣo nāpuṣpitaḥ kaś cid aphalo vā na dṛśyate upetya cāśramaṃ puṇyaṃ vṛkṣamūlam upāśritaḥ draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram athāpaśyam adūrastham ṛṣiṃ jvalitatejasaṃ kṛtābhiṣekaṃ durdharṣam upāvṛttam udaṅmukham tam ṛkṣāḥ sṛmarā vyāghrāḥ siṃhā nāgāḥ sarīsṛpāḥ parivāryopagacchanti dātāraṃ prāṇino yathā tataḥ prāptam ṛṣiṃ jñātvā tāni sattvāni vai yayuḥ praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam ṛṣis tu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaś cāśramaṃ punaḥ muhūrtamātrān niṣkramya tataḥ kāryam apṛcchata saumya vaikalyatāṃ dṛṣṭvā roṃṇāṃ te nāvagamyate agnidagdhāv imau pakṣau tvak caiva vraṇitā tava dvau gṛdhrau dṛṣṭapūrvau me mātariśvasamau jave gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau jyeṣṭhas tvaṃ tu ca saṃpātir jaṭāyur anujas tava mānuṣaṃ rūpam āsthāya gṛhṇītāṃ caraṇau mama kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham daṇḍo vāyaṃ dhṛtaḥ kena sarvam ākhyāhi pṛcchataḥ tatas tad dāruṇaṃ karma duṣkaraṃ sāhasāt kṛtam ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā bhagavan vraṇayuktatvāl lajjayā cākulendriyaḥ pariśrānto na śaknomi vacanaṃ paribhāṣitum ahaṃ caiva jaṭāyuś ca saṃgharṣād darpamohitau ākāśaṃ patitau vīrau jighāsantau parākramam kailāsaśikhare baddhvā munīnām agrataḥ paṇam raviḥ syād anuyātavyo yāvad astaṃ mahāgirim athāvāṃ yugapat prāptāv apaśyāva mahītale rathacakrapramāṇāni nagarāṇi pṛthak pṛthak kva cid vāditraghoṣāṃś ca brahmaghoṣāṃś ca śuśruva gāyantīś cāṅganā bahvīḥ paśyāvo raktavāsasaḥ tūrṇam utpatya cākāśam ādityapatham āsthitau āvām ālokayāvas tad vanaṃ śādvalasaṃsthitam upalair iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ āpagābhiś ca saṃvītā sūtrair iva vasuṃdharā himavāṃś caiva vindhyaś ca meruś ca sumahān nagaḥ bhūtale saṃprakāśante nāgā iva jalāśaye tīvrasvedaś ca khedaś ca bhayaṃ cāsīt tadāvayoḥ samāviśata mohaś ca mohān mūrchā ca dāruṇā na dig vijñāyate yāmyā nāgenyā na ca vāruṇī yugānte niyato loko hato dagdha ivāgninā yatnena mahatā bhūyo raviḥ samavalokitaḥ tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau jaṭāyur mām anāpṛcchya nipapāta mahīṃ tataḥ taṃ dṛṣṭvā tūrṇam ākāśād ātmānaṃ muktavān aham pakṣibhyāṃ ca mayā gupto jaṭāyur na pradahyata pramādāt tatra nirdagdhaḥ patan vāyupathād aham āśaṅke taṃ nipatitaṃ janasthāne jaṭāyuṣam ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ rājyena hīno bhrātrā ca pakṣābhyāṃ vikrameṇa ca sarvathā martum evecchan patiṣye śikharād gireḥ evam uktvā muniśreṣṭham arudaṃ duḥkhito bhṛśam atha dhyātvā muhūrtaṃ tu bhagavān idam abravīt pakṣau ca te prapakṣau ca punar anyau bhaviṣyataḥ cakṣuṣī caiva prāṇāś ca vikramaś ca balaṃ ca te purāṇe sumahat kāryaṃ bhaviṣyaṃ hi mayā śrutam dṛṣṭaṃ me tapasā caiva śrutvā ca viditaṃ mama rājā daśaratho nāma kaś cid ikṣvākunandanaḥ tasya putro mahātejā rāmo nāma bhaviṣyati araṇyaṃ ca saha bhrātrā lakṣmaṇena gamiṣyati tasminn arthe niyuktaḥ san pitrā satyaparākramaḥ nairṛto rāvaṇo nāma tasyā bhāryāṃ hariṣyati rākṣasendro janasthānād avadhyaḥ suradānavaiḥ sā ca kāmaiḥ pralobhyantī bhakṣyair bhojyaiś ca maithilī na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī paramānnaṃ tu vaidehyā jñātvā dāsyati vāsavaḥ yad annam amṛtaprakhyaṃ surāṇām api durlabham tad annaṃ maithilī prāpya vijñāyendrād idaṃ tv iti agram uddhṛtya rāmāya bhūtale nirvapiṣyati yadi jīvati me bhartā lakṣmaṇena saha prabhuḥ devatvaṃ gatayor vāpi tayor annam idaṃ tv iti eṣyanty anveṣakās tasyā rāmadūtāḥ plavaṃgamāḥ ākhyeyā rāmamahiṣī tvayā tebhyo vihaṃgama sarvathā tu na gantavyam īdṛśaḥ kva gamiṣyasi deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase utsaheyam ahaṃ kartum adyaiva tvāṃ sapakṣakam ihasthas tvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi tvayāpi khalu tat kāryaṃ tayoś ca nṛpaputrayoḥ brāhmaṇānāṃ surāṇāṃ ca munīnāṃ vāsavasya ca icchāmy aham api draṣṭuṃ bhrātaru rāmalakṣmaṇau necche ciraṃ dhārayituṃ prāṇāṃs tyakṣye kalevaram etair anyaiś ca bahubhir vākyair vākyaviśāradaḥ māṃ praśasyābhyanujñāpya praviṣṭaḥ sa svam āśramam kandarāt tu visarpitvā parvatasya śanaiḥ śanaiḥ ahaṃ vindhyaṃ samāruhya bhavataḥ pratipālaye adya tv etasya kālasya sāgraṃ varṣaśataṃ gatam deśakālapratīkṣo 'smi hṛdi kṛtvā muner vacaḥ mahāprasthānam āsādya svargate tu niśākare māṃ nirdahati saṃtāpo vitarkair bahubhir vṛtam utthitāṃ maraṇe buddhiṃ muni vākyair nivartaye buddhir yā tena me dattā prāṇasaṃrakṣaṇāya tu sā me 'panayate duḥkhaṃ dīptevāgniśikhā tamaḥ budhyatā ca mayā vīryaṃ rāvaṇasya durātmanaḥ putraḥ saṃtarjito vāgbhir na trātā maithilī katham tasyā vilapitaṃ śrutvā tau ca sītā vinākṛtau na me daśarathasnehāt putreṇotpāditaṃ priyam tasya tv evaṃ bruvāṇasya saṃpāter vānaraiḥ saha utpetatus tadā pakṣau samakṣaṃ vanacāriṇām sa dṛṣṭvā svāṃ tanuṃ pakṣair udgatair aruṇacchadaiḥ praharṣam atulaṃ lebhe vānarāṃś cedam abravīt niśākarasya maharṣeḥ prabhāvād amitātmanaḥ ādityaraśminirdagdhau pakṣau me punar utthitau yauvane vartamānasya mamāsīd yaḥ parākramaḥ tam evādyāvagacchāmi balaṃ pauruṣam eva ca sarvathā kriyatāṃ yatnaḥ sītām adhigamiṣyatha pakṣalābho mamāyaṃ vaḥ siddhipratyaya kārakaḥ ity uktvā tān harīn sarvān saṃpātiḥ patatāṃ varaḥ utpapāta gireḥ śṛṅgāj jijñāsuḥ khagamo gatim tasya tad vacanaṃ śrutvā prītisaṃhṛṣṭamānasāḥ babhūvur hariśārdūlā vikramābhyudayonmukhāḥ atha pavanasamānavikramāḥ plavagavarāḥ pratilabdha pauruṣāḥ abhijidabhimukhāṃ diśaṃ yayur janakasutā parimārgaṇonmukhāḥ ākhyātā gṛdhrarājena samutpatya plavaṃgamāḥ saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ saṃpāter vacanaṃ śrutvā harayo rāvaṇakṣayam hṛṣṭāḥ sāgaram ājagmuḥ sītādarśanakāṅkṣiṇaḥ abhikramya tu taṃ deśaṃ dadṛśur bhīmavikramāḥ kṛtsnaṃ lokasya mahataḥ pratibimbam iva sthitam dakṣiṇasya samudrasya samāsādyottarāṃ diśam saṃniveśaṃ tataś cakruḥ sahitā vānarottamāḥ sattvair mahadbhir vikṛtaiḥ krīḍadbhir vividhair jale vyāttāsyaiḥ sumahākāyair ūrmibhiś ca samākulam prasuptam iva cānyatra krīḍantam iva cānyataḥ kva cit parvatamātraiś ca jalarāśibhir āvṛtam saṃkulaṃ dānavendraiś ca pātālatalavāsibhiḥ romaharṣakaraṃ dṛṣṭvā viṣeduḥ kapikuñjarāḥ ākāśam iva duṣpāraṃ sāgaraṃ prekṣya vānarāḥ viṣeduḥ sahasā sarve kathaṃ kāryam iti bruvan viṣaṇṇāṃ vāhinīṃ dṛṣṭvā sāgarasya nirīkṣaṇāt āśvāsayām āsa harīn bhayārtān harisattamaḥ na niṣādena naḥ kāryaṃ viṣādo doṣavattaraḥ viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ viṣādo 'yaṃ prasahate vikrame paryupasthite tejasā tasya hīnasya puruṣārtho na sidhyati tasyāṃ rātryāṃ vyatītāyām aṅgado vānaraiḥ saha harivṛddhaiḥ samāgamya punar mantram amantrayat sā vānarāṇāṃ dhvajinī parivāryāṅgadaṃ babhau vāsavaṃ parivāryeva marutāṃ vāhinī sthitā ko 'nyas tāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet anyatra vālitanayād anyatra ca hanūmataḥ tatas tān harivṛddhāṃś ca tac ca sainyam ariṃdamaḥ anumānyāṅgadaḥ śrīmān vākyam arthavad abravīt ka idānīṃ mahātejā laṅghayiṣyati sāgaram kaḥ kariṣyati sugrīvaṃ satyasaṃdham ariṃdamam ko vīro yojanaśataṃ laṅghayeta plavaṃgamāḥ imāṃś ca yūthapān sarvān mocayet ko mahābhayāt kasya prasādād dārāṃś ca putrāṃś caiva gṛhāṇi ca ito nivṛttāḥ paśyema siddhārthāḥ sukhino vayam kasya prasādād rāmaṃ ca lakṣmaṇaṃ ca mahābalam abhigacchema saṃhṛṣṭāḥ sugrīvaṃ ca mahābalam yadi kaś cit samartho vaḥ sāgaraplavane hariḥ sa dadātv iha naḥ śīghraṃ puṇyām abhayadakṣiṇām aṅgadasya vacaḥ śrutvā na kaś cit kiṃ cid abravīt stimitevābhavat sarvā sā tatra harivāhinī punar evāṅgadaḥ prāha tān harīn harisattamaḥ sarve balavatāṃ śreṣṭhā bhavanto dṛḍhavikramāḥ vyapadeśya kule jātāḥ pūjitāś cāpy abhīkṣṇaśaḥ na hi vo gamane saṃgaḥ kadā cid api kasya cit bruvadhvaṃ yasya yā śaktir gamane plavagarṣabhāḥ tato 'ṅgadavacaḥ śrutvā sarve te vānarottamāḥ svaṃ svaṃ gatau samutsāham āhus tatra yathākramam gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ maindaś ca dvividaś caiva suṣeṇo jāmbavāṃs tathā ābabhāṣe gajas tatra plaveyaṃ daśayojanam gavākṣo yojanāny āha gamiṣyāmīti viṃśatim gavayo vānaras tatra vānarāṃs tān uvāca ha triṃśataṃ tu gamiṣyāmi yojanānāṃ plavaṃgamāḥ śarabho vānaras tatra vānarāṃs tān uvāca ha catvāriṃśad gamiṣyāmi yojanānāṃ na saṃśayaḥ vānarāṃs tu mahātejā abravīd gandhamādanaḥ yojanānāṃ gamiṣyāmi pañcāśat tu na saṃśayaḥ maindas tu vānaras tatra vānarāṃs tān uvāca ha yojanānāṃ paraṃ ṣaṣṭim ahaṃ plavitum utsahe tatas tatra mahātejā dvividaḥ pratyabhāṣata gamiṣyāmi na saṃdehaḥ saptatiṃ yojanāny aham suṣeṇas tu hariśreṣṭhaḥ proktavān kapisattamān aśītiṃ yojanānāṃ tu plaveyaṃ plavagarṣabhāḥ teṣāṃ kathayatāṃ tatra sarvāṃs tān anumānya ca tato vṛddhatamas teṣāṃ jāmbavān pratyabhāṣata pūrvam asmākam apy āsīt kaś cid gatiparākramaḥ te vayaṃ vayasaḥ pāram anuprāptāḥ sma sāmpratam kiṃ tu naivaṃ gate śakyam idaṃ kāryam upekṣitum yad arthaṃ kapirājaś ca rāmaś ca kṛtaniścayau sāmprataṃ kālabhedena yā gatis tāṃ nibodhata navatiṃ yojanānāṃ tu gamiṣyāmi na saṃśayaḥ tāṃś ca sarvān hariśreṣṭhāñ jāmbavān punar abravīt na khalv etāvad evāsīd gamane me parākramaḥ mayā mahābalaiś caiva yajñe viṣṇuḥ sanātanaḥ pradakṣiṇīkṛtaḥ pūrvaṃ kramamāṇas trivikramaḥ sa idānīm ahaṃ vṛddhaḥ plavane mandavikramaḥ yauvane ca tadāsīn me balam apratimaṃ paraiḥ saṃpraty etāvatīṃ śaktiṃ gamane tarkayāmy aham naitāvatā ca saṃsiddhiḥ kāryasyāsya bhaviṣyati athottaram udārārtham abravīd aṅgadas tadā anumānya mahāprājño jāmbavantaṃ mahākapim aham etad gamiṣyāmi yojanānāṃ śataṃ mahat nivartane tu me śaktiḥ syān na veti na niścitam tam uvāca hariśreṣṭho jāmbavān vākyakovidaḥ jñāyate gamane śaktis tava haryṛkṣasattama kāmaṃ śatasahasraṃ vā na hy eṣa vidhir ucyate yojanānāṃ bhavāñ śakto gantuṃ pratinivartitum na hi preṣayitā tata svāmī preṣyaḥ kathaṃ cana bhavatāyaṃ janaḥ sarvaḥ preṣyaḥ plavagasattama bhavān kalatram asmākaṃ svāmibhāve vyavasthitaḥ svāmī kalatraṃ sainyasya gatir eṣā paraṃtapa tasmāt kalatravat tāta pratipālyaḥ sadā bhavān api caitasya kāryasya bhavān mūlam ariṃdama mūlam arthasya saṃrakṣyam eṣa kāryavidāṃ nayaḥ mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ tad bhavān asyā kāryasya sādhane satyavikramaḥ buddhivikramasaṃpanno hetur atra paraṃtapaḥ guruś ca guruputraś ca tvaṃ hi naḥ kapisattama bhavantam āśritya vayaṃ samarthā hy arthasādhane uktavākyaṃ mahāprājñaṃ jāmbavantaṃ mahākapiḥ pratyuvācottaraṃ vākyaṃ vālisūnur athāṅgadaḥ yadi nāhaṃ gamiṣyāmi nānyo vānarapuṃgavaḥ punaḥ khalv idam asmābhiḥ kāryaṃ prāyopaveśanam na hy akṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ tatrāpi gatvā prāṇānāṃ paśyāmi parirakṣaṇam sa hi prasāde cātyarthaṃ kope ca harir īśvaraḥ atītya tasya saṃdeśaṃ vināśo gamane bhavet tad yathā hy asya kāryasya na bhavaty anyathā gatiḥ tad bhavān eva dṛṣṭārthaḥ saṃcintayitum arhati so 'ṅgadena tadā vīraḥ pratyuktaḥ plavagarṣabhaḥ jāmbavān uttaraṃ vākyaṃ provācedaṃ tato 'ṅgadam asya te vīra kāryasya na kiṃ cit parihīyate eṣa saṃcodayāmy enaṃ yaḥ kāryaṃ sādhayiṣyati tataḥ pratītaṃ plavatāṃ variṣṭham ekāntam āśritya sukhopaviṣṭam saṃcodayām āsa haripravīro haripravīraṃ hanumantam eva anekaśatasāhasrīṃ viṣaṇṇāṃ harivāhinīm jāmbavān samudīkṣyaivaṃ hanumantam athābravīt vīra vānaralokasya sarvaśāstravidāṃ vara tūṣṇīm ekāntam āśritya hanuman kiṃ na jalpasi hanuman harirājasya sugrīvasya samo hy asi rāmalakṣmaṇayoś cāpi tejasā ca balena ca ariṣṭaneminaḥ putrau vainateyo mahābalaḥ garutmān iva vikhyāta uttamaḥ sarvapakṣiṇām bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ bhujagān uddharan pakṣī mahāvego mahāyaśāḥ pakṣayor yad balaṃ tasya tāvad bhujabalaṃ tava vikramaś cāpi vegaś ca na te tenāpahīyate balaṃ buddhiś ca tejaś ca sattvaṃ ca harisattama viśiṣṭaṃ sarvabhūteṣu kim ātmānaṃ na budhyase apsarāpsarasāṃ śreṣṭhā vikhyātā puñjikasthalā ajñaneti parikhyātā patnī kesariṇo hareḥ abhiśāpād abhūt tāta vānarī kāmarūpiṇī duhitā vānarendrasya kuñjarasya mahātmanaḥ kapitve cārusarvāṅgī kadā cit kāmarūpiṇī mānuṣaṃ vigrahaṃ kṛtvā yauvanottamaśālinī acarat parvatasyāgre prāvṛḍambudasaṃnibhe vicitramālyābharaṇā mahārhakṣaumavāsinī tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham sthitāyāḥ parvatasyāgre māruto 'paharac chanaiḥ sa dadarśa tatas tasyā vṛttāv ūrū susaṃhatau stanau ca pīnau sahitau sujātaṃ cāru cānanam tāṃ viśālāyataśroṇīṃ tanumadhyāṃ yaśasvinīm dṛṣṭvaiva śubhasarvāgnīṃ pavanaḥ kāmamohitaḥ sa tāṃ bhujābhyāṃ pīnābhyāṃ paryaṣvajata mārutaḥ manmathāviṣṭasarvāṅgo gatātmā tām aninditām sā tu tatraiva saṃbhrāntā suvṛttā vākyam abravīt ekapatnīvratam idaṃ ko nāśayitum icchati añjanāyā vacaḥ śrutvā mārutaḥ pratyabhāṣata na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam manasāsmi gato yat tvāṃ pariṣvajya yaśasvini vīryavān buddhisaṃpannaḥ putras tava bhaviṣyati abhyutthitaṃ tataḥ sūryaṃ bālo dṛṣṭvā mahāvane phalaṃ ceti jighṛkṣus tvam utplutyābhyapato divam śatāni trīṇi gatvātha yojanānāṃ mahākape tejasā tasya nirdhūto na viṣādaṃ tato gataḥ tāvad āpatatas tūrṇam antarikṣaṃ mahākape kṣiptam indreṇa te vajraṃ krodhāviṣṭena dhīmatā tataḥ śailāgraśikhare vāmo hanur abhajyata tato hi nāmadheyaṃ te hanumān iti kīrtyate tatas tvāṃ nihataṃ dṛṣṭvā vāyur gandhavahaḥ svayam trailokye bhṛśasaṃkruddho na vavau vai prabhañjanaḥ saṃbhrāntāś ca surāḥ sarve trailokye kṣubhite sati prasādayanti saṃkruddhaṃ mārutaṃ bhuvaneśvarāḥ prasādite ca pavane brahmā tubhyaṃ varaṃ dadau aśastravadhyatāṃ tāta samare satyavikrama vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca sahasranetraḥ prītātmā dadau te varam uttamam svacchandataś ca maraṇaṃ te bhūyād iti vai prabho sa tvaṃ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ mārutasyaurasaḥ putras tejasā cāpi tatsamaḥ tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ vayam adya gataprāṇā bhavān asmāsu sāmpratam dākṣyavikramasaṃpannaḥ pakṣirāja ivāparaḥ trivikrame mayā tāta saśailavanakānanā triḥ saptakṛtvaḥ pṛthivī parikrāntā pradakṣiṇam tadā cauṣadhayo 'smābhiḥ saṃcitā devaśāsanāt niṣpannam amṛtaṃ yābhis tadāsīn no mahad balam sa idānīm ahaṃ vṛddhaḥ parihīnaparākramaḥ sāmprataṃ kālam asmākaṃ bhavān sarvaguṇānvitaḥ tad vijṛmbhasva vikrāntaḥ plavatām uttamo hy asi tvadvīryaṃ draṣṭukāmeyaṃ sarvā vānaravāhinī uttiṣṭha hariśārdūla laṅghayasva mahārṇavam parā hi sarvabhūtānāṃ hanuman yā gatis tava viṣāṇṇā harayaḥ sarve hanuman kim upekṣase vikramasva mahāvego viṣṇus trīn vikramān iva tatas tu vai jāmbavatābhicoditaḥ pratītavegaḥ pavanātmajaḥ kapiḥ praharṣayaṃs tāṃ harivīra vāhinīṃ cakāra rūpaṃ mahad ātmanas tadā saṃstūyamāno hanumān vyavardhata mahābalaḥ samāvidhya ca lāṅgūlaṃ harṣāc ca balam eyivān tasya saṃstūyamānasya sarvair vānarapuṃgavaiḥ tejasāpūryamāṇasya rūpam āsīd anuttamam yathā vijṛmbhate siṃho vivṛddho girigahvare mārutasyaurasaḥ putras tathā saṃprati jṛmbhate aśobhata mukhaṃ tasya jṛmbhamāṇasya dhīmataḥ ambarīṣopamaṃ dīptaṃ vidhūma iva pāvakaḥ harīṇām utthito madhyāt saṃprahṛṣṭatanūruhaḥ abhivādya harīn vṛddhān hanumān idam abravīt arujan parvatāgrāṇi hutāśanasakho 'nilaḥ balavān aprameyaś ca vāyur ākāśagocaraḥ tasyāhaṃ śīghravegasya śīghragasya mahātmanaḥ mārutasyaurasaḥ putraḥ plavane nāsti me samaḥ utsaheyaṃ hi vistīrṇam ālikhantam ivāmbaram meruṃ girim asaṃgena parigantuṃ sahasraśaḥ bāhuvegapraṇunnena sāgareṇāham utsahe samāplāvayituṃ lokaṃ saparvatanadīhradam mamorujaṅghāvegena bhaviṣyati samutthitaḥ saṃmūrchitamahāgrāhaḥ samudro varuṇālayaḥ pannagāśanam ākāśe patantaṃ pakṣisevitam vainateyam ahaṃ śaktaḥ parigantuṃ sahasraśaḥ udayāt prasthitaṃ vāpi jvalantaṃ raśmimālinam anastamitam ādityam abhigantuṃ samutsahe tato bhūmim asaṃspṛśya punar āgantum utsahe pravegenaiva mahatā bhīmena plavagarṣabhāḥ utsaheyam atikrāntuṃ sarvān ākāśagocarān sāgaraṃ kṣobhayiṣyāmi dārayiṣyāmi medinīm parvatān kampayiṣyāmi plavamānaḥ plavaṃgamāḥ hariṣye coruvegena plavamāno mahārṇavam latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ anuyāsyati mām adya plavamānaṃ vihāyasā bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare carantaṃ ghoram ākāśam utpatiṣyantam eva ca drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṃgamāḥ divam āvṛtya gacchantaṃ grasamānam ivāmbaram vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān sāgaraṃ kṣobhayiṣyāmi plavamānaḥ samāhitaḥ vainateyasya vā śaktir mama vā mārutasya vā ṛte suparṇarājānaṃ mārutaṃ vā mahābalam na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet nimeṣāntaramātreṇa nirālambhanam ambaram sahasā nipatiṣyāmi ghanād vidyud ivotthitā bhaviṣyati hi me rūpaṃ plavamānasya sāgaram viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva buddhyā cāhaṃ prapaśyāmi manaś ceṣṭā ca me tathā ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṃgamāḥ mārutasya samo vege garuḍasya samo jave ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ vikramya sahasā hastād amṛtaṃ tad ihānaye laṅkāṃ vāpi samutkṣipya gaccheyam iti me matiḥ tam evaṃ vānaraśreṣṭhaṃ garjantam amitaujasaṃ uvāca parisaṃhṛṣṭo jāmbavān harisattamaḥ vīra kesariṇaḥ putra vegavan mārutātmaja jñātīnāṃ vipulaṃ śokas tvayā tāta praṇāśitaḥ tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ maṅgalaṃ kāryasiddhyarthaṃ kariṣyanti samāhitāḥ ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam sthāsyāmaś caikapādena yāvadāgamanaṃ tava tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām tatas tu hariśārdūlas tān uvāca vanaukasaḥ neyaṃ mama mahī vegaṃ plavane dhārayiṣyati etāni hi nagasyāsya śilāsaṃkaṭaśālinaḥ śikharāṇi mahendrasya sthirāṇi ca mahānti ca etāni mama niṣpeṣaṃ pādayoḥ patatāṃ varāḥ plavato dhārayiṣyanti yojanānām itaḥ śatam tatas tu mārutaprakhyaḥ sa harir mārutātmajaḥ āruroha nagaśreṣṭhaṃ mahendram arimardanaḥ vṛtaṃ nānāvidhair vṛkṣair mṛgasevitaśādvalam latākusumasaṃbādhaṃ nityapuṣpaphaladrumam siṃhaśārdūlacaritaṃ mattamātaṅgasevitam mattadvijagaṇodghuṣṭaṃ salilotpīḍasaṃkulam mahadbhir ucchritaṃ śṛṅgair mahendraṃ sa mahābalaḥ vicacāra hariśreṣṭho mahendrasamavikramaḥ pādābhyāṃ pīḍitas tena mahāśailo mahātmanā rarāsa siṃhābhihato mahān matta iva dvipaḥ mumoca salilotpīḍān viprakīrṇaśiloccayaḥ vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ nānāgandharvamithunaiḥ pānasaṃsargakarkaśaiḥ utpatadbhir vihaṃgaiś ca vidyādharagaṇair api tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ śailaśṛṅgaśilodghātas tadābhūt sa mahāgiriḥ niḥśvasadbhis tadā tais tu bhujagair ardhaniḥsṛtaiḥ sapatāka ivābhāti sa tadā dharaṇīdharaḥ ṛṣibhis trāsa saṃbhrāntais tyajyamānaḥ śiloccayaḥ sīdan mahati kāntāre sārthahīna ivādhvagaḥ sa vegavān vegasamāhitātmā haripravīraḥ paravīrahantā manaḥ samādhāya mahānubhāvo jagāma laṅkāṃ manasā manasvī tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ iyeṣa padam anveṣṭuṃ cāraṇācarite pathi atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ dhīraḥ salilakalpeṣu vicacāra yathāsukham dvijān vitrāsayan dhīmān urasā pādapān haran mṛgāṃś ca subahūn nighnan pravṛddha iva kesarī nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ svabhāvavihitaiś citrair dhātubhiḥ samalaṃkṛtam kāmarūpibhir āviṣṭam abhīkṣṇaṃ saparicchadaiḥ yakṣakiṃnaragandharvair devakalpaiś ca pannagaiḥ sa tasya girivaryasya tale nāgavarāyute tiṣṭhan kapivaras tatra hrade nāga ivābabhau sa sūryāya mahendrāya pavanāya svayambhuve bhūtebhyaś cāñjaliṃ kṛtvā cakāra gamane matim añjaliṃ prāṅmukhaḥ kurvan pavanāyātmayonaye tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam plavaṃgapravarair dṛṣṭaḥ plavane kṛtaniścayaḥ vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu niṣpramāṇa śarīraḥ saṃl lilaṅghayiṣur arṇavam bāhubhyāṃ pīḍayām āsa caraṇābhyāṃ ca parvatam sa cacālācalāś cāru muhūrtaṃ kapipīḍitaḥ tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpam aśātayat tena pādapamuktena puṣpaugheṇa sugandhinā sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ salilaṃ saṃprasusrāva madaṃ matta iva dvipaḥ pīḍyamānas tu balinā mahendras tena parvataḥ rītir nirvartayām āsa kāñcanāñjanarājatīḥ mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ giriṇā pīḍyamānena pīḍyamānāni sarvaśaḥ guhāviṣṭāni bhūtāni vinedur vikṛtaiḥ svaraiḥ sa mahāsattvasaṃnādaḥ śailapīḍānimittajaḥ pṛthivīṃ pūrayām āsa diśaś copavanāni ca śirobhiḥ pṛthubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ tās tadā saviṣair daṣṭāḥ kupitais tair mahāśilāḥ jajvaluḥ pāvakoddīptā vibhiduś ca sahasradhā yāni cauṣadhajālāni tasmiñ jātāni parvate viṣaghnāny api nāgānāṃ na śekuḥ śamituṃ viṣam bhidyate 'yaṃ girir bhūtair iti matvā tapasvinaḥ trastā vidyādharās tasmād utpetuḥ strīgaṇaiḥ saha pānabhūmigataṃ hitvā haimam āsanabhājanam pātrāṇi ca mahārhāṇi karakāṃś ca hiraṇmayān lehyān uccāvacān bhakṣyān māṃsāni vividhāni ca ārṣabhāṇi ca carmāṇi khaḍgāṃś ca kanakatsarūn kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ raktākṣāḥ puṣkarākṣāś ca gaganaṃ pratipedire hāranūpurakeyūra pārihārya dharāḥ striyaḥ vismitāḥ sasmitās tasthur ākāśe ramaṇaiḥ saha darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ sahitās tasthur ākāśe vīkṣāṃ cakruś ca parvatam śuśruvuś ca tadā śabdam ṛṣīṇāṃ bhāvitātmanām cāraṇānāṃ ca siddhānāṃ sthitānāṃ vimale 'mbare eṣa parvatasaṃkāśo hanūmān mārutātmajaḥ titīrṣati mahāvegaṃ samudraṃ makarālayam rāmārthaṃ vānarārthaṃ ca cikīrṣan karma duṣkaram samudrasya paraṃ pāraṃ duṣprāpaṃ prāptum icchati dudhuve ca sa romāṇi cakampe cācalopamaḥ nanāda ca mahānādaṃ sumahān iva toyadaḥ ānupūrvyāc ca vṛttaṃ ca lāṅgūlaṃ romabhiś citam utpatiṣyan vicikṣepa pakṣirāja ivoragam tasya lāṅgūlam āviddham ativegasya pṛṣṭhataḥ dadṛśe garuḍeneva hriyamāṇo mahoragaḥ bāhū saṃstambhayām āsa mahāparighasaṃnibhau sasāda ca kapiḥ kaṭyāṃ caraṇau saṃcukopa ca saṃhṛtya ca bhujau śrīmāṃs tathaiva ca śirodharām tejaḥ sattvaṃ tathā vīryam āviveśa sa vīryavān mārgam ālokayan dūrād ūrdhvapraṇihitekṣaṇaḥ rurodha hṛdaye prāṇān ākāśam avalokayan padbhyāṃ dṛḍham avasthānaṃ kṛtvā sa kapikuñjaraḥ nikuñcya karṇau hanumān utpatiṣyan mahābalaḥ vānarān vānaraśreṣṭha idaṃ vacanam abravīt yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ gacchet tadvad gamiṣyāmi laṅkāṃ rāvaṇapālitām na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām anenaiva hi vegena gamiṣyāmi surālayam yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ baddhvā rākṣasarājānam ānayiṣyāmi rāvaṇam sarvathā kṛtakāryo 'ham eṣyāmi saha sītayā ānayiṣyāmi vā laṅkāṃ samutpāṭya sarāvaṇām evam uktvā tu hanumān vānarān vānarottamaḥ utpapātātha vegena vegavān avicārayan samutpatati tasmiṃs tu vegāt te nagarohiṇaḥ saṃhṛtya viṭapān sarvān samutpetuḥ samantataḥ sa mattakoyaṣṭibhakān pādapān puṣpaśālinaḥ udvahann ūruvegena jagāma vimale 'mbare ūruvegoddhatā vṛkṣā muhūrtaṃ kapim anvayuḥ prasthitaṃ dīrgham adhvānaṃ svabandhum iva bāndhavāḥ tam ūruvegonmathitāḥ sālāś cānye nagottamāḥ anujagmur hanūmantaṃ sainyā iva mahīpatim supuṣpitāgrair bahubhiḥ pādapair anvitaḥ kapiḥ hanumān parvatākāro babhūvādbhutadarśanaḥ sāravanto 'tha ye vṛkṣā nyamajjaṃl lavaṇāmbhasi bhayād iva mahendrasya parvatā varuṇālaye sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ śuśubhe meghasaṃkāśaḥ khadyotair iva parvataḥ vimuktās tasya vegena muktvā puṣpāṇi te drumāḥ avaśīryanta salile nivṛttāḥ suhṛdo yathā laghutvenopapannaṃ tad vicitraṃ sāgare 'patat drumāṇāṃ vividhaṃ puṣpaṃ kapivāyusamīritam puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ tasya vegasamudbhūtaiḥ puṣpais toyam adṛśyata tārābhir abhirāmābhir uditābhir ivāmbaram tasyāmbaragatau bāhū dadṛśāte prasāritau parvatāgrād viniṣkrāntau pañcāsyāv iva pannagau pibann iva babhau cāpi sormijālaṃ mahārṇavam pipāsur iva cākāśaṃ dadṛśe sa mahākapiḥ tasya vidyutprabhākāre vāyumārgānusāriṇaḥ nayane viprakāśete parvatasthāv ivānalau piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale cakṣuṣī saṃprakaśete candrasūryāv iva sthitau mukhaṃ nāsikayā tasya tāmrayā tāmram ābabhau saṃdhyayā samabhispṛṣṭaṃ yathā sūryasya maṇḍalam lāṅgalaṃ ca samāviddhaṃ plavamānasya śobhate ambare vāyuputrasya śakradhvaja ivocchritaḥ lāṅgūlacakreṇa mahāñ śukladaṃṣṭro 'nilātmajaḥ vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ mahatā dāriteneva girir gairikadhātunā tasya vānarasiṃhasya plavamānasya sāgaram kakṣāntaragato vāyur jīmūta iva garjati khe yathā nipataty ulkā uttarāntād viniḥsṛtā dṛśyate sānubandhā ca tathā sa kapikuñjaraḥ patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ pravṛddha iva mātaṃgaḥ kakṣyayā badhyamānayā upariṣṭāc charīreṇa chāyayā cāvagāḍhayā sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ sa sa tasyāṅgavegena sonmāda iva lakṣyate sāgarasyormijālānām urasā śailavarṣmaṇām abhighnaṃs tu mahāvegaḥ pupluve sa mahākapiḥ kapivātaś ca balavān meghavātaś ca niḥsṛtaḥ sāgaraṃ bhīmanirghoṣaṃ kampayām āsatur bhṛśam vikarṣann ūrmijālāni bṛhanti lavaṇāmbhasi atyakrāman mahāvegas taraṅgān gaṇayann iva plavamānaṃ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ vyomni taṃ kapiśārdūlaṃ suparṇam iti menire daśayojanavistīrṇā triṃśadyojanam āyatā chāyā vānarasiṃhasya jale cārutarābhavat śvetābhraghanarājīva vāyuputrānugāminī tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi plavamānaṃ tu taṃ dṛṣṭvā plavagaṃ tvaritaṃ tadā vavṛṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ tatāpa na hi taṃ sūryaḥ plavantaṃ vānareśvaram siṣeve ca tadā vāyū rāmakāryārthasiddhaye ṛṣayas tuṣṭuvuś cainaṃ plavamānaṃ vihāyasā jaguś ca devagandharvāḥ praśaṃsanto mahaujasaṃ nāgāś ca tuṣṭuvur yakṣā rakṣāṃsi vibudhāḥ khagāḥ prekṣyākāśe kapivaraṃ sahasā vigataklamam tasmin plavagaśārdūle plavamāne hanūmati ikṣvākukulamānārthī cintayām āsa sāgaraḥ sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām aham ikṣvākunāthena sagareṇa vivardhitaḥ ikṣvākusacivaś cāyaṃ nāvasīditum arhati tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ śeṣaṃ ca mayi viśrāntaḥ sukhenātipatiṣyati iti kṛtvā matiṃ sādhvīṃ samudraś channam ambhasi hiraṇyanābhaṃ mainākam uvāca girisattamam tvam ihāsurasaṃghānāṃ pātālatalavāsinām devarājñā giriśreṣṭha parighaḥ saṃniveśitaḥ tvam eṣāṃ jñātavīryāṇāṃ punar evotpatiṣyatām pātālasyāprameyasya dvāram āvṛtya tiṣṭhasi tiryag ūrdhvam adhaś caiva śaktis te śailavardhitum tasmāt saṃcodayāmi tvām uttiṣṭha nagasattama sa eṣa kapiśārdūlas tvām uparyeti vīryavān hanūmān rāmakāryārthaṃ bhīmakarmā kham āplutaḥ tasya sāhyaṃ mayā kāryam ikṣvākukulavartinaḥ mama ikṣvākavaḥ pūjyāḥ paraṃ pūjyatamās tava kuru sācivyam asmākaṃ na naḥ kāryam atikramet kartavyam akṛtaṃ kāryaṃ satāṃ manyum udīrayet salilād ūrdhvam uttiṣṭha tiṣṭhatv eṣa kapis tvayi asmākam atithiś caiva pūjyaś ca plavatāṃ varaḥ cāmīkaramahānābha devagandharvasevita hanūmāṃs tvayi viśrāntas tataḥ śeṣaṃ gamiṣyati kākutsthasyānṛśaṃsyaṃ ca maithilyāś ca vivāsanam śramaṃ ca plavagendrasya samīkṣyotthātum arhasi hiraṇyanābho maināko niśamya lavaṇāmbhasaḥ utpapāta jalāt tūrṇaṃ mahādrumalatāyutaḥ sa sāgarajalaṃ bhittvā babhūvātyutthitas tadā yathā jaladharaṃ bhittvā dīptaraśmir divākaraḥ śātakumbhamayaiḥ śṛṅgaiḥ sakiṃnaramahoragaiḥ ādityodayasaṃkāśair ālikhadbhir ivāmbaram tasya jāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham jātarūpamayaiḥ śṛṅgair bhrājamānaiḥ svayaṃ prabhaiḥ ādityaśatasaṃkāśaḥ so 'bhavad girisattamaḥ tam utthitam asaṃgena hanūmān agrataḥ sthitam madhye lavaṇatoyasya vighno 'yam iti niścitaḥ sa tam ucchritam atyarthaṃ mahāvego mahākapiḥ urasā pātayām āsa jīmūtam iva mārutaḥ sa tadā pātitas tena kapinā parvatottamaḥ buddhvā tasya kaper vegaṃ jaharṣa ca nananda ca tam ākāśagataṃ vīram ākāśe samavasthitam prīto hṛṣṭamanā vākyam abravīt parvataḥ kapim mānuṣaṃ dharayan rūpam ātmanaḥ śikhare sthitaḥ duṣkaraṃ kṛtavān karma tvam idaṃ vānarottama nipatya mama śṛṅgeṣu viśramasva yathāsukham rāghāvasya kule jātair udadhiḥ parivardhitaḥ sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ kṛte ca pratikartavyam eṣa dharmaḥ sanātanaḥ so 'yaṃ tat pratikārārthī tvattaḥ saṃmānam arhati tvannimittam anenāhaṃ bahumānāt pracoditaḥ yojanānāṃ śataṃ cāpi kapir eṣa samāplutaḥ tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām tad idaṃ gandhavat svādu kandamūlaphalaṃ bahu tad āsvādya hariśreṣṭha viśrānto 'nugamiṣyasi asmākam api saṃbandhaḥ kapimukhyas tvayāsti vai prakhyātas triṣu lokeṣu mahāguṇaparigrahaḥ vegavantaḥ plavanto ye plavagā mārutātmaja teṣāṃ mukhyatamaṃ manye tvām ahaṃ kapikuñjara atithiḥ kila pūjārhaḥ prākṛto 'pi vijānatā dharmaṃ jijñāsamānena kiṃ punar yādṛśo bhavān tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ putras tasyaiva vegena sadṛśaḥ kapikuñjara pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ tasmāt tvaṃ pūjanīyo me śṛṇu cāpy atra kāraṇam pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo 'bhavan te 'pi jagmur diśaḥ sarvā garuḍānilaveginaḥ tatas teṣu prayāteṣu devasaṃghāḥ saharṣibhiḥ bhūtāni ca bhayaṃ jagmus teṣāṃ patanaśaṅkayā tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṃ śatakratuḥ pakṣāṃś ciccheda vajreṇa tatra tatra sahasraśaḥ sa mām upagataḥ kruddho vajram udyamya devarāṭ tato 'haṃ sahasā kṣiptaḥ śvasanena mahātmanā asmiṃl lavaṇatoye ca prakṣiptaḥ plavagottama guptapakṣaḥ samagraś ca tava pitrābhirakṣitaḥ tato 'haṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ tvayā me hy eṣa saṃbandhaḥ kapimukhya mahāguṇaḥ asminn evaṃgate kārye sāgarasya mamaiva ca prītiṃ prītamanā kartuṃ tvam arhasi mahākape śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama prītiṃ ca bahumanyasva prīto 'smi tava darśanāt evam uktaḥ kapiśreṣṭhas taṃ nagottamam abravīt prīto 'smi kṛtam ātithyaṃ manyur eṣo 'panīyatām tvarate kāryakālo me ahaś cāpy ativartate pratijñā ca mayā dattā na sthātavyam ihāntarā ity uktvā pāṇinā śailam ālabhya haripuṃgavaḥ jagāmākāśam āviśya vīryavān prahasann iva sa parvatasamudrābhyāṃ bahumānād avekṣitaḥ pūjitaś copapannābhir āśīrbhir anilātmajaḥ athordhvaṃ dūram utpatya hitvā śailamahārṇavau pituḥ panthānam āsthāya jagāma vimale 'mbare bhūyaś cordhvagatiṃ prāpya giriṃ tam avalokayan vāyusūnur nirālambe jagāma vimale 'mbare tad dvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram praśaśaṃsuḥ surāḥ sarve siddhāś ca paramarṣayaḥ devatāś cābhavan hṛṣṭās tatrasthās tasya karmaṇā kāñcanasya sunābhasya sahasrākṣaś ca vāsavaḥ uvāca vacanaṃ dhīmān paritoṣāt sagadgadam sunābhaṃ parvataśreṣṭhaṃ svayam eva śacīpatiḥ hiraṇyanābhaśailendraparituṣṭo 'smi te bhṛśam abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ kramato yojanaśataṃ nirbhayasya bhaye sati rāmasyaiṣa hi dautyena yāti dāśarather hariḥ satkriyāṃ kurvatā śakyā toṣito 'smi dṛḍhaṃ tvayā tataḥ praharṣam alabhad vipulaṃ parvatottamaḥ devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum sa vai dattavaraḥ śailo babhūvāvasthitas tadā hanūmāṃś ca muhūrtena vyaticakrāma sāgaram tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ abruvan sūryasaṃkāśāṃ surasāṃ nāgamātaram ayaṃ vātātmajaḥ śrīmān plavate sāgaropari hanūmān nāma tasya tvaṃ muhūrtaṃ vighnam ācara rākṣasaṃ rūpam āsthāya sughoraṃ parvatopamam daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam balam icchāmahe jñātuṃ bhūyaś cāsya parākramam tvāṃ vijeṣyaty upāyena viṣadaṃ vā gamiṣyati evam uktā tu sā devī daivatair abhisatkṛtā samudramadhye surasā bibhratī rākṣasaṃ vapuḥ vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham plavamānaṃ hanūmantam āvṛtyedam uvāca ha mama bhakṣaḥ pradiṣṭas tvam īśvarair vānararṣabha ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam evam uktaḥ surasayā prāñjalir vānararṣabhaḥ prahṛṣṭavadanaḥ śrīmān idaṃ vacanam abravīt rāmo dāśarathir nāma praviṣṭo daṇḍakāvanam lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā asya kāryaviṣaktasya baddhavairasya rākṣasaiḥ tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt kartum arhasi rāmasya sāhyaṃ viṣayavāsini atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te evam uktā hanumatā surasā kāmarūpiṇī abravīn nātivarten māṃ kaś cid eṣa varo mama evam uktaḥ surasayā kruddho vānarapuṃgavaḥ abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyase ity uktvā surasāṃ kruddho daśayojanam āyataḥ daśayojanavistāro babhūva hanumāṃs tadā taṃ dṛṣṭvā meghasaṃkāśaṃ daśayojanam āyatam cakāra surasāpy āsyaṃ viṃśadyojanam āyatam hanumāṃs tu tataḥ kruddhas triṃśadyojanam āyataḥ cakāra surasā vaktraṃ catvāriṃśat tathocchritam babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ cakāra surasā vaktraṃ ṣaṣṭiyojanam āyatam tathaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ cakāra surasā vaktram aśītiṃ yojanāyatam hanūmān acala prakhyo navatiṃ yojanocchritaḥ cakāra surasā vaktraṃ śatayojanam āyatam tad dṛṣṭvā vyāditaṃ tv āsyaṃ vāyuputraḥ sa buddhimān dīrghajihvaṃ surasayā sughoraṃ narakopamam sa saṃkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ tasmin muhūrte hanumān babhūvāṅguṣṭhamātrakaḥ so 'bhipatyāśu tad vaktraṃ niṣpatya ca mahājavaḥ antarikṣe sthitaḥ śrīmān idaṃ vacanam abravīt praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te gamiṣye yatra vaidehī satyaṃ cāstu vacas tava taṃ dṛṣṭvā vadanān muktaṃ candraṃ rāhumukhād iva abravīt surasā devī svena rūpeṇa vānaram arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham samānaya ca vaidehīṃ rāghaveṇa mahātmanā tat tṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram sādhu sādhv iti bhūtāni praśaśaṃsus tadā harim sa sāgaram anādhṛṣyam abhyetya varuṇālayam jagāmākāśam āviśya vegena garuṇopamaḥ sevite vāridhāribhiḥ patagaiś ca niṣevite carite kaiśikācāryair airāvataniṣevite siṃhakuñjaraśārdūlapatagoragavāhanaiḥ vimānaiḥ saṃpatadbhiś ca vimalaiḥ samalaṃkṛte vajrāśanisamāghātaiḥ pāvakair upaśobhite kṛtapuṇyair mahābhāgaiḥ svargajidbhir alaṃkṛte bahatā havyam atyantaṃ sevite citrabhānunā grahanakṣatracandrārkatārāgaṇavibhūṣite maharṣigaṇagandharvanāgayakṣasamākule vivikte vimale viśve viśvāvasuniṣevite devarājagajākrānte candrasūryapathe śive vitāne jīvalokasya vitato brahmanirmite bahuśaḥ sevite vīrair vidyādharagaṇair varaiḥ kapinā kṛṣyamāṇāni mahābhrāṇi cakāśire praviśann abhrajālāni niṣpataṃś ca punaḥ punaḥ prāvṛṣīndur ivābhāti niṣpatan praviśaṃs tadā plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī manasā cintayām āsa pravṛddhā kāmarūpiṇī adya dīrghasya kālasya bhaviṣyāmy aham āśitā idaṃ hi me mahat sattvaṃ cirasya vaśam āgatam iti saṃcintya manasā chāyām asya samakṣipat chāyāyāṃ saṃgṛhītāyāṃ cintayām āsa vānaraḥ samākṣipto 'smi sahasā paṅgūkṛtaparākramaḥ pratilomena vātena mahānaur iva sāgare tiryag ūrdhvam adhaś caiva vīkṣamāṇas tataḥ kapiḥ dadarśa sa mahāsattvam utthitaṃ lavaṇāmbhasi kapirājñā yad ākhyātaṃ sattvam adbhutadarśanam chāyāgrāhi mahāvīryaṃ tad idaṃ nātra saṃśayaḥ sa tāṃ buddhvārthatattvena siṃhikāṃ matimān kapiḥ vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ tasya sā kāyam udvīkṣya vardhamānaṃ mahākapeḥ vaktraṃ prasārayām āsa pātālāmbarasaṃnibham sa dadarśa tatas tasyā vikṛtaṃ sumahan mukham kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ saṃkṣipya muhur ātmānaṃ niṣpapāta mahābalaḥ āsye tasyā nimajjantaṃ dadṛśuḥ siddhacāraṇāḥ grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā tatas tasya nakhais tīkṣṇair marmāṇy utkṛtya vānaraḥ utpapātātha vegena manaḥsaṃpātavikramaḥ tāṃ hatāṃ vānareṇāśu patitāṃ vīkṣya siṃhikām bhūtāny ākāśacārīṇi tam ūcuḥ plavagarṣabham bhīmam adya kṛtaṃ karma mahat sattvaṃ tvayā hatam sādhayārtham abhipretam ariṣṭaṃ plavatāṃ vara yasya tv etāni catvāri vānarendra yathā tava dhṛtir dṛṣṭir matir dākṣyaṃ sa karmasu na sīdati sa taiḥ saṃbhāvitaḥ pūjyaḥ pratipannaprayojanaḥ jagāmākāśam āviśya pannagāśanavat kapiḥ prāptabhūyiṣṭha pāras tu sarvataḥ pratilokayan yojanānāṃ śatasyānte vanarājiṃ dadarśa saḥ dadarśa ca patann eva vividhadrumabhūṣitam dvīpaṃ śākhāmṛgaśreṣṭho malayopavanāni ca sāgaraṃ sāgarānūpān sāgarānūpajān drumān sāgarasya ca patnīnāṃ mukhāny api vilokayan sa mahāmeghasaṃkāśaṃ samīkṣyātmānam ātmanā nirundhantam ivākāśaṃ cakāra matimān matim kāyavṛddhiṃ pravegaṃ ca mama dṛṣṭvaiva rākṣasāḥ mayi kautūhalaṃ kuryur iti mene mahākapiḥ tataḥ śarīraṃ saṃkṣipya tan mahīdharasaṃnibham punaḥ prakṛtim āpede vītamoha ivātmavān sa cārunānāvidharūpadhārī paraṃ samāsādya samudratīram parair aśakyapratipannarūpaḥ samīkṣitātmā samavekṣitārthaḥ tataḥ sa lambasya gireḥ samṛddhe vicitrakūṭe nipapāta kūṭe saketakoddālakanālikere mahādrikūṭapratimo mahātmā sa sāgaraṃ dānavapannagāyutaṃ balena vikramya mahormimālinam nipatya tīre ca mahodadhes tadā dadarśa laṅkām amarāvatīm iva sa sāgaram anādhṛṣyam atikramya mahābalaḥ trikūṭaśikhare laṅkāṃ sthitāṃ svastho dadarśa ha tataḥ pādapamuktena puṣpavarṣeṇa vīryavān abhivṛṣṭaḥ sthitas tatra babhau puṣpamayo yathā yojanānāṃ śataṃ śrīmāṃs tīrtvāpy uttamavikramaḥ aniśvasan kapis tatra na glānim adhigacchati śatāny ahaṃ yojanānāṃ krameyaṃ subahūny api kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam sa tu vīryavatāṃ śreṣṭhaḥ plavatām api cottamaḥ jagāma vegavāṃl laṅkāṃ laṅghayitvā mahodadhim śādvalāni ca nīlāni gandhavanti vanāni ca gaṇḍavanti ca madhyena jagāma nagavanti ca śailāṃś ca tarusaṃchannān vanarājīś ca puṣpitāḥ abhicakrāma tejasvī hanumān plavagarṣabhaḥ sa tasminn acale tiṣṭhan vanāny upavanāni ca sa nagāgre ca tāṃ laṅkāṃ dadarśa pavanātmajaḥ saralān karṇikārāṃś ca kharjūrāṃś ca supuṣpitān priyālān muculindāṃś ca kuṭajān ketakān api priyaṅgūn gandhapūrṇāṃś ca nīpān saptacchadāṃs tathā asanān kovidārāṃś ca karavīrāṃś ca puṣpitān puṣpabhāranibaddhāṃś ca tathā mukulitān api pādapān vihagākīrṇān pavanādhūtamastakān haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ ākrīḍān vividhān ramyān vividhāṃś ca jalāśayān saṃtatān vividhair vṛkṣaiḥ sarvartuphalapuṣpitaiḥ udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ samāsādya ca lakṣmīvāṃl laṅkāṃ rāvaṇapālitām parikhābhiḥ sapadmābhiḥ sotpalābhir alaṃkṛtām sītāpaharaṇārthena rāvaṇena surakṣitām samantād vicaradbhiś ca rākṣasair ugradhanvibhiḥ kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm aṭṭālakaśatākīrṇāṃ patākādhvajamālinīm toraṇaiḥ kāñcanair divyair latāpaṅktivicitritaiḥ dadarśa hanumāṃl laṅkāṃ divi devapurīm iva girimūrdhni sthitāṃ laṅkāṃ pāṇḍurair bhavanaiḥ śubhaiḥ dadarśa sa kapiḥ śrīmān puram ākāśagaṃ yathā pālitāṃ rākṣasendreṇa nirmitāṃ viśvakarmaṇā plavamānām ivākāśe dadarśa hanumān purīm saṃpūrṇāṃ rākṣasair ghorair nāgair bhogavatīm iva acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā daṃṣṭribhir bahubhiḥ śūraiḥ śūlapaṭṭiśapāṇibhiḥ rakṣitāṃ rākṣasair ghorair guhām āśīviṣair api vapraprākārajaghanāṃ vipulāmbunavāmbarām śataghnīśūlakeśāntām aṭṭālakavataṃsakām dvāram uttaram āsādya cintayām āsa vānaraḥ kailāsaśikharaprakhyam ālikhantam ivāmbaram dhriyamāṇam ivākāśam ucchritair bhavanottamaiḥ tasyāś ca mahatīṃ guptiṃ sāgaraṃ ca nirīkṣya saḥ rāvaṇaṃ ca ripuṃ ghoraṃ cintayām āsa vānaraḥ āgatyāpīha harayo bhaviṣyanti nirarthakāḥ na hi yuddhena vai laṅkā śakyā jetuṃ surair api imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ avakāśo na sāntvasya rākṣaseṣv abhigamyate na dānasya na bhedasya naiva yuddhasya dṛśyate caturṇām eva hi gatir vānarāṇāṃ mahātmanām vāliputrasya nīlasya mama rājñaś ca dhīmataḥ yāvaj jānāmi vaidehīṃ yadi jīvati vā na vā tatraiva cintayiṣyāmi dṛṣṭvā tāṃ janakātmajām tataḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ giriśṛṅge sthitas tasmin rāmasyābhyudaye rataḥ anena rūpeṇa mayā na śakyā rakṣasāṃ purī praveṣṭuṃ rākṣasair guptā krūrair balasamanvitaiḥ ugraujaso mahāvīryo balavantaś ca rākṣasāḥ vañcanīyā mayā sarve jānakīṃ parimārgitā lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā purī mayā praveṣṭuṃ prāptakālaṃ me kṛtyaṃ sādhayituṃ mahat tāṃ purīṃ tādṛśīṃ dṛṣṭvā durādharṣāṃ surāsuraiḥ hanūmāṃś cintayām āsa viniḥśvasya muhur muhuḥ kenopāyena paśyeyaṃ maithilīṃ janakātmajām adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ ekām ekaś ca paśyeyaṃ rahite janakātmajām bhūtāś cārtho vipadyante deśakālavirodhitāḥ viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā arthānarthāntare buddhir niścitāpi na śobhate ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ bhaved vyartham idaṃ kāryaṃ rāvaṇānartham icchataḥ na hi śakyaṃ kva cit sthātum avijñātena rākṣasaiḥ api rākṣasarūpeṇa kim utānyena kena cit vāyur apy atra nājñātaś cared iti matir mama na hy asty aviditaṃ kiṃ cid rākṣasānāṃ balīyasām ihāhaṃ yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ vināśam upayāsyāmi bhartur arthaś ca hīyate tad ahaṃ svena rūpeṇa rajanyāṃ hrasvatāṃ gataḥ laṅkām abhipatiṣyāmi rāghavasyārthasiddhaye rāvaṇasya purīṃ rātrau praviśya sudurāsadām vicinvan bhavanaṃ sarvaṃ drakṣyāmi janakātmajām iti saṃcintya hanumān sūryasyāstamayaṃ kapiḥ ācakāṅkṣe tadā vīrā vaidehyā darśanotsukaḥ pṛṣadaṃśakamātraḥ san babhūvādbhutadarśanaḥ pradoṣakāle hanumāṃs tūrṇam utpatya vīryavān praviveśa purīṃ ramyāṃ suvibhaktamahāpatham prāsādamālāvitatāṃ stambhaiḥ kāñcanarājataiḥ śātakumbhamayair jālair gandharvanagaropamām saptabhaumāṣṭabhaumaiś ca sa dadarśa mahāpurīm talaiḥ sphāṭikasaṃpūrṇaiḥ kārtasvaravibhūṣitaiḥ vaidūryamaṇicitraiś ca muktājālavibhūṣitaiḥ talaiḥ śuśubhire tāni bhavanāny atra rakṣasām kāñcanāni vicitrāṇi toraṇāni ca rakṣasām laṅkām uddyotayām āsuḥ sarvataḥ samalaṃkṛtām acintyām adbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ āsīd viṣaṇṇo hṛṣṭaś ca vaidehyā darśanotsukaḥ sa pāṇḍurodviddhavimānamālinīṃ mahārhajāmbūnadajālatoraṇām yaśasvināṃ rāvaṇabāhupālitāṃ kṣapācarair bhīmabalaiḥ samāvṛtām candro 'pi sācivyam ivāsya kurvaṃs tārāgaṇair madhyagato virājan jyotsnāvitānena vitatya lokam uttiṣṭhate naikasahasraraśmiḥ śaṅkhaprabhaṃ kṣīramṛṇālavarṇam udgacchamānaṃ vyavabhāsamānam dadarśa candraṃ sa kapipravīraḥ poplūyamānaṃ sarasīva haṃsaṃ sa lambaśikhare lambe lambatoyadasaṃnibhe sattvam āsthāya medhāvī hanumān mārutātmajaḥ niśi laṅkāṃ mahāsattvo viveśa kapikuñjaraḥ ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām śāradāmbudharaprakhyair bhavanair upaśobhitām sāgaropamanirghoṣāṃ sāgarānilasevitām supuṣṭabalasaṃguptāṃ yathaiva viṭapāvatīm cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīm iva tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām caṇḍamārutanirhrādāṃ yathendrasyāmarāvatīm śātakumbhena mahatā prākāreṇābhisaṃvṛtām kiṅkiṇījālaghoṣābhiḥ patākābhir alaṃkṛtām āsādya sahasā hṛṣṭaḥ prākāram abhipedivān vismayāviṣṭahṛdayaḥ purīm ālokya sarvataḥ jāmbūnadamayair dvārair vaidūryakṛtavedikaiḥ maṇisphaṭika muktābhir maṇikuṭṭimabhūṣitaiḥ taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ vaidūryatalasopānaiḥ sphāṭikāntarapāṃsubhiḥ cārusaṃjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ krauñcabarhiṇasaṃghuṣṭe rājahaṃsaniṣevitaiḥ tūryābharaṇanirghoṣaiḥ sarvataḥ pratināditām vasvokasārāpratimāṃ samīkṣya nagarīṃ tataḥ kham ivotpatitāṃ laṅkāṃ jaharṣa hanumān kapiḥ tāṃ samīkṣya purīṃ laṅkāṃ rākṣasādhipateḥ śubhām anuttamām ṛddhiyutāṃ cintayām āsa vīryavān neyam anyena nagarī śakyā dharṣayituṃ balāt rakṣitā rāvaṇabalair udyatāyudhadhāribhiḥ kumudāṅgadayor vāpi suṣeṇasya mahākapeḥ prasiddheyaṃ bhaved bhūmir maindadvividayor api vivasvatas tanūjasya hareś ca kuśaparvaṇaḥ ṛkṣasya ketumālasya mama caiva gatir bhavet samīkṣya tu mahābāho rāghavasya parākramam lakṣmaṇasya ca vikrāntam abhavat prītimān kapiḥ tāṃ ratnavasanopetāṃ koṣṭhāgārāvataṃsakām yantrāgārastanīm ṛddhāṃ pramadām iva bhūṣitām tāṃ naṣṭatimirāṃ dīpair bhāsvaraiś ca mahāgṛhaiḥ nagarīṃ rākṣasendrasya dadarśa sa mahākapiḥ praviṣṭaḥ sattvasaṃpanno niśāyāṃ mārutātmajaḥ sa mahāpatham āsthāya muktāpuṣpavirājitam hasitodghuṣṭaninadais tūryaghoṣa puraḥ saraiḥ vajrāṅkuśanikāśaiś ca vajrajālavibhūṣitaiḥ gṛhamedhaiḥ purī ramyā babhāse dyaur ivāmbudaiḥ prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ sitābhrasadṛśaiś citraiḥ padmasvastikasaṃsthitaiḥ vardhamānagṛhaiś cāpi sarvataḥ suvibhāṣitaiḥ tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ rāghavārthaṃ carañ śrīmān dadarśa ca nananda ca śuśrāva madhuraṃ gītaṃ tristhānasvarabhūṣitam strīṇāṃ madasamṛddhānāṃ divi cāpsarasām iva śuśrāva kāñcīninādaṃ nūpurāṇāṃ ca niḥsvanam sopānaninadāṃś caiva bhavaneṣu mahātmanam āsphoṭitaninādāṃś ca kṣveḍitāṃś ca tatas tataḥ svādhyāya niratāṃś caiva yātudhānān dadarśa saḥ rāvaṇastavasaṃyuktān garjato rākṣasān api rājamārgaṃ samāvṛtya sthitaṃ rakṣobalaṃ mahat dadarśa madhyame gulme rākṣasasya carān bahūn dīkṣitāñ jaṭilān muṇḍān go'jināmbaravāsasaḥ darbhamuṣṭipraharaṇān agnikuṇḍāyudhāṃs tathā kūṭamudgarapāṇīṃś ca daṇḍāyudhadharān api ekākṣānekakarṇāṃś ca calallambapayodharān karālān bhugnavaktrāṃś ca vikaṭān vāmanāṃs tathā dhanvinaḥ khaḍginaś caiva śataghnī musalāyudhān parighottamahastāṃś ca vicitrakavacojjvalān nātiṣṭhūlān nātikṛśān nātidīrghātihrasvakān virūpān bahurūpāṃś ca surūpāṃś ca suvarcasaḥ śaktivṛkṣāyudhāṃś caiva paṭṭiśāśanidhāriṇaḥ kṣepaṇīpāśahastāṃś ca dadarśa sa mahākapiḥ sragviṇas tv anuliptāṃś ca varābharaṇabhūṣitān tīkṣṇaśūladharāṃś caiva vajriṇaś ca mahābalān śatasāhasram avyagram ārakṣaṃ madhyamaṃ kapiḥ prākārāvṛtam atyantaṃ dadarśa sa mahākapiḥ triviṣṭapanibhaṃ divyaṃ divyanādavināditam vājiheṣitasaṃghuṣṭaṃ nāditaṃ bhūṣaṇais tathā rathair yānair vimānaiś ca tathā gajahayaiḥ śubhaiḥ vāraṇaiś ca caturdantaiḥ śvetābhranicayopamaiḥ bhūṣitaṃ ruciradvāraṃ mattaiś ca mṛgapakṣibhiḥ rākṣasādhipater guptam āviveśa gṛhaṃ kapiḥ tataḥ sa madhyaṃ gatam aṃśumantaṃ jyotsnāvitānaṃ mahad udvamantam dadarśa dhīmān divi bhānumantaṃ goṣṭhe vṛṣaṃ mattam iva bhramantam lokasya pāpāni vināśayantaṃ mahodadhiṃ cāpi samedhayantam bhūtāni sarvāṇi virājayantaṃ dadarśa śītāṃśum athābhiyāntam yā bhāti lakṣmīr bhuvi mandarasthā tathā pradoṣeṣu ca sāgarasthā tathaiva toyeṣu ca puṣkarasthā rarāja sā cāruniśākarasthā haṃso yathā rājatapañjurasthaḥ siṃho yathā mandarakandarasthaḥ vīro yathā garvitakuñjarasthaś candro 'pi babhrāja tathāmbarasthaḥ sthitaḥ kakudmān iva tīkṣṇaśṛṅgo mahācalaḥ śveta ivoccaśṛṅgaḥ hastīva jāmbūnadabaddhaśṛṅgo vibhāti candraḥ paripūrṇaśṛṅgaḥ prakāśacandrodayanaṣṭadoṣaḥ pravṛddharakṣaḥ piśitāśadoṣaḥ rāmābhirāmeritacittadoṣaḥ svargaprakāśo bhagavān pradoṣaḥ tantrī svanāḥ karṇasukhāḥ pravṛttāḥ svapanti nāryaḥ patibhiḥ suvṛttāḥ naktaṃcarāś cāpi tathā pravṛttā vihartum atyadbhutaraudravṛttāḥ mattapramattāni samākulāni rathāśvabhadrāsanasaṃkulāni vīraśriyā cāpi samākulāni dadarśa dhīmān sa kapiḥ kulāni parasparaṃ cādhikam ākṣipanti bhujāṃś ca pīnān adhivikṣipanti mattapralāpān adhivikṣipanti mattāni cānyonyam adhikṣipanti rakṣāṃsi vakṣāṃsi ca vikṣipanti gātrāṇi kāntāsu ca vikṣipanti dadarśa kāntāś ca samālapanti tathāparās tatra punaḥ svapanti mahāgajaiś cāpi tathā nadadbhiḥ sūpūjitaiś cāpi tathā susadbhiḥ rarāja vīraiś ca viniḥśvasadbhir hrado bhujaṅgair iva niḥśvasadbhiḥ buddhipradhānān rucirābhidhānān saṃśraddadhānāñ jagataḥ pradhānān nānāvidhānān rucirābhidhānān dadarśa tasyāṃ puri yātudhānān nananda dṛṣṭvā sa ca tān surūpān nānāguṇān ātmaguṇānurūpān vidyotamānān sa ca tān surūpān dadarśa kāṃś cic ca punar virūpān tato varārhāḥ suviśuddhabhāvās teṣāṃ striyas tatra mahānubhāvāḥ priyeṣu pāneṣu ca saktabhāvā dadarśa tārā iva suprabhāvāḥ śriyā jvalantīs trapayopagūḍhā niśīthakāle ramaṇopagūḍhāḥ dadarśa kāś cit pramadopagūḍhā yathā vihaṃgāḥ kusumopagūḍāḥ anyāḥ punar harmyatalopaviṣṭās tatra priyāṅkeṣu sukhopaviṣṭāḥ bhartuḥ priyā dharmaparā niviṣṭā dadarśa dhīmān manadābhiviṣṭāḥ aprāvṛtāḥ kāñcanarājivarṇāḥ kāś cit parārdhyās tapanīyavarṇāḥ punaś ca kāś cic chaśalakṣmavarṇāḥ kāntaprahīṇā rucirāṅgavarṇāḥ tataḥ priyān prāpya mano'bhirāmān suprītiyuktāḥ prasamīkṣya rāmāḥ gṛheṣu hṛṣṭāḥ paramābhirāmā haripravīraḥ sa dadarśa rāmāḥ candraprakāśāś ca hi vaktramālā vakrākṣipakṣmāś ca sunetramālāḥ vibhūṣaṇānāṃ ca dadarśa mālāḥ śatahradānām iva cārumālāḥ na tv eva sītāṃ paramābhijātāṃ pathi sthite rājakule prajātām latāṃ praphullām iva sādhujātāṃ dadarśa tanvīṃ manasābhijātām sanātane vartmani saṃniviṣṭāṃ rāmekṣaṇīṃ tāṃ madanābhiviṣṭām bhartur manaḥ śrīmad anupraviṣṭāṃ strībhyo varābhyaś ca sadā viśiṣṭām uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ purā varārhottamaniṣkakaṇṭhīm sujātapakṣmām abhiraktakaṇṭhīṃ vane pravṛttām iva nīlakaṇṭhīm avyaktalekhām iva candralekhāṃ pāṃsupradigdhām iva hemalekhām kṣataprarūḍhām iva bāṇalekhāṃ vāyuprabhinnām iva meghalekhām sītām apaśyan manujeśvarasya rāmasya patnīṃ vadatāṃ varasya babhūva duḥkhābhihataś cirasya plavaṃgamo manda ivācirasya sa nikāmaṃ vināmeṣu vicaran kāmarūpadhṛk vicacāra kapir laṅkāṃ lāghavena samanvitaḥ āsasādātha lakṣmīvān rākṣasendraniveśanam prākāreṇārkavarṇena bhāsvareṇābhisaṃvṛtam rakṣitaṃ rākṣasair bhīmaiḥ siṃhair iva mahad vanam samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ rūpyakopahitaiś citrais toraṇair hemabhūṣitaiḥ vicitrābhiś ca kakṣyābhir dvāraiś ca rucirair vṛtam gajāsthitair mahāmātraiḥ śūraiś ca vigataśramaiḥ upasthitam asaṃhāryair hayaiḥ syandanayāyibhiḥ siṃhavyāghratanutrāṇair dāntakāñcanarājataiḥ ghoṣavadbhir vicitraiś ca sadā vicaritaṃ rathaiḥ bahuratnasamākīrṇaṃ parārdhyāsanabhājanam mahārathasamāvāsaṃ mahārathamahāsanam dṛśyaiś ca paramodārais tais taiś ca mṛgapakṣibhiḥ vividhair bahusāhasraiḥ paripūrṇaṃ samantataḥ vinītair antapālaiś ca rakṣobhiś ca surakṣitam mukhyābhiś ca varastrībhiḥ paripūrṇaṃ samantataḥ muditapramadā ratnaṃ rākṣasendraniveśanam varābharaṇanirhrādaiḥ samudrasvananiḥsvanam tad rājaguṇasaṃpannaṃ mukhyaiś ca varacandanaiḥ bherīmṛdaṅgābhirutaṃ śaṅkhaghoṣavināditam nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā samudram iva gambhīraṃ samudram iva niḥsvanam mahātmāno mahad veśma mahāratnaparicchadam mahājanasamākīrṇaṃ dadarśa sa mahākapiḥ virājamānaṃ vapuṣā gajāśvarathasaṃkulam laṅkābharaṇam ity eva so 'manyata mahākapiḥ gṛhād gṛhaṃ rākṣasānām udyānāni ca vānaraḥ vīkṣamāṇo hy asaṃtrastaḥ prāsādāṃś ca cacāra saḥ avaplutya mahāvegaḥ prahastasya niveśanam tato 'nyat pupluve veśma mahāpārśvasya vīryavān atha meghapratīkāśaṃ kumbhakarṇaniveśanam vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ mahodarasya ca tathā virūpākṣasya caiva hi vidyujjihvasya bhavanaṃ vidyunmāles tathaiva ca vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ śukasya ca mahāvegaḥ sāraṇasya ca dhīmataḥ tathā cendrajito veśma jagāma hariyūthapaḥ jambumāleḥ sumāleś ca jagāma hariyūthapaḥ raśmiketoś ca bhavanaṃ sūryaśatros tathaiva ca dhūmrākṣasya ca saṃpāter bhavanaṃ mārutātmajaḥ vidyudrūpasya bhīmasya ghanasya vighanasya ca śukanābhasya vakrasya śaṭhasya vikaṭasya ca hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ yuddhonmattasya mattasya dhvajagrīvasya nādinaḥ vidyujjihvendrajihvānāṃ tathā hastimukhasya ca karālasya piśācasya śoṇitākṣasya caiva hi kramamāṇaḥ krameṇaiva hanūmān mārutātmajaḥ teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ teṣām ṛddhimatām ṛddhiṃ dadarśa sa mahākapiḥ sarveṣāṃ samatikramya bhavanāni samantataḥ āsasādātha lakṣmīvān rākṣasendraniveśanam rāvaṇasyopaśāyinyo dadarśa harisattamaḥ vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ śūlamudgarahastāś ca śakto tomaradhāriṇīḥ dadarśa vividhān gulmāṃs tasya rakṣaḥpater gṛhe raktāñ śvetān sitāṃś caiva harīṃś caiva mahājavān kulīnān rūpasaṃpannān gajān paragajārujān niṣṭhitān gajaśikhāyām airāvatasamān yudhi nihantṝn parasainyānāṃ gṛhe tasmin dadarśa saḥ kṣarataś ca yathā meghān sravataś ca yathā girīn meghastanitanirghoṣān durdharṣān samare paraiḥ sahasraṃ vāhinīs tatra jāmbūnadapariṣkṛtāḥ hemajālair avicchinnās taruṇādityasaṃnibhāḥ dadarśa rākṣasendrasya rāvaṇasya niveśane śibikā vividhākārāḥ sa kapir mārutātmajaḥ latāgṛhāṇi citrāṇi citraśālāgṛhāṇi ca krīḍāgṛhāṇi cānyāni dāruparvatakān api kāmasya gṛhakaṃ ramyaṃ divāgṛhakam eva ca dadarśa rākṣasendrasya rāvaṇasya niveśane sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam dhvajayaṣṭibhir ākīrṇaṃ dadarśa bhavanottamam anantaratnanicayaṃ nidhijālaṃ samantataḥ dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapater iva arcirbhiś cāpi ratnānāṃ tejasā rāvaṇasya ca virarājātha tad veśma raśmimān iva raśmibhiḥ jāmbūnadamayāny eva śayanāny āsanāni ca bhājanāni ca śubhrāṇi dadarśa hariyūthapaḥ madhvāsavakṛtakledaṃ maṇibhājanasaṃkulam manoramam asaṃbādhaṃ kuberabhavanaṃ yathā nūpurāṇāṃ ca ghoṣeṇa kāñcīnāṃ ninadena ca mṛdaṅgatalaghoṣaiś ca ghoṣavadbhir vināditam prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam suvyūḍhakakṣyaṃ hanumān praviveśa mahāgṛham sa veśmajālaṃ balavān dadarśa vyāsaktavaidūryasuvarṇajālam yathā mahat prāvṛṣi meghajālaṃ vidyutpinaddhaṃ savihaṃgajālam niveśanānāṃ vividhāś ca śālāḥ pradhānaśaṅkhāyudhacāpaśālāḥ manoharāś cāpi punar viśālā dadarśa veśmādriṣu candraśālāḥ gṛhāṇi nānāvasurājitāni devāsuraiś cāpi supūjitāni sarvaiś ca doṣaiḥ parivarjitāni kapir dadarśa svabalārjitāni tāni prayatnābhisamāhitāni mayena sākṣād iva nirmitāni mahītale sarvaguṇottarāṇi dadarśa laṅkādhipater gṛhāṇi tato dadarśocchritamegharūpaṃ manoharaṃ kāñcanacārurūpam rakṣo'dhipasyātmabalānurūpaṃ gṛhottamaṃ hy apratirūparūpam mahītale svargam iva prakīrṇaṃ śriyā jvalantaṃ bahuratnakīrṇam nānātarūṇāṃ kusumāvakīrṇaṃ girer ivāgraṃ rajasāvakīrṇam nārīpravekair iva dīpyamānaṃ taḍidbhir ambhodavad arcyamānam haṃsapravekair iva vāhyamānaṃ śriyā yutaṃ khe sukṛtāṃ vimānam yathā nagāgraṃ bahudhātucitraṃ yathā nabhaś ca grahacandracitram dadarśa yuktīkṛtameghacitraṃ vimānaratnaṃ bahuratnacitram mahī kṛtā parvatarājipūrṇā śailāḥ kṛtā vṛkṣavitānapūrṇāḥ vṛkṣāḥ kṛtāḥ puṣpavitānapūrṇāḥ puṣpaṃ kṛtaṃ kesarapatrapūrṇam kṛtāni veśmāni ca pāṇḍurāṇi tathā supuṣpā api puṣkariṇyaḥ punaś ca padmāni sakesarāṇi dhanyāni citrāṇi tathā vanāni puṣpāhvayaṃ nāma virājamānaṃ ratnaprabhābhiś ca vivardhamānam veśmottamānām api coccamānaṃ mahākapis tatra mahāvimānam kṛtāś ca vaidūryamayā vihaṃgā rūpyapravālaiś ca tathā vihaṃgāḥ citrāś ca nānāvasubhir bhujaṃgā jātyānurūpās turagāḥ śubhāṅgāḥ pravālajāmbūnadapuṣpapakṣāḥ salīlam āvarjitajihmapakṣāḥ kāmasya sākṣād iva bhānti pakṣāḥ kṛtā vihaṃgāḥ sumukhāḥ supakṣāḥ niyujyamānāś ca gajāḥ suhastāḥ sakesarāś cotpalapatrahastāḥ babhūva devī ca kṛtā suhastā lakṣmīs tathā padmini padmahastā itīva tad gṛham abhigamya śobhanaṃ savismayo nagam iva cāruśobhanam punaś ca tat paramasugandhi sundaraṃ himātyaye nagam iva cārukandaram tataḥ sa tāṃ kapir abhipatya pūjitāṃ caran purīṃ daśamukhabāhupālitām adṛśya tāṃ janakasutāṃ supūjitāṃ suduḥkhitāṃ patiguṇaveganirjitām tatas tadā bahuvidhabhāvitātmanaḥ kṛtātmano janakasutāṃ suvartmanaḥ apaśyato 'bhavad atiduḥkhitaṃ manaḥ sucakṣuṣaḥ pravicarato mahātmanaḥ tasyālayavariṣṭhasya madhye vipulam āyatam dadarśa bhavanaśreṣṭhaṃ hanūmān mārutātmajaḥ ardhayojanavistīrṇam āyataṃ yojanaṃ hi tat bhavanaṃ rākṣasendrasya bahuprāsādasaṃkulam mārgamāṇas tu vaidehīṃ sītām āyatalocanām sarvataḥ paricakrāma hanūmān arisūdanaḥ caturviṣāṇair dviradais triviṣāṇais tathaiva ca parikṣiptam asaṃbādhaṃ rakṣyamāṇam udāyudhaiḥ rākṣasībhiś ca patnībhī rāvaṇasya niveśanam āhṛtābhiś ca vikramya rājakanyābhir āvṛtam tan nakramakarākīrṇaṃ timiṃgilajhaṣākulam vāyuvegasamādhūtaṃ pannagair iva sāgaram yā hi vaiśvaraṇe lakṣmīr yā cendre harivāhane sā rāvaṇagṛhe sarvā nityam evānapāyinī yā ca rājñaḥ kuberasya yamasya varuṇasya ca tādṛśī tad viśiṣṭā vā ṛddhī rakṣo gṛheṣv iha tasya harmyasya madhyasthaṃ veśma cānyat sunirmitam bahuniryūha saṃkīrṇaṃ dadarśa pavanātmajaḥ brahmaṇo 'rthe kṛtaṃ divyaṃ divi yad viśvakarmaṇā vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam pareṇa tapasā lebhe yat kuberaḥ pitāmahāt kuberam ojasā jitvā lebhe tad rākṣaseśvaraḥ īhā mṛgasamāyuktaiḥ kāryasvarahiraṇmayaiḥ sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā merumandarasaṃkāśair ullikhadbhir ivāmbaram kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṃkṛtam jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā hemasopānasaṃyuktaṃ cārupravaravedikam jālavātāyanair yuktaṃ kāñcanaiḥ sthāṭikair api indranīlamahānīlamaṇipravaravedikam vimānaṃ puṣpakaṃ divyam āruroha mahākapiḥ tatrasthaḥ sa tadā gandhaṃ pānabhakṣyānnasaṃbhavam divyaṃ saṃmūrchitaṃ jighran rūpavantam ivānilam sa gandhas taṃ mahāsattvaṃ bandhur bandhum ivottamam ita ehīty uvāceva tatra yatra sa rāvaṇaḥ tatas tāṃ prasthitaḥ śālāṃ dadarśa mahatīṃ śubhām rāvaṇasya manaḥkāntāṃ kāntām iva varastriyam maṇisopānavikṛtāṃ hemajālavirājitām sphāṭikair āvṛtatalāṃ dantāntaritarūpikām muktābhiś ca pravālaiś ca rūpyacāmīkarair api vibhūṣitāṃ maṇistambhaiḥ subahustambhabhūṣitām samair ṛjubhir atyuccaiḥ samantāt suvibhūṣitaiḥ stambhaiḥ pakṣair ivātyuccair divaṃ saṃprasthitām iva mahatyā kuthayāstrīṇaṃ pṛthivīlakṣaṇāṅkayā pṛthivīm iva vistīrṇāṃ sarāṣṭragṛhamālinīm nāditāṃ mattavihagair divyagandhādhivāsitām parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām dhūmrām agarudhūpena vimalāṃ haṃsapāṇḍurām citrāṃ puṣpopahāreṇa kalmāṣīm iva suprabhām manaḥsaṃhlādajananīṃ varṇasyāpi prasādinīm tāṃ śokanāśinīṃ divyāṃ śriyaḥ saṃjananīm iva indriyāṇīndriyārthais tu pañca pañcabhir uttamaiḥ tarpayām āsa māteva tadā rāvaṇapālitā svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet siddhir veyaṃ parā hi syād ity amanyata mārutiḥ pradhyāyata ivāpaśyat pradīpāṃs tatra kāñcanān dhūrtān iva mahādhūrtair devanena parājitān dīpānāṃ ca prakāśena tejasā rāvaṇasya ca arcirbhir bhūṣaṇānāṃ ca pradīptety abhyamanyata tato 'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam sahasraṃ varanārīṇāṃ nānāveṣavibhūṣitam parivṛtte 'rdharātre tu pānanidrāvaśaṃ gatam krīḍitvoparataṃ rātrau suṣvāpa balavat tadā tat prasuptaṃ viruruce niḥśabdāntarabhūṣaṇam niḥśabdahaṃsabhramaraṃ yathā padmavanaṃ mahat tāsāṃ saṃvṛtadantāni mīlitākṣāṇi mārutiḥ apaśyat padmagandhīni vadanāni suyoṣitām prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye punaḥsaṃvṛtapatrāṇi rātrāv iva babhus tadā imāni mukhapadmāni niyataṃ mattaṣaṭpadāḥ ambujānīva phullāni prārthayanti punaḥ punaḥ iti vāmanyata śrīmān upapattyā mahākapiḥ mene hi guṇatas tāni samāni salilodbhavaiḥ sā tasya śuśubhe śālā tābhiḥ strībhir virājitā śāradīva prasannā dyaus tārābhir abhiśobhitā sa ca tābhiḥ parivṛtaḥ śuśubhe rākṣasādhipaḥ yathā hy uḍupatiḥ śrīmāṃs tārābhir abhisaṃvṛtaḥ yāś cyavante 'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ imās tāḥ saṃgatāḥ kṛtsnā iti mene haris tadā tārāṇām iva suvyaktaṃ mahatīnāṃ śubhārciṣām prabhāvarṇaprasādāś ca virejus tatra yoṣitām vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ pānavyāyāmakāleṣu nidrāpahṛtacetasaḥ vyāvṛttatilakāḥ kāś cit kāś cid udbhrāntanūpurāḥ pārśve galitahārāś ca kāś cit paramayoṣitaḥ mukhā hāravṛtāś cānyāḥ kāś cit prasrastavāsasaḥ vyāviddharaśanā dāmāḥ kiśorya iva vāhitāḥ sukuṇḍaladharāś cānyā vicchinnamṛditasrajaḥ gajendramṛditāḥ phullā latā iva mahāvane candrāṃśukiraṇābhāś ca hārāḥ kāsāṃ cid utkaṭāḥ haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām aparāsāṃ ca vaidūryāḥ kādambā iva pakṣiṇaḥ hemasūtrāṇi cānyāsāṃ cakravākā ivābhavan haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ āpagā iva tā rejur jaghanaiḥ pulinair iva kiṅkiṇījālasaṃkāśās tā hemavipulāmbujāḥ bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ mṛduṣv aṅgeṣu kāsāṃ cit kucāgreṣu ca saṃsthitāḥ babhūvur bhūṣaṇānīva śubhā bhūṣaṇarājayaḥ aṃśukāntāś ca kāsāṃ cin mukhamārutakampitāḥ upary upari vaktrāṇāṃ vyādhūyante punaḥ punaḥ tāḥ pātākā ivoddhūtāḥ patnīnāṃ ruciraprabhāḥ nānāvarṇasuvarṇānāṃ vaktramūleṣu rejire vavalguś cātra kāsāṃ cit kuṇḍalāni śubhārciṣām mukhamārutasaṃsargān mandaṃ mandaṃ suyoṣitām śarkarāsavagandhaḥ sa prakṛtyā surabhiḥ sukhaḥ tāsāṃ vadananiḥśvāsaḥ siṣeve rāvaṇaṃ tadā rāvaṇānanaśaṅkāś ca kāś cid rāvaṇayoṣitaḥ mukhāni sma sapatnīnām upājighran punaḥ punaḥ atyarthaṃ saktamanaso rāvaṇe tā varastriyaḥ asvatantrāḥ sapatnīnāṃ priyam evācaraṃs tadā bāhūn upanidhāyānyāḥ pārihārya vibhūṣitāḥ aṃśukāni ca ramyāṇi pramadās tatra śiśyire anyā vakṣasi cānyasyās tasyāḥ kā cit punar bhujam aparā tv aṅkam anyasyās tasyāś cāpy aparā bhujau ūrupārśvakaṭīpṛṣṭham anyonyasya samāśritāḥ parasparaniviṣṭāṅgyo madasnehavaśānugāḥ anyonyasyāṅgasaṃsparśāt prīyamāṇāḥ sumadhyamāḥ ekīkṛtabhujāḥ sarvāḥ suṣupus tatra yoṣitaḥ anyonyabhujasūtreṇa strīmālāgrathitā hi sā māleva grathitā sūtre śuśubhe mattaṣaṭpadā latānāṃ mādhave māsi phullānāṃ vāyusevanāt anyonyamālāgrathitaṃ saṃsaktakusumoccayam vyativeṣṭitasuskantham anyonyabhramarākulam āsīd vanam ivoddhūtaṃ strīvanaṃ rāvaṇasya tat uciteṣv api suvyaktaṃ na tāsāṃ yoṣitāṃ tadā vivekaḥ śakya ādhātuṃ bhūṣaṇāṅgāmbarasrajām rāvaṇe sukhasaṃviṣṭe tāḥ striyo vividhaprabhāḥ jvalantaḥ kāñcanā dīpāḥ prekṣantānimiṣā iva rājarṣipitṛdaityānāṃ gandharvāṇāṃ ca yoṣitaḥ rakṣasāṃ cābhavan kanyās tasya kāmavaśaṃ gatāḥ na tatra kā cit pramadā prasahya vīryopapannena guṇena labdhā na cānyakāmāpi na cānyapūrvā vinā varārhāṃ janakātmajāṃ tu na cākulīnā na ca hīnarūpā nādakṣiṇā nānupacāra yuktā bhāryābhavat tasya na hīnasattvā na cāpi kāntasya na kāmanīyā babhūva buddhis tu harīśvarasya yadīdṛśī rāghavadharmapatnī imā yathā rākṣasarājabhāryāḥ sujātam asyeti hi sādhubuddheḥ punaś ca so 'cintayad ārtarūpo dhruvaṃ viśiṣṭā guṇato hi sītā athāyam asyāṃ kṛtavān mahātmā laṅkeśvaraḥ kaṣṭam anāryakarma tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam avekṣamāṇo hanumān dadarśa śayanāsanam tasya caikatame deśe so 'gryamālyavibhūṣitam dadarśa pāṇḍuraṃ chatraṃ tārādhipatisaṃnibham bālavyajanahastābhir vījyamānaṃ samantataḥ gandhaiś ca vividhair juṣṭaṃ varadhūpena dhūpitam paramāstaraṇāstīrṇam āvikājinasaṃvṛtam dāmabhir varamālyānāṃ samantād upaśobhitam tasmiñ jīmūtasaṃkāśaṃ pradīptottamakuṇḍalam lohitākṣaṃ mahābāhuṃ mahārajatavāsasaṃ lohitenānuliptāṅgaṃ candanena sugandhinā saṃdhyāraktam ivākāśe toyadaṃ sataḍidguṇam vṛtam ābharaṇair divyaiḥ surūpaṃ kāmarūpiṇam savṛkṣavanagulmāḍhyaṃ prasuptam iva mandaram krīḍitvoparataṃ rātrau varābharaṇabhūṣitam priyaṃ rākṣasakanyānāṃ rākṣasānāṃ sukhāvaham pītvāpy uparataṃ cāpi dadarśa sa mahākapiḥ bhāskare śayane vīraṃ prasuptaṃ rākṣasādhipam niḥśvasantaṃ yathā nāgaṃ rāvaṇaṃ vānarottamaḥ āsādya paramodvignaḥ so 'pāsarpat subhītavat athārohaṇam āsādya vedikāntaram āśritaḥ suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ śuśubhe rākṣasendrasya svapataḥ śayanottamam gandhahastini saṃviṣṭe yathāprasravaṇaṃ mahat kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ vikṣiptau rākṣasendrasya bhujāv indradhvajopamau airāvataviṣāṇāgrair āpīḍitakṛtavraṇau vajrollikhitapīnāṃsau viṣṇucakraparikṣitau pīnau samasujātāṃsau saṃgatau balasaṃyutau sulakṣaṇa nakhāṅguṣṭhau svaṅgulītalalakṣitau saṃhatau parighākārau vṛttau karikaropamau vikṣiptau śayane śubhre pañcaśīrṣāv ivoragau śaśakṣatajakalpena suśītena sugandhinā candanena parārdhyena svanuliptau svalaṃkṛtau uttamastrīvimṛditau gandhottamaniṣevitau yakṣapannagagandharvadevadānavarāviṇau dadarśa sa kapis tasya bāhū śayanasaṃsthitau mandarasyāntare suptau mahārhī ruṣitāv iva tābhyāṃ sa paripūrṇābhyāṃ bhujābhyāṃ rākṣasādhipaḥ śuśubhe 'calasaṃkāśaḥ śṛṅgābhyām iva mandaraḥ cūtapuṃnāgasurabhir bakulottamasaṃyutaḥ mṛṣṭānnarasasaṃyuktaḥ pānagandhapuraḥsaraḥ tasya rākṣasasiṃhasya niścakrāma mukhān mahān śayānasya viniḥśvāsaḥ pūrayann iva tad gṛham muktāmaṇivicitreṇa kāñcanena virājatā mukuṭenāpavṛttena kuṇḍalojjvalitānanam raktacandanadigdhena tathā hāreṇa śobhitā pīnāyataviśālena vakṣasābhivirājitam pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam mahārheṇa susaṃvītaṃ pītenottamavāsasā māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat gāṅge mahati toyānte prasutamiva kuñjaram caturbhiḥ kāñcanair dīpair dīpyamānaiś caturdiśam prakāśīkṛtasarvāṅgaṃ meghaṃ vidyudgaṇair iva pādamūlagatāś cāpi dadarśa sumahātmanaḥ patnīḥ sa priyabhāryasya tasya rakṣaḥpater gṛhe śaśiprakāśavadanā varakuṇḍalabhūṣitāḥ amlānamālyābharaṇā dadarśa hariyūthapaḥ nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ varābharaṇadhāriṇyo niṣannā dadṛśe kapiḥ vajravaidūryagarbhāṇi śravaṇānteṣu yoṣitām dadarśa tāpanīyāni kuṇḍalāny aṅgadāni ca tāsāṃ candropamair vaktraiḥ śubhair lalitakuṇḍalaiḥ virarāja vimānaṃ tan nabhas tārāgaṇair iva madavyāyāmakhinnās tā rākṣasendrasya yoṣitaḥ teṣu teṣv avakāśeṣu prasuptās tanumadhyamāḥ kā cid vīṇāṃ pariṣvajya prasuptā saṃprakāśate mahānadīprakīrṇeva nalinī potam āśritā anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā prasuptā bhāminī bhāti bālaputreva vatsalā paṭahaṃ cārusarvāṅgī pīḍya śete śubhastanī cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī kā cid aṃśaṃ pariṣvajya suptā kamalalocanā nidrāvaśam anuprāptā sahakānteva bhāminī anyā kanakasaṃkāśair mṛdupīnair manoramaiḥ mṛdaṅgaṃ paripīḍyāṅgaiḥ prasuptā mattalocanā bhujapārśvāntarasthena kakṣageṇa kṛśodarī paṇavena sahānindyā suptā madakṛtaśramā ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā prasuptā taruṇaṃ vatsam upagūhyeva bhāminī kā cid āḍambaraṃ nārī bhujasaṃbhogapīḍitam kṛtvā kamalapatrākṣī prasuptā madamohitā kalaśīm apaviddhyānyā prasuptā bhāti bhāminī vasante puṣpaśabalā māleva parimārjitā pāṇibhyāṃ ca kucau kā cit suvarṇakalaśopamau upagūhyābalā suptā nidrābalaparājitā anyā kamalapatrākṣī pūrṇendusadṛśānanā anyām āliṅgya suśroṇī prasuptā madavihvalā ātodyāni vicitrāṇi pariṣvajya varastriyaḥ nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukān iva tāsām ekāntavinyaste śayānāṃ śayane śubhe dadarśa rūpasaṃpannām aparāṃ sa kapiḥ striyam muktāmaṇisamāyuktair bhūṣaṇaiḥ suvibhūṣitām vibhūṣayantīm iva ca svaśriyā bhavanottamam gaurīṃ kanakavarṇābhām iṣṭām antaḥpureśvarīm kapir mandodarīṃ tatra śayānāṃ cārurūpiṇīm sa tāṃ dṛṣṭvā mahābāhur bhūṣitāṃ mārutātmajaḥ tarkayām āsa sīteti rūpayauvanasaṃpadā harṣeṇa mahatā yukto nananda hariyūthapaḥ āsphoṭayām āsa cucumba pucchaṃ nananda cikrīḍa jagau jagāma stambhān arohan nipapāta bhūmau nidarśayan svāṃ prakṛtiṃ kapīnām avadhūya ca tāṃ buddhiṃ babhūvāvasthitas tadā jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ na rāmeṇa viyuktā sā svaptum arhati bhāminī na bhoktuṃ nāpy alaṃkartuṃ na pānam upasevitum nānyaṃ naram upasthātuṃ surāṇām api ceśvaram na hi rāmasamaḥ kaś cid vidyate tridaśeṣv api anyeyam iti niścitya pānabhūmau cacāra saḥ krīḍitenāparāḥ klāntā gītena ca tathā parāḥ nṛttena cāparāḥ klāntāḥ pānaviprahatās tathā murajeṣu mṛdaṅgeṣu pīṭhikāsu ca saṃsthitāḥ tathāstaraṇamukhyyeṣu saṃviṣṭāś cāparāḥ striyaḥ aṅganānāṃ sahasreṇa bhūṣitena vibhūṣaṇaiḥ rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā deśakālābhiyuktena yuktavākyābhidhāyinā ratābhiratasaṃsuptaṃ dadarśa hariyūthapaḥ tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ sa rākṣasendraḥ śuśubhe tābhiḥ parivṛtaḥ svayam kareṇubhir yathāraṇyaṃ parikīrṇo mahādvipaḥ sarvakāmair upetāṃ ca pānabhūmiṃ mahātmanaḥ dadarśa kapiśārdūlas tasya rakṣaḥpater gṛhe mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca bhāgaśaḥ tatra nyastāni māṃsāni pānabhūmau dadarśa saḥ raukmeṣu ca viśaleṣu bhājaneṣv ardhabhakṣitān dadarśa kapiśārdūla mayūrān kukkuṭāṃs tathā varāhavārdhrāṇasakān dadhisauvarcalāyutān śalyān mṛgamayūrāṃś ca hanūmān anvavaikṣata kṛkarān vividhān siddhāṃś cakorān ardhabhakṣitān mahiṣān ekaśalyāṃś ca chāgāṃś ca kṛtaniṣṭhitān lekhyam uccāvacaṃ peyaṃ bhojyāni vividhāni ca tathāmlalavaṇottaṃsair vividhai rāgaṣāḍavaiḥ hāra nūpurakeyūrair apaviddhair mahādhanaiḥ pānabhājanavikṣiptaiḥ phalaiś ca vividhair api kṛtapuṣpopahārā bhūr adhikaṃ puṣyati śriyam tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ pānabhūmir vinā vahniṃ pradīptevopalakṣyate bahuprakārair vividhair varasaṃskārasaṃskṛtaiḥ māṃsaiḥ kuśalasaṃyuktaiḥ pānabhūmigataiḥ pṛthak divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api śarkarāsavamādhvīkāḥ puṣpāsavaphalāsavāḥ vāsacūrṇaiś ca vividhair mṛṣṭās tais taiḥ pṛthakpṛthak saṃtatā śuśubhe bhūmir mālyaiś ca bahusaṃsthitaiḥ hiraṇmayaiś ca karakair bhājanaiḥ sphāṭikair api jāmbūnadamayaiś cānyaiḥ karakair abhisaṃvṛtā rājateṣu ca kumbheṣu jāmbūnadamayeṣu ca pānaśreṣṭhaṃ tadā bhūri kapis tatra dadarśa ha so 'paśyac chātakumbhāni śīdhor maṇimayāni ca rājatāni ca pūrṇāni bhājanāni mahākapiḥ kva cid ardhāvaśeṣāṇi kva cit pītāni sarvaśaḥ kva cin naiva prapītāni pānāni sa dadarśa ha kva cid bhakṣyāṃś ca vividhān kva cit pānāni bhāgaśaḥ kva cid annāvaśeṣāṇi paśyan vai vicacāra ha kva cit prabhinnaiḥ karakaiḥ kva cid āloḍitair ghaṭaiḥ kva cit saṃpṛktamālyāni jalāni ca phalāni ca śayanāny atra nārīṇāṃ śūnyāni bahudhā punaḥ parasparaṃ samāśliṣya kāś cit suptā varāṅganāḥ kā cic ca vastram anyasyā apahṛtyopaguhya ca upagamyābalā suptā nidrābalaparājitā tāsām ucchvāsavātena vastraṃ mālyaṃ ca gātrajam nātyarthaṃ spandate citraṃ prāpya mandam ivānilam candanasya ca śītasya śīdhor madhurasasya ca vividhasya ca mālyasya puṣpasya vividhasya ca bahudhā mārutas tatra gandhaṃ vividham udvahan snānānāṃ candanānāṃ ca dhūpānāṃ caiva mūrchitaḥ pravavau surabhir gandho vimāne puṣpake tadā śyāmāvadātās tatrānyāḥ kāś cit kṛṣṇā varāṅganāḥ kāś cit kāñcanavarṇāṅgyaḥ pramadā rākṣasālaye tāsāṃ nidrāvaśatvāc ca madanena vimūrchitam padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi evaṃ sarvam aśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ dadarśa sumahātejā na dadarśa ca jānakīm nirīkṣamāṇaś ca tatas tāḥ striyaḥ sa mahākapiḥ jagāma mahatīṃ cintāṃ dharmasādhvasaśaṅkitaḥ paradārāvarodhasya prasuptasya nirīkṣaṇam idaṃ khalu mamātyarthaṃ dharmalopaṃ kariṣyati na hi me paradārāṇāṃ dṛṣṭir viṣayavartinī ayaṃ cātra mayā dṛṣṭaḥ paradāraparigrahaḥ tasya prādurabhūc cintāpunar anyā manasvinaḥ niścitaikāntacittasya kāryaniścayadarśinī kāmaṃ dṛṣṭvā mayā sarvā viśvastā rāvaṇastriyaḥ na tu me manasaḥ kiṃ cid vaikṛtyam upapadyate mano hi hetuḥ sarveṣām indriyāṇāṃ pravartate śubhāśubhāsv avasthāsu tac ca me suvyavasthitam nānyatra hi mayā śakyā vaidehī parimārgitum striyo hi strīṣu dṛśyante sadā saṃparimārgaṇe yasya sattvasya yā yonis tasyāṃ tat parimārgyate na śakyaṃ pramadā naṣṭā mṛgīṣu parimārgitum tad idaṃ mārgitaṃ tāvac chuddhena manasā mayā rāvaṇāntaḥpuraṃ saraṃ dṛśyate na ca jānakī devagandharvakanyāś ca nāgakanyāś ca vīryavān avekṣamāṇo hanumān naivāpaśyata jānakīm tām apaśyan kapis tatra paśyaṃś cānyā varastriyaḥ apakramya tadā vīraḥ pradhyātum upacakrame sa tasya madhye bhavanasya vānaro latāgṛhāṃś citragṛhān niśāgṛhān jagāma sītāṃ prati darśanotsuko na caiva tāṃ paśyati cārudarśanām sa cintayām āsa tato mahākapiḥ priyām apaśyan raghunandanasya tām dhruvaṃ nu sītā mriyate yathā na me vicinvato darśanam eti maithilī sā rākṣasānāṃ pravareṇa bālā svaśīlasaṃrakṣaṇa tat parā satī anena nūnaṃ pratiduṣṭakarmaṇā hatā bhaved āryapathe pare sthitā virūparūpā vikṛtā vivarcaso mahānanā dīrghavirūpadarśanāḥ samīkṣya sā rākṣasarājayoṣito bhayād vinaṣṭā janakeśvarātmajā sītām adṛṣṭvā hy anavāpya pauruṣaṃ vihṛtya kālaṃ saha vānaraiś ciram na me 'sti sugrīvasamīpagā gatiḥ sutīkṣṇadaṇḍo balavāṃś ca vānaraḥ dṛṣṭam antaḥpuraṃ sarvaṃ dṛṣṭvā rāvaṇayoṣitaḥ na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṃgatāḥ gatvā tatra tvayā vīra kiṃ kṛtaṃ tad vadasva naḥ adṛṣṭvā kiṃ pravakṣyāmi tām ahaṃ janakātmajām dhruvaṃ prāyam upeṣyanti kālasya vyativartane kiṃ vā vakṣyati vṛddhaś ca jāmbavān aṅgadaś ca saḥ gataṃ pāraṃ samudrasya vānarāś ca samāgatāḥ anirvedaḥ śriyo mūlam anirvedaḥ paraṃ sukham bhūyas tāvad viceṣyāmi na yatra vicayaḥ kṛtaḥ anirvedo hi satataṃ sarvārtheṣu pravartakaḥ karoti saphalaṃ jantoḥ karma yac ca karoti saḥ tasmād anirveda kṛtaṃ yatnaṃ ceṣṭe 'ham uttamam adṛṣṭāṃś ca viceṣyāmi deśān rāvaṇapālitān āpānaśālāvicitās tathā puṣpagṛhāṇi ca citraśālāś ca vicitā bhūyaḥ krīḍāgṛhāṇi ca niṣkuṭāntararathyāś ca vimānāni ca sarvaśaḥ iti saṃcintya bhūyo 'pi vicetum upacakrame bhūmīgṛhāṃś caityagṛhān gṛhātigṛhakān api utpatan nipataṃś cāpi tiṣṭhan gacchan punaḥ kva cit apāvṛṇvaṃś ca dvārāṇi kapāṭāny avaghaṭṭayan praviśan niṣpataṃś cāpi prapatann utpatann api sarvam apy avakāśaṃ sa vicacāra mahākapiḥ caturaṅgulamātro 'pi nāvakāśaḥ sa vidyate rāvaṇāntaḥpure tasmin yaṃ kapir na jagāma saḥ prākarāntararathyāś ca vedikaś caityasaṃśrayāḥ śvabhrāś ca puṣkariṇyaś ca sarvaṃ tenāvalokitam rākṣasyo vividhākārā virūpā vikṛtās tathā dṛṣṭā hanūmatā tatra na tu sā janakātmajā rūpeṇāpratimā loke varā vidyādhara striyaḥ dṛṭā hanūmatā tatra na tu rāghavanandinī nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ dṛṣṭā hanūmatā tatra na tu sītā sumadhyamā pramathya rākṣasendreṇa nāgakanyā balād dhṛtāḥ dṛṣṭā hanūmatā tatra na sā janakanandinī so 'paśyaṃs tāṃ mahābāhuḥ paśyaṃś cānyā varastriyaḥ viṣasāda mahābāhur hanūmān mārutātmajaḥ udyogaṃ vānarendrāṇaṃ plavanaṃ sāgarasya ca vyarthaṃ vīkṣyānilasutaś cintāṃ punar upāgamat avatīrya vimānāc ca hanūmān mārutātmajaḥ cintām upajagāmātha śokopahatacetanaḥ vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ hanūmān vegavān āsīd yathā vidyudghanāntare saṃparikramya hanumān rāvaṇasya niveśanān adṛṣṭvā jānakīṃ sītām abravīd vacanaṃ kapiḥ bhūyiṣṭhaṃ loḍitā laṅkā rāmasya caratā priyam na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām palvalāni taṭākāni sarāṃsi saritas tathā nadyo 'nūpavanāntāś ca durgāś ca dharaṇīdharāḥ loḍitā vasudhā sarvā na ca paśyāmi jānakīm iha saṃpātinā sītā rāvaṇasya niveśane ākhyātā gṛdhrarājena na ca paśyāmi tām aham kiṃ nu sītātha vaidehī maithilī janakātmajā upatiṣṭheta vivaśā rāvaṇaṃ duṣṭacāriṇam kṣipram utpatato manye sītām ādāya rakṣasaḥ bibhyato rāmabāṇānām antarā patitā bhavet atha vā hriyamāṇāyāḥ pathi siddhaniṣevite manye patitam āryāyā hṛdayaṃ prekṣya sāgaram rāvaṇasyoruvegena bhujābhyāṃ pīḍitena ca tayā manye viśālākṣyā tyaktaṃ jīvitam āryayā upary upari vā nūnaṃ sāgaraṃ kramatas tadā viveṣṭamānā patitā samudre janakātmajā āho kṣudreṇa cānena rakṣantī śīlam ātmanaḥ abandhur bhakṣitā sītā rāvaṇena tapasvinī atha vā rākṣasendrasya patnībhir asitekṣaṇā aduṣṭā duṣṭabhāvābhir bhakṣitā sā bhaviṣyati saṃpūrṇacandrapratimaṃ padmapatranibhekṣaṇam rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā hā rāma lakṣmaṇety eva hāyodhyeti ca maithilī vilapya bahu vaidehī nyastadehā bhaviṣyati atha vā nihitā manye rāvaṇasya niveśane nūnaṃ lālapyate mandaṃ pañjarastheva śārikā janakasya kule jātā rāmapatnī sumadhyamā katham utpalapatrākṣī rāvaṇasya vaśaṃ vrajet vinaṣṭā vā pranaṣṭā vā mṛtā vā janakātmajā rāmasya priyabhāryasya na nivedayituṃ kṣamam nivedyamāne doṣaḥ syād doṣaḥ syād anivedane kathaṃ nu khalu kartavyaṃ viṣamaṃ pratibhāti me asminn evaṃgate karye prāptakālaṃ kṣamaṃ ca kim bhaved iti matiṃ bhūyo hanumān pravicārayan yadi sītām adṛṣṭvāhaṃ vānarendrapurīm itaḥ gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati praveśaś civa laṅkāyā rākṣasānāṃ ca darśanam kiṃ vā vakṣyati sugrīvo harayo va samāgatāḥ kiṣkindhāṃ samanuprāptau tau vā daśarathātmajau gatvā tu yadi kākutsthaṃ vakṣyāmi param apriyam na dṛṣṭeti mayā sītā tatas tyakṣyanti jīvitam paruṣaṃ dāruṇaṃ krūraṃ tīkṣṇam indriyatāpanam sītānimittaṃ durvākyaṃ śrutvā sa na bhaviṣyati taṃ tu kṛcchragataṃ dṛṣṭvā pañcatvagatamānasaṃ bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ vinaṣṭau bhrātarau śrutvā bharato 'pi mariṣyati bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati putrān mṛtān samīkṣyātha na bhaviṣyanti mātaraḥ kausalyā ca sumitrā ca kaikeyī ca na saṃśayaḥ kṛtajñaḥ satyasaṃdhaś ca sugrīvaḥ plavagādhipaḥ rāmaṃ tathā gataṃ dṛṣṭvā tatas tyakṣyanti jīvitam durmanā vyathitā dīnā nirānandā tapasvinī pīḍitā bhartṛśokena rumā tyakṣyati jīvitam vālijena tu duḥkhena pīḍitā śokakarśitā pañcatvagamane rājñas tārāpi na bhaviṣyati mātāpitror vināśena sugrīva vyasanena ca kumāro 'py aṅgadaḥ kasmād dhārayiṣyati jīvitam bhartṛjena tu śokena abhibhūtā vanaukasaḥ śirāṃsy abhihaniṣyanti talair muṣṭibhir eva ca sāntvenānupradānena mānena ca yaśasvinā lālitāḥ kapirājena prāṇāṃs tyakṣyanti vānarāḥ na vaneṣu na śaileṣu na nirodheṣu vā punaḥ krīḍām anubhaviṣyanti sametya kapikuñjarāḥ saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca viṣam udbandhanaṃ vāpi praveśaṃ jvalanasya vā upavāsam atho śastraṃ pracariṣyanti vānarāḥ ghoram ārodanaṃ manye gate mayi bhaviṣyati ikṣvākukulanāśaś ca nāśaś caiva vanaukasām so 'haṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīm itaḥ na hi śakṣyāmy ahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā mayy agacchati cehasthe dharmātmānau mahārathau āśayā tau dhariṣyete vanarāś ca manasvinaḥ hastādāno mukhādāno niyato vṛkṣamūlikaḥ vānaprastho bhaviṣyāmi adṛṣṭvā janakātmajām sāgarānūpaje deśe bahumūlaphalodake citāṃ kṛtvā pravekṣyāmi samiddham araṇīsutam upaviṣṭasya vā samyag liṅginaṃ sādhayiṣyataḥ śarīraṃ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca idam apy ṛṣibhir dṛṣṭaṃ niryāṇam iti me matiḥ samyag āpaḥ pravekṣyāmi na cet paśyāmi jānakīm sujātamūlā subhagā kīrtimālāyaśasvinī prabhagnā cirarātrīyaṃ mama sītām apaśyataḥ tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ netaḥ pratigamiṣyāmi tām adṛṣṭvāsitekṣaṇām yadītaḥ pratigacchāmi sītām anadhigamya tām aṅgadaḥ sahitaiḥ sarvair vānarair na bhaviṣyati vināśe bahavo doṣā jīvan prāpnoti bhadrakam tasmāt prāṇān dhariṣyāmi dhruvo jīvati saṃgamaḥ evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayan muhuḥ nādhyagacchat tadā pāraṃ śokasya kapikuñjaraḥ rāvaṇaṃ vā vadhiṣyāmi daśagrīvaṃ mahābalam kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati atha vainaṃ samutkṣipya upary upari sāgaram rāmāyopahariṣyāmi paśuṃ paśupater iva iti cintā samāpannaḥ sītām anadhigamya tām dhyānaśokā parītātmā cintayām āsa vānaraḥ yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm tāvad etāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ saṃpāti vacanāc cāpi rāmaṃ yady ānayāmy aham apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān ihaiva niyatāhāro vatsyāmi niyatendriyaḥ na matkṛte vinaśyeyuḥ sarve te naravānarāḥ aśokavanikā cāpi mahatīyaṃ mahādrumā imām abhigamiṣyāmi na hīyaṃ vicitā mayā vasūn rudrāṃs tathādityān aśvinau maruto 'pi ca namaskṛtvā gamiṣyāmi rakṣasāṃ śokavardhanaḥ jitvā tu rākṣasān devīm ikṣvākukulanandinīm saṃpradāsyāmi rāmāyā yathāsiddhiṃ tapasvine sa muhūrtam iva dhyātvā cintāvigrathitendriyaḥ udatiṣṭhan mahābāhur hanūmān mārutātmajaḥ namo 'stu rāmāya salakṣmaṇāya devyai ca tasyai janakātmajāyai namo 'stu rudrendrayamānilebhyo namo 'stu candrārkamarudgaṇebhyaḥ sa tebhyas tu namaskṛtvā sugrīvāya ca mārutiḥ diśaḥ sarvāḥ samālokya aśokavanikāṃ prati sa gatvā manasā pūrvam aśokavanikāṃ śubhām uttaraṃ cintayām āsa vānaro mārutātmajaḥ dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā aśokavanikā cintyā sarvasaṃskārasaṃskṛtā rakṣiṇaś cātra vihitā nūnaṃ rakṣanti pādapān bhagavān api sarvātmā nātikṣobhaṃ pravāyati saṃkṣipto 'yaṃ mayātmā ca rāmārthe rāvaṇasya ca siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇās tv iha brahmā svayambhūr bhagavān devāś caiva diśantu me siddhim agniś ca vāyuś ca puruhūtaś ca vajradhṛt varuṇaḥ pāśahastaś ca somādityai tathaiva ca aśvinau ca mahātmānau marutaḥ sarva eva ca siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ dāsyanti mama ye cānye adṛṣṭāḥ pathi gocarāḥ tad unnasaṃ pāṇḍuradantam avraṇaṃ śucismitaṃ padmapalāśalocanam drakṣye tad āryāvadanaṃ kadā nv ahaṃ prasannatārādhipatulyadarśanam kṣudreṇa pāpena nṛśaṃsakarmaṇā sudāruṇālāṃkṛtaveṣadhāriṇā balābhibhūtā abalā tapasvinī kathaṃ nu me dṛṣṭapathe 'dya sā bhavet sa muhūrtam iva dhyatvā manasā cādhigamya tām avapluto mahātejāḥ prākāraṃ tasya veśmanaḥ sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ puṣpitāgrān vasantādau dadarśa vividhān drumān sālān aśokān bhavyāṃś ca campakāṃś ca supuṣpitān uddālakān nāgavṛkṣāṃś cūtān kapimukhān api athāmravaṇasaṃchannāṃ latāśatasamāvṛtām jyāmukta iva nārācaḥ pupluve vṛkṣavāṭikām sa praviṣya vicitrāṃ tāṃ vihagair abhināditām rājataiḥ kāñcanaiś caiva pādapaiḥ sarvatovṛtām vihagair mṛgasaṃghaiś ca vicitrāṃ citrakānanām uditādityasaṃkāśāṃ dadarśa hanumān kapiḥ vṛtāṃ nānāvidhair vṛkṣaiḥ puṣpopagaphalopagaiḥ kokilair bhṛṅgarājaiś ca mattair nityaniṣevitām prahṛṣṭamanuje kale mṛgapakṣisamākule mattabarhiṇasaṃghuṣṭāṃ nānādvijagaṇāyutām mārgamāṇo varārohāṃ rājaputrīm aninditām sukhaprasuptān vihagān bodhayām āsa vānaraḥ utpatadbhir dvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ anekavarṇā vividhā mumucuḥ puṣpavṛṣṭayaḥ puṣpāvakīrṇaḥ śuśubhe hanumān mārutātmajaḥ aśokavanikāmadhye yathā puṣpamayo giriḥ diśaḥ sarvābhidāvantaṃ vṛkṣaṣaṇḍagataṃ kapim dṛṣṭvā sarvāṇi bhūtāni vasanta iti menire vṛkṣebhyaḥ patitaiḥ puṣpair avakīrṇā pṛthagvidhaiḥ rarāja vasudhā tatra pramadeva vibhūṣitā tarasvinā te taravas tarasābhiprakampitāḥ kusumāni vicitrāṇi sasṛjuḥ kapinā tadā nirdhūtapatraśikharāḥ śīrṇapuṣpaphaladrumāḥ nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ hanūmatā vegavatā kampitās te nagottamāḥ puṣpaparṇaphalāny āśu mumucuḥ puṣpaśālinaḥ vihaṃgasaṃghair hīnās te skandhamātrāśrayā drumāḥ babhūvur agamāḥ sarve māruteneva nirdhutāḥ vidhūtakeśī yuvatir yathā mṛditavarṇikā niṣpītaśubhadantauṣṭhī nakhair dantaiś ca vikṣatā tathā lāṅgūlahastaiś ca caraṇābhyāṃ ca marditā babhūvāśokavanikā prabhagnavarapādapā mahālatānāṃ dāmāni vyadhamat tarasā kapiḥ yathā prāvṛṣi vindhyasya meghajālāni mārutaḥ sa tatra maṇibhūmīś ca rājatīś ca manoramāḥ tathā kāñcanabhūmīś ca vicaran dadṛśe kapiḥ vāpīś ca vividhākārāḥ pūrṇāḥ paramavāriṇā mahārhair maṇisopānair upapannās tatas tataḥ muktāpravālasikatā sphaṭikāntarakuṭṭimāḥ kāñcanais tarubhiś citrais tīrajair upaśobhitāḥ phullapadmotpalavanāś cakravākopakūjitāḥ natyūharutasaṃghuṣṭā haṃsasārasanāditāḥ dīrghābhir drumayuktābhiḥ saridbhiś ca samantataḥ amṛtopamatoyābhiḥ śivābhir upasaṃskṛtāḥ latāśatair avatatāḥ santānakasamāvṛtāḥ nānāgulmāvṛtavanāḥ karavīrakṛtāntarāḥ tato 'mbudharasaṃkāśaṃ pravṛddhaśikharaṃ girim vicitrakūṭaṃ kūṭaiś ca sarvataḥ parivāritam śilāgṛhair avatataṃ nānāvṛkṣaiḥ samāvṛtam dadarśa kapiśārdūlo ramyaṃ jagati parvatam dadarśa ca nagāt tasmān nadīṃ nipatitāṃ kapiḥ aṅkād iva samutpatya priyasya patitāṃ priyām jale nipatitāgraiś ca pādapair upaśobhitām vāryamāṇām iva kruddhāṃ pramadāṃ priyabandhubhiḥ punar āvṛttatoyāṃ ca dadarśa sa mahākapiḥ prasannām iva kāntasya kāntāṃ punar upasthitām tasyādūrāt sa padminyo nānādvijagaṇāyutāḥ dadarśa kapiśārdūlo hanumān mārutātmajaḥ kṛtrimāṃ dīrghikāṃ cāpi pūrṇāṃ śītena vāriṇā maṇipravarasopānāṃ muktāsikataśobhitām vividhair mṛgasaṃghaiś ca vicitrāṃ citrakānanām prāsādaiḥ sumahadbhiś ca nirmitair viśvakarmaṇā kānanaiḥ kṛtrimaiś cāpi sarvataḥ samalaṃkṛtām ye ke cit pādapās tatra puṣpopagaphalopagāḥ sacchatrāḥ savitardīkāḥ sarve sauvarṇavedikāḥ latāpratānair bahubhiḥ parṇaiś ca bahubhir vṛtām kāñcanīṃ śiṃśupām ekāṃ dadarśa sa mahākapiḥ so 'paśyad bhūmibhāgāṃś ca gartaprasravaṇāni ca suvarṇavṛkṣān aparān dadarśa śikhisaṃnibhān teṣāṃ drumāṇāṃ prabhayā meror iva mahākapiḥ amanyata tadā vīraḥ kāñcano 'smīti vānaraḥ tāṃ kāñcanais tarugaṇair mārutena ca vījitām kiṅkiṇīśatanirghoṣāṃ dṛṣṭvā vismayam āgamat supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām tām āruhya mahāvegaḥ śiṃśapāṃ parṇasaṃvṛtām ito drakṣyāmi vaidehīṃ rāma darśanalālasām itaś cetaś ca duḥkhārtāṃ saṃpatantīṃ yadṛcchayā aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ campakaiś candanaiś cāpi bakulaiś ca vibhūṣitā iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā imāṃ sā rāmamahiṣī nūnam eṣyati jānakī sā rāma rāmamahiṣī rāghavasya priyā sadā vanasaṃcārakuśalā nūnam eṣyati jānakī atha vā mṛgaśāvākṣī vanasyāsya vicakṣaṇā vanam eṣyati sā ceha rāmacintānukarśitā rāmaśokābhisaṃtaptā sā devī vāmalocanā vanavāsaratā nityam eṣyate vanacāriṇī vanecarāṇāṃ satataṃ nūnaṃ spṛhayate purā rāmasya dayitā bhāryā janakasya sutā satī saṃdhyākālamanāḥ śyāmā dhruvam eṣyati jānakī nadīṃ cemāṃ śivajalāṃ saṃdhyārthe varavarṇinī tasyāś cāpy anurūpeyam aśokavanikā śubhā śubhā yā pārthivendrasya patnī rāmasya saṃmitā yadi jivati sā devī tārādhipanibhānanā āgamiṣyati sāvaśyam imāṃ śivajalāṃ nadīm evaṃ tu matvā hanumān mahātmā pratīkṣamāṇo manujendrapatnīm avekṣamāṇaś ca dadarśa sarvaṃ supuṣpite parṇaghane nilīnaḥ sa vīkṣamāṇas tatrastho mārgamāṇaś ca maithilīm avekṣamāṇaś ca mahīṃ sarvāṃ tām anvavaikṣata santāna kalatābhiś ca pādapair upaśobhitām divyagandharasopetāṃ sarvataḥ samalaṃkṛtām tāṃ sa nandanasaṃkāśāṃ mṛgapakṣibhir āvṛtām harmyaprāsādasaṃbādhāṃ kokilākulaniḥsvanām kāñcanotpalapadmābhir vāpībhir upaśobhitām bahvāsanakuthopetāṃ bahubhūmigṛhāyutām sarvartukusumai ramyaiḥ phalavadbhiś ca pādapaiḥ puṣpitānām aśokānāṃ śriyā sūryodayaprabhām pradīptām iva tatrastho mārutiḥ samudaikṣata niṣpatraśākhāṃ vihagaiḥ kriyamāṇām ivāsakṛt viniṣpatadbhiḥ śataśaś citraiḥ puṣpāvataṃsakaiḥ āmūlapuṣpanicitair aśokaiḥ śokanāśanaiḥ puṣpabhārātibhāraiś ca spṛśadbhir iva medinīm karṇikāraiḥ kusumitaiḥ kiṃśukaiś ca supuṣpitaiḥ sa deśaḥ prabhayā teṣāṃ pradīpta iva sarvataḥ puṃnāgāḥ saptaparṇāś ca campakoddālakās tathā vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ nīlāñjananibhāḥ ke cit tatrāśokāḥ sahasraśaḥ nandanaṃ vividhodyānaṃ citraṃ caitrarathaṃ yathā ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam dvitīyam iva cākāśaṃ puṣpajyotirgaṇāyutam puṣparatnaśataiś citraṃ pañcamaṃ sāgaraṃ yathā sarvartupuṣpair nicitaṃ pādapair madhugandhibhiḥ nānāninādair udyānaṃ ramyaṃ mṛgagaṇair dvijaiḥ anekagandhapravahaṃ puṇyagandhaṃ manoramam śailendram iva gandhāḍhyaṃ dvitīyaṃ gandhamādanam aśokavanikāyāṃ tu tasyāṃ vānarapuṃgavaḥ sa dadarśāvidūrasthaṃ caityaprāsādam ūrjitam madhye stambhasahasreṇa sthitaṃ kailāsapāṇḍuram pravālakṛtasopānaṃ taptakāñcanavedikam muṣṇantam iva cakṣūṃṣi dyotamānam iva śriyā vimalaṃ prāṃśubhāvatvād ullikhantam ivāmbaram tato malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām upavāsakṛśāṃ dīnāṃ niḥśvasāntīṃ punaḥ punaḥ dadarśa śuklapakṣādau candrarekhām ivāmalām mandaprakhyāyamānena rūpeṇa ruciraprabhām pinaddhāṃ dhūmajālena śikhām iva vibhāvasoḥ pītenaikena saṃvītāṃ kliṣṭenottamavāsasā sapaṅkām analaṃkārāṃ vipadmām iva padminīm vrīḍitāṃ duḥkhasaṃtaptāṃ parimlānāṃ tapasvinīm graheṇāṅgārakeṇaiva pīḍitām iva rohiṇīm aśrupūrṇamukhīṃ dīnāṃ kṛśām ananaśena ca śokadhyānaparāṃ dīnāṃ nityaṃ duḥkhaparāyaṇām priyaṃ janam apaśyantīṃ paśyantīṃ rākṣasīgaṇam svagaṇena mṛgīṃ hīnāṃ śvagaṇābhivṛtām iva nīlanāgābhayā veṇyā jaghanaṃ gatayaikayā sukhārhāṃ duḥkhasaṃtaptāṃ vyasanānām akodivām tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām tarkayām āsa sīteti kāraṇair upapādibhiḥ hriyamāṇā tadā tena rakṣasā kāmarūpiṇā yathārūpā hi dṛṣṭā vai tathārūpeyam aṅganā pūrṇacandrānanāṃ subhrūṃ cāruvṛttapayodharām kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ tāṃ nīlakeśīṃ bimbauṣṭhīṃ sumadhyāṃ supratiṣṭhitām sītāṃ padmapalāśākṣīṃ manmathasya ratiṃ yathā iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva bhūmau sutanum āsīnāṃ niyatām iva tāpasīm niḥśvāsabahulāṃ bhīruṃ bhujagendravadhūm iva śokajālena mahatā vitatena na rājatīm saṃsaktāṃ dhūmajālena śikhām iva vibhāvasoḥ tāṃ smṛtīm iva saṃdigdhām ṛddhiṃ nipatitām iva vihatām iva ca śraddhām āśāṃ pratihatām iva sopasargāṃ yathā siddhiṃ buddhiṃ sakaluṣām iva abhūtenāpavādena kīrtiṃ nipatitām iva rāmoparodhavyathitāṃ rakṣoharaṇakarśitām abalāṃ mṛgaśāvākṣīṃ vīkṣamāṇāṃ tatas tataḥ bāṣpāmbupratipūrṇena kṛṣṇavaktrākṣipakṣmaṇā vadanenāprasannena niḥśvasantīṃ punaḥ punaḥ malapaṅkadharāṃ dīnāṃ maṇḍanārhām amaṇḍitām prabhāṃ nakṣatrarājasya kālameghair ivāvṛtām tasya saṃdidihe buddhir muhuḥ sītāṃ nirīkṣya tu āmnāyānām ayogena vidyāṃ praśithilām iva duḥkhena bubudhe sītāṃ hanumān analaṃkṛtām saṃskāreṇa yathāhīnāṃ vācam arthāntaraṃ gatām tāṃ samīkṣya viśālākṣīṃ rājaputrīm aninditām tarkayām āsa sīteti kāraṇair upapādayan vaidehyā yāni cāṅgeṣu tadā rāmo 'nvakīrtayat tāny ābharaṇajālāni gātraśobhīny alakṣayat sukṛtau karṇaveṣṭau ca śvadaṃṣṭrau ca susaṃsthitau maṇividrumacitrāṇi hasteṣv ābharaṇāni ca śyāmāni cirayuktatvāt tathā saṃsthānavanti ca tāny evaitāni manye 'haṃ yāni rāmo 'vnakīrtayat tatra yāny avahīnāni tāny ahaṃ nopalakṣaye yāny asyā nāvahīnāni tānīmāni na saṃśayaḥ pītaṃ kanakapaṭṭābhaṃ srastaṃ tad vasanaṃ śubham uttarīyaṃ nagāsaktaṃ tadā dṛṣṭaṃ plavaṃgamaiḥ bhūṣaṇāni ca mukhyāni dṛṣṭāni dharaṇītale anayaivāpaviddhāni svanavanti mahānti ca idaṃ ciragṛhītatvād vasanaṃ kliṣṭavattaram tathā hi nūnaṃ tad varṇaṃ tathā śrīmad yathetarat iyaṃ kanakavarṇāṅgī rāmasya mahiṣī priyā pranaṣṭāpi satī yasya manaso na praṇaśyati iyaṃ sā yat kṛte rāmaś caturbhiḥ paritapyate kāruṇyenānṛśaṃsyena śokena madanena ca strī pranaṣṭeti kāruṇyād āśritety ānṛśaṃsyataḥ patnī naṣṭeti śokena priyeti madanena ca asyā devyā yathā rūpam aṅgapratyaṅgasauṣṭhavam rāmasya ca yathārūpaṃ tasyeyam asitekṣaṇā asyā devyā manas tasmiṃs tasya cāsyāṃ pratiṣṭhitam teneyaṃ sa ca dharmātmā muhūrtam api jīvati duṣkaraṃ kurute rāmo ya imāṃ mattakāśinīm sītāṃ vinā mahābāhur muhūrtam api jīvati evaṃ sītāṃ tadā dṛṣṭvā hṛṣṭaḥ pavanasaṃbhavaḥ jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṃgavaḥ guṇābhirāmaṃ rāmaṃ ca punaś cintāparo 'bhavat sa muhūrtam iva dhyātvā bāṣpaparyākulekṣaṇaḥ sītām āśritya tejasvī hanumān vilalāpa ha mānyā guruvinītasya lakṣmaṇasya gurupriyā yadi sītāpi duḥkhārtā kālo hi duratikramaḥ rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām rāghavo 'rhati vaidehīṃ taṃ ceyam asitekṣaṇā tāṃ dṛṣṭvā navahemābhāṃ lokakāntām iva śriyam jagāma manasā rāmaṃ vacanaṃ cedam abravīt asyā hetor viśālākṣyā hato vālī mahābalaḥ rāvaṇapratimo vīrye kabandhaś ca nipātitaḥ virādhaś ca hataḥ saṃkhye rākṣaso bhīmavikramaḥ vane rāmeṇa vikramya mahendreṇeva śambaraḥ caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām nihatāni janasthāne śarair agniśikhopamaiḥ kharaś ca nihataḥ saṃkhye triśirāś ca nipātitaḥ dūṣaṇaś ca mahātejā rāmeṇa viditātmanā aiśvaryaṃ vānarāṇāṃ ca durlabhaṃ vālipālitam asyā nimitte sugrīvaḥ prāptavāṃl lokasatkṛtam sāgaraś ca mayā krāntaḥ śrīmān nadanadīpatiḥ asyā hetor viśālākṣyāḥ purī ceyaṃ nirīkṣitā yadi rāmaḥ samudrāntāṃ medinīṃ parivartayet asyāḥ kṛte jagac cāpi yuktam ity eva me matiḥ rājyaṃ vā triṣu lokeṣu sītā vā janakātmajā trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām iyaṃ sā dharmaśīlasya maithilasya mahātmanaḥ sutā janakarājasya sītā bhartṛdṛḍhavratā utthitā medinīṃ bhittvā kṣetre halamukhakṣate padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ vikrāntasyāryaśīlasya saṃyugeṣv anivartinaḥ snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī dharmajñasya kṛtajñasya rāmasya viditātmanaḥ iyaṃ sā dayitā bhāryā rākṣasī vaśam āgatā sarvān bhogān parityajya bhartṛsnehabalāt kṛtā acintayitvā duḥkhāni praviṣṭā nirjanaṃ vanam saṃtuṣṭā phalamūlena bhartṛśuśrūṣaṇe ratā yā parāṃ bhajate prītiṃ vane 'pi bhavane yathā seyaṃ kanakavarṇāṅgī nityaṃ susmitabhāṣiṇī sahate yātanām etām anarthānām abhāginī imāṃ tu śīlasaṃpannāṃ draṣṭum icchati rāghavaḥ rāvaṇena pramathitāṃ prapām iva pipāsitaḥ asyā nūnaṃ punar lābhād rāghavaḥ prītim eṣyati rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm kāmabhogaiḥ parityaktā hīnā bandhujanena ca dhārayaty ātmano dehaṃ tatsamāgamakāṅkṣiṇī naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān ekasthahṛdayā nūnaṃ rāmam evānupaśyati bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇād api eṣā hi rahitā tena śobhanārhā na śobhate duṣkaraṃ kurute rāmo hīno yad anayā prabhuḥ dhārayaty ātmano dehaṃ na duḥkhenāvasīdati imām asitakeśāntāṃ śatapatranibhekṣaṇām sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ kṣitikṣamā puṣkarasaṃnibhākṣī yā rakṣitā rāghavalakṣmaṇābhyām sā rākṣasībhir vikṛtekṣaṇābhiḥ saṃrakṣyate saṃprati vṛkṣamūle himahatanalinīva naṣṭaśobhā vyasanaparamparayā nipīḍyamānā sahacararahiteva cakravākī janakasutā kṛpaṇāṃ daśāṃ prapannā asyā hi puṣpāvanatāgraśākhāḥ śokaṃ dṛḍhaṃ vai janayaty aśokāḥ himavyapāyena ca mandaraśmir abhyutthito naikasahasraraśmiḥ ity evam arthaṃ kapir anvavekṣya sīteyam ity eva niviṣṭabuddhiḥ saṃśritya tasmin niṣasāda vṛkṣe balī harīṇām ṛṣabhas tarasvī tataḥ kumudaṣaṇḍābho nirmalaṃ nirmalaḥ svayam prajagāma nabhaś candro haṃso nīlam ivodakam sācivyam iva kurvan sa prabhayā nirmalaprabhaḥ candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām śokabhārair iva nyastāṃ bhārair nāvam ivāmbhasi didṛkṣamāṇo vaidehīṃ hanūmān mārutātmajaḥ sa dadarśāvidūrasthā rākṣasīr ghoradarśanāḥ ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām atikāyottamāṅgīṃ ca tanudīrghaśirodharām dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm lambakarṇalalāṭāṃ ca lambodarapayodharām lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām vikṛtāḥ piṅgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ kālāyasamahāśūlakūṭamudgaradhāriṇīḥ varāhamṛgaśārdūlamahiṣājaśivā mukhāḥ gajoṣṭrahayapādāś ca nikhātaśiraso 'parāḥ ekahastaikapādāś ca kharakarṇyaśvakarṇikāḥ gokarṇīr hastikarṇīś ca harikarṇīs tathāparāḥ anāsā atināsāś ca tiryan nāsā vināsikāḥ gajasaṃnibhanāsāś ca lalāṭocchvāsanāsikāḥ hastipādā mahāpādā gopādāḥ pādacūlikāḥ atimātraśirogrīvā atimātrakucodarīḥ atimātrāsya netrāś ca dīrghajihvānakhās tathā ajāmukhīr hastimukhīr gomukhīḥ sūkarīmukhīḥ hayoṣṭrakharavaktrāś ca rākṣasīr ghoradarśanāḥ śūlamudgarahastāś ca krodhanāḥ kalahapriyāḥ karālā dhūmrakeśīś ca rakṣasīr vikṛtānanāḥ pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ māṃsaśoṇitadigdhāṅgīr māṃsaśoṇitabhojanāḥ tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ skandhavantam upāsīnāḥ parivārya vanaspatim tasyādhastāc ca tāṃ devīṃ rājaputrīm aninditām lakṣayām āsa lakṣmīvān hanūmāñ janakātmajām niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva cāritrya vyapadeśāḍhyāṃ bhartṛdarśanadurgatām bhūṣaṇair uttamair hīnāṃ bhartṛvātsalyabhūṣitām rākṣasādhipasaṃruddhāṃ bandhubhiś ca vinākṛtām viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva candralekhāṃ payodānte śāradābhrair ivāvṛtām kliṣṭarūpām asaṃsparśād ayuktām iva vallakīm sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe aśokavanikāmadhye śokasāgaram āplutām tābhiḥ parivṛtāṃ tatra sagrahām iva rohiṇīm dadarśa hanumān devīṃ latām akusumām iva sā malena ca digdhāṅgī vapuṣā cāpy alaṃkṛtā mṛṇālī paṅkadigdheva vibhāti ca na bhāti ca malinena tu vastreṇa parikliṣṭena bhāminīm saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ tāṃ devīṃ dīnavadanām adīnāṃ bhartṛtejasā rakṣitāṃ svena śīlena sītām asitalocanām tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ dahantīm iva niḥśvāsair vṛkṣān pallavadhāriṇaḥ saṃghātam iva śokānāṃ duḥkhasyormim ivotthitām tāṃ kṣāmāṃ suvibhaktāṅgīṃ vinābharaṇaśobhinīm praharṣam atulaṃ lebhe mārutiḥ prekṣya maithilīm harṣajāni ca so 'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām mumoca hanumāṃs tatra namaś cakre ca rāghavam namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat tathā viprekṣamāṇasya vanaṃ puṣpitapādapam vicinvataś ca vaidehīṃ kiṃ cic cheṣā niśābhavat ṣaḍaṅgavedaviduṣāṃ kratupravarayājinām śuśrāva brahmaghoṣāṃś ca virātre brahmarakṣasām atha maṅgalavāditraiḥ śabdaiḥ śrotramanoharaiḥ prābodhyata mahābāhur daśagrīvo mahābalaḥ vibudhya tu yathākālaṃ rākṣasendraḥ pratāvapān srastamālyāmbaradharo vaidehīm anvacintayat bhṛśaṃ niyuktas tasyāṃ ca madanena madotkaṭaḥ na sa taṃ rākṣasaḥ kāmaṃ śaśākātmani gūhitum sa sarvābharaṇair yukto bibhrac chriyam anuttamām tāṃ nagair vividhair juṣṭāṃ sarvapuṣpaphalopagaiḥ vṛtāṃ puṣkariṇībhiś ca nānāpuṣpopaśobhitām sadāmadaiś ca vihagair vicitrāṃ paramādbhutām īhāmṛgaiś ca vividhaiś vṛtāṃ dṛṣṭimanoharaiḥ vīthīḥ saṃprekṣamāṇaś ca maṇikāñcanatoraṇāḥ nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitair vṛtām aśokavanikām eva prāviśat saṃtatadrumām aṅganāśatamātraṃ tu taṃ vrajantam anuvrajat mahendram iva paulastyaṃ devagandharvayoṣitaḥ dīpikāḥ kāñcanīḥ kāś cij jagṛhus tatra yoṣitaḥ bālavyajanahastāś ca tālavṛntāni cāparāḥ kāñcanair api bhṛṅgārair jahruḥ salilam agrataḥ maṇḍalāgrān asīṃś caiva gṛhyānyāḥ pṛṣṭhato yayuḥ kā cid ratnamayīṃ pātrīṃ pūrṇāṃ pānasya bhāminī dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā rājahaṃsapratīkāśaṃ chatraṃ pūrṇaśaśiprabham sauvarṇadaṇḍam aparā gṛhītvā pṛṣṭhato yayau nidrāmadaparītākṣyo rāvaṇasyottamastriyaḥ anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva tataḥ kāñcīninādaṃ ca nūpurāṇāṃ ca niḥsvanam śuśrāva paramastrīṇāṃ sa kapir mārutātmajaḥ taṃ cāpratimakarmāṇam acintyabalapauruṣam dvāradeśam anuprāptaṃ dadarśa hanumān kapiḥ dīpikābhir anekābhiḥ samantād avabhāsitam gandhatailāvasiktābhir dhriyamāṇābhir agrataḥ kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam samakṣam iva kandarpam apaviddha śarāsanam mathitāmṛtaphenābham arajo vastram uttamam salīlam anukarṣantaṃ vimuktaṃ saktam aṅgade taṃ patraviṭape līnaḥ patrapuṣpaghanāvṛtaḥ samīpam upasaṃkrāntaṃ nidhyātum upacakrame avekṣamāṇaś ca tato dadarśa kapikuñjaraḥ rūpayauvanasaṃpannā rāvaṇasya varastriyaḥ tābhiḥ parivṛto rājā surūpābhir mahāyaśāḥ tanmṛgadvijasaṃghuṣṭaṃ praviṣṭaḥ pramadāvanam kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ tena viśravasaḥ putraḥ sa dṛṣṭo rākṣasādhipaḥ vṛtaḥ paramanārībhis tārābhir iva candramāḥ taṃ dadarśa mahātejās tejovantaṃ mahākapiḥ rāvaṇo 'yaṃ mahābāhur iti saṃcintya vānaraḥ avapluto mahātejā hanūmān mārutātmajaḥ sa tathāpy ugratejāḥ san nirdhūtas tasya tejasā patraguhyāntare sakto hanūmān saṃvṛto 'bhavat sa tām asitakeśāntāṃ suśroṇīṃ saṃhatastanīm didṛkṣur asitāpāṅgīm upāvartata rāvaṇaḥ tasminn eva tataḥ kāle rājaputrī tv aninditā rūpayauvanasaṃpannaṃ bhūṣaṇottamabhūṣitam tato dṛṣṭvaiva vaidehī rāvaṇaṃ rākṣasādhipam prāvepata varārohā pravāte kadalī yathā ūrubhyām udaraṃ chādya bāhubhyāṃ ca payodharau upaviṣṭā viśālākṣī rudantī varavarṇinī daśagrīvas tu vaidehīṃ rakṣitāṃ rākṣasīgaṇaiḥ dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannām ivārṇave asaṃvṛtāyām āsīnāṃ dharaṇyāṃ saṃśitavratām chinnāṃ prapatitāṃ bhūmau śākhām iva vanaspateḥ malamaṇḍanadigdhāṅgīṃ maṇḍanārhām amaṇḍitām samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ saṃkalpahayasaṃyuktair yāntīm iva manorathaiḥ śuṣyantīṃ rudatīm ekāṃ dhyānaśokaparāyaṇām duḥkhasyāntam apaśyantīṃ rāmāṃ rāmam anuvratām veṣṭamānām athāviṣṭāṃ pannagendravadhūm iva dhūpyamānāṃ graheṇeva rohiṇīṃ dhūmaketunā vṛttaśīle kule jātām ācāravati dhārmike punaḥ saṃskāram āpannāṃ jātam iva ca duṣkule sannām iva mahākīrtiṃ śraddhām iva vimānitām prajñām iva parikṣīṇām āśāṃ pratihatām iva āyatīm iva vidhvastām ājñāṃ pratihatām iva dīptām iva diśaṃ kāle pūjām apahṛtām iva padminīm iva vidhvastāṃ hataśūrāṃ camūm iva prabhām iva tapodhvastām upakṣīṇām ivāpagām vedīm iva parāmṛṣṭāṃ śāntām agniśikhām iva paurṇamāsīm iva niśāṃ rāhugrastendumaṇḍalām utkṛṣṭaparṇakamalāṃ vitrāsitavihaṃgamām hastihastaparāmṛṣṭām ākulāṃ padminīm iva patiśokāturāṃ śuṣkāṃ nadīṃ visrāvitām iva parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśām iva sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām tapyamānām ivoṣṇena mṛṇālīm aciroddhṛtām gṛhītāmālitāṃ stambhe yūthapena vinākṛtām niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva ekayā dīrghayā veṇyā śobhamānām ayatnataḥ nīlayā nīradāpāye vanarājyā mahīm iva upavāsena śokena dhyānena ca bhayena ca parikṣīṇāṃ kṛśāṃ dīnām alpāhārāṃ tapodhanām āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva bhāvena raghumukhyasya daśagrīvaparābhavam samīkṣamāṇāṃ rudatīm aninditāṃ supakṣmatāmrāyataśuklalocanām anuvratāṃ rāmam atīva maithilīṃ pralobhayām āsa vadhāya rāvaṇaḥ sa tāṃ parivṛtāṃ dīnāṃ nirānandāṃ tapasvinīm sākārair madhurair vākyair nyadarśayata rāvaṇaḥ māṃ dṛṣṭvā nāganāsorugūhamānā stanodaram adarśanam ivātmānaṃ bhayān netuṃ tvam icchasi kāmaye tvāṃ viśālākṣi bahumanyasva māṃ priye sarvāṅgaguṇasaṃpanne sarvalokamanohare neha ke cin manuṣyā vā rākṣasāḥ kāmarūpiṇaḥ vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ gamanaṃ vā parastrīṇāṃ haraṇaṃ saṃpramathya vā evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām devi neha bhayaṃ kāryaṃ mayi viśvasihi priye praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā ekaveṇī dharāśayyā dhyānaṃ malinam ambaram asthāne 'py upavāsaś ca naitāny aupayikāni te vicitrāṇi ca mālyāni candanāny agarūṇi ca vividhāni ca vāsāṃsi divyāny ābharaṇāni ca mahārhāṇi ca pānāni yānāni śayanāni ca gītaṃ nṛttaṃ ca vādyaṃ ca labha māṃ prāpya maithili strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam māṃ prāpya tu kathaṃ hi syās tvam anarhā suvigrahe idaṃ te cārusaṃjātaṃ yauvanaṃ vyativartate yad atītaṃ punar naiti srotaḥ śīghram apām iva tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt na hi rūpopamā tv anyā tavāsti śubhadarśane tvāṃ samāsādya vaidehi rūpayauvanaśālinīm kaḥ pumān ativarteta sākṣād api pitāmahaḥ yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane tasmiṃs tasmin pṛthuśroṇi cakṣur mama nibadhyate bhava maithili bhāryā me moham enaṃ visarjaya bahvīnām uttamastrīṇāṃ mamāgramahiṣī bhava lokebhyo yāni ratnāni saṃpramathyāhṛtāni me tāni te bhīru sarvāṇi rājyaṃ caitad ahaṃ ca te vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm janakāya pradāsyāmi tava hetor vilāsini neha paśyāmi loke 'nyaṃ yo me pratibalo bhavet paśya me sumahad vīryam apratidvandvam āhave asakṛt saṃyuge bhagnā mayā vimṛditadhvajāḥ aśaktāḥ pratyanīkeṣu sthātuṃ mama surāsurāḥ iccha māṃ kriyatām adya pratikarma tavottamam saprabhāṇy avasajjantāṃ tavāṅge bhūṣaṇāni ca sādhu paśyāmi te rūpaṃ saṃyuktaṃ pratikarmaṇā pratikarmābhisaṃyuktā dākṣiṇyena varānane bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca lalasva mayi visrabdhā dhṛṣṭam ājñāpayasva ca matprabhāvāl lalantyāś ca lalantāṃ bāndhavās tava ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaś ca me kiṃ kariṣyasi rāmeṇa subhage cīravāsasā nikṣiptavijayo rāmo gataśrīr vanagocaraḥ vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā na hi vaidehi rāmas tvāṃ draṣṭuṃ vāpy upalapsyate puro balākair asitair meghair jyotsnām ivāvṛtām na cāpi mama hastāt tvāṃ prāptum arhati rāghavaḥ hiraṇyakaśipuḥ kīrtim indrahastagatām iva cārusmite cārudati cārunetre vilāsini mano harasi me bhīru suparṇaḥ pannagaṃ yathā kliṣṭakauśeyavasanāṃ tanvīm apy analaṃkṛtām tāṃ dṛṣṭvā sveṣu dāreṣu ratiṃ nopalabhāmy aham antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ yāvantyo mama sarvāsām aiśvaryaṃ kuru jānaki mama hy asitakeśānte trailokyapravarāḥ striyaḥ tās tvāṃ paricariṣyanti śriyam apsaraso yathā yāni vaiśravaṇe subhru ratnāni ca dhanāni ca tāni lokāṃś ca suśroṇi māṃ ca bhuṅkṣva yathāsukham na rāmas tapasā devi na balena na vikramaiḥ na dhanena mayā tulyas tejasā yaśasāpi vā piba vihara ramasva bhuṅkṣva bhogān dhananicayaṃ pradiśāmi medinīṃ ca mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavās te kusumitatarujālasaṃtatāni bhramarayutāni samudratīrajāni kanakavimalahārabhūṣitāṅgī vihara mayā saha bhīru kānanāni tasya tad vacanaṃ śrutvā sītā raudrasya rakṣasaḥ ārtā dīnasvarā dīnaṃ pratyuvāca śanair vacaḥ duḥkhārtā rudatī sītā vepamānā tapasvinī cintayantī varārohā patim eva pativratā tṛṇam antarataḥ kṛtvā pratyuvāca śucismitā nivartaya mano mattaḥ svajane kriyatāṃ manaḥ na māṃ prārthayituṃ yuktas tvaṃ siddhim iva pāpakṛt akāryaṃ na mayā kāryam ekapatnyā vigarhitam kulaṃ saṃprāptayā puṇyaṃ kule mahati jātayā evam uktvā tu vaidehī rāvaṇaṃ taṃ yaśasvinī rākṣasaṃ pṛṣṭhataḥ kṛtvā bhūyo vacanam abravīt nāham aupayikī bhāryā parabhāryā satī tava sādhu dharmam avekṣasva sādhu sādhuvrataṃ cara yathā tava tathānyeṣāṃ rakṣyā dārā niśācara ātmānam upamāṃ kṛtvā sveṣu dāreṣu ramyatām atuṣṭaṃ sveṣu dāreṣu capalaṃ calitendriyam nayanti nikṛtiprajñāṃ paradārāḥ parābhavam iha santo na vā santi sato vā nānuvartase vaco mithyā praṇītātmā pathyam uktaṃ vicakṣaṇaiḥ akṛtātmānam āsādya rājānam anaye ratam samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca tatheyaṃ tvāṃ samāsādya laṅkā ratnaugha saṃkulā aparādhāt tavaikasya nacirād vinaśiṣyati svakṛtair hanyamānasya rāvaṇādīrghadarśinaḥ abhinandanti bhūtāni vināśe pāpakarmaṇaḥ evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ diṣṭyaitad vyasanaṃ prāpto raudra ity eva harṣitāḥ śakyā lobhayituṃ nāham aiśvaryeṇa dhanena vā ananyā rāghaveṇāhaṃ bhāskareṇa prabhā yathā upadhāya bhujaṃ tasya lokanāthasya satkṛtam kathaṃ nāmopadhāsyāmi bhujam anyasya kasya cit aham aupayikī bhāryā tasyaiva vasudhāpateḥ vratasnātasya viprasya vidyeva viditātmanaḥ sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām vane vāśitayā sārdhaṃ kareṇveva gajādhipam mitram aupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ varjayed vajram utsṛṣṭaṃ varjayed antakaś ciram tvadvidhaṃ na tu saṃkruddho lokanāthaḥ sa rāghavaḥ rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam śatakratuvisṛṣṭasya nirghoṣam aśaner iva iha śīghraṃ suparvāṇo jvalitāsyā ivoragāḥ iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ rakṣāṃsi parinighnantaḥ puryām asyāṃ samantataḥ asaṃpātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ rākṣasendramahāsarpān sa rāmagaruḍo mahān uddhariṣyati vegena vainateya ivoragān apaneṣyati māṃ bhartā tvattaḥ śīghram ariṃdamaḥ asurebhyaḥ śriyaṃ dīptāṃ viṣṇus tribhir iva kramaiḥ janasthāne hatasthāne nihate rakṣasāṃ bale aśaktena tvayā rakṣaḥ kṛtam etad asādhu vai āśramaṃ tu tayoḥ śūnyaṃ praviśya narasiṃhayoḥ gocaraṃ gatayor bhrātror apanītā tvayādhama na hi gandham upāghrāya rāmalakṣmaṇayos tvayā śakyaṃ saṃdarśane sthātuṃ śunā śārdūlayor iva tasya te vigrahe tābhyāṃ yugagrahaṇam asthiram vṛtrasyevendrabāhubhyāṃ bāhor ekasya nigrahaḥ kṣipraṃ tava sa nātho me rāmaḥ saumitriṇā saha toyam alpam ivādityaḥ prāṇān ādāsyate śaraiḥ giriṃ kuberasya gato 'tha vālayaṃ sabhāṃ gato vā varuṇasya rājñaḥ asaṃśayaṃ dāśarather na mokṣyase mahādrumaḥ kālahato 'śaner iva sītāyā vacanaṃ śrutvā paruṣaṃ rākṣasādhipaḥ pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā yathā yathā priyaṃ vaktā paribhūtas tathā tathā saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ dravato mārgam āsādya hayān iva susārathiḥ vāmaḥ kāmo manuṣyāṇāṃ yasmin kila nibadhyate jane tasmiṃs tv anukrośaḥ snehaś ca kila jāyate etasmāt kāraṇān na tāṃ ghatayāmi varānane vadhārhām avamānārhāṃ mithyāpravrajite ratām paruṣāṇi hi vākyāni yāni yāni bravīṣi mām teṣu teṣu vadho yuktas tava maithili dāruṇaḥ evam uktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ krodhasaṃrambhasaṃyuktaḥ sītām uttaram abravīt dvau māsau rakṣitavyau me yo 'vadhis te mayā kṛtaḥ tataḥ śayanam āroha mama tvaṃ varavarṇini dvābhyām ūrdhvaṃ tu māsābhyāṃ bhartāraṃ mām anicchatīm mama tvāṃ prātarāśārtham ārabhante mahānase tāṃ tarjyamānāṃ saṃprekṣya rākṣasendreṇa jānakīm devagandharvakanyās tā viṣedur vipulekṣaṇāḥ oṣṭhaprakārair aparā netravaktrais tathāparāḥ sītām āśvāsayām āsus tarjitāṃ tena rakṣasā tābhir āśvāsitā sītā rāvaṇaṃ rākṣasādhipam uvācātmahitaṃ vākyaṃ vṛttaśauṇḍīryagarvitam nūnaṃ na te janaḥ kaś cid asin niḥśreyase sthitaḥ nivārayati yo na tvāṃ karmaṇo 'smād vigarhitāt māṃ hi dharmātmanaḥ patnīṃ śacīm iva śacīpateḥ tvadanyas triṣu lokeṣu prārthayen manasāpi kaḥ rākṣasādhama rāmasya bhāryām amitatejasaḥ uktavān asi yat pāpaṃ kva gatas tasya mokṣyase yathā dṛptaś ca mātaṅgaḥ śaśaś ca sahitau vane tathā dviradavad rāmas tvaṃ nīca śaśavat smṛtaḥ sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase cakṣuṣo viṣayaṃ tasya na tāvad upagacchasi ime te nayane krūre virūpe kṛṣṇapiṅgale kṣitau na patite kasmān mām anāryanirīkṣitaḥ tasya dharmātmanaḥ patnīṃ snuṣāṃ daśarathasya ca kathaṃ vyāharato māṃ te na jihvā pāpa śīryate asaṃdeśāt tu rāmasya tapasaś cānupālanāt na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā nāpahartum ahaṃ śakyā tasya rāmasya dhīmataḥ vidhis tava vadhārthāya vihito nātra saṃśayaḥ śūreṇa dhanadabhrātā balaiḥ samuditena ca apohya rāmaṃ kasmād dhi dāracauryaṃ tvayā kṛtam sītāyā vacanaṃ śrutvā rāvaṇo rākṣasādhipaḥ vivṛtya nayane krūre jānakīm anvavaikṣata nīlajīmūtasaṃkāśo mahābhujaśirodharaḥ siṃhasattvagatiḥ śrīmān dīptajihvogralocanaḥ calāgramakuṭaḥ prāṃśuś citramālyānulepanaḥ raktamālyāmbaradharas taptāṅgadavibhūṣaṇaḥ śroṇīsūtreṇa mahatā mekakena susaṃvṛtaḥ amṛtotpādanaddhena bhujaṃgeneva mandaraḥ taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ raktapallavapuṣpābhyām aśokābhyām ivācalaḥ avekṣamāṇo vaidehīṃ kopasaṃraktalocanaḥ uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan anayenābhisaṃpannam arthahīnam anuvrate nāśayāmy aham adya tvāṃ sūryaḥ saṃdhyām ivaujasā ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ saṃdideśa tataḥ sarvā rākṣasīr ghoradarśanāḥ ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā gokarṇīṃ hastikarṇīṃ ca lambakarṇīm akarṇikām hastipadya śvapadyau ca gopadīṃ pādacūlikām ekākṣīm ekapādīṃ ca pṛthupādīm apādikām atimātraśirogrīvām atimātrakucodarīm atimātrāsyanetrāṃ ca dīrghajihvām ajihvikām anāsikāṃ siṃhamukhīṃ gomukhīṃ sūkarīmukhīm yathā madvaśagā sītā kṣipraṃ bhavati jānakī tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya ca pratilomānulomaiś ca sāmadānādibhedanaiḥ āvartayata vaidehīṃ daṇḍasyodyamanena ca iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ kāmamanyuparītātmā jānakīṃ paryatarjayat upagamya tataḥ kṣipraṃ rākṣasī dhānyamālinī pariṣvajya daśagrīvam idaṃ vacanam abravīt mayā krīḍa mahārājasītayā kiṃ tavānayā akāmāṃ kāmayānasya śarīram upatapyate icchantīṃ kāmayānasya prītir bhavati śobhanā evam uktas tu rākṣasyā samutkṣiptas tato balī jvaladbhāskaravarṇābhaṃ praviveśa niveśanam devagandharvakanyāś ca nāgakanyāś ca tās tataḥ parivārya daśagrīvaṃ viviśus tad gṛhottamam sa maithilīṃ dharmaparām avasthitāṃ pravepamānāṃ paribhartsya rāvaṇaḥ vihāya sītāṃ madanena mohitaḥ svam eva veśma praviveśa bhāsvaram ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ saṃdiśya ca tataḥ sarvā rākṣasīr nirjagāma ha niṣkrānte rākṣasendre tu punar antaḥpuraṃ gate rākṣasyo bhīmarūpās tāḥ sītāṃ samabhidudruvuḥ tataḥ sītām upāgamya rākṣasyaḥ krodhamūrchitāḥ paraṃ paruṣayā vācā vaidehīm idam abruvan paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ daśagrīvasya bhāryātvaṃ sīte na bahu manyase tatas tv ekajaṭā nāma rākṣasī vākyam abravīt āmantrya krodhatāmrākṣī sītāṃ karatalodarīm prajāpatīnāṃ ṣaṇṇāṃ tu caturtho yaḥ prajāpatiḥ mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ nāmnā sa viśravā nāma prajāpatisamaprabhaḥ tasya putro viśālākṣi rāvaṇaḥ śatrurāvaṇaḥ tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase tato harijaṭā nāma rākṣasī vākyam abravīt vivṛtya nayane kopān mārjārasadṛśekṣaṇā yena devās trayastriṃśad devarājaś ca nirjitaḥ tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi vīryotsiktasya śūrasya saṃgrāmeṣv anivartinaḥ balino vīryayuktasyā bhāryātvaṃ kiṃ na lapsyase priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ sarvāsāṃ ca mahābhāgāṃ tvām upaiṣyati rāvaṇaḥ samṛddhaṃ strīsahasreṇa nānāratnopaśobhitam antaḥpuraṃ samutsṛjya tvām upaiṣyati rāvaṇaḥ asakṛd devatā yuddhe nāgagandharvadānavāḥ nirjitāḥ samare yena sa te pārśvam upāgataḥ tasya sarvasamṛddhasyā rāvaṇasya mahātmanaḥ kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase 'dhame yasya sūryo na tapati bhīto yasya ca mārutaḥ na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi puṣpavṛṣṭiṃ ca taravo mumucur yasya vai bhayāt śailāś ca subhru pānīyaṃ jaladāś ca yadecchati tasya nairṛtarājasya rājarājasya bhāmini kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi sādhu te tattvato devi kathitaṃ sādhu bhāmini gṛhāṇa susmite vākyam anyathā na bhaviṣyasi tataḥ sītām upāgamya rākṣasyo vikṛtānanāḥ paruṣaṃ paruṣā nārya ūcus tā vākyam apriyam kiṃ tvam antaḥpure sīte sarvabhūtamanohare mahārhaśayanopete na vāsam anumanyase mānuṣī mānuṣasyaiva bhāryātvaṃ bahu manyase pratyāhara mano rāmān na tvaṃ jātu bhaviṣyasi mānuṣī mānuṣaṃ taṃ tu rāmam icchasi śobhane rājyād bhraṣṭam asiddhārthaṃ viklavaṃ tam anindite rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt yad idaṃ lokavidviṣṭam udāharatha saṃgatāḥ naitan manasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati na mānuṣī rākṣasasya bhāryā bhavitum arhati kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ dīno vā rājyahīno vā yo me bhartā sa me guruḥ sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrchitāḥ bhartsayanti sma paruṣair vākyai rāvaṇacoditāḥ avalīnaḥ sa nirvākyo hanumāñ śiṃśapādrume sītāṃ saṃtarjayantīs tā rākṣasīr aśṛṇot kapiḥ tām abhikramya saṃrabdhā vepamānāṃ samantataḥ bhṛśaṃ saṃlilihur dīptān pralambadaśanacchadān ūcuś ca paramakruddhāḥ pragṛhyāśu paraśvadhān neyam arhati bhartāraṃ rāvaṇaṃ rākṣasādhipam sā bhartsyamānā bhīmābhī rākṣasībhir varānanā sā bāṣpam apamārjantī śiṃśapāṃ tām upāgamat tatas tāṃ śiṃśapāṃ sītā rākṣasībhiḥ samāvṛtā abhigamya viśālākṣī tasthau śokapariplutā tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm bhartsayāṃ cakrire bhīmā rākṣasyas tāḥ samantataḥ tatas tāṃ vinatā nāma rākṣasī bhīmadarśanā abravīt kupitākārā karālā nirṇatodarī sīte paryāptam etāvad bhartṛsneho nidarśitaḥ sarvatrātikṛtaṃ bhadre vyasanāyopakalpate parituṣṭāsmi bhadraṃ te mānuṣas te kṛto vidhiḥ mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām vikrāntaṃ rūpavantaṃ ca sureśam iva vāsavam dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam mānuṣaṃ kṛpaṇaṃ rāmaṃ tyaktvā rāvaṇam āśraya divyāṅgarāgā vaidehi divyābharaṇabhūṣitā adya prabhṛti sarveṣāṃ lokānām īśvarī bhava agneḥ svāhā yathā devī śacīvendrasya śobhane kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi asmin muhūrte sarvās tvāṃ bhakṣayiṣyāmahe vayam anyā tu vikaṭā nāma lambamānapayodharā abravīt kupitā sītāṃ muṣṭim udyamya garjatī bahūny apratirūpāṇi vacanāni sudurmate anukrośān mṛdutvāc ca soḍhāni tava maithili na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam ānītāsi samudrasya pāram anyair durāsadam rāvaṇāntaḥpuraṃ ghoraṃ praviṣṭā cāsi maithili rāvaṇasya gṛhe rudhā asmābhis tu surakṣitā na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ kuruṣva hitavādinyā vacanaṃ mama maithili alam aśruprapātena tyaja śokam anarthakam bhaja prītiṃ praharṣaṃ ca tyajaitāṃ nityadainyatām sīte rākṣasarājena saha krīḍa yathāsukham jānāsi hi yathā bhīru strīṇāṃ yauvanam adhruvam yāvan na te vyatikrāmet tāvat sukham avāpnuhi udyānāni ca ramyāṇi parvatopavanāni ca saha rākṣasarājena cara tvaṃ madirekṣaṇe strīsahasrāṇi te sapta vaśe sthāsyanti sundari rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām utpāṭya vā te hṛdayaṃ bhakṣayiṣyāmi maithili yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi tataś caṇḍodarī nāma rākṣasī krūradarśanā bhrāmayantī mahac chūlam idaṃ vacanam abravīt imāṃ hariṇalokākṣīṃ trāsotkampapayodharām rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahān abhūt yakṛtplīham athotpīḍaṃ hṛdayaṃ ca sabandhanam antrāṇy api tathā śīrṣaṃ khādeyam iti me matiḥ tatas tu praghasā nāma rākṣasī vākyam abravīt kaṇṭham asyā nṛśaṃsāyāḥ pīḍayāmaḥ kim āsyate nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha nātra kaś cana saṃdehaḥ khādateti sa vakṣyati tatas tv ajāmukhī nāma rākṣasī vākyam abravīt viśasyemāṃ tataḥ sarvān samān kuruta pīlukān vibhajāma tataḥ sarvā vivādo me na rocate peyam ānīyatāṃ kṣipraṃ mālyaṃ ca vividhaṃ bahu tataḥ śūrpaṇakhā nāma rākṣasī vākyam abravīt ajāmukhā yad uktaṃ hi tad eva mama rocate surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī mānuṣaṃ māṃsam āsādya nṛtyāmo 'tha nikumbhilām evaṃ saṃbhartsyamānā sā sītā surasutopamā rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi tathā tāsāṃ vadantīnāṃ paruṣaṃ dāruṇaṃ bahu rākṣasīnām asaumyānāṃ ruroda janakātmajā evam uktā tu vaidehī rākṣasībhir manasvinī uvāca paramatrastā bāṣpagadgadayā girā na mānuṣī rākṣasasya bhāryā bhavitum arhati kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ sā rākṣasī madhyagatā sītā surasutopamā na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ vane yūthaparibhraṣṭā mṛgī kokair ivārditā sā tv aśokasya vipulāṃ śākhām ālambya puṣpitām cintayām āsa śokena bhartāraṃ bhagnamānasā sā snāpayantī vipulau stanau netrajalasravaiḥ cintayantī na śokasya tadāntam adhigacchati sā vepamānā patitā pravāte kadalī yathā rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat tasyā sā dīrghavipulā vepantyāḥ sītayā tadā dadṛśe kampinī veṇī vyālīva parisarpatī sā niḥśvasantī duḥkhārtā śokopahatacetanā ārtā vyasṛjad aśrūṇi maithilī vilalāpa ha hā rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca hā śvaśru mama kausalye hā sumitreti bhāvini lokapravādaḥ satyo 'yaṃ paṇḍitaiḥ samudāhṛtaḥ akāle durlabho mṛtyuḥ striyā vā puruṣasya vā yatrāham ābhiḥ krūrābhī rākṣasībhir ihārditā jīvāmi hīnā rāmeṇa muhūrtam api duḥkhitā eṣālpapuṇyā kṛpaṇā vinaśiṣyāmy anāthavat samudramadhye nau pūrṇā vāyuvegair ivāhatā bhartāraṃ tam apaśyantī rākṣasīvaśam āgatā sīdāmi khalu śokena kūlaṃ toyahataṃ yathā taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam dhanyāḥ paśyanti me nāthaṃ kṛtajñaṃ priyavādinam sarvathā tena hīnāyā rāmeṇa viditātmanā tīṣkṇaṃ viṣam ivāsvādya durlabhaṃ mama jīvitam kīdṛśaṃ tu mayā pāpaṃ purā dehāntare kṛtam yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam jīvitaṃ tyaktum icchāmi śokena mahatā vṛtā rākṣasībhiś ca rakṣantyā rāmo nāsādyate mayā dhig astu khalu mānuṣyaṃ dhig astu paravaśyatām na śakyaṃ yat parityaktum ātmacchandena jīvitam prasaktāśrumukhīty evaṃ bruvantī janakātmajā adhomukhamukhī bālā vilaptum upacakrame unmatteva pramatteva bhrāntacitteva śocatī upāvṛttā kiśorīva viveṣṭantī mahītale rāghavasyāpramattasya rakṣasā kāmarūpiṇā rāvaṇena pramathyāham ānītā krośatī balāt rākṣasī vaśam āpannā bhartyamānā sudāruṇam cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ vasantyā rākṣasī madhye vinā rāmaṃ mahāratham dhiṅ mām anāryām asatīṃ yāhaṃ tena vinā kṛtā muhūrtam api rakṣāmi jīvitaṃ pāpajīvitā kā ca me jīvite śraddhā sukhe vā taṃ priyaṃ vinā bhartāraṃ sāgarāntāyā vasudhāyāḥ priyaṃ vadam bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmy aham na cāpy ahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā caraṇenāpi savyena na spṛśeyaṃ niśācaram rāvaṇaṃ kiṃ punar ahaṃ kāmayeyaṃ vigarhitam pratyākhyātaṃ na jānāti nātmānaṃ nātmanaḥ kulam yo nṛśaṃsa svabhāvena māṃ prārthayitum icchati chinnā bhinnā vibhaktā vā dīpte vāgnau pradīpitā rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaś ciram khyātaḥ prājñaḥ kṛtajñaś ca sānukrośaś ca rāghavaḥ sadvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt rākṣasānāṃ janasthāne sahasrāṇi caturdaśa yenaikena nirastāni sa māṃ kiṃ nābhipadyate niruddhā rāvaṇenāham alpavīryeṇa rakṣasā samarthaḥ khalu me bhartā rāvaṇaṃ hantum āhave virādho daṇḍakāraṇye yena rākṣasapuṃgavaḥ raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā na tu rāghavabāṇānāṃ gatirodhī ha vidyate kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ rakṣasāpahṛtāṃ bhāryām iṣṭāṃ nābhyavapadyate ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ jānann api hi tejasvī dharṣaṇāṃ marṣayiṣyati hṛteti yo 'dhigatvā māṃ rāghavāya nivedayet gṛdhrarājo 'pi sa raṇe rāvaṇena nipātitaḥ kṛtaṃ karma mahat tena māṃ tadābhyavapadyatā tiṣṭhatā rāvaṇadvandve vṛddhenāpi jaṭāyuṣā yadi mām iha jānīyād vartamānāṃ sa rāghavaḥ adya bāṇair abhikruddhaḥ kuryāl lokam arākṣasaṃ vidhamec ca purīṃ laṅkāṃ śoṣayec ca mahodadhim rāvaṇasya ca nīcasya kīrtiṃ nāma ca nāśayet tato nihatanathānāṃ rākṣasīnāṃ gṛhe gṛhe yathāham evaṃ rudatī tathā bhūyo na saṃśayaḥ anviṣya rakṣasāṃ laṅkāṃ kuryād rāmaḥ salakṣmaṇaḥ na hi tābhyāṃ ripur dṛṣṭo muhūtam api jīvati citā dhūmākulapathā gṛdhramaṇḍalasaṃkulā acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet acireṇaiva kālena prāpsyāmy eva manoratham duṣprasthāno 'yam ākhyāti sarveṣāṃ vo viparyayaḥ yādṛśāni tu dṛśyante laṅkāyām aśubhāni tu acireṇaiva kālena bhaviṣyati hataprabhā nūnaṃ laṅkā hate pāpe rāvaṇe rākṣasādhipe śoṣaṃ yāsyati durdharṣā pramadā vidhavā yathā puṣyotsavasamṛddhā ca naṣṭabhartrī sarākṣasā bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā nūnaṃ rākṣasakanyānāṃ rudantīnāṃ gṛhe gṛhe śroṣyāmi nacirād eva duḥkhārtānām iha dhvanim sāndhakārā hatadyotā hatarākṣasapuṃgavā bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ jānīyād vartamānāṃ hi rāvaṇasya niveśane anena tu nṛśaṃsena rāvaṇenādhamena me samayo yas tu nirdiṣṭas tasya kālo 'yam āgataḥ akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ adharmāt tu mahotpāto bhaviṣyati hi sāmpratam naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ dhruvaṃ māṃ prātarāśārthe rākṣasaḥ kalpayiṣyati sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam rāmaṃ raktāntanayanam apaśyantī suduḥkhitā yadi kaś cit pradātā me viṣasyādya bhaved iha kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā nājānāj jīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ devalokam ito yātas tyaktvā dehaṃ mahītale dhanyā devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ mama paśyanti ye nāthaṃ rāmaṃ rājīvalocanam atha vā na hi tasyārthe dharmakāmasya dhīmataḥ mayā rāmasya rājarṣer bhāryayā paramātmanaḥ dṛśyamāne bhavet prītaḥ sauhṛdaṃ nāsty apaśyataḥ nāśayanti kṛtaghrās tu na rāmo nāśayiṣyati kiṃ nu me na guṇāḥ ke cit kiṃ vā bhāgya kṣayo hi me yāhaṃ sītā varārheṇa hīnā rāmeṇa bhāminī śreyo me jīvitān martuṃ vihīnā yā mahātmanā rāmād akliṣṭacāritrāc chūrāc chatrunibarhaṇāt atha vā nyastaśastrau tau vane mūlaphalāśanau bhrātarau hi nara śreṣṭhau carantau vanagocarau atha vā rākṣasendreṇa rāvaṇena durātmanā chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau sāham evaṃgate kāle martum icchāmi sarvathā na ca me vihito mṛtyur asmin duḥkhe 'pi vartati dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye priyān na saṃbhaved duḥkham apriyād adhikaṃ bhayam tābhyāṃ hi ye viyujyante namas teṣāṃ mahātmanām sāhaṃ tyaktā priyeṇeha rāmeṇa viditātmanā prāṇāṃs tyakṣyāmi pāpasya rāvaṇasya gatā vaśam ity uktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ kāś cij jagmus tad ākhyātuṃ rāvaṇasya tarasvinaḥ tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ punaḥ paruṣam ekārtham anarthārtham athābruvan hantedānīṃ tavānārye sīte pāpaviniścaye rākṣasyo bhakṣayiṣyanti māṃsam etad yathāsukham sītāṃ tābhir anāryābhir dṛṣṭvā saṃtarjitāṃ tadā rākṣasī trijaṭāvṛddhā śayānā vākyam abravīt ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha janakasya sutām iṣṭāṃ snuṣāṃ daśarathasya ca svapno hy adya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ rākṣasānām abhāvāya bhartur asyā bhavāya ca evam uktās trijaṭayā rākṣasyaḥ krodhamūrchitāḥ sarvā evābruvan bhītās trijaṭāṃ tām idaṃ vacaḥ kathayasva tvayā dṛṣṭaḥ svapne 'yaṃ kīdṛśo niśi tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhodgatam uvāca vacanaṃ kāle trijaṭāsvapnasaṃśritam gajadantamayīṃ divyāṃ śibikām antarikṣagām yuktāṃ vājisahasreṇa svayam āsthāya rāghavaḥ svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā sāgareṇa parikṣiptaṃ śvetaparvatam āsthitā rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā rāghavaś ca mayā dṛṣṭaś caturdantaṃ mahāgajam ārūḍhaḥ śailasaṃkāśaṃ cacāra sahalakṣmaṇaḥ tatas tau naraśārdūlau dīpyamānau svatejasā śuklamālyāmbaradharau jānakīṃ paryupasthitau tatas tasya nagasyāgre ākāśasthasya dantinaḥ bhartrā parigṛhītasya jānakī skandham āśritā bhartur aṅkāt samutpatya tataḥ kamalalocanā candrasūryau mayā dṛṣṭā pāṇibhyāṃ parimārjatī tatas tābhyāṃ kumārābhyām āsthitaḥ sa gajottamaḥ sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam śuklamālyāmbaradharo lakṣmaṇena samāgataḥ lakṣmaṇena saha bhrātrā sītayā saha bhāryayā vimānāt puṣpakād adya rāvaṇaḥ patito bhuvi kṛṣyapāṇaḥ striyā dṛṣṭo muṇḍaḥ kṛṣṇāmbaraḥ punaḥ rathena kharayuktena raktamālyānulepanaḥ prayāto dakṣiṇām āśāṃ praviṣṭaḥ kardamaṃ hradam kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati varāheṇa daśagrīvaḥ śiṃśumāreṇa cendrajit uṣṭreṇa kumbhakarṇaś ca prayāto dakṣiṇāṃ diśam samājaś ca mahān vṛtto gītavāditraniḥsvanaḥ pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām laṅkā ceyaṃ purī ramyā savājirathasaṃkulā sāgare patitā dṛṣṭā bhagnagopuratoraṇā pītva tailaṃ pranṛttāś ca prahasantyo mahāsvanāḥ laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣitaḥ kumbhakarṇādayaś ceme sarve rākṣasapuṃgavāḥ raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahrade apagacchata naśyadhvaṃ sītām āpnoti rāghavaḥ ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ priyāṃ bahumatāṃ bhāryāṃ vanavāsam anuvratām bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ tad alaṃ krūravākyair vaḥ sāntvam evābhidhīyatām abhiyācāma vaidehīm etad dhi mama rocate yasyā hy evaṃ vidhaḥ svapno duḥkhitāyāḥ pradṛśyate sā duḥkhair bahubhir muktā priyaṃ prāpnoty anuttamam bhartsitām api yācadhvaṃ rākṣasyaḥ kiṃ vivakṣayā rāghavād dhi bhayaṃ ghoraṃ rākṣasānām upasthitam praṇipāta prasannā hi maithilī janakātmajā alam eṣā paritrātuṃ rākṣasyo mahato bhayāt api cāsyā viśālākṣyā na kiṃ cid upalakṣaye viruddham api cāṅgeṣu susūkṣmam api lakṣmaṇam chāyā vaiguṇya mātraṃ tu śaṅke duḥkham upasthitam aduḥkhārhām imāṃ devīṃ vaihāyasam upasthitām arthasiddhiṃ tu vaidehyāḥ paśyāmy aham upasthitām rākṣasendravināśaṃ ca vijayaṃ rāghavasya ca nimittabhūtam etat tu śrotum asyā mahat priyam dṛśyate ca sphurac cakṣuḥ padmapatram ivāyatam īṣac ca hṛṣito vāsyā dakṣiṇāyā hy adakṣiṇaḥ akasmād eva vaidehyā bāhur ekaḥ prakampate kareṇuhastapratimaḥ savyaś corur anuttamaḥ vepan sūcayatīvāsyā rāghavaṃ purataḥ sthitam pakṣī ca śākhā nilayaṃ praviṣṭaḥ punaḥ punaś cottamasāntvavādī sukhāgatāṃ vācam udīrayāṇaḥ punaḥ punaś codayatīva hṛṣṭaḥ sā rākṣasendrasya vaco niśamya tad rāvaṇasyāpriyam apriyārtā sītā vitatrāsa yathā vanānte siṃhābhipannā gajarājakanyā sā rākṣasī madhyagatā ca bhīrur vāgbhir bhṛśaṃ rāvaṇatarjitā ca kāntāramadhye vijane visṛṣṭā bāleva kanyā vilalāpa sītā satyaṃ batedaṃ pravadanti loke nākālamṛtyur bhavatīti santaḥ yatrāham evaṃ paribhartsyamānā jīvāmi kiṃ cit kṣaṇam apy apuṇyā sukhād vihīnaṃ bahuduḥkhapūrṇam idaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me vidīryate yan na sahasradhādya vajrāhataṃ śṛṅgam ivācalasya naivāsti nūnaṃ mama doṣam atra vadhyāham asyāpriyadarśanasya bhāvaṃ na cāsyāham anupradātum alaṃ dvijo mantram ivādvijāya nūnaṃ mamāṅgāny acirād anāryaḥ śastraiḥ śitaiś chetsyati rākṣasendraḥ tasminn anāgacchati lokanāthe garbhasthajantor iva śalyakṛntaḥ duḥkhaṃ batedaṃ mama duḥkhitāyā māsau cirāyābhigamiṣyato dvau baddhasya vadhyasya yathā niśānte rājāparādhād iva taskarasya hā rāma hā lakṣmaṇa hā sumitre hā rāma mātaḥ saha me jananyā eṣā vipadyāmy aham alpabhāgyā mahārṇave naur iva mūḍha vātā tarasvinau dhārayatā mṛgasya sattvena rūpaṃ manujendraputrau nūnaṃ viśastau mama kāraṇāt tau siṃharṣabhau dvāv iva vaidyutena nūnaṃ sa kālo mṛgarūpadhārī mām alpabhāgyāṃ lulubhe tadānīm yatrāryaputraṃ visasarja mūḍhā rāmānujaṃ lakṣmaṇapūrvakaṃ ca hā rāma satyavrata dīrghavāho hā pūrṇacandrapratimānavaktra hā jīvalokasya hitaḥ priyaś ca vadhyāṃ na māṃ vetsi hi rākṣasānām ananyadevatvam iyaṃ kṣamā ca bhūmau ca śayyā niyamaś ca dharme pativratātvaṃ viphalaṃ mamedaṃ kṛtaṃ kṛtaghneṣv iva mānuṣāṇām mogho hi dharmaś carito mamāyaṃ tathaikapatnītvam idaṃ nirartham yā tvāṃ na paśyāmi kṛśā vivarṇā hīnā tvayā saṃgamane nirāśā pitur nirdeśaṃ niyamena kṛtvā vanān nivṛttaś caritavrataś ca strībhis tu manye vipulekṣaṇābhiḥ saṃraṃsyase vītabhayaḥ kṛtārthaḥ ahaṃ tu rāma tvayi jātakāmā ciraṃ vināśāya nibaddhabhāvā moghaṃ caritvātha tapovrataṃ ca tyakṣyāmi dhig jīvitam alpabhāgyā sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ viṣeṇa śastreṇa śitena vāpi viṣasya dātā na tu me 'sti kaś cic chastrasya vā veśmani rākṣasasya śokābhitaptā bahudhā vicintya sītātha veṇyudgrathanaṃ gṛhītvā udbadhya veṇyudgrathanena śīghram ahaṃ gamiṣyāmi yamasya mūlam itīva sītā bahudhā vilapya sarvātmanā rāmam anusmarantī pravepamānā pariśuṣkavaktrā nagottamaṃ puṣpitam āsasāda upasthitā sā mṛdur sarvagātrī śākhāṃ gṛhītvātha nagasya tasya tasyās tu rāmaṃ pravicintayantyā rāmānujaṃ svaṃ ca kulaṃ śubhāṅgyāḥ śokānimittāni tadā bahūni dhairyārjitāni pravarāṇi loke prādurnimittāni tadā babhūvuḥ purāpi siddhāny upalakṣitāni tathāgatāṃ tāṃ vyathitām aninditāṃ vyapetaharṣāṃ paridīnamānasām śubhāṃ nimittāni śubhāni bhejire naraṃ śriyā juṣṭam ivopajīvinaḥ tasyāḥ śubhaṃ vāmam arālapakṣma rājīvṛtaṃ kṛṣṇaviśālaśuklam prāspandataikaṃ nayanaṃ sukeśyā mīnāhataṃ padmam ivābhitāmram bhujaś ca cārvañcitapīnavṛttaḥ parārdhya kālāgurucandanārhaḥ anuttamenādhyuṣitaḥ priyeṇa cireṇa vāmaḥ samavepatāśu gajendrahastapratimaś ca pīnas tayor dvayoḥ saṃhatayoḥ sujātaḥ praspandamānaḥ punar ūrur asyā rāmaṃ purastāt sthitam ācacakṣe śubhaṃ punar hemasamānavarṇam īṣadrajodhvastam ivāmalākṣyāḥ vāsaḥ sthitāyāḥ śikharāgradantyāḥ kiṃ cit parisraṃsata cārugātryāḥ etair nimittair aparaiś ca subhrūḥ saṃbodhitā prāg api sādhusiddhaiḥ vātātapaklāntam iva pranaṣṭaṃ varṣeṇa bījaṃ pratisaṃjaharṣa tasyāḥ punar bimbaphalopamauṣṭhaṃ svakṣibhrukeśāntam arālapakṣma vaktraṃ babhāse sitaśukladaṃṣṭraṃ rāhor mukhāc candra iva pramuktaḥ sā vītaśokā vyapanītatandrī śāntajvarā harṣavibuddhasattvā aśobhatāryā vadanena śukle śītānśunā rātrir ivoditena hanumān api vikrāntaḥ sarvaṃ śuśrāva tattvataḥ sītāyās trijaṭāyāś ca rākṣasīnāṃ ca tarjanam avekṣamāṇas tāṃ devīṃ devatām iva nandane tato bahuvidhāṃ cintāṃ cintayām āsa vānaraḥ yāṃ kapīnāṃ sahasrāṇi subahūny ayutāni ca dikṣu sarvāsu mārgante seyam āsāditā mayā cāreṇa tu suyuktena śatroḥ śaktim avekṣitā gūḍhena caratā tāvad avekṣitam idaṃ mayā rākṣasānāṃ viśeṣaś ca purī ceyam avekṣitā rākṣasādhipater asya prabhāvo rāvaṇasya ca yuktaṃ tasyāprameyasya sarvasattvadayāvataḥ samāśvāsayituṃ bhāryāṃ patidarśanakāṅkṣiṇīm aham āśvāsayāmy enāṃ pūrṇacandranibhānanām adṛṣṭaduḥkhāṃ duḥkhasya na hy antam adhigacchatīm yadi hy aham imāṃ devīṃ śokopahatacetanām anāśvāsya gamiṣyāmi doṣavad gamanaṃ bhavet gate hi mayi tatreyaṃ rājaputrī yaśasvinī paritrāṇam avindantī jānakī jīvitaṃ tyajet mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ niśācarīṇāṃ pratyakṣam akṣamaṃ cābhibhāṣaṇam kathaṃ nu khalu kartavyam idaṃ kṛcchra gato hy aham anena rātriśeṣeṇa yadi nāśvāsyate mayā sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam rāmaś ca yadi pṛcchen māṃ kiṃ māṃ sītābravīd vacaḥ kim ahaṃ taṃ pratibrūyām asaṃbhāṣya sumadhyamām sītāsaṃdeśarahitaṃ mām itas tvarayā gatam nirdahed api kākutsthaḥ kruddhas tīvreṇa cakṣuṣā yadi ced yojayiṣyāmi bhartāraṃ rāmakāraṇāt vyartham āgamanaṃ tasya sasainyasya bhaviṣyati antaraṃ tv aham āsādya rākṣasīnām iha sthitaḥ śanair āśvāsayiṣyāmi saṃtāpabahulām imām ahaṃ hy atitanuś caiva vanaraś ca viśeṣataḥ vācaṃ codāhariṣyāmi mānuṣīm iha saṃskṛtām yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati avaśyam eva vaktavyaṃ mānuṣaṃ vākyam arthavat mayā sāntvayituṃ śakyā nānyatheyam aninditā seyam ālokya me rūpaṃ jānakī bhāṣitaṃ tathā rakṣobhis trāsitā pūrvaṃ bhūyas trāsaṃ gamiṣyati tato jātaparitrāsā śabdaṃ kuryān manasvinī jānamānā viśālākṣī rāvaṇaṃ kāmarūpiṇam sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ nānāpraharaṇo ghoraḥ sameyād antakopamaḥ tato māṃ saṃparikṣipya sarvato vikṛtānanāḥ vadhe ca grahaṇe caiva kuryur yatnaṃ yathābalam taṃ māṃ śākhāḥ praśākhāś ca skandhāṃś cottamaśākhinām dṛṣṭvā viparidhāvantaṃ bhaveyur bhayaśaṅkitāḥ mama rūpaṃ ca saṃprekṣya vanaṃ vicarato mahat rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasām api rākṣasendraniyuktānāṃ rākṣasendraniveśane te śūlaśaranistriṃśa vividhāyudhapāṇayaḥ āpateyur vimarde 'smin vegenodvignakāriṇaḥ saṃkruddhas tais tu parito vidhaman rakṣasāṃ balam śaknuyaṃ na tu saṃprāptuṃ paraṃ pāraṃ mahodadheḥ māṃ vā gṛhṇīyur āplutya bahavaḥ śīghrakāriṇaḥ syād iyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet hiṃsābhirucayo hiṃsyur imāṃ vā janakātmajām vipannaṃ syāt tataḥ kāryaṃ rāmasugrīvayor idam uddeśe naṣṭamārge 'smin rākṣasaiḥ parivārite sāgareṇa parikṣipte gupte vasati jānakī viśaste vā gṛhīte vā rakṣobhir mayi saṃyuge nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane vimṛśaṃś ca na paśyāmi yo hate mayi vānaraḥ śatayojanavistīrṇaṃ laṅghayeta mahodadhim kāmaṃ hantuṃ samartho 'smi sahasrāṇy api rakṣasām na tu śakṣyāmi saṃprāptuṃ paraṃ pāraṃ mahodadheḥ asatyāni ca yuddhāni saṃśayo me na rocate kaś ca niḥsaṃśayaṃ kāryaṃ kuryāt prājñaḥ sasaṃśayam eṣa doṣo mahān hi syān mama sītābhibhāṣaṇe prāṇatyāgaś ca vaidehyā bhaved anabhibhāṣaṇe bhūtāś cārthā vinaśyanti deśakālavirodhitāḥ viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā arthānarthāntare buddhir niścitāpi na śobhate ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet kathaṃ nu khalu vākyaṃ me śṛṇuyān nodvijeta ca iti saṃcintya hanumāṃś cakāra matimān matim rāmam akliṣṭakarmāṇaṃ svabandhum anukīrtayan nainām udvejayiṣyāmi tad bandhugatamānasām ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ śubhāni dharmayuktāni vacanāni samarpayan śrāvayiṣyāmi sarvāṇi madhurāṃ prabruvan giram śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe iti sa bahuvidhaṃ mahānubhāvo jagatipateḥ pramadām avekṣamāṇaḥ madhuram avitathaṃ jagāda vākyaṃ drumaviṭapāntaram āsthito hanūmān evaṃ bahuvidhāṃ cintāṃ cintayitva mahākapiḥ saṃśrave madhuraṃ vākyaṃ vaidehyā vyājahāra ha rājā daśaratho nāma rathakuñjaravājinām puṇyaśīlo mahākīrtir ṛjur āsīn mahāyaśāḥ cakravartikule jātaḥ puraṃdarasamo bale ahiṃsāratir akṣudro ghṛṇī satyaparākramaḥ mukhyaś cekṣvākuvaṃśasya lakṣmīvāṃl lakṣmivardhanaḥ pārthivavyañjanair yuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ pṛthivyāṃ caturantayāṃ viśrutaḥ sukhadaḥ sukhī tasya putraḥ priyo jyeṣṭhas tārādhipanibhānanaḥ rāmo nāma viśeṣajñaḥ śreṣṭhaḥ sarvadhanuṣmatām rakṣitā svasya vṛttasya svajanasyāpi rakṣitā rakṣitā jīvalokasya dharmasya ca paraṃtapaḥ tasya satyābhisaṃdhasya vṛddhasya vacanāt pituḥ sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam tena tatra mahāraṇye mṛgayāṃ paridhāvatā janasthānavadhaṃ śrutvā hatau ca kharadūṣaṇau tatas tv amarṣāpahṛtā jānakī rāvaṇena tu yathārūpāṃ yathāvarṇāṃ yathālakṣmīṃ viniścitām aśrauṣaṃ rāghavasyāhaṃ seyam āsāditā mayā virarāmaivam uktvāsau vācaṃ vānarapuṃgavaḥ jānakī cāpi tac chrutvā vismayaṃ paramaṃ gatā tataḥ sā vakrakeśāntā sukeśī keśasaṃvṛtam unnamya vadanaṃ bhīruḥ śiṃśapāvṛkṣam aikṣata sā tiryag ūrdhvaṃ ca tathāpy adhastān nirīkṣamāṇā tam acintya buddhim dadarśa piṅgādhipater amātyaṃ vātātmajaṃ sūryam ivodayastham tataḥ śākhāntare līnaṃ dṛṣṭvā calitamānasā sā dadarśa kapiṃ tatra praśritaṃ priyavādinam sā tu dṛṣṭvā hariśreṣṭhaṃ vinītavad upasthitam maithilī cintayām āsa svapno 'yam iti bhāminī sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā gatāsukalpeva babhūva sītā cireṇa saṃjñāṃ pratilabhya caiva vicintayām āsa viśālanetrā svapno mayāyaṃ vikṛto 'dya dṛṣṭaḥ śākhāmṛgaḥ śāstragaṇair niṣiddhaḥ svasty astu rāmāya salakṣmaṇāya tathā pitur me janakasya rājñaḥ svapno 'pi nāyaṃ na hi me 'sti nidrā śokena duḥkhena ca pīḍitāyāḥ sukhaṃ hi me nāsti yato 'smi hīnā tenendupūrṇapratimānanena ahaṃ hi tasyādya mano bhavena saṃpīḍitā tad gatasarvabhāvā vicintayantī satataṃ tam eva tathaiva paśyāmi tathā śṛṇomi manorathaḥ syād iti cintayāmi tathāpi buddhyā ca vitarkayāmi kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ suvyaktarūpaś ca vadaty ayaṃ mām namo 'stu vācaspataye savajriṇe svayambhuve caiva hutāśanāya anena coktaṃ yad idaṃ mamāgrato vanaukasā tac ca tathāstu nānyathā tām abravīn mahātejā hanūmān mārutātmajaḥ śirasy añjalim ādhāya sītāṃ madhurayā girā kā nu padmapalāśākṣī kliṣṭakauśeyavāsinī drumasya śākhām ālambya tiṣṭhasi tvam aninditā kimarthaṃ tava netrābhyāṃ vāri sravati śokajam puṇḍarīkapalāśābhyāṃ viprakīrṇam ivodakam surāṇām asurāṇāṃ ca nāgagandharvarakṣasām yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane vasūnāṃ vā varārohe devatā pratibhāsi me kiṃ nu candramasā hīnā patitā vibudhālayāt rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇānvitā kopād vā yadi vā mohād bhartāram asitekṣaṇā vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇy arundhatī ko nau putraḥ pitā bhrāta bhartā vā te sumadhyame asmāl lokād amuṃ lokaṃ gataṃ tvam anuśocasi vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye mahiṣī bhūmipālasya rājakanyāsi me matā rāvaṇena janasthānād balād apahṛtā yadi sītā tvam asi bhadraṃ te tan mamācakṣva pṛcchataḥ sā tasya vacanaṃ śrutvā rāmakīrtanaharṣitā uvāca vākyaṃ vaidehī hanūmantaṃ drumāśritam duhitā janakasyāhaṃ vaidehasya mahātmanaḥ sītā ca nāma nāmnāhaṃ bhāryā rāmasya dhīmataḥ samā dvādaśa tatrāhaṃ rāghavasya niveśane bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī tatas trayodaśe varṣe rājyenekṣvākunandanam abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane kaikeyī nāma bhartāraṃ devī vacanam abravīt na pibeyaṃ na khādeyaṃ pratyahaṃ mama bhojanam eṣa me jīvitasyānto rāmo yady abhiṣicyate yat tad uktaṃ tvayā vākyaṃ prītyā nṛpatisattama tac cen na vitathaṃ kāryaṃ vanaṃ gacchatu rāghavaḥ sa rājā satyavāg devyā varadānam anusmaran mumoha vacanaṃ śrutvā kaikeyyāḥ krūram apriyam tatas tu sthaviro rājā satyadharme vyavasthitaḥ jyeṣṭhaṃ yaśasvinaṃ putraṃ rudan rājyam ayācata sa pitur vacanaṃ śrīmān abhiṣekāt paraṃ priyam manasā pūrvam āsādya vācā pratigṛhītavān dadyān na pratigṛhṇīyān na brūyat kiṃ cid apriyam api jīvitahetor hi rāmaḥ satyaparākramaḥ sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ visṛjya manasā rājyaṃ jananyai māṃ samādiśat sāhaṃ tasyāgratas tūrṇaṃ prasthitā vanacāriṇī na hi me tena hīnāyā vāsaḥ svarge 'pi rocate prāg eva tu mahābhāgaḥ saumitrir mitranandanaḥ pūrvajasyānuyātrārthe drumacīrair alaṃkṛtaḥ te vayaṃ bhartur ādeśaṃ bahu mānyadṛḍhavratāḥ praviṣṭāḥ sma purād dṛṣṭaṃ vanaṃ gambhīradarśanam vasato daṇḍakāraṇye tasyāham amitaujasaḥ rakṣasāpahṛtā bhāryā rāvaṇena durātmanā dvau māsau tena me kālo jīvitānugrahaḥ kṛtaḥ ūrdhvaṃ dvābhyāṃ tu māsābhyāṃ tatas tyakṣyāmi jīvitam tasyās tad vacanaṃ śrutvā hanūmān hariyūthapaḥ duḥkhād duḥkhābhibhūtāyāḥ sāntam uttaram abravīt ahaṃ rāmasya saṃdeśād devi dūtas tavāgataḥ vaidehi kuśalī rāmas tvāṃ ca kauśalam abravīt yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ sa tvāṃ dāśarathī rāmo devi kauśalam abravīt lakṣmaṇaś ca mahātejā bhartus te 'nucaraḥ priyaḥ kṛtavāñ śokasaṃtaptaḥ śirasā te 'bhivādanam sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ prītisaṃhṛṣṭasarvāṅgī hanūmāntam athābravīt kalyāṇī bata gatheyaṃ laukikī pratibhāti me ehi jīvantam ānado naraṃ varṣaśatād api tayoḥ samāgame tasmin prītir utpāditādbhutā paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ tasyās tad vacanaṃ śrutvā hanūmān hariyūthapaḥ sītāyāḥ śokadīnāyāḥ samīpam upacakrame yathā yathā samīpaṃ sa hanūmān upasarpati tathā tathā rāvaṇaṃ sā taṃ sītā pariśaṅkate aho dhig dhik kṛtam idaṃ kathitaṃ hi yad asya me rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ tām aśokasya śākhāṃ sā vimuktvā śokakarśitā tasyām evānavadyāṅgī dharaṇyāṃ samupāviśat avandata mahābāhus tatas tāṃ janakātmajām sā cainaṃ bhayavitrastā bhūyo naivābhyudaikṣata taṃ dṛṣṭvā vandamānaṃ tu sītā śaśinibhānanā abravīd dīrgham ucchvasya vānaraṃ madhurasvarā māyāṃ praviṣṭo māyāvī yadi tvaṃ rāvaṇaḥ svayam utpādayasi me bhūyaḥ saṃtāpaṃ tan na śobhanam svaṃ parityajya rūpaṃ yaḥ parivrājakarūpadhṛt janasthāne mayā dṛṣṭas tvaṃ sa evāsi rāvaṇaḥ upavāsakṛśāṃ dīnāṃ kāmarūpa niśācara saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tan na śobhanam yadi rāmasya dūtas tvam āgato bhadram astu te pṛcchāmi tvāṃ hariśreṣṭha priyā rāma kathā hi me guṇān rāmasya kathaya priyasya mama vānara cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ aho svapnasya sukhatā yāham evaṃ cirāhṛtā preṣitaṃ nāma paśyāmi rāghaveṇa vanaukasaṃ svapne 'pi yady ahaṃ vīraṃ rāghavaṃ sahalakṣmaṇam paśyeyaṃ nāvasīdeyaṃ svapno 'pi mama matsarī nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram na śakyo 'bhyudayaḥ prāptuṃ prāptaś cābhyudayo mama kiṃ nu syāc cittamoho 'yaṃ bhaved vātagatis tv iyam unmādajo vikāro vā syād iyaṃ mṛgatṛṣṇikā atha vā nāyam unmādo moho 'py unmādalakṣmaṇaḥ saṃbudhye cāham ātmānam imaṃ cāpi vanaukasaṃ ity evaṃ bahudhā sītā saṃpradhārya balābalam rakṣasāṃ kāmarūpatvān mene taṃ rākṣasādhipam etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā na prativyājahārātha vānaraṃ janakātmajā sītāyāś cintitaṃ buddhvā hanūmān mārutātmajaḥ śrotrānukūlair vacanais tadā tāṃ saṃpraharṣayat āditya iva tejasvī lokakāntaḥ śaśī yathā rājā sarvasya lokasya devo vaiśravaṇo yathā vikrameṇopapannaś ca yathā viṣṇur mahāyaśāḥ satyavādī madhuravāg devo vācaspatir yathā rūpavān subhagaḥ śrīmān kandarpa iva mūrtimān sthānakrodhaprahartā ca śreṣṭho loke mahārathaḥ bāhucchāyām avaṣṭabdho yasya loko mahātmanaḥ apakṛṣyāśramapadān mṛgarūpeṇa rāghavam śūnye yenāpanītāsi tasya drakṣyasi yat phalam nacirād rāvaṇaṃ saṃkhye yo vadhiṣyati vīryavān roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ tenāhaṃ preṣito dūtas tvatsakāśam ihāgataḥ tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ abhivādya mahābāhuḥ so 'pi kauśalam abravīt rāmasya ca sakhā devi sugrīvo nāma vānaraḥ rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt nityaṃ smarati rāmas tvāṃ sasugrīvaḥ salakṣmaṇaḥ diṣṭyā jīvasi vaidehi rākṣasī vaśam āgatā nacirād drakṣyase rāmaṃ lakṣmaṇaṃ ca mahāratham madhye vānarakoṭīnāṃ sugrīvaṃ cāmitaujasaṃ ahaṃ sugrīvasacivo hanūmān nāma vānaraḥ praviṣṭo nagarīṃ laṅkāṃ laṅghayitvā mahodadhim kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ tvāṃ draṣṭum upayāto 'haṃ samāśritya parākramam nāham asmi tathā devi yathā mām avagacchasi viśaṅkā tyajyatām eṣā śraddhatsva vadato mama tāṃ tu rāma kathāṃ śrutvā vaidehī vānararṣabhāt uvāca vacanaṃ sāntvam idaṃ madhurayā girā kva te rāmeṇa saṃsargaḥ kathaṃ jānāsi lakṣmaṇam vānarāṇāṃ narāṇāṃ ca katham āsīt samāgamaḥ yāni rāmasya liṅgāni lakṣmaṇasya ca vānara tāni bhūyaḥ samācakṣva na māṃ śokaḥ samāviśet kīdṛśaṃ tasya saṃsthānaṃ rūpaṃ rāmasya kīdṛśam katham ūrū kathaṃ bāhū lakṣmaṇasya ca śaṃsa me evam uktas tu vaidehyā hanūmān mārutātmajaḥ tato rāmaṃ yathātattvam ākhyātum upacakrame jānantī bata diṣṭyā māṃ vaidehi paripṛcchasi bhartuḥ kamalapatrākṣi saṃkhyānaṃ lakṣmaṇasya ca yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai lakṣitāni viśālākṣi vadataḥ śṛṇu tāni me rāmaḥ kamalapatrākṣaḥ sarvabhūtamanoharaḥ rūpadākṣiṇyasaṃpannaḥ prasūto janakātmaje tejasādityasaṃkāśaḥ kṣamayā pṛthivīsamaḥ bṛhaspatisamo buddhyā yaśasā vāsavopamaḥ rakṣitā jīvalokasya svajanasya ca rakṣitā rakṣitā svasya vṛttasya dharmasya ca paraṃtapaḥ rāmo bhāmini lokasya cāturvarṇyasya rakṣitā maryādānāṃ ca lokasya kartā kārayitā ca saḥ arciṣmān arcito 'tyarthaṃ brahmacaryavrate sthitaḥ sādhūnām upakārajñaḥ pracārajñaś ca karmaṇām rājavidyāvinītaś ca brāhmaṇānām upāsitā śrutavāñ śīlasaṃpanno vinītaś ca paraṃtapaḥ yajurvedavinītaś ca vedavidbhiḥ supūjitaḥ dhanurvede ca vede ca vedāṅgeṣu ca niṣṭhitaḥ vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ gūḍhajatruḥ sutāmrākṣo rāmo devi janaiḥ śrutaḥ dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān samaḥ samavibhaktāṅgo varṇaṃ śyāmaṃ samāśritaḥ tristhiras tripralambaś ca trisamas triṣu connataḥ trivalīvāṃs tryavaṇataś caturvyaṅgas triśīrṣavān catuṣkalaś caturlekhaś catuṣkiṣkuś catuḥsamaḥ caturdaśasamadvandvaś caturdaṣṭaś caturgatiḥ mahauṣṭhahanunāsaś ca pañcasnigdho 'ṣṭavaṃśavān daśapadmo daśabṛhat tribhir vyāpto dviśuklavān ṣaḍunnato navatanus tribhir vyāpnoti rāghavaḥ satyadharmaparaḥ śrīmān saṃgrahānugrahe rataḥ deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ bhrātā ca tasya dvaimātraḥ saumitrir aparājitaḥ anurāgeṇa rūpeṇa guṇaiś caiva tathāvidhaḥ tvām eva mārgamāṇo tau vicarantau vasuṃdharām dadarśatur mṛgapatiṃ pūrvajenāvaropitam ṛśyamūkasya pṛṣṭhe tu bahupādapasaṃkule bhrātur bhāryārtam āsīnaṃ sugrīvaṃ priyadarśanam vayaṃ tu harirājaṃ taṃ sugrīvaṃ satyasaṃgaram paricaryāmahe rājyāt pūrvajenāvaropitam tatas tau cīravasanau dhanuḥpravarapāṇinau ṛśyamūkasya śailasya ramyaṃ deśam upāgatau sa tau dṛṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ abhipluto gires tasya śikharaṃ bhayamohitaḥ tataḥ sa śikhare tasmin vānarendro vyavasthitaḥ tayoḥ samīpaṃ mām eva preṣayām āsa satvaraḥ tāv ahaṃ puruṣavyāghrau sugrīvavacanāt prabhū rūpalakṣaṇasaṃpannau kṛtāñjalir upasthitaḥ tau parijñātatattvārthau mayā prītisamanvitau pṛṣṭham āropya taṃ deśaṃ prāpitau puruṣarṣabhau niveditau ca tattvena sugrīvāya mahātmane tayor anyonyasaṃbhāṣād bhṛśaṃ prītir ajāyata tatra tau kīrtisaṃpannau harīśvaranareśvarau parasparakṛtāśvāsau kathayā pūrvavṛttayā taṃ tataḥ sāntvayām āsa sugrīvaṃ lakṣmaṇāgrajaḥ strīhetor vālinā bhrātrā nirastam uru tejasā tatas tvan nāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ lakṣmaṇo vānarendrāya sugrīvāya nyavedayat sa śrutvā vānarendras tu lakṣmaṇeneritaṃ vacaḥ tadāsīn niṣprabho 'tyarthaṃ grahagrasta ivāṃśumān tatas tvadgātraśobhīni rakṣasā hriyamāṇayā yāny ābharaṇajālāni pātitāni mahītale tāni sarvāṇi rāmāya ānīya hariyūthapāḥ saṃhṛṣṭā darśayām āsur gatiṃ tu na vidus tava tāni rāmāya dattāni mayaivopahṛtāni ca svanavanty avakīrṇanti tasmin vihatacetasi tāny aṅke darśanīyāni kṛtvā bahuvidhaṃ tataḥ tena devaprakāśena devena paridevitam paśyatas tasyā rudatas tāmyataś ca punaḥ punaḥ prādīpayan dāśarathes tāni śokahutāśanam śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā mayāpi vividhair vākyaiḥ kṛcchrād utthāpitaḥ punaḥ tāni dṛṣṭvā mahārhāṇi darśayitvā muhur muhuḥ rāghavaḥ sahasaumitriḥ sugrīve sa nyavedayat sa tavādarśanād ārye rāghavaḥ paritapyate mahatā jvalatā nityam agninevāgniparvataḥ tvatkṛte tam anidrā ca śokaś cintā ca rāghavam tāpayanti mahātmānam agnyagāram ivāgnayaḥ tavādarśanaśokena rāghavaḥ pravicālyate mahatā bhūmikampena mahān iva śiloccayaḥ kānānāni suramyāṇi nadīprasravaṇāni ca caran na ratim āpnoti tvam apaśyan nṛpātmaje sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ samitrabāndhavaṃ hatvā rāvaṇaṃ janakātmaje sahitau rāmasugrīvāv ubhāv akurutāṃ tadā samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā tato nihatya tarasā rāmo vālinam āhave sarvarkṣaharisaṃghānāṃ sugrīvam akarot patim rāmasugrīvayor aikyaṃ devy evaṃ samajāyata hanūmantaṃ ca māṃ viddhi tayor dūtam ihāgatam svarājyaṃ prāpya sugrīvaḥ samanīya mahāharīn tvadarthaṃ preṣayām āsa diśo daśa mahābalān ādiṣṭā vānarendreṇa sugrīveṇa mahaujasaḥ adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm aṅgado nāma lakṣmīvān vālisūnur mahābalaḥ prasthitaḥ kapiśārdūlas tribhāgabalasaṃvṛtaḥ teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame bhṛśaṃ śokaparītanām ahorātragaṇā gatāḥ te vayaṃ kāryanairāśyāt kālasyātikrameṇa ca bhayāc ca kapirājasya prāṇāṃs tyaktuṃ vyavasthitāḥ vicitya vanadurgāṇi giriprasravaṇāni ca anāsādya padaṃ devyāḥ prāṇāṃs tyaktuṃ vyavasthitāḥ bhṛśaṃ śokārṇave magnaḥ paryadevayad aṅgadaḥ tava nāśaṃ ca vaidehi vālinaś ca tathā vadham prāyopaveśam asmākaṃ maraṇaṃ ca jaṭāyuṣaḥ teṣāṃ naḥ svāmisaṃdeśān nirāśānāṃ mumūrṣatām kāryahetor ivāyātaḥ śakunir vīryavān mahān gṛdhrarājasya sodaryaḥ saṃpātir nāma gṛdhrarāṭ śrutvā bhrātṛvadhaṃ kopād idaṃ vacanam abravīt yavīyān kena me bhrātā hataḥ kva ca vināśitaḥ etad ākhyātum icchāmi bhavadbhir vānarottamāḥ aṅgado 'kathayat tasya janasthāne mahad vadham rakṣasā bhīmarūpeṇa tvām uddiśya yathātatham jaṭāyos tu vadhaṃ śrutvā duḥkhitaḥ so 'ruṇātmajaḥ tvām āha sa varārohe vasantīṃ rāvaṇālaye tasya tad vacanaṃ śrutvā saṃpāteḥ prītivardhanam aṅgadapramukhāḥ sarve tataḥ saṃprasthitā vayam tvaddarśanakṛtotsāhā hṛṣṭās tuṣṭāḥ plavaṃgamāḥ athāhaṃ harisainyasya sāgaraṃ dṛśya sīdataḥ vyavadhūya bhayaṃ tīvraṃ yojanānāṃ śataṃ plutaḥ laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā rāvaṇaś ca mayā dṛṣṭas tvaṃ ca śokanipīḍitā etat te sarvam ākhyātaṃ yathāvṛttam anindite abhibhāṣasva māṃ devi dūto dāśarather aham tvaṃ māṃ rāmakṛtodyogaṃ tvannimittam ihāgatam sugrīva sacivaṃ devi budhyasva pavanātmajam kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ guror ārādhane yukto lakṣmaṇaś ca sulakṣaṇaḥ tasya vīryavato devi bhartus tava hite rataḥ aham ekas tu saṃprāptaḥ sugrīvavacanād iha mayeyam asahāyena caratā kāmarūpiṇā dakṣiṇā dig anukrāntā tvanmārgavicayaiṣiṇā diṣṭyāhaṃ harisainyānāṃ tvannāśam anuśocatām apaneṣyāmi saṃtāpaṃ tavābhigamaśaṃsanāt diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam prāpsyāmy aham idaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ rāghavaś ca mahāvīryaḥ kṣipraṃ tvām abhipatsyate samitrabāndhavaṃ hatvā rāvaṇaṃ rākṣasādhipam kaurajo nāma vaidehi girīṇām uttamo giriḥ tato gacchati gokarṇaṃ parvataṃ kesarī hariḥ sa ca devarṣibhir dṛṣṭaḥ pitā mama mahākapiḥ tīrthe nadīpateḥ puṇye śambasādanam uddharat tasyāhaṃ hariṇaḥ kṣetre jāto vātena maithili hanūmān iti vikhyāto loke svenaiva karmaṇā viśvāsārthaṃ tu vaidehi bhartur uktā mayā guṇāḥ evaṃ viśvāsitā sītā hetubhiḥ śokakarśitā upapannair abhijñānair dūtaṃ tam avagacchati atulaṃ ca gatā harṣaṃ praharṣeṇa tu jānakī netrābhyāṃ vakrapakṣmābhyāṃ mumocānandajaṃ jalam cāru tac cānanaṃ tasyās tāmraśuklāyatekṣaṇam aśobhata viśālākṣyā rāhumukta ivoḍurāṭ hanūmantaṃ kapiṃ vyaktaṃ manyate nānyatheti sā athovāca hanūmāṃs tām uttaraṃ priyadarśanām hate 'sure saṃyati śambasādane kapipravīreṇa maharṣicodanāt tato 'smi vāyuprabhavo hi maithili prabhāvatas tatpratimaś ca vānaraḥ bhūya eva mahātejā hanūmān mārutātmajaḥ abravīt praśritaṃ vākyaṃ sītāpratyayakāraṇāt vānaro 'haṃ mahābhāge dūto rāmasya dhīmataḥ rāmanāmāṅkitaṃ cedaṃ paśya devy aṅgulīyakam samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hy asi gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam bhartāram iva saṃprāptā jānakī muditābhavat cāru tad vadanaṃ tasyās tāmraśuklāyatekṣaṇam babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ tataḥ sā hrīmatī bālā bhartuḥ saṃdeśaharṣitā parituṭṣā priyaṃ śrutvā prāśaṃsata mahākapim vikrāntas tvaṃ samarthas tvaṃ prājñas tvaṃ vānarottama yenedaṃ rākṣasapadaṃ tvayaikena pradharṣitam śatayojanavistīrṇaḥ sāgaro makarālayaḥ vikramaślāghanīyena kramatā goṣpadīkṛtaḥ na hi tvāṃ prākṛtaṃ manye vanaraṃ vanararṣabha yasya te nāsti saṃtrāso rāvaṇān nāpi saṃbhramaḥ arhase ca kapiśreṣṭha mayā samabhibhāṣitum yady asi preṣitas tena rāmeṇa viditātmanā preṣayiṣyati durdharṣo rāmo na hy aparīkṣitam parākramam avijñāya matsakāśaṃ viśeṣataḥ diṣṭyā ca kuśalī rāmo dharmātmā dharmavatsalaḥ lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ kuśalī yadi kākutsthaḥ kiṃ nu sāgaramekhalām mahīṃ dahati kopena yugāntāgnir ivotthitaḥ atha vā śaktimantau tau surāṇām api nigrahe mamaiva tu na duḥkhānām asti manye viparyayaḥ kaccic ca vyathate rāmaḥ kaccin na paripatyate uttarāṇi ca kāryāṇi kurute puruṣottamaḥ kaccin na dīnaḥ saṃbhrāntaḥ kāryeṣu ca na muhyati kaccin puruṣakāryāṇi kurute nṛpateḥ sutaḥ dvividhaṃ trividhopāyam upāyam api sevate vijigīṣuḥ suhṛt kaccin mitreṣu ca paraṃtapaḥ kaccin mitrāṇi labhate mitraiś cāpy abhigamyate kaccit kalyāṇamitraś ca mitraiś cāpi puraskṛtaḥ kaccid āśāsti devānāṃ prasādaṃ pārthivātmajaḥ kaccit puruṣakāraṃ ca daivaṃ ca pratipadyate kaccin na vigatasneho vivāsān mayi rāghavaḥ kaccin māṃ vyasanād asmān mokṣayiṣyati vānaraḥ sukhānām ucito nityam asukhānām anūcitaḥ duḥkham uttaram āsādya kaccid rāmo na sīdati kausalyāyās tathā kaccit sumitrāyās tathaiva ca abhīkṣṇaṃ śrūyate kaccit kuśalaṃ bharatasya ca mannimittena mānārhaḥ kaccic chokena rāghavaḥ kaccin nānyamanā rāmaḥ kaccin māṃ tārayiṣyati kaccid akṣauhiṇīṃ bhīmāṃ bharato bhrātṛvatsalaḥ dhvajinīṃ mantribhir guptāṃ preṣayiṣyati matkṛte vānarādhipatiḥ śrīmān sugrīvaḥ kaccid eṣyati matkṛte haribhir vīrair vṛto dantanakhāyudhaiḥ kaccic ca lakṣmaṇaḥ śūraḥ sumitrānandavardhanaḥ astravic charajālena rākṣasān vidhamiṣyati raudreṇa kaccid astreṇa rāmeṇa nihataṃ raṇe drakṣyāmy alpena kālena rāvaṇaṃ sasuhṛjjanam kaccin na tad dhemasamānavarṇaṃ tasyānanaṃ padmasamānagandhi mayā vinā śuṣyati śokadīnaṃ jalakṣaye padmam ivātapena dharmāpadeśāt tyajataś ca rājyāṃ māṃ cāpy araṇyaṃ nayataḥ padātim nāsīd vyathā yasya na bhīr na śokaḥ kaccit sa dhairyaṃ hṛdaye karoti na cāsya mātā na pitā na cānyaḥ snehād viśiṣṭo 'sti mayā samo vā tāvad dhy ahaṃ dūtajijīviṣeyaṃ yāvat pravṛttiṃ śṛṇuyāṃ priyasya itīva devī vacanaṃ mahārthaṃ taṃ vānarendraṃ madhurārtham uktvā śrotuṃ punas tasya vaco 'bhirāmaṃ rāmārthayuktaṃ virarāma rāmā sītāyā vacanaṃ śrutvā mārutir bhīmavikramaḥ śirasy añjalim ādhāya vākyam uttaram abravīt na tvām ihasthāṃ jānīte rāmaḥ kamalalocanaḥ śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ camūṃ prakarṣan mahatīṃ haryṛṣkagaṇasaṃkulām viṣṭambhayitvā bāṇaughair akṣobhyaṃ varuṇālayam kariṣyati purīṃ laṅkāṃ kākutsthaḥ śāntarākṣasām tatra yady antarā mṛtyur yadi devāḥ sahāsurāḥ sthāsyanti pathi rāmasya sa tān api vadhiṣyati tavādarśanajenārye śokena sa pariplutaḥ na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ dardareṇa ca te devi śape mūlaphalena ca malayena ca vindhyena meruṇā mandareṇa ca yathā sunayanaṃ valgu bimbauṣṭhaṃ cārukuṇḍalam mukhaṃ drakṣyasi rāmasya pūrṇacandram ivoditam kṣipraṃ drakṣyasi vaidehi rāmaṃ prasravaṇe girau śatakratum ivāsīnaṃ nākapṛṣṭhasya mūrdhani na māṃsaṃ rāghavo bhuṅkte na cāpi madhusevate vanyaṃ suvihitaṃ nityaṃ bhaktam aśnāti pañcamam naiva daṃśān na maśakān na kīṭān na sarīsṛpān rāghavo 'panayed gatrāt tvadgatenāntarātmanā nityaṃ dhyānaparo rāmo nityaṃ śokaparāyaṇaḥ nānyac cintayate kiṃ cit sa tu kāmavaśaṃ gataḥ anidraḥ satataṃ rāmaḥ supto 'pi ca narottamaḥ sīteti madhurāṃ vāṇīṃ vyāharan pratibudhyate dṛṣṭvā phalaṃ vā puṣpaṃ vā yac cānyat strīmanoharam bahuśo hā priyety evaṃ śvasaṃs tvām abhibhāṣate sa devi nityaṃ paritapyamānas tvām eva sītety abhibhāṣamāṇaḥ dhṛtavrato rājasuto mahātmā tavaiva lābhāya kṛtaprayatnaḥ sā rāmasaṃkīrtanavītaśokā rāmasya śokena samānaśokā śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva sītā tad vacanaṃ śrutvā pūrṇacandranibhānanā hanūmantam uvācedaṃ dharmārthasahitaṃ vacaḥ amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānarabhāṣitam yac ca nānyamanā rāmo yac ca śokaparāyaṇaḥ aiśvarye vā suvistīrṇe vyasane vā sudāruṇe rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati vidhir nūnam asaṃhāryaḥ prāṇināṃ plavagottama saumitriṃ māṃ ca rāmaṃ ca vyasanaiḥ paśya mohitān śokasyāsya kadā pāraṃ rāghavo 'dhigamiṣyati plavamānaḥ pariśrānto hatanauḥ sāgare yathā rākṣasānāṃ kṣayaṃ kṛtvā sūdayitvā ca rāvaṇam laṅkām unmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ sa vācyaḥ saṃtvarasveti yāvad eva na pūryate ayaṃ saṃvatsaraḥ kālas tāvad dhi mama jīvitam vartate daśamo māso dvau tu śeṣau plavaṃgama rāvaṇena nṛśaṃsena samayo yaḥ kṛto mama vibhīṣaṇena ca bhrātrā mama niryātanaṃ prati anunītaḥ prayatnena na ca tat kurute matim mama pratipradānaṃ hi rāvaṇasya na rocate rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam jyeṣṭhā kanyānalā nama vibhīṣaṇasutā kape tayā mamaitad ākhyātaṃ mātrā prahitayā svayam avindhyo nāma medhāvī vidvān rākṣasapuṃgavaḥ dhṛtimāñ śīlavān vṛddho rāvaṇasya susaṃmataḥ rāmāt kṣayam anuprāptaṃ rakṣasāṃ pratyacodayat na ca tasyāpi duṣṭātmā śṛṇoti vacanaṃ hitam āśaṃseti hariśreṣṭha kṣipraṃ māṃ prāpsyate patiḥ antarātmā hi me śuddhas tasmiṃś ca bahavo guṇāḥ utsāhaḥ pauruṣaṃ sattvam ānṛśaṃsyaṃ kṛtajñatā vikramaś ca prabhāvaś ca santi vānararāghave caturdaśasahasrāṇi rākṣasānāṃ jaghāna yaḥ janasthāne vinā bhrātrā śatruḥ kas tasya nodvijet na sa śakyas tulayituṃ vyasanaiḥ puruṣarṣabhaḥ ahaṃ tasyānubhāvajñā śakrasyeva pulomajā śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ śatrurakṣomayaṃ toyam upaśoṣaṃ nayiṣyati iti saṃjalpamānāṃ tāṃ rāmārthe śokakarśitām aśrusaṃpūrṇavadanām uvāca hanumān kapiḥ śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ camūṃ prakarṣan mahatīṃ haryṛkṣagaṇasaṃkulām atha vā mocayiṣyāmi tām adyaiva hi rākṣasāt asmād duḥkhād upāroha mama pṛṣṭham anindite tvaṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram śaktir asti hi me voḍhuṃ laṅkām api sarāvaṇām ahaṃ prasravaṇasthāya rāghavāyādya maithili prāpayiṣyāmi śakrāya havyaṃ hutam ivānalaḥ drakṣyasy adyaiva vaidehi rāghavaṃ sahalakṣmaṇam vyavasāya samāyuktaṃ viṣṇuṃ daityavadhe yathā tvaddarśanakṛtotsāham āśramasthaṃ mahābalam puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani pṛṣṭham āroha me devi mā vikāṅkṣasva śobhane yogam anviccha rāmeṇa śaśāṅkeneva rohiṇī kathayantīva candreṇa sūryeṇeva suvarcalā matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam na hi me saṃprayātasya tvām ito nayato 'ṅgane anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ yathaivāham iha prāptas tathaivāham asaṃśayam yāsyāmi paśya vaidehi tvām udyamya vihāyasaṃ maithilī tu hariśreṣṭhāc chrutvā vacanam adbhutam harṣavismitasarvāṅgī hanūmantam athābravīt hanūman dūram adhvanaṃ kathaṃ māṃ voḍhum icchasi tad eva khalu te manye kapitvaṃ hariyūthapa kathaṃ vālpaśarīras tvaṃ mām ito netum icchasi sakāśaṃ mānavendrasya bhartur me plavagarṣabha sītāyā vacanaṃ śrutvā hanūmān mārutātmajaḥ cintayām āsa lakṣmīvān navaṃ paribhavaṃ kṛtam na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā tasmāt paśyatu vaidehī yad rūpaṃ mama kāmataḥ iti saṃcintya hanumāṃs tadā plavagasattamaḥ darśayām āsa vaidehyāḥ svarūpam arimardanaḥ sa tasmāt pādapād dhīmān āplutya plavagarṣabhaḥ tato vardhitum ārebhe sītāpratyayakāraṇāt merumandārasaṃkāśo babhau dīptānalaprabhaḥ agrato vyavatasthe ca sītāyā vānararṣabhaḥ hariḥ parvatasaṃkāśas tāmravaktro mahābalaḥ vajradaṃṣṭranakho bhīmo vaidehīm idam abravīt saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām laṅkām imāṃ sanathāṃ vā nayituṃ śaktir asti me tad avasthāpya tāṃ buddhir alaṃ devi vikāṅkṣayā viśokaṃ kuru vaidehi rāghavaṃ sahalakṣmaṇam taṃ dṛṣṭvācalasaṃkāśam uvāca janakātmajā padmapatraviśālākṣī mārutasyaurasaṃ sutam tava sattvaṃ balaṃ caiva vijānāmi mahākape vāyor iva gatiṃ cāpi tejaś cāgnir ivādbhutam prākṛto 'nyaḥ kathaṃ cemāṃ bhūmim āgantum arhati udadher aprameyasya pāraṃ vānarapuṃgava jānāmi gamane śaktiṃ nayane cāpi te mama avaśyaṃ sāmpradhāryāśu kāryasiddhir ihātmanaḥ ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha vāyuvegasavegasya vego māṃ mohayet tava aham ākāśam āsaktā upary upari sāgaram prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ patitā sāgare cāhaṃ timinakrajhaṣākule bhayeyam āśu vivaśā yādasām annam uttamam na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana kalatravati saṃdehas tvayy api syād asaṃśayam hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ anugaccheyur ādiṣṭā rāvaṇena durātmanā tais tvaṃ parivṛtaḥ śūraiḥ śūlam udgara pāṇibhiḥ bhaves tvaṃ saṃśayaṃ prāpto mayā vīra kalatravān sāyudhā bahavo vyomni rākṣasās tvaṃ nirāyudhaḥ kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum yudhyamānasya rakṣobhis tatas taiḥ krūrakarmabhiḥ prapateyaṃ hi te pṛṣṭhad bhayārtā kapisattama atha rakṣāṃsi bhīmāni mahānti balavanti ca kathaṃ cit sāmparāye tvāṃ jayeyuḥ kapisattama atha vā yudhyamānasya pateyaṃ vimukhasya te patitāṃ ca gṛhītvā māṃ nayeyuḥ pāparākṣasāḥ māṃ vā hareyus tvaddhastād viśaseyur athāpi vā avyavasthau hi dṛśyete yuddhe jayaparājayau ahaṃ vāpi vipadyeyaṃ rakṣobhir abhitarjitā tvatprayatno hariśreṣṭha bhaven niṣphala eva tu kāmaṃ tvam api paryāpto nihantuṃ sarvarākṣasān rāghavasya yaśo hīyet tvayā śastais tu rākṣasaiḥ atha vādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām yatra te nābhijānīyur harayo nāpi rāghavaḥ ārambhas tu madartho 'yaṃ tatas tava nirarthakaḥ tvayā hi saha rāmasya mahān āgamane guṇaḥ mayi jīvitam āyattaṃ rāghavasya mahātmanaḥ bhrātṝṇāṃ ca mahābāho tava rājakulasya ca tau nirāśau madarthe tu śokasaṃtāpakarśitau saha sarvarkṣaharibhis tyakṣyataḥ prāṇasaṃgraham bhartur bhaktiṃ puraskṛtya rāmād anyasya vānara nāhaṃ spraṣṭuṃ padā gātram iccheyaṃ vānarottama yad ahaṃ gātrasaṃsparśaṃ rāvaṇasya gatā balāt anīśā kiṃ kariṣyāmi vināthā vivaśā satī yadi rāmo daśagrīvam iha hatvā sarākṣasaṃ mām ito gṛhya gaccheta tat tasya sadṛśaṃ bhavet śrutā hi dṛṣṭāś ca mayā parākramā mahātmanas tasya raṇāvamardinaḥ na devagandharvabhujaṃgarākṣasā bhavanti rāmeṇa samā hi saṃyuge samīkṣya taṃ saṃyati citrakārmukaṃ mahābalaṃ vāsavatulyavikramam salakṣmaṇaṃ ko viṣaheta rāghavaṃ hutāśanaṃ dīptam ivānileritam salakṣmaṇaṃ rāghavam ājimardanaṃ diśāgajaṃ mattam iva vyavasthitam saheta ko vānaramukhya saṃyuge yugāntasūryapratimaṃ śarārciṣam sa me hariśreṣṭha salakṣmaṇaṃ patiṃ sayūthapaṃ kṣipram ihopapādaya cirāya rāmaṃ prati śokakarśitāṃ kuruṣva māṃ vānaramukhya harṣitām tataḥ sa kapiśārdūlas tena vākyena harṣitaḥ sītām uvāca tac chrutvā vākyaṃ vākyaviśāradaḥ yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane sadṛśaṃ strīsvabhāvasya sādhvīnāṃ vinayasya ca strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum mām adhiṣṭhāya vistīrṇaṃ śatayojanam āyatam dvitīyaṃ kāraṇaṃ yac ca bravīṣi vinayānvite rāmād anyasya nārhāmi saṃsparśam iti jānaki etat te devi sadṛśaṃ patnyās tasya mahātmanaḥ kā hy anyā tvām ṛte devi brūyād vacanam īdṛśam śroṣyate caiva kākutsthaḥ sarvaṃ niravaśeṣataḥ ceṣṭitaṃ yat tvayā devi bhāṣitaṃ mama cāgrataḥ kāraṇair bahubhir devi rāma priyacikīrṣayā snehapraskannamanasā mayaitat samudīritam laṅkāyā duṣpraveśatvād dustaratvān mahodadheḥ sāmarthyād ātmanaś caiva mayaitat samudāhṛtam icchāmi tvāṃ samānetum adyaiva raghubandhunā gurusnehena bhaktyā ca nānyathā tad udāhṛtam yadi notsahase yātuṃ mayā sārdham anindite abhijñānaṃ prayaccha tvaṃ jānīyād rāghavo hi yat evam uktā hanumatā sītā surasutopamā uvāca vacanaṃ mandaṃ bāṣpapragrathitākṣaram idaṃ śreṣṭham abhijñānaṃ brūyās tvaṃ tu mama priyam śailasya citrakūṭasya pāde pūrvottare tadā tāpasāśramavāsinyāḥ prājyamūlaphalodake tasmin siddhāśrame deśe mandākinyā adūrataḥ tasyopavanaṣaṇḍeṣu nānāpuṣpasugandhiṣu vihṛtya salilaklinnā tavāṅke samupāviśam paryāyeṇa prasuptaś ca mamāṅke bharatāgrajaḥ tato māṃsasamāyukto vāyasaḥ paryatuṇḍayat tam ahaṃ loṣṭam udyamya vārayāmi sma vāyasaṃ dārayan sa ca māṃ kākas tatraiva parilīyate na cāpy uparaman māṃsād bhakṣārthī balibhojanaḥ utkarṣantyāṃ ca raśanāṃ kruddhāyāṃ mayi pakṣiṇe sraṃsamāne ca vasane tato dṛṣṭā tvayā hy aham tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā bhakṣya gṛddhena kālena dāritā tvām upāgatā āsīnasya ca te śrāntā punar utsaṅgam āviśam krudhyantī ca prahṛṣṭena tvayāhaṃ parisāntvitā bāṣpapūrṇamukhī mandaṃ cakṣuṣī parimārjatī lakṣitāhaṃ tvayā nātha vāyasena prakopitā āśīviṣa iva kruddhaḥ śvasān vākyam abhāṣathāḥ kena te nāganāsoru vikṣataṃ vai stanāntaram kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā vīkṣamāṇas tatas taṃ vai vāyasaṃ samavaikṣathāḥ nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam putraḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ tatas tasmin mahābāhuḥ kopasaṃvartitekṣaṇaḥ vāyase kṛtavān krūrāṃ matiṃ matimatāṃ vara sa darbhasaṃstarād gṛhya brahmaṇo 'streṇa yojayaḥ sa dīpta iva kālāgnir jajvālābhimukho dvijam cikṣepitha pradīptāṃ tām iṣīkāṃ vāyasaṃ prati anusṛṣṭas tadā kālo jagāma vividhāṃ gatim trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ trīṃl lokān saṃparikramya tvām eva śaraṇaṃ gataḥ taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam vadhārham api kākutstha kṛpayā paryapālayaḥ na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ paridyūnaṃ viṣaṇṇaṃ ca sa tvam āyāntam uktavān moghaṃ kartuṃ na śakyaṃ tu brāhmam astraṃ tad ucyatām tatas tasyākṣi kākasya hinasti sma sa dakṣiṇam sa te tadā namaskṛtvā rājñe daśarathāya ca tvayā vīra visṛṣṭas tu pratipede svam ālayam matkṛte kākamātre 'pi brahmāstraṃ samudīritam kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate sa kuruṣva mahotsāhaṃ kṛpāṃ mayi nararṣabha ānṛśaṃsyaṃ paro dharmas tvatta eva mayā śrutaḥ jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam apārapāram akṣobhyaṃ gāmbhīryāt sāgaropamam bhartāraṃ sasamudrāyā dharaṇyā vāsavopamam evam astravidāṃ śreṣṭhaḥ sattvavān balavān api kimartham astraṃ rakṣaḥsu na yojayasi rāghava na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ rāmasya samare vegaṃ śaktāḥ prati samādhitum tasyā vīryavataḥ kaś cid yady asti mayi saṃbhramaḥ kimarthaṃ na śarais tīkṣṇaiḥ kṣayaṃ nayati rākṣasān bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ kasya hetor na māṃ vīraḥ paritrāti mahābalaḥ yadi tau puruṣavyāghrau vāyvindrasamatejasau surāṇām api durdharṣo kimarthaṃ mām upekṣataḥ mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ samarthāv api tau yan māṃ nāvekṣete paraṃtapau kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī taṃ mamārthe sukhaṃ pṛccha śirasā cābhivādaya srajaś ca sarvaratnāni priyā yāś ca varāṅganāḥ aiśvaryaṃ ca viśālāyāṃ pṛthivyām api durlabham pitaraṃ mātaraṃ caiva saṃmānyābhiprasādya ca anupravrajito rāmaṃ sumitrā yena suprajāḥ ānukūlyena dharmātmā tyaktvā sukham anuttamam anugacchati kākutsthaṃ bhrātaraṃ pālayan vane siṃhaskandho mahābāhur manasvī priyadarśanaḥ pitṛvad vartate rāme mātṛvan māṃ samācaran hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ vṛddhopasevī lakṣmīvāñ śakto na bahubhāṣitā rājaputraḥ priyaśreṣṭhaḥ sadṛśaḥ śvaśurasya me mattaḥ priyataro nityaṃ bhrātā rāmasya lakṣmaṇaḥ niyukto dhuri yasyāṃ tu tām udvahati vīryavān yaṃ dṛṣṭvā rāghavo naiva vṛddham āryam anusmarat sa mamārthāya kuśalaṃ vaktavyo vacanān mama mṛdur nityaṃ śucir dakṣaḥ priyo rāmasya lakṣmaṇaḥ idaṃ brūyāś ca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja ūrdhvaṃ māsān na jīveyaṃ satyenāhaṃ bravīmi te rāvaṇenoparuddhāṃ māṃ nikṛtyā pāpakarmaṇā trātum arhasi vīra tvaṃ pātālād iva kauśikīm tato vastragataṃ muktvā divyaṃ cūḍāmaṇiṃ śubham pradeyo rāghavāyeti sītā hanumate dadau pratigṛhya tato vīro maṇiratnam anuttamam aṅgulyā yojayām āsa na hy asyā prābhavad bhujaḥ maṇiratnaṃ kapivaraḥ pratigṛhyābhivādya ca sītāṃ pradakṣiṇaṃ kṛtvā praṇataḥ pārśvataḥ sthitaḥ harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ hṛdayena gato rāmaṃ śarīreṇa tu viṣṭhitaḥ maṇivaram upagṛhya taṃ mahārhaṃ janakanṛpātmajayā dhṛtaṃ prabhāvāt girivarapavanāvadhūtamuktaḥ sukhitamanāḥ pratisaṃkramaṃ prapede maṇiṃ dattvā tataḥ sītā hanūmantam athābravīt abhijñānam abhijñātam etad rāmasya tattvataḥ maṇiṃ tu dṛṣṭvā rāmo vai trayāṇāṃ saṃsmariṣyati vīro jananyā mama ca rājño daśarathasya ca sa bhūyas tvaṃ samutsāhe codito harisattama asmin kāryasamārambhe pracintaya yaduttaram tvam asmin kāryaniryoge pramāṇaṃ harisattama tasya cintaya yo yatno duḥkhakṣayakaro bhavet sa tatheti pratijñāya mārutir bhīmavikramaḥ śirasāvandya vaidehīṃ gamanāyopacakrame jñātvā saṃprasthitaṃ devī vānaraṃ mārutātmajam bāṣpagadgadayā vācā maithilī vākyam abravīt kuśalaṃ hanuman brūyāḥ sahitau rāmalakṣmaṇau sugrīvaṃ ca sahāmātyaṃ vṛddhān sarvāṃś ca vānarān yathā ca sa mahābāhur māṃ tārayati rāghavaḥ asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi jīvantīṃ māṃ yathā rāmaḥ saṃbhāvayati kīrtimān tat tvayā hanuman vācyaṃ vācā dharmam avāpnuhi nityam utsāhayuktāś ca vācaḥ śrutvā mayeritāḥ vardhiṣyate dāśaratheḥ pauruṣaṃ madavāptaye matsaṃdeśayutā vācas tvattaḥ śrutvaiva rāghavaḥ parākramavidhiṃ vīro vidhivat saṃvidhāsyati sītāyās tad vacaḥ śrutvā hanumān mārutātmajaḥ śirasy añjalim ādhāya vākyam uttaram abravīt kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati na hi paśyāmi martyeṣu nāmareṣv asureṣu vā yas tasya vamato bāṇān sthātum utsahate 'grataḥ apy arkam api parjanyam api vaivasvataṃ yamam sa hi soḍhuṃ raṇe śaktas tavahetor viśeṣataḥ sa hi sāgaraparyantāṃ mahīṃ śāsitum īhate tvan nimitto hi rāmasya jayo janakanandini tasya tad vacanaṃ śrutvā samyak satyaṃ subhāṣitam jānakī bahu mene 'tha vacanaṃ cedam abravīt tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ bhartuḥ snehānvitaṃ vākyaṃ sauhārdād anumānayat yadi vā manyase vīra vasaikāham ariṃdama kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi mama ced alpabhāgyāyāḥ sāmnidhyāt tava vīryavān asya śokasya mahato muhūrtaṃ mokṣaṇaṃ bhavet gate hi hariśārdūla punarāgamanāya tu prāṇānām api saṃdeho mama syān nātra saṃśayaḥ tavādarśanajaḥ śoko bhūyo māṃ paritāpayet duḥkhād duḥkhaparāmṛṣṭāṃ dīpayann iva vānara ayaṃ ca vīra saṃdehas tiṣṭhatīva mamāgrataḥ sumahāṃs tvatsahāyeṣu haryṛkṣeṣu harīśvara kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim tāni haryṛkṣasainyāni tau vā naravarātmajau trayāṇām eva bhūtānāṃ sāgarasyeha laṅghane śaktiḥ syād vainateyasya tava vā mārutasya vā tad asmin kāryaniryoge vīraivaṃ duratikrame kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ kāmam asya tvam evaikaḥ kāryasya parisādhane paryāptaḥ paravīraghna yaśasyas te balodayaḥ balaiḥ samagrair yadi māṃ rāvaṇaṃ jitya saṃyuge vijayī svapuraṃ yāyāt tat tu me syād yaśaskaram balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ bhaved āhava śūrasya tathā tvam upapādaya tad arthopahitaṃ vākyaṃ sahitaṃ hetusaṃhitam niśamya hanumāñ śeṣaṃ vākyam uttaram abravīt devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ sa vānarasahasrāṇāṃ koṭībhir abhisaṃvṛtaḥ kṣipram eṣyati vaidehi rākṣasānāṃ nibarhaṇaḥ tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ na ca karmasu sīdanti mahatsv amitatejasaḥ asakṛt tair mahotsahaiḥ sasāgaradharādharā pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ tad alaṃ paritāpena devi śoko vyapaitu te ekotpātena te laṅkām eṣyanti hariyūthapāḥ mama pṛṣṭhagatau tau ca candrasūryāv ivoditau tvatsakāśaṃ mahāsattvau nṛsiṃhāv āgamiṣyataḥ tau hi vīrau naravarau sahitau rāmalakṣmaṇau āgamya nagarīṃ laṅkāṃ sāyakair vidhamiṣyataḥ sagaṇaṃ rāvaṇaṃ hatvā rāghavo raghunandanaḥ tvām ādāya varārohe svapuraṃ pratiyāsyati tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī nacirād drakṣyase rāmaṃ prajvajantam ivānilam nihate rākṣasendre ca saputrāmātyabāndhave tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī kṣipraṃ tvaṃ devi śokasya pāraṃ yāsyasi maithili rāvaṇaṃ caiva rāmeṇa nihataṃ drakṣyase 'cirāt evam āśvasya vaidehīṃ hanūmān mārutātmajaḥ gamanāya matiṃ kṛtvā vaidehīṃ punar abravīt tam arighnaṃ kṛtātmānaṃ kṣipraṃ drakṣyasi rāghavam lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkādvāram upasthitam nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān vānarān vāraṇendrābhān kṣipraṃ drakṣyasi saṃgatān śailāmbudanikāśānāṃ laṅkāmalayasānuṣu nardatāṃ kapimukhyānām ārye yūthāny anekaśaḥ sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ mā rudo devi śokena mā bhūt te manaso 'priyam śacīva pathyā śakreṇa bhartrā nāthavatī hy asi rāmād viśiṣṭaḥ ko 'nyo 'sti kaś cit saumitriṇā samaḥ agnimārutakalpau tau bhrātarau tava saṃśrayau nāsmiṃś ciraṃ vatsyasi devi deśe rakṣogaṇair adhyuṣito 'tiraudre na te cirād āgamanaṃ priyasya kṣamasva matsaṃgamakālamātram śrutvā tu vacanaṃ tasya vāyusūnor mahātmanaḥ uvācātmahitaṃ vākyaṃ sītā surasutopamā tvāṃ dṛṣṭvā priyavaktāraṃ saṃprahṛṣyāmi vānara ardhasaṃjātasasyeva vṛṣṭiṃ prāpya vasuṃdharā yathā taṃ puruṣavyāghraṃ gātraiḥ śokābhikarśitaiḥ saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi abhijñānaṃ ca rāmasya dattaṃ harigaṇottama kṣiptām īṣikāṃ kākasya kopād ekākṣiśātanīm manaḥśilāyās tikalo gaṇḍapārśve niveśitaḥ tvayā pranaṣṭe tilake taṃ kila smartum arhasi sa vīryavān kathaṃ sītāṃ hṛtāṃ samanumanyase vasantīṃ rakṣasāṃ madhye mahendravaruṇopama eṣa cūḍāmaṇir divyo mayā suparirakṣitaḥ etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvām ivānagha eṣa niryātitaḥ śrīmān mayā te vārisaṃbhavaḥ ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā asahyāni ca duḥkhāni vācaś ca hṛdayacchidaḥ rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmy aham dhārayiṣyāmi māsaṃ tu jīvitaṃ śatrusūdana māsād ūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja ghoro rākṣasarājo 'yaṃ dṛṣṭiś ca na sukhā mayi tvāṃ ca śrutvā vipadyantaṃ na jīveyam ahaṃ kṣaṇam vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam athābravīn mahātejā hanumān mārutātmajaḥ tvacchokavimukho rāmo devi satyena te śape rāme śokābhibhūte tu lakṣmaṇaḥ paritapyate dṛṣṭā kathaṃ cid bhavatī na kālaḥ pariśocitum imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini tāv ubhau puruṣavyāghrau rājaputrāv aninditau tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ hatvā tu samare krūraṃ rāvaṇaṃ saha bāndhavam rāghavau tvāṃ viśālākṣi svāṃ purīṃ prāpayiṣyataḥ yat tu rāmo vijānīyād abhijñānam anindite prītisaṃjananaṃ tasya bhūyas tvaṃ dātum arhasi sābravīd dattam eveha mayābhijñānam uttamam etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati sa taṃ maṇivaraṃ gṛhya śrīmān plavagasattamaḥ praṇamya śirasā devīṃ gamanāyopacakrame tam utpātakṛtotsāham avekṣya haripuṃgavam vardhamānaṃ mahāvegam uvāca janakātmajā aśrupūrṇamukhī dīnā bāṣpagadgadayā girā hanūman siṃhasaṃkāśau bhrātarau rāmalakṣmaṇau sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam yathā ca sa mahābāhur māṃ tārayati rāghavaḥ asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca brūyās tu rāmasya gataḥ samīpaṃ śivaś ca te 'dhvāstu haripravīra sa rājaputryā prativeditārthaḥ kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ tad alpaśeṣaṃ prasamīkṣya kāryaṃ diśaṃ hy udīcīṃ manasā jagāma sa ca vāgbhiḥ praśastābhir gamiṣyan pūjitas tayā tasmād deśād apakramya cintayām āsa vānaraḥ alpaśeṣam idaṃ kāryaṃ dṛṣṭeyam asitekṣaṇā trīn upāyān atikramya caturtha iha dṛśyate na sāma rakṣaḥsu guṇāya kalpate na danam arthopaciteṣu vartate na bhedasādhyā baladarpitā janāḥ parākramas tv eṣa mameha rocate na cāsya kāryasya parākramād ṛte viniścayaḥ kaś cid ihopapadyate hṛtapravīrās tu raṇe hi rākṣasāḥ kathaṃ cid īyur yad ihādya mārdavam kārye karmaṇi nirdiṣṭo yo bahūny api sādhayet pūrvakāryavirodhena sa kāryaṃ kartum arhati na hy ekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ yo hy arthaṃ bahudhā veda sa samartho 'rthasādhane ihaiva tāvat kṛtaniścayo hy ahaṃ yadi vrajeyaṃ plavageśvarālayam parātmasaṃmarda viśeṣatattvavit tataḥ kṛtaṃ syān mama bhartṛśāsanam kathaṃ nu khalv adya bhavet sukhāgataṃ prasahya yuddhaṃ mama rākṣasaiḥ saha tathaiva khalv ātmabalaṃ ca sāravat samānayen māṃ ca raṇe daśānanaḥ idam asya nṛśaṃsasya nandanopamam uttamam vanaṃ netramanaḥkāntaṃ nānādrumalatāyutam idaṃ vidhvaṃsayiṣyāmi śuṣkaṃ vanam ivānalaḥ asmin bhagne tataḥ kopaṃ kariṣyati sa rāvaṇaḥ tato mahat sāśvamahārathadvipaṃ balaṃ samāneṣv api rākṣasādhipaḥ triśūlakālāyasapaṭṭiśāyudhaṃ tato mahad yuddham idaṃ bhaviṣyati ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ sametya rakṣobhir asaṃgavikramaḥ nihatya tad rāvaṇacoditaṃ balaṃ sukhaṃ gamiṣyāmi kapīśvarālayam tato mārutavat kruddho mārutir bhīmavikramaḥ ūruvegena mahatā drumān kṣeptum athārabhat tatas tad dhanumān vīro babhañja pramadāvanam mattadvijasamāghuṣṭaṃ nānādrumalatāyutam tad vanaṃ mathitair vṛkṣair bhinnaiś ca salilāśayaiḥ cūrṇitaiḥ parvatāgraiś ca babhūvāpriyadarśanam latāgṛhaiś citragṛhaiś ca nāśitair mahoragair vyālamṛgaiś ca nirdhutaiḥ śilāgṛhair unmathitais tathā gṛhaiḥ pranaṣṭarūpaṃ tad abhūn mahad vanam sa tasya kṛtvārthapater mahākapir mahad vyalīkaṃ manaso mahātmanaḥ yuyutsur eko bahubhir mahābalaiḥ śriyā jvalaṃs toraṇam āśritaḥ kapiḥ tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca babhūvus trāsasaṃbhrāntāḥ sarve laṅkānivāsinaḥ vidrutāś ca bhayatrastā vinedur mṛgapakṣuṇaḥ rakṣasāṃ ca nimittāni krūrāṇi pratipedire tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ tad vanaṃ dadṛśur bhagnaṃ taṃ ca vīraṃ mahākapim sa tā dṛṣṭva mahābāhur mahāsattvo mahābalaḥ cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham tatas taṃ girisaṃkāśam atikāyaṃ mahābalam rākṣasyo vānaraṃ dṛṣṭvā papracchur janakātmajām ko 'yaṃ kasya kuto vāyaṃ kiṃnimittam ihāgataḥ kathaṃ tvayā sahānena saṃvādaḥ kṛta ity uta ācakṣva no viśālākṣi mā bhūt te subhage bhayam saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam athābravīt tadā sādhvī sītā sarvāṅgaśobhanā rakṣasāṃ kāmarūpāṇāṃ vijñāne mama kā gatiḥ yūyam evāsya jānīta yo 'yaṃ yad vā kariṣyati ahir eva aheḥ pādān vijānāti na saṃśayaḥ aham apy asya bhītāsmi nainaṃ jānāmi ko 'nvayam vedmi rākṣasam evainaṃ kāmarūpiṇam āgatam vaidehyā vacanaṃ śrutvā rākṣasyo vidrutā drutam sthitāḥ kāś cid gatāḥ kāś cid rāvaṇāya niveditum rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ virūpaṃ vānaraṃ bhīmam ākhyātum upacakramuḥ aśokavanikā madhye rājan bhīmavapuḥ kapiḥ sītayā kṛtasaṃvādas tiṣṭhaty amitavikramaḥ na ca taṃ jānakī sītā hariṃ hariṇalocaṇā asmābhir bahudhā pṛṣṭā nivedayitum icchati vāsavasya bhaved dūto dūto vaiśravaṇasya vā preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā tena tvadbhūtarūpeṇa yat tat tava manoharam nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam na tatra kaś cid uddeśo yas tena na vināśitaḥ yatra sā jānakī sītā sa tena na vināśitaḥ jānakīrakṣaṇārthaṃ vā śramād vā nopalabhyate atha vā kaḥ śramas tasya saiva tenābhirakṣitā cārupallavapatrāḍhyaṃ yaṃ sītā svayam āsthitā pravṛddhaḥ śiṃśapāvṛkṣaḥ sa ca tenābhirakṣitaḥ tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi sītā saṃbhāṣitā yena tad vanaṃ ca vināśitam manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara kaḥ sītām abhibhāṣeta yo na syāt tyaktajīvitaḥ rākṣasīnāṃ vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ hutāgir iva jajvāla kopasaṃvartitekṣaṇaḥ ātmanaḥ sadṛśāñ śūrān kiṃkarān nāma rākṣasān vyādideśa mahātejā nigrahārthaṃ hanūmataḥ teṣām aśītisāhasraṃ kiṃkarāṇāṃ tarasvinām niryayur bhavanāt tasmāt kūṭamudgarapāṇayaḥ mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ yuddhābhimanasaḥ sarve hanūmadgrahaṇonmukhāḥ te kapiṃ taṃ samāsādya toraṇastham avasthitam abhipetur mahāvegāḥ pataṅgā iva pāvakam te gadābhir vicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ ājaghnur vānaraśreṣṭhaṃ śarair ādityasaṃnibhaiḥ hanūmān api tejasvī śrīmān parvatasaṃnibhaḥ kṣitāv āvidhya lāṅgūlaṃ nanāda ca mahāsvanam tasya saṃnādaśabdena te 'bhavan bhayaśaṅkitāḥ dadṛśuś ca hanūmantaṃ saṃdhyāmegham ivonnatam svāmisaṃdeśaniḥśaṅkās tatas te rākṣasāḥ kapim citraiḥ praharaṇair bhīmair abhipetus tatas tataḥ sa taiḥ parivṛtaḥ śūraiḥ sarvataḥ sa mahābalaḥ āsasādāyasaṃ bhīmaṃ parighaṃ toraṇāśritam sa taṃ parigham ādāya jaghāna rajanīcarān sa pannagam ivādāya sphurantaṃ vinatāsutaḥ vicacārāmbare vīraḥ parigṛhya ca mārutiḥ sa hatvā rākṣasān vīraḥ kiṃkarān mārutātmajaḥ yuddhākāṅkṣī punar vīras toraṇaṃ samupasthitaḥ tatas tasmād bhayān muktāḥ kati cit tatra rākṣasāḥ nihatān kiṃkarān sarvān rāvaṇāya nyavedayan sa rākṣasānāṃ nihataṃ mahābalaṃ niśamya rājā parivṛttalocanaḥ samādideśāpratimaṃ parākrame prahastaputraṃ samare sudurjayam tataḥ sa kiṃkarān hatvā hanūmān dhyānam āsthitaḥ vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ tasmāt prāsādam apy evam imaṃ vidhvaṃsayāmy aham iti saṃcintya hanumān manasā darśayan balam caityaprāsādam āplutya meruśṛṅgam ivonnatam āruroha hariśreṣṭho hanūmān mārutātmajaḥ saṃpradhṛṣya ca durdharṣaś caityaprāsādam unnatam hanūmān prajvalaṃl lakṣmyā pāriyātropamo 'bhavat sa bhūtvā tu mahākāyo hanūmān mārutātmajaḥ dhṛṣṭam āsphoṭayām āsa laṅkāṃ śabdena pūrayan tasyāsphoṭitaśabdena mahatā śrotraghātinā petur vihaṃgā gaganād uccaiś cedam aghoṣayat jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ rājā jayati sugrīvo rāghaveṇābhipālitaḥ dāso 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ hanumāñ śatrusainyānāṃ nihantā mārutātmajaḥ na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet śilābhis tu praharataḥ pādapaiś ca sahasraśaḥ ardayitvā purīṃ laṅkām abhivādya ca maithilīm samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām evam uktvā vimānasthaś caityasthān haripuṃgavaḥ nanāda bhīmanirhrādo rakṣasāṃ janayan bhayam tena śabdena mahatā caityapālāḥ śataṃ yayuḥ gṛhītvā vividhān astrān prāsān khaḍgān paraśvadhān visṛjanto mahākṣayā mārutiṃ paryavārayan āvarta iva gaṅgāyās toyasya vipulo mahān parikṣipya hariśreṣṭhaṃ sa babhau rakṣasāṃ gaṇaḥ tato vātātmajaḥ kruddho bhīmarūpaṃ samāsthitaḥ prāsādasya mahāṃs tasya stambhaṃ hemapariṣkṛtam utpāṭayitvā vegena hanūmān mārutātmajaḥ tatas taṃ bhrāmayām āsa śatadhāraṃ mahābalaḥ sa rākṣasaśataṃ hatvā vajreṇendra ivāsurān antarikṣasthitaḥ śrīmān idaṃ vacanam abravīt mādṛśānāṃ sahasrāṇi visṛṣṭāni mahātmanām balināṃ vānarendrāṇāṃ sugrīvavaśavartinām śataiḥ śatasahasraiś ca koṭībhir ayutair api āgamiṣyati sugrīvaḥ sarveṣāṃ vo niṣūdanaḥ neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ yasmād ikṣvākunāthena baddhaṃ vairaṃ mahātmanā saṃdiṣṭo rākṣasendreṇa prahastasya suto balī jambumālī mahādaṃṣṭro nirjagāma dhanurdharaḥ raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ mahān vivṛttanayanaś caṇḍaḥ samaradurjayaḥ dhanuḥ śakradhanuḥ prakhyaṃ mahad rucirasāyakam visphārayāṇo vegena vajrāśanisamasvanam tasya visphāraghoṣeṇa dhanuṣo mahatā diśaḥ pradiśaś ca nabhaś caiva sahasā samapūryata rathena kharayuktena tam āgatam udīkṣya saḥ hanūmān vegasaṃpanno jaharṣa ca nanāda ca taṃ toraṇaviṭaṅkasthaṃ hanūmantaṃ mahākapim jambumālī mahābāhur vivyādha niśitaiḥ śaraiḥ ardhacandreṇa vadane śirasy ekena karṇinā bāhvor vivyādha nārācair daśabhis taṃ kapīśvaram tasya tac chuśubhe tāmraṃ śareṇābhihataṃ mukham śaradīvāmbujaṃ phullaṃ viddhaṃ bhāskararaśminā cukopa bāṇābhihato rākṣasasya mahākapiḥ tataḥ pārśve 'tivipulāṃ dadarśa mahatīṃ śilām tarasā tāṃ samutpāṭya cikṣepa balavad balī tāṃ śarair daśabhiḥ kruddhas tāḍayām āsa rākṣasaḥ vipannaṃ karma tad dṛṣṭvā hanūmāṃś caṇḍavikramaḥ sālaṃ vipulam utpāṭya bhrāmayām āsa vīryavān bhrāmayantaṃ kapiṃ dṛṣṭvā sālavṛkṣaṃ mahābalam cikṣepa subahūn bāṇāñ jambumālī mahābalaḥ sālaṃ caturbhir ciccheda vānaraṃ pañcabhir bhuje urasy ekena bāṇena daśabhis tu stanāntare sa śaraiḥ pūritatanuḥ krodhena mahatā vṛtaḥ tam eva parighaṃ gṛhya bhrāmayām āsa vegitaḥ ativego 'tivegena bhrāmayitvā balotkaṭaḥ parighaṃ pātayām āsa jambumāler mahorasi tasya caiva śiro nāsti na bāhū na ca jānunī na dhanur na ratho nāśvās tatrādṛśyanta neṣavaḥ sa hatas tarasā tena jambumālī mahārathaḥ papāta nihato bhūmau cūrṇitāṅgavibhūṣaṇaḥ jambumāliṃ ca nihataṃ kiṃkarāṃś ca mahābalān cukrodha rāvaṇaḥ śrutvā kopasaṃraktalocanaḥ sa roṣasaṃvartitatāmralocanaḥ prahastaputre nihate mahābale amātyaputrān ativīryavikramān samādideśāśu niśācareśvaraḥ tatas te rākṣasendreṇa coditā mantriṇaḥ sutāḥ niryayur bhavanāt tasmāt sapta saptārcivarcasaḥ mahābalaparīvārā dhanuṣmanto mahābalāḥ kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ hemajālaparikṣiptair dhvajavadbhiḥ patākibhiḥ toyadasvananirghoṣair vājiyuktair mahārathaiḥ taptakāñcanacitrāṇi cāpāny amitavikramāḥ visphārayantaḥ saṃhṛṣṭās taḍidvanta ivāmbudāḥ jananyas tās tatas teṣāṃ viditvā kiṃkarān hatān babhūvuḥ śokasaṃbhrāntāḥ sabāndhavasuhṛjjanāḥ te parasparasaṃgharṣās taptakāñcanabhūṣaṇāḥ abhipetur hanūmantaṃ toraṇastham avasthitam sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ vṛṣṭimanta ivāmbhodā vicerur nairṛtarṣabhāḥ avakīrṇas tatas tābhir hanūmāñ śaravṛṣṭibhiḥ abhavat saṃvṛtākāraḥ śailarāḍ iva vṛṣṭibhiḥ sa śarān vañcayām āsa teṣām āśucaraḥ kapiḥ rathavegāṃś ca vīrāṇāṃ vicaran vimale 'mbare sa taiḥ krīḍan dhanuṣmadbhir vyomni vīraḥ prakāśate dhanuṣmadbhir yathā meghair mārutaḥ prabhur ambare sa kṛtvā ninadaṃ ghoraṃ trāsayaṃs tāṃ mahācamūm cakāra hanumān vegaṃ teṣu rakṣaḥsu vīryavān talenābhihanat kāṃś cit pādaiḥ kāṃś cit paraṃtapaḥ muṣṭinābhyahanat kāṃś cin nakhaiḥ kāṃś cid vyadārayat pramamāthorasā kāṃś cid ūrubhyām aparān kapiḥ ke cit tasyaiva nādena tatraiva patitā bhuvi tatas teṣv avapanneṣu bhūmau nipatiteṣu ca tat sainyam agamat sarvaṃ diśo daśabhayārditam vinedur visvaraṃ nāgā nipetur bhuvi vājinaḥ bhagnanīḍadhvajacchatrair bhūś ca kīrṇābhavad rathaiḥ sa tān pravṛddhān vinihatya rākṣasān mahābalaś caṇḍaparākramaḥ kapiḥ yuyutsur anyaiḥ punar eva rākṣasais tad eva vīro 'bhijagāma toraṇam hatān mantrisutān buddhvā vānareṇa mahātmanā rāvaṇaḥ saṃvṛtākāraś cakāra matim uttamām sa virūpākṣayūpākṣau durdharaṃ caiva rākṣasaṃ praghasaṃ bhāsakarṇaṃ ca pañcasenāgranāyakān saṃdideśa daśagrīvo vīrān nayaviśāradān hanūmadgrahaṇe vyagrān vāyuvegasamān yudhi yāta senāgragāḥ sarve mahābalaparigrahāḥ savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti yat taiś ca khalu bhāvyaṃ syāt tam āsādya vanālayam karma cāpi samādheyaṃ deśakālavirodhitam na hy ahaṃ taṃ kapiṃ manye karmaṇā pratitarkayan sarvathā tan mahad bhūtaṃ mahābalaparigraham bhaved indreṇa vā sṛṣṭam asmadarthaṃ tapobalāt sanāgayakṣagandharvā devāsuramaharṣayaḥ yuṣmābhiḥ sahitaiḥ sarvair mayā saha vinirjitāḥ tair avaśyaṃ vidhātavyaṃ vyalīkaṃ kiṃ cid eva naḥ tad eva nātra saṃdehaḥ prasahya parigṛhyatām nāvamanyo bhavadbhiś ca hariḥ krūraparākramaḥ dṛṣṭā hi harayaḥ śīghrā mayā vipulavikramāḥ vālī ca saha sugrīvo jāmbavāṃś ca mahābalaḥ nīlaḥ senāpatiś caiva ye cānye dvividādayaḥ naiva teṣāṃ gatir bhīmā na tejo na parākramaḥ na matir na balotsāho na rūpaparikalpanam mahat sattvam idaṃ jñeyaṃ kapirūpaṃ vyavasthitam prayatnaṃ mahad āsthāya kriyatām asya nigrahaḥ kāmaṃ lokās trayaḥ sendrāḥ sasurāsuramānavāḥ bhavatām agrataḥ sthātuṃ na paryāptā raṇājire tathāpi tu nayajñena jayam ākāṅkṣatā raṇe ātmā rakṣyaḥ prayatnena yuddhasiddhir hi cañcalā te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ samutpetur mahāvegā hutāśasamatejasaḥ rathaiś ca mattair nāgaiś ca vājibhiś ca mahājavaiḥ śastraiś ca vividhais tīkṣṇaiḥ sarvaiś copacitā balaiḥ tatas taṃ dadṛśur vīrā dīpyamānaṃ mahākapim raśmimantam ivodyantaṃ svatejoraśmimālinam toraṇasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābalam taṃ samīkṣyaiva te sarve dikṣu sarvāsv avasthitāḥ tais taiḥ praharaṇair bhīmair abhipetus tatas tataḥ tasya pañcāyasās tīkṣṇāḥ sitāḥ pītamukhāḥ śarāḥ śirasty utpalapatrābhā durdhareṇa nipātitāḥ sa taiḥ pañcabhir āviddhaḥ śaraiḥ śirasi vānaraḥ utpapāta nadan vyomni diśo daśa vinādayan tatas tu durdharo vīraḥ sarathaḥ sajjakārmukaḥ kirañ śaraśatair naikair abhipede mahābalaḥ sa kapir vārayām āsa taṃ vyomni śaravarṣiṇam vṛṣṭimantaṃ payodānte payodam iva mārutaḥ ardyamānas tatas tena durdhareṇānilātmajaḥ cakāra ninadaṃ bhūyo vyavardhata ca vegavān sa dūraṃ sahasotpatya durdharasya rathe hariḥ nipapāta mahāvego vidyudrāśir girāv iva tatas taṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūvaram vihāya nyapatad bhūmau durdharas tyaktajīvitaḥ taṃ virūpākṣayūpākṣau dṛṣṭvā nipatitaṃ bhuvi saṃjātaroṣau durdharṣāv utpetatur ariṃdamau sa tābhyāṃ sahasotpatya viṣṭhito vimale 'mbare mudgarābhyāṃ mahābāhur vakṣasy abhihataḥ kapiḥ tayor vegavator vegaṃ vinihatya mahābalaḥ nipapāta punar bhūmau suparṇasamavikramaḥ sa sālavṛkṣam āsādya samutpāṭya ca vānaraḥ tāv ubhau rākṣasau vīrau jaghāna pavanātmajaḥ tatas tāṃs trīn hatāñ jñātvā vānareṇa tarasvinā abhipede mahāvegaḥ prasahya praghaso harim bhāsakarṇaś ca saṃkruddhaḥ śūlam ādāya vīryavān ekataḥ kapiśārdūlaṃ yaśasvinam avasthitau paṭṭiśena śitāgreṇa praghasaḥ pratyapothayat bhāsakarṇaś ca śūlena rākṣasaḥ kapisattamam sa tābhyāṃ vikṣatair gātrair asṛgdigdhatanūruhaḥ abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ samutpāṭya gireḥ śṛṅgaṃ samṛgavyālapādapam jaghāna hanumān vīro rākṣasau kapikuñjaraḥ tatas teṣv avasanneṣu senāpatiṣu pañcasu balaṃ tad avaśeṣaṃ tu nāśayām āsa vānaraḥ aśvair aśvān gajair nāgān yodhair yodhān rathai rathān sa kapir nāśayām āsa sahasrākṣa ivāsurān hatair nāgaiś ca turagair bhagnākṣaiś ca mahārathaiḥ hataiś ca rākṣasair bhūmī ruddhamārgā samantataḥ tataḥ kapis tān dhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān tad eva vīraḥ parigṛhya toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye senāpatīn pañca sa tu pramāpitān hanūmatā sānucarān savāhanān samīkṣya rājā samaroddhatonmukhaṃ kumāram akṣaṃ prasamaikṣatākṣatam sa tasya dṛṣṭyarpaṇasaṃpracoditaḥ pratāpavān kāñcanacitrakārmukaḥ samutpapātātha sadasy udīrito dvijātimukhyair haviṣeva pāvakaḥ tato mahad bāladivākaraprabhaṃ prataptajāmbūnadajālasaṃtatam rathāṃ samāsthāya yayau sa vīryavān mahāhariṃ taṃ prati nairṛtarṣabhaḥ tatas tapaḥsaṃgrahasaṃcayārjitaṃ prataptajāmbūnadajālaśobhitam patākinaṃ ratnavibhūṣitadhvajaṃ manojavāṣṭāśvavaraiḥ suyojitam surāsurādhṛṣyam asaṃgacāriṇaṃ raviprabhaṃ vyomacaraṃ samāhitam satūṇam aṣṭāsinibaddhabandhuraṃ yathākramāveśitaśaktitomaram virājamānaṃ pratipūrṇavastunā sahemadāmnā śaśisūryavarvasā divākarābhaṃ ratham āsthitas tataḥ sa nirjagāmāmaratulyavikramaḥ sa pūrayan khaṃ ca mahīṃ ca sācalāṃ turaṃgamataṅgamahārathasvanaiḥ balaiḥ sametaiḥ sa hi toraṇasthitaṃ samartham āsīnam upāgamat kapim sa taṃ samāsādya hariṃ harīkṣaṇo yugāntakālāgnim iva prajākṣaye avasthitaṃ vismitajātasaṃbhramaḥ samaikṣatākṣo bahumānacakṣuṣā sa tasya vegaṃ ca kaper mahātmanaḥ parākramaṃ cāriṣu pārthivātmajaḥ vicārayan khaṃ ca balaṃ mahābalo himakṣaye sūrya ivābhivardhate sa jātamanyuḥ prasamīkṣya vikramaṃ sthiraḥ sthitaḥ saṃyati durnivāraṇam samāhitātmā hanumantam āhave pracodayām āsa śarais tribhiḥ śitaiḥ tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ jitaśramaṃ śatruparājayor jitam avaikṣatākṣaḥ samudīrṇamānasaḥ sabāṇapāṇiḥ pragṛhītakārmukaḥ sa hemaniṣkāṅgadacārukuṇḍalaḥ samāsasādāśu parākramaḥ kapim tayor babhūvāpratimaḥ samāgamaḥ surāsurāṇām api saṃbhramapradaḥ rarāsa bhūmir na tatāpa bhānumān vavau na vāyuḥ pracacāla cācalaḥ kapeḥ kumārasya ca vīkṣya saṃyugaṃ nanāda ca dyaur udadhiś ca cukṣubhe tataḥ sa vīraḥ sumukhān patatriṇaḥ suvarṇapuṅkhān saviṣān ivoragān samādhisaṃyogavimokṣatattvavic charān atha trīn kapimūrdhny apātayat sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ kṣarann asṛgdigdhavivṛttalocanaḥ navoditādityanibhaḥ śarāṃśumān vyarājatāditya ivāṃśumālikaḥ tataḥ sa piṅgādhipamantrisattamaḥ samīkṣya taṃ rājavarātmajaṃ raṇe udagracitrāyudhacitrakārmukaṃ jaharṣa cāpūryata cāhavonmukhaḥ sa mandarāgrastha ivāṃśumālī vivṛddhakopo balavīryasaṃyutaḥ kumāram akṣaṃ sabalaṃ savāhanaṃ dadāha netrāgnimarīcibhis tadā tataḥ sa bāṇāsanaśakrakārmukaḥ śarapravarṣo yudhi rākṣasāmbudaḥ śarān mumocāśu harīśvarācale balāhako vṛṣṭim ivācalottame tataḥ kapis taṃ raṇacaṇḍavikramaṃ vivṛddhatejobalavīryasāyakam kumāram akṣaṃ prasamīkṣya saṃyuge nanāda harṣād ghanatulyavikramaḥ sa bālabhāvād yudhi vīryadarpitaḥ pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ samāsasādāpratimaṃ raṇe kapiṃ gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ sa tena bāṇaiḥ prasabhaṃ nipātitaiś cakāra nādaṃ ghananādaniḥsvanaḥ samutpapātāśu nabhaḥ sa mārutir bhujoruvikṣepaṇa ghoradarśanaḥ samutpatantaṃ samabhidravad balī sa rākṣasānāṃ pravaraḥ pratāpavān rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ payodharaḥ śailam ivāśmavṛṣṭibhiḥ sa tāñ śarāṃs tasya vimokṣayan kapiś cacāra vīraḥ pathi vāyusevite śarāntare mārutavad viniṣpatan manojavaḥ saṃyati caṇḍavikramaḥ tam āttabāṇāsanam āhavonmukhaṃ kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ avaikṣatākṣaṃ bahumānacakṣuṣā jagāma cintāṃ ca sa mārutātmajaḥ tataḥ śarair bhinnabhujāntaraḥ kapiḥ kumāravaryeṇa mahātmanā nadan mahābhujaḥ karmaviśeṣatattvavid vicintayām āsa raṇe parākramam abālavad bāladivākaraprabhaḥ karoty ayaṃ karma mahan mahābalaḥ na cāsya sarvāhavakarmaśobhinaḥ pramāpaṇe me matir atra jāyate ayaṃ mahātmā ca mahāṃś ca vīryataḥ samāhitaś cātisahaś ca saṃyuge asaṃśayaṃ karmaguṇodayād ayaṃ sanāgayakṣair munibhiś ca pūjitaḥ parākramotsāhavivṛddhamānasaḥ samīkṣate māṃ pramukhāgataḥ sthitaḥ parākramo hy asya manāṃsi kampayet surāsurāṇām api śīghrakāriṇaḥ na khalv ayaṃ nābhibhaved upekṣitaḥ parākramo hy asya raṇe vivardhate pramāpaṇaṃ tv eva mamāsya rocate na vardhamāno 'gnir upekṣituṃ kṣamaḥ iti pravegaṃ tu parasya tarkayan svakarmayogaṃ ca vidhāya vīryavān cakāra vegaṃ tu mahābalas tadā matiṃ ca cakre 'sya vadhe mahākapiḥ sa tasya tān aṣṭahayān mahājavān samāhitān bhārasahān vivartane jaghāna vīraḥ pathi vāyusevite talaprahālaiḥ pavanātmajaḥ kapiḥ tatas talenābhihato mahārathaḥ sa tasya piṅgādhipamantrinirjitaḥ sa bhagnanīḍaḥ parimuktakūbaraḥ papāta bhūmau hatavājir ambarāt sa taṃ parityajya mahāratho rathaṃ sakārmukaḥ khaḍgadharaḥ kham utpatat tapo'bhiyogād ṛṣir ugravīryavān vihāya dehaṃ marutām ivālayam tataḥ kapis taṃ vicarantam ambare patatrirājānilasiddhasevite sametya taṃ mārutavegavikramaḥ krameṇa jagrāha ca pādayor dṛḍham sa taṃ samāvidhya sahasraśaḥ kapir mahoragaṃ gṛhya ivāṇḍajeśvaraḥ mumoca vegāt pitṛtulyavikramo mahītale saṃyati vānarottamaḥ sa bhagnabāhūrukaṭīśiro dharaḥ kṣarann asṛn nirmathitāsthilocanaḥ sa bhinnasaṃdhiḥ pravikīrṇabandhano hataḥ kṣitau vāyusutena rākṣasaḥ mahākapir bhūmitale nipīḍya taṃ cakāra rakṣo'dhipater mahad bhayam maharṣibhiś cakracarair mahāvrataiḥ sametya bhūtaiś ca sayakṣapannagaiḥ suraiś ca sendrair bhṛśajātavismayair hate kumāre sa kapir nirīkṣitaḥ nihatya taṃ vajrasutopamaprabhaṃ kumāram akṣaṃ kṣatajopamekṣaṇam tad eva vīro 'bhijagāma toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye tatas tu rakṣo'dhipatir mahātmā hanūmatākṣe nihate kumāre manaḥ samādhāya tadendrakalpaṃ samādideśendrajitaṃ sa roṣāt tvam astravic chastrabhṛtāṃ variṣṭhaḥ surāsurāṇām api śokadātā sureṣu sendreṣu ca dṛṣṭakarmā pitāmahārādhanasaṃcitāstraḥ tavāstrabalam āsādya nāsurā na marudgaṇāḥ na kaś cit triṣu lokeṣu saṃyuge na gataśramaḥ bhujavīryābhiguptaś ca tapasā cābhirakṣitaḥ deśakālavibhāgajñas tvam eva matisattamaḥ na te 'sty aśakyaṃ samareṣu karmaṇā na te 'sty akāryaṃ matipūrvamantraṇe na so 'sti kaś cit triṣu saṃgraheṣu vai na veda yas te 'strabalaṃ balaṃ ca te mamānurūpaṃ tapaso balaṃ ca te parākramaś cāstrabalaṃ ca saṃyuge na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham nihatā iṃkarāḥ sarve jambumālī ca rākṣasaḥ amātyaputrā vīrāś ca pañca senāgrayāyinaḥ sahodaras te dayitaḥ kumāro 'kṣaś ca sūditaḥ na tu teṣv eva me sāro yas tvayy ariniṣūdana idaṃ hi dṛṣṭvā matiman mahad balaṃ kapeḥ prabhāvaṃ ca parākramaṃ ca tvam ātmanaś cāpi samīkṣya sāraṃ kuruṣva vegaṃ svabalānurūpam balāvamardas tvayi saṃnikṛṣṭe yathā gate śāmyati śāntaśatrau tathā samīkṣyātmabalaṃ paraṃ ca samārabhasvāstravidāṃ variṣṭha na khalv iyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmy aham iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matir matā nānāśastraiś ca saṃgrāme vaiśāradyam ariṃdama avaśyam eva boddhavyaṃ kāmyaś ca vijayo raṇe tataḥ pitus tad vacanaṃ niśamya pradakṣiṇaṃ dakṣasutaprabhāvaḥ cakāra bhartāram adīnasattvo raṇāya vīraḥ pratipannabuddhiḥ tatas taiḥ svagaṇair iṣṭair indrajit pratipūjitaḥ yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ pratipadyata śrīmān padmapalāśākṣo rākṣasādhipateḥ sutaḥ nirjagāma mahātejāḥ samudra iva parvasu sa pakṣi rājopamatulyavegair vyālaiś caturbhiḥ sitatīkṣṇadaṃṣṭraiḥ rathaṃ samāyuktam asaṃgavegaṃ samārurohendrajid indrakalpaḥ sa rathī dhanvināṃ śreṣṭhaḥ śastrajño 'stravidāṃ varaḥ rathenābhiyayau kṣipraṃ hanūmān yatra so 'bhavat sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca niśamya harivīro 'sau saṃprahṛṣṭataro 'bhavat sumahac cāpam ādāya śitaśalyāṃś ca sāyakān hanūmantam abhipretya jagāma raṇapaṇḍitaḥ tasmiṃs tataḥ saṃyati jātaharṣe raṇāya nirgacchati bāṇapāṇau diśaś ca sarvāḥ kaluṣā babhūvur mṛgāś ca raudrā bahudhā vineduḥ samāgatās tatra tu nāgayakṣā maharṣayaś cakracarāś ca siddhāḥ nabhaḥ samāvṛtya ca pakṣisaṃghā vinedur uccaiḥ paramaprahṛṣṭāḥ āyantaṃ sarathaṃ dṛṣṭvā tūrṇam indrajitaṃ kapiḥ vinanāda mahānādaṃ vyavardhata ca vegavān indrajit tu rathaṃ divyam āsthitaś citrakārmukaḥ dhanur visphārayām āsa taḍidūrjitaniḥsvanam tataḥ sametāv atitīkṣṇavegau mahābalau tau raṇanirviśaṅkau kapiś ca rakṣo'dhipateś ca putraḥ surāsurendrāv iva baddhavairau sa tasya vīrasya mahārathasyā dhanuṣmataḥ saṃyati saṃmatasya śarapravegaṃ vyahanat pravṛddhaś cacāra mārge pitur aprameyaḥ tataḥ śarān āyatatīkṣṇaśalyān supatriṇaḥ kāñcanacitrapuṅkhān mumoca vīraḥ paravīrahantā susaṃtatān vajranipātavegān sa tasya tat syandananiḥsvanaṃ ca mṛdaṅgabherīpaṭahasvanaṃ ca vikṛṣyamāṇasya ca kārmukasya niśamya ghoṣaṃ punar utpapāta śarāṇām antareṣv āśu vyavartata mahākapiḥ haris tasyābhilakṣasya mokṣayaṃl lakṣyasaṃgraham śarāṇām agratas tasya punaḥ samabhivartata prasārya hastau hanumān utpapātānilātmajaḥ tāv ubhau vegasaṃpannau raṇakarmaviśāradau sarvabhūtamanogrāhi cakratur yuddham uttamam hanūmato veda na rākṣaso 'ntaraṃ na mārutis tasya mahātmano 'ntaram parasparaṃ nirviṣahau babhūvatuḥ sametya tau devasamānavikramau tatas tu lakṣye sa vihanyamāne śareṣu mogheṣu ca saṃpatatsu jagāma cintāṃ mahatīṃ mahātmā samādhisaṃyogasamāhitātmā tato matiṃ rākṣasarājasūnuś cakāra tasmin harivīramukhye avadhyatāṃ tasya kapeḥ samīkṣya kathaṃ nigacched iti nigrahārtham tataḥ paitāmahāṃ vīraḥ so 'stram astravidāṃ varaḥ saṃdadhe sumahātejās taṃ haripravaraṃ prati avadhyo 'yam iti jñātvā tam astreṇāstratattvavit nijagrāha mahābāhur mārutātmajam indrajit tena baddhas tato 'streṇa rākṣasena sa vānaraḥ abhavan nirviceṣṭaś ca papāta ca mahītale tato 'tha buddhvā sa tadāstrabandhaṃ prabhoḥ prabhāvād vigatālpavegaḥ pitāmahānugraham ātmanaś ca vicintayām āsa haripravīraḥ tataḥ svāyambhuvair mantrair brahmāstram abhimantritam hanūmāṃś cintayām āsa varadānaṃ pitāmahāt na me 'strabandhasya ca śaktir asti vimokṣaṇe lokaguroḥ prabhāvāt ity evam evaṃvihito 'strabandho mayātmayoner anuvartitavyaḥ sa vīryam astrasya kapir vicārya pitāmahānugraham ātmanaś ca vimokṣaśaktiṃ paricintayitvā pitāmahājñām anuvartate sma astreṇāpi hi baddhasya bhayaṃ mama na jāyate pitāmahamahendrābhyāṃ rakṣitasyānilena ca grahaṇe cāpi rakṣobhir mahan me guṇadarśanam rākṣasendreṇa saṃvādas tasmād gṛhṇantu māṃ pare sa niścitārthaḥ paravīrahantā samīkṣya karī vinivṛttaceṣṭaḥ paraiḥ prasahyābhigatair nigṛhya nanāda tais taiḥ paribhartsyamānaḥ tatas taṃ rākṣasā dṛṣṭvā nirviceṣṭam ariṃdamam babandhuḥ śaṇavalkaiś ca drumacīraiś ca saṃhataiḥ sa rocayām āsa paraiś ca bandhanaṃ prasahya vīrair abhinigrahaṃ ca kautūhalān māṃ yadi rākṣasendro draṣṭuṃ vyavasyed iti niścitārthaḥ sa baddhas tena valkena vimukto 'streṇa vīryavān astrabandhaḥ sa cānyaṃ hi na bandham anuvartate athendrajit taṃ drumacīrabandhaṃ vicārya vīraḥ kapisattamaṃ tam vimuktam astreṇa jagāma cintām anyena baddho hy anuvartate 'stram aho mahat karma kṛtaṃ nirarthakaṃ na rākṣasair mantragatir vimṛṣṭā punaś ca nāstre vihate 'stram anyat pravartate saṃśayitāḥ sma sarve astreṇa hanumān mukto nātmānam avabudhyate kṛṣyamāṇas tu rakṣobhis taiś ca bandhair nipīḍitaḥ hanyamānas tataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ samīpaṃ rākṣasendrasya prākṛṣyata sa vānaraḥ athendrajit taṃ prasamīkṣya muktam astreṇa baddhaṃ drumacīrasūtraiḥ vyadarśayat tatra mahābalaṃ taṃ haripravīraṃ sagaṇāya rājñe taṃ mattam iva mātaṅgaṃ baddhaṃ kapivarottamam rākṣasā rākṣasendrāya rāvaṇāya nyavedayan ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ iti rākṣasavīrāṇāṃ tatra saṃjajñire kathāḥ hanyatāṃ dahyatāṃ vāpi bhakṣyatām iti cāpare rākṣasās tatra saṃkruddhāḥ parasparam athābruvan atītya mārgaṃ sahasā mahātmā sa tatra rakṣo'dhipapādamūle dadarśa rājñaḥ paricāravṛddhān gṛhaṃ mahāratnavibhūṣitaṃ ca sa dadarśa mahātejā rāvaṇaḥ kapisattamam rakṣobhir vikṛtākāraiḥ kṛṣyamāṇam itas tataḥ rākṣasādhipatiṃ cāpi dadarśa kapisattamaḥ tejobalasamāyuktaṃ tapantam iva bhāskaram sa roṣasaṃvartitatāmradṛṣṭir daśānanas taṃ kapim anvavekṣya athopaviṣṭān kulaśīlavṛddhān samādiśat taṃ prati mantramukhyān yathākramaṃ taiḥ sa kapiś ca pṛṣṭaḥ kāryārtham arthasya ca mūlam ādau nivedayām āsa harīśvarasya dūtaḥ sakāśād aham āgato 'smi tataḥ sa karmaṇā tasya vismito bhīmavikramaḥ hanumān roṣatāmrākṣo rakṣo'dhipam avaikṣata bhājamānaṃ mahārheṇa kāñcanena virājatā muktājālāvṛtenātha mukuṭena mahādyutim vajrasaṃyogasaṃyuktair mahārhamaṇivigrahaiḥ haimair ābharaṇaiś citrair manaseva prakalpitaiḥ mahārhakṣaumasaṃvītaṃ raktacandanarūṣitam svanuliptaṃ vicitrābhir vividhabhiś ca bhaktibhiḥ vipulair darśanīyaiś ca rakṣākṣair bhīmadarśanaiḥ dīptatīkṣṇamahādaṃṣṭraiḥ pralambadaśanacchadaiḥ śirobhir daśabhir vīraṃ bhrājamānaṃ mahaujasaṃ nānāvyālasamākīrṇaiḥ śikharair iva mandaram nīlāñjanacaya prakhyaṃ hāreṇorasi rājatā pūrṇacandrābhavaktreṇa sabalākam ivāmbudam bāhubhir baddhakeyūraiś candanottamarūṣitaiḥ bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣair ivoragaiḥ mahati sphāṭike citre ratnasaṃyogasaṃskṛte uttamāstaraṇāstīrṇe upaviṣṭaṃ varāsane alaṃkṛtābhir atyarthaṃ pramadābhiḥ samantataḥ vālavyajanahastābhir ārāt samupasevitam durdhareṇa prahastena mahāpārśvena rakṣasā mantribhir mantratattvajñair nikumbhena ca mantriṇā upopaviṣṭaṃ rakṣobhiś caturbhir baladarpitaiḥ kṛtsnaiḥ parivṛtaṃ lokaṃ caturbhir iva sāgaraiḥ mantribhir mantratattvajñair anyaiś ca śubhabuddhibhiḥ anvāsyamānaṃ sacivaiḥ surair iva sureśvaram apaśyad rākṣasapatiṃ hanūmān atitejasaṃ viṣṭhitaṃ meruśikhare satoyam iva toyadam sa taiḥ saṃpīḍyamāno 'pi rakṣobhir bhīmavikramaiḥ vismayaṃ paramaṃ gatvā rakṣo'dhipam avaikṣata bhrājamānaṃ tato dṛṣṭvā hanumān rākṣaseśvaram manasā cintayām āsa tejasā tasya mohitaḥ aho rūpam aho dhairyam aho sattvam aho dyutiḥ aho rākṣasarājasya sarvalakṣaṇayuktatā yady adharmo na balavān syād ayaṃ rākṣaseśvaraḥ syād ayaṃ suralokasya saśakrasyāpi rakṣitā tena bibhyati khalv asmāl lokāḥ sāmaradānavāḥ ayaṃ hy utsahate kruddhaḥ kartum ekārṇavaṃ jagat iti cintāṃ bahuvidhām akaron matimān kapiḥ dṛṣṭvā rākṣasarājasya prabhāvam amitaujasaḥ tam udvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam roṣeṇa mahatāviṣṭo rāvaṇo lokarāvaṇaḥ sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam kālayuktam uvācedaṃ vaco vipulam arthavat durātmā pṛcchyatām eṣa kutaḥ kiṃ vāsya kāraṇam vanabhaṅge ca ko 'syārtho rākṣasīnāṃ ca tarjane rāvaṇasya vacaḥ śrutvā prahasto vākyam abravīt samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape yadi tāvat tvam indreṇa preṣito rāvaṇālayam tattvam ākhyāhi mā te bhūd bhayaṃ vānara mokṣyase yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca cārurūpam idaṃ kṛtvā yamasya varuṇasya ca viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā na hi te vānaraṃ tejo rūpamātraṃ tu vānaram tattvataḥ kathayasvādya tato vānara mokṣyase anṛtaṃ vadataś cāpi durlabhaṃ tava jīvitam atha vā yannimittas te praveśo rāvaṇālaye evam ukto harivaras tadā rakṣogaṇeśvaram abravīn nāsmi śakrasya yamasya varuṇasya vā dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ jātir eva mama tv eṣā vānaro 'ham ihāgataḥ darśane rākṣasendrasya durlabhe tad idaṃ mayā vanaṃ rākṣasarājasya darśanārthe vināśitam tatas te rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe astrapāśair na śakyo 'haṃ baddhuṃ devāsurair api pitāmahād eva varo mamāpy eṣo 'bhyupāgataḥ rājānaṃ draṣṭukāmena mayāstram anuvartitam vimukto aham astreṇa rākṣasais tv atipīḍitaḥ dūto 'ham iti vijñeyo rāghavasyāmitaujasaḥ śrūyatāṃ cāpi vacanaṃ mama pathyam idaṃ prabho taṃ samīkṣya mahāsattvaṃ sattvavān harisattamaḥ vākyam arthavad avyagras tam uvāca daśānanam ahaṃ sugrīvasaṃdeśād iha prāptas tavālayam rākṣasendra harīśas tvāṃ bhrātā kuśalam abravīt bhrātuḥ śṛṇu samādeśaṃ sugrīvasya mahātmanaḥ dharmārthopahitaṃ vākyam iha cāmutra ca kṣamam rājā daśaratho nāma rathakuñjaravājimān piteva bandhur lokasya sureśvarasamadyutiḥ jyeṣṭhas tasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ pitur nideśān niṣkrāntaḥ praviṣṭo daṇḍakāvanam lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā rāmo nāma mahātejā dharmyaṃ panthānam āśritaḥ tasya bhāryā vane naṣṭā sītā patim anuvratā vaidehasya sutā rājño janakasya mahātmanaḥ sa mārgamāṇas tāṃ devīṃ rājaputraḥ sahānujaḥ ṛśyamūkam anuprāptaḥ sugrīveṇa ca saṃgataḥ tasya tena pratijñātaṃ sītāyāḥ parimārgaṇam sugrīvasyāpi rāmeṇa harirājyaṃ niveditam tatas tena mṛdhe hatvā rājaputreṇa vālinam sugrīvaḥ sthāpito rājye haryṛkṣāṇāṃ gaṇeśvaraḥ sa sītāmārgaṇe vyagraḥ sugrīvaḥ satyasaṃgaraḥ harīn saṃpreṣayām āsa diśaḥ sarvā harīśvaraḥ tāṃ harīṇāṃ sahasrāṇi śatāni niyutāni ca dikṣu sarvāsu mārgante adhaś copari cāmbare vainateya samāḥ ke cit ke cit tatrānilopamāḥ asaṃgagatayaḥ śīghrā harivīrā mahābalāḥ ahaṃ tu hanumān nāma mārutasyaurasaḥ sutaḥ sītāyās tu kṛte tūrṇaṃ śatayojanam āyatam samudraṃ laṅghayitvaiva tāṃ didṛkṣur ihāgataḥ tad bhavān dṛṣṭadharmārthas tapaḥ kṛtaparigrahaḥ paradārān mahāprājña noparoddhuṃ tvam arhasi na hi dharmaviruddheṣu bahv apāyeṣu karmasu mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ kaś ca lakṣmaṇamuktānāṃ rāmakopānuvartinām śarāṇām agrataḥ sthātuṃ śakto devāsureṣv api na cāpi triṣu lokeṣu rājan vidyeta kaś cana rāghavasya vyalīkaṃ yaḥ kṛtvā sukham avāpnuyāt tat trikālahitaṃ vākyaṃ dharmyam arthānubandhi ca manyasva naradevāya jānakī pratidīyatām dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham uttaraṃ karma yac cheṣaṃ nimittaṃ tatra rāghavaḥ lakṣiteyaṃ mayā sītā tathā śokaparāyaṇā gṛhya yāṃ nābhijānāsi pañcāsyām iva pannagīm neyaṃ jarayituṃ śakyā sāsurair amarair api viṣasaṃsṛṣṭam atyarthaṃ bhuktam annam ivaujasā tapaḥsaṃtāpalabdhas te yo 'yaṃ dharmaparigrahaḥ na sa nāśayituṃ nyāyya ātmaprāṇaparigrahaḥ avadhyatāṃ tapobhir yāṃ bhavān samanupaśyati ātmanaḥ sāsurair devair hetus tatrāpy ayaṃ mahān sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ na rākṣaso na gandharvo na yakṣo na ca pannagaḥ mānuṣo rāghavo rājan sugrīvaś ca harīśvaraḥ tasmāt prāṇaparitrāṇaṃ kathaṃ rājan kariṣyasi na tu dharmopasaṃhāram adharmaphalasaṃhitam tad eva phalam anveti dharmaś cādharmanāśanaḥ prāptaṃ dharmaphalaṃ tāvad bhavatā nātra saṃśayaḥ phalam asyāpy adharmasya kṣipram eva prapatsyase janasthānavadhaṃ buddhvā buddhvā vālivadhaṃ tathā rāmasugrīvasakhyaṃ ca budhyasva hitam ātmanaḥ kāmaṃ khalv aham apy ekaḥ savājirathakuñjarām laṅkāṃ nāśayituṃ śaktas tasyaiṣa tu viniścayaḥ rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau utsādanam amitrāṇāṃ sītā yais tu pradharṣitā apakurvan hi rāmasya sākṣād api puraṃdaraḥ na sukhaṃ prāpnuyād anyaḥ kiṃ punas tvadvidho janaḥ yāṃ sītety abhijānāsi yeyaṃ tiṣṭhati te vaśe kālarātrīti tāṃ viddhi sarvalaṅkāvināśinīm tad alaṃ kālapāśena sītā vigraharūpiṇā svayaṃ skandhāvasaktena kṣamam ātmani cintyatām sītāyās tejasā dagdhāṃ rāmakopaprapīḍitām dahyamanām imāṃ paśya purīṃ sāṭṭapratolikām sa sauṣṭhavopetam adīnavādinaḥ kaper niśamyāpratimo 'priyaṃ vacaḥ daśānanaḥ kopavivṛttalocanaḥ samādiśat tasya vadhaṃ mahākapeḥ tasya tad vacanaṃ śrutvā vānarasya mahātmanaḥ ājñāpayad vadhaṃ tasya rāvaṇaḥ krodhamūrchitaḥ vadhe tasya samājñapte rāvaṇena durātmanā niveditavato dautyaṃ nānumene vibhīṣaṇaḥ taṃ rakṣo'dhipatiṃ kruddhaṃ tac ca kāryam upasthitam viditvā cintayām āsa kāryaṃ kāryavidhau sthitaḥ niścitārthas tataḥ sāmnāpūjya śatrujidagrajam uvāca hitam atyarthaṃ vākyaṃ vākyaviśāradaḥ rājan dharmaviruddhaṃ ca lokavṛtteś ca garhitam tava cāsadṛśaṃ vīra kaper asya pramāpaṇam asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ kṛtaṃ hy anenāpriyam aprameyam na dūtavadhyāṃ pravadanti santo dūtasya dṛṣṭā bahavo hi daṇḍāḥ vairūpyām aṅgeṣu kaśābhighāto mauṇḍyaṃ tathā lakṣmaṇasaṃnipātaḥ etān hi dūte pravadanti daṇḍān vadhas tu dūtasya na naḥ śruto 'pi kathaṃ ca dharmārthavinītabuddhiḥ parāvarapratyayaniścitārthaḥ bhavadvidhaḥ kopavaśe hi tiṣṭhet kopaṃ niyacchanti hi sattvavantaḥ na dharmavāde na ca lokavṛtte na śāstrabuddhigrahaṇeṣu vāpi vidyeta kaś cit tava vīratulyas tvaṃ hy uttamaḥ sarvasurāsurāṇām na cāpy asya kaper ghāte kaṃ cit paśyāmy ahaṃ guṇam teṣv ayaṃ pātyatāṃ daṇḍo yair ayaṃ preṣitaḥ kapiḥ sādhur vā yadi vāsādhur parair eṣa samarpitaḥ bruvan parārthaṃ paravān na dūto vadham arhati api cāsmin hate rājan nānyaṃ paśyāmi khecaram iha yaḥ punar āgacchet paraṃ pāraṃ mahodadhiḥ tasmān nāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya bhavān sendreṣu deveṣu yatnam āsthātum arhati asmin vinaṣṭe na hi dūtam anyaṃ paśyāmi yas tau nararājaputrau yuddhāya yuddhapriyadurvinītāv udyojayed dīrghapathāvaruddhau parākramotsāhamanasvināṃ ca surāsurāṇām api durjayena tvayā manonandana nairṛtānāṃ yuddhāyatir nāśayituṃ na yuktā hitāś ca śūrāś ca samāhitāś ca kuleṣu jātāś ca mahāguṇeṣu manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ koṭyagraśaste subhṛtāś ca yodhāḥ tad ekadeśena balasya tāvat ke cit tavādeśakṛto 'payāntu tau rājaputrau vinigṛhya mūḍhau pareṣu te bhāvayituṃ prabhāvam tasya tad vacanaṃ śrutvā daśagrīvo mahābalaḥ deśakālahitaṃ vākyaṃ bhrātur uttamam abravīt samyag uktaṃ hi bhavatā dūtavadhyā vigarhitā avaśyaṃ tu vadhād anyaḥ kriyatām asya nigrahaḥ kapīnāṃ kila lāṅgūlam iṣṭaṃ bhavati bhūṣaṇam tad asya dīpyatāṃ śīghraṃ tena dagdhena gacchatu tataḥ paśyantv imaṃ dīnam aṅgavairūpyakarśitam samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ ājñāpayad rākṣasendraḥ puraṃ sarvaṃ sacatvaram lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām tasya tad vacanaṃ śrutvā rākṣasāḥ kopakarkaśāḥ veṣṭante tasya lāṅgūlaṃ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ śuṣkam indhanam āsādya vaneṣv iva hutāśanaḥ tailena pariṣicyātha te 'gniṃ tatrāvapātayan lāṅgūlena pradīptena rākṣasāṃs tān apātayat roṣāmarṣaparītātmā bālasūryasamānanaḥ sa bhūyaḥ saṃgataiḥ krūrai rākasair harisattamaḥ nibaddhaḥ kṛtavān vīras tatkālasadṛśīṃ matim kāmaṃ khalu na me śaktā nibadhasyāpi rākṣasāḥ chittvā pāśān samutpatya hanyām aham imān punaḥ sarveṣām eva paryāpto rākṣasānām ahaṃ yudhi kiṃ tu rāmasya prītyarthaṃ viṣahiṣye 'ham īdṛśam laṅkā carayitavyā me punar eva bhaved iti rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ avaśyam eva draṣṭavyā mayā laṅkā niśākṣaye kāmaṃ bandhaiś ca me bhūyaḥ pucchasyoddīpanena ca pīḍāṃ kurvantu rakṣāṃsi na me 'sti manasaḥ śramaḥ tatas te saṃvṛtākāraṃ sattvavantaṃ mahākapim parigṛhya yayur hṛṣṭā rākṣasāḥ kapikuñjaram śaṅkhabherīninādais tair ghoṣayantaḥ svakarmabhiḥ rākṣasāḥ krūrakarmāṇaś cārayanti sma tāṃ purīm hanumāṃś cārayām āsa rākṣasānāṃ mahāpurīm athāpaśyad vimānāni vicitrāṇi mahākapiḥ saṃvṛtān bhūmibhāgāṃś ca suvibhaktāṃś ca catvarān rathyāś ca gṛhasaṃbādhāḥ kapiḥ śṛṅgāṭakāni ca catvareṣu catuṣkeṣu rājamārge tathaiva ca ghoṣayanti kapiṃ sarve cārīka iti rākṣasāḥ dīpyamāne tatas tasya lāṅgūlāgre hanūmataḥ rākṣasyas tā virūpākṣyaḥ śaṃsur devyās tad apriyam yas tvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ lāṅgūlena pradīptena sa eṣa pariṇīyate śrutvā tad vacanaṃ krūram ātmāpaharaṇopamam vaidehī śokasaṃtaptā hutāśanam upāgamat maṅgalābhimukhī tasya sā tadāsīn mahākapeḥ upatasthe viśālākṣī prayatā havyavāhanam yady asti patiśuśrūṣā yady asti caritaṃ tapaḥ yadi cāsty ekapatnītvaṃ śīto bhava hanūmataḥ yadi kaś cid anukrośas tasya mayy asti dhīmataḥ yadi vā bhāgyaśeṣaṃ me śīto bhava hanūmataḥ yadi māṃ vṛttasaṃpannāṃ tatsamāgamalālasām sa vijānāti dharmātmā śīto bhava hanūmataḥ yadi māṃ tārayaty āryaḥ sugrīvaḥ satyasaṃgaraḥ asmād duḥkhān mahābāhuḥ śīto bhava hanūmataḥ tatas tīkṣṇārcir avyagraḥ pradakṣiṇaśikho 'nalaḥ jajvāla mṛgaśāvākṣyāḥ śaṃsann iva śivaṃ kapeḥ dahyamāne ca lāṅgūle cintayām āsa vānaraḥ pradīpto 'gnir ayaṃ kasmān na māṃ dahati sarvataḥ dṛśyate ca mahājvālaḥ karoti ca na me rujam śiśirasyeva saṃpāto lāṅgūlāgre pratiṣṭhitaḥ atha vā tad idaṃ vyaktaṃ yad dṛṣṭaṃ plavatā mayā rāmaprabhāvād āścaryaṃ parvataḥ saritāṃ patau yadi tāvat samudrasya mainākasya ca dhīmatha rāmārthaṃ saṃbhramas tādṛk kim agnir na kariṣyati sītāyāś cānṛśaṃsyena tejasā rāghavasya ca pituś ca mama sakhyena na māṃ dahati pāvakaḥ bhūyaḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ utpapātātha vegena nanāda ca mahākapiḥ puradvāraṃ tataḥ śrīmāñ śailaśṛṅgam ivonnatam vibhaktarakṣaḥsaṃbādham āsasādānilātmajaḥ sa bhūtvā śailasaṃkāśaḥ kṣaṇena punar ātmavān hrasvatāṃ paramāṃ prāpto bandhanāny avaśātayat vimuktaś cābhavac chrīmān punaḥ parvatasaṃnibhaḥ vīkṣamāṇaś ca dadṛśe parighaṃ toraṇāśritam sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam rakṣiṇas tān punaḥ sarvān sūdayām āsa mārutiḥ sa tān nihatvā raṇacaṇḍavikramaḥ samīkṣamāṇaḥ punar eva laṅkām pradīptalāṅgūlakṛtārcimālī prakāśatāditya ivāṃśumālī vīkṣamāṇas tato laṅkāṃ kapiḥ kṛtamanorathaḥ vardhamānasamutsāhaḥ kāryaśeṣam acintayat kiṃ nu khalv aviśiṣṭaṃ me kartavyam iha sāmpratam yad eṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet vanaṃ tāvat pramathitaṃ prakṛṣṭā rākṣasā hatāḥ balaikadeśaḥ kṣapitaḥ śeṣaṃ durgavināśanam durge vināśite karma bhavet sukhapariśramam alpayatnena kārye 'smin mama syāt saphalaḥ śramaḥ yo hy ayaṃ mama lāṅgūle dīpyate havyavāhanaḥ asya saṃtarpaṇaṃ nyāyyaṃ kartum ebhir gṛhottamaiḥ tataḥ pradīptalāṅgūlaḥ savidyud iva toyadaḥ bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ mumoca hanumān agniṃ kālānalaśikhopamam śvasanena ca saṃyogād ativego mahābalaḥ kālāgnir iva jajvāla prāvardhata hutāśanaḥ pradīptam agniṃ pavanas teṣu veśmasu cārayat tāni kāñcanajālāni muktāmaṇimayāni ca bhavanāny avaśīryanta ratnavanti mahānti ca tāni bhagnavimānāni nipetur vasudhātale bhavanānīva siddhānām ambarāt puṇyasaṃkṣaye vajravidrumavaidūryamuktārajatasaṃhitān vicitrān bhavanād dhātūn syandamānān dadarśa saḥ nāgnis tṛpyati kāṣṭhānāṃ tṛṇānāṃ ca yathā tathā hanūmān rākṣasendrāṇāṃ vadhe kiṃ cin na tṛpyati hutāśanajvālasamāvṛtā sā hatapravīrā parivṛttayodhā hanūmātaḥ krodhabalābhibhūtā babhūva śāpopahateva laṅkā sasaṃbhramaṃ trastaviṣaṇṇarākṣasāṃ samujjvalaj jvālahutāśanāṅkitām dadarśa laṅkāṃ hanumān mahāmanāḥ svayambhukopopahatām ivāvanim sa rākṣasāṃs tān subahūṃś ca hatvā vanaṃ ca bhaṅktvā bahupādapaṃ tat visṛjya rakṣo bhavaneṣu cāgniṃ jagāma rāmaṃ manasā mahātmā laṅkāṃ samastāṃ saṃdīpya lāṅgūlāgniṃ mahākapiḥ nirvāpayām āsa tadā samudre harisattamaḥ saṃdīpyamānāṃ vidhvastāṃ trastarakṣo gaṇāṃ purīm avekṣya hānumāṃl laṅkāṃ cintayām āsa vānaraḥ tasyābhūt sumahāṃs trāsaḥ kutsā cātmany ajāyata laṅkāṃ pradahatā karma kiṃsvit kṛtam idaṃ mayā dhanyās te puruṣaśreṣṭha ye buddhyā kopam utthitam nirundhanti mahātmāno dīptam agnim ivāmbhasā yadi dagdhā tv iyaṃ laṅkā nūnam āryāpi jānakī dagdhā tena mayā bhartur hataṃ kāryam ajānatā yad artham ayam ārambhas tat kāryam avasāditam mayā hi dahatā laṅkāṃ na sītā parirakṣitā īṣatkāryam idaṃ kāryaṃ kṛtam āsīn na saṃśayaḥ tasya krodhābhibhūtena mayā mūlakṣayaḥ kṛtaḥ vinaṣṭā jānakī vyaktaṃ na hy adagdhaḥ pradṛśyate laṅkāyāḥ kaś cid uddeśaḥ sarvā bhasmīkṛtā purī yadi tad vihataṃ kāryaṃ mayā prajñāviparyayāt ihaiva prāṇasaṃnyāso mamāpi hy atirocate kim agnau nipatāmy adya āhosvid vaḍavāmukhe śarīram āho sattvānāṃ dadmi sāgaravāsinām kathaṃ hi jīvatā śakyo mayā draṣṭuṃ harīśvaraḥ tau vā puruṣaśārdūlau kāryasarvasvaghātinā mayā khalu tad evedaṃ roṣadoṣāt pradarśitam prathitaṃ triṣu lokeṣu kapitam anavasthitam dhig astu rājasaṃ bhāvam anīśam anavasthitam īśvareṇāpi yad rāgān mayā sītā na rakṣitā vinaṣṭāyāṃ tu sītāyāṃ tāv ubhau vinaśiṣyataḥ tayor vināśe sugrīvaḥ sabandhur vinaśiṣyati etad eva vacaḥ śrutvā bharato bhrātṛvatsalaḥ dharmātmā sahaśatrughnaḥ kathaṃ śakṣyati jīvitum ikṣvākuvaṃśe dharmiṣṭhe gate nāśam asaṃśayam bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ tad ahaṃ bhāgyarahito luptadharmārthasaṃgrahaḥ roṣadoṣaparītātmā vyaktaṃ lokavināśanaḥ iti cintayatas tasya nimittāny upapedire pūram apy upalabdhāni sākṣāt punar acintayat atha vā cārusarvāṅgī rakṣitā svena tejasā na naśiṣyati kalyāṇī nāgnir agnau pravartate na hi dharmān manas tasya bhāryām amitatejasaḥ svacāritrābhiguptāṃ tāṃ spraṣṭum arhati pāvakaḥ nūnaṃ rāmaprabhāvena vaidehyāḥ sukṛtena ca yan māṃ dahanakarmāyaṃ nādahad dhavyavāhanaḥ trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca yā rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati yad vā dahanakarmāyaṃ sarvatra prabhur avyayaḥ na me dahati lāṅgūlaṃ katham āryāṃ pradhakṣyati tapasā satyavākyena ananyatvāc ca bhartari api sā nirdahed agniṃ na tām agniḥ pradhakṣyati sa tathā cintayaṃs tatra devyā dharmaparigraham śuśrāva hanumān vākyaṃ cāraṇānāṃ mahātmanām aho khalu kṛtaṃ karma durviṣahyaṃ hanūmatā agniṃ visṛjatābhīkṣṇaṃ bhīmaṃ rākṣasasadmani dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā jānakī na ca dagdheti vismayo 'dbhuta eva naḥ sa nimittaiś ca dṛṣṭārthaiḥ kāraṇaiś ca mahāguṇaiḥ ṛṣivākyaiś ca hanumān abhavat prītamānasaḥ tataḥ kapiḥ prāptamanorathārthas tām akṣatāṃ rājasutāṃ viditvā pratyakṣatas tāṃ punar eva dṛṣṭvā pratiprayāṇāya matiṃ cakāra tatas tu śiṃśapāmūle jānakīṃ paryavasthitām abhivādyābravīd diṣṭyā paśyāmi tvām ihākṣatām tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ bhartṛsnehānvitaṃ vākyaṃ hanūmantam abhāṣata kāmam asya tvam evaikaḥ kāryasya parisādhane paryāptaḥ paravīraghna yaśasyas te balodayaḥ balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ māṃ nayed yadi kākutsthas tasya tat sādṛśaṃ bhavet tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ bhavaty āhavaśūrasya tattvam evopapādaya tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam niśamya hanumāṃs tasyā vākyam uttaram abravīt kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati evam āśvāsya vaidehīṃ hanūmān mārutātmajaḥ gamanāya matiṃ kṛtvā vaidehīm abhyavādayat tataḥ sa kapiśārdūlaḥ svāmisaṃdarśanotsukaḥ āruroha giriśreṣṭham ariṣṭam arimardanaḥ tuṅgapadmakajuṣṭābhir nīlābhir vanarājibhiḥ sālatālāśvakarṇaiś ca vaṃśaiś ca bahubhir vṛtam latāvitānair vitataiḥ puṣpavadbhir alaṃkṛtam nānāmṛgagaṇākīrṇaṃ dhātuniṣyandabhūṣitam bahuprasravaṇopetaṃ śilāsaṃcayasaṃkaṭam maharṣiyakṣagandharvakiṃnaroragasevitam latāpādapasaṃbādhaṃ siṃhākulitakandaram vyāghrasaṃghasamākīrṇaṃ svādumūlaphaladrumam tam ārurohātibalaḥ parvataṃ plavagottamaḥ rāmadarśanaśīghreṇa praharṣeṇābhicoditaḥ tena pādatalākrāntā ramyeṣu girisānuṣu saghoṣāḥ samaśīryanta śilāś cūrṇīkṛtās tataḥ sa tam āruhya śailendraṃ vyavardhata mahākapiḥ dakṣiṇād uttaraṃ pāraṃ prārthayaṃl lavaṇāmbhasaḥ adhiruhya tato vīraḥ parvataṃ pavanātmajaḥ dadarśa sāgaraṃ bhīmaṃ mīnoraganiṣevitam sa māruta ivākāśaṃ mārutasyātmasaṃbhavaḥ prapede hariśārdūlo dakṣiṇād uttarāṃ diśam sa tadā pīḍitas tena kapinā parvatottamaḥ rarāsa saha tair bhūtaiḥ prāviśad vasudhātalam kampamānaiś ca śikharaiḥ patadbhir api ca drumaiḥ tasyoruvegān mathitāḥ pādapāḥ puṣpaśālinaḥ nipetur bhūtale rugṇāḥ śakrāyudhahatā iva kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām siṃhānāṃ ninado bhīmo nabho bhindan sa śuśruve srastavyāviddhavasanā vyākulīkṛtabhūṣaṇā vidyādharyaḥ samutpetuḥ sahasā dharaṇīdharāt atipramāṇā balino dīptajihvā mahāviṣāḥ nipīḍitaśirogrīvā vyaveṣṭanta mahāhayaḥ kiṃnaroragagandharvayakṣavidyādharās tathā pīḍitaṃ taṃ nagavaraṃ tyaktvā gaganam āsthitāḥ sa ca bhūmidharaḥ śrīmān balinā tena pīḍitaḥ savṛkṣaśikharodagrāḥ praviveśa rasātalam daśayojanavistāras triṃśadyojanam ucchritaḥ dharaṇyāṃ samatāṃ yātaḥ sa babhūva dharādharaḥ sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham tiṣyaśravaṇakadambam abhraśaivalaśādvalam punarvasu mahāmīnaṃ lohitāṅgamahāgraham airāvatamahādvīpaṃ svātīhaṃsaviloḍitam vātasaṃghātajātormiṃ candrāṃśuśiśirāmbumat bhujaṃgayakṣagandharvaprabuddhakamalotpalam grasamāna ivākāśaṃ tārādhipam ivālikhan harann iva sanakṣatraṃ gaganaṃ sārkamaṇḍalam mārutasyālayaṃ śrīmān kapir vyomacaro mahān hanūmān meghajālāni vikarṣann iva gacchati pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca haritāruṇavarṇāni mahābhrāṇi cakāśire praviśann abhrajālāni niṣkramaṃś ca punaḥ punaḥ pracchannaś ca prakāśaś ca candramā iva lakṣyate nadan nādena mahatā meghasvanamahāsvanaḥ ājagāma mahātejāḥ punar madhyena sāgaram parvatendraṃ sunābhaṃ ca samupaspṛśya vīryavān jyāmukta iva nārāco mahāvego 'bhyupāgataḥ sa kiṃ cid anusaṃprāptaḥ samālokya mahāgirim mahendrameghasaṃkāśaṃ nanāda haripuṃgavaḥ niśamya nadato nādaṃ vānarās te samantataḥ babhūvur utsukāḥ sarve suhṛddarśanakāṅkṣiṇaḥ jāmbavān sa hariśreṣṭhaḥ prītisaṃhṛṣṭamānasaḥ upāmantrya harīn sarvān idaṃ vacanam abravīt sarvathā kṛtakāryo 'sau hanūmān nātra saṃśayaḥ na hy asyākṛtakāryasya nāda evaṃvidho bhavet tasyā bāhūruvegaṃ ca ninādaṃ ca mahātmanaḥ niśamya harayo hṛṣṭāḥ samutpetus tatas tataḥ te nagāgrān nagāgrāṇi śikharāc chikharāṇi ca prahṛṣṭāḥ samapadyanta hanūmantaṃ didṛkṣavaḥ te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ vāsāṃsīva prakāśāni samāvidhyanta vānarāḥ tam abhraghanasaṃkāśam āpatantaṃ mahākapim dṛṣṭvā te vānarāḥ sarve tasthuḥ prāñjalayas tadā tatas tu vegavāṃs tasya girer girinibhaḥ kapiḥ nipapāta mahendrasya śikhare pādapākule tatas te prītamanasaḥ sarve vānarapuṃgavāḥ hanūmantaṃ mahātmānaṃ parivāryopatasthire parivārya ca te sarve parāṃ prītim upāgatāḥ prahṛṣṭavadanāḥ sarve tam arogam upāgatam upāyanāni cādāya mūlāni ca phalāni ca pratyarcayan hariśreṣṭhaṃ harayo mārutātmajam vinedur muditāḥ ke cic cakruḥ kila kilāṃ tathā hṛṣṭāḥ pādapaśākhāś ca āninyur vānararṣabhāḥ hanūmāṃs tu gurūn vṛddhāñ jāmbavat pramukhāṃs tadā kumāram aṅgadaṃ caiva so 'vandata mahākapiḥ sa tābhyāṃ pūjitaḥ pūjyaḥ kapibhiś ca prasāditaḥ dṛṣṭā devīti vikrāntaḥ saṃkṣepeṇa nyavedayat niṣasāda ca hastena gṛhītvā vālinaḥ sutam ramaṇīye vanoddeśe mahendrasya gires tadā hanūmān abravīd dhṛṣṭas tadā tān vānararṣabhān aśokavanikāsaṃsthā dṛṣṭā sā janakātmajā rakṣyamāṇā sughorābhī rākṣasībhir aninditā ekaveṇīdharā bālā rāmadarśanalālasā upavāsapariśrāntā malinā jaṭilā kṛśā tato dṛṣṭeti vacanaṃ mahārtham amṛtopamam niśamya māruteḥ sarve muditā vānarā bhavan kṣveḍanty anye nadanty anye garjanty anye mahābalāḥ cakruḥ kila kilām anye pratigarjanti cāpare ke cid ucchritalāṅgūlāḥ prahṛṣṭāḥ kapikuñjarāḥ añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ apare tu hanūmantaṃ vānarā vāraṇopamam āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ uktavākyaṃ hanūmantam aṅgadas tu tadābravīt sarveṣāṃ harivīrāṇāṃ madhye vācam anuttamām sattve vīrye na te kaś cit samo vānaravidyate yad avaplutya vistīrṇaṃ sāgaraṃ punar āgataḥ diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī diṣṭyā tyakṣyati kākutsthaḥ śokaṃ sītā viyogajam tato 'ṅgadaṃ hanūmantaṃ jāmbavantaṃ ca vānarāḥ parivārya pramuditā bhejire vipulāḥ śilāḥ śrotukāmāḥ samudrasya laṅghanaṃ vānarottamāḥ darśanaṃ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca tasthuḥ prāñjalayaḥ sarve hanūmad vadanonmukhāḥ tasthau tatrāṅgadaḥ śrīmān vānarair bahubhir vṛtaḥ upāsyamāno vibudhair divi devapatir yathā hanūmatā kīrtimatā yaśasvinā tathāṅgadenāṅgadabaddhabāhunā mudā tadādhyāsitam unnataṃ mahan mahīdharāgraṃ jvalitaṃ śriyābhavat tatas tasya gireḥ śṛṅge mahendrasya mahābalāḥ hanumatpramukhāḥ prītiṃ harayo jagmur uttamām taṃ tataḥ pratisaṃhṛṣṭaḥ prītimantaṃ mahākapim jāmbavān kāryavṛttāntam apṛcchad anilātmajam kathaṃ dṛṣṭā tvayā devī kathaṃ vā tatra vartate tasyāṃ vā sa kathaṃ vṛttaḥ krūrakarmā daśānanaḥ tattvataḥ sarvam etan naḥ prabrūhi tvaṃ mahākape śrutārthāś cintayiṣyāmo bhūyaḥ kāryaviniścayam yaś cārthas tatra vaktavyo gatair asmābhir ātmavān rakṣitavyaṃ ca yat tatra tad bhavān vyākarotu naḥ sa niyuktas tatas tena saṃprahṛṣṭatanūruhaḥ namasyañ śirasā devyai sītāyai pratyabhāṣata pratyakṣam eva bhavatāṃ mahendrāgrāt kham āplutaḥ udadher dakṣiṇaṃ pāraṃ kāṅkṣamāṇaḥ samāhitaḥ gacchataś ca hi me ghoraṃ vighnarūpam ivābhavat kāñcanaṃ śikharaṃ divyaṃ paśyāmi sumanoharam sthitaṃ panthānam āvṛtya mene vighnaṃ ca taṃ nagam upasaṃgamya taṃ divyaṃ kāñcanaṃ nagasattamam kṛtā me manasā buddhir bhettavyo 'yaṃ mayeti ca prahataṃ ca mayā tasya lāṅgūlena mahāgireḥ śikharaṃ sūryasaṃkāśaṃ vyaśīryata sahasradhā vyavasāyaṃ ca me buddhvā sa hovāca mahāgiriḥ putreti madhurāṃ bāṇīṃ manaḥprahlādayann iva pitṛvyaṃ cāpi māṃ viddhi sakhāyaṃ mātariśvanaḥ mainākam iti vikhyātaṃ nivasantaṃ mahodadhau pakṣvavantaḥ purā putra babhūvuḥ parvatottamāḥ chandataḥ pṛthivīṃ cerur bādhamānāḥ samantataḥ śrutvā nagānāṃ caritaṃ mahendraḥ pākaśāsanaḥ ciccheda bhagavān pakṣān vajreṇaiṣāṃ sahasraśaḥ ahaṃ tu mokṣitas tasmāt tava pitrā mahātmanā mārutena tadā vatsa prakṣipto 'smi mahārṇave rāmasya ca mayā sāhye vartitavyam ariṃdama rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ etac chrutvā mayā tasya mainākasya mahātmanaḥ kāryam āvedya tu girer uddhataṃ ca mano mama tena cāham anujñāto mainākena mahātmanā uttamaṃ javam āsthāya śeṣam adhvānam āsthitaḥ tato 'haṃ suciraṃ kālaṃ vegenābhyagamaṃ pathi tataḥ paśyāmy ahaṃ devīṃ surasāṃ nāgamātaram samudramadhye sā devī vacanaṃ mām abhāṣata mama bhakṣyaḥ pradiṣṭas tvam amārair harisattamam tatas tvāṃ bhakṣayiṣyāmi vihitas tvaṃ cirasya me evam uktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ vivarṇavadano bhūtvā vākyaṃ cedam udīrayam rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam lakṣmaṇena saha bhrātrā sītayā ca paraṃtapaḥ tasya sītā hṛtā bhāryā rāvaṇena durātmanā tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt kartum arhasi rāmasya sāhyaṃ viṣayavāsini atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇoti me evam uktā mayā sā tu surasā kāmarūpiṇī abravīn nātivarteta kaś cid eṣa varo mama evam uktaḥ surasayā daśayojanam āyataḥ tato 'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu matpramāṇānurūpaṃ ca vyāditaṃ tanmukhaṃ tayā tad dṛṣṭvā vyāditaṃ tv āsyaṃ hrasvaṃ hy akaravaṃ vapuḥ tasmin muhūrte ca punar babhūvāṅguṣṭhasaṃmitaḥ abhipatyāśu tad vaktraṃ nirgato 'haṃ tataḥ kṣaṇāt abravīt surasā devī svena rūpeṇa māṃ punaḥ arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham samānaya ca vaidehīṃ rāghaveṇa mahātmanā sukhī bhava mahābāho prītāsmi tava vānara tato 'haṃ sādhu sādhvīti sarvabhūtaiḥ praśaṃsitaḥ tato 'ntarikṣaṃ vipulaṃ pluto 'haṃ garuḍo yathā chāyā me nigṛhītā ca na ca paśyāmi kiṃ cana so 'haṃ vigatavegas tu diśo daśa vilokayan na kiṃ cit tatra paśyāmi yena me 'pahṛtā gatiḥ tato me buddhir utpannā kiṃ nāma gamane mama īdṛśo vighna utpanno rūpaṃ yatra na dṛśyate adho bhāgena me dṛṣṭiḥ śocatā pātitā mayā tato 'drākṣam ahaṃ bhīmāṃ rākṣasīṃ salile śayām prahasya ca mahānādam ukto 'haṃ bhīmayā tayā avasthitam asaṃbhrāntam idaṃ vākyam aśobhanam kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam bāḍham ity eva tāṃ vāṇīṃ pratyagṛhṇām ahaṃ tataḥ āsya pramāṇād adhikaṃ tasyāḥ kāyam apūrayam tasyāś cāsyaṃ mahad bhīmaṃ vardhate mama bhakṣaṇe na ca māṃ sā tu bubudhe mama vā vikṛtaṃ kṛtam tato 'haṃ vipulaṃ rūpaṃ saṃkṣipya nimiṣāntarāt tasyā hṛdayam ādāya prapatāmi nabhastalam sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi mayā parvatasaṃkāśā nikṛttahṛdayā satī śṛṇomi khagatānāṃ ca siddhānāṃ cāraṇaiḥ saha rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hṛtā tāṃ hatvā punar evāhaṃ kṛtyam ātyayikaṃ smaran gatvā ca mahad adhvānaṃ paśyāmi nagamaṇḍitam dakṣiṇaṃ tīram udadher laṅkā yatra ca sā purī astaṃ dinakare yāte rakṣasāṃ nilayaṃ purīm praviṣṭo 'ham avijñāto rakṣobhir bhīmavikramaiḥ tatrāhaṃ sarvarātraṃ tu vicinvañ janakātmajām rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām tataḥ sītām apaśyaṃs tu rāvaṇasya niveśane śokasāgaram āsādya na pāram upalakṣaye śocatā ca mayā dṛṣṭaṃ prākāreṇa samāvṛtam kāñcanena vikṛṣṭena gṛhopavanam uttamam sa prākāram avaplutya paśyāmi bahupādapam aśokavanikāmadhye śiṃśapāpādapo mahān tam āruhya ca paśyāmi kāñcanaṃ kadalī vanam adūrāc chiṃśapāvṛkṣāt paśyāmi vanavarṇinīm śyāmāṃ kamalapatrākṣīm upavāsakṛśānanām rākṣasībhir virūpābhiḥ krūrābhir abhisaṃvṛtām māṃsaśoṇitabhakṣyābhir vyāghrībhir hariṇīṃ yathā tāṃ dṛṣṭvā tādṛśīṃ nārīṃ rāmapatnīm aninditām tatraiva śiṃśapāvṛkṣe paśyann aham avasthitaḥ tato halahalāśabdaṃ kāñcīnūpuramiśritam śṛṇomy adhikagambhīraṃ rāvaṇasya niveśane tato 'haṃ paramodvignaḥ svarūpaṃ pratyasaṃharam ahaṃ ca śiṃśapāvṛkṣe pakṣīva gahane sthitaḥ tato rāvaṇadārāś ca rāvaṇaś ca mahābalaḥ taṃ deśaṃ samanuprāptā yatra sītābhavat sthitā taṃ dṛṣṭvātha varārohā sītā rakṣogaṇeśvaram saṃkucyorū stanau pīnau bāhubhyāṃ parirabhya ca tām uvāca daśagrīvaḥ sītāṃ paramaduḥkhitām avākśirāḥ prapatito bahu manyasva mām iti yadi cet tvaṃ tu māṃ darpān nābhinandasi garvite dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava etac chrutvā vacas tasya rāvaṇasya durātmanaḥ uvāca paramakruddhā sītā vacanam uttamam rākṣasādhama rāmasya bhāryām amitatejasaḥ ikṣvākukulanāthasya snuṣāṃ daśarathasya ca avācyaṃ vadato jihvā kathaṃ na patitā tava kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau apahṛtyāgataḥ pāpa tenādṛṣṭo mahātmanā na tvaṃ rāmasya sadṛśo dāsye 'py asyā na yujyase yajñīyaḥ satyavāk caiva raṇaślāghī ca rāghavaḥ jānakyā paruṣaṃ vākyam evam ukto daśānanaḥ jajvāla sahasā kopāc citāstha iva pāvakaḥ vivṛtya nayane krūre muṣṭim udyamya dakṣiṇam maithilīṃ hantum ārabdhaḥ strībhir hāhākṛtaṃ tadā strīṇāṃ madhyāt samutpatya tasya bhāryā durātmanaḥ varā mandodarī nāma tayā sa pratiṣedhitaḥ uktaś ca madhurāṃ vāṇīṃ tayā sa madanārditaḥ sītayā tava kiṃ kāryaṃ mahendrasamavikrama mayā saha ramasvādya madviśiṣṭā na jānakī devagandharvakanyābhir yakṣakanyābhir eva ca sārdhaṃ prabho ramasveha sītayā kiṃ kariṣyasi tatas tābhiḥ sametābhir nārībhiḥ sa mahābalaḥ utthāpya sahasā nīto bhavanaṃ svaṃ niśācaraḥ yāte tasmin daśagrīve rākṣasyo vikṛtānanāḥ sītāṃ nirbhartsayām āsur vākyaiḥ krūraiḥ sudāruṇaiḥ tṛṇavad bhāṣitaṃ tāsāṃ gaṇayām āsa jānakī tarjitaṃ ca tadā tāsāṃ sītāṃ prāpya nirarthakam vṛthāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ rāvaṇāya śaśaṃsus tāḥ sītāvyavasitaṃ mahat tatas tāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ parikṣipya samantāt tāṃ nidrāvaśam upāgatāḥ tāsu caiva prasuptāsu sītā bhartṛhite ratā vilapya karuṇaṃ dīnā praśuśoca suduḥkhitā tāṃ cāhaṃ tādṛśīṃ dṛṣṭvā sītāyā dāruṇāṃ daśām cintayām āsa viśrānto na ca me nirvṛtaṃ manaḥ saṃbhāṣaṇārthe ca mayā jānakyāś cintito vidhiḥ ikṣvākukulavaṃśas tu tato mama puraskṛtaḥ śrutvā tu gaditāṃ vācaṃ rājarṣigaṇapūjitām pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā kas tvaṃ kena kathaṃ ceha prāpto vānarapuṃgava kā ca rāmeṇa te prītis tan me śaṃsitum arhasi tasyās tad vacanaṃ śrutvā aham apy abruvaṃ vacaḥ devi rāmasya bhartus te sahāyo bhīmavikramaḥ sugrīvo nāma vikrānto vānarendo mahābalaḥ tasya māṃ viddhi bhṛtyaṃ tvaṃ hanūmantam ihāgatam bhartrāhaṃ prahitas tubhyaṃ rāmeṇākliṣṭakarmaṇā idaṃ ca puruṣavyāghraḥ śrīmān dāśarathiḥ svayam aṅgulīyam abhijñānam adāt tubhyaṃ yaśasvini tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇy aham rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kim uttaram etac chrutvā viditvā ca sītā janakanandinī āha rāvaṇam utsādya rāghavo māṃ nayatv iti praṇamya śirasā devīm aham āryām aninditām rāghavasya manohlādam abhijñānam ayāciṣam evam uktā varārohā maṇipravaram uttamam prāyacchat paramodvignā vācā māṃ saṃdideśa ha tatas tasyai praṇamyāhaṃ rājaputryai samāhitaḥ pradakṣiṇaṃ parikrāmam ihābhyudgatamānasaḥ uttaraṃ punar evāha niścitya manasā tadā hanūman mama vṛttāntaṃ vaktum arhasi rāghave yathā śrutvaiva nacirāt tāv ubhau rāmalakṣmaṇau sugrīvasahitau vīrāv upeyātāṃ tathā kuru yady anyathā bhaved etad dvau māsau jīvitaṃ mama na māṃ drakṣyati kākutstho mriye sāham anāthavat tac chrutvā karuṇaṃ vākyaṃ krodho mām abhyavartata uttaraṃ ca mayā dṛṣṭaṃ kāryaśeṣam anantaram tato 'vardhata me kāyas tadā parvatasaṃnibhaḥ yuddhakāṅkṣī vanaṃ tac ca vināśayitum ārabhe tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam pratibuddhā nirīkṣante rākṣasyo vikṛtānanāḥ māṃ ca dṛṣṭvā vane tasmin samāgamya tatas tataḥ tāḥ samabhyāgatāḥ kṣipraṃ rāvaṇāyācacakṣire rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā vānareṇa hy avijñāya tava vīryaṃ mahābala durbuddhes tasya rājendra tava vipriyakāriṇaḥ vadham ājñāpaya kṣipraṃ yathāsau vilayaṃ vrajet tac chrutvā rākṣasendreṇa visṛṣṭā bhṛśadurjayāḥ rākṣasāḥ kiṃkarā nāma rāvaṇasya mano'nugāḥ teṣām aśītisāhasraṃ śūlamudgarapāṇinām mayā tasmin vanoddeśe parigheṇa niṣūditam teṣāṃ tu hataśeṣā ye te gatā laghuvikramāḥ nihataṃ ca mayā sainyaṃ rāvaṇāyācacakṣire tato me buddhir utpannā caityaprāsādam ākramam tatrasthān rākṣasān hatvā śataṃ stambhena vai punaḥ lalāma bhūto laṅkāyā mayā vidhvaṃsito ruṣā tataḥ prahastasya sutaṃ jambumālinam ādiśat tam ahaṃ balasaṃpannaṃ rākṣasaṃ raṇakovidam parigheṇātighoreṇa sūdayāmi sahānugam tac chrutvā rākṣasendras tu mantriputrān mahābalān padātibalasaṃpannān preṣayām āsa rāvaṇaḥ parigheṇaiva tān sarvān nayāmi yamasādanam mantriputrān hatāñ śrutvā samare laghuvikramān pañcasenāgragāñ śūrān preṣayām āsa rāvaṇaḥ tān ahaṃ saha sainyān vai sarvān evābhyasūdayam tataḥ punar daśagrīvaḥ putram akṣaṃ mahābalam bahubhī rākasaiḥ sārdhaṃ preṣayām āsa saṃyuge taṃ tu mandodarī putraṃ kumāraṃ raṇapaṇḍitam sahasā khaṃ samutkrāntaṃ pādayoś ca gṛhītavān carmāsinaṃ śataguṇaṃ bhrāmayitvā vyapeṣayam tam akṣam āgataṃ bhagnaṃ niśamya sa daśānanaḥ tata indrajitaṃ nāma dvitīyaṃ rāvaṇaḥ sutam vyādideśa susaṃkruddho balinaṃ yuddhadurmadam tasyāpy ahaṃ balaṃ sarvaṃ taṃ ca rākṣasapuṃgavam naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣam upāgamam mahatā hi mahābāhuḥ pratyayena mahābalaḥ preṣito rāvaṇenaiṣa saha vīrair madotkaṭaiḥ brāhmeṇāstreṇa sa tu māṃ prabadhnāc cātivegataḥ rajjūbhir abhibadhnanti tato māṃ tatra rākṣasāḥ rāvaṇasya samīpaṃ ca gṛhītvā mām upānayan dṛṣṭvā saṃbhāṣitaś cāhaṃ rāvaṇena durātmanā pṛṣṭaś ca laṅkāgamanaṃ rākṣasānāṃ ca tad vadham tat sarvaṃ ca mayā tatra sītārtham iti jalpitam asyāhaṃ darśanākāṅkṣī prāptas tvadbhavanaṃ vibho mārutasyaurasaḥ putro vānaro hanumān aham rāmadūtaṃ ca māṃ viddhi sugrīvasacivaṃ kapim so 'haṃ dautyena rāmasya tvatsamīpam ihāgataḥ śṛṇu cāpi samādeśaṃ yad ahaṃ prabravīmi te rākṣaseśa harīśas tvāṃ vākyam āha samāhitam dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam vasato ṛṣyamūke me parvate vipuladrume rāghavo raṇavikrānto mitratvaṃ samupāgataḥ tena me kathitaṃ rājan bhāryā me rakṣasā hṛtā tatra sāhāyyahetor me samayaṃ kartum arhasi vālinā hṛtarājyena sugrīveṇa saha prabhuḥ cakre 'gnisākṣikaṃ sakyaṃ rāghavaḥ sahalakṣmaṇaḥ tena vālinam utsādya śareṇaikena saṃyuge vānarāṇāṃ mahārājaḥ kṛtaḥ saṃplavatāṃ prabhuḥ tasya sāhāyyam asmābhiḥ kāryaṃ sarvātmanā tv iha tena prasthāpitas tubhyaṃ samīpam iha dharmataḥ kṣipram ānīyatāṃ sītā dīyatāṃ rāghavasya ca yāvan na harayo vīrā vidhamanti balaṃ tava vānarāṇāṃ prabhavo hi na kena viditaḥ purā devatānāṃ sakāśaṃ ca ye gacchanti nimantritāḥ iti vānararājas tvām āhety abhihito mayā mām aikṣata tato ruṣṭaś cakṣuṣā pradahann iva tena vadhyo 'ham ājñapto rakṣasā raudrakarmaṇā tato vibhīṣaṇo nāma tasya bhrātā mahāmatiḥ tena rākṣasarājo 'sau yācito mama kāraṇāt dūtavadhyā na dṛṣṭā hi rājaśāstreṣu rākṣasa dūtena veditavyaṃ ca yathārthaṃ hitavādinā sumahaty aparādhe 'pi dūtasyātulavikramaḥ virūpakaraṇaṃ dṛṣṭaṃ na vadho 'stīha śāstrataḥ vibhīṣaṇenaivam ukto rāvaṇaḥ saṃdideśa tān rākṣasān etad evādya lāṅgūlaṃ dahyatām iti tatas tasya vacaḥ śrutvā mama pucchaṃ samantataḥ veṣṭitaṃ śaṇavalkaiś ca paṭaiḥ kārpāsakais tathā rākṣasāḥ siddhasaṃnāhās tatas te caṇḍavikramāḥ tad ādīpyanta me pucchaṃ hanantaḥ kāṣṭhamuṣṭibhiḥ baddhasya bahubhiḥ pāśair yantritasya ca rākṣasaiḥ na me pīḍā bhavet kā cid didṛkṣor nagarīṃ divā tatas te rākṣasāḥ śūrā baddhaṃ mām agnisaṃvṛtam aghoṣayan rājamārge nagaradvāram āgatāḥ tato 'haṃ sumahad rūpaṃ saṃkṣipya punar ātmanaḥ vimocayitvā taṃ bandhaṃ prakṛtiṣṭhaḥ sthitaḥ punaḥ āyasaṃ parighaṃ gṛhya tāni rakṣāṃsy asūdayam tatas tan nagaradvāraṃ vegenāplutavān aham pucchena ca pradīptena tāṃ purīṃ sāṭṭagopurām dahāmy aham asaṃbhrānto yugāntāgnir iva prajāḥ dagdhvā laṅkāṃ punaś caiva śaṅkā mām abhyavartata dahatā ca mayā laṅkāṃ dagdhā sītā na saṃśayaḥ athāhaṃ vācam aśrauṣaṃ cāraṇānāṃ śubhākṣarām jānakī na ca dagdheti vismayodantabhāṣiṇām tato me buddhir utpannā śrutvā tām adbhutāṃ giram punar dṛṣṭā ca vaidehī visṛṣṭaś ca tayā punaḥ rāghavasya prabhāvena bhavatāṃ caiva tejasā sugrīvasya ca kāryārthaṃ mayā sarvam anuṣṭhitam etat sarvaṃ mayā tatra yathāvad upapāditam atra yan na kṛtaṃ śeṣaṃ tat sarvaṃ kriyatām iti etad ākhyānaṃ tat sarvaṃ hanūmān mārutātmajaḥ bhūyaḥ samupacakrāma vacanaṃ vaktum uttaram saphalo rāghavodyogaḥ sugrīvasya ca saṃbhramaḥ śīlam āsādya sītāyā mama ca plavanaṃ mahat āryāyāḥ sadṛśaṃ śīlaṃ sītāyāḥ plavagarṣabhāḥ tapasā dhārayel lokān kruddhā vā nirdahed api sarvathātipravṛddho 'sau rāvaṇo rākṣasādhipaḥ yasya tāṃ spṛśato gātraṃ tapasā na vināśitam na tad agniśikhā kuryāt saṃspṛṣṭā pāṇinā satī janakasyātmajā kuryād utkrodhakaluṣīkṛtā aśokavanikāmadhye rāvaṇasya durātmanaḥ adhastāc chiṃśapāvṛkṣe sādhvī karuṇam āsthitā rākṣasībhiḥ parivṛtā śokasaṃtāpakarśitā meghalekhāparivṛtā candralekheva niṣprabhā acintayantī vaidehī rāvaṇaṃ baladarpitam pativratā ca suśroṇī avaṣṭabdhā ca jānakī anuraktā hi vaidehī rāmaṃ sarvātmanā śubhā ananyacittā rāme ca paulomīva puraṃdare tad ekavāsaḥsaṃvītā rajodhvastā tathaiva ca śokasaṃtāpadīnāṅgī sītā bhartṛhite ratā sā mayā rākṣasī madhye tarjyamānā muhur muhuḥ rākṣasībhir virūpābhir dṛṣṭā hi pramadā vane ekaveṇīdharā dīnā bhartṛcintāparāyaṇā adhaḥśayyā vivarṇāṅgī padminīva himāgame rāvaṇād vinivṛttārthā martavyakṛtaniścayā kathaṃ cin mṛgaśāvākṣī viśvāsam upapāditā tataḥ saṃbhāṣitā caiva sarvam arthaṃ ca darśitā rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā niyataḥ samudācāro bhaktir bhartari cottamā yan na hanti daśagrīvaṃ sa mahātmā daśānanaḥ nimittamātraṃ rāmas tu vadhe tasya bhaviṣyati evam āste mahābhāgā sītā śokaparāyaṇā yad atra pratikartavyaṃ tat sarvam upapādyatām tasya tad vacanaṃ śrutvā vālisūnur abhāṣata jāmbavatpramukhān sarvān anujñāpya mahākapīn asminn evaṃgate kārye bhavatāṃ ca nivedite nyāyyaṃ sma saha vaidehyā draṣṭuṃ tau pārthivātmajau aham eko 'pi paryāptaḥ sarākṣasagaṇāṃ purīm tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam kiṃ punaḥ sahito vīrair balavadbhiḥ kṛtātmabhiḥ kṛtāstraiḥ plavagaiḥ śaktair bhavadbhir vijayaiṣibhiḥ ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram saputraṃ vidhamiṣyāmi sahodarayutaṃ yudhi brāhmam aindraṃ ca raudraṃ ca vāyavyaṃ vāruṇaṃ tathā yadi śakrajito 'strāṇi durnirīkṣyāṇi saṃyuge tāny ahaṃ vidhamiṣyāmi nihaniṣyāmi rākṣasān bhavatām abhyanujñāto vikramo me ruṇaddhi tam mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā devān api raṇe hanyāt kiṃ punas tān niśācarān sāgaro 'py atiyād velāṃ mandaraḥ pracaled api na jāmbavantaṃ samare kampayed arivāhinī sarvarākṣasasaṃghānāṃ rākṣasā ye ca pūrvakāḥ alam eko vināśāya vīro vāyusutaḥ kapiḥ panasasyoruvegena nīlasya ca mahātmanaḥ mandaro 'py avaśīryeta kiṃ punar yudhi rākṣasāḥ sadevāsurayuddheṣu gandharvoragapakṣiṣu maindasya pratiyoddhāraṃ śaṃsata dvividasya vā aśviputrau mahāvegāv etau plavagasattamau pitāmahavarotsekāt paramaṃ darpam āsthitau aśvinor mānanārthaṃ hi sarvalokapitāmahaḥ sarvāvadhyatvam atulam anayor dattavān purā varotsekena mattau ca pramathya mahatīṃ camūm surāṇām amṛtaṃ vīrau pītavantau plavaṃgamau etāv eva hi saṃkruddhau savājirathakuñjarām laṅkāṃ nāśayituṃ śaktau sarve tiṣṭhantu vānarāḥ ayuktaṃ tu vinā devīṃ dṛṣṭabadbhiḥ plavaṃgamāḥ samīpaṃ gantum asmābhī rāghavasya mahātmanaḥ dṛṣṭā devī na cānītā iti tatra nivedanam ayuktam iva paśyāmi bhavadbhiḥ khyātavikramaiḥ na hi vaḥ plavate kaś cin nāpi kaś cit parākrame tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ teṣv evaṃ hatavīreṣu rākṣaseṣu hanūmatā kim anyad atra kartavyaṃ gṛhītvā yāma jānakīm tam evaṃ kṛtasaṃkalpaṃ jāmbavān harisattamaḥ uvāca paramaprīto vākyam arthavad arthavit na tāvad eṣā matir akṣamā no yathā bhavān paśyati rājaputra yathā tu rāmasya matir niviṣṭā tathā bhavān paśyatu kāryasiddhim tato jāmbavato vākyam agṛhṇanta vanaukasaḥ aṅgadapramukhā vīrā hanūmāṃś ca mahākapiḥ prītimantas tataḥ sarve vāyuputrapuraḥsarāḥ mahendrāgraṃ parityajya pupluvuḥ plavagarṣabhāḥ merumandarasaṃkāśā mattā iva mahāgajāḥ chādayanta ivākāśaṃ mahākāyā mahābalāḥ sabhājyamānaṃ bhūtais tam ātmavantaṃ mahābalam hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ rāghave cārthanirvṛttiṃ bhartuś ca paramaṃ yaśaḥ samādhāya samṛddhārthāḥ karmasiddhibhir unnatāḥ priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ sarve rāmapratīkāre niścitārthā manasvinaḥ plavamānāḥ kham āplutya tatas te kānanaukṣakaḥ nandanopamam āsedur vanaṃ drumalatāyutam yat tan madhuvanaṃ nāma sugrīvasyābhirakṣitam adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam yad rakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ te tad vanam upāgamya babhūvuḥ paramotkaṭāḥ vānarā vānarendrasya manaḥkāntatamaṃ mahat tatas te vānarā hṛṣṭā dṛṣṭvā madhuvanaṃ mahat kumāram abhyayācanta madhūni madhupiṅgalāḥ tataḥ kumāras tān vṛddhāñ jāmbavatpramukhān kapīn anumānya dadau teṣāṃ nisargaṃ madhubhakṣaṇe tataś cānumatāḥ sarve saṃprahṛṣṭā vanaukasaḥ muditāś ca tatas te ca pranṛtyanti tatas tataḥ gāyanti ke cit praṇamanti ke cin nṛtyanti ke cit prahasanti ke cit patanti ke cid vicaranti ke cit plavanti ke cit pralapanti ke cit parasparaṃ ke cid upāśrayante parasparaṃ ke cid atibruvante drumād drumaṃ ke cid abhiplavante kṣitau nagāgrān nipatanti ke cit mahītalāt ke cid udīrṇavegā mahādrumāgrāṇy abhisaṃpatante gāyantam anyaḥ prahasann upaiti hasantam anyaḥ prahasann upaiti rudantam anyaḥ prarudann upaiti nudantam anyaḥ praṇudann upaiti samākulaṃ tat kapisainyam āsīn madhuprapānotkaṭa sattvaceṣṭam na cātra kaś cin na babhūva matto na cātra kaś cin na babhūva tṛpto tato vanaṃ tat paribhakṣyamāṇaṃ drumāṃś ca vidhvaṃsitapatrapuṣpān samīkṣya kopād dadhivaktranāmā nivārayām āsa kapiḥ kapīṃs tān sa taiḥ pravṛddhaiḥ paribhartsyamāno vanasya goptā harivīravṛddhaḥ cakāra bhūyo matim ugratejā vanasya rakṣāṃ prati vānarebhyaḥ uvāca kāṃś cit paruṣāṇi dhṛṣṭam asaktam anyāṃś ca talair jaghāna sametya kaiś cit kalahaṃ cakāra tathaiva sāmnopajagāma kāṃś cit sa tair madāc cāprativārya vegair balāc ca tenāprativāryamāṇaiḥ pradharṣitas tyaktabhayaiḥ sametya prakṛṣyate cāpy anavekṣya doṣam nakhais tudanto daśanair daśantas talaiś ca pādaiś ca samāpnuvantaḥ madāt kapiṃ taṃ kapayaḥ samagrā mahāvanaṃ nirviṣayaṃ ca cakruḥ tān uvāca hariśreṣṭho hanūmān vānararṣabhaḥ avyagramanaso yūyaṃ madhu sevata vānarāḥ śrutvā hanumato vākyaṃ harīṇāṃ pravaro 'ṅgadaḥ pratyuvāca prasannātmā pibantu harayo madhu avaśyaṃ kṛtakāryasya vākyaṃ hanumato mayā akāryam api kartavyaṃ kim aṅga punar īdṛśam andagasya mukhāc chrutvā vacanaṃ vānararṣabhāḥ sādhu sādhv iti saṃhṛṣṭā vānarāḥ pratyapūjayan pūjayitvāṅgadaṃ sarve vānarā vānararṣabham jagmur madhuvanaṃ yatra nadīvega iva drutam te prahṛṣṭā madhuvanaṃ pālān ākramya vīryataḥ atisargāc ca paṭavo dṛṣṭvā śrutvā ca maithilīm utpatya ca tataḥ sarve vanapālān samāgatāḥ tāḍayanti sma śataśaḥ saktān madhuvane tadā madhūni droṇamātrāṇi bahubhiḥ parigṛhya te ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare ke cit pītvāpavidhyanti madhūni madhupiṅgalāḥ madhūcciṣṭena ke cic ca jaghnur anyonyam utkaṭāḥ apare vṛkṣamūleṣu śākhāṃ gṛhya vyavasthitaḥ atyarthaṃ ca madaglānāḥ parṇāny āstīrya śerate unmattabhūtāḥ plavagā madhumattāś ca hṛṣṭavat kṣipanty api tathānyonyaṃ skhalanty api tathāpare ke cit kṣveḍān prakurvanti ke cit kūjanti hṛṣṭavat harayo madhunā mattāḥ ke cit suptā mahītale ye 'py atra madhupālāḥ syuḥ preṣyā dadhimukhasya tu te 'pi tair vānarair bhīmaiḥ pratiṣiddhā diśo gatāḥ jānubhiś ca prakṛṣṭāś ca devamārgaṃ ca darśitāḥ abruvan paramodvignā gatvā dadhimukhaṃ vacaḥ hanūmatā dattavarair hataṃ madhuvanaṃ balāt vayaṃ ca jānubhiḥ kṛṣṭā devamārgaṃ ca darśitāḥ tato dadhimukhaḥ kruddho vanapas tatra vānaraḥ hataṃ madhuvanaṃ śrutvā sāntvayām āsa tān harīn etāgacchata gacchāmo vānarān atidarpitān balenāvārayiṣyāmo madhu bhakṣayato vayam śrutvā dadhimukhasyedaṃ vacanaṃ vānararṣabhāḥ punar vīrā madhuvanaṃ tenaiva sahitā yayuḥ madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum samabhyadhāvad vegenā te ca sarve plavaṃgamāḥ te śilāḥ pādapāṃś cāpi pāṣāṇāṃś cāpi vānarāḥ gṛhītvābhyāgaman kruddhā yatra te kapikuñjarāḥ te svāmivacanaṃ vīrā hṛdayeṣv avasajya tat tvarayā hy abhyadhāvanta sālatālaśilāyudhāḥ vṛkṣasthāṃś ca talasthāṃś ca vānarān baladarpitān abhyakrāmanta te vīrāḥ pālās tatra sahasraśaḥ atha dṛṣṭvā dadhimukhaṃ kruddhaṃ vānarapuṃgavāḥ abhyadhāvanta vegena hanūmatpramukhās tadā taṃ savṛkṣaṃ mahābāhum āpatantaṃ mahābalam āryakaṃ prāharat tatra bāhubhyāṃ kupito 'ṅgadaḥ madāndhaś a na vedainam āryako 'yaṃ mameti saḥ athainaṃ niṣpipeṣāśu vegavad vasudhātale sa bhagnabāhur vimukho vihvalaḥ śoṇitokṣitaḥ mumoha sahasā vīro muhūrtaṃ kapikuñjaraḥ sa kathaṃ cid vimuktas tair vānarair vānararṣabhaḥ uvācaikāntam āgamya bhṛtyāṃs tān samupāgatān ete tiṣṭhantu gacchāmo bhartā no yatra vānaraḥ sugrīvo vipulagrīvaḥ saha rāmeṇa tiṣṭhati sarvaṃ caivāṅgade doṣaṃ śrāvayiṣyāmi pārthiva amarṣī vacanaṃ śrutvā ghātayiṣyati vānarān iṣṭaṃ madhuvanaṃ hy etat sugrīvasya mahātmanaḥ pitṛpaitāmahaṃ divyaṃ devair api durāsadam sa vānarān imān sarvān madhulubdhān gatāyuṣaḥ ghātayiṣyati daṇḍena sugrīvaḥ sasuhṛjjanān vadhyā hy ete durātmāno nṛpājñā paribhāvinaḥ amarṣaprabhavo roṣaḥ saphalo no bhaviṣyati evam uktvā dadhimukho vanapālān mahābalaḥ jagāma sahasotpatya vanapālaiḥ samanvitaḥ nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ sahasrāṃśusuto dhīmān sugrīvo yatra vānaraḥ rāmaṃ ca lakṣmaṇaṃ caiva dṛṣṭvā sugrīvam eva ca samapratiṣṭhāṃ jagatīm ākāśān nipapāta ha sa nipatya mahāvīryaḥ sarvais taiḥ parivāritaḥ harir dadhimukhaḥ pālaiḥ pālānāṃ parameśvaraḥ sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat tato mūrdhnā nipatitaṃ vānaraṃ vānararṣabhaḥ dṛṣṭvaivodvignahṛdayo vākyam etad uvāca ha uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama abhayaṃ te bhaved vīra satyam evābhidhīyatām sa tu viśvāsitas tena sugrīveṇa mahātmanā utthāya ca mahāprājño vākyaṃ dadhimukho 'bravīt naivarkṣarajasā rājan na tvayā nāpi vālinā vanaṃ nisṛṣṭapūrvaṃ hi bhakṣitaṃ tat tu vānaraiḥ ebhiḥ pradharṣitāś caiva vāritā vanarakṣibhiḥ madhūny acintayitvemān bhakṣayanti pibanti ca śiṣṭam atrāpavidhyanti bhakṣayanti tathāpare nivāryamāṇās te sarve bhruvau vai darśayanti hi ime hi saṃrabdhatarās tathā taiḥ saṃpradharṣitāḥ vārayanto vanāt tasmāt kruddhair vānarapuṃgavaiḥ tatas tair bahubhir vīrair vānarair vānararṣabhāḥ saṃraktanayanaiḥ krodhād dharayaḥ saṃpracālitāḥ pāṇibhir nihatāḥ ke cit ke cij jānubhir āhatāḥ prakṛṣṭāś ca yathākāmaṃ devamārgaṃ ca darśitāḥ evam ete hatāḥ śūrās tvayi tiṣṭhati bhartari kṛtsnaṃ madhuvanaṃ caiva prakāmaṃ taiḥ prabhakṣyate evaṃ vijñāpyamānaṃ tu sugrīvaṃ vānararṣabham apṛcchat taṃ mahāprājño lakṣmaṇaḥ paravīrahā kim ayaṃ vānaro rājan vanapaḥ pratyupasthitaḥ kaṃ cārtham abhinirdiśya duḥkhito vākyam abravīt evam uktas tu sugrīvo lakṣmaṇena mahātmanā lakṣmaṇaṃ pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ ārya lakṣmaṇa saṃprāha vīro dadhimukhaḥ kapiḥ aṅgadapramukhair vīrair bhakṣitaṃ madhuvānaraiḥ naiṣām akṛtakṛtyānām īdṛśaḥ syād upakramaḥ vanaṃ yathābhipannaṃ taiḥ sādhitaṃ karma vānaraiḥ dṛṣṭā devī na saṃdeho na cānyena hanūmatā na hy anyaḥ sādhane hetuḥ karmaṇo 'sya hanūmataḥ kāryasiddhir hanumati matiś ca haripuṃgava vyavasāyaś ca vīryaṃ ca śrutaṃ cāpi pratiṣṭhitam jāmbavān yatra netā syād aṅgadasya baleśvaraḥ hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā aṅgadapramukhair vīrair hataṃ madhuvanaṃ kila vicintya dakṣiṇām āśām āgatair haripuṃgavaiḥ āgataiś ca praviṣṭaṃ tad yathā madhuvanaṃ hi taiḥ dharṣitaṃ ca vanaṃ kṛtsnam upayuktaṃ ca vānaraiḥ vāritāḥ sahitāḥ pālās tathā jānubhir āhatāḥ etadartham ayaṃ prāpto vaktuṃ madhuravāg iha nāmnā dadhimukho nāma hariḥ prakhyātavikramaḥ dṛṣṭā sītā mahābāho saumitre paśya tattvataḥ abhigamya yathā sarve pibanti madhu vānarāḥ na cāpy adṛṣṭvā vaidehīṃ viśrutāḥ puruṣarṣabha vanaṃ dātta varaṃ divyaṃ dharṣayeyur vanaukasaḥ tataḥ prahṛṣṭo dharmātmā lakṣmaṇaḥ saharāghavaḥ śrutvā karṇasukhāṃ vāṇīṃ sugrīvavadanāc cyutām prāhṛṣyata bhṛśaṃ rāmo lakṣmaṇaś ca mahāyaśāḥ śrutvā dadhimukhasyedaṃ sugrīvas tu prahṛṣya ca vanapālaṃ punar vākyaṃ sugrīvaḥ pratyabhāṣata prīto 'smi saumya yad bhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ marṣitaṃ marṣaṇīyaṃ ca ceṣṭitaṃ kṛtakarmaṇām icchāmi śīghraṃ hanumatpradhānān śākhāmṛgāṃs tān mṛgarājadarpān draṣṭuṃ kṛtārthān saha rāghavābhyāṃ śrotuṃ ca sītādhigame prayatnam sugrīveṇaivam uktas tu hṛṣṭo dadhimukhaḥ kapiḥ rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ cābhyavādayat sa praṇamya ca sugrīvaṃ rāghavau ca mahābalau vānaraiḥ sahitaiḥ śūrair divam evotpapāta ha sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ nipatya gaganād bhūmau tad vanaṃ praviveśa ha sa praviṣṭo madhuvanaṃ dadarśa hariyūthapān vimadān uddhatān sarvān mehamānān madhūdakam sa tān upāgamad vīro baddhvā karapuṭāñjalim uvāca vacanaṃ ślakṣṇam idaṃ hṛṣṭavad aṅgadam saumya roṣo na kartavyo yad ebhir abhivāritaḥ ajñānād rakṣibhiḥ krodhād bhavantaḥ pratiṣedhitāḥ yuvarājas tvam īśaś ca vanasyāsya mahābala maurkhyāt pūrvaṃ kṛto doṣas tad bhavān kṣantum arhati yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ tathā tvam api sugrīvo nānyas tu harisattama ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha ihopayānaṃ sarveṣām eteṣāṃ vanacāriṇām sa tvadāgamanaṃ śrutvā sahaibhir hariyūthapaiḥ prahṛṣṭo na tu ruṣṭo 'sau vanaṃ śrutvā pradharṣitam prahṛṣṭo māṃ pitṛvyas te sugrīvo vānareśvaraḥ śīghraṃ preṣaya sarvāṃs tān iti hovāca pārthivaḥ śrutvā dadhimukhasyaitad vacanaṃ ślakṣṇam aṅgadaḥ abravīt tān hariśreṣṭho vākyaṃ vākyaviśāradaḥ śaṅke śruto 'yaṃ vṛttānto rāmeṇa hariyūthapāḥ tat kṣamaṃ neha naḥ sthātuṃ kṛte kārye paraṃtapāḥ pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ kiṃ śeṣaṃ gamanaṃ tatra sugrīvo yatra me guruḥ sarve yathā māṃ vakṣyanti sametya hariyūthapāḥ tathāsmi kartā kartavye bhavadbhiḥ paravān aham nājñāpayitum īśo 'haṃ yuvarājo 'smi yady api ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ mayā bruvataś cāṅgadaś caivaṃ śrutvā vacanam avyayam prahṛṣṭamanaso vākyam idam ūcur vanaukasaḥ evaṃ vakṣyati ko rājan prabhuḥ san vānararṣabha aiśvaryamadamatto hi sarvo 'ham iti manyate tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasya cit saṃnatir hi tavākhyāti bhaviṣyac chubhabhāgyatām sarve vayam api prāptās tatra gantuṃ kṛtakṣaṇāḥ sa yatra harivīrāṇāṃ sugrīvaḥ patir avyayaḥ tvayā hy anuktair haribhir naiva śakyaṃ padāt padam kva cid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te evaṃ tu vadatāṃ teṣām aṅgadaḥ pratyabhāṣata bāḍhaṃ gacchāma ity uktvā utpapāta mahītalāt utpatantam anūtpetuḥ sarve te hariyūthapāḥ kṛtvākāśaṃ nirākāśaṃ yajñotkṣiptā ivānalāḥ te 'mbaraṃ sahasotpatya vegavantaḥ plavaṃgamāḥ vinadanto mahānādaṃ ghanā vāteritā yathā aṅgade hy ananuprāpte sugrīvo vānarādhipaḥ uvāca śokopahataṃ rāmaṃ kamalalocanam samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ nāgantum iha śakyaṃ tair atīte samaye hi naḥ na matsakāśam āgacchet kṛtye hi vinipātite yuvarājo mahābāhuḥ plavatāṃ pravaro 'ṅgadaḥ yady apy akṛtakṛtyānām īdṛśaḥ syād upakramaḥ bhavet tu dīnavadano bhrāntaviplutamānasaḥ pitṛpaitāmahaṃ caitat pūrvakair abhirakṣitam na me madhuvanaṃ hanyād ahṛṣṭaḥ plavageśvaraḥ kausalyā suprajā rāma samāśvasihi suvrata dṛṣṭā devī na saṃdeho na cānyena hanūmatā na hy anyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet hanūmati hi siddhiś ca matiś ca matisattama vyavasāyaś ca vīryaṃ ca sūrye teja iva dhruvam jāmbavān yatra netā syād aṅgadaś ca baleśvaraḥ hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā mā bhūś cintā samāyuktaḥ saṃpraty amitavikrama tataḥ kila kilā śabdaṃ śuśrāvāsannam ambare hanūmat karmadṛptānāṃ nardatāṃ kānanaukasām kiṣkindhām upayātānāṃ siddhiṃ kathayatām iva tataḥ śrutvā ninādaṃ taṃ kapīnāṃ kapisattamaḥ āyatāñcitalāṅgūlaḥ so 'bhavad dhṛṣṭamānasaḥ ājagmus te 'pi harayo rāmadarśanakāṅkṣiṇaḥ aṅgadaṃ purataḥ kṛtvā hanūmantaṃ ca vānaram te 'ṅgadapramukhā vīrāḥ prahṛṣṭāś ca mudānvitāḥ nipetur harirājasya samīpe rāghavasya ca hanūmāṃś ca mahābahuḥ praṇamya śirasā tataḥ niyatām akṣatāṃ devīṃ rāghavāya nyavedayat niścitārthaṃ tatas tasmin sugrīvaṃ pavanātmaje lakṣmaṇaḥ prītimān prītaṃ bahumānād avaikṣata prītyā ca ramamāṇo 'tha rāghavaḥ paravīrahā bahu mānena mahatā hanūmantam avaikṣata tataḥ prasravaṇaṃ śailaṃ te gatvā citrakānanam praṇamya śirasā rāmaṃ lakṣmaṇaṃ ca mahābalam yuvarājaṃ puraskṛtya sugrīvam abhivādya ca pravṛttam atha sītāyāḥ pravaktum upacakramuḥ rāvaṇāntaḥpure rodhaṃ rākṣasībhiś ca tarjanam rāme samanurāgaṃ ca yaś cāpi samayaḥ kṛtaḥ etad ākhyānti te sarve harayo rāma saṃnidhau vaidehīm akṣatāṃ śrutvā rāmas tūttaram abravīt kva sītā vartate devī kathaṃ ca mayi vartate etan me sarvam ākhyāta vaidehīṃ prati vānarāḥ rāmasya gaditaṃ śrutva harayo rāmasaṃnidhau codayanti hanūmantaṃ sītāvṛttāntakovidam śrutvā tu vacanaṃ teṣāṃ hanūmān mārutātmajaḥ uvāca vākyaṃ vākyajñaḥ sītāyā darśanaṃ yathā samudraṃ laṅghayitvāhaṃ śatayojanam āyatam agacchaṃ jānakīṃ sītāṃ mārgamāṇo didṛkṣayā tatra laṅketi nagarī rāvaṇasya durātmanaḥ dakṣiṇasya samudrasya tīre vasati dakṣiṇe tatra dṛṣṭā mayā sītā rāvaṇāntaḥpure satī saṃnyasya tvayi jīvantī rāmā rāma manoratham dṛṣṭā me rākṣasī madhye tarjyamānā muhur muhuḥ rākṣasībhir virūpābhī rakṣitā pramadāvane duḥkham āpadyate devī tavāduḥkhocitā satī rāvaṇāntaḥpure ruddhvā rākṣasībhiḥ surakṣitā ekaveṇīdharā dīnā tvayi cintāparāyaṇā adhaḥśayyā vivarṇāṅgī padminīva himāgame rāvaṇād vinivṛttārthā martavyakṛtaniścayā devī kathaṃ cit kākutstha tvanmanā mārgitā mayā ikṣvākuvaṃśavikhyātiṃ śanaiḥ kīrtayatānagha sa mayā naraśārdūla viśvāsam upapāditā tataḥ saṃbhāṣitā devī sarvam arthaṃ ca darśitā rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā niyataḥ samudācāro bhaktiś cāsyās tathā tvayi evaṃ mayā mahābhāgā dṛṣṭā janakanandinī ugreṇa tapasā yuktā tvadbhaktyā puruṣarṣabha abhijñānaṃ ca me dattaṃ yathāvṛttaṃ tavāntike citrakūṭe mahāprājña vāyasaṃ prati rāghava vijñāpyaś ca nara vyāghro rāmo vāyusuta tvayā akhileneha yad dṛṣṭam iti mām āha jānakī idaṃ cāsmai pradātavyaṃ yatnāt suparirakṣitam bruvatā vacanāny evaṃ sugrīvasyopaśṛṇvataḥ eṣa cūḍāmaṇiḥ śrīmān mayā te yatnarakṣitaḥ manaḥśilāyās tikalas taṃ smarasveti cābravīt eṣa niryātitaḥ śrīmān mayā te vārisaṃbhavaḥ etaṃ dṛṣṭvā pramodiṣye vyasane tvām ivānagha jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja ūrdhvaṃ māsān na jīveyaṃ rakṣasāṃ vaśam āgatā iti mām abravīt sītā kṛśāṅgī dharma cāriṇī rāvaṇāntaḥpure ruddhā mṛgīvotphullalocanā etad eva mayākhyātaṃ sarvaṃ rāghava yad yathā sarvathā sāgarajale saṃtāraḥ pravidhīyatām tau jātāśvāsau rājaputrau viditvā tac cābhijñānaṃ rāghavāya pradāya devyā cākhyātaṃ sarvam evānupūrvyād vācā saṃpūrṇaṃ vāyuputraḥ śaśaṃsa evam ukto hanumatā rāmo daśarathātmajaḥ taṃ maṇiṃ hṛdaye kṛtvā praruroda salakṣmaṇaḥ taṃ tu dṛṣṭvā maṇiśreṣṭhaṃ rāghavaḥ śokakarśitaḥ netrābhyām aśrupūrṇābhyāṃ sugrīvam idam abravīt yathaiva dhenuḥ sravati snehād vatsasya vatsalā tathā mamāpi hṛdayaṃ maṇiratnasya darśanāt maṇiratnam idaṃ dattaṃ vaidehyāḥ śvaśureṇa me vadhūkāle yathā baddham adhikaṃ mūrdhni śobhate ayaṃ hi jalasaṃbhūto maṇiḥ pravarapūjitaḥ yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā imaṃ dṛṣṭvā maṇiśreṣṭhaṃ tathā tātasya darśanam adyāsmy avagataḥ saumya vaidehasya tathā vibhoḥ ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ adyāsya darśanenāhaṃ prāptāṃ tām iva cintaye kim āha sītā vaidehī brūhi saumya punaḥ punaḥ parāsum iva toyena siñcantī vākyavāriṇā itas tu kiṃ duḥkhataraṃ yad imaṃ vārisaṃbhavam maṇiṃ paśyāmi saumitre vaidehīm āgataṃ vinā ciraṃ jīvati vaidehī yadi māsaṃ dhariṣyati kṣaṇaṃ saumya na jīveyaṃ vinā tām asitekṣaṇām naya mām api taṃ deśaṃ yatra dṛṣṭā mama priyā na tiṣṭheyaṃ kṣaṇam api pravṛttim upalabhya ca kathaṃ sā mama suśroṇi bhīru bhīruḥ satī tadā bhayāvahānāṃ ghorāṇāṃ madhye tiṣṭhati rakṣasām śāradas timironmukho nūnaṃ candra ivāmbudaiḥ āvṛtaṃ vadanaṃ tasyā na virājati rākṣasaiḥ kim āha sītā hanumaṃs tattvataḥ kathayasva me etena khalu jīviṣye bheṣajenāturo yathā madhurā madhurālāpā kim āha mama bhāminī madvihīnā varārohā hanuman kathayasva me duḥkhād duḥkhataraṃ prāpya kathaṃ jīvati jānakī evam uktas tu hanumān rāghaveṇa mahātmanā sītāyā bhāṣitaṃ sarvaṃ nyavedayata rāghave idam uktavatī devī jānakī puruṣarṣabha pūrvavṛttam abhijñānaṃ citrakūṭe yathā tatham sukhasuptā tvayā sārdhaṃ jānakī pūrvam utthitā vāyasaḥ sahasotpatya virarāda stanāntare paryāyeṇa ca suptas tvaṃ devyaṅke bharatāgraja punaś ca kila pakṣī sa devyā janayati vyathām tataḥ punar upāgamya virarāda bhṛśaṃ kila tatas tvaṃ bodhitas tasyāḥ śoṇitena samukṣitaḥ vāyasena ca tenaiva satataṃ bādhyamānayā bodhitaḥ kila devyās tvaṃ sukhasuptaḥ paraṃtapa tāṃ tu dṛṣṭvā mahābāho rāditāṃ ca stanāntare āśīviṣa iva kruddho niḥśvasann abhyabhāṣathāḥ nakhāgraiḥ kena te bhīru dāritaṃ tu stanāntaram kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā nirīkṣamāṇaḥ sahasā vāyasaṃ samavaikṣatāḥ nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ tatas tasmin mahābāho kopasaṃvartitekṣaṇaḥ vāyase tvaṃ kṛtvāḥ krūrāṃ matiṃ matimatāṃ vara sa darbhaṃ saṃstarād gṛhya brahmāstreṇa nyayojayaḥ sa dīpta iva kālāgnir jajvālābhimukhaḥ khagam sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati tatas tu vāyasaṃ dīptaḥ sa darbho 'nujagāma ha sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ trīṃl lokān saṃparikramya trātāraṃ nādhigacchati taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam vadhārham api kākutstha kṛpayā paripālayaḥ mogham astraṃ na śakyaṃ tu kartum ity eva rāghava tatas tasyākṣikākasya hinasti sma sa dakṣiṇam rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca visṛṣṭas tu tadā kākaḥ pratipede kham ālayam evam astravidāṃ śreṣṭhaḥ sattvavāñ śīlavān api kimartham astraṃ rakṣaḥsu na yojayasi rāghava na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ tava rāma mukhe sthātuṃ śaktāḥ pratisamādhitum tava vīryavataḥ kaccin mayi yady asti saṃbhramaḥ kṣipraṃ suniśitair bāṇair hanyatāṃ yudhi rāvaṇaḥ bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ sa kimarthaṃ naravaro na māṃ rakṣati rāghavaḥ śaktau tau puruṣavyāghrau vāyvagnisamatejasau surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ samarthau sahitau yan māṃ nāpekṣete paraṃtapau vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam punar apy aham āryāṃ tām idaṃ vacanam abruvam tvacchokavimukho rāmo devi satyena te śape rāme duḥkhābhibhūte ca lakṣmaṇaḥ paritapyate kathaṃ cid bhavatī dṛṣṭā na kālaḥ pariśocitum imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini tāv ubhau naraśārdūlau rājaputrāv ariṃdamau tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ hatvā ca samare raudraṃ rāvaṇaṃ saha bāndhavam rāghavas tvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam yat tu rāmo vijānīyād abhijñānam anindite prītisaṃjananaṃ tasya pradātuṃ tattvam arhasi sābhivīkṣya diśaḥ sarvā veṇyudgrathanam uttamam muktvā vastrād dadau mahyaṃ maṇim etaṃ mahābala pratigṛhya maṇiṃ divyaṃ tava heto raghūttama śirasā saṃpraṇamyainām aham āgamane tvare gamane ca kṛtotsāham avekṣya varavarṇinī vivardhamānaṃ ca hi mām uvāca janakātmajā aśrupūrṇamukhī dīnā bāṣpasaṃdigdhabhāṣiṇī hanuman siṃhasaṃkāśau tāv ubhau rāmalakṣmaṇau sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam yathā ca sa mahābāhur māṃ tārayati rāghavaḥ asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca brūyās tu rāmasya gataḥ samīpaṃ śivaś ca te 'dhvāstu haripravīra etat tavāryā nṛparājasiṃha sītā vacaḥ prāha viṣādapūrvam etac ca buddhvā gaditaṃ mayā tvaṃ śraddhatsva sītāṃ kuśalāṃ samagrām athāham uttaraṃ devyā punar uktaḥ sasaṃbhramam tava snehān naravyāghra sauhāryād anumānya ca evaṃ bahuvidhaṃ vācyo rāmo dāśarathis tvayā yathā mām āpnuyāc chīghraṃ hatvā rāvaṇam āhave yadi vā manyase vīra vasaikāham ariṃdama kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi mama cāpy alpabhāgyāyāḥ sāmnidhyāt tava vānara asya śokavipākasya muhūrtaṃ syād vimokṣaṇam gate hi tvayi vikrānte punarāgamanāya vai prāṇānām api saṃdeho mama syān nātra saṃśayaḥ tavādarśanajaḥ śoko bhūyo māṃ paritāpayet duḥkhād duḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm ayaṃ tu vīrasaṃdehas tiṣṭhatīva mamāgrataḥ sumahāṃs tvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim tāni haryṛkṣasainyāni tau vā naravarātmajau trayāṇām eva bhūtānāṃ sāgarasyāsya laṅghane śaktiḥ syād vainateyasya vāyor vā tava vānagha tad asmin kāryaniyoge vīraivaṃ duratikrame kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara kāmam asya tvam evaikaḥ kāryasya parisādhane paryāptaḥ paravīraghna yaśasyas te balodayaḥ balaiḥ samagrair yadi māṃ hatvā rāvaṇam āhave vijayī svāṃ purīṃ rāmo nayet tat syād yaśaskaram yathāhaṃ tasya vīrasya vanād upadhinā hṛtā rakṣasā tad bhayād eva tathā nārhati rāghavaḥ balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ bhavaty āhavaśūrasya tathā tvam upapādaya tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam niśamyāhaṃ tataḥ śeṣaṃ vākyam uttaram abruvam devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ na ca karmasu sīdanti mahatsv amitatejasaḥ asakṛt tair mahābhāgair vānarair balasaṃyutaiḥ pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ tad alaṃ paritāpena devi manyur vyapaitu te ekotpātena te laṅkām eṣyanti hariyūthapāḥ mama pṛṣṭhagatau tau ca candrasūryāv ivoditau tvatsakāśaṃ mahābhāge nṛsiṃhāv āgamiṣyataḥ arighnaṃ siṃhasaṃkāśaṃ kṣipraṃ drakṣyasi rāghavam lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkā dvāram upasthitam nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān vānarān vānarendrābhān kṣipraṃ drakṣyasi saṃgatān śailāmbudan nikāśānāṃ laṅkāmalayasānuṣu nardatāṃ kapimukhyānām acirāc choṣyase svanam nivṛttavanavāsaṃ ca tvayā sārdham ariṃdamam abhiṣiktam ayodhyāyāṃ kṣipraṃ drakṣyasi rāghavam tato mayā vāgbhir adīnabhāṣiṇī śivābhir iṣṭābhir abhiprasāditā jagāma śāntiṃ mama maithilātmajā tavāpi śokena tathābhipīḍitā śrutvā hanumato vākyaṃ yathāvad abhibhāṣitam rāmaḥ prītisamāyukto vākyam uttaram abravīt kṛtaṃ hanumatā kāryaṃ sumahad bhuvi duṣkaram manasāpi yad anyena na śakyaṃ dharaṇītale na hi taṃ paripaśyāmi yas tareta mahārṇavam anyatra garuṇād vāyor anyatra ca hanūmataḥ devadānavayakṣāṇāṃ gandharvoragarakṣasām apradhṛṣyāṃ purīṃ laṅkāṃ rāvaṇena surakṣitām praviṣṭaḥ sattvam āśritya jīvan ko nāma niṣkramet ko viśet sudurādharṣāṃ rākṣasaiś ca surakṣitām yo vīryabalasaṃpanno na samaḥ syād dhanūmataḥ bhṛtyakāryaṃ hanumatā sugrīvasya kṛtaṃ mahat evaṃ vidhāya svabalaṃ sadṛśaṃ vikramasya ca yo hi bhṛtyo niyuktaḥ san bhartrā karmaṇi duṣkare kuryāt tadanurāgeṇa tam āhuḥ puruṣottamam niyukto nṛpateḥ kāryaṃ na kuryād yaḥ samāhitaḥ bhṛtyo yuktaḥ samarthaś ca tam āhuḥ puruṣādhamam tanniyoge niyuktena kṛtaṃ kṛtyaṃ hanūmatā na cātmā laghutāṃ nītaḥ sugrīvaś cāpi toṣitaḥ ahaṃ ca raghuvaṃśaś ca lakṣmaṇaś ca mahābalaḥ vaidehyā darśanenādya dharmataḥ parirakṣitāḥ idaṃ tu mama dīnasyā mano bhūyaḥ prakarṣati yad ihāsya priyākhyātur na kurmi sadṛśaṃ priyam eṣa sarvasvabhūtas tu pariṣvaṅgo hanūmataḥ mayā kālam imaṃ prāpya dattas tasya mahātmanaḥ sarvathā sukṛtaṃ tāvat sītāyāḥ parimārgaṇam sāgaraṃ tu samāsādya punar naṣṭaṃ mano mama kathaṃ nāma samudrasya duṣpārasya mahāmbhasaḥ harayo dakṣiṇaṃ pāraṃ gamiṣyanti samāhitāḥ yady apy eṣa tu vṛttānto vaidehyā gadito mama samudrapāragamane harīṇāṃ kim ivottaram ity uktvā śokasaṃbhrānto rāmaḥ śatrunibarhaṇaḥ hanūmantaṃ mahābāhus tato dhyānam upāgamat taṃ tu śokaparidyūnaṃ rāmaṃ daśarathātmajam uvāca vacanaṃ śrīmān sugrīvaḥ śokanāśanam kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtas tathā maivaṃ bhūs tyaja saṃtāpaṃ kṛtaghna iva sauhṛdam saṃtāpasya ca te sthānaṃ na hi paśyāmi rāghava pravṛttāv upalabdhāyāṃ jñāte ca nilaye ripoḥ dhṛtimāñ śāstravit prājñaḥ paṇḍitaś cāsi rāghava tyajemāṃ pāpikāṃ buddhiṃ kṛtvātmevārthadūṣaṇīm samudraṃ laṅghayitvā tu mahānakrasamākulam laṅkām ārohayiṣyāmo haniṣyāmaś ca te ripum nirutsāhasya dīnasya śokaparyākulātmanaḥ sarvārthā vyavasīdanti vyasanaṃ cādhigacchati ime śūrāḥ samarthāś ca sarve no hariyūthapāḥ tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭum api pāvakam eṣāṃ harṣeṇa jānāmi tarkaś cāsmin dṛḍho mama vikrameṇa samāneṣye sītāṃ hatvā yathā ripum setur atra yathā vadhyed yathā paśyema tāṃ purīm tasya rākṣasarājasya tathā tvaṃ kuru rāghava dṛṣṭvā tāṃ hi purīṃ laṅkāṃ trikūṭaśikhare sthitām hataṃ ca rāvaṇaṃ yuddhe darśanād upadhāraya setubaddhaḥ samudre ca yāval laṅkā samīpataḥ sarvaṃ tīrṇaṃ ca vai sainyaṃ jitam ity upadhāryatām ime hi samare śūrā harayaḥ kāmarūpiṇaḥ tad alaṃ viklavā buddhī rājan sarvārthanāśanī puruṣasya hi loke 'smiñ śokaḥ śauryāpakarṣaṇaḥ yat tu kāryaṃ manuṣyeṇa śauṇḍīryam avalambatā śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām vinaṣṭe vā pranaṣṭe vā śokaḥ sarvārthanāśanaḥ tvaṃ tu buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ madvidhaiḥ sacivaiḥ sārtham ariṃ jetum ihārhasi na hi paśyāmy ahaṃ kaṃ cit triṣu lokeṣu rāghava gṛhītadhanuṣo yas te tiṣṭhed abhimukho raṇe vānareṣu samāsaktaṃ na te kāryaṃ vipatsyate acirād drakṣyase sītāṃ tīrtvā sāgaram akṣayam tad alaṃ śokam ālambya krodham ālamba bhūpate niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati laṅganārthaṃ ca ghorasya samudrasya nadīpateḥ sahāsmābhir ihopetaḥ sūkṣmabuddhir vicāraya ime hi samare śūrā harayaḥ kāmarūpiṇaḥ tān arīn vidhamiṣyanti śilāpādapavṛṣṭibhiḥ kathaṃ cit paripaśyāmas te vayaṃ varuṇālayam kim uktvā bahudhā cāpi sarvathā vijayī bhavān sugrīvasya vacaḥ śrutvā hetumat paramārthavit pratijagrāha kākutstho hanūmantam athābravīt tarasā setubandhena sāgarocchoṣaṇena vā sarvathā susamartho 'smi sāgarasyāsya laṅghane kati durgāṇi durgāyā laṅkāyās tad bravīhi me jñātum icchāmi tat sarvaṃ darśanād iva vānara balasya parimāṇaṃ ca dvāradurgakriyām api gupti karma ca laṅkāyā rakṣasāṃ sadanāni ca yathāsukhaṃ yathāvac ca laṅkāyām asi dṛṣṭavān saram ācakṣva tattvena sarvathā kuśalo hy asi śrutvā rāmasya vacanaṃ hanūmān mārutātmajaḥ vākyaṃ vākyavidāṃ śreṣṭho rāmaṃ punar athābravīt śrūyatāṃ sarvam ākhyāsye durgakarmavidhānataḥ guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ parāṃ samṛddhiṃ laṅkāyāḥ sāgarasya ca bhīmatām vibhāgaṃ ca balaughasya nirdeśaṃ vāhanasya ca prahṛṣṭā muditā laṅkā mattadvipasamākulā mahatī rathasaṃpūrṇā rakṣogaṇasamākulā dṛḍhabaddhakavāṭāni mahāparighavanti ca dvārāṇi vipulāny asyāś catvāri sumahānti ca vapreṣūpalayantrāṇi balavanti mahānti ca āgataṃ parasainyaṃ tais tatra pratinivāryate dvāreṣu saṃskṛtā bhīmāḥ kālāyasamayāḥ śitāḥ śataśo rocitā vīraiḥ śataghnyo rakṣasāṃ gaṇaiḥ sauvarṇaś ca mahāṃs tasyāḥ prākāro duṣpradharṣaṇaḥ maṇividrumavaidūryamuktāvicaritāntaraḥ sarvataś ca mahābhīmāḥ śītatoyā mahāśubhāḥ agādhā grāhavatyaś ca parikhā mīnasevitāḥ dvāreṣu tāsāṃ catvāraḥ saṃkramāḥ paramāyatāḥ yantrair upetā bahubhir mahadbhir dṛḍhasaṃdhibhiḥ trāyante saṃkramās tatra parasainyāgame sati yantrais tair avakīryante parikhāsu samantataḥ ekas tv akampyo balavān saṃkramaḥ sumahādṛḍhaḥ kāñcanair bahubhiḥ stambhair vedikābhiś ca śobhitaḥ svayaṃ prakṛtisaṃpanno yuyutsū rāma rāvaṇaḥ utthitaś cāpramattaś ca balānām anudarśane laṅkā purī nirālambā devadurgā bhayāvahā nādeyaṃ pārvataṃ vanyaṃ kṛtrimaṃ ca caturvidham sthitā pāre samudrasya dūrapārasya rāghava naupathaś cāpi nāsty atra nirādeśaś ca sarvataḥ śailāgre racitā durgā sā pūr devapuropamā vājivāraṇasaṃpūrṇā laṅkā paramadurjayā parighāś ca śataghnyaś ca yantrāṇi vividhāni ca śobhayanti purīṃ laṅkāṃ rāvaṇasya durātmanaḥ ayutaṃ rakṣasām atra paścimadvāram āśritam śūlahastā durādharṣāḥ sarve khaḍgāgrayodhinaḥ niyutaṃ rakṣasām atra dakṣiṇadvāram āśritam caturaṅgeṇa sainyena yodhās tatrāpy anuttamāḥ prayutaṃ rakṣasām atra pūrvadvāraṃ samāśritam carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ arbudaṃ rakṣasām atra uttaradvāram āśritam rathinaś cāśvavāhāś ca kulaputrāḥ supūjitāḥ śataṃ śatasahasrāṇāṃ madhyamaṃ gulmam āśritam yātudhānā durādharṣāḥ sāgrakoṭiś ca rakṣasām te mayā saṃkramā bhagnāḥ parikhāś cāvapūritāḥ dagdhā ca nagarī laṅkā prākārāś cāvasāditāḥ yena kena tu mārgeṇa tarāma varuṇālayam hateti nagarī laṅkāṃ vānarair avadhāryatām aṅgado dvivido maindo jāmbavān panaso nalaḥ nīlaḥ senāpatiś caiva balaśeṣeṇa kiṃ tava plavamānā hi gatvā tāṃ rāvaṇasya mahāpurīm saprakārāṃ sabhavanām ānayiṣyanti maithilīm evam ājñāpaya kṣipraṃ balānāṃ sarvasaṃgraham muhūrtena tu yuktena prasthānam abhirocaya śrutvā hanūmato vākyaṃ yathāvad anupūrvaśaḥ tato 'bravīn mahātejā rāmaḥ satyaparākramaḥ yāṃ nivedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ kṣipram enāṃ vadhiṣyāmi satyam etad bravīmi te asmin muhūrte sugrīva prayāṇam abhirocaye yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ uttarā phalgunī hy adya śvas tu hastena yokṣyate abhiprayāma sugrīva sarvānīkasamāvṛtāḥ nimittāni ca dhanyāni yāni prādurbhavanti me nihatya rāvaṇaṃ sītām ānayiṣyāmi jānakīm upariṣṭād dhi nayanaṃ sphuramāṇam idaṃ mama vijayaṃ samanuprāptaṃ śaṃsatīva manoratham agre yātu balasyāsya nīlo mārgam avekṣitum vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām phalamūlavatā nīla śītakānanavāriṇā pathā madhumatā cāśu senāṃ senāpate naya dūṣayeyur durātmānaḥ pathi mūlaphalodakam rākṣasāḥ parirakṣethās tebhyas tvaṃ nityam udyataḥ nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ kapisiṃhā prakarṣantu śataśo 'tha sahasraśaḥ gajaś ca girisaṃkāśo gavayaś ca mahābalaḥ gavākṣaś cāgrato yāntu gavāṃ dṛptā ivarṣabhāḥ yātu vānaravāhinyā vānaraḥ plavatāṃ patiḥ pālayan dakṣiṇaṃ pārśvam ṛṣabho vānararṣabhaḥ gandhahastīva durdharṣas tarasvī gandhamādanaḥ yātu vānaravāhinyāḥ savyaṃ pārśvam adhiṣṭhitaḥ yāsyāmi balamadhye 'haṃ balaugham abhiharṣayan adhiruhya hanūmantam airāvatam iveśvaraḥ aṅgadenaiṣa saṃyātu lakṣmaṇaś cāntakopamaḥ sārvabhaumeṇa bhūteśo draviṇādhipatir yathā jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ vyādideśa mahāvīryān vānarān vānararṣabhaḥ te vānaragaṇāḥ sarve samutpatya yuyutsavaḥ guhābhyaḥ śikharebhyaś ca āśu pupluvire tadā tato vānararājena lakṣmaṇena ca pūjitaḥ jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam śataiḥ śatasahasraiś ca koṭībhir ayutair api vāraṇābhiś ca haribhir yayau parivṛtas tadā taṃ yāntam anuyāti sma mahatī harivāhinī hṛṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ kṣvelanto ninadantaś ca jagmur vai dakṣiṇāṃ diśam bhakṣayantaḥ sugandhīni madhūni ca phalāni ca udvahanto mahāvṛkṣān mañjarīpuñjadhāriṇaḥ anyonyaṃ sahasā dṛṣṭā nirvahanti kṣipanti ca patantaś cotpatanty anye pātayanty apare parān rāvaṇo no nihantavyaḥ sarve ca rajanīcarāḥ iti garjanti harayo rāghavasya samīpataḥ purastād ṛṣabho vīro nīlaḥ kumuda eva ca pathānaṃ śodhayanti sma vānarair bahubhiḥ saha madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca bahubhir balibhir bhīmair vṛtāḥ śatrunibarhaṇaḥ hariḥ śatabalir vīraḥ koṭībhir daśabhir vṛtaḥ sarvām eko hy avaṣṭabhya rarakṣa harivāhinīm koṭīśataparīvāraḥ kesarī panaso gajaḥ arkaś cātibalaḥ pārśvam ekaṃ tasyābhirakṣati suṣeṇo jāmbavāṃś caiva ṛkṣair bahubhir āvṛtaḥ sugrīvaṃ purataḥ kṛtvā jaghanaṃ saṃrarakṣatuḥ teṣāṃ senāpatir vīro nīlo vānarapuṃgavaḥ saṃpatan patatāṃ śreṣṭhas tad balaṃ paryapālayat darīmikhaḥ prajaṅghaś ca jambho 'tha rabhasaḥ kapiḥ sarvataś ca yayur vīrās tvarayantaḥ plavaṃgamān evaṃ te hariśārdūlā gacchanto baladarpitāḥ apaśyaṃs te giriśreṣṭhaṃ sahyaṃ drumalatāyutam sāgaraughanibhaṃ bhīmaṃ tad vānarabalaṃ mahat niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ tasya dāśaratheḥ pārśve śūrās te kapikuñjarāḥ tūrṇam āpupluvuḥ sarve sadaśvā iva coditāḥ kapibhyām uhyamānau tau śuśubhate nararṣabhau mahadbhyām iva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau tam aṅgadagato rāmaṃ lakṣmaṇaḥ śubhayā girā uvāca pratipūrṇārthaḥ smṛtimān pratibhānavān hṛtām avāpya vaidehīṃ kṣipraṃ hatvā ca rāvaṇam samṛddhārthaḥ samṛddhārthām ayodhyāṃ pratiyāsyasi mahānti ca nimittāni divi bhūmau ca rāghava śubhānti tava paśyāmi sarvāṇy evārthasiddhaye anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ pūrṇavalgusvarāś ceme pravadanti mṛgadvijāḥ prasannāś ca diśaḥ sarvā vimalaś ca divākaraḥ uśanā ca prasannārcir anu tvāṃ bhārgavo gataḥ brahmarāśir viśuddhaś ca śuddhāś ca paramarṣayaḥ arciṣmantaḥ prakāśante dhruvaṃ sarve pradakṣiṇam triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ pitāmahavaro 'smākam iṣkvākūṇāṃ mahātmanām vimale ca prakāśete viśākhe nirupadrave nakṣatraṃ param asmākam ikṣvākūṇāṃ mahātmanām nairṛtaṃ nairṛtānāṃ ca nakṣatram abhipīḍyate mūlaṃ mūlavatā spṛṣṭaṃ dhūpyate dhūmaketunā saraṃ caitad vināśāya rākṣasānām upasthitam kāle kālagṛhītānāṃ nakatraṃ grahapīḍitam prasannāḥ surasāś cāpo vanāni phalavanti ca pravānty abhyadhikaṃ gandhā yathartukusumā drumāḥ vyūḍhāni kapisainyāni prakāśante 'dhikaṃ prabho devānām iva sainyāni saṃgrāme tārakāmaye evam ārya samīkṣyaitān prīto bhavitum arhasi iti bhrātaram āśvāsya hṛṣṭaḥ saumitrir abravīt athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ ṛkṣavānaraśārdūlair nakhadaṃṣṭrāyudhair vṛtā karāgraiś caraṇāgraiś ca vānarair uddhataṃ rajaḥ bhaumam antardadhe lokaṃ nivārya savituḥ prabhām sā sma yāti divārātraṃ mahatī harivāhinī hṛṣṭapramuditā senā sugrīveṇābhirakṣitā vanarās tvaritaṃ yānti sarve yuddhābhinandanaḥ mumokṣayiṣavaḥ sītāṃ muhūrtaṃ kvāpi nāsata tataḥ pādapasaṃbādhaṃ nānāmṛgasamākulam sahyaparvatam āsedur malayaṃ ca mahī dharam kānanāni vicitrāṇi nadīprasravaṇāni ca paśyann api yayau rāmaḥ sahyasya malayasya ca campakāṃs tilakāṃś cūtān aśokān sinduvārakān karavīrāṃś ca timiśān bhañjanti sma plavaṃgamāḥ phalāny amṛtagandhīni mūlāni kusumāni ca bubhujur vānarās tatra pādapānāṃ balotkaṭāḥ droṇamātrapramāṇāni lambamānāni vānarāḥ yayuḥ pibanto hṛṣṭās te madhūni madhupiṅgalāḥ pādapān avabhañjanto vikarṣantas tathā latāḥ vidhamanto girivarān prayayuḥ plavagarṣabhāḥ vṛkṣebhyo 'nye tu kapayo nardanto madhudarpitāḥ anye vṛkṣān prapadyante prapatanty api cāpare babhūva vasudhā tais tu saṃpūrṇā haripuṃgavaiḥ yathā kamalakedāraiḥ pakvair iva vasuṃdharā mahendram atha saṃprāpya rāmo rājīvalocanaḥ adhyārohan mahābāhuḥ śikharaṃ drumabhūṣitam tataḥ śikharam āruhya rāmo daśarathātmajaḥ kūrmamīnasamākīrṇam apaśyat salilāśayam te sahyaṃ samatikramya malayaṃ ca mahāgirim āsedur ānupūrvyeṇa samudraṃ bhīmaniḥsvanam avaruhya jagāmāśu velāvanam anuttamam rāmo ramayatāṃ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ velām āsādya vipulāṃ rāmo vacanam abravīt ete vayam anuprāptāḥ sugrīva varuṇālayam ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā ataḥ paramatīro 'yaṃ sāgaraḥ saritāṃ pati na cāyam anupāyena śakyas taritum arṇavaḥ tad ihaiva niveśo 'stu mantraḥ prastūyatām iha yathedaṃ vānarabalaṃ paraṃ pāram avāpnuyāt itīva sa mahābāhuḥ sītāharaṇakarśitaḥ rāmaḥ sāgaram āsādya vāsam ājñāpayat tadā saṃprāpto mantrakālo naḥ sāgarasyeha laṅghane svāṃ svāṃ senāṃ samutsṛjya mā ca kaś cit kuto vrajet gacchantu vānarāḥ śūrā jñeyaṃ channaṃ bhayaṃ ca naḥ rāmasya vacanaṃ śrutvā sugrīvaḥ sahalakṣmaṇaḥ senāṃ nyaveśayat tīre sāgarasya drumāyute virarāja samīpasthaṃ sāgarasya tu tad balam madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ velāvanam upāgamya tatas te haripuṃgavāḥ viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ sā mahārṇavam āsādya hṛṣṭā vānaravāhinī vāyuvegasamādhūtaṃ paśyamānā mahārṇavam dūrapāram asaṃbādhaṃ rakṣogaṇaniṣevitam paśyanto varuṇāvāsaṃ niṣedur hariyūthapāḥ caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye candrodaye samādhūtaṃ praticandrasamākulam caṇḍānilamahāgrāhaiḥ kīrṇaṃ timitimiṃgilaiḥ dīptabhogair ivākrīrṇaṃ bhujaṃgair varuṇālayam avagāḍhaṃ mahāsattair nānāśailasamākulam durgaṃ drugam amārgaṃ tam agādham asurālayam makarair nāgabhogaiś ca vigāḍhā vātalohitāḥ utpetuś ca nipetuś ca pravṛddhā jalarāśayaḥ agnicūrṇam ivāviddhaṃ bhāskarāmbumanoragam surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā sāgaraṃ cāmbaraprakhyam ambaraṃ sāgaropamam sāgaraṃ cāmbaraṃ ceti nirviśeṣam adṛśyata saṃpṛktaṃ nabhasā hy ambhaḥ saṃpṛktaṃ ca nabho 'mbhasā tādṛgrūpe sma dṛśyete tārā ratnasamākule samutpatitameghasya vīcci mālākulasya ca viśeṣo na dvayor āsīt sāgarasyāmbarasya ca anyonyair āhatāḥ saktāḥ sasvanur bhīmaniḥsvanāḥ ūrmayaḥ sindhurājasya mahābherya ivāhave ratnaughajalasaṃnādaṃ viṣaktam iva vāyunā utpatantam iva kruddhaṃ yādogaṇasamākulam dadṛśus te mahātmāno vātāhatajalāśayam aniloddhūtam ākāśe pravalgatam ivormibhiḥ bhrāntormijalasaṃnādaṃ pralolam iva sāgaram sā tu nīlena vidhivat svārakṣā susamāhitā sāgarasyottare tīre sādhu senā niveśitā maindaś ca dvividhaś cobhau tatra vānarapuṃgavau viceratuś ca tāṃ senāṃ rakṣārthaṃ sarvato diśam niviṣṭāyāṃ tu senāyāṃ tīre nadanadīpateḥ pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanam abravīt śokaś ca kila kālena gacchatā hy apagacchati mama cāpaśyataḥ kāntām ahany ahani vardhate na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca etad evānuśocāmi vayo 'syā hy ativartate vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa tvayi me gātrasaṃsparśaś candre dṛṣṭisamāgamaḥ tan me dahati gātrāṇi viṣaṃ pītam ivāśaye hā nātheti priyā sā māṃ hriyamāṇā yad abravīt tadviyogendhanavatā taccintāvipulārciṣā rātriṃ divaṃ śarīraṃ me dahyate madanāgninā avagāhyārṇavaṃ svapsye saumitre bhavatā vinā kathaṃ cit prajvalan kāmaḥ samāsuptaṃ jale dahet bahv etat kāmayānasya śakyam etena jīvitum yad ahaṃ sā ca vāmorur ekāṃ dharaṇim āśritau kedārasyeva kedāraḥ sodakasya nirūdakaḥ upasnehena jīvāmi jīvantīṃ yac chṛṇomi tām kadā tu khalu susśoṇīṃ śatapatrāyatekṣaṇām vijitya śatrūn drakṣyāmi sītāṃ sphītām iva śriyam kadā nu cārubimbauṣṭhaṃ tasyāḥ padmam ivānanam īṣadunnamya pāsyāmi rasāyanam ivāturaḥ tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau kadā nu khalu sotkampau hasantyā māṃ bhajiṣyataḥ sā nūnam asitāpāṅgī rakṣomadhyagatā satī mannāthā nāthahīneva trātāraṃ nādhigacchati kadā vikṣobhya rakṣāṃsi sā vidhūyotpatiṣyati vidhūya jaladān nīlāñ śaśilekhā śaratsv iva svabhāvatanukā nūnaṃ śokenānaśanena ca bhūyas tanutarā sītā deśakālaviparyayāt kadā nu rākṣasendrasya nidhāyorasi sāyakān sītāṃ pratyāhariṣyāmi śokam utsṛjya mānasaṃ kadā nu khalu māṃ sādhvī sītāmarasutopamā sotkaṇṭhā kaṇṭham ālambya mokṣyaty ānandajaṃ jalam kadā śokam imaṃ ghoraṃ maithilī viprayogajam sahasā vipramokṣyāmi vāsaḥ śukletaraṃ yathā evaṃ vilapatas tasya tatra rāmasya dhīmataḥ dinakṣayān mandavapur bhāskaro 'stam upāgamat āśvāsito lakṣmaṇena rāmaḥ saṃdhyām upāsata smaran kamalapatrākṣīṃ sītāṃ śokākulīkṛtaḥ laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhavāvaham rākṣasendro hanumatā śakreṇeva mahātmanā abravīd rākṣasān sarvān hriyā kiṃ cid avāṅmukhaḥ dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī tena vānaramātreṇa dṛṣṭā sītā ca jānakī prasādo dharṣitaś caityaḥ pravarā rākṣasā hatāḥ āvilā ca purī laṅkā sarvā hanumatā kṛtā kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet mantramūlaṃ hi vijayaṃ prāhur āryā manasvinaḥ tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ trividhāḥ puruṣā loke uttamādhamamadhyamāḥ teṣāṃ tu samavetānāṃ guṇadoṣaṃ vadāmy aham mantribhir hitasaṃyuktaiḥ samarthair mantranirṇaye mitrair vāpi samānārthair bāndhavair api vā hitaiḥ sahito mantrayitvā yaḥ karmārambhān pravartayet daive ca kurute yatnaṃ tam āhuḥ puruṣottamam eko 'rthaṃ vimṛśed eko dharme prakurute manaḥ ekaḥ kāryāṇi kurute tam āhur madhyamaṃ naram guṇadoṣāv aniścitya tyaktvā daivavyapāśrayam kariṣyāmīti yaḥ kāryam upekṣet sa narādhamaḥ yatheme puruṣā nityam uttamādhamamadhyamāḥ evaṃ mantro 'pi vijñeya uttamādhamamadhyamaḥ aikamatyam upāgamya śāstradṛṣṭena cakṣuṣā mantriṇo yatra nirastās tam āhur mantram uttamam bahvyo 'pi matayo gatvā mantriṇo hy arthanirṇaye punar yatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ anyonyamatim āsthāya yatra saṃpratibhāṣyate na caikamatye śreyo 'sti mantraḥ so 'dhama ucyate tasmāt sumantritaṃ sādhu bhavanto mantrisattamāḥ kāryaṃ saṃpratipadyantām etat kṛtyatamaṃ mama vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ rāmo 'bhyeti purīṃ laṅkām asmākam uparodhakaḥ tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ asminn evaṃgate kārye viruddhe vānaraiḥ saha hitaṃ pure ca sainye ca sarvaṃ saṃmantryatāṃ mama ity uktā rākṣasendreṇa rākṣasās te mahābalāḥ ūcuḥ prāñjalayaḥ sarve rāvaṇaṃ rākṣaseśvaram rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṃkulam sumahan no balaṃ kasmād viṣādaṃ bhajate bhavān kailāsaśikharāvāsī yakṣair bahubhir āvṛtaḥ sumahat kadanaṃ kṛtvā vaśyas te dhanadaḥ kṛtaḥ sa maheśvarasakhyena ślāghamānas tvayā vibho nirjitaḥ samare roṣāl lokapālo mahābalaḥ vinihatya ca yakṣaughān vikṣobhya ca vigṛhya ca tvayā kailāsaśikharād vimānam idam āhṛtam mayena dānavendreṇa tvadbhayāt sakhyam icchatā duhitā tava bhāryārthe dattā rākṣasapuṃgava dānavendro madhur nāma vīryotsikto durāsadaḥ vigṛhya vaśam ānītaḥ kumbhīnasyāḥ sukhāvahaḥ nirjitās te mahābāho nāgā gatvā rasātalam vāsukis takṣakaḥ śaṅkho jaṭī ca vaśam āhṛtāḥ akṣayā balavantaś ca śūrā labdhavarāḥ punaḥ tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho svabalaṃ samupāśritya nītā vaśam ariṃdama māyāś cādhigatās tatra bahavo rākṣasādhipa śūrāś ca balavantaś ca varuṇasya sutā raṇe nirjitās te mahābāho caturvidhabalānugāḥ mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam avagāhya tvayā rājan yamasya balasāgaram jayaś ca viplulaḥ prāpto mṛtyuś ca pratiṣedhitaḥ suyuddhena ca te sarve lokās tatra sutoṣitāḥ kṣatriyair bahubhir vīraiḥ śakratulyaparākramaiḥ āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ teṣāṃ vīryaguṇotsāhair na samo rāghavo raṇe prasahya te tvayā rājan hatāḥ paramadurjayāḥ rājan nāpad ayukteyam āgatā prākṛtāj janāt hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ abravīt prāñjalir vākyaṃ śūraḥ senāpatis tadā devadānavagandharvāḥ piśācapatagoragāḥ na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe sarve pramattā viśvastā vañcitāḥ sma hanūmatā na hi me jīvato gacchej jīvan sa vanagocaraḥ sarvāṃ sāgaraparyantāṃ saśailavanakānanām karomy avānarāṃ bhūmim ājñāpayatu māṃ bhavān rakṣāṃ caiva vidhāsyāmi vānarād rajanīcara nāgamiṣyati te duḥkhaṃ kiṃ cid ātmāparādhajam abravīc ca susaṃkruddho durmukho nāma rākṣasaḥ idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca śrīmato rākṣasendrasya vānarendrapradharṣaṇam asmin muhūrte hatvaiko nivartiṣyāmi vānarān praviṣṭān sāgaraṃ bhīmam ambaraṃ vā rasātalam tato 'bravīt susaṃkruddho vajradaṃṣṭro mahābalaḥ pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe adya rāmaṃ sasugrīvaṃ parigheṇa salakṣmaṇam āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm kaumbhakarṇis tato vīro nikumbho nāma vīryavān abravīt paramakurddho rāvaṇaṃ lokarāvaṇam sarve bhavantas tiṣṭhantu mahārājena saṃgatāḥ aham eko haniṣyāmi rāghavaṃ sahalakṣmaṇam tato vajrahanur nāma rākṣasaḥ parvatopamaḥ kruddhaḥ parilihan vaktraṃ jihvayā vākyam abravīt svairaṃ kurvantu kāryāṇi bhavanto vigatajvarāḥ eko 'haṃ bhakṣayiṣyāmi tān sarvān hariyūthapān svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm aham eko haniṣyāmi sugrīvaṃ sahalakṣmaṇam sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram tato nikumbho rabhasaḥ sūryaśatrur mahābalaḥ suptaghno yajñakopaś ca mahāpārśvo mahodaraḥ agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ indrajic ca mahātejā balavān rāvaṇātmajaḥ prahasto 'tha virūpākṣo vajradaṃṣṭro mahābalaḥ dhūmrākṣaś cātikāyaś ca durmukhaś caiva rākṣasaḥ parighān paṭṭasān prāsāñ śaktiśūlaparaśvadhān cāpāni ca sabāṇāni khaḍgāṃś ca vipulāñ śitān pragṛhya paramakruddhāḥ samutpatya ca rākṣasāḥ abruvan rāvaṇaṃ sarve pradīptā iva tejasā adya rāmaṃ vadhiṣyāmaḥ sugrīvaṃ ca salakṣmaṇam kṛpaṇaṃ ca hanūmantaṃ laṅkā yena pradharṣitā tān gṛhītāyudhān sarvān vārayitvā vibhīṣaṇaḥ abravīt prāñjalir vākyaṃ punaḥ pratyupaveśya tān apy upāyais tribhis tāta yo 'rthaḥ prāptuṃ na śakyate tasya vikramakālāṃs tān yuktān āhur manīṣiṇaḥ pramatteṣv abhiyukteṣu daivena prahateṣu ca vikramās tāta sidhyanti parīkṣya vidhinā kṛtāḥ apramattaṃ kathaṃ taṃ tu vijigīṣuṃ bale sthitam jitaroṣaṃ durādharṣaṃ pradharṣayitum icchatha samudraṃ laṅghayitvā tu ghoraṃ nadanadīpatim kṛtaṃ hanumatā karma duṣkaraṃ tarkayeta kaḥ balāny aparimeyāni vīryāṇi ca niśācarāḥ pareṣāṃ sahasāvajñā na kartavyā kathaṃ cana kiṃ ca rākṣasarājasya rāmeṇāpakṛtaṃ purā ājahāra janasthānād yasya bhāryāṃ yaśasvinaḥ kharo yady ativṛttas tu rāmeṇa nihato raṇe avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathā balam etannimittaṃ vaidehī bhayaṃ naḥ sumahad bhavet āhṛtā sā parityājyā kalahārthe kṛte na kim na naḥ kṣamaṃ vīryavatā tena dharmānuvartinā vairaṃ nirarthakaṃ kartuṃ dīyatām asya maithilī yāvan na sagajāṃ sāśvāṃ bahuratnasamākulām purīṃ dārayate bāṇair dīyatām asya maithilī yāvat sughorā mahatī durdharṣā harivāhinī nāvaskandati no laṅkāṃ tāvat sītā pradīyatām vinaśyed dhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ rāmasya dayitā patnī na svayaṃ yadi dīyate prasādaye tvāṃ bandhutvāt kuruṣva vacanaṃ mama hitaṃ pathyaṃ tv ahaṃ brūmi dīyatām asya maithilī purā śaratsūryamarīcisaṃnibhān navāgrapuṅkhān sudṛḍhān nṛpātmajaḥ sṛjaty amoghān viśikhān vadhāya te pradīyatāṃ dāśarathāya maithilī tyajasva kopaṃ sukhadharmanāśanaṃ bhajasva dharmaṃ ratikīrtivardhanam prasīda jīvema saputrabāndhavāḥ pradīyatāṃ dāśarathāya maithilī suniviṣṭaṃ hitaṃ vākyam uktavantaṃ vibhīṣaṇam abravīt paruṣaṃ vākyaṃ rāvaṇaḥ kālacoditaḥ vaset saha sapatnena kruddhenāśīviṣeṇa vā na tu mitrapravādena saṃvasec chatrusevinā jānāmi śīlaṃ jñātīnāṃ sarvalokeṣu rākṣasa hṛṣyanti vyasaneṣv ete jñātīnāṃ jñātayaḥ sadā pradhānaṃ sādhakaṃ vaidyaṃ dharmaśīlaṃ ca rākṣasa jñātayo hy avamanyante śūraṃ paribhavanti ca nityam anyonyasaṃhṛṣṭā vyasaneṣv ātatāyinaḥ pracchannahṛdayā ghorā jñātayas tu bhayāvahāḥ śrūyante hastibhir gītāḥ ślokāḥ padmavane kva cit pāśahastān narān dṛṣṭvā śṛṇu tān gadato mama nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ ghorāḥ svārthaprayuktās tu jñātayo no bhayāvahāḥ upāyam ete vakṣyanti grahaṇe nātra saṃśayaḥ kṛtsnād bhayāj jñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ vidyate goṣu saṃpannaṃ vidyate brāhmaṇe damaḥ vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam tato neṣṭam idaṃ saumya yad ahaṃ lokasatkṛtaḥ aiśvaryam abhijātaś ca ripūṇāṃ mūrdhni ca sthitaḥ anyas tv evaṃvidhaṃ brūyād vākyam etan niśācara asmin muhūrte na bhavet tvāṃ tu dhik kulapāṃsanam ity uktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ utpapāta gadāpāṇiś caturbhiḥ saha rākṣasaiḥ abravīc ca tadā vākyaṃ jātakrodho vibhīṣaṇaḥ antarikṣagataḥ śrīmān bhrātaraṃ rākṣasādhipam sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi idaṃ tu paruṣaṃ vākyaṃ na kṣamāmy anṛtaṃ tava sunītaṃ hitakāmena vākyam uktaṃ daśānana na gṛhṇanty akṛtātmānaḥ kālasya vaśam āgatāḥ sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ baddhaṃ kālasya pāśena sarvabhūtāpahāriṇā na naśyantam upekṣeyaṃ pradīptaṃ śaraṇaṃ yathā dīptapāvakasaṃkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ na tvām icchāmy ahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire kālābhipannā sīdanti yathā vālukasetavaḥ ātmānaṃ sarvathā rakṣa purīṃ cemāṃ sarākṣasām svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā nivāryamāṇasya mayā hitaiṣiṇā na rocate te vacanaṃ niśācara parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam ity uktvā paruṣaṃ vākyaṃ rāvaṇaṃ rāvaṇānujaḥ ājagāma muhūrtena yatra rāmaḥ salakṣmaṇaḥ taṃ meruśikharākāraṃ dīptām iva śatahradām gaganasthaṃ mahīsthās te dadṛśur vānarādhipāḥ tam ātmapañcamaṃ dṛṣṭvā sugrīvo vānarādhipaḥ vānaraiḥ saha durdharṣaś cintayām āsa buddhimān cintayitvā muhūrtaṃ tu vānarāṃs tān uvāca ha hanūmatpramukhān sarvān idaṃ vacanam uttamam eṣa sarvāyudhopetaś caturbhiḥ saha rākṣasaiḥ rākṣaso 'bhyeti paśyadhvam asmān hantuṃ na saṃśayaḥ sugrīvasya vacaḥ śrutvā sarve te vānarottamāḥ sālān udyamya śailāṃś ca idaṃ vacanam abruvan śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām nipatantu hatāś caite dharaṇyām alpajīvitāḥ teṣāṃ saṃbhāṣamāṇānām anyonyaṃ sa vibhīṣaṇaḥ uttaraṃ tīram āsādya khastha eva vyatiṣṭhata uvāca ca mahāprājñaḥ svareṇa mahatā mahān sugrīvaṃ tāṃś ca saṃprekṣya khastha eva vibhīṣaṇaḥ rāvaṇo nāma durvṛtto rākṣaso rākṣaseśvaraḥ tasyāham anujo bhrātā vibhīṣaṇa iti śrutaḥ tena sītā janasthānād dhṛtā hatvā jaṭāyuṣam ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā tam ahaṃ hetubhir vākyair vividhaiś ca nyadarśayam sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ ucyamāno hitaṃ vākyaṃ viparīta ivauṣadham so 'haṃ paruṣitas tena dāsavac cāvamānitaḥ tyaktvā putrāṃś ca dārāṃś ca rāghavaṃ śaraṇaṃ gataḥ sarvalokaśaraṇyāya rāghavāya mahātmane nivedayata māṃ kṣipraṃ vibhīṣaṇam upasthitam etat tu vacanaṃ śrutvā sugrīvo laghuvikramaḥ lakṣmaṇasyāgrato rāmaṃ saṃrabdham idam abravīt rāvaṇasyānujo bhrātā vibhīṣaṇa iti śrutaḥ caturbhiḥ saha rakṣobhir bhavantaṃ śaraṇaṃ gataḥ rāvaṇena praṇihitaṃ tam avehi vibhīṣaṇam tasyāhaṃ nigrahaṃ manye kṣamaṃ kṣamavatāṃ vara rākṣaso jihmayā buddhyā saṃdiṣṭo 'yam upasthitaḥ prahartuṃ māyayā channo viśvaste tvayi rāghava badhyatām eṣa tīvreṇa daṇḍena sacivaiḥ saha rāvaṇasya nṛśaṃsasya bhrātā hy eṣa vibhīṣaṇaḥ evam uktvā tu taṃ rāmaṃ saṃrabdho vāhinīpatiḥ vākyajño vākyakuśalaṃ tato maunam upāgamat sugrīvasya tu tad vākyaṃ śrutvā rāmo mahābalaḥ samīpasthān uvācedaṃ hanūmatpramukhān harīn yad uktaṃ kapirājena rāvaṇāvarajaṃ prati vākyaṃ hetumad atyarthaṃ bhavadbhir api tac chrutam suhṛdā hy arthakṛccheṣu yuktaṃ buddhimatā satā samarthenāpi saṃdeṣṭuṃ śāśvatīṃ bhūtim icchatā ity evaṃ paripṛṣṭās te svaṃ svaṃ matam atandritāḥ sopacāraṃ tadā rāmam ūcur hitacikīrṣavaḥ ajñātaṃ nāsti te kiṃ cit triṣu lokeṣu rāghava ātmānaṃ pūjayan rāma pṛcchasy asmān suhṛttayā tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ parīkṣya kārā smṛtimān nisṛṣṭātmā suhṛtsu ca tasmād ekaikaśas tāvad bruvantu sacivās tava hetuto matisaṃpannāḥ samarthāś ca punaḥ punaḥ ity ukte rāghavāyātha matimān aṅgado 'grataḥ vibhīṣaṇaparīkṣārtham uvāca vacanaṃ hariḥ śatroḥ sakāśāt saṃprāptaḥ sarvathā śaṅkya eva hi viśvāsayogyaḥ sahasā na kartavyo vibhīṣaṇaḥ chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ praharanti ca randhreṣu so 'narthaḥ sumahān bhavet arthānarthau viniścitya vyavasāyaṃ bhajeta ha guṇataḥ saṃgrahaṃ kuryād doṣatas tu visarjayet yadi doṣo mahāṃs tasmiṃs tyajyatām aviśaṅkitam guṇān vāpi bahūñ jñātvā saṃgrahaḥ kriyatāṃ nṛpa śarabhas tv atha niścitya sārthaṃ vacanam abravīt kṣipram asmin naravyāghra cāraḥ pratividhīyatām praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā parīkṣya ca tataḥ kāryo yathānyāyaṃ parigrahaḥ jāmbavāṃs tv atha saṃprekṣya śāstrabuddhyā vicakṣaṇaḥ vākyaṃ vijñāpayām āsa guṇavad doṣavarjitam baddhavairāc ca pāpāc ca rākṣasendrād vibhīṣaṇaḥ adeśa kāle saṃprāptaḥ sarvathā śaṅkyatām ayam tato maindas tu saṃprekṣya nayāpanayakovidaḥ vākyaṃ vacanasaṃpanno babhāṣe hetumattaram vacanaṃ nāma tasyaiṣa rāvaṇasya vibhīṣaṇaḥ pṛcchyatāṃ madhureṇāyaṃ śanair naravareśvara bhāvam asya tu vijñāya tatas tattvaṃ kariṣyasi yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha atha saṃskārasaṃpanno hanūmān sacivottamaḥ uvāca vacanaṃ ślakṣṇam arthavan madhuraṃ laghu na bhavantaṃ matiśreṣṭhaṃ samarthaṃ vadatāṃ varam atiśāyayituṃ śakto bṛhaspatir api bruvan na vādān nāpi saṃgharṣān nādhikyān na ca kāmataḥ vakṣyāmi vacanaṃ rājan yathārthaṃ rāmagauravāt arthānarthanimittaṃ hi yad uktaṃ sacivais tava tatra doṣaṃ prapaśyāmi kriyā na hy upapadyate ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate sahasā viniyogo hi doṣavān pratibhāti me cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivais tava arthasyāsaṃbhavāt tatra kāraṇaṃ nopapadyate adeśa kāle saṃprāpta ity ayaṃ yad vibhīṣaṇaḥ vivakṣā cātra me 'stīyaṃ tāṃ nibodha yathā mati sa eṣa deśaḥ kālaś ca bhavatīha yathā tathā puruṣāt puruṣaṃ prāpya tathā doṣaguṇāv api daurātmyaṃ rāvaṇe dṛṣṭvā vikramaṃ ca tathā tvayi yuktam āgamanaṃ tasya sadṛśaṃ tasya buddhitaḥ ajñātarūpaiḥ puruṣaiḥ sa rājan pṛcchyatām iti yad uktam atra me prekṣā kā cid asti samīkṣitā pṛcchyamāno viśaṅketa sahasā buddhimān vacaḥ tatra mitraṃ praduṣyeta mithyapṛṣṭaṃ sukhāgatam aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai antaḥ svabhāvair gītais tair naipuṇyaṃ paśyatā bhṛśam na tv asya bruvato jātu lakṣyate duṣṭabhāvatā prasannaṃ vadanaṃ cāpi tasmān me nāsti saṃśayaḥ aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati na cāsya duṣṭā vāk cāpi tasmān nāstīha saṃśayaḥ ākāraś chādyamāno 'pi na śakyo vinigūhitum balād dhi vivṛṇoty eva bhāvam antargataṃ nṛṇām deśakālopapannaṃ ca kāryaṃ kāryavidāṃ vara saphalaṃ kurute kṣipraṃ prayogeṇābhisaṃhitam udyogaṃ tava saṃprekṣya mithyāvṛttaṃ ca rāvaṇam vālinaś ca vadhaṃ śrutvā sugrīvaṃ cābhiṣecitam rājyaṃ prārthayamānaś ca buddhipūrvam ihāgataḥ etāvat tu puraskṛtya yujyate tv asya saṃgrahaḥ yathāśakti mayoktaṃ tu rākṣasasyārjavaṃ prati tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara atha rāmaḥ prasannātmā śrutvā vāyusutasya ha pratyabhāṣata durdharṣaḥ śrutavān ātmani sthitam mamāpi tu vivakṣāsti kā cit prati vibhīṣaṇam śrutam icchāmi tat sarvaṃ bhavadbhiḥ śreyasi sthitaiḥ mitrabhāvena saṃprāptaṃ na tyajeyaṃ kathaṃ cana doṣo yady api tasya syāt satām etad agarhitam rāmasya vacanaṃ śrutvā sugrīvaḥ plavageśvaraḥ pratyabhāṣata kākutsthaṃ sauhārdenābhicoditaḥ kim atra citraṃ dharmajña lokanāthaśikhāmaṇe yat tvam āryaṃ prabhāṣethāḥ sattvavān sapathe sthitaḥ mama cāpy antarātmāyaṃ śuddhiṃ vetti vibhīṣaṇam anumanāc ca bhāvāc ca sarvataḥ suparīkṣitaḥ tasmāt kṣipraṃ sahāsmābhis tulyo bhavatu rāghava vibhīṣaṇo mahāprājñaḥ sakhitvaṃ cābhyupaitu naḥ sa sugrīvasya tad vākyaṃ rāmaḥ śrutvā vimṛśya ca tataḥ śubhataraṃ vākyam uvāca haripuṃgavam suduṣṭo vāpy aduṣṭo vā kim eṣa rajanīcaraḥ sūkṣmam apy ahitaṃ kartuṃ mamāśaktaḥ kathaṃ cana piśācān dānavān yakṣān pṛthivyāṃ caiva rākṣasān aṅgulyagreṇa tān hanyām icchan harigaṇeśvara śrūyate hi kapotena śatruḥ śaraṇam āgataḥ arcitaś ca yathānyāyaṃ svaiś ca māṃsair nimantritaḥ sa hi taṃ pratijagrāha bhāryā hartāram āgatam kapoto vānaraśreṣṭha kiṃ punar madvidho janaḥ ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā śṛṇu gāthāṃ purā gītāṃ dharmiṣṭhāṃ satyavādinā baddhāñjalipuṭaṃ dīnaṃ yācantaṃ śaraṇāgatam na hanyād ānṛśaṃsyārtham api śatruṃ paraṃ pata ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā sa ced bhayād vā mohād vā kāmād vāpi na rakṣati svayā śaktyā yathātattvaṃ tat pāpaṃ lokagarhitam vinaṣṭaḥ paśyatas tasya rakṣiṇaḥ śaraṇāgataḥ ādāya sukṛtaṃ tasya sarvaṃ gacched arakṣitaḥ evaṃ doṣo mahān atra prapannānām arakṣaṇe asvargyaṃ cāyaśasyaṃ ca balavīryavināśanam kariṣyāmi yathārthaṃ tu kaṇḍor vacanam uttamam dharmiṣṭhaṃ ca yaśasyaṃ ca svargyaṃ syāt tu phalodaye sakṛd eva prapannāya tavāsmīti ca yācate abhayaṃ sarvabhūtebhyo dadāmy etad vrataṃ mama ānayainaṃ hariśreṣṭha dattam asyābhayaṃ mayā vibhīṣaṇo vā sugrīva yadi vā rāvaṇaḥ svayam tatas tu sugrīvavaco niśamya tad dharīśvareṇābhihitaṃ nareśvaraḥ vibhīṣaṇenāśu jagāma saṃgamaṃ patatrirājena yathā puraṃdaraḥ rāghaveṇābhaye datte saṃnato rāvaṇānujaḥ khāt papātāvaniṃ hṛṣṭo bhaktair anucaraiḥ saha sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ pādayoḥ śaraṇānveṣī caturbhiḥ saha rākṣasaiḥ abravīc ca tadā rāmaṃ vākyaṃ tatra vibhīṣaṇaḥ dharmayuktaṃ ca yuktaṃ ca sāmprataṃ saṃpraharṣaṇam anujo rāvaṇasyāhaṃ tena cāsmy avamānitaḥ bhavantaṃ sarvabhūtānāṃ śaraṇyaṃ śaraṇaṃ gataḥ parityaktā mayā laṅkā mitrāṇi ca dhanāni ca bhavadgataṃ me rājyaṃ ca jīvitaṃ ca sukhāni ca rākṣasānāṃ vadhe sāhyaṃ laṅkāyāś ca pradharṣaṇe kariṣyāmi yathāprāṇaṃ pravekṣyāmi ca vāhinīm iti bruvāṇaṃ rāmas tu pariṣvajya vibhīṣaṇam abravīl lakṣmaṇaṃ prītaḥ samudrāj jalam ānaya tena cemaṃ mahāprājñam abhiṣiñca vibhīṣaṇam rājānaṃ rakṣasāṃ kṣipraṃ prasanne mayi mānada evam uktas tu saumitrir abhyaṣiñcad vibhīṣaṇam madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt taṃ prasādaṃ tu rāmasya dṛṣṭvā sadyaḥ plavaṃgamāḥ pracukruśur mahānādān sādhu sādhv iti cābruvan abravīc ca hanūmāṃś ca sugrīvaś ca vibhīṣaṇam kathaṃ sāgaram akṣobhyaṃ tarāma varuṇālayam upāyair abhigacchāmo yathā nadanadīpatim tarāma tarasā sarve sasainyā varuṇālayam evam uktas tu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ samudraṃ rāghavo rājā śaraṇaṃ gantum arhati khānitaḥ sagareṇāyam aprameyo mahodadhiḥ kartum arhati rāmasya jñāteḥ kāryaṃ mahodadhiḥ evaṃ vibhīṣaṇenokte rākṣasena vipaścitā prakṛtyā dharmaśīlasya rāghavasyāpy arocata sa lakṣmaṇaṃ mahātejāḥ sugrīvaṃ ca harīśvaram satkriyārthaṃ kriyādakṣaḥ smitapūrvam uvāca ha vibhīṣaṇasya mantro 'yaṃ mama lakṣmaṇa rocate brūhi tvaṃ sahasugrīvas tavāpi yadi rocate sugrīvaḥ paṇḍito nityaṃ bhavān mantravicakṣaṇaḥ ubhābhyāṃ saṃpradhāryāryaṃ rocate yat tad ucyatām evam uktau tu tau vīrāv ubhau sugrīvalakṣmaṇau samudācāra saṃyuktam idaṃ vacanam ūcatuḥ kimarthaṃ no naravyāghra na rociṣyati rāghava vibhīṣaṇena yat tūktam asmin kāle sukhāvaham abaddhvā sāgare setuṃ ghore 'smin varuṇālaye laṅkā nāsādituṃ śakyā sendrair api surāsuraiḥ vibhīṣaṇasya śūrasya yathārthaṃ kriyatāṃ vacaḥ alaṃ kālātyayaṃ kṛtvā samudro 'yaṃ niyujyatām evam uktaḥ kuśāstīrṇe tīre nadanadīpateḥ saṃviveśa tadā rāmo vedyām iva hutāśanaḥ tasya rāmasya suptasya kuśāstīrṇe mahītale niyamād apramattasya niśās tisro 'ticakramuḥ na ca darśayate mandas tadā rāmasya sāgaraḥ prayatenāpi rāmeṇa yathārham abhipūjitaḥ samudrasya tataḥ kruddho rāmo raktāntalocanaḥ samīpastham uvācedaṃ lakṣmaṇaṃ śubhalakṣmaṇam paśya tāvad anāryasya pūjyamānasya lakṣmaṇa avalepaṃ samudrasya na darśayati yat svayam praśamaś ca kṣamā caiva ārjavaṃ priyavāditā asāmarthyaṃ phalanty ete nirguṇeṣu satāṃ guṇāḥ ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram na sāmnā śakyate kīrtir na sāmnā śakyate yaśaḥ prāptuṃ lakṣmaṇa loke 'smiñ jayo vā raṇamūdhani adya madbāṇanirbhinnair makarair makarālayam niruddhatoyaṃ saumitre plavadbhiḥ paśya sarvataḥ mahābhogāni matsyānāṃ kariṇāṃ ca karān iha bhogāṃś ca paśya nāgānāṃ mayā bhinnāni lakṣmaṇa saśaṅkhaśuktikā jālaṃ samīnamakaraṃ śaraiḥ adya yuddhena mahatā samudraṃ pariśoṣaye kṣamayā hi samāyuktaṃ mām ayaṃ makarālayaḥ asamarthaṃ vijānāti dhik kṣamām īdṛśe jane cāpam ānaya saumitre śarāṃś cāśīviṣopamān adyākṣobhyam api kruddhaḥ kṣobhayiṣyāmi sāgaram velāsu kṛtamaryādaṃ sahasormisamākulam nirmaryādaṃ kariṣyāmi sāyakair varuṇālayam evam uktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ babhūva rāmo durdharṣo yugāntāgnir iva jvalan saṃpīḍya ca dhanur ghoraṃ kampayitvā śarair jagat mumoca viśikhān ugrān vajrāṇīva śatakratuḥ te jvalanto mahāvegās tejasā sāyakottamāḥ praviśanti samudrasya salilaṃ trastapannagam tato vegaḥ samudrasya sanakramakaro mahān saṃbabhūva mahāghoraḥ samārutaravas tadā mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ sadhūmaparivṛttormiḥ sahasābhūn mahodadhiḥ vyathitāḥ pannagāś cāsan dīptāsyā dīptalocanāḥ dānavāś ca mahāvīryāḥ pātālatalavāsinaḥ ūrmayaḥ sindhurājasya sanakramakarās tadā vindhyamandarasaṃkāśāḥ samutpetuḥ sahasraśaḥ āghūrṇitataraṅgaughaḥ saṃbhrāntoragarākṣasaḥ udvartita mahāgrāhaḥ saṃvṛttaḥ salilāśayaḥ tato madhyāt samudrasya sāgaraḥ svayam utthitaḥ udayan hi mahāśailān meror iva divākaraḥ pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadṛśyata snigdhavaidūryasaṃkāśo jāmbūnadavibhūṣitaḥ raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ sāgaraḥ samatikramya pūrvam āmantrya vīryavān abravīt prāñjalir vākyaṃ rāghavaṃ śarapāṇinam pṛthivī vāyur ākāśam āpo jyotiś ca rāghavaḥ svabhāve saumya tiṣṭhanti śāśvataṃ mārgam āśritāḥ tat svabhāvo mamāpy eṣa yad agādho 'ham aplavaḥ vikāras tu bhaved rādha etat te pravadāmy aham na kāmān na ca lobhād vā na bhayāt pārthivātmaja grāhanakrākulajalaṃ stambhayeyaṃ kathaṃ cana vidhāsye rāma yenāpi viṣahiṣye hy ahaṃ tathā grāhā na prahariṣyanti yāvat senā tariṣyati ayaṃ saumya nalo nāma tanujo viśvakarmaṇaḥ pitrā dattavaraḥ śrīmān pratimo viśvakarmaṇaḥ eṣa setuṃ mahotsāhaḥ karotu mayi vānaraḥ tam ahaṃ dhārayiṣyāmi tathā hy eṣa yathā pitā evam uktvodadhir naṣṭaḥ samutthāya nalas tataḥ abravīd vānaraśreṣṭho vākyaṃ rāmaṃ mahābalaḥ ahaṃ setuṃ kariṣyāmi vistīrṇe varuṇālaye pituḥ sāmarthyam āsthāya tattvam āha mahodadhiḥ mama mātur varo datto mandare viśvakarmaṇā aurasas tasya putro 'haṃ sadṛśo viśvakarmaṇā na cāpy aham anukto vai prabrūyām ātmano guṇān kāmam adyaiva badhnantu setuṃ vānarapuṃgavāḥ tato nisṛṣṭarāmeṇa sarvato hariyūthapāḥ abhipetur mahāraṇyaṃ hṛṣṭāḥ śatasahasraśaḥ te nagān nagasaṃkāśāḥ śākhāmṛgagaṇarṣabhāḥ babhañjur vānarās tatra pracakarṣuś ca sāgaram te sālaiś cāśvakarṇaiś ca dhavair vaṃśaiś ca vānarāḥ kuṭajair arjunais tālais tikalais timiśair api bilvakaiḥ saptaparṇaiś ca karṇikāraiś ca puṣpitaiḥ cūtaiś cāśokavṛkṣaiś ca sāgaraṃ samapūrayan samūlāṃś ca vimūlāṃś ca pādapān harisattamāḥ indraketūn ivodyamya prajahrur harayas tarūn prakṣipyamāṇair acalaiḥ sahasā jalam uddhatam samutpatitam ākāśam apāsarpat tatas tataḥ daśayojanavistīrṇaṃ śatayojanam āyatam nalaś cakre mahāsetuṃ madhye nadanadīpateḥ śilānāṃ kṣipyamāṇānāṃ śailānāṃ tatra pātyatām babhūva tumulaḥ śabdas tadā tasmin mahodadhau sa nalena kṛtaḥ setuḥ sāgare makarālaye śuśubhe subhagaḥ śrīmān svātīpatha ivāmbare tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ tam acintyam asahyaṃ ca adbhutaṃ lomaharṣaṇam dadṛśuḥ sarvabhūtāni sāgare setubandhanam tāni koṭisahasrāṇi vānarāṇāṃ mahaujasām badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ aśobhata mahāsetuḥ sīmanta iva sāgare tataḥ pare samudrasya gadāpāṇir vibhīṣaṇaḥ pareṣām abhighatārtham atiṣṭhat sacivaiḥ saha agratas tasya sainyasya śrīmān rāmaḥ salakṣmaṇaḥ jagāma dhanvī dharmātmā sugrīveṇa samanvitaḥ anye madhyena gacchanti pārśvato 'nye plavaṃgamāḥ salile prapatanty anye mārgam anye na lebhire ke cid vaihāyasa gatāḥ suparṇā iva pupluvuḥ ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam bhīmam antardadhe bhīmā tarantī harivāhinī vānarāṇāṃ hi sā tīrṇā vāhinī nala setunā tīre niviviśe rājñā bahumūlaphalodake tad adbhutaṃ rāghava karma duṣkaraṃ samīkṣya devāḥ saha siddhacāraṇaiḥ upetya rāmaṃ sahitā maharṣibhiḥ samabhyaṣiñcan suśubhair jalaiḥ pṛthak jayasva śatrūn naradeva medinīṃ sasāgarāṃ pālaya śāśvatīḥ samāḥ itīva rāmaṃ naradevasatkṛtaṃ śubhair vacobhir vividhair apūjayan sabale sāgaraṃ tīrṇe rāme daśarathātmaje amātyau rāvaṇaḥ śrīmān abravīc chukasāraṇau samagraṃ sāgaraṃ tīrṇaṃ dustaraṃ vānaraṃ balam abhūtapūrvaṃ rāmeṇa sāgare setubandhanam sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃ cana avaśyaṃ cāpi saṃkhyeyaṃ tan mayā vānaraṃ balam bhavantau vānaraṃ sainyaṃ praviśyānupalakṣitau parimāṇaṃ ca vīryaṃ ca ye ca mukhyāḥ plavaṃgamāḥ mantriṇo ye ca rāmasya sugrīvasya ca saṃmatāḥ ye pūrvam abhivartante ye ca śūrāḥ plavaṃgamāḥ sa ca setur yathā baddhaḥ sāgare salilārṇave niveśaś ca yathā teṣāṃ vānarāṇāṃ mahātmanām rāmasya vyavasāyaṃ ca vīryaṃ praharaṇāni ca lakṣmaṇasya ca vīrasya tattvato jñātum arhatha kaś ca senāpatis teṣāṃ vānarāṇāṃ mahaujasām etaj jñātvā yathātattvaṃ śīghram agantum arhathaḥ iti pratisamādiṣṭau rākṣasau śukasāraṇau harirūpadharau vīrau praviṣṭau vānaraṃ balam tatas tad vānaraṃ sainyam acintyaṃ lomaharṣaṇam saṃkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau tat sthitaṃ parvatāgreṣu nirdareṣu guhāsu ca samudrasya ca tīreṣu vaneṣūpavaneṣu ca taramāṇaṃ ca tīrṇaṃ ca tartukāmaṃ ca sarvaśaḥ niviṣṭaṃ niviśac caiva bhīmanādaṃ mahābalam tau dadarśa mahātejāḥ pracchannau ca vibhīṣaṇaḥ ācacakṣe 'tha rāmāya gṛhītvā śukasāraṇau laṅkāyāḥ samanuprāptau cārau parapuraṃjayau tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā kṛtāñjalipuṭau bhītau vacanaṃ cedam ūcatuḥ āvām ihāgatau saumya rāvaṇaprahitāv ubhau parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana tayos tad vacanaṃ śrutvā rāmo daśarathātmajaḥ abravīt prahasan vākyaṃ sarvabhūtahite rataḥ yadi dṛṣṭaṃ balaṃ kṛtsnaṃ vayaṃ vā susamīkṣitāḥ yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām praviśya nagarīṃ laṅkāṃ bhavadbhyāṃ dhanadānujaḥ vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama yad balaṃ ca samāśritya sītāṃ me hṛtavān asi tad darśaya yathākāmaṃ sasainyaḥ sahabāndhavaḥ śvaḥkāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām rākṣasaṃ ca balaṃ paśya śarair vidhvaṃsitaṃ mayā ghoraṃ roṣam ahaṃ mokṣye balaṃ dhāraya rāvaṇa śvaḥkāle vajravān vajraṃ dānaveṣv iva vāsavaḥ iti pratisamādiṣṭau rākṣasau śukasāraṇau āgamya nagarīṃ laṅkām abrūtāṃ rākṣasādhipam vibhīṣaṇagṛhītau tu vadhārhau rākṣaseśvara dṛṣṭvā dharmātmanā muktau rāmeṇāmitatejasā ekasthānagatā yatra catvāraḥ puruṣarṣabhāḥ lokapālopamāḥ śūrāḥ kṛtāstrā dṛḍhavikramāḥ rāmo dāśarathiḥ śrīmāṃl lakṣmaṇaś ca vibhīṣaṇaḥ sugrīvaś ca mahātejā mahendrasamavikramaḥ ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām utpāṭya saṃkrāmayituṃ sarve tiṣṭhantu vānarāḥ yādṛśaṃ tasya rāmasya rūpaṃ praharaṇāni ca vadhiṣyati purīṃ laṅkām ekas tiṣṭhantu te trayaḥ rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī babhūva durdharṣatarā sarvair api surāsuraiḥ prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ saṃprati yoddhum icchatām alaṃ virodhena śamo vidhīyatāṃ pradīyatāṃ dāśarathāya maithilī tad vacaḥ pathyam aklībaṃ sāraṇenābhibhāṣitam niśamya rāvaṇo rājā pratyabhāṣata sāraṇam yadi mām abhiyuñjīran devagandharvadānavāḥ naiva sītāṃ pradāsyāmi sarvalokabhayād api tvaṃ tu saumya paritrasto haribhir nirjito bhṛśam pratipradānam adyaiva sītāyāḥ sādhu manyase ko hi nāma sapatno māṃ samare jetum arhati ity uktvā paruṣaṃ vākyaṃ rāvaṇo rākṣasādhipaḥ āruroha tataḥ śrīmān prāsādaṃ himapāṇḍuram bahutālasamutsedhaṃ rāvaṇo 'tha didṛkṣayā tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ paśyamānaḥ samudraṃ ca parvatāṃś ca vanāni ca dadarśa pṛthivīdeśaṃ susaṃpūrṇaṃ plavaṃgamaiḥ tad apāram asaṃkhyeyaṃ vānarāṇāṃ mahad balam ālokya rāvaṇo rājā paripapraccha sāraṇam eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ ke pūrvam abhivartante mahotsāhāḥ samantataḥ keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṃgamāḥ sāraṇo rākṣasendrasya vacanaṃ paripṛcchataḥ ācacakṣe 'tha mukhyajño mukhyāṃs tāṃs tu vanaukasaḥ eṣa yo 'bhimukho laṅkāṃ nardaṃs tiṣṭhati vānaraḥ yūthapānāṃ sahasrāṇāṃ śatena parivāritaḥ yasya ghoṣeṇa mahatā saprākārā satoraṇā laṅkā pravepate sarvā saśailavanakānanā sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān laṅkām abhimukhaḥ kopād abhīkṣṇaṃ ca vijṛmbhate giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ sphoṭayaty abhisaṃrabdho lāṅgūlaṃ ca punaḥ punaḥ yasya lāṅgūlaśabdena svanantīva diśo daśa eṣa vānararājena surgrīveṇābhiṣecitaḥ yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca utthāya ca vijṛmbhante krodhena haripuṃgavāḥ ete duṣprasahā ghorāś caṇḍāś caṇḍaparākramāḥ aṣṭau śatasahasrāṇi daśakoṭiśatāni ca ya enam anugacchanti vīrāś candanavāsinaḥ eṣa āśaṃsate laṅkāṃ svenānīkena marditum śveto rajatasaṃkāśaḥ sabalo bhīmavikramaḥ buddhimān vānaraḥ śūras triṣu lokeṣu viśrutaḥ tūrṇaṃ sugrīvam āgamya punar gacchati vānaraḥ vibhajan vānarīṃ senām anīkāni praharṣayan yaḥ purā gomatītīre ramyaṃ paryeti parvatam nāmnā saṃkocano nāma nānānagayuto giriḥ tatra rājyaṃ praśāsty eṣa kumudo nāma yūthapaḥ yo 'sau śatasahasrāṇāṃ sahasraṃ parikarṣati yasya vālā bahuvyāmā dīrghalāṅgūlam āśritāḥ tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ adīno roṣaṇaś caṇḍaḥ saṃgrāmam abhikāṅkṣati eṣaivāśaṃsate laṅkāṃ svenānīkena marditum yas tv eṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ nibhṛtaḥ prekṣate laṅkāṃ didhakṣann iva cakṣuṣā vindhyaṃ kṛṣṇagiriṃ sahyaṃ parvataṃ ca sudarśanam rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ śataṃ śatasahasrāṇāṃ triṃśac ca hariyūthapāḥ parivāryānugacchanti laṅkāṃ marditum ojasā yas tu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ na ca saṃvijate mṛtyor na ca yūthād vidhāvati mahābalo vītabhayo ramyaṃ sālveya parvatam rājan satatam adhyāste śarabho nāma yūthapaḥ etasya balinaḥ sarve vihārā nāma yūthapāḥ rājañ śatasahasrāṇi catvāriṃśat tathaiva ca yas tu megha ivākāśaṃ mahān āvṛtya tiṣṭhati madhye vānaravīrāṇāṃ surāṇām iva vāsavaḥ bherīṇām iva saṃnādo yasyaiṣa śrūyate mahān ghoraḥ śākhāmṛgendrāṇāṃ saṃgrāmam abhikāṅkṣatām eṣa parvatam adhyāste pāriyātram anuttamam yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ enaṃ śatasahasrāṇāṃ śatārdhaṃ paryupāsate yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ yas tu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ eṣa dardarasaṃkāśo vinato nāma yūthapaḥ pibaṃś carati parṇāśāṃ nadīnām uttamāṃ nadīm ṣaṣṭiḥ śatasahasrāṇi balam asya plavaṃgamāḥ tvām āhvayati yuddhāya krathano nāma yūthapaḥ yas tu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ gavayo nāma tejasvī tvāṃ krodhād abhivartate enaṃ śatasahasrāṇi saptatiḥ paryupāsate eṣa āśaṃsate laṅkāṃ svenānīkena marditum ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ yūthapā yūthapaśreṣṭhā yeṣāṃ saṃkhyā na vidyate tāṃs tu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān rāghavārthe parākrāntā ye na rakṣanti jīvitam snigdhā yasya bahuśyāmā bālā lāṅgūlam āśritāḥ tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ yaṃ pṛṣṭhato 'nugacchanti śataśo 'tha sahasraśaḥ drumān udyamya sahitā laṅkārohaṇatatparāḥ eṣa koṭīsahasreṇa vānarāṇāṃ mahaujasām ākāṅkṣate tvāṃ saṃgrāme jetuṃ parapuraṃjaya nīlān iva mahāmeghāṃs tiṣṭhato yāṃs tu paśyasi asitāñ janasaṃkāśān yuddhe satyaparākramān nakhadaṃṣṭrāyudhān vīrāṃs tīkṣṇakopān bhayāvahān asaṃkhyeyān anirdeśyān paraṃ pāram ivodadheḥ parvateṣu ca ye ke cid viṣameṣu nadīṣu ca ete tvām abhivartante rājann ṛṣkāḥ sudāruṇāḥ eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ parjanya iva jīmūtaiḥ samantāt parivāritaḥ ṛkṣavantaṃ giriśreṣṭham adhyāste narmadāṃ piban sarvarkṣāṇām adhipatir dhūmro nāmaiṣa yūthapaḥ yavīyān asya tu bhrātā paśyainaṃ parvatopamam bhrātrā samāno rūpeṇa viśiṣṭas tu parākrame sa eṣa jāmbavān nāma mahāyūthapayūthapaḥ praśānto guruvartī ca saṃprahāreṣv amarṣaṇaḥ etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā devāsure jāmbavatā labdhāś ca bahavo varāḥ āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ muñcanti vipulākārā na mṛtyor udvijanti ca rākṣasānāṃ ca sadṛśāḥ piśācānāṃ ca romaśāḥ etasya sainye bahavo vicaranty agnitejasaḥ yaṃ tv enam abhisaṃrabdhaṃ plavamānam iva sthitam prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam eṣa rājan sahasrākṣaṃ paryupāste harīśvaraḥ balena balasaṃpanno rambho nāmaiṣa yūthapaḥ yaḥ sthitaṃ yojane śailaṃ gacchan pārśvena sevate ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam yasmān na paramaṃ rūpaṃ catuṣpādeṣu vidyate śrutaḥ saṃnādano nāma vānarāṇāṃ pitāmahaḥ yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā parājayaś ca na prāptaḥ so 'yaṃ yūthapayūthapaḥ yasya vikramamāṇasya śakrasyeva parākramaḥ eṣa gandharvakanyāyām utpannaḥ kṛṣṇavartmanā purā devāsure yuddhe sāhyārthaṃ tridivaukasām yasya vaiśravaṇo rājā jambūm upaniṣevate yo rājā parvatendrāṇāṃ bahukiṃnarasevinām vihārasukhado nityaṃ bhrātus te rākṣasādhipa tatraiṣa vasati śrīmān balavān vānararṣabhaḥ yuddheṣv akatthano nityaṃ krathano nāma yūthapaḥ vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ eṣaivāśaṃsate laṅkāṃ svenānīkena marditum yo gaṅgām anu paryeti trāsayan hastiyūthapān hastināṃ vānarāṇāṃ ca pūrvavairam anusmaran eṣa yūthapatir netā gacchan giriguhāśayaḥ harīṇāṃ vāhinī mukhyo nadīṃ haimavatīm anu uśīra bījam āśritya parvataṃ mandaropamam ramate vānaraśreṣṭho divi śakra iva svayam enaṃ śatasahasrāṇāṃ sahasram abhivartate eṣa durmarṣaṇo rājan pramāthī nāma yūthapaḥ vātenevoddhataṃ meghaṃ yam enam anupaśyasi vivartamānaṃ bahuśo yatraitad bahulaṃ rajaḥ ete 'sitamukhā ghorā golāṅgūlā mahābalāḥ śataṃ śatasahasrāṇi dṛṣṭvā vai setubandhanam golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam parivāryābhivartante laṅkāṃ marditum ojasā bhramarācaritā yatra sarvakāmaphaladrumāḥ yaṃ sūryatulyavarṇābham anuparyeti parvatam yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ tatraiṣa ramate rājan ramye kāñcanaparvate mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ ṣaṣṭir girisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ teṣāṃ madhye girivaras tvam ivānagha rakṣasām tatraite kapilāḥ śvetās tāmrāsyā madhupiṅgalāḥ nivasanty uttamagirau tīkṣṇadaṃṣṭrānakhāyudhāḥ siṃha iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ sarve vaiśvanarasamā jvalitāśīviṣopamāḥ sudīrghāñcitalāṅgūlā mattamātaṃgasaṃnibhāḥ mahāparvatasaṃkāśā mahājīmūtanisvanāḥ eṣa caiṣām adhipatir madhye tiṣṭhati vīryavān nāmnā pṛthivyāṃ vikhyāto rājañ śatabalīti yaḥ eṣaivāśaṃsate laṅkāṃ svenānīkena marditum gajo gavākṣo gavayo nalo nīlaś ca vānaraḥ ekaika eva yūthānāṃ koṭibhir daśabhir vṛtaḥ tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ na śakyante bahutvāt tu saṃkhyātuṃ laghuvikramāḥ sarve mahārāja mahāprabhāvāḥ sarve mahāśailanikāśakāyāḥ sarve samarthāḥ pṛthivīṃ kṣaṇena kartuṃ pravidhvastavikīrṇaśailām sāraṇasya vacaḥ śrutvā rāvaṇaṃ rākṣasādhipam balam ālokayan sarvaṃ śuko vākyam athābravīt sthitān paśyasi yān etān mattān iva mahādvipān nyagrodhān iva gāṅgeyān sālān haimavatīn iva ete duṣprasahā rājan balinaḥ kāmarūpiṇaḥ daityadānavasaṃkāśā yuddhe devaparākramāḥ eṣāṃ koṭisahasrāṇi nava pañcaca sapta ca tathā śaṅkhasahasrāṇi tathā vṛndaśatāni ca ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā harayo devagandharvair utpannāḥ kāmarūpiṇaḥ yau tau paśyasi tiṣṭhantau kumārau devarūpiṇau maindaś ca dvividaś cobhau tābhyāṃ nāsti samo yudhi brahmaṇā samanujñātāv amṛtaprāśināv ubhau āśaṃsete yudhā laṅkām etau marditum ojasā yāv etāv etayoḥ pārśve sthitau parvatasaṃnibhau sumukho vimukhaś caiva mṛtyuputrau pituḥ samau yaṃ tu paśyasi tiṣṭhantaṃ prabhinnam iva kuñjaram yo balāt kṣobhayet kruddhaḥ samudram api vānaraḥ eṣo 'bhigantā laṅkāyā vaidehyās tava ca prabho enaṃ paśya purā dṛṣṭaṃ vānaraṃ punar āgatam jyeṣṭhaḥ kesariṇaḥ putro vātātmaja iti śrutaḥ hanūmān iti vikhyāto laṅghito yena sāgaraḥ kāmarūpī hariśreṣṭho balarūpasamanvitaḥ anivāryagatiś caiva yathā satatagaḥ prabhuḥ udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ triyojanasahasraṃ tu adhvānam avatīrya hi ādityam āhariṣyāmi na me kṣut pratiyāsyati iti saṃcintya manasā puraiṣa baladarpitaḥ anādhṛṣyatamaṃ devam api devarṣidānavaiḥ anāsādyaiva patito bhāskarodayane girau patitasya kaper asya hanur ekā śilātale kiṃ cid bhinnā dṛḍhahanor hanūmān eṣa tena vai satyam āgamayogena mamaiṣa vidito hariḥ nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum eṣa āśaṃsate laṅkām eko marditum ojasā yaś caiṣo 'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ ikṣvākūṇām atiratho loke vikhyāta pauruṣaḥ yasmin na calate dharmo yo dharmaṃ nātivartate yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ yo bhindyād gaganaṃ bāṇaiḥ parvatāṃś cāpi dārayet yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ sa eṣa rāmas tvāṃ yoddhuṃ rājan samabhivartate yaś caiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ viśālavakṣās tāmrākṣo nīlakuñcitamūrdhajaḥ eṣo 'sya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ amarṣī durjayo jetā vikrānto buddhimān balī rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ na hy eṣa rāghavasyārthe jīvitaṃ parirakṣati eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān yas tu savyam asau pakṣaṃ rāmasyāśritya tiṣṭhati rakṣogaṇaparikṣipto rājā hy eṣa vibhīṣaṇaḥ śrīmatā rājarājena laṅkāyām abhiṣecitaḥ tvām eva pratisaṃrabdho yuddhāyaiṣo 'bhivartate yaṃ tu paśyasi tiṣṭhantaṃ madhye girim ivācalam sarvaśākhāmṛgendrāṇāṃ bhartāram aparājitam tejasā yaśasā buddhyā jñānenābhijanena ca yaḥ kapīn ati babhrāja himavān iva parvatān kiṣkindhāṃ yaḥ samadhyāste guhāṃ sagahanadrumām durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā kāntā devamanuṣyāṇāṃ yasyāṃ lakṣmīḥ pratiṣṭhitā etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam sugrīvo vālinaṃ hatvā rāmeṇa pratipāditaḥ evaṃ koṭisahasreṇa śaṅkūnāṃ ca śatena ca sugrīvo vānarendras tvāṃ yuddhārtham abhivartate imāṃ mahārājasamīkṣya vāhinīm upasthitāṃ prajvalitagrahopamām tataḥ prayatnaḥ paramo vidhīyatāṃ yathā jayaḥ syān na paraiḥ parājayaḥ śukena tu samākhyātāṃs tān dṛṣṭvā hariyūthapān samīpasthaṃ ca rāmasya bhrātaraṃ svaṃ vibhīṣaṇam lakṣmaṇaṃ ca mahāvīryaṃ bhujaṃ rāmasya dakṣiṇam sarvavānararājaṃ ca sugrīvaṃ bhīmavikramam kiṃ cid āvignahṛdayo jātakrodhaś ca rāvaṇaḥ bhartsayām āsa tau vīrau kathānte śukasāraṇau adhomukhau tau praṇatāv abravīc chukasāraṇau roṣagadgadayā vācā saṃrabdhaḥ paruṣaṃ vacaḥ na tāvat sadṛśaṃ nāma sacivair upajīvibhiḥ vipriyaṃ nṛpater vaktuṃ nigrahapragrahe vibhoḥ ripūṇāṃ pratikūlānāṃ yuddhārtham abhivartatām ubhābhyāṃ sadṛśaṃ nāma vaktum aprastave stavam ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ sāraṃ yad rājaśāstrāṇām anujīvyaṃ na gṛhyate gṛhīto vā na vijñāto bhāro jñānasya vochyate īdṛśaiḥ sacivair yukto mūrkhair diṣṭyā dharāmy aham kiṃ nu mṛtyor bhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ yasya me śāsato jihvā prayacchati śubhāśubham apy eva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ rājadoṣaparāmṛṣṭās tiṣṭhante nāparādhinaḥ hanyām aham imau pāpau śatrupakṣapraśaṃsakau yadi pūrvopakārair me na krodho mṛdutāṃ vrajet apadhvaṃsata gacchadhvaṃ saṃnikarṣād ito mama na hi vāṃ hantum icchāmi smarann upakṛtāni vām hatāv eva kṛtaghnau tau mayi snehaparāṅmukhau evam uktau tu savrīḍau tāv ubhau śukasāraṇau rāvaṇaṃ jayaśabdena pratinandyābhiniḥsṛtau abravīt sa daśagrīvaḥ samīpasthaṃ mahodaram upasthāpaya śīghraṃ me cārān nītiviśāradān tataś carāḥ saṃtvaritāḥ prāptāḥ pārthivaśāsanāt upasthitāḥ prāñjalayo vardhayitvā jayāśiṣā tān abravīt tato vākyaṃ rāvaṇo rākṣasādhipaḥ cārān pratyayikāñ śūrān bhaktān vigatasādhvasān ito gacchata rāmasya vyavasāyaṃ parīkṣatha mantreṣv abhyantarā ye 'sya prītyā tena samāgatāḥ kathaṃ svapiti jāgarti kim anyac ca kariṣyati vijñāya nipuṇaṃ sarvam āgantavyam aśeṣataḥ cāreṇa viditaḥ śatruḥ paṇḍitair vasudhādhipaiḥ yuddhe svalpena yatnena samāsādya nirasyate cārās tu te tathety uktvā prahṛṣṭā rākṣaseśvaram kṛtvā pradakṣiṇaṃ jagmur yatra rāmaḥ salakṣmaṇaḥ te suvelasya śailasya samīpe rāmalakṣmaṇau pracchannā dadṛśur gatvā sasugrīvavibhīṣaṇau te tu dharmātmanā dṛṣṭā rākṣasendreṇa rākṣasāḥ vibhīṣaṇena tatrasthā nigṛhītā yadṛcchayā vānarair arditās te tu vikrāntair laghuvikramaiḥ punar laṅkām anuprāptāḥ śvasanto naṣṭacetasaḥ tato daśagrīvam upasthitās te cārā bahirnityacarā niśācarāḥ gireḥ suvelasya samīpavāsinaṃ nyavedayan bhīmabalaṃ mahābalāḥ tatas tam akṣobhya balaṃ laṅkādhipataye carāḥ suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam jātodvego 'bhavat kiṃ cic chārdūlaṃ vākyam abravīt ayathāvac ca te varṇo dīnaś cāsi niśācara nāsi kaccid amitrāṇāṃ kruddhānāṃ vaśam āgataḥ iti tenānuśiṣṭas tu vācaṃ mandam udīrayat tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ na te cārayituṃ śakyā rājan vānarapuṃgavāḥ vikrāntā balavantaś ca rāghaveṇa ca rakṣitāḥ nāpi saṃbhāṣituṃ śakyāḥ saṃpraśno 'tra na labhyate sarvato rakṣyate panthā vānaraiḥ parvatopamaiḥ praviṣṭamātre jñāto 'haṃ bale tasminn acārite balād gṛhīto bahubhir bahudhāsmi vidāritaḥ jānubhir muṣṭibhir dantais talaiś cābhihato bhṛśam pariṇīto 'smi haribhir balavadbhir amarṣaṇaiḥ pariṇīya ca sarvatra nīto 'haṃ rāmasaṃsadam rudhirādigdhasarvāṅgo vihvalaś calitendriyaḥ haribhir vadhyamānaś ca yācamānaḥ kṛtāñjaliḥ rāghaveṇa paritrāto jīvāmi ha yadṛcchayā eṣa śailaiḥ śilābhiś ca pūrayitvā mahārṇavam dvāram āśritya laṅkāyā rāmas tiṣṭhati sāyudhaḥ garuḍavyūham āsthāya sarvato haribhir vṛtaḥ māṃ visṛjya mahātejā laṅkām evābhivartate purā prākāram āyāti kṣipram ekataraṃ kuru sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām manasā saṃtatāpātha tac chrutvā rākṣasādhipaḥ śārdūlasya mahad vākyam athovāca sa rāvaṇaḥ yadi māṃ pratiyudhyeran devagandharvadānavāḥ naiva sītāṃ pradāsyāmi sarvalokabhayād api evam uktvā mahātejā rāvaṇaḥ punar abravīt cāritā bhavatā senā ke 'tra śūrāḥ plavaṃgamāḥ kīdṛśāḥ kiṃprabhāvāś ca vānarā ye durāsadāḥ kasya putrāś ca pautrāś ca tattvam ākhyāhi rākṣasa tatr atra pratipatsyāmi jñātvā teṣāṃ balābalam avaśyaṃ balasaṃkhyānaṃ kartavyaṃ yuddham icchatā athaivam uktaḥ śārdūlo rāvaṇenottamaś caraḥ idaṃ vacanam ārebhe vaktuṃ rāvaṇasaṃnidhau atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ gadgadasyātha putro 'tra jāmbavān iti viśrutaḥ gadgadasyaiva putro 'nyo guruputraḥ śatakratoḥ kadanaṃ yasya putreṇa kṛtam ekena rakṣasām suṣeṇaś cāpi dharmātmā putro dharmasya vīryavān saumyaḥ somātmajaś cātra rājan dadhimukhaḥ kapiḥ sumukho durmukhaś cātra vegadarśī ca vānaraḥ mṛtyur vānararūpeṇa nūnaṃ sṛṣṭaḥ svayambhuvā putro hutavahasyātha nīlaḥ senāpatiḥ svayam anilasya ca putro 'tra hanūmān iti viśrutaḥ naptā śakrasya durdharṣo balavān aṅgado yuvā maindaś ca dvividaś cobhau balināv aśvisaṃbhavau putrā vaivasvatasyātra pañcakālāntakopamāḥ gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ śveto jyotirmukhaś cātra bhāskarasyātmasaṃbhavau varuṇasya ca putro 'tha hemakūṭaḥ plavaṃgamaḥ viśvakarmasuto vīro nalaḥ plavagasattamaḥ vikrānto vegavān atra vasuputraḥ sudurdharaḥ daśavānarakoṭyaś ca śūrāṇāṃ yuddhakāṅkṣiṇām śrīmatāṃ devaputrāṇāṃ śeṣān nākhyātum utsahe putro daśarathasyaiṣa siṃhasaṃhanano yuvā dūṣaṇo nihato yena kharaś ca triśirās tathā nāsti rāmasya sadṛśo vikrame bhuvi kaś cana virādho nihato yena kabandhaś cāntakopamaḥ vaktuṃ na śakto rāmasya naraḥ kaś cid guṇān kṣitau janasthānagatā yena tāvanto rākṣasā hatāḥ lakṣmaṇaś cātra dharmātmā mātaṃgānām ivarṣabhaḥ yasya bāṇapathaṃ prāpya na jīved api vāsavaḥ rākṣasānāṃ variṣṭhaś ca tava bhrātā vibhīṣaṇaḥ parigṛhya purīṃ laṅkāṃ rāghavasya hite rataḥ iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam suvele 'dhiṣṭhitaṃ śaile śeṣakārye bhavān gatiḥ tatas tam akṣobhyabalaṃ laṅkāyāṃ nṛpateś caraḥ suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam jātodvego 'bhavat kiṃ cit sacivāṃś cedam abravīt mantriṇaḥ śīghram āyāntu sarve vai susamāhitāḥ ayaṃ no mantrakālo hi saṃprāpta iva rākṣasāḥ tasya tac chāsanaṃ śrutvā mantriṇo 'bhyāgaman drutam tataḥ saṃmantrayām āsa sacivai rākṣasaiḥ saha mantrayitvā sa durdharṣaḥ kṣamaṃ yat samanantaram visarjayitvā sacivān praviveśa svam ālayam tato rākṣasam āhūya vidyujjihvaṃ mahābalam māyāvidaṃ mahāmāyaḥ prāviśad yatra maithilī vidyujjihvaṃ ca māyājñam abravīd rākṣasādhipaḥ mohayiṣyāmahe sītāṃ māyayā janakātmajām śiro māyāmayaṃ gṛhya rāghavasya niśācara māṃ tvaṃ samupatiṣṭhasva mahac ca saśaraṃ dhanuḥ evam uktas tathety āha vidyujjihvo niśācaraḥ tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam aśokavanikāyāṃ tu praviveśa mahābalaḥ tato dīnām adainyārhāṃ dadarśa dhanadānujaḥ adhomukhīṃ śokaparām upaviṣṭāṃ mahītale bhartāram eva dhyāyantīm aśokavanikāṃ gatām upāsyamānāṃ ghorābhī rākṣasībhir adūrataḥ upasṛtya tataḥ sītāṃ praharṣan nāma kīrtayan idaṃ ca vacanaṃ dhṛṣṭam uvāca janakātmajām sāntvyamānā mayā bhadre yam upāśritya valgase khara hantā sa te bhartā rāghavaḥ samare hataḥ chinnaṃ te sarvato mūlaṃ darpas te nihato mayā vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi alpapuṇye nivṛttārthe mūḍhe paṇḍitamānini śṛṇu bhartṛbadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā samāyātaḥ samudrāntaṃ māṃ hantuṃ kila rāghavaḥ vānarendrapraṇītena balena mahatā vṛtaḥ saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam balena mahatā rāmo vrajaty astaṃ divākare athādhvani pariśrāntam ardharātre sthitaṃ balam sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ tat prahastapraṇītena balena mahatā mama balam asya hataṃ rātrau yatra rāmaḥ sulakṣmaṇaḥ paṭṭasān parighān khaḍgāṃś cakrān daṇḍān mahāyasān bāṇajālāni śūlāni bhāsvarān kūṭamudgarān yaṣṭīś ca tomarān prāsaṃś cakrāṇi musalāni ca udyamyodyamya rakṣobhir vānareṣu nipātitāḥ atha suptasya rāmasya prahastena pramāthinā asaktaṃ kṛtahastena śiraś chinnaṃ mahāsinā vibhīṣaṇaḥ samutpatya nigṛhīto yadṛcchayā diśaḥ pravrājitaḥ sarvair lakṣmaṇaḥ plavagaiḥ saha sugrīvo grīvayā śete bhagnayā plavagādhipaḥ nirastahanukaḥ śete hanūmān rākṣasair hataḥ jāmbavān atha jānubhyām utpatan nihato yudhi paṭṭasair bahubhiś chinno nikṛttaḥ pādapo yathā maindaś ca dvividaś cobhau nihatau vānararṣabhau niḥśvasantau rudantau ca rudhireṇa samukṣitau asinābhyāhataś chinno madhye ripuniṣūdanaḥ abhiṣṭanati medinyāṃ panasaḥ panaso yathā nārācair bahubhiś chinnaḥ śete daryāṃ darīmukhaḥ kumudas tu mahātejā niṣkūjan sāyakair hataḥ aṅgado bahubhiś chinnaḥ śarair āsādya rākṣasaiḥ pātito rudhirodgārī kṣitau nipatito 'ṅgadaḥ harayo mathitā nāgai rathajālais tathāpare śāyitā mṛditās tatra vāyuvegair ivāmbudāḥ pradrutāś ca pare trastā hanyamānā jaghanyataḥ abhidrutās tu rakṣobhiḥ siṃhair iva mahādvipāḥ sāgare patitāḥ ke cit ke cid gaganam āśritāḥ ṛkṣā vṛkṣān upārūḍhā vānarais tu vimiśritāḥ sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca piṅgākṣās te virūpākṣair bahubhir bahavo hatāḥ evaṃ tava hato bhartā sasainyo mama senayā kṣatajārdraṃ rajodhvastam idaṃ cāsyāhṛtaṃ śiraḥ tataḥ paramadurdharṣo rāvaṇo rākṣaseśvaraḥ sītāyām upaśṛṇvantyāṃ rākṣasīm idam abravīt rākṣasaṃ krūrakarmāṇaṃ vidyujjihvaṃ tvam ānaya yena tad rāghavaśiraḥ saṃgrāmāt svayam āhṛtam vidyujjihvas tato gṛhya śiras tat saśarāsanam praṇāmaṃ śirasā kṛtvā rāvaṇasyāgrataḥ sthitaḥ tam abravīt tato rājā rāvaṇo rākṣasaṃ sthitam vidyujjihvaṃ mahājihvaṃ samīpaparivartinam agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu evam uktaṃ tu tad rakṣaḥ śiras tat priyadarśanam upanikṣipya sītāyāḥ kṣipram antaradhīyata rāvaṇaś cāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat triṣu lokeṣu vikhyātaṃ sītām idam uvāca ha idaṃ tat tava rāmasya kārmukaṃ jyāsamanvitam iha prahastenānītaṃ hatvā taṃ niśi mānuṣam sa vidyujjihvena sahaiva tac chiro dhanuś ca bhūmau vinikīrya rāvaṇaḥ videharājasya sutāṃ yaśasvinīṃ tato 'bravīt tāṃ bhava me vaśānugā sā sītā tac chiro dṛṣṭvā tac ca kārmukam uttamam sugrīvapratisaṃsargam ākhyātaṃ ca hanūmatā nayane mukhavarṇaṃ ca bhartus tat sadṛśaṃ mukham keśān keśāntadeśaṃ ca taṃ ca cūḍāmaṇiṃ śubham etaiḥ sarvair abhijñānair abhijñāya suduḥkhitā vijagarhe 'tha kaikeyīṃ krośantī kurarī yathā sakāmā bhava kaikeyi hato 'yaṃ kulanandanaḥ kulam utsāditaṃ sarvaṃ tvayā kalahaśīlayā āryeṇa kiṃ nu kaikeyyāḥ kṛtaṃ rāmeṇa vipriyam yad gṛhāc cīravasanas tayā prasthāpito vanam evam uktvā tu vaidehī vepamānā tapasvinī jagāma jagatīṃ bālā chinnā tu kadalī yathā sā muhūrtāt samāśvasya pratilabhya ca cetanām tac chiraḥ samupāghrāya vilalāpāyatekṣaṇā hā hatāsmi mahābāho vīravratam anuvratā imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā prathamaṃ maraṇaṃ nāryā bhartur vaiguṇyam ucyate suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttas tvaṃ mamāgrataḥ duḥkhād duḥkhaṃ prapannāyā magnāyāḥ śokasāgare yo hi mām udyatas trātuṃ so 'pi tvaṃ vinipātitaḥ sā śvaśrūr mama kausalyā tvayā putreṇa rāghava vatseneva yathā dhenur vivatsā vatsalā kṛtā ādiṣṭaṃ dīrgham āyus te yair acintyaparākrama anṛtaṃ vacanaṃ teṣām alpāyur asi rāghava atha vā naśyati prajñā prājñasyāpi satas tava pacaty enaṃ tathā kālo bhūtānāṃ prabhavo hy ayam adṛṣṭaṃ mṛtyum āpannaḥ kasmāt tvaṃ nayaśāstravit vyasanānām upāyajñaḥ kuśalo hy asi varjane tathā tvaṃ saṃpariṣvajya raudrayātinṛśaṃsayā kālarātryā mayācchidya hṛtaḥ kamalalocanaḥ upaśeṣe mahābāho māṃ vihāya tapasvinīm priyām iva śubhāṃ nārīṃ pṛthivīṃ puruṣarṣabha arcitaṃ satataṃ yatnād gandhamālyair mayā tava idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam pitrā daśarathena tvaṃ śvaśureṇa mamānagha pūrvaiś ca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ divi nakṣatrabhūtas tvaṃ mahat karma kṛtaṃ priyam puṇyaṃ rājarṣivaṃśaṃ tvam ātmanaḥ samupekṣase kiṃ mān na prekṣase rājan kiṃ māṃ na pratibhāṣase bālāṃ bālena saṃprāptāṃ bhāryāṃ māṃ sahacāriṇīm saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yat tvayā smara tan mama kākutstha naya mām api duḥkhitām kasmān mām apahāya tvaṃ gato gatimatāṃ vara asmāl lokād amuṃ lokaṃ tyaktvā mām iha duḥkhitām kalyāṇair ucitaṃ yat tat pariṣvaktaṃ mayaiva tu kravyādais tac charīraṃ te nūnaṃ viparikṛṣyate agniṣṭomādibhir yajñair iṣṭavān āptadakṣiṇaiḥ agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase pravrajyām upapannānāṃ trayāṇām ekam āgatam pariprakṣyati kausalyā lakṣmaṇaṃ śokalālasā sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te tava cākhyāsyate nūnaṃ niśāyāṃ rākṣasair vadham sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām hṛdayena vidīrṇena na bhaviṣyati rāghava sādhu pātaya māṃ kṣipraṃ rāmasyopari rāvaṇaḥ samānaya patiṃ patnyā kuru kalyāṇam uttamam śirasā me śiraś cāsya kāyaṃ kāyena yojaya rāvaṇānugamiṣyāmi gatiṃ bhartur mahātmanaḥ muhūrtam api necchāmi jīvituṃ pāpajīvinā śrutaṃ mayā vedavidāṃ brāhmaṇānāṃ pitur gṛhe yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ kṣamā yasmin damas tyāgaḥ satyaṃ dharmaḥ kṛtajñatā ahiṃsā caiva bhūtānāṃ tam ṛte kā gatir mama iti sā duḥkhasaṃtaptā vilalāpāyatekṣaṇā bhartuḥ śiro dhanus tatra samīkṣya janakātmajā evaṃ lālapyamānāyāṃ sītāyāṃ tatra rākṣasaḥ abhicakrāma bhartāram anīkasthaḥ kṛtāñjaliḥ vijayasvāryaputreti so 'bhivādya prasādya ca nyavedayad anuprāptaṃ prahastaṃ vāhinīpatim amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ kiṃ cid ātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru etac chrutvā daśagrīvo rākṣasaprativeditam aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyam ātmanaḥ sabhāṃ praviśya vidadhe viditvā rāmavikramam antardhānaṃ tu tac chīrṣaṃ tac ca kārmukam uttamam jagāma rāvaṇasyaiva niryāṇasamanantaram rākṣasendras tu taiḥ sārdhaṃ mantribhir bhīmavikramaiḥ samarthayām āsa tadā rāmakāryaviniścayam avidūrasthitān sarvān balādhyakṣān hitaiṣiṇaḥ abravīt kālasadṛśo rāvaṇo rākṣasādhipaḥ śīghraṃ bherīninādena sphuṭakoṇāhatena me samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam tatas tatheti pratigṛhya tad vaco balādhipās te mahad ātmano balam samānayaṃś caiva samāgataṃ ca te nyavedayan bhartari yuddhakāṅkṣiṇi sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī āsasādāśu vaidehīṃ priyāṃ praṇayinī sakhī sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā rakṣantī rāvaṇād iṣṭā sānukrośā dṛḍhavratā sā dadarśa sakhīṃ sītāṃ saramā naṣṭacetanām upāvṛtyotthitāṃ dhvastāṃ vaḍavām iva pāṃsuṣu tāṃ samāśvāsayām āsa sakhī snehena suvratā uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā sakhīsnehena tad bhīru mayā sarvaṃ pratiśrutam līnayā ganahe śūhye bhayam utsṛjya rāvaṇāt tava hetor viśālākṣi na hi me jīvitaṃ priyam sa saṃbhrāntaś ca niṣkrānto yat kṛte rākṣasādhipaḥ tac ca me viditaṃ sarvam abhiniṣkramya maithili na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ vadhaś ca puruṣavyāghre tasminn evopapadyate na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ dīrghavṛttabhujaḥ śrīmān mahoraskaḥ pratāpavān dhanvī saṃhananopeto dharmātmā bhuvi viśrutaḥ vikrānto rakṣitā nityam ātmanaś ca parasya ca lakṣmaṇena saha bhrātrā kuśalī nayaśāstravit hantā parabalaughānām acintyabalapauruṣaḥ na hato rāghavaḥ śrīmān sīte śatrunibarhaṇaḥ ayuktabuddhikṛtyena sarvabhūtavirodhinā iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi śokas te vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu uttīrya sāgaraṃ rāmaḥ saha vānarasenayā saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam dṛṣṭo me paripūrṇārthaḥ kākutsthaḥ sahalakṣmaṇaḥ sahitaiḥ sāgarāntasthair balais tiṣṭhati rakṣitaḥ anena preṣitā ye ca rākṣasā laghuvikramaḥ rāghavas tīrṇa ity evaṃ pravṛttis tair ihāhṛtā sa tāṃ śrutvā viśālākṣi pravṛttiṃ rākṣasādhipaḥ eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ iti bruvāṇā saramā rākṣasī sītayā saha sarvodyogena sainyānāṃ śabdaṃ śuśrāva bhairavam daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam uvāca saramā sītām idaṃ madhurabhāṣiṇī saṃnāhajananī hy eṣā bhairavā bhīru bherikā bherīnādaṃ ca gambhīraṃ śṛṇu toyadanisvanam kalpyante mattamātaṃgā yujyante rathavājinaḥ tatra tatra ca saṃnaddhāḥ saṃpatanti padātayaḥ āpūryante rājamārgāḥ sainyair adbhutadarśanaiḥ vegavadbhir nadadbhiś ca toyaughair iva sāgaraḥ śāstrāṇāṃ ca prasannānāṃ carmaṇāṃ varmaṇāṃ tathā rathavājigajānāṃ ca bhūṣitānāṃ ca rakṣasām prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām vanaṃ nirdahato dharme yathārūpaṃ vibhāvasoḥ ghaṇṭānāṃ śṛṇu nirghoṣaṃ rathānāṃ śṛṇu nisvanam hayānāṃ heṣamāṇānāṃ śṛṇu tūryadhvaniṃ yathā udyatāyudhahastānāṃ rākṣasendrānuyāyinām saṃbhramo rakṣasām eṣa tumulo lomaharṣaṇaḥ śrīs tvāṃ bhajati śokaghnī rakṣasāṃ bhayam āgatam rāmāt kamalapatrākṣi daityānām iva vāsavāt avajitya jitakrodhas tam acintyaparākramaḥ rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ yathā śatruṣu śatrughno viṣṇunā saha vāsavaḥ āgatasya hi rāmasya kṣipram aṅkagatāṃ satīm ahaṃ drakṣyāmi siddhārthāṃ tvāṃ śatrau vinipātite aśrūṇy ānandajāni tvaṃ vartayiṣyasi śobhane samāgamya pariṣvaktā tasyorasi mahorasaḥ acirān mokṣyate sīte devi te jaghanaṃ gatām dhṛtām etāṃ bahūn māsān veṇīṃ rāmo mahābalaḥ tasya dṛṣṭvā mukhaṃ devi pūrṇacandram ivoditam mokṣyase śokajaṃ vāri nirmokam iva pannagī rāvaṇaṃ samare hatvā nacirād eva maithili tvayā samagraṃ priyayā sukhārho lapsyate sukham samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā suvarṣeṇa samāyuktā yathā sasyena medinī girivaram abhito 'nuvartamāno haya iva maṇḍalam āśu yaḥ karoti tam iha śaraṇam abhyupehi devi divasakaraṃ prabhavo hy ayaṃ prajānām atha tāṃ jātasaṃtāpāṃ tena vākyena mohitām saramā hlādayām āsa pṛtivīṃ dyaur ivāmbhasā tatas tasyā hitaṃ sakhyāś cikīrṣantī sakhī vacaḥ uvāca kāle kālajñā smitapūrvābhibhāṣiṇī utsaheyam ahaṃ gatvā tvadvākyam asitekṣaṇe nivedya kuśalaṃ rāme praticchannā nivartitum na hi me kramamāṇāyā nirālambe vihāyasi samartho gatim anvetuṃ pavano garuḍo 'pi vā evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punar abravīt madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā samarthā gaganaṃ gantum api vā tvaṃ rasātalam avagacchāmy akartavyaṃ kartavyaṃ te madantare matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava jñātum icchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ māṃ mohayati duṣṭātmā pītamātreva vāruṇī tarjāpayati māṃ nityaṃ bhartsāpayati cāsakṛt rākṣasībhiḥ sughorābhir yā māṃ rakṣanti nityaśaḥ udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama tad bhayāc cāham udvignā aśokavanikāṃ gatāḥ yadi nāma kathā tasya niścitaṃ vāpi yad bhavet nivedayethāḥ sarvaṃ tat paro me syād anugrahaḥ sā tv evaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam eṣa te yady abhiprāyas tasmād gacchāmi jānaki gṛhya śatror abhiprāyam upāvṛttāṃ ca paśya mām evam uktvā tato gatvā samīpaṃ tasya rakṣasaḥ śuśrāva kathitaṃ tasya rāvaṇasya samantriṇaḥ sā śrutvā niścayaṃ tasya niścayajñā durātmanaḥ punar evāgamat kṣipram aśokavanikāṃ tadā sā praviṣṭā punas tatra dadarśa janakātmajām pratīkṣamāṇāṃ svām eva bhraṣṭapadmām iva śriyam tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm pariṣvajya ca susnigdhaṃ dadau ca svayam āsanam ihāsīnā sukhaṃ sarvam ākhyāhi mama tattvataḥ krūrasya niścayaṃ tasya rāvaṇasya durātmanaḥ evam uktā tu saramā sītayā vepamānayā kathitaṃ sarvam ācaṣṭa rāvaṇasya samantriṇaḥ jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ aviddhena ca vaidehi mantrivṛddhena bodhitaḥ dīyatām abhisatkṛtya manujendrāya maithilī nidarśanaṃ te paryāptaṃ janasthāne yad adbhutam laṅghanaṃ ca samudrasya darśanaṃ ca hanūmataḥ vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryān mānuṣo bhuvi evaṃ sa mantrivṛddhaiś ca mātrā ca bahu bhāṣitaḥ na tvām utsahate moktum artahm arthaparo yathā notsahaty amṛto moktuṃ yuddhe tvām iti maithili sāmātyasya nṛśaṃsasya niścayo hy eṣa vartate tad eṣā susthirā buddhir mṛtyulobhād upasthitā bhayān na śaktas tvāṃ moktum anirastas tu saṃyuge rākṣasānāṃ ca sarveṣām ātmanaś ca vadhena hi nihatya rāvaṇaṃ saṃkhye sarvathā niśitaiḥ śaraiḥ pratineṣyati rāmas tvām ayodhyām asitekṣaṇe etasminn antare śabdo bherīśaṅkhasamākulaḥ śruto vai sarvasainyānāṃ kampayan dharaṇītalam śrutvā tu taṃ vānarasainyaśabdaṃ laṅkāgatā rākṣasarājabhṛtyāḥ naṣṭaujaso dainyaparītaceṣṭāḥ śreyo na paśyanti nṛpasya doṣaiḥ tena śaṅkhavimiśreṇa bherīśabdena rāghavaḥ upayato mahābāhū rāmaḥ parapuraṃjayaḥ taṃ ninādaṃ niśamyātha rāvaṇo rākṣaseśvaraḥ muhūrtaṃ dhyānam āsthāya sacivān abhyudaikṣata atha tān sacivāṃs tatra sarvān ābhāṣya rāvaṇaḥ sabhāṃ saṃnādayan sarvām ity uvāca mahābalaḥ taraṇaṃ sāgarasyāpi vikramaṃ balasaṃcayam yad uktavanto rāmasya bhavantas tan mayā śrutam bhavataś cāpy ahaṃ vedmi yuddhe satyaparākramān tatas tu sumahāprājño mālyavān nāma rākṣasaḥ rāvaṇasya vacaḥ śrutvā mātuḥ paitāmaho 'bravīt vidyāsv abhivinīto yo rājā rājan nayānugaḥ sa śāsti ciram aiśvaryam arīṃś ca kurute vaśe saṃdadhāno hi kālena vigṛhṇaṃś cāribhiḥ saha svapakṣavardhanaṃ kurvan mahad aiśvaryam aśnute hīyamānena kartavyo rājñā saṃdhiḥ samena ca na śatrum avamanyeta jyāyān kurvīta vigraham tan mahyaṃ rocate saṃdhiḥ saha rāmeṇa rāvaṇa yadartham abhiyuktāḥ sma sītā tasmai pradīyatām tasya devarṣayaḥ sarve gandharvāś ca jayaiṣiṇaḥ virodhaṃ mā gamas tena saṃdhis te tena rocatām asṛjad bhagavān pakṣau dvāv eva hi pitāmahaḥ surāṇām asurāṇāṃ ca dharmādharmau tadāśrayau dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām adharmo rakṣasaṃ pakṣo hy asurāṇāṃ ca rāvaṇa dharmo vai grasate 'dharmaṃ tataḥ kṛtam abhūd yugam adharmo grasate dharmaṃ tatas tiṣyaḥ pravartate tat tvayā caratā lokān dharmo vinihato mahān adharmaḥ pragṛhītaś ca tenāsmadbalinaḥ pare sa pramādād vivṛddhas te 'dharmo 'hir grasate hi naḥ vivardhayati pakṣaṃ ca surāṇāṃ surabhāvanaḥ viṣayeṣu prasaktena yatkiṃcitkāriṇā tvayā ṛṣīṇām agnikalpānām udvego janito mahān teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ tapasā bhāvitātmāno dharmasyānugrahe ratāḥ mukhyair yajñair yajanty ete nityaṃ tais tair dvijātayaḥ juhvaty agnīṃś ca vidhivad vedāṃś coccair adhīyate abhibhūya ca rakṣāṃsi brahmaghoṣān udairayan diśo vipradrutāḥ sarve stanayitnur ivoṣṇage ṛṣīṇām agnikalpānām agnihotrasamutthitaḥ ādatte rakṣasāṃ tejo dhūmo vyāpya diśo daśa teṣu teṣu ca deśeṣu puṇyeṣu ca dṛḍhavrataiḥ caryamāṇaṃ tapas tīvraṃ saṃtāpayati rākṣasān utpātān vividhān dṛṣṭvā ghorān bahuvidhāṃs tathā vināśam anupaśyāmi sarveṣāṃ rakṣasām aham kharābhis tanitā ghorā meghāḥ pratibhayaṃkaraḥ śoṇitenābhivarṣanti laṅkām uṣṇena sarvataḥ rudatāṃ vāhanānāṃ ca prapatanty asrabindavaḥ dhvajā dhvastā vivarṇāś ca na prabhānti yathāpuram vyālā gomāyavo gṛdhrā vāśanti ca subhairavam praviśya laṅkām aniśaṃ samavāyāṃś ca kurvate kālikāḥ pāṇḍurair dantaiḥ prahasanty agrataḥ sthitāḥ striyaḥ svapneṣu muṣṇantyo gṛhāṇi pratibhāṣya ca gṛhāṇāṃ balikarmāṇi śvānaḥ paryupabhuñjate kharā goṣu prajāyante mūṣikā nakulaiḥ saha mārjārā dvīpibhiḥ sārdhaṃ sūkarāḥ śunakaiḥ saha kiṃnarā rākṣasaiś cāpi sameyur mānuṣaiḥ saha pāṇḍurā raktapādāś ca vihagāḥ kālacoditāḥ rākṣasānāṃ vināśāya kapotā vicaranti ca cīkī kūcīti vāśantyaḥ śārikā veśmasu sthitāḥ patanti grathitāś cāpi nirjitāḥ kalahaiṣiṇaḥ karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ kālo gṛhāṇi sarveṣāṃ kāle kāle 'nvavekṣate etāny anyāni duṣṭāni nimittāny utpatanti ca viṣṇuṃ manyāmahe rāmaṃ mānuṣaṃ deham āsthitam na hi mānuṣamātro 'sau rāghavo dṛḍhavikramaḥ yena baddhaḥ samudrasya sa setuḥ paramādbhutaḥ kuruṣva nararājena saṃdhiṃ rāmeṇa rāvaṇa idaṃ vacas tatra nigadya mālyavan parīkṣya rakṣo'dhipater manaḥ punaḥ anuttameṣūttamapauruṣo balī babhūva tūṣṇīṃ samavekṣya rāvaṇam tat tu mālyavato vākyaṃ hitam uktaṃ daśānanaḥ na marṣayati duṣṭātmā kālasya vaśam āgataḥ sa baddhvā bhrukuṭiṃ vaktre krodhasya vaśam āgataḥ amarṣāt parivṛttākṣo mālyavantam athābravīt hitabuddhyā yad ahitaṃ vacaḥ paruṣam ucyate parapakṣaṃ praviśyaiva naitac chrotragataṃ mama mānuṣaṃ kṛpaṇaṃ rāmam ekaṃ śākhāmṛgāśrayam samarthaṃ manyase kena tyaktaṃ pitrā vanālayam rakṣasām īśvaraṃ māṃ ca devatānāṃ bhayaṃkaram hīnaṃ māṃ manyase kena ahīnaṃ sarvavikramaiḥ vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ tvayāhaṃ paruṣāṇy uktaḥ paraprotsāhanena vā prabhavantaṃ padasthaṃ hi paruṣaṃ ko 'bhidhāsyati paṇḍitaḥ śāstratattvajño vinā protsāhanād ripoḥ ānīya ca vanāt sītāṃ padmahīnām iva śriyam kimarthaṃ pratidāsyāmi rāghavasya bhayād aham vṛtaṃ vānarakoṭībhiḥ sasugrīvaṃ salakṣmaṇam paśya kaiś cid ahobhis tvaṃ rāghavaṃ nihataṃ mayā dvandve yasya na tiṣṭhanti daivatāny api saṃyuge sa kasmād rāvaṇo yuddhe bhayam āhārayiṣyati dvidhā bhajyeyam apy evaṃ na nameyaṃ tu kasya cit eṣa me sahajo doṣaḥ svabhāvo duratikramaḥ yadi tāvat samudre tu setur baddho yadṛcchayā rāmeṇa vismayaḥ ko 'tra yena te bhayam āgatam sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā pratijānāmi te satyaṃ na jīvan pratiyāsyati evaṃ bruvāṇaṃ saṃrabdhaṃ ruṣṭaṃ vijñāya rāvaṇam vrīḍito mālyavān vākyaṃ nottaraṃ pratyapadyata jayāśiṣā ca rājānaṃ vardhayitvā yathocitam mālyavān abhyanujñāto jagāma svaṃ niveśanam rāvaṇas tu sahāmātyo mantrayitvā vimṛśya ca laṅkāyām atulāṃ guptiṃ kārayām āsa rākṣasaḥ vyādideśa ca pūrvasyāṃ prahastaṃ dvāri rākṣasaṃ dakṣiṇasyāṃ mahāvīryau mahāpārśva mahodarau paścimāyām atho dvāri putram indrajitaṃ tathā vyādideśa mahāmāyaṃ rākṣasair bahubhir vṛtam uttarasyāṃ puradvāri vyādiśya śukasāraṇau svayaṃ cātra bhaviṣyāmi mantriṇas tān uvāca ha rākṣasaṃ tu virūpākṣaṃ mahāvīryaparākramam madhyame 'sthāpayad gulme bahubhiḥ saha rākṣasaiḥ evaṃvidhānaṃ laṅkāyāṃ kṛtvā rākṣasapuṃgavaḥ mene kṛtārtham ātmānaṃ kṛtāntavaśam āgataḥ visarjayām āsa tataḥ sa mantriṇo vidhānam ājñāpya purasya puṣkalam jayāśiṣā mantragaṇena pūjito viveśa so 'ntaḥpuram ṛddhiman mahat naravānararājau tau sa ca vāyusutaḥ kapiḥ jāmbavān ṛkṣarājaś ca rākṣasaś ca vibhīṣaṇaḥ aṅgado vāliputraś ca saumitriḥ śarabhaḥ kapiḥ suṣeṇaḥ sahadāyādo maindo dvivida eva ca gajo gavākṣo kumudo nalo 'tha panasas tathā amitraviṣayaṃ prāptāḥ samavetāḥ samarthayan iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā sāsuroragagandharvair amarair api durjayā kāryasiddhiṃ puraskṛtya mantrayadhvaṃ vinirṇaye nityaṃ saṃnihito hy atra rāvaṇo rākṣasādhipaḥ tathā teṣu bruvāṇeṣu rāvaṇāvarajo 'bravīt vākyam agrāmyapadavat puṣkalārthaṃ vibhīṣaṇaḥ analaḥ śarabhaś caiva saṃpātiḥ praghasas tathā gatvā laṅkāṃ mamāmātyāḥ purīṃ punar ihāgatāḥ bhūtvā śakunayaḥ sarve praviṣṭāś ca ripor balam vidhānaṃ vihitaṃ yac ca tad dṛṣṭvā samupasthitāḥ saṃvidhānaṃ yathāhus te rāvaṇasya durātmanaḥ rāma tad bruvataḥ sarvaṃ yathātathyena me śṛṇu pūrvaṃ prahastaḥ sabalo dvāram āsādya tiṣṭhati dakṣiṇaṃ ca mahāvīryau mahāpārśvamahodarau indrajit paścimadvāraṃ rākṣasair bahubhir vṛtaḥ paṭṭasāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ nānāpraharaṇaiḥ śūrair āvṛto rāvaṇātmajaḥ rākṣasānāṃ sahasrais tu bahubhiḥ śastrapāṇibhiḥ yuktaḥ paramasaṃvigno rākṣasair bahubhir vṛtaḥ uttaraṃ nagaradvāraṃ rāvaṇaḥ svayam āsthitaḥ virūpākṣas tu mahatā śūlakhaḍgadhanuṣmatā balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmam āsthitaḥ etān evaṃvidhān gulmāṃl laṅkāyāṃ samudīkṣya te māmakāḥ sacivāḥ sarve śīghraṃ punar ihāgatāḥ gajānāṃ ca sahasraṃ ca rathānām ayutaṃ pure hayānām ayute dve ca sāgrakoṭī ca rakṣasām vikrāntā balavantaś ca saṃyugeṣv ātatāyinaḥ iṣṭā rākṣasarājasya nityam ete niśācarāḥ ekaikasyātra yuddhārthe rākṣasasya viśāṃ pate parivāraḥ sahasrāṇāṃ sahasram upatiṣṭhate etāṃ pravṛttiṃ laṅkāyāṃ mantriproktaṃ vibhīṣaṇaḥ rāmaṃ kamalapatrākṣam idam uttaram abravīt kuberaṃ tu yadā rāma rāvaṇaḥ pratyayudhyata ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ parākrameṇa vīryeṇa tejasā sattvagauravāt sadṛśā yo 'tra darpeṇa rāvaṇasya durātmanaḥ atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye samartho hy asi vīryeṇa surāṇām api nigrahe tad bhavāṃś caturaṅgeṇa balena mahatā vṛtaḥ vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam rāvaṇāvaraje vākyam evaṃ bruvati rāghavaḥ śatrūṇāṃ pratighātārtham idaṃ vacanam abravīt pūrvadvāre tu laṅkāyā nīlo vānarapuṃgavaḥ prahastaṃ pratiyoddhā syād vānarair bahubhir vṛtaḥ aṅgado vāliputras tu balena mahatā vṛtaḥ dakṣiṇe bādhatāṃ dvāre mahāpārśvamahodarau hanūmān paścimadvāraṃ nipīḍya pavanātmajaḥ praviśatv aprameyātmā bahubhiḥ kapibhir vṛtaḥ daityadānavasaṃghānām ṛṣīṇāṃ ca mahātmanām viprakārapriyaḥ kṣudro varadānabalānvitaḥ parikrāmati yaḥ sarvāṃl lokān saṃtāpayan prajāḥ tasyāhaṃ rākṣasendrasya svayam eva vadhe dhṛtaḥ uttaraṃ nagaradvāram ahaṃ saumitriṇā saha nipīḍyābhipravekṣyāmi sabalo yatra rāvaṇaḥ vānarendraś ca balavān ṛkṣarājaś ca jāmbavān rākṣasendrānujaś caiva gulme bhavatu madhyame na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhir āhave eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale vānarā eva niścihnaṃ svajane 'smin bhaviṣyati vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān aham eva saha bhrātrā lakṣmaṇena mahaujasā ātmanā pañcamaś cāyaṃ sakhā mama vibhīṣaṇaḥ sa rāmaḥ kāryasiddhyartham evam uktvā vibhīṣaṇam suvelārohaṇe buddhiṃ cakāra matimān matim tatas tu rāmo mahatā balena pracchādya sarvāṃ pṛthivīṃ mahātmā prahṛṣṭarūpo 'bhijagāma laṅkāṃ kṛtvā matiṃ so 'rivadhe mahātmā sa tu kṛtvā suvelasya matim ārohaṇaṃ prati lakṣmaṇānugato rāmaḥ sugrīvam idam abravīt vibhīṣaṇaṃ ca dharmajñam anuraktaṃ niśācaram mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā suvelaṃ sādhu śailendram imaṃ dhātuśataiś citam adhyārohāmahe sarve vatsyāmo 'tra niśām imām laṅkāṃ cālokayiṣyāmo nilayaṃ tasya rakṣasaḥ yena me maraṇāntāya hṛtā bhāryā durātmanā yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā rākṣasyā nīcayā buddhyā yena tad garhitaṃ kṛtam yasmin me vardhate roṣaḥ kīrtite rākṣasādhame yasyāparādhān nīcasya vadhaṃ drakṣyāmi rakṣasām eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ nīcenātmāpacāreṇa kulaṃ tena vinaśyati evaṃ saṃmantrayann eva sakrodho rāvaṇaṃ prati rāmaḥ suvelaṃ vāsāya citrasānum upāruhat pṛṣṭhato lakṣmaṇa cainam anvagacchat samāhitaḥ saśaraṃ cāpam udyamya sumahad vikrame rataḥ tam anvarohat sugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ hanūmān aṅgado nīlo maindo dvivida eva ca gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ panasaḥ kumudaś caiva haro rambhaś ca yūthapaḥ ete cānye ca bahavo vānarāḥ śīghragāminaḥ te vāyuvegapravaṇās taṃ giriṃ giricāriṇaḥ adhyārohanta śataśaḥ suvelaṃ yatra rāghavaḥ te tv adīrgheṇa kālena girim āruhya sarvataḥ dadṛśuḥ śikhare tasya viṣaktām iva khe purīm tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām laṅkāṃ rākṣasasaṃpūrṇāṃ dadṛśur hariyūthapāḥ prākāracayasaṃsthaiś ca tathā nīlair niśācaraiḥ dadṛśus te hariśreṣṭhāḥ prākāram aparaṃ kṛtam te dṛṣṭvā vānarāḥ sarve rākṣasān yuddhakāṅkṣiṇaḥ mumucur vipulān nādāṃs tatra rāmasya paśyataḥ tato 'stam agamat sūryaḥ saṃdhyayā pratirañjitaḥ pūrṇacandrapradīpā ca kṣapā samabhivartate tataḥ sa rāmo harivāhinīpatir vibhīṣaṇena pratinandya satkṛtaḥ salakṣmaṇo yūthapayūthasaṃvṛtaḥ suvela pṛṣṭhe nyavasad yathāsukham tāṃ rātrim uṣitās tatra suvele haripuṃgavāḥ laṅkāyāṃ dadṛśur vīrā vanāny upavanāni ca samasaumyāni ramyāṇi viśālāny āyatāni ca dṛṣṭiramyāṇi te dṛṣṭvā babhūvur jātavismayāḥ campakāśokapuṃnāgasālatālasamākulā tamālavanasaṃchannā nāgamālāsamāvṛtā hintālair arjunair nīpaiḥ saptaparṇaiś ca puṣpitaiḥ tilakaiḥ karṇikāraiś ca paṭālaiś ca samantataḥ śuśubhe puṣpitāgraiś ca latāparigatair drumaiḥ laṅkā bahuvidhair divyair yathendrasyāmarāvatī vicitrakusumopetai raktakomalapallavaiḥ śādvalaiś ca tathā nīlaiś citrābhir vanarājibhiḥ gandhāḍhyāny abhiramyāṇi puṣpāṇi ca phalāni ca dhārayanty agamās tatra bhūṣaṇānīva mānavāḥ tac caitrarathasaṃkāśaṃ manojñaṃ nandanopamam vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam natyūhakoyaṣṭibhakair nṛtyamānaiś ca barhibhiḥ rutaṃ parabhṛtānāṃ ca śuśruve vananirjhare nityamattavihaṃgāni bhramarācaritāni ca kokilākulaṣaṇḍāni vihagābhirutāni ca bhṛṅgarājābhigītāni bhramaraiḥ sevitāni ca koṇālakavighuṣṭāni sārasābhirutāni ca viviśus te tatas tāni vanāny upavanāni ca hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām puṣpasaṃsargasurabhir vavau ghrāṇasukho 'nilaḥ anye tu harivīrāṇāṃ yūthān niṣkramya yūthapāḥ sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm vitrāsayanto vihagāṃs trāsayanto mṛgadvipān kampayantaś ca tāṃ laṅkāṃ nādaiḥ svair nadatāṃ varāḥ kurvantas te mahāvegā mahīṃ cāraṇapīḍitām rajaś ca sahasaivordhvaṃ jagāma caraṇoddhatam ṛkṣāḥ siṃhā varāhāś ca mahiṣā vāraṇā mṛgāḥ tena śabdena vitrastā jagmur bhītā diśo daśa śikharaṃ tu trikūṭasya prāṃśu caikaṃ divispṛśam samantāt puṣpasaṃchannaṃ mahārajatasaṃnibham śatayojanavistīrṇaṃ vimalaṃ cārudarśanam ślakṣṇaṃ śrīman mahac caiva duṣprāpaṃ śakunair api manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ niviṣṭā tatra śikhare laṅkā rāvaṇapālitā sā purī gopurair uccaiḥ pāṇḍurāmbudasaṃnibhaiḥ kāñcanena ca sālena rājatena ca śobhitā prāsādaiś ca vimānaiś ca laṅkā paramabhūṣitā ghanair ivātapāpāye madhyamaṃ vaiṣṇavaṃ padam yasyāṃ stambhasahasreṇa prāsādaḥ samalaṃkṛtaḥ kailāsaśikharākāro dṛśyate kham ivollikhan caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate tāṃ samṛddhāṃ samṛddhārtho lakṣmīvāṃl lakṣmaṇāgrajaḥ rāvaṇasya purīṃ rāmo dadarśa saha vānaraiḥ tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ prāsādamālābhir alaṃkṛtāṃ ca purīṃ mahāyantrakavāṭamukhyāṃ dadarśa rāmo mahatā balena atha tasmin nimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ lakṣmaṇaṃ lakṣmisaṃpannam idaṃ vacanam abravīt parigṛhyodakaṃ śītaṃ vanāni phalavanti ca balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmy upasthitam nibarhaṇaṃ pravīrāṇām ṛkṣavānararakṣasām vātāś ca paruṣaṃ vānti kampate ca vasuṃdharā parvatāgrāṇi vepante patanti dharaṇīdharāḥ meghāḥ kravyādasaṃkāśāḥ paruṣāḥ paruṣasvanāḥ krūrāḥ krūraṃ pravarṣanti miśraṃ śoṇitabindubhiḥ raktacandanasaṃkāśā saṃdhyāparamadāruṇā jvalac ca nipataty etad ādityād agnimaṇḍalam ādityam abhivāśyante janayanto mahad bhayam dīnā dīnasvarā ghorā apraśastā mṛgadvijāḥ rajanyām aprakāśaś ca saṃtāpayati candramāḥ kṛṣṇaraktāṃśuparyanto yathā lokasya saṃkṣaye hrasvo rūkṣo 'praśastaś ca pariveṣaḥ sulohitaḥ ādityamaṇḍale nīlaṃ lakṣma lakṣmaṇa dṛśyate dṛśyante na yathāvac ca nakṣatrāṇy abhivartate yugāntam iva lokasya paśya lakṣmaṇa śaṃsati kākāḥ śyenās tathā gṛdhrā nīcaiḥ paripatanti ca śivāś cāpy aśivā vācaḥ pravadanti mahāsvanāḥ kṣipram adya durādharṣāṃ purīṃ rāvaṇapālitām abhiyāma javenaiva sarvato haribhir vṛtāḥ ity evaṃ tu vadan vīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ tasmād avātarac chīghraṃ parvatāgrān mahābalaḥ avatīrya tu dharmātmā tasmāc chailāt sa rāghavaḥ paraiḥ paramadurdharṣaṃ dadarśa balam ātmanaḥ saṃnahya tu sasugrīvaḥ kapirājabalaṃ mahat kālajño rāghavaḥ kāle saṃyugāyābhyacodayat tataḥ kāle mahābāhur balena mahatā vṛtaḥ prasthitaḥ purato dhanvī laṅkām abhimukhaḥ purīm taṃ vibhīṣaṇa sugrīvau hanūmāñ jāmbavān nalaḥ ṛkṣarājas tathā nīlo lakṣmaṇaś cānyayus tadā tataḥ paścāt sumahatī pṛtanarkṣavanaukasām pracchādya mahatīṃ bhūmim anuyāti sma rāghavam śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhām jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ tau tv adīrgheṇa kālena bhrātarau rāmalakṣmaṇau rāvaṇasya purīṃ laṅkām āsedatur ariṃdamau patākāmālinīṃ ramyām udyānavanaśobhitām citravaprāṃ suduṣprāpām uccaprākāratoraṇām tāṃ surair api durdharṣāṃ rāmavākyapracoditāḥ yathānideśaṃ saṃpīḍya nyaviśanta vanaukasaḥ laṅkāyās tūttaradvāraṃ śailaśṛṅgam ivonnatam rāmaḥ sahānujo dhanvī jugopa ca rurodha ca laṅkām upaniviṣṭaś ca rāmo daśarathātmajaḥ lakṣmaṇānucaro vīraḥ purīṃ rāvaṇapālitām uttaradvāram āsādya yatra tiṣṭhati rāvaṇaḥ nānyo rāmād dhi tad dvāraṃ samarthaḥ parirakṣitum rāvaṇādhiṣṭhitaṃ bhīmaṃ varuṇeneva sāgaram sāyudhau rākṣasair bhīmair abhiguptaṃ samantataḥ laghūnāṃ trāsajananaṃ pātālam iva dānavaiḥ vinyastāni ca yodhānāṃ bahūni vividhāni ca dadarśāyudhajālāni tathaiva kavacāni ca pūrvaṃ tu dvāram āsādya nīlo haricamūpatiḥ atiṣṭhat saha maindena dvividena ca vīryavān aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ ṛṣabheṇa gavākṣeṇa gajena gavayena ca hanūmān paścimadvāraṃ rarakṣa balavān kapiḥ pramāthi praghasābhyāṃ ca vīrair anyaiś ca saṃgataḥ madhyame ca svayaṃ gulme sugrīvaḥ samatiṣṭhata saha sarvair hariśreṣṭhaiḥ suparṇaśvasanopamaiḥ vānarāṇāṃ tu ṣaṭtriṃśat koṭyaḥ prakhyātayūthapāḥ nipīḍyopaniviṣṭāś ca sugrīvo yatra vānaraḥ śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat paścimena tu rāmasya sugrīvaḥ saha jāmbavān adūrān madhyame gulme tasthau bahubalānugaḥ te tu vānaraśārdūlāḥ śārdūlā iva daṃṣṭriṇaḥ gṛhītvā drumaśailāgrān hṛṣṭā yuddhāya tasthire sarve vikṛtalāṅgūlāḥ sarve daṃṣṭrānakhāyudhāḥ sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ ke cin nāgasahasrasya babhūvus tulyavikramāḥ santi caughā balāḥ ke cit ke cic chataguṇottarāḥ aprameyabalāś cānye tatrāsan hariyūthapāḥ adbhutaś ca vicitraś ca teṣām āsīt samāgamaḥ tatra vānarasainyānāṃ śalabhānām ivodgamaḥ paripūrṇam ivākāśaṃ saṃchanneva ca medinī laṅkām upaniviṣṭaiś ca saṃpatadbhiś ca vānaraiḥ śataṃ śatasahasrāṇāṃ pṛthag ṛkṣavanaukasām laṅkā dvārāṇy upājagmur anye yoddhuṃ samantataḥ āvṛtaḥ sa giriḥ sarvais taiḥ samantāt plavaṃgamaiḥ ayutānāṃ sahasraṃ ca purīṃ tām abhyavartata vānarair balavadbhiś ca babhūva drumapāṇibhiḥ sarvataḥ saṃvṛtā laṅkā duṣpraveśāpi vāyunā rākṣasā vismayaṃ jagmuḥ sahasābhinipīḍitāḥ vānarair meghasaṃkāśaiḥ śakratulyaparākramaiḥ mahāñ śabdo 'bhavat tatra balaughasyābhivartataḥ sāgarasyeva bhinnasya yathā syāt salilasvanaḥ tena śabdena mahatā saprākārā satoraṇā laṅkā pracalitā sarvā saśailavanakānanā rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī babhūva durdharṣatarā sarvair api surāsuraiḥ rāghavaḥ saṃniveśyaivaṃ sainyaṃ svaṃ rakṣasāṃ vadhe saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ ānantaryam abhiprepsuḥ kramayogārthatattvavit vibhīṣaṇasyānumate rājadharmam anusmaran aṅgadaṃ vālitanayaṃ samāhūyedam abravīt gatvā saumya daśagrīvaṃ brūhi madvacanāt kape laṅghayitvā purīṃ laṅkāṃ bhayaṃ tyaktvā gatavyathaḥ bhraṣṭaśrīkagataiśvaryamumūrṣo naṣṭacetanaḥ ṛṣīṇāṃ devatānāṃ ca gandharvāpsarasāṃ tathā nāgānām atha yakṣāṇāṃ rājñāṃ ca rajanīcara yac ca pāpaṃ kṛtaṃ mohād avaliptena rākṣasa nūnam adya gato darpaḥ svayambhū varadānajaḥ yasya daṇḍadharas te 'haṃ dārāharaṇakarśitaḥ daṇḍaṃ dhārayamāṇas tu laṅkādvare vyavasthitaḥ padavīṃ devatānāṃ ca maharṣīṇāṃ ca rākṣasa rājarṣīṇāṃ ca sarveṣāṃ gamiṣyasi mayā hataḥ balena yena vai sītāṃ māyayā rākṣasādhama mām atikrāmayitvā tvaṃ hṛtavāṃs tad vidarśaya arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ na cec charaṇam abhyeṣi mām upādāya maithilīm dharmātmā rakṣasāṃ śreṣṭhaḥ saṃprāpto 'yaṃ vibhīṣaṇaḥ laṅkaiśvaryaṃ dhruvaṃ śrīmān ayaṃ prāpnoty akaṇṭakam na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā śakyaṃ mūrkhasahāyena pāpenāvijitātmanā yudhyasva vā dhṛtiṃ kṛtvā śauryam ālambya rākṣasa maccharais tvaṃ raṇe śāntas tataḥ pūto bhaviṣyasi yady āviśasi lokāṃs trīn pakṣibhūto manojavaḥ mama cakṣuṣpathaṃ prāpya na jīvan pratiyāsyasi bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadekikam sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam ity uktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā jagāmākāśam āviśya mūrtimān iva havyavāṭ so 'tipatya muhūrtena śrīmān rāvaṇamandiram dadarśāsīnam avyagraṃ rāvaṇaṃ sacivaiḥ saha tatas tasyāvidūreṇa nipatya haripuṃgavaḥ dīptāgnisadṛśas tasthāv aṅgadaḥ kanakāṅgadaḥ tad rāmavacanaṃ sarvam anyūnādhikam uttamam sāmātyaṃ śrāvayām āsa nivedyātmānam ātmanā dūto 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ vāliputro 'ṅgado nāma yadi te śrotram āgataḥ āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ niṣpatya pratiyudhyasva nṛśaṃsaṃ puruṣādhama hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam nirudvignās trayo lokā bhaviṣyanti hate tvayi devadānavayakṣāṇāṃ gandharvoragarakṣasām śatrum adyoddhariṣyāmi tvām ṛṣīṇāṃ ca kaṇṭakam vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi na cet satkṛtya vaidehīṃ praṇipatya pradāsyasi ity evaṃ paruṣaṃ vākyaṃ bruvāṇe haripuṃgave amarṣavaśam āpanno niśācaragaṇeśvaraḥ tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃs tadā gṛhyatām eṣa durmedhā vadhyatām iti cāsakṛt rāvaṇasya vacaḥ śrutvā dīptāgnisamatejasaḥ jagṛhus taṃ tato ghorāś catvāro rajanīcarāḥ grāhayām āsa tāreyaḥ svayam ātmānam ātmanā balaṃ darśayituṃ vīro yātudhānagaṇe tadā sa tān bāhudvaye saktān ādāya patagān iva prāsādaṃ śailasaṃkāśam utpāpātāṅgadas tadā te 'ntarikṣād vinirdhūtās tasya vegena rākṣasāḥ bhumau nipatitāḥ sarve rākṣasendrasya paśyataḥ tataḥ prāsādaśikharaṃ śailaśṛṅgam ivonnatam tat paphāla tadākrāntaṃ daśagrīvasya paśyataḥ bhaṅktvā prāsādaśikharaṃ nāma viśrāvya cātmanaḥ vinadya sumahānādam utpapāta vihāyasā rāvaṇas tu paraṃ cakre krodhaṃ prāsādadharṣaṇāt vināśaṃ cātmanaḥ paśyan niḥśvāsaparamo 'bhavat rāmas tu bahubhir hṛṣṭair ninadadbhiḥ plavaṃgamaiḥ vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata suṣeṇas tu mahāvīryo girikūṭopamo hariḥ bahubhiḥ saṃvṛtas tatra vānaraiḥ kāmarūpibhiḥ caturdvārāṇi sarvāṇi sugrīvavacanāt kapiḥ paryākramata durdharṣo nakṣatrāṇīva candramāḥ teṣām akṣauhiṇiśataṃ samavekṣya vanaukasām laṅkām upaniviṣṭānāṃ sāgaraṃ cātivartatām rākṣasā vismayaṃ jagmus trāsaṃ jagmus tathāpare apare samaroddharṣād dharṣam evopapedire kṛtsnaṃ hi kapibhir vyāptaṃ prākāraparikhāntaram dadṛśū rākṣasā dīnāḥ prākāraṃ vānarīkṛtam tasmin mahābhīṣaṇake pravṛtte kolāhale rākṣasarājadhānyām pragṛhya rakṣāṃsi mahāyudhāni yugāntavātā iva saṃviceruḥ tatas te rākṣasās tatra gatvā rāvaṇamandiram nyavedayan purīṃ ruddhāṃ rāmeṇa saha vānaraiḥ ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ vidhānaṃ dviguṇaṃ śrutvā prāsādaṃ so 'dhyarohata sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām asaṃkhyeyair harigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ sa dṛṣṭvā vānaraiḥ sarvāṃ vasudhāṃ kavalīkṛtām kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat sa cintayitvā suciraṃ dhairyam ālambya rāvaṇaḥ rāghavaṃ hariyūthāṃś ca dadarśāyatalocanaḥ prekṣato rākṣasendrasya tāny anīkāni bhāgaśaḥ rāghavapriyakāmārthaṃ laṅkām āruruhus tadā te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ laṅkām evāhyavartanta sālatālaśilāyudhāḥ te drumaiḥ parvatāgraiś ca muṣṭibhiś ca plavaṃgamāḥ prāsādāgrāṇi coccāni mamantus toraṇāni ca pārikhāḥ pūrayanti sma prasannasalilāyutāḥ pāṃsubhiḥ parvatāgraiś ca tṛṇaiḥ kāṣṭhaiś ca vānarāḥ tataḥ sahasrayūthāś ca koṭiyūthāś ca yūthapāḥ koṭīśatayutāś cānye laṅkām āruruhus tadā kāñcanāni pramṛdnantas toraṇāni plavaṃgamāḥ kailāsaśikharābhāni gopurāṇi pramathya ca āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ laṅkāṃ tām abhyavartanta mahāvāraṇasaṃnibhāḥ jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ rājā jayati sugrīvo rāghaveṇābhipālitaḥ ity evaṃ ghoṣayantaś ca garjantaś ca plavaṃgamāḥ abhyadhāvanta laṅkāyāḥ prākāraṃ kāmarūpiṇaḥ vīrabāhuḥ subāhuś ca nalaś ca vanagocaraḥ nipīḍyopaniviṣṭās te prākāraṃ hariyūthapāḥ etasminn antare cakruḥ skandhāvāraniveśanam pūrvadvāraṃ tu kumudaḥ koṭibhir daśabhir vṛtaḥ āvṛtya balavāṃs tasthau haribhir jitakāśibhiḥ dakṣiṇadvāram āgamya vīraḥ śatabaliḥ kapiḥ āvṛtya balavāṃs tasthau viṃśatyā koṭibhir vṛtaḥ suṣeṇaḥ paścimadvāraṃ gatas tārā pitā hariḥ āvṛtya balavāṃs tasthau ṣaṣṭi koṭibhir āvṛtaḥ uttaradvāram āsādya rāmaḥ saumitriṇā saha āvṛtya balavāṃs tasthau sugrīvaś ca harīśvaraḥ golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārvataḥ ṛṣkāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārśvataḥ saṃnaddhas tu mahāvīryo gadāpāṇir vibhīṣaṇaḥ vṛto yas tais tu sacivais tasthau tatra mahābalaḥ gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ samantāt parighāvanto rarakṣur harivāhinīm tataḥ kopaparītātmā rāvaṇo rākṣaseśvaraḥ niryāṇaṃ sarvasainyānāṃ drutam ājñāpayat tadā niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ samaye pūryamāṇasya vegā iva mahodadheḥ etasminn antare ghoraḥ saṃgrāmaḥ samapadyata rakṣasāṃ vānarāṇāṃ ca yathā devāsure purā te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ nijaghnur vānarān ghorāḥ kathayantaḥ svavikramān tathā vṛkṣair mahākāyāḥ parvatāgraiś ca vānarāḥ rākṣasās tāni rakṣāṃsi nakhair dantaiś ca vegitāḥ rākṣasās tv apare bhīmāḥ prākārasthā mahīgatān bhiṇḍipālaiś ca khaḍgaiś ca śūlaiś caiva vyadārayan vānarāś cāpi saṃkruddhāḥ prākārasthān mahīgatāḥ rākṣasān pātayām āsuḥ samāplutya plavaṃgamāḥ sa saṃprahāras tumulo māṃsaśoṇitakardamaḥ rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamāḥ yudhyatāṃ tu tatas teṣāṃ vānarāṇāṃ mahātmanām rakṣasāṃ saṃbabhūvātha balakopaḥ sudāruṇaḥ te hayaiḥ kāñcanāpīḍair dhvajaiś cāgniśikhopamaiḥ rathaiś cādityasaṃkāśaiḥ kavacaiś ca manoramaiḥ niryayū rākṣasavyāghrā nādayanto diśo daśa rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ vānarāṇām api camūr mahatī jayam iccatām abhyadhāvata tāṃ senāṃ rakṣasāṃ kāmarūpiṇām etasminn antare teṣām anyonyam abhidhāvatām rakṣasāṃ vānarāṇāṃ ca dvandvayuddham avartata aṅgadenendrajit sārdhaṃ vāliputreṇa rākṣasaḥ ayudhyata mahātejās tryambakeṇa yathāndhakaḥ prajaṅghena ca saṃpātir nityaṃ durmarṣaṇo raṇe jambūmālinam ārabdho hanūmān api vānaraḥ saṃgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ samare tīkṣṇavegena mitraghnena vibhīṣaṇaḥ tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ nikumbhena mahātejā nīlo 'pi samayudhyata vānarendras tu sugrīvaḥ praghasena samāgataḥ saṃgataḥ samare śrīmān virūpākṣeṇa lakṣmaṇaḥ agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ suptaghno yajñakopaś ca rāmeṇa saha saṃgatāḥ vajramuṣṭis tu maindena dvividenāśaniprabhaḥ rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ samare tīkṣṇavegena nalena samayudhyata dharmasya putro balavān suṣeṇa iti viśrutaḥ sa vidyunmālinā sārdham ayudhyata mahākapiḥ vānarāś cāpare bhīmā rākṣasair aparaiḥ saha dvandvaṃ samīyur bahudhā yuddhāya bahubhiḥ saha tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayam icchatām harirākṣasadehebhyaḥ prasṛtāḥ keśaśāḍvalāḥ śarīrasaṃghāṭavahāḥ prasusruḥ śoṇitāpagāḥ ājaghānendrajit kruddho vajreṇeva śatakratuḥ aṅgadaṃ gadayā vīraṃ śatrusainyavidāraṇam tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim jaghāna samare śrīmān aṅgado vegavān kapiḥ saṃpātis tu tribhir bāṇaiḥ prajaṅghena samāhataḥ nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani jambūmālī rathasthas tu rathaśaktyā mahābalaḥ bibheda samare kruddho hanūmantaṃ stanāntare tasya taṃ ratham āsthāya hanūmān mārutātmajaḥ pramamātha talenāśu saha tenaiva rakṣasā bhinnagātraḥ śarais tīkṣṇaiḥ kṣiprahastena rakṣasā prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ grasantam iva sainyāni praghasaṃ vānarādhipaḥ sugrīvaḥ saptaparṇena nirbibheda jaghāna ca prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam nijaghāna virūpākṣaṃ śareṇaikena lakṣmaṇaḥ agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ suptighno yajñakopaś ca rāmaṃ nirbibhiduḥ śaraiḥ teṣāṃ caturṇāṃ rāmas tu śirāṃsi samare śaraiḥ kruddhaś caturbhiś ciccheda ghorair agniśikhopamaiḥ vajramuṣṭis tu maindena muṣṭinā nihato raṇe papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale vajrāśanisamasparśo dvivido 'py aśaniprabham jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām dvividaṃ vānarendraṃ tu drumayodhinam āhave śarair aśanisaṃkāśaiḥ sa vivyādhāśaniprabhaḥ sa śarair atividdhāṅgo dvividaḥ krodhamūrchitaḥ sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham nikumbhas tu raṇe nīlaṃ nīlāñjanacayaprabham nirbibheda śarais tīkṣṇaiḥ karair megham ivāṃśumān punaḥ śaraśatenātha kṣiprahasto niśācaraḥ bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca tasyaiva rathacakreṇa nīlo viṣṇur ivāhave śiraś ciccheda samare nikumbhasya ca sāratheḥ vidyunmālī rathasthas tu śaraiḥ kāñcanabhūṣaṇaiḥ suṣeṇaṃ tāḍayām āsa nanāda ca muhur muhuḥ taṃ rathastham atho dṛṣṭvā suṣeṇo vānarottamaḥ giriśṛṅgeṇa mahatā ratham āśu nyapātayat lāghavena tu saṃyukto vidyunmālī niśācaraḥ apakramya rathāt tūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṃgavaḥ śilāṃ sumahatīṃ gṛhya niśācaram abhidravat tam āpatantaṃ gadayā vidyunmālī niśācaraḥ vakṣasy abhijagnānāśu suṣeṇaṃ harisattamam gadāprahāraṃ taṃ ghoram acintyaplavagottamaḥ tāṃ śilāṃ pātayām āsa tasyorasi mahāmṛdhe śilāprahārābhihato vidyunmālī niśācaraḥ niṣpiṣṭahṛdayo bhūmau gatāsur nipapāta ha evaṃ tair vānaraiḥ śūraiḥ śūrās te rajanīcarāḥ dvandve vimṛditās tatra daityā iva divaukasaiḥ bhallaiḥ khaḍgair gadābhiś ca śaktitomara paṭṭasaiḥ apaviddhaś ca bhinnaś ca rathaiḥ sāṃgrāmikair hayaiḥ nihataiḥ kuñjarair mattais tathā vānararākṣasaiḥ cakrākṣayugadaṇḍaiś ca bhagnair dharaṇisaṃśritaiḥ babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam kabandhāni samutpetur dikṣu vānararakṣasām vimarde tumule tasmin devāsuraraṇopame vidāryamāṇā haripuṃgavais tadā niśācarāḥ śoṇitadigdhagātrāḥ punaḥ suyuddhaṃ tarasā samāśritā divākarasyāstamayābhikāṅkṣiṇaḥ yudhyatām eva teṣāṃ tu tadā vānararakṣasām ravir astaṃ gato rātriḥ pravṛttā prāṇahāriṇī anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayam icchatām saṃpravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām rākṣaso 'sīti harayo hariś cāsīti rākṣasāḥ anyonyaṃ samare jaghnus tasmiṃs tamasi dāruṇe jahi dāraya caitīti kathaṃ vidravasīti ca evaṃ sutumulaḥ śabdas tasmiṃs tamasi śuśruve kālāḥ kāñcanasaṃnāhās tasmiṃs tamasi rākṣasāḥ saṃprādṛśyanta śailendrā dīptauṣadhivanā iva tasmiṃs tamasi duṣpāre rākṣasāḥ krodhamūrchitāḥ paripetur mahāvegā bhakṣayantaḥ plavaṃgamān te hayān kāñcanāpīḍan dhvajāṃś cāgniśikhopamān āplutya daśanais tīkṣṇair bhīmakopā vyadārayan kuñjarān kuñjarārohān patākādhvajino rathān cakarṣuś ca dadaṃśuś ca daśanaiḥ krodhamūrchitāḥ lakṣmaṇaś cāpi rāmaś ca śarair āśīviṣomapaiḥ dṛśyādṛśyāni rakṣāṃsi pravarāṇi nijaghnatuḥ turaṃgakhuravidhvastaṃ rathanemisamuddhatam rurodha karṇanetrāṇiṇyudhyatāṃ dharaṇīrajaḥ vartamāne tathā ghore saṃgrāme lomaharṣaṇe rudhirodā mahāvegā nadyas tatra prasusruvuḥ tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ śaṅkhaveṇusvanonmiśraḥ saṃbabhūvādbhutopamaḥ hatānāṃ stanamānānāṃ rākṣasānāṃ ca nisvanaḥ śastrāṇāṃ vānarāṇāṃ ca saṃbabhūvātidāruṇaḥ śastrapuṣpopahārā ca tatrāsīd yuddhamedinī durjñeyā durniveśā ca śoṇitāsravakardamā sā babhūva niśā ghorā harirākṣasahāriṇī kālarātrīva bhūtānāṃ sarveṣāṃ duratikramā tatas te rākṣasās tatra tasmiṃs tamasi dāruṇe rāmam evābhyadhāvanta saṃhṛṣṭā śaravṛṣṭibhiḥ teṣām āpatatāṃ śabdaḥ kruddhānām abhigarjatām udvarta iva saptānāṃ samudrāṇām abhūt svanaḥ teṣāṃ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍ jaghāna niśācarān nimeṣāntaramātreṇa śitair agniśikhopamaiḥ yajñaśatruś ca durdharṣo mahāpārśvamahodarau vajradaṃṣṭro mahākāyas tau cobhau śukasāraṇau te tu rāmeṇa bāṇaughaḥ sarvamarmasu tāḍitāḥ yuddhād apasṛtās tatra sāvaśeṣāyuṣo 'bhavan tataḥ kāñcanacitrāṅgaiḥ śarair agniśikhopamaiḥ diśaś cakāra vimalāḥ pradiśaś ca mahābalaḥ ye tv anye rākṣasā vīrā rāmasyābhimukhe sthitāḥ te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam suvarṇapuṅkhair viśikhaiḥ saṃpatadbhiḥ sahasraśaḥ babhūva rajanī citrā khadyotair iva śāradī rākṣasānāṃ ca ninadair harīṇāṃ cāpi garjitaiḥ sā babhūva niśā ghorā bhūyo ghoratarā tadā tena śabdena mahatā pravṛddhena samantataḥ trikūṭaḥ kandarākīrṇaḥ pravyāharad ivācalaḥ golāṅgūlā mahākāyās tamasā tulyavarcasaḥ saṃpariṣvajya bāhubhyāṃ bhakṣayan rajanīcarān aṅgadas tu raṇe śatruṃ nihantuṃ samupasthitaḥ rāvaṇer nijaghānāśu sārathiṃ ca hayān api indrajit tu rathaṃ tyaktvā hatāśvo hatasārathiḥ aṅgadena mahāmāyas tatraivāntaradhīyata so 'ntardhāna gataḥ pāpo rāvaṇī raṇakarkaśaḥ brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ adṛśyo niśitān bāṇān mumocāśanivarcasaḥ sa rāmaṃ lakṣmaṇaṃ caiva ghorair nāgamayaiḥ śaraiḥ bibheda samare kruddhaḥ sarvagātreṣu rākṣasaḥ sa tasya gatim anvicchan rājaputraḥ pratāpavān dideśātibalo rāmo daśavānarayūthapān dvau suṣeṇasya dāyādau nīlaṃ ca plavagarṣabham aṅgadaṃ vāliputraṃ ca śarabhaṃ ca tarasvinam vinataṃ jāmbavantaṃ ca sānuprasthaṃ mahābalam ṛṣabhaṃ carṣabhaskandham ādideśa paraṃtapaḥ te saṃprahṛṣṭā harayo bhīmān udyamya pādapān ākāśaṃ viviśuḥ sarve mārgāmāṇā diśo daśa teṣāṃ vegavatāṃ vegam iṣubhir vegavattaraiḥ astravit paramāstreṇa vārayām āsa rāvaṇiḥ taṃ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ andhakāre na dadṛśur meghaiḥ sūryam ivāvṛtam rāmalakṣmaṇayor eva sarvamarmabhidaḥ śarān bhṛśam āveśayām āsa rāvaṇiḥ samitiṃjayaḥ nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau kruddhenendrajitā vīrau pannagaiḥ śaratāṃ gataiḥ tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu tāv ubhau ca prakāśete puṣpitāv iva kiṃśukau tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ rāvaṇir bhrātarau vākyam antardhānagato 'bravīt yudhyamānam anālakṣyaṃ śakro 'pi tridaśeśvaraḥ draṣṭum āsādituṃ vāpi na śaktaḥ kiṃ punar yuvām prāvṛtāv iṣujālena rāghavau kaṅkapatriṇā eṣa roṣaparītātmā nayāmi yamasādanam evam uktvā tu dharmajñau bhrātarau rāmalakṣmaṇau nirbibheda śitair bāṇaiḥ prajaharṣa nanāda ca bhinnāñjanacayaśyāmo visphārya vipulaṃ dhanuḥ bhūyo bhūyaḥ śarān ghorān visasarja mahāmṛdhe tato marmasu marmajño majjayan niśitāñ śarān rāmalakṣmaṇayor vīro nanāda ca muhur muhuḥ baddhau tu śarabandhena tāv ubhau raṇamūrdhani nimeṣāntaramātreṇa na śekatur udīkṣitum tato vibhinnasarvāṅgau śaraśalyācitāv ubhau dhvajāv iva mahendrasya rajjumuktau prakampitau tau saṃpracalitau vīrau marmabhedena karśitau nipetatur maheṣvāsau jagatyāṃ jagatīpatī tau vīraśayane vīrau śayānau rudhirokṣitau śaraveṣṭitasarvāṅgāv ārtau paramapīḍitau na hy aviddhaṃ tayor gātraṃ babhūvāṅgulam antaram nānirbhinnaṃ na cāstabdham ā karāgrād ajihmagaiḥ tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā asṛksusruvatus tīvraṃ jalaṃ prasravaṇāv iva papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ krodhād indrajitā yena purā śakro vinirjitaḥ nāracair ardhanārācair bhallair añjalikair api vivyādha vatsadantaiś ca siṃhadaṃṣṭraiḥ kṣurais tathā sa vīraśayane śiśye vijyam ādāya kārmukam bhinnamuṣṭiparīṇāhaṃ triṇataṃ rukmabhūṣitam bāṇapātāntare rāmaṃ patitaṃ puruṣarṣabham sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite 'bhavat baddhau tu vīrau patitau śayānau tau vānarāḥ saṃparivārya tasthuḥ samāgatā vāyusutapramukhyā viṣadam ārtāḥ paramaṃ ca jagmuḥ tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ dadṛśuḥ saṃtatau bāṇair bhrātarau rāmalakṣmaṇau vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase ājagāmātha taṃ deśaṃ sasugrīvo vibhīṣaṇaḥ nīladvividamaindāś ca suṣeṇasumukhāṅgadāḥ tūrṇaṃ hanumatā sārdham anvaśocanta rāghavau niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau śarajālācitau stabdhau śayānau śaratalpayoḥ niḥśvasantau yathā sarpau niśceṣṭau mandavikramau rudhirasrāvadigdhāṅgau tāpanīyāv iva dhvajau tau vīraśayane vīrau śayānau mandaceṣṭitau yūthapais taiḥ parivṛtau bāṣpavyākulalocanaiḥ rāghavau patitau dṛṣṭvā śarajālasamāvṛtau babhūvur vyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ antarikṣaṃ nirīkṣanto diśaḥ sarvāś ca vānarāḥ na cainaṃ māyayā channaṃ dadṛśū rāvaṇiṃ raṇe taṃ tu māyāpraticchinnaṃ māyayaiva vibhīṣaṇaḥ vīkṣamāṇo dadarśātha bhrātuḥ putram avasthitam tam apratima karmāṇam apratidvandvam āhave dadarśāntarhitaṃ vīraṃ varadānād vibhīṣaṇaḥ indrajit tv ātmanaḥ karma tau śayānau samīkṣya ca uvāca paramaprīto harṣayan sarvanairṛtān dūṣaṇasya ca hantārau kharasya ca mahābalau sāditau māmakair bāṇair bhrātarau rāmalakṣmaṇau nemau mokṣayituṃ śakyāv etasmād iṣubandhanāt sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ yatkṛte cintayānasya śokārtasya pitur mama aspṛṣṭvā śayanaṃ gātrais triyāmā yāti śarvatī kṛtsneyaṃ yatkṛte laṅkā nadī varṣāsv ivākulā so 'yaṃ mūlaharo 'narthaḥ sarveṣāṃ nihato mayā rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ evam uktvā tu tān sarvān rākṣasān paripārśvagān yūthapān api tān sarvāṃs tāḍayām āsa rāvaṇiḥ tān ardayitvā bāṇaughais trāsayitvā ca vānarān prajahāsa mahābāhur vacanaṃ cedam abravīt śarabandhena ghoreṇa mayā baddhau camūmukhe sahitau bhrātarāv etau niśāmayata rākṣasāḥ evam uktās tu te sarve rākṣasāḥ kūṭayodhinaḥ paraṃ vismayam ājagmuḥ karmaṇā tena toṣitāḥ vineduś ca mahānādān sarve te jaladopamāḥ hato rāma iti jñātvā rāvaṇiṃ samapūjayan niṣpandau tu tadā dṛṣṭvā tāv ubhau rāmalakṣmaṇau vasudhāyāṃ nirucchvāsau hatāv ity anvamanyata harṣeṇa tu samāviṣṭa indrajit samitiṃjayaḥ praviveśa purīṃ laṅkāṃ harṣayan sarvanairṛtān rāmalakṣmaṇayor dṛṣṭvā śarīre sāyakaiś cite sarvāṇi cāṅgopāṅgāni sugrīvaṃ bhayam āviśat tam uvāca paritrastaṃ vānarendraṃ vibhīṣaṇaḥ sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam alaṃ trāsena sugrīva bāṣpavego nigṛhyatām evaṃ prāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati moham etau prahāsyete bhrātarau rāmalakṣmaṇau paryavasthāpayātmānam anāthaṃ māṃ ca vānara satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam evam uktvā tatas tasya jalaklinnena pāṇinā sugrīvasya śubhe netre pramamārja vibhīṣaṇaḥ pramṛjya vadanaṃ tasya kapirājasya dhīmataḥ abravīt kālasaṃprātam asaṃbhrāntam idaṃ vacaḥ na kālaḥ kapirājendra vaiklavyam anuvartitum atisneho 'py akāle 'smin maraṇāyopapadyate tasmād utsṛjya vaiklavyaṃ sarvakāryavināśanam hitaṃ rāmapurogāṇāṃ sainyānām anucintyatām atha vā rakṣyatāṃ rāmo yāvat saṃjñā viparyayaḥ labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ naitat kiṃ cana rāmasya na ca rāmo mumūrṣati na hy enaṃ hāsyate lakṣmīr durlabhā yā gatāyuṣām tasmād āśvāsayātmānaṃ balaṃ cāśvāsaya svakam yāvat sarvāṇi sainyāni punaḥ saṃsthāpayāmy aham ete hy utphullanayanās trāsād āgatasādhvasāḥ karṇe karṇe prakathitā harayo haripuṃgava māṃ tu dṛṣṭvā pradhāvantam anīkaṃ saṃpraharṣitum tyajantu harayas trāsaṃ bhuktapūrvām iva srajam samāśvāsya tu sugrīvaṃ rākṣasendro vibhīṣaṇaḥ vidrutaṃ vānarānīkaṃ tat samāśvāsayat punaḥ indrajit tu mahāmāyaḥ sarvasainyasamāvṛtaḥ viveśa nagarīṃ laṅkāṃ pitaraṃ cābhyupāgamat tatra rāvaṇam āsīnam abhivādya kṛtāñjaliḥ ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje rāvaṇo rakṣasāṃ madhye śrutvā śatrū nipātitau upāghrāya sa mūrdhny enaṃ papraccha prītamānasaḥ pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat sa harṣavegānugatāntarātmā śrutvā vacas tasya mahārathasya jahau jvaraṃ dāśaratheḥ samutthitaṃ prahṛṣya vācābhinananda putram pratipraviṣṭe laṅkāṃ tu kṛtārthe rāvaṇātmaje rāghavaṃ parivāryārtā rarakṣur vānararṣabhāḥ hanūmān aṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ jāmbavān ṛṣabhaḥ sundo rambhaḥ śatabaliḥ pṛthuḥ vyūḍhānīkāś ca yattāś ca drumān ādāya sarvataḥ vīkṣamāṇā diśaḥ sarvās tiryag ūrdhvaṃ ca vānarāḥ tṛṇeṣv api ca ceṣṭatsu rākṣasā iti menire rāvaṇaś cāpi saṃhṛṣṭo visṛjyendrajitaṃ sutam ājuhāva tataḥ sītā rakṣaṇī rākṣasīs tadā rākṣasyas trijaṭā cāpi śāsanāt tam upasthitāḥ tā uvāca tato hṛṣṭo rākṣasī rākṣaseśvaraḥ hatāv indrajitākhyāta vaidehyā rāmalakṣmaṇau puṣpakaṃ ca samāropya darśayadhvaṃ hatau raṇe yad āśrayād avaṣṭabdho neyaṃ mām upatiṣṭhati so 'syā bhartā saha bhrātrā nirasto raṇamūrdhani nirviśaṅkā nirudvignā nirapekṣā ca maithilī mām upasthāsyate sītā sarvābharaṇabhūṣitā adya kālavaśaṃ prāptaṃ raṇe rāmaṃ salakṣmaṇam avekṣya vinivṛttāśā nānyāṃ gatim apaśyatī tasya tad vacanaṃ śrutvā rāvaṇasya durātmanaḥ rākṣasyas tās tathety uktvā prajagmur yatra puṣpakam tataḥ puṣpakam ādaya rākṣasyo rāvaṇājñayā aśokavanikāsthāṃ tāṃ maithilīṃ samupānayan tām ādāya tu rākṣasyo bhartṛśokaparāyaṇām sītām āropayām āsur vimānaṃ puṣpakaṃ tadā tataḥ puṣpakam āropya sītāṃ trijaṭayā saha rāvaṇo 'kārayal laṅkāṃ patākādhvajamālinīm prāghoṣayata hṛṣṭaś ca laṅkāyāṃ rākṣaseśvaraḥ rāghavo lakṣmaṇaś caiva hatāv indrajitā raṇe vimānenāpi sītā tu gatvā trijaṭayā saha dadarśa vānarāṇāṃ tu sarvaṃ sinyaṃ nipātitam prahṛṣṭamanasaś cāpi dadarśa piśitāśanān vānarāṃś cāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ tataḥ sītā dadarśobhau śayānau śatatalpayoḥ lakṣmaṇaṃ caiva rāmaṃ ca visaṃjñau śarapīḍitau vidhvastakavacau vīrau vipraviddhaśarāsanau sāyakaiś chinnasarvāṅgau śarastambhamayau kṣitau tau dṛṣṭvā bhrātarau tatra vīrau sā puruṣarṣabhau duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha sā bāṣpaśokābhihatā samīkṣya tau bhrātarau devasamaprabhāvau vitarkayantī nidhanaṃ tayoḥ sā duḥkhānvitā vākyam idaṃ jagāda bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam vilalāpa bhṛśaṃ sītā karuṇaṃ śokakarśitā ūcur lakṣaṇikā ye māṃ putriṇy avidhaveti ca te 'sya sarve hate rāme 'jñānino 'nṛtavādinaḥ yajvano mahiṣīṃ ye mām ūcuḥ patnīṃ ca satriṇaḥ te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ imāni khalu padmāni pādayor yaiḥ kila striyaḥ adhirājye 'bhiṣicyante narendraiḥ patibhiḥ saha vaidhavyaṃ yānti yair nāryo 'lakṣaṇair bhāgyadurlabhāḥ nātmanas tāni paśyāmi paśyantī hatalakṣaṇā satyānīmāni padmāni strīṇām uktvāni lakṣaṇe tāny adya nihate rāme vitathāni bhavanti me keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṃgate mama vṛtte cālomaśe jaṅghe dantāś cāviralā mama śaṅkhe netre karau pādau gulphāv ūrū ca me citau anuvṛttā nakhāḥ snigdhāḥ samāś cāṅgulayo mama stanau cāviralau pīnau mamemau magnacūcukau magnā cotsaṅginī nābhiḥ pārśvoraskaṃ ca me citam mama varṇo maṇinibho mṛdūny aṅgaruhāṇi ca pratiṣṭhitāṃ dvadaśabhir mām ūcuḥ śubhalakṣaṇām samagrayavam acchidraṃ pāṇipādaṃ ca varṇavat mandasmitety eva ca māṃ kanyālakṣaṇikā viduḥ adhirājye 'bhiṣeko me brāhmaṇaiḥ patinā saha kṛtāntakuśalair uktaṃ tat sarvaṃ vitathīkṛtam śodhayitvā janasthānaṃ pravṛttim upalabhya ca tīrtvā sāgaram akṣobhyaṃ bhrātarau goṣpade hatau nanu vāruṇam āgneyam aindraṃ vāyavyam eva ca astraṃ brahmaśiraś caiva rāghavau pratyapadyatām adṛśyamānena raṇe māyayā vāsavopamau mama nāthāv anāthāyā nihatau rāmalakṣmaṇau na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ jīvan pratinivarteta yady api syān manojavaḥ na kālasyātibhāro 'sti kṛtāntaś ca sudurjayaḥ yatra rāmaḥ saha bhrātrā śete yudhi nipāthitaḥ nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam nātmānaṃ jananī cāpi yathā śvaśrūṃ tapasvinīm sā hi cintayate nityaṃ samāptavratam āgatam kadā drakṣyāmi sītāṃ ca rāmaṃ ca sahalakṣmaṇam paridevayamānāṃ tāṃ rākṣasī trijaṭābravīt mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca yathemau jīvato devi bhrātarau rāmalakṣmaṇau na hi kopaparītāni harṣaparyutsukāni ca bhavanti yudhi yodhānāṃ mukhāni nihate patau idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ divyaṃ tvāṃ dhārayen nedaṃ yady etau gajajīvitau hatavīrapradhānā hi hatotsāhā nirudyamā senā bhramati saṃkhyeṣu hatakarṇeva naur jale iyaṃ punar asaṃbhrāntā nirudvignā tarasvinī senā rakṣati kākutsthau māyayā nirjitau raṇe sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ ahatau paśya kākutsthau snehād etad bravīmi te anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana cāritrasukhaśīlatvāt praviṣṭāsi mano mama nemau śakyau raṇe jetuṃ sendrair api surāsuraiḥ etayor ānanaṃ dṛṣṭvā mayā cāveditaṃ tava idaṃ ca sumahac cihnaṃ śanaiḥ paśyasva maithili niḥsaṃjñāv apy ubhāv etau naiva lakṣmīr viyujyate prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam tyaja śokaṃ ca duḥkhaṃ ca mohaṃ ca janakātmaje rāmalakṣmaṇayor arthe nādya śakyam ajīvitum śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā kṛtāñjalir uvācedam evam astv iti maithilī vimānaṃ puṣpakaṃ tat tu samivartya manojavam dīnā trijaṭayā sītā laṅkām eva praveśitā tatas trijaṭayā sārdhaṃ puṣpakād avaruhya sā aśokavanikām eva rakṣasībhiḥ praveśitā praviśya sītā bahuvṛkṣaṣaṇḍāṃ tāṃ rākṣasendrasya vihārabhūmim saṃprekṣya saṃcintya ca rājaputrau paraṃ viṣādaṃ samupājagāma ghoreṇa śarabandhena baddhau daśarathātmajau niśvasantau yathā nāgau śayānau rudhirokṣitau sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ parivārya mahātmānau tasthuḥ śokapariplutāḥ etasminn antere rāmaḥ pratyabudhyata vīryavān sthiratvāt sattvayogāc ca śaraiḥ saṃdānito 'pi san tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍham arpitam bhrātaraṃ dīnavadanaṃ paryadevayad āturaḥ kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena vā śayānaṃ yo 'dya paśyāmi bhrātaraṃ yudhi nirjitam śakyā sītā samā nārī prāptuṃ loke vicinvatā na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ parityakṣyāmy ahaṃ prāṇān vānarāṇāṃ tu paśyatām yadi pañcatvam āpannaḥ sumitrānandavardhanaḥ kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm katham ambāṃ sumitrāṃca putradarśanalālasām vivatsāṃ vepamānāṃ ca krośantīṃ kurarīm iva katham āśvāsayiṣyāmi yadi yāsyāmi taṃ vinā kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam mayā saha vanaṃ yāto vinā tenāgataḥ punaḥ upālambhaṃ na śakṣyāmi soḍhuṃ bata sumitrayā ihaiva dehaṃ tyakṣyāmi na hi jīvitum utsahe dhiṅ māṃ duṣkṛtakarmāṇam anāryaṃ yatkṛte hy asau lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat tvaṃ nityaṃ suviṣaṇṇaṃ mām āśvāsayasi lakṣmaṇa gatāsur nādya śaknoṣi mām ārtam abhibhāṣitum yenādya bahavo yuddhe rākṣasā nihatāḥ kṣitau tasyām eva kṣitau vīraḥ sa śete nihataḥ paraiḥ śayānaḥ śaratalpe 'smin svaśoṇitapariplutaḥ śarajālaiś cito bhāti bhāskaro 'stam iva vrajan bāṇābhihatamarmatvān na śaknoty abhivīkṣitum rujā cābruvato hy asya dṛṣṭirāgeṇa sūcyate yathaiva māṃ vanaṃ yāntam anuyāto mahādyutiḥ aham apy anuyāsyāmi tathaivainaṃ yamakṣayam iṣṭabandhujano nityaṃ māṃ ca nityam anuvrataḥ imām adya gato 'vasthāṃ mamānāryasya durnayaiḥ suruṣṭenāpi vīreṇa lakṣmaṇenā na saṃsmare paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadā cana visasarjaikavegena pañcabāṇaśatāni yaḥ iṣvastreṣv adhikas tasmāt kārtavīryāc ca lakṣmaṇaḥ astrair astrāṇi yo hanyāc chakrasyāpi mahātmanaḥ so 'yam urvyāṃhataḥ śete mahārhaśayanocitaḥ tac ca mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ yan mayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ asmin muhūrte sugrīva pratiyātum ito 'rhasi matvā hīnaṃ mayā rājan rāvaṇo 'bhidraved balī aṅgadaṃ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ sāgaraṃ tara sugrīva punas tenaiva setunā kṛtaṃ hanumatā kāryaṃ yad anyair duṣkaraṃ raṇe ṛkṣarājena tuṣyāmi golāṅgūlādhipena ca aṅgadena kṛtaṃ karma maindena dvividena ca yuddhaṃ kesariṇā saṃkhye ghoraṃ saṃpātinā kṛtam gavayena gavākṣeṇa śarabheṇa gajena ca anyaiś ca haribhir yuddhaṃ madārthe tyaktajīvitaiḥ na cātikramituṃ śakyaṃ daivaṃ sugrīva mānuṣaiḥ yat tu śakyaṃ vayasyena suhṛdā vā paraṃtapa kṛtaṃ sugrīva tat sarvaṃ bhavatādharmabhīruṇā mitrakāryaṃ kṛtam idaṃ bhavadbhir vānararṣabhāḥ anujñātā mayā sarve yatheṣṭaṃ gantum arhatha śuśruvus tasya te sarve vānarāḥ paridevitam vartayāṃ cakrur aśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ tataḥ sarvāṇy anīkāni sthāpayitvā vibhīṣaṇaḥ ājagāma gadāpāṇis tvarito yatra rāghavaḥ taṃ dṛṣṭvā tvaritaṃ yāntaṃ nīlāñjanacayopamam vānarā dudruvuḥ sarve manyamānās tu rāvaṇim athovāca mahātejā harirājo mahābalaḥ kim iyaṃ vyathitā senā mūḍhavāteva naur jale sugrīvasya vacaḥ śrutvā vāliputro 'ṅgado 'bravīt na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam śarajālācitau vīrāv ubhau daśarathātmajau śaratalpe mahātmānau śayānau rudhirokṣitau athābravīd vānarendraḥ sugrīvaḥ putram aṅgadam nānimittam idaṃ manye bhavitavyaṃ bhayena tu viṣaṇṇavadanā hy ete tyaktapraharaṇā diśaḥ prapalāyanti harayas trāsād utphullalocanāḥ anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca etasminn antare vīro gadāpāṇir vibhīṣaṇaḥ sugrīvaṃ vardhayām āsa rāghavaṃ ca niraikṣata vibhīṣaṇaṃ taṃ sugrīvo dṛṣṭvā vānarabhīṣaṇam ṛkṣarājaṃ samīpasthaṃ jāmbavantam uvāca ha vibhīṣaṇo 'yaṃ saṃprāpto yaṃ dṛṣṭvā vānararṣabhāḥ vidravanti paritrastā rāvaṇātmajaśaṅkayā śīghram etān suvitrastān bahudhā vipradhāvitān paryavasthāpayākhyāhi vibhīṣaṇam upasthitam sugrīveṇaivam uktas tu jāmbavān ṛkṣapārthivaḥ vānarān sāntvayām āsa saṃnivartya prahāvataḥ te nivṛttāḥ punaḥ sarve vānarās tyaktasaṃbhramāḥ ṛkṣarājavacaḥ śrutvā taṃ ca dṛṣṭvā vibhīṣaṇam vibhīṣaṇas tu rāmasya dṛṣṭvā gātraṃ śaraiś citam lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ jalaklinnena hastena tayor netre pramṛjya ca śokasaṃpīḍitamanā ruroda vilalāpa ca imau tau sattvasaṃpannau vikrāntau priyasaṃyugau imām avasthāṃ gamitau rākasaiḥ kūṭayodhibhiḥ bhrātuḥ putreṇa me tena duṣputreṇa durātmanā rākṣasyā jihmayā buddhyā chalitāv ṛjuvikramau śarair imāv alaṃ viddhau rudhireṇa samukṣitau vasudhāyām ima suptau dṛśyete śalyakāv iva yayor vīryam upāśritya pratiṣṭhā kāṅkṣitā mayā tāv ubhau dehanāśāya prasuptau puruṣarṣabhau jīvann adya vipanno 'smi naṣṭarājyamanorathaḥ prāptapratijñaś ca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam sugrīvaḥ sattvasaṃpanno harirājo 'bravīd idam rājyaṃ prāpsyasi dharmajña laṅkāyāṃ nātra saṃśayaḥ rāvaṇaḥ saha putreṇa sa rājyaṃ neha lapsyate śarasaṃpīḍitāv etāv ubhau rāghavalakṣmaṇau tyaktvā mohaṃ vadhiṣyete sagaṇaṃ rāvaṇaṃ raṇe tam evaṃ sāntvayitvā tu samāśvāsya ca rākṣasaṃ suṣeṇaṃ śvaśuraṃ pārśve sugrīvas tam uvāca ha saha śūrair harigaṇair labdhasaṃjñāv ariṃdamau gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam maithilīm ānayiṣyāmi śakro naṣṭām iva śriyam śrutvaitad vānarendrasya suṣeṇo vākyam abravīt devāsuraṃ mahāyuddham anubhūtaṃ sudāruṇam tadā sma dānavā devāñ śarasaṃsparśakovidāḥ nijaghnuḥ śastraviduṣaś chādayanto muhur muhuḥ tān ārtān naṣṭasaṃjñāṃś ca parāsūṃś ca bṛhaspatiḥ vidhyābhir mantrayuktābhir oṣadhībhiś cikitsati tāny auṣadhāny ānayituṃ kṣīrodaṃ yāntu sāgaram javena vānarāḥ śīghraṃ saṃpāti panasādayaḥ harayas tu vijānanti pārvatī te mahauṣadhī saṃjīvakaraṇīṃ divyāṃ viśalyāṃ devanirmitām candraś ca nāma droṇaś ca parvatau sāgarottame amṛtaṃ yatra mathitaṃ tatra te paramauṣadhī te tatra nihite devaiḥ parvate paramauṣadhī ayaṃ vāyusuto rājan hanūmāṃs tatra gacchatu etasminn antare vāyur meghāṃś cāpi savidyutaḥ paryasyan sāgare toyaṃ kampayann iva parvatān mahatā pakṣavātena sarve dvīpamahādrumāḥ nipetur bhagnaviṭapāḥ samūlā lavaṇāmbhasi abhavan pannagās trastā bhoginas tatravāsinaḥ śīghraṃ sarvāṇi yādāṃsi jagmuś ca lavaṇārṇavam tato muhūrtad garuḍaṃ vainateyaṃ mahābalam vānarā dadṛśuḥ sarve jvalantam iva pāvakam tam āgatam abhiprekṣya nāgās te vipradudruvuḥ yais tau satpuruṣau baddhau śarabhūtair mahābalau tataḥ suparṇaḥ kākutsthau dṛṣṭvā pratyabhinandya ca vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe vainateyena saṃspṛṣṭās tayoḥ saṃruruhur vraṇāḥ suvarṇe ca tanū snigdhe tayor āśu babhūvatuḥ tejo vīryaṃ balaṃ cauja utsāhaś ca mahāguṇāḥ pradarśanaṃ ca buddhiś ca smṛtiś ca dviguṇaṃ tayoḥ tāv utthāpya mahāvīryau garuḍo vāsavopamau ubhau tau sasvaje hṛṣṭau rāmaś cainam uvāca ha bhavatprasādād vyasanaṃ rāvaṇiprabhavaṃ mahat āvām iha vyatikrāntau śīghraṃ ca balinau kṛtau yathā tātaṃ daśarathaṃ yathājaṃ ca pitāmaham tathā bhavantam āsādya hṛṣayaṃ me prasīdati ko bhavān rūpasaṃpanno divyasraganulepanaḥ vasāno viraje vastre divyābharaṇabhūṣitaḥ tam uvāca mahātejā vainateyo mahābalaḥ patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ garutmān iha saṃprāpto yuvayoḥ sāhyakāraṇāt asurā vā mahāvīryā dānavā vā mahābalāḥ surāś cāpi sagandharvāḥ puraskṛtya śatakratum nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam māyā balād indrajitā nirmitaṃ krūrakarmaṇā ete nāgāḥ kādraveyās tīkṣṇadaṃṣṭrāviṣolbaṇāḥ rakṣomāyā prabhāvena śarā bhūtvā tvadāśritāḥ sabhāgyaś cāsi dharmajña rāma satyaparākrama lakṣmaṇena saha bhrātrā samare ripughātinā imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo 'ham āgataḥ sahasā yuvayoḥ snehāt sakhitvam anupālayan mokṣitau ca mahāghorād asmāt sāyakabandhanāt apramādaś ca kartavyo yuvābhyāṃ nityam eva hi prakṛtyā rākṣasāḥ sarve saṃgrāme kūṭayodhinaḥ śūrāṇāṃ śuddhabhāvānāṃ bhavatām ārjavaṃ balam tan na viśvasitavyaṃ vo rākṣasānāṃ raṇājire etenaivopamānena nityajihmā hi rākṣasāḥ evam uktvā tato rāmaṃ suparṇaḥ sumahābalaḥ pariṣvajya suhṛtsnigdham āpraṣṭum upacakrame sakhe rāghava dharmajña ripūṇām api vatsala abhyanujñātum icchāmi gamiṣyāmi yathāgatam bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase ity evam uktvā vacanaṃ suparṇaḥ śīghravikramaḥ rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām pradakṣiṇaṃ tataḥ kṛtvā pariṣvajya ca vīryavān jagāmākāśam āviśya suparṇaḥ pavano yathā virujau rāghavau dṛṣṭvā tato vānarayūthapāḥ siṃhanādāṃs tadā nedur lāṅgūlaṃ dudhuvuś ca te tato bherīḥ samājaghnur mṛdaṅgāṃś ca vyanādayan dadhmuḥ śaṅkhān saṃprahṛṣṭāḥ kṣvelanty api yathāpuram āsphoṭyāsphoṭya vikrāntā vānarā nagayodhinaḥ drumān utpāṭya vividhāṃs tasthuḥ śatasahasraśaḥ visṛjanto mahānādāṃs trāsayanto niśācarān laṅkādvārāṇy upājagmur yoddhukāmāḥ plavaṃgamāḥ tatas tu bhīmas tumulo ninādo babhūva śākhāmṛgayūthapānām kṣaye nidāghasya yathā ghanānāṃ nādaḥ subhīmo nadatāṃ niśīthe teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām nardatāṃ rākṣasaiḥ sārdhaṃ tadā śuśrāva rāvaṇaḥ snigdhagambhīranirghoṣaṃ śrutvā sa ninadaṃ bhṛśam sacivānāṃ tatas teṣāṃ madhye vacanam abravīt yathāsau saṃprahṛṣṭānāṃ vānarāṇāṃ samutthitaḥ bahūnāṃ sumahān nādo meghānām iva garjatām vyaktaṃ sumahatī prītir eteṣāṃ nātra saṃśayaḥ tathā hi vipulair nādaiś cukṣubhe varuṇālayaḥ tau tu baddhau śarais tīṣkṇair bhrātarau rāmalakṣmaṇau ayaṃ ca sumahān nādaḥ śaṅkāṃ janayatīva me etat tu vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ uvāca nairṛtāṃs tatra samīpaparivartinaḥ jñāyatāṃ tūrṇam etaṣāṃ sarveṣāṃ vanacāriṇām śokakāle samutpanne harṣakāraṇam utthitam tathoktās tena saṃbhrāntāḥ prākāram adhiruhya te dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā tau ca muktau sughoreṇa śarabandhena rāghavau samutthitau mahābhāgau viṣeduḥ prekṣya rākṣasāḥ saṃtrastahṛdayā sarve prākārād avaruhya te viṣaṇṇavadanāḥ sarve rākṣasendram upasthitāḥ tad apriyaṃ dīnamukhā rāvaṇasya niśācarāḥ kṛtsnaṃ nivedayām āsur yathāvad vākyakovidāḥ yau tāv indrajitā yuddhe bhrātarau rāmalakṣmaṇau nibaddhau śarabandhena niṣprakampabhujau kṛtau vimuktau śarabandhena tau dṛśyete raṇājire pāśān iva gajau chittvā gajendrasamavikramau tac chrutvā vacanaṃ teṣāṃ rākṣasendro mahābalaḥ cintāśokasamākrānto viṣaṇṇavadano 'bravīt ghorair dattavarair baddhau śarair āśīviṣomapaiḥ amoghaiḥ sūryasaṃkāśaiḥ pramathyendrajitā yudhi tam astrabandham āsādya yadi muktau ripū mama saṃśayastham idaṃ sarvam anupaśyāmy ahaṃ balam niṣphalāḥ khalu saṃvṛttāḥ śarā vāsukitejasaḥ ādattaṃ yais tu saṃgrāme ripūṇāṃ mama jīvitam evam uktvā tu saṃkruddho niśvasann urago yathā abravīd rakṣasāṃ madhye dhūmrākṣaṃ nāma rākasaṃ balena mahatā yukto rakṣasāṃ bhīmakarmaṇām tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ evam uktas tu dhūmrākṣo rākṣasendreṇa dhīmatā kṛtvā praṇāmaṃ saṃhṛṣṭo nirjagāma nṛpālayāt abhiniṣkramya taddvāraṃ balādhyakṣam uvāca ha tvarayasva balaṃ tūrṇaṃ kiṃ cireṇa yuyutsataḥ dhūmrākṣasya vacaḥ śrutvā balādhyakṣo balānugaḥ balam udyojayām āsa rāvaṇasyājñayā drutam te baddhaghaṇṭā balino ghorarūpā niśācarāḥ vinardamānāḥ saṃhṛṣṭā dhūmrākṣaṃ paryavārayan vividhāyudhahastāś ca śūlamudgarapāṇayaḥ gadābhiḥ paṭṭasair daṇḍair āyasair musalair bhṛśam parighair bhiṇḍipālaiś ca bhallaiḥ prāsaiḥ paraśvadhaiḥ niryayū rākṣasā ghorā nardanto jaladā yathā rathaiḥ kavacinas tv anye dhvajaiś ca samalaṃkṛtaiḥ suvarṇajālavihitaiḥ kharaiś ca vividhānanaiḥ hayaiḥ paramaśīghraiś ca gajendraiś ca madotkaṭaiḥ niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ vṛkasiṃhamukhair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ āruroha rathaṃ divyaṃ dhūmrākṣaḥ kharanisvanaḥ sa niryāto mahāvīryo dhūmrākṣo rākṣasair vṛtaḥ prahasan paścimadvāraṃ hanūmān yatra yūthapaḥ prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam antarikṣagatāḥ krūrāḥ śakunāḥ pratyavārayan rathaśīrṣe mahābhīmo gṛdhraś ca nipapāta ha dhvajāgre grathitāś caiva nipetuḥ kuṇapāśanāḥ rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi visvaraṃ cotsṛjan nādaṃ dhūmrākṣasya samīpataḥ vavarṣa rudhiraṃ devaḥ saṃcacāla ca medinī pratilomaṃ vavau vāyur nirghātasamanisvanaḥ timiraughāvṛtās tatra diśaś ca na cakāśire sa tūtpātāṃs tato dṛṣṭvā rākṣasānāṃ bhayāvahān prādurbhūtān sughorāṃś ca dhūmrākṣo vyathito 'bhavat tataḥ subhīmo bahubhir niśācarair vṛto 'bhiniṣkramya raṇotsuko balī dadarśa tāṃ rāghavabāhupālitāṃ samudrakalpāṃ bahuvānarīṃ camūm dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam vinedur vānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ teṣāṃ tu tumulaṃ yuddhaṃ saṃjajñe harirakṣasām anyonyaṃ pādapair ghorair nighnataṃ śūlamudgaraiḥ rākṣasair vānarā ghorā vinikṛttāḥ samantataḥ vānarai rākṣasāś cāpi drumair bhūmau samīkṛtāḥ rākṣasāś cāpi saṃkruddhā vānarān niśitaiḥ śaraiḥ vivyadhur ghorasaṃkāśaiḥ kaṅkapatrair ajihmagaiḥ te gadābhiś ca bhīmābhiḥ paṭṭasaiḥ kūṭamudgaraiḥ ghoraiś ca parighaiś citrais triśūlaiś cāpi saṃśitaiḥ vidāryamāṇā rakṣobhir vānarās te mahābalāḥ amarṣāj janitoddharṣāś cakruḥ karmāṇy abhītavat śaranirbhinnagātrās te śūlanirbhinnadehinaḥ jagṛhus te drumāṃs tatra śilāś ca hariyūthapāḥ te bhīmavegā harayo nardamānās tatas tataḥ mamanthū rākṣasān bhīmān nāmāni ca babhāṣire tad babhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām śilābhir vividhābhiś ca bahuśākhaiś ca pādapaiḥ rākṣasā mathitāḥ ke cid vānarair jitakāśibhiḥ vavarṣū rudhiraṃ ke cin mukhai rudhirabhojanāḥ pārśveṣu dāritāḥ ke cit ke cid rāśīkṛtā drumaiḥ śilābhiś cūrṇitāḥ ke cit ke cid dantair vidāritāḥ dhvajair vimathitair bhagnaiḥ kharaiś ca vinipātitaiḥ rathair vidhvaṃsitaiś cāpi patitai rajanīcaraiḥ vānarair bhīmavikrāntair āplutyāplutya vegitaiḥ rākṣasāḥ karajais tīkṣṇair mukheṣu vinikartitāḥ vivarṇavadanā bhūyo viprakīrṇaśiroruhāḥ mūḍhāḥ śoṇitagandhena nipetur dharaṇītale naye tu paramakruddhā rākṣasā bhīmavikramāḥ talair evābhidhāvanti vajrasparśasamair harīn vanarair āpatantas te vegitā vegavattaraiḥ muṣṭibhiś caraṇair dantaiḥ pādapaiś cāpapothitāḥ sanyaṃ tu vidrutaṃ dṛṣṭvā dhūmrākṣo rākṣasarṣabhaḥ krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām prāsaiḥ pramathitāḥ ke cid vānarāḥ śoṇitasravāḥ mudgarair āhatāḥ ke cit patitā dharaṇītale parighair mathitaḥ ke cid bhiṇḍipālair vidāritāḥ paṭṭasair āhatāḥ ke cid vihvalanto gatāsavaḥ ke cid vinihatā bhūmau rudhirārdrā vanaukasaḥ ke cid vidrāvitā naṣṭāḥ saṃkruddhai rākṣasair yudhi vibhinnahṛdayāḥ ke cid ekapārśvena śāyitāḥ vidāritāstraśūlai ca ke cid āntrair vinisrutāḥ tat subhīmaṃ mahad yuddhaṃ harirākasa saṃkulam prababhau śastrabahulaṃ śilāpādapasaṃkulam dhanurjyātantrimadhuraṃ hikkātālasamanvitam mandrastanitasaṃgītaṃ yuddhagāndharvam ābabhau dhūmrākṣas tu dhanuṣpāṇir vānarān raṇamūrdhani hasan vidrāvayām āsa diśas tāñ śaravṛṣṭibhiḥ dhūmrākṣeṇārditaṃ sainyaṃ vyathitaṃ dṛśya mārutiḥ abhyavartata saṃkruddhaḥ pragṛhya vipulāṃ śilām krodhād dviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ śilāṃ tāṃ pātayām āsa dhūmrākṣasya rathaṃ prati āpatantīṃ śilāṃ dṛṣṭvā gadām udyamya saṃbhramāt rathād āplutya vegena vasudhāyāṃ vyatiṣṭhata sā pramathya rathaṃ tasya nipapāta śilābhuvi sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam sa bhaṅktvā tu rathaṃ tasya hanūmān mārutātmajaḥ rakṣasāṃ kadanaṃ cakre saskandhaviṭapair drumaiḥ vibhinnaśiraso bhūtvā rākṣasāḥ śoṇitokṣitāḥ drumaiḥ pramathitāś cānye nipetur dharaṇītale vidrāvya rākṣasaṃ sainyaṃ hanūmān mārutātmajaḥ gireḥ śikharam ādāya dhūmrākṣam abhidudruve tam āpatantaṃ dhūmrākṣo gadām udyamya vīryavān vinardamānaḥ sahasā hanūmantam abhidravat tataḥ kruddhas tu vegena gadāṃ tāṃ bahukaṇṭakām pātayām āsa dhūmrākṣo mastake tu hanūmataḥ tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā sa kapir mārutabalas taṃ prahāram acintayan dhūmrākṣasya śiro madhye giriśṛṅgam apātayat sa vihvalitasarvāṅgo giriśṛṅgeṇa tāḍitaḥ papāta sahasā bhūmau vikīrṇa iva parvataḥ dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ trastāḥ praviviśur laṅkāṃ vadhyamānāḥ plavaṃgamaiḥ sa tu pavanasuto nihatya śatruṃ kṣatajavahāḥ saritaś ca saṃvikīrya ripuvadhajanitaśramo mahātmā mudam agamat kapibhiś ca pūjyamānaḥ dhūmrākṣaṃ nihataṃ śrutvā rāvaṇo rākṣaseśvaraḥ balādhyakṣam uvācedaṃ kṛtāñjalim upasthitam śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ akampanaṃ puraskṛtya sarvaśastraprakovidam tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ niṣpetū rākṣasā mukhyā balādhyakṣapracoditāḥ ratham āsthāya vipulaṃ taptakāñcanakuṇḍalaḥ rākasaiḥ saṃvṛto ghorais tadā niryāty akampanaḥ na hi kampayituṃ śakyaḥ surair api mahāmṛdhe akampanas tatas teṣām āditya iva tejasā tasya nidhāvamānasya saṃrabdhasya yuyutsayā akasmād dainyam āgacchad dhayānāṃ rathavāhinām vyasphuran nayanaṃ cāsya savyaṃ yuddhābhinandinaḥ vivarṇo mukhavarṇaś ca gadgadaś cābhavat svaraḥ abhavat sudine cāpi durdine rūkṣamārutam ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ tān utpātān acintyaiva nirjagāma raṇājiram tadā nirgacchatas tasya rakṣasaḥ saha rākṣasaiḥ babhūva sumahān nādaḥ kṣobhayann iva sāgaram tena śabdena vitrastā vānarāṇāṃ mahācamūḥ drumaśailapraharaṇā yoddhuṃ samavatiṣṭhata teṣāṃ yuddhaṃ mahāraudraṃ saṃjajñe kapirakṣasām rāmarāvaṇayor arthe samabhityaktajīvinām sarve hy atibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ harayo rākṣasāś caiva parasparajighaṃsavaḥ teṣāṃ vinardātāṃ śabdaḥ saṃyuge 'titarasvinām śuśruve sumahān krodhād anyonyam abhigarjatām rajaś cāruṇavarṇābhaṃ subhīmam abhavad bhṛśam uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa anyonyaṃ rajasā tena kauśeyoddhūtapāṇḍunā saṃvṛtāni ca bhūtāni dadṛśur na raṇājire na dhvajo na patākāvā varma vā turago 'pi vā āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā śabdaś ca sumahāṃs teṣāṃ nardatām abhidhāvatām śrūyate tumule yuddhe na rūpāṇi cakāśire harīn eva susaṃkruddhā harayo jaghnur āhave rākṣasāś cāpi rakṣāṃsi nijaghnus timire tadā parāṃś caiva vinighnantaḥ svāṃś ca vānararākṣasāḥ rudhirārdraṃ tadā cakrur mahīṃ paṅkānulepanām tatas tu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ śarīraśavasaṃkīrṇā babhūva ca vasuṃdharā drumaśaktiśilāprāsair gadāparighatomaraiḥ harayo rākṣasās tūrṇaṃ jaghnur anyonyam ojasā bāhubhiḥ parighākārair yudhyantaḥ parvatopamāḥ harayo bhīmakarmāṇo rākṣasāñ jaghnur āhave rākṣasāś cāpi saṃkruddhāḥ prāsatomarapāṇayaḥ kapīn nijaghnire tatra śastraiḥ paramadāruṇaiḥ harayas tv api rakṣāṃsi mahādrumamahāśmabhiḥ vidārayanty abhikramya śastrāṇy ācchidya vīryataḥ etasminn antare vīrā harayaḥ kumudo nalaḥ maindaś ca paramakruddhaś cakrur vegam anuttamam te tu vṛkṣair mahāvegā rākṣasānāṃ camūmukhe kadanaṃ sumaha cakrur līlayā hariyūthapāḥ tad dṛṣṭvā sumahat karma kṛtaṃ vānarasattamaiḥ krodham āhārayām āsa yudhi tīvram akampanaḥ krodhamūrchitarūpas tu dhnuvan paramakārmukam dṛṣṭvā tu karma śatrūṇāṃ sārathiṃ vākyam abravīt tatraiva tāvat tvaritaṃ rathaṃ prāpaya sārathe ete 'tra bahavo ghnanti subahūn rākṣasān raṇe ete 'tra balavanto hi bhīmakāyāś ca vānarāḥ drumaśailapraharaṇās tiṣṭhanti pramukhe mama etān nihantum icchāmi samaraślāghino hy aham etaiḥ pramathitaṃ sarvaṃ dṛśyate rākṣasaṃ balam tataḥ prajavitāśvena rathena rathināṃ varaḥ harīn abhyahanat krodhāc charajālair akampanaḥ na sthātuṃ vānarāḥ śekuḥ kiṃ punar yoddhum āhave akampanaśarair bhagnāḥ sarva eva pradudruvuḥ tān mṛtyuvaśam āpannān akampanavaśaṃ gatān samīkṣya hanumāñ jñātīn upatasthe mahābalaḥ taṃ mahāplavagaṃ dṛṣṭvā sarve plavagayūthapāḥ sametya samare vīrāḥ sahitāḥ paryavārayan vyavasthitaṃ hanūmantaṃ te dṛṣṭvā hariyūthapāḥ babhūvur balavanto hi balavantam upāśritāḥ akampanas tu śailābhaṃ hanūmantam avasthitam mahendra iva dhārābhiḥ śarair abhivavarṣa ha acintayitvā bāṇaughāñ śarīre patitāñ śitān akampanavadhārthāya mano dadhre mahābalaḥ sa prahasya mahātejā hanūmān mārutātmajaḥ abhidudrāva tad rakṣaḥ kampayann iva medinīm tasyābhinardamānasya dīpyamānasya tejasā babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ ātmānaṃ tv apraharaṇaṃ jñātvā krodhasamanvitaḥ śailam utpāṭayām āsa vegena haripuṃgavaḥ taṃ gṛhītvā mahāśailaṃ pāṇinaikena mārutiḥ vinadya sumahānādaṃ bhrāmayām āsa vīryavān tatas tam abhidudrāva rākṣasendram akampanam yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ akampanas tu tad dṛṣṭvā giriśṛṅgaṃ samudyatam dūrād eva mahābāṇair ardhacandrair vyadārayat tat parvatāgram ākāśe rakṣobāṇavidāritam vikīrṇaṃ patitaṃ dṛṣṭvā hanūmān krodhamūrchitaḥ so 'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ tūrṇam utpāṭayām āsa mahāgirim ivocchritam taṃ gṛhītvā mahāskandhaṃ so 'śvakarṇaṃ mahādyutiḥ prahasya parayā prītyā bhrāmayām āsa saṃyuge pradhāvann uruvegena prabhañjaṃs tarasā drumān hanūmān paramakruddhaś caraṇair dārayat kṣitim gajāṃś ca sagajārohān sarathān rathinas tathā jaghāna hanumān dhīmān rākṣasāṃś ca padātikān tam antakam iva kruddhaṃ samare prāṇahāriṇam hanūmantam abhiprekṣya rākṣasā vipradudruvuḥ tam āpatantaṃ saṃkruddhaṃ rākṣasānāṃ bhayāvaham dadarśākampano vīraś cukrodha ca nanāda ca sa caturdaśabhir bāṇaiḥ śitair dehavidāraṇaiḥ nirbibheda hanūmantaṃ mahāvīryam akampanaḥ sa tathā pratividdhas tu bahvībhiḥ śaravṛṣṭibhiḥ hanūmān dadṛśe vīraḥ prarūḍha iva sānumān tato 'nyaṃ vṛkṣam utpāṭya kṛtvā vegam anuttamam śirasy abhijaghānāśu rākṣasendram akampanam sa vṛkṣeṇa hatas tena sakrodhena mahātmanā rākṣaso vānarendreṇa papāta sa mamāra ca taṃ dṛṣṭvā nihataṃ bhūmau rākṣasendram akampanam vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ tyaktapraharaṇāḥ sarve rākṣasās te parājitāḥ laṅkām abhiyayus trastā vānarais tair abhidrutāḥ te muktakeśāḥ saṃbhrāntā bhagnamānāḥ parājitāḥ sravacchramajalair aṅgaiḥ śvasanto vipradudruvuḥ anyonyaṃ pramamantus te viviśur nagaraṃ bhayāt pṛṣṭhatas te susaṃmūḍhāḥ prekṣamāṇā muhur muhuḥ teṣu laṅkāṃ praviṣṭeṣu rākṣaseṣu mahābalāḥ sametya harayaḥ sarve hanūmantam apūjayan so 'pi prahṛṣṭas tān sarvān harīn saṃpratyapūjayat hanūmān sattvasaṃpanno yathārham anukūlataḥ vineduś ca yathā prāṇaṃ harayo jitakāśinaḥ cakarṣuś ca punas tatra saprāṇān eva rākṣasān sa vīraśobhām abhajan mahākapiḥ sametya rakṣāṃsi nihatya mārutiḥ mahāsuraṃ bhīmam amitranāśanaṃ yathaiva viṣṇur balinaṃ camūmukhe apūjayan devagaṇās tadā kapiṃ svayaṃ ca rāmo 'tibalaś ca lakṣmaṇaḥ tathaiva sugrīvamukhāḥ plavaṃgamā vibhīṣaṇaś caiva mahābalas tadā akampanavadhaṃ śrutvā kruddho vai rākṣaseśvaraḥ kiṃ cid dīnamukhaś cāpi sacivāṃs tān udaikṣata sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca purīṃ pariyayau laṅkāṃ sarvān gulmān avekṣitum tāṃ rākṣasagaṇair guptāṃ gulmair bahubhir āvṛtām dadarśa nagarīṃ laṅkāṃ patākādhvajamālinīm ruddhāṃ tu nagarīṃ dṛṣṭvā rāvaṇo rākṣaseśvaraḥ uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam purasyopaniviṣṭasya sahasā pīḍitasya ca nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada ahaṃ vā kumbhakarṇo vā tvaṃ vā senāpatir mama indrajid vā nikumbho vā vaheyur bhāram īdṛśam sa tvaṃ balam itaḥ śīghram ādāya parigṛhya ca vijayāyābhiniryāhi yatra sarve vanaukasaḥ niryāṇād eva te nūnaṃ capalā harivāhinī nardatāṃ rākṣasendrāṇāṃ śrutvā nādaṃ draviṣyati capalā hy avinītāś ca calacittāś ca vānarāḥ na sahiṣyanti te nādaṃ siṃhanādam iva dvipāḥ vidrute ca bale tasmin rāmaḥ saumitriṇā saha avaśaste nirālambaḥ prahastavaśam eṣyati āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā pratilomānulomaṃ vā yad vā no manyase hitam rāvaṇenaivam uktas tu prahasto vāhinīpatiḥ rākṣasendram uvācedam asurendram ivośanā rājan mantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ vivādaś cāpi no vṛttaḥ samavekṣya parasparam pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā apradāne punar yuddhaṃ dṛṣṭam etat tathaiva naḥ so 'haṃ dānaiś ca mānaiś ca satataṃ pūjitas tvayā sāntvaiś ca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi evam uktvā tu bhartāraṃ rāvaṇaṃ vāhinīpatiḥ samānayata me śīghraṃ rākṣasānāṃ mahad balam madbāṇāśanivegena hatānāṃ tu raṇājire adya tṛpyantu māṃsena pakṣiṇaḥ kānanaukasām ity uktās te prahastena balādhyakṣāḥ kṛtatvarāḥ balam udyojayām āsus tasmin rākṣasamandire sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ laṅkā rākṣasavīrais tair gajair iva samākulā hutāśanaṃ tarpayatāṃ brāhmaṇāṃś ca namasyatām ājyagandhaprativahaḥ surabhir māruto vavau srajaś ca vividhākārā jagṛhus tv abhimantritāḥ saṃgrāmasajjāḥ saṃhṛṣṭā dhārayan rākṣasās tadā sadhanuṣkāḥ kavacino vegād āplutya rākṣasāḥ rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan athāmantrya ca rājānaṃ bherīm āhatya bhairavām āruroha rathaṃ divyaṃ prahastaḥ sajjakalpitam hayair mahājavair yuktaṃ samyak sūtasusaṃyutam mahājaladanirghoṣaṃ sākṣāc candrārkabhāsvaram uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram suvarṇajālasaṃyuktaṃ prahasantam iva śriyā tatas taṃ ratham āsthāya rāvaṇārpitaśāsanaḥ laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ tato duṃdubhinirghoṣaḥ parjanyaninadopamaḥ śuśruve śaṅkhaśabdaś ca prayāte vāhinīpatau ninadantaḥ svarān ghorān rākṣasā jagmur agrataḥ bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ vyūḍhenaiva sughoreṇa pūrvadvārāt sa niryayau gajayūthanikāśena balena mahatā vṛtaḥ sāgarapratimaughena vṛtas tena balena saḥ prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ tasya niryāṇa ghoṣeṇa rākṣasānāṃ ca nardatām laṅkāyāṃ sarvabhūtāni vinedur vikṛtaiḥ svaraiḥ vyabhram ākāśam āviśya māṃsaśoṇitabhojanāḥ maṇḍalāny apasavyāni khagāś cakrū rathaṃ prati vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire antarikṣāt papātolkā vāyuś ca paruṣo vavau anyonyam abhisaṃrabdhā grahāś ca na cakāśire vavarṣū rudhiraṃ cāsya siṣicuś ca puraḥsarān ketumūrdhani gṛdhro 'sya vilīno dakṣiṇāmukhaḥ sārather bahuśaś cāsya saṃgrāmam avagāhataḥ pratodo nyapatad dhastāt sūtasya hayasādinaḥ niryāṇa śrīś ca yāsyāsīd bhāsvarā ca sudurlabhā sā nanāśa muhūrtena same ca skhalitā hayāḥ prahastaṃ tv abhiniryāntaṃ prakhyāta balapauruṣam yudhi nānāpraharaṇā kapisenābhyavartata atha ghoṣaḥ sutumulo harīṇāṃ samajāyata vṛkṣān ārujatāṃ caiva gurvīś cāgṛhṇatāṃ śilāḥ ubhe pramudite sainye rakṣogaṇavanaukasām vegitānāṃ samarthānām anyonyavadhakāṅkṣiṇām parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān tataḥ prahastaḥ kapirājavāhinīm abhipratasthe vijayāya durmatiḥ vivṛddhavegāṃ ca viveśa tāṃ camūṃ yathā mumūrṣuḥ śalabho vibhāvasum tataḥ prahastaṃ niryāntaṃ bhīmaṃ bhīmaparākramam garjantaṃ sumahākāyaṃ rākṣasair abhisaṃvṛtam dadarśa mahatī senā vānarāṇāṃ balīyasām atisaṃjātaroṣāṇāṃ prahastam abhigarjatām khaḍgaśaktyaṣṭibāṇāś ca śūlāni musalāni ca gadāś ca parighāḥ prāsā vividhāś ca paraśvadhāḥ dhanūṃṣi ca vicitrāṇi rākṣasānāṃ jayaiṣiṇām pragṛhītāny aśobhanta vānarān abhidhāvatām jagṛhuḥ pādapāṃś cāpi puṣpitān vānararṣabhāḥ śilāś ca vipulā dīrghā yoddhukāmāḥ plavaṃgamāḥ teṣām anyonyam āsādya saṃgrāmaḥ sumahān abhūt bahūnām aśmavṛṣṭiṃ ca śaravṛṣṭiṃ ca varṣatām bahavo rākṣasā yuddhe bahūn vānarayūthapān vānarā rākṣasāṃś cāpi nijaghnur bahavo bahūn śūlaiḥ pramathitāḥ ke cit ke cit tu paramāyudhaiḥ parighair āhatāḥ ke cit ke cic chinnāḥ paraśvadhaiḥ nirucchvāsāḥ punaḥ ke cit patitā dharaṇītale vibhinnahṛdayāḥ ke cid iṣusaṃtānasaṃditāḥ ke cid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi vānarā rākṣasaiḥ śūlaiḥ pārśvataś ca vidāritāḥ vānaraiś cāpi saṃkruddhai rākṣasaughāḥ samantataḥ pādapair giriśṛṅgaiś ca saṃpiṣṭā vasudhātale vajrasparśatalair hastair muṣṭibhiś ca hatā bhṛśam vemuḥ śoṇitam āsyebhyo viśīrṇadaśanekṣaṇaḥ ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi vānarā rākṣasāḥ kruddhā vīramārgam anuvratāḥ vivṛttanayanāḥ krūrāś cakruḥ karmāṇy abhītavat narāntakaḥ kumbhahanur mahānādaḥ samunnataḥ ete prahastasacivāḥ sarve jaghnur vanaukasaḥ teṣām āpatatāṃ śīghraṃ nighnatāṃ cāpi vānarān dvivido giriśṛṅgeṇa jaghānaikaṃ narāntakam durmukhaḥ punar utpāṭya kapiḥ sa vipuladrumam rākṣasaṃ kṣiprahastas tu samunnatam apothayat jāmbavāṃs tu susaṃkruddhaḥ pragṛhya mahatīṃ śilām pātayām āsa tejasvī mahānādasya vakṣasi atha kumbhahanus tatra tāreṇāsādya vīryavān vṛkṣeṇābhihato mūrdhni prāṇāṃs tatyāja rākṣasaḥ amṛṣyamāṇas tat karma prahasto ratham āsthitaḥ cakāra kadanaṃ ghoraṃ dhanuṣpāṇir vanaukasām āvarta iva saṃjajñe ubhayoḥ senayos tadā kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ mahatā hi śaraugheṇa prahasto yuddhakovidaḥ ardayām āsa saṃkruddho vānarān paramāhave vānarāṇāṃ śarīrais tu rākṣasānāṃ ca medinī babhūva nicitā ghorā patitair iva parvataiḥ sā mahīrudhiraugheṇa pracchannā saṃprakāśate saṃchannā mādhave māsi palāśair iva puṣpitaiḥ hatavīraughavaprāṃ tu bhagnāyudhamahādrumām śoṇitaughamahātoyāṃ yamasāgaragāminīm yakṛtplīhamahāpaṅkāṃ vinikīrṇāntraśaivalām bhinnakāyaśiromīnām aṅgāvayavaśāḍvalām gṛdhrahaṃsagaṇākīrṇāṃ kaṅkasārasasevitām medhaḥphenasamākīrṇām ārtastanitanisvanām tāṃ kāpuruṣadustārāṃ yuddhabhūmimayīṃ nadīm nadīm iva ghanāpāye haṃsasārasasevitām rākṣasāḥ kapimukhyāś ca terus tāṃ dustarāṃ nadīm yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ tataḥ sṛjantaṃ bāṇaughān prahastaṃ syandane sthitam dadarśa tarasā nīlo vinighnantaṃ plavaṃgamān sa taṃ paramadurdharṣam āpatantaṃ mahākapiḥ prahastaṃ tāḍayām āsa vṛkṣam utpāṭya vīryavān sa tenābhihataḥ kruddho nadan rākṣasapuṃgavaḥ vavarṣa śaravarṣāṇi plavagānāṃ camūpatau apārayan vārayituṃ pratyagṛhṇān nimīlitaḥ yathaiva govṛṣo varṣaṃ śāradaṃ śīghram āgatam evam eva prahastasya śaravarṣaṃ durāsadam nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam roṣitaḥ śaravarṣeṇa sālena mahatā mahān prajaghāna hayān nīlaḥ prahastasya manojavān vidhanus tu kṛtas tena prahasto vāhinīpatiḥ pragṛhya musalaṃ ghoraṃ syandanād avapupluve tāv ubhau vāhinīmukhyau jātaroṣau tarasvinau sthitau kṣatajadigdhāṅgau prabhinnāv iva kuñjarau ullikhantau sutīkṣṇābhir daṃṣṭrābhir itaretaram siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau vikrāntavijayau vīrau samareṣv anivartinau kāṅkṣamāṇau yaśaḥ prāptuṃ vṛtravāsavayoḥ samau ājaghāna tadā nīlaṃ lalāṭe musalena saḥ prahastaḥ paramāyastas tasya susrāva śoṇitam tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum prahastasyorasi kruddho visasarja mahākapiḥ tam acintyaprahāraṃ sa pragṛhya musalaṃ mahat abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam tam ugravegaṃ saṃrabdham āpatantaṃ mahākapiḥ tataḥ saṃprekṣya jagrāha mahāvego mahāśilām tasya yuddhābhikāmasya mṛdhe musalayodhinaḥ prahastasya śilāṃ nīlo mūrdhni tūrṇam apātayat sā tena kapimukhyena vimuktā mahatī śilā bibheda bahudhā ghorā prahastasya śiras tadā sa gatāsur gataśrīko gatasattvo gatendriyaḥ papāta sahasā bhūmau chinnamūla iva drumaḥ vibhinnaśirasas tasya bahu susrāvaśoṇitam śarīrād api susrāva gireḥ prasravaṇaṃ yathā hate prahaste nīlena tad akampyaṃ mahad balam rakṣasām aprahṛṣṭānāṃ laṅkām abhijagāma ha na śekuḥ samavasthātuṃ nihate vāhinīpatau setubandhaṃ samāsādya viśīrṇaṃ salilaṃ yathā hate tasmiṃś camūmukhye rākṣasas te nirudyamāḥ rakṣaḥpatigṛhaṃ gatvā dhyānamūkatvam āgatāḥ tatas tu nīlo vijayī mahābalaḥ praśasyamānaḥ svakṛtena karmaṇā sametya rāmeṇa salakṣmaṇena prahṛṣṭarūpas tu babhūva yūthapaḥ tasmin hate rākṣasasainyapāle plavaṃgamānām ṛṣabheṇa yuddhe bhīmāyudhaṃ sāgaratulyavegaṃ pradudruve rākṣasarājasainyam gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ senāpatiṃ pāvakasūnuśastam tac cāpi teṣāṃ vacanaṃ niśamya rakṣo'dhipaḥ krodhavaśaṃ jagāma saṃkhye prahastaṃ nihataṃ niśamya śokārditaḥ krodhaparītacetāḥ uvāca tān nairṛtayodhamukhyān indro yathā cāmarayodhamukhyān nāvajñā ripave kāryā yair indrabalasūdanaḥ sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ so 'haṃ ripuvināśāya vijayāyāvicārayan svayam eva gamiṣyāmi raṇaśīrṣaṃ tad adbhutam adya tad vānarānīkaṃ rāmaṃ ca sahalakṣmaṇam nirdahiṣyāmi bāṇaughair vanaṃ dīptair ivāgnibhiḥ sa evam uktvā jvalanaprakāśaṃ rathaṃ turaṃgottamarājiyuktam prakāśamānaṃ vapuṣā jvalantaṃ samārurohāmararājaśatruḥ sa śaṅkhabherīpaṭaha praṇādair āsphoṭitakṣveḍitasiṃhanādaiḥ puṇyaiḥ stavaiś cāpy abhipūjyamānas tadā yayau rākṣasarājamukhyaḥ sa śailajīmūtanikāśa rūpair māṃsāśanaiḥ pāvakadīptanetraiḥ babhau vṛto rākṣasarājamukhyair bhūtair vṛto rudra ivāmareśaḥ tato nagaryāḥ sahasā mahaujā niṣkramya tad vānarasainyam ugram mahārṇavābhrastanitaṃ dadarśa samudyataṃ pādapaśailahastam tad rākṣasānīkam atipracaṇḍam ālokya rāmo bhujagendrabāhuḥ vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham uvāca senānugataḥ pṛthuśrīḥ nānāpatākādhvajaśastrajuṣṭaṃ prāsāsiśūlāyudhacakrajuṣṭam sainyaṃ nagendropamanāgajuṣṭaṃ kasyedam akṣobhyam abhīrujuṣṭam tatas tu rāmasya niśamya vākyaṃ vibhīṣaṇaḥ śakrasamānavīryaḥ śaśaṃsa rāmasya balapravekaṃ mahātmanāṃ rākṣasapuṃgavānām yo 'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ prakampayan nāgaśiro 'bhyupaiti hy akampanaṃ tv enam avehi rājan yo 'sau rathastho mṛgarājaketur dhūnvan dhanuḥ śakradhanuḥprakāśam karīva bhāty ugravivṛttadaṃṣṭraḥ sa indrajin nāma varapradhānaḥ yaś caiṣa vindhyāstamahendrakalpo dhanvī rathastho 'tiratho 'tivīryaḥ visphārayaṃś cāpam atulyamānaṃ nāmnātikāyo 'tivivṛddhakāyaḥ yo 'sau navārkoditatāmracakṣur āruhya ghaṇṭāninadapraṇādam gajaṃ kharaṃ garjati vai mahātmā mahodaro nāma sa eṣa vīraḥ yo 'sau hayaṃ kāñcanacitrabhāṇḍam āruhya saṃdhyābhragiriprakāśam prāsaṃ samudyamya marīcinaddhaṃ piśāca eṣāśanitulyavegaḥ yaś caiṣa śūlaṃ niśitaṃ pragṛhya vidyutprabhaṃ kiṃkaravajravegam vṛṣendram āsthāya giriprakāśam āyāti so 'sau triśirā yaśasvī asau ca jīmūtanikāśa rūpaḥ kumbhaḥ pṛthuvyūḍhasujātavakṣāḥ samāhitaḥ pannagarājaketur visphārayan bhāti dhanur vidhūnvan yaś caiṣa jāmbūnadavajrajuṣṭaṃ dīptaṃ sadhūmaṃ parighaṃ pragṛhya āyāti rakṣobalaketubhūtaḥ so 'sau nikumbho 'dbhutaghorakarmā yaś caiṣa cāpāsiśaraughajuṣṭaṃ patākinaṃ pāvakadīptarūpam rathaṃ samāsthāya vibhāty udagro narāntako 'sau nagaśṛṅgayodhī yaś caiṣa nānāvidhaghorarūpair vyāghroṣṭranāgendramṛgendravaktraiḥ bhūtair vṛto bhāti vivṛttanetraiḥ so 'sau surāṇām api darpahantā yatraitad indupratimaṃ vibhātic chattraṃ sitaṃ sūkṣmaśalākam agryam atraiṣa rakṣo'dhipatir mahātmā bhūtair vṛto rudra ivāvabhāti asau kirīṭī calakuṇḍalāsyo nāgendravindhyopamabhīmakāyaḥ mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti pratyuvāca tato rāmo vibhīṣaṇam ariṃdamam aho dīpto mahātejā rāvaṇo rākṣaseśvaraḥ āditya iva duṣprekṣyo raśmibhir bhāti rāvaṇaḥ suvyaktaṃ lakṣaye hy asya rūpaṃ tejaḥsamāvṛtam devadānavavīrāṇāṃ vapur naivaṃvidhaṃ bhavet yādṛśaṃ rākṣasendrasya vapur etat prakāśate sarve parvatasaṃkāśāḥ sarve parvatayodhinaḥ sarve dīptāyudhadharā yodhaś cāsya mahaujasaḥ bhāti rākṣasarājo 'sau pradīptair bhīmavikramaiḥ bhūtaiḥ parivṛtas tīkṣṇair dehavadbhir ivāntakaḥ evam uktvā tato rāmo dhanur ādāya vīryavān lakṣmaṇānucaras tasthau samuddhṛtya śarottamam tataḥ sa rakṣo'dhipatir mahātmā rakṣāṃsi tāny āha mahābalāni dvāreṣu caryāgṛhagopureṣu sunirvṛtās tiṣṭhata nirviśaṅkāḥ visarjayitvā sahasā tatas tān gateṣu rakṣaḥsu yathāniyogam vyadārayad vānarasāgaraughaṃ mahājhaṣaḥ pūrmam ivārṇavaugham tam āpatantaṃ sahasā samīkṣya dīpteṣucāpaṃ yudhi rākṣasendram mahat samutpāṭya mahīdharāgraṃ dudrāva rakṣo'dhipatiṃ harīśaḥ tac chailaśṛṅgaṃ bahuvṛkṣasānuṃ pragṛhya cikṣepa niśācarāya tam āpatantaṃ sahasā samīkṣya bibheda bāṇais tapanīyapuṅkhaiḥ tasmin pravṛddhottamasānuvṛkṣe śṛṅge vikīrṇe patite pṛthivyām mahāhikalpaṃ śaram antakābhaṃ samādade rākṣasalokanāthaḥ sa taṃ gṛhītvānilatulyavegaṃ savisphuliṅgajvalanaprakāśam bāṇaṃ mahendrāśanitulyavegaṃ cikṣepa sugrīvavadhāya ruṣṭaḥ sa sāyako rāvaṇabāhumuktaḥ śakrāśaniprakhyavapuḥ śitāgraḥ sugrīvam āsādya bibheda vegād guheritā kraucam ivograśaktiḥ sa sāyakārto viparītacetāḥ kūjan pṛthivyāṃ nipapāta vīraḥ taṃ prekṣya bhūmau patitaṃ visaṃjmaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ tato gavākṣo gavayaḥ sudaṃṣṭras tatharṣabho jyotimukho nalaś ca śailān samudyamya vivṛddhakāyāḥ pradudruvus taṃ prati rākṣasendram teṣāṃ prahārān sa cakāra meghān rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ tān vānarendrān api bāṇajālair bibheda jāmbūnadacitrapuṅkhaiḥ te vānarendrās tridaśāribāṇair bhinnā nipetur bhuvi bhīmarūpāḥ tatas tu tad vānarasainyam ugraṃ pracchādayām āsa sa bāṇajālaiḥ te vadhyamānāḥ patitāgryavīrā nānadyamānā bhayaśalyaviddhāḥ śākhāmṛgā rāvaṇasāyakārtā jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam tato mahātmā sa dhanur dhanuṣmān ādāya rāmaḥ saharā jagāma taṃ lakṣmaṇaḥ prāñjalir abhyupetya uvāca vākyaṃ paramārthayuktam kāmam āryaḥ suparyāpto vadhāyāsya durātmanaḥ vidhamiṣyāmy ahaṃ nīcam anujānīhi māṃ vibho tam abravīn mahātejā rāmaḥ satyaparākramaḥ gaccha yatnaparaś cāpi bhava lakṣmaṇa saṃyuge rāvaṇo hi mahāvīryo raṇe 'dbhutaparākramaḥ trailokyenāpi saṃkruddho duṣprasahyo na saṃśayaḥ tasya cchidrāṇi mārgasva svacchidrāṇi ca gopaya cakṣuṣā dhanuṣā yatnād rakṣātmānaṃ samāhitaḥ rāghavasya vacaḥ śrutvā saṃpariṣvajya pūjya ca abhivādya tato rāmaṃ yayau saumitrir āhavam sa rāvaṇaṃ vāraṇahastabāhur dadarśa dīptodyatabhīmacāpam pracchādayantaṃ śaravṛṣṭijālais tān vānarān bhinnavikīrṇadehān tam ālokya mahātejā hanūmān mārutātmajā nivārya śarajālāni pradudrāva sa rāvaṇam rathaṃ tasya samāsādya bhujam udyamya dakṣiṇam trāsayan rāvaṇaṃ dhīmān hanūmān vākyam abravīt devadānavagandharvā yakṣāś ca saha rākṣasaiḥ avadhyatvāt tvayā bhagnā vānarebhyas tu te bhayam eṣa me dakṣiṇo bāhuḥ pañcaśākhaḥ samudyataḥ vidhamiṣyati te dehād bhūtātmānaṃ ciroṣitam śrutvā hanūmato vākyaṃ rāvaṇo bhīmavikramaḥ saṃraktanayanaḥ krodhād idaṃ vacanam abravīt kṣipraṃ prahara niḥśaṅkaṃ sthirāṃ kīrtim avāpnuhi tatas tvāṃ jñātivikrāntaṃ nāśayiṣyāmi vānara rāvaṇasya vacaḥ śrutvā vāyusūnur vaco 'bravīt prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava evam ukto mahātejā rāvaṇo rākṣaseśvaraḥ ājaghānānilasutaṃ talenorasi vīryavān sa talābhihatas tena cacāla ca muhur muhuḥ ājaghānābhisaṃkruddhas talenaivāmaradviṣam tatas talenābhihato vānareṇa mahātmanā daśagrīvaḥ samādhūto yathā bhūmicale 'calaḥ saṃgrāme taṃ tathā dṛṣṭva rāvaṇaṃ talatāḍitam ṛṣayo vānarāḥ siddhā nedur devāḥ sahāsurāḥ athāśvasya mahātejā rāvaṇo vākyam abravīt sādhu vānaravīryeṇa ślāghanīyo 'si me ripuḥ rāvaṇenaivam uktas tu mārutir vākyam abravīt dhig astu mama vīryaṃ tu yat tvaṃ jīvasi rāvaṇa sakṛt tu praharedānīṃ durbuddhe kiṃ vikatthase tatas tvāṃ māmako muṣṭir nayiṣyāmi yathākṣayam tato mārutivākyena krodhas tasya tadājvalat saṃraktanayano yatnān muṣṭim udyamya dakṣiṇam pātayām āsa vegena vānarorasi vīryavān hanūmān vakṣasi vyūdhe saṃcacāla hataḥ punaḥ vihvalaṃ taṃ tadā dṛṣṭvā hanūmantaṃ mahābalam rathenātirathaḥ śīghraṃ nīlaṃ prati samabhyagāt pannagapratimair bhīmaiḥ paramarmātibhedibhiḥ śarair ādīpayām āsa nīlaṃ haricamūpatim sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ kareṇaikena śailāgraṃ rakṣo'dhipataye 'sṛjat hanūmān api tejasvī samāśvasto mahāmanāḥ viprekṣamāṇo yuddhepsuḥ saroṣam idam abravīt nīlena saha saṃyuktaṃ rāvaṇaṃ rākṣaseśvaram anyena yudhyamānasya na yuktam abhidhāvanam rāvaṇo 'pi mahātejās tac chṛṅgaṃ saptabhiḥ śaraiḥ ājaghāna sutīkṣṇāgrais tad vikīrṇaṃ papāta ha tad vikīrṇaṃ gireḥ śṛṅgaṃ dṛṣṭvā haricamūpatiḥ kālāgnir iva jajvāla krodhena paravīrahā so 'śvakarṇān dhavān sālāṃś cūtāṃś cāpi supuṣpitān anyāṃś ca vividhān vṛkṣān nīlaś cikṣepa saṃyuge sa tān vṛkṣān samāsādya praticiccheda rāvaṇaḥ abhyavarṣat sughoreṇa śaravarṣeṇa pāvakim abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha pāvakātmajam ālokya dhvajāgre samavasthitam jajvāla rāvaṇaḥ krodhāt tato nīlo nanāda ha dhvajāgre dhanuṣaś cāgre kirīṭāgre ca taṃ harim lakṣmaṇo 'tha hanūmāṃś ca dṛṣṭvā rāmaś ca vismitāḥ rāvaṇo 'pi mahātejāḥ kapilāghavavismitaḥ astram āhārayām āsa dīptam āgneyam adbhutam tatas te cukruśur hṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ nīlalāghavasaṃbhrāntaṃ dṛṣṭvā rāvaṇam āhave vānarāṇāṃ ca nādena saṃrabdho rāvaṇas tadā saṃbhramāviṣṭahṛdayo na kiṃ cit pratyapadyata āgneyenātha saṃyuktaṃ gṛhītvā rāvaṇaḥ śaram dhvajaśīrṣasthitaṃ nīlam udaikṣata niśācaraḥ tato 'bravīn mahātejā rāvaṇo rākṣaseśvaraḥ kape lāghavayukto 'si māyayā parayānayā jīvitaṃ khalu rakṣasva yadi śaknoṣi vānara tāni tāny ātmarūpāṇi sṛjase tvam anekaśaḥ tathāpi tvāṃ mayā muktaḥ sāyako 'straprayojitaḥ jīvitaṃ parirakṣantaṃ jīvitād bhraṃśayiṣyati evam uktvā mahābāhū rāvaṇo rākṣaseśvaraḥ saṃdhāya bāṇam astreṇa camūpatim atāḍayat so 'strayuktena bāṇena nīlo vakṣasi tāḍitaḥ nirdahyamānaḥ sahasā nipapāta mahītale pitṛmāhātmya saṃyogād ātmanaś cāpi tejasā jānubhyām apatad bhūmau na ca prāṇair vyayujyata visaṃjñaṃ vānaraṃ dṛṣṭvā daśagrīvo raṇotsukaḥ rathenāmbudanādena saumitrim abhidudruve tam āha saumitrir adīnasattvo visphārayantaṃ dhanur aprameyam anvehi mām eva niśācarendra na vānarāṃs tvaṃ prati yoddhum arhasi sa tasya vākyaṃ paripūrṇaghoṣaṃ jyāśabdam ugraṃ ca niśamya rājā āsādya saumitrim avasthitaṃ taṃ kopānvitaṃ vākyam uvāca rakṣaḥ diṣṭyāsi me rāghava dṛṣṭimārgaṃ prāpto 'ntagāmī viparītabuddhiḥ asmin kṣaṇe yāsyasi mṛtyudeśaṃ saṃsādyamāno mama bāṇajālaiḥ tam āha saumitrir avismayāno garjantam udvṛttasitāgradaṃṣṭram rājan na garjanti mahāprabhāvā vikatthase pāpakṛtāṃ variṣṭha jānāmi vīryaṃ tava rākṣasendra balaṃ pratāpaṃ ca parākramaṃ ca avasthito 'haṃ śaracāpapāṇir āgaccha kiṃ moghavikatthanena sa evam uktaḥ kupitaḥ sasarja rakṣo'dhipaḥ saptaśarān supuṅkhān tāṃl lakṣmaṇaḥ kāñcanacitrapuṅkhaiś ciccheda bāṇair niśitāgradhāraiḥ tān prekṣamāṇaḥ sahasā nikṛttān nikṛttabhogān iva pannagendrān laṅkeśvaraḥ krodhavaśaṃ jagāma sasarja cānyān niśitān pṛṣatkān sa bāṇavarṣaṃ tu vavarṣa tīvraṃ rāmānujaḥ kārmukasaṃprayuktam kṣurārdhacandrottamakarṇibhallaiḥ śarāṃś ca ciccheda na cukṣubhe ca sa lakṣmaṇaś cāśu śarāñ śitāgrān mahendravajrāśanitulyavegān saṃdhāya cāpe jvalanaprakāśān sasarja rakṣo'dhipater vadhāya sa tān praciccheda hi rākṣasendraś chittvā ca tāṃl lakṣmaṇam ājaghāna śareṇa kālāgnisamaprabheṇa svayambhudattena lalāṭadeśe sa lakṣmaṇo rāvaṇasāyakārtaś cacāla cāpaṃ śithilaṃ pragṛhya punaś ca saṃjñāṃ pratilabhya kṛcchrāc ciccheda cāpaṃ tridaśendraśatroḥ nikṛttacāpaṃ tribhir ājaghāna bāṇais tadā dāśarathiḥ śitāgraiḥ sa sāyakārto vicacāla rājā kṛcchrāc ca saṃjñāṃ punar āsasāda sa kṛttacāpaḥ śaratāḍitaś ca svedārdragātro rudhirāvasiktaḥ jagrāha śaktiṃ samudagraśaktiḥ svayambhudattāṃ yudhi devaśatruḥ sa tāṃ vidhūmānalasaṃnikāśāṃ vitrāsanīṃ vānaravāhinīnām cikṣepa śaktiṃ tarasā jvalantīṃ saumitraye rākṣasarāṣṭranāthaḥ tām āpatantīṃ bharatānujo 'strair jaghāna bāṇaiś ca hutāgnikalpaiḥ tathāpi sā tasya viveśa śaktir bhujāntaraṃ dāśarather viśālam śaktyā brāmyā tu saumitris tāḍitas tu stanāntare viṣṇor acintyaṃ svaṃ bhāgam ātmānaṃ pratyanusmarat tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ taṃ pīḍayitvā bāhubhyām aprabhur laṅghane 'bhavat himavān mandaro merus trailokyaṃ vā sahāmaraiḥ śakyaṃ bhujābhyām uddhartuṃ na saṃkhye bharatānujaḥ athainaṃ vaiṣṇavaṃ bhāgaṃ mānuṣaṃ deham āsthitam visaṃjñaṃ lakṣmaṇaṃ dṛṣṭvā rāvaṇo vismito 'bhavat atha vāyusutaḥ kruddho rāvaṇaṃ samabhidravat ājaghānorasi kruddho vajrakalpena muṣṭinā tena muṣṭiprahāreṇa rāvaṇo rākṣaseśvaraḥ jānubhyām apatad bhūmau cacāla ca papāta ca visaṃjñaṃ rāvaṇaṃ dṛṣṭvā samare bhīmavikramam ṛṣayo vānarāś caiva nedur devāḥ savāsavāḥ hanūmān api tejasvī lakṣmaṇaṃ rāvaṇārditam anayad rāghavābhyāśaṃ bāhubhyāṃ parigṛhya tam vāyusūnoḥ suhṛttvena bhaktyā paramayā ca saḥ śatrūṇām aprakampyo 'pi laghutvam agamat kapeḥ taṃ samutsṛjya sā śaktiḥ saumitriṃ yudhi durjayam rāvaṇasya rathe tasmin sthānaṃ punar upāgamat rāvaṇo 'pi mahātejāḥ prāpya saṃjñāṃ mahāhave ādade niśitān bāṇāñ jagrāha ca mahad dhanuḥ āśvastaś ca viśalyaś ca lakṣmaṇaḥ śatrusūdanaḥ viṣṇor bhāgam amīmāṃsyam ātmānaṃ pratyanusmaran nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm rāghavas tu raṇe dṛṣṭvā rāvaṇaṃ samabhidravat athainam upasaṃgamya hanūmān vākyam abravīt mama pṛṣṭhaṃ samāruhya rakṣasaṃ śāstum arhasi tac chrutvā rāghavo vākyaṃ vāyuputreṇa bhāṣitam ārohat sahasā śūro hanūmantaṃ mahākapim rathasthaṃ rāvaṇaṃ saṃkhye dadarśa manujādhipaḥ tam ālokya mahātejāḥ pradudrāva sa rāghavaḥ vairocanam iva kruddho viṣṇur abhyudyatāyudhaḥ jyāśabdam akarot tīvraṃ vajraniṣpeṣanisvanam girā gambhīrayā rāmo rākṣasendram uvāca ha tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyam īdṛśam kva nu rākṣasaśārdūla gato mokṣam avāpsyasi yadīndravaivasvata bhāskarān vā svayambhuvaiśvānaraśaṃkarān vā gamiṣyasi tvaṃ daśa vā diśo vā tathāpi me nādya gato vimokṣyase yaś caiṣa śaktyābhihatas tvayādya icchan viṣādaṃ sahasābhyupetaḥ sa eṣa rakṣogaṇarāja mṛtyuḥ saputradārasya tavādya yuddhe rāghavasya vacaḥ śrutvā rākṣasendro mahākapim ājaghāna śarais tīkṣṇaiḥ kālānalaśikhopamaiḥ rākṣasenāhave tasya tāḍitasyāpi sāyakaiḥ svabhāvatejoyuktasya bhūyas tejo vyavardhata tato rāmo mahātejā rāvaṇena kṛtavraṇam dṛṣṭvā plavagaśārdūlaṃ krodhasya vaśam eyivān tasyābhisaṃkramya rathaṃ sacakraṃ sāśvadhvajacchatramahāpatākam sasārathiṃ sāśaniśūlakhaḍgaṃ rāmaḥ praciccheda śaraiḥ supuṅkhaiḥ athendraśatruṃ tarasā jaghāna bāṇena vajrāśanisaṃnibhena bhujāntare vyūḍhasujātarūpe vajreṇa meruṃ bhagavān ivendraḥ yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā sa rāmabāṇābhihato bhṛśārtaś cacāla cāpaṃ ca mumoca vīraḥ taṃ vihvalantaṃ prasamīkṣya rāmaḥ samādade dīptam athārdhacandram tenārkavarṇaṃ sahasā kirīṭaṃ ciccheda rakṣo'dhipater mahātmāḥ taṃ nirviṣāśīviṣasaṃnikāśaṃ śāntārciṣaṃ sūryam ivāprakāśam gataśriyaṃ kṛttakirīṭakūṭam uvāca rāmo yudhi rākṣasendram kṛtaṃ tvayā karma mahat subhīmaṃ hatapravīraś ca kṛtas tvayāham tasmāt pariśrānta iti vyavasya na tvaṃ śarair mṛtyuvaśaṃ nayāmi sa evam ukto hatadarpaharṣo nikṛttacāpaḥ sa hatāśvasūtaḥ śarārditaḥ kṛttamahākirīṭo viveśa laṅkāṃ sahasā sma rājā tasmin praviṣṭe rajanīcarendre mahābale dānavadevaśatrau harīn viśalyān sahalakṣmaṇena cakāra rāmaḥ paramāhavāgre tasmin prabhagne tridaśendraśatrau surāsurā bhūtagaṇā diśaś ca sasāgarāḥ sarṣimahoragāś ca tathaiva bhūmyambucarāś ca hṛṣṭāḥ sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ bhagnadarpas tadā rājā babhūva vyathitendriyaḥ mātaṃga iva siṃhena garuḍeneva pannagaḥ abhibhūto 'bhavad rājā rāghaveṇa mahātmanā brahmadaṇḍaprakāśānāṃ vidyutsadṛśavarcasām smaran rāghavabāṇānāṃ vivyathe rākṣaseśvaraḥ sa kāñcanamayaṃ divyam āśritya paramāsanam vikprekṣamāṇo rakṣāṃsi rāvaṇo vākyam abravīt sarvaṃ tat khalu me moghaṃ yat taptaṃ paramaṃ tapaḥ yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ idaṃ tad brahmaṇo ghoraṃ vākyaṃ mām abhyupasthitam mānuṣebhyo vijānīhi bhayaṃ tvam iti tat tathā devadānavagandharvair yakṣarākṣasapannagaiḥ avadhyatvaṃ mayā prāptaṃ mānuṣebhyo na yācitam etad evābhyupāgamya yatnaṃ kartum ihārhatha rākṣasāś cāpi tiṣṭhantu caryāgopuramūrdhasu sa cāpratimagambhīro devadānavadarpahā brahmaśāpābhibhūtas tu kumbhakarṇo vibodhyatām sa parājitam ātmānaṃ prahastaṃ ca niṣūditam jñātvā rakṣobalaṃ bhīmam ādideśa mahābalaḥ dvāreṣu yatnaḥ kriyatāṃ prākārāś cādhiruhyatām nidrāvaśasamāviṣṭaḥ kumbhakarṇo vibodhyatām nava ṣaṭ sapta cāṣṭau ca māsān svapiti rākṣasaḥ taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām vānarān rājaputrau ca kṣipram eva vadhiṣyati kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ rāmeṇābhinirastasya saṃgrāmo 'smin sudāruṇe bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite kiṃ kariṣyāmy ahaṃ tena śakratulyabalena hi īdṛśe vyasane prāpte yo na sāhyāya kalpate te tu tad vacanaṃ śrutvā rākṣasendrasya rākṣasāḥ jagmuḥ paramasaṃbhrāntāḥ kumbhakarṇaniveśanam te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ gandhamālyāṃs tathā bhakṣyān ādāya sahasā yayuḥ tāṃ praviśya mahādvārāṃ sarvato yojanāyatām kumbhakarṇaguhāṃ ramyāṃ sarvagandhapravāhinīm pratiṣṭhamānāḥ kṛcchreṇa yatnāt praviviśur guhām tāṃ praviśya guhāṃ ramyāṃ śubhāṃ kāñcanakuṭṭimām dadṛśur nairṛtavyāghraṃ śayānaṃ bhīmadarśanam te tu taṃ vikṛtaṃ suptaṃ vikīrṇam iva parvatam kumbhakarṇaṃ mahānidraṃ sahitāḥ pratyabodhayan ūrdhvaromāñcitatanuṃ śvasantam iva pannagam trāsayantaṃ mahāśvāsaiḥ śayānaṃ bhīmadarśanam bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam dadṛśur nairṛtavyāghraṃ kumbhakarṇaṃ mahābalam tataś cakrur mahātmānaḥ kumbhakarṇāgratas tadā māṃsānāṃ merusaṃkāśaṃ rāśiṃ paramatarpaṇam mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca saṃcayān cakrur nairṛtaśārdūlā rāśimann asya cādbhutam tataḥ śoṇitakumbhāṃś ca madyāni vividhāni ca purastāt kumbhakarṇasya cakrus tridaśaśatravaḥ lilipuś ca parārdhyena candanena paraṃtapam divyair ācchādayām āsur mālyair gandhaiḥ sugandhibhiḥ dhūpaṃ sugandhaṃ sasṛjus tuṣṭuvuś ca paraṃtapam jaladā iva conedur yātudhānāḥ sahasraśaḥ śaṅkhān āpūrayām āsuḥ śaśāṅkasadṛśaprabhān tumulaṃ yugapac cāpi vineduś cāpy amarṣitāḥ nedur āsphoṭayām āsuś cikṣipus te niśācarāḥ kumbhakarṇavibodhārthaṃ cakrus te vipulaṃ svanam saśaṅkhabherīpaṭahapraṇādam āsphoṭitakṣveḍitasiṃhanādam diśo dravantas tridivaṃ kirantaḥ śrutvā vihaṃgāḥ sahasā nipetuḥ yadā bhṛśaṃ tair ninadair mahātmā na kumbhakarṇo bubudhe prasuptaḥ tato musuṇḍīmusalāni sarve rakṣogaṇās te jagṛhur gadāś ca taṃ śailaśṛṅgair musalair gadābhir vṛkṣais talair mudgaramuṣṭibhiś ca sukhaprasuptaṃ bhuvi kumbhakarṇaṃ rakṣāṃsy udagrāṇi tadā nijaghnuḥ tasya niśvāsavātena kumbhakarṇasya rakṣasaḥ rākṣasā balavanto 'pi sthātuṃ nāśaknuvan puraḥ tato 'sya purato gāḍhaṃ rākṣasā bhīmavikramāḥ mṛdaṅgapaṇavān bherīḥ śaṅkhakumbhagaṇāṃs tathā daśarākṣasasāhasraṃ yugapat paryavādayan nīlāñjanacayākāraṃ te tu taṃ pratyabodhayan abhighnanto nadantaś ca naiva saṃvivide tu saḥ yadā cainaṃ na śekus te pratibodhayituṃ tadā tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman aśvān uṣṭrān kharān nāgāñ jaghnur daṇḍakaśāṅkuśaiḥ bherīśaṅkhamṛdaṅgāṃś ca sarvaprāṇair avādayan nijaghnuś cāsya gātrāṇi mahākāṣṭhakaṭaṃ karaiḥ mudgarair musalaiś caiva sarvaprāṇasamudyataiḥ tena śabdena mahatā laṅkā samabhipūritā saparvatavanā sarvā so 'pi naiva prabudhyate tataḥ sahasraṃ bherīṇāṃ yugapat samahanyata mṛṣṭakāñcanakoṇānām asaktānāṃ samantataḥ evam apy atinidras tu yadā naiva prabudhyata śāpasya vaśam āpannas tataḥ kruddhā niśācarāḥ mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ tad rakṣobodhayiṣyantaś cakrur anye parākramam anye bherīḥ samājaghnur anye cakrur mahāsvanam keśān anye pralulupuḥ karṇāv anye daśanti ca na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ anye ca balinas tasya kūṭamudgarapāṇayaḥ mūrdhni vakṣasi gātreṣu pātayan kūṭamudgarān rajjubandhanabaddhābhiḥ śataghnībhiś ca sarvataḥ vadhyamāno mahākāyo na prābudhyata rākṣasaḥ vāraṇānāṃ sahasraṃ tu śarīre 'sya pradhāvitam kumbhakarṇas tato buddhaḥ sparśaṃ param abudhyata sa pātyamānair giriśṛṅgavṛkṣair acintayaṃs tān vipulān prahārān nidrākṣayāt kṣudbhayapīḍitaś ca vijṛmbhamāṇaḥ sahasotpapāta sa nāgabhogācalaśṛṅgakalpau vikṣipya bāhū giriśṛṅgasārau vivṛtya vaktraṃ vaḍavāmukhābhaṃ niśācaro 'sau vikṛtaṃ jajṛmbhe tasya jājṛmbhamāṇasya vaktraṃ pātālasaṃnibham dadṛśe meruśṛṅgāgre divākara ivoditaḥ vijṛmbhamāṇo 'tibalaḥ pratibuddho niśācaraḥ niśvāsaś cāsya saṃjajñe parvatād iva mārutaḥ rūpam uttiṣṭhatas tasya kumbhakarṇasya tad babhau tapānte sabalākasya meghasyeva vivarṣataḥ tasya dīptāgnisadṛśe vidyutsadṛśavarcasī dadṛśāte mahānetre dīptāv iva mahāgrahau ādad bubhukṣito māṃsaṃ śoṇitaṃ tṛṣito 'pibat medaḥ kumbhaṃ ca madyaṃ ca papau śakraripus tadā tatas tṛpta iti jñātvā samutpetur niśācarāḥ śirobhiś ca praṇamyainaṃ sarvataḥ paryavārayan sa sarvān sāntvayām āsa nairṛtān nairṛtarṣabhaḥ bodhanād vismitaś cāpi rākṣasān idam abravīt kimartham aham āhatya bhavadbhiḥ pratibodhitaḥ kaccit sukuśalaṃ rājño bhayaṃ vā neha kiṃ cana atha vā dhruvam anyebhyo bhayaṃ param upasthitam yadartham eva tvaritair bhavadbhiḥ pratibodhitaḥ adya rākṣasarājasya bhayam utpāṭayāmy aham pātayiṣye mahendraṃ vā śātayiṣye tathānalam na hy alpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam tad ākhyātārthatattvena matprabodhanakāraṇam evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇam ariṃdamam yūpākṣaḥ sacivo rājñaḥ kṛtāñjalir uvāca ha na no devakṛtaṃ kiṃ cid bhayam asti kadā cana na daityadānavebhyo vā bhayam asti hi tādṛśam yādṛśaṃ mānuṣaṃ rājan bhayam asmān upasthitam vānaraiḥ parvatākārair laṅkeyaṃ parivāritā sītāharaṇasaṃtaptād rāmān nas tumulaṃ bhayam ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī kumāro nihataś cākṣaḥ sānuyātraḥ sakuñjaraḥ svayaṃ rakṣo'dhipaś cāpi paulastyo devakaṇṭakaḥ mṛteti saṃyuge muktārāmeṇādityatejasā yan na devaiḥ kṛto rājā nāpi daityair na dānavaiḥ kṛtaḥ sa iha rāmeṇa vimuktaḥ prāṇasaṃśayāt sa yūpākṣavacaḥ śrutvā bhrātur yudhi parājayam kumbhakarṇo vivṛttākṣo yūpākṣam idam abravīt sarvam adyaiva yūpākṣa harisainyaṃ salakṣmaṇam rāghavaṃ ca raṇe hatvā paścād drakṣyāmi rāvaṇam rākṣasāṃs tarpayiṣyāmi harīṇāṃ māṃsaśoṇitaiḥ rāmalakṣmaṇayoś cāpi svayaṃ pāsyāmi śoṇitam tat tasya vākyaṃ bruvato niśamya sagarvitaṃ roṣavivṛddhadoṣam mahodaro nairṛtayodhamukhyaḥ kṛtāñjalir vākyam idaṃ babhāṣe rāvaṇasya vacaḥ śrutvā guṇadoṣu vimṛśya ca paścād api mahābāho śatrūn yudhi vijeṣyasi mahodaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ kumbhakarṇo mahātejāḥ saṃpratasthe mahābalaḥ taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam rākṣasās tvaritā jagmur daśagrīvaniveśanam tato gatvā daśagrīvam āsīnaṃ paramāsane ūcur baddhāñjalipuṭāḥ sarva eva niśācarāḥ prabuddhaḥ kumbhakarṇo 'sau bhrātā te rākṣasarṣabha kathaṃ tatraiva niryātu drakṣyase tam ihāgatam rāvaṇas tv abravīd dhṛṣṭo yathānyāyaṃ ca pūjitam draṣṭum enam ihecchāmi yathānyāyaṃ ca pūjitam tathety uktvā tu te sarve punar āgamya rākṣasāḥ kumbhakarṇam idaṃ vākyam ūcū rāvaṇacoditāḥ draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ gamane kriyatāṃ buddhir bhrātaraṃ saṃpraharṣaya kumbhakarṇas tu durdharṣo bhrātur ājñāya śāsanam tathety uktvā mahāvīryaḥ śayanād utpapāta ha prakṣālya vadanaṃ hṛṣṭaḥ snātaḥ paramabhūṣitaḥ pipāsus tvarayām āsa pānaṃ balasamīraṇam tatas te tvaritās tasya rājṣasā rāvaṇājñayā madyaṃ bhakṣyāṃś ca vividhān kṣipram evopahārayan pītvā ghaṭasahasraṃ sa gamanāyopacakrame īṣatsamutkaṭo mattas tejobalasamanvitaḥ kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ bhrātuḥ sa bhavanaṃ gacchan rakṣobalasamanvitaḥ kumbhakarṇaḥ padanyāsair akampayata medinīm sa rājamārgaṃ vapuṣā prakāśayan sahasraraśmir dharaṇīm ivāṃśubhiḥ jagāma tatrāñjalimālayā vṛtaḥ śatakratur geham iva svayambhuvaḥ ke cic charaṇyaṃ śaraṇaṃ sma rāmaṃ vrajanti ke cid vyathitāḥ patanti ke cid diśaḥ sma vyathitāḥ prayānti ke cid bhayārtā bhuvi śerate sma tam adriśṛṅgapratimaṃ kirīṭinaṃ spṛśantam ādityam ivātmatejasā vanaukasaḥ prekṣya vivṛddham adbhutaṃ bhayārditā dudruvire tatas tataḥ tato rāmo mahātejā dhanur ādāya vīryavān kirīṭinaṃ mahākāyaṃ kumbhakarṇaṃ dadarśa ha taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ parvatākāradarśanam kramamāṇam ivākāśaṃ purā nārāyaṇaṃ prabhum satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ vidrutāṃ vāhinīṃ dṛṣṭvā vardhamānaṃ ca rākṣasaṃ savismayam idaṃ rāmo vibhīṣaṇam uvāca ha ko 'sau parvatasaṃkaśaḥ kirīṭī harilocanaḥ laṅkāyāṃ dṛśyate vīraḥ savidyud iva toyadaḥ pṛthivyāḥ ketubhūto 'sau mahān eko 'tra dṛśyate yaṃ dṛṣṭvā vānarāḥ sarve vidravanti tatas tataḥ ācakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadā cana sa pṛṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā vibhīṣaṇo mahāprājñaḥ kākutstham idam abravīt yena vaivasvato yuddhe vāsavaś ca parājitaḥ saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān etena devā yudhi dānavāś ca yakṣā bhujaṃgāḥ piśitāśanāś ca gandharvavidyādharakiṃnarāś ca sahasraśo rāghava saṃprabhagnāḥ śūlapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam hantuṃ na śekus tridaśāḥ kālo 'yam iti mohitāḥ prakṛtyā hy eṣa tejasvī kumbhakarṇo mahābalaḥ anyeṣāṃ rākṣasendrāṇāṃ varadānakṛtaṃ balam etena jātamātreṇa kṣudhārtena mahātmanā bhakṣitāni sahasrāṇi sattvānāṃ subahūny api teṣu saṃbhakṣyamāṇeṣu prajā bhayanipīḍitāḥ yānti sma śaraṇaṃ śakraṃ tam apy arthaṃ nyavedayan sa kumbhakarṇaṃ kupito mahendro jaghāna vajreṇa śitena vajrī sa śakravajrābhihato mahātmā cacāla kopāc ca bhṛśaṃ nanāda tasya nānadyamānasya kumbhakarṇasya dhīmataḥ śrutvā ninādaṃ vitrastā bhūyo bhūmir vitatrase tataḥ kopān mahendrasya kumbhakarṇo mahābalaḥ vikṛṣyairāvatād dantaṃ jaghānorasi vāsavam kumbhakarṇaprahārārto vicacāla sa vāsavaḥ tato viṣeduḥ sahasā devabrahmarṣidānavāḥ prajābhiḥ saha śakraś ca yayau sthānaṃ svayambhuvaḥ kumbhakarṇasya daurātmyaṃ śaśaṃsus te prajāpateḥ prajānāṃ bhakṣaṇaṃ cāpi devānāṃ cāpi dharṣaṇam evaṃ prajā yadi tv eṣa bhakṣayiṣyati nityaśaḥ acireṇaiva kālena śūnyo loko bhaviṣyati vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ rakṣāṃsy āvāhayām āsa kumbhakarṇaṃ dadarśa ha kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ dṛṣṭvā niśvasya caivedaṃ svayambhūr idam abravīt dhruvaṃ lokavināśāya paurastyenāsi nirmitaḥ tasmāt tvam adya prabhṛti mṛtakalpaḥ śayiṣyasi brahmaśāpābhibhūto 'tha nipapātāgrataḥ prabhoḥ tataḥ paramasaṃbhrānto rāvaṇo vākyam abravīt vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate na naptāraṃ svakaṃ nyāyyaṃ śaptum evaṃ prajāpate na mithyāvacanaś ca tvaṃ svapsyaty eṣa na saṃśayaḥ kālas tu kriyatām asya śayane jāgare tathā rāvaṇasya vacaḥ śrutvā svayambhūr idam abravīt śayitā hy eṣa ṣaṇ māsān ekāhaṃ jāgariṣyati ekenāhnā tv asau vīraś caran bhūmiṃ bubhukṣitaḥ vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvakaḥ so 'sau vyasanam āpannaḥ kumbhakarṇam abodhayat tvatparākramabhītaś ca rājā saṃprati rāvaṇaḥ sa eṣa nirgato vīraḥ śibirād bhīmavikramaḥ vānarān bhṛśasaṃkruddho bhakṣayan paridhāvati kumbhakarṇaṃ samīkṣyaiva harayo vipradudruvuḥ katham enaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ ucyantāṃ vānarāḥ sarve yantram etat samucchritam iti vijñāya harayo bhaviṣyantīha nirbhayāḥ vibhīṣaṇavacaḥ śrutvā hetumat sumukhodgatam uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake dvārāṇy ādāya laṅkāyāś caryāś cāpy atha saṃkramān śailaśṛṅgāṇi vṛkṣāṃś ca śilāś cāpy upasaṃharan tiṣṭhantu vānarāḥ sarve sāyudhāḥ śailapāṇayaḥ rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ tato gavākṣaḥ śarabho hanumān aṅgado nalaḥ śailaśṛṅgāṇi śailābhā gṛhītvā dvāram abhyayuḥ tato harīṇāṃ tad anīkam ugraṃ rarāja śailodyatavṛkṣahastam gireḥ samīpānugataṃ yathaiva mahan mahāmbhodharajālam ugram sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ rājamārgaṃ śriyā juṣṭaṃ yayau vipulavikramaḥ rākṣasānāṃ sahasraiś ca vṛtaḥ paramadurjayaḥ gṛhebhyaḥ puṣpavarṣeṇa kāryamāṇas tadā yayau sa hemajālavitataṃ bhānubhāsvaradarśanam dadarśa vipulaṃ ramyaṃ rākṣasendraniveśanam sa tat tadā sūrya ivābhrajālaṃ praviśya rakṣo'dhipater niveśanam dadarśa dūre 'grajam āsanasthaṃ svayambhuvaṃ śakra ivāsanastham so 'bhigamya gṛhaṃ bhrātuḥ kakṣyām abhivigāhya ca dadarśodvignam āsīnaṃ vimāne puṣpake gurum atha dṛṣṭvā daśagrīvaḥ kumbhakarṇam upasthitam tūrṇam utthāya saṃhṛṣṭaḥ saṃnikarṣam upānayat athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ bhrātur vavande caraṇāṃ kiṃ kṛtyam iti cābravīt utpatya cainaṃ mudito rāvaṇaḥ pariṣasvaje sa bhrātrā saṃpariṣvakto yathāvac cābhinanditaḥ kumbhakarṇaḥ śubhaṃ divyaṃ pratipede varāsanam sa tadāsanam āśritya kumbhakarṇo mahābalaḥ saṃraktanayanaḥ kopād rāvaṇaṃ vākyam abravīt kimartham aham ādṛtya tvayā rājan prabodhitaḥ śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati bhrātaraṃ rāvaṇaḥ kruddhaṃ kumbhakarṇam avasthitam īṣat tu parivṛttābhyāṃ netrābhyāṃ vākyam abravīt adya te sumahān kālaḥ śayānasya mahābala sukhitas tvaṃ na jānīṣe mama rāmakṛtaṃ bhayam eṣa dāśarathī rāmaḥ sugrīvasahito balī samudraṃ sabalas tīrtvā mūlaṃ naḥ parikṛntati hanta paśyasva laṅkāyā vanāny upavanāni ca setunā sukham āgamya vānaraikārṇavaṃ kṛtam ye rākṣasā mukhyatamā hatās te vānarair yudhi vānarāṇāṃ kṣayaṃ yuddhe na paśyāmi kadā cana sarvakṣapitakośaṃ ca sa tvam abhyavapadya mām trāyasvemāṃ purīṃ laṅkāṃ bālavṛddhāvaśeṣitām bhrātur arthe mahābāho kuru karma suduṣkaram mayaivaṃ noktapūrvo hi kaś cid bhrātaḥ paraṃtapa tvayy asti mama ca snehaḥ parā saṃbhāvanā ca me devāsuravimardeṣu bahuśo rākṣasarṣabha tvayā devāḥ prativyūhya nirjitāś cāsurā yudhi na hi te sarvabhūteṣu dṛśyate sadṛśo balī kuruṣva me priyahitam etad uttamaṃ yathāpriyaṃ priyaraṇabāndhavapriya svatejasā vidhama sapatnavāhinīṃ śaradghanaṃ pavana ivodyato mahān tasya rākṣasarājasya niśamya paridevitam kumbhakarṇo babhāṣe 'tha vacanaṃ prajahāsa ca dṛṣṭo doṣo hi yo 'smābhiḥ purā mantravinirṇaye hiteṣv anabhiyuktena so 'yam āsāditas tvayā śīghraṃ khalv abhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ nirayeṣv eva patanaṃ yathā duṣkṛtakarmaṇaḥ prathamaṃ vai mahārāja kṛtyam etad acintitam kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ yaḥ paścāt pūrvakāryāṇi kuryād aiśvaryam āsthitaḥ pūrvaṃ cottarakāryāṇi na sa veda nayānayau deśakālavihīnāni karmāṇi viparītavat kriyamāṇāni duṣyanti havīṃṣy aprayateṣv iva trayāṇāṃ pañcadhā yogaṃ karmaṇāṃ yaḥ prapaśyati sacivaiḥ samayaṃ kṛtvā sa sabhye vartate pathi yathāgamaṃ ca yo rājā samayaṃ vicikīrṣati budhyate sacivān buddhyā suhṛdaś cānupaśyati dharmam arthaṃ ca kāmaṃ ca sarvān vā rakṣasāṃ pate bhajate puruṣaḥ kāle trīṇi dvandvāni vā punaḥ triṣu caiteṣu yac chreṣṭhaṃ śrutvā tan nāvabudhyate rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam yogaṃ ca rakṣasāṃ śreṣṭha tāv ubhau ca nayānayau kāle dharmārthakāmān yaḥ saṃmantrya sacivaiḥ saha niṣevetātmavāṃl loke na sa vyasanam āpnuyāt hitānubandham ālokya kāryākāryam ihātmanaḥ rājā sahārthatattvajñaiḥ sacivaiḥ saha jīvati anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ prāgalbhyād vaktum icchanti mantreṣv abhyantarīkṛtāḥ aśāstraviduṣāṃ teṣāṃ na kāryam ahitaṃ vacaḥ arthaśāstrānabhijñānāṃ vipulāṃ śriyam icchatām ahitaṃ ca hitākāraṃ dhārṣṭyāj jalpanti ye narāḥ avekṣya mantrabāhyās te kartavyāḥ kṛtyadūṣaṇāḥ vināśayanto bhartāraṃ sahitāḥ śatrubhir budhaiḥ viparītāni kṛtyāni kārayantīha mantriṇaḥ tān bhartā mitrasaṃkāśān amitrān mantranirṇaye vyavahāreṇa jānīyāt sacivān upasaṃhitān capalasyeha kṛtyāni sahasānupradhāvataḥ chidram anye prapadyante krauñcasya kham iva dvijāḥ yo hi śatrum avajñāya nātmānam abhirakṣati avāpnoti hi so 'narthān sthānāc ca vyavaropyate tat tu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam bhrukuṭiṃ caiva saṃcakre kruddhaś cainam uvāca ha mānyo gurur ivācāryaḥ kiṃ māṃ tvam anuśāsati kim evaṃ vākśramaṃ kṛtvā kāle yuktaṃ vidhīyatām vibhramāc cittamohād vā balavīryāśrayeṇa vā nābhipannam idānīṃ yad vyarthās tasya punaḥ kṛthāḥ asmin kāle tu yad yuktaṃ tad idānīṃ vidhīyatām mamāpanayajaṃ doṣaṃ vikrameṇa samīkuru yadi khalv asti me sneho bhrātṛtvaṃ vāvagacchasi yadi vā kāryam etat te hṛdi kāryatamaṃ matam sa suhṛdyo vipannārthaṃ dīnam abhyavapadyate sa bandhur yo 'panīteṣu sāhāyyāyopakalpate tam athaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam ruṣṭo 'yam iti vijñāya śanaiḥ ślakṣṇam uvāca ha atīva hi samālakṣya bhrātaraṃ kṣubhitendriyam kumbhakarṇaḥ śanair vākyaṃ babhāṣe parisāntvayan alaṃ rākṣasarājendra saṃtāpam upapadya te roṣaṃ ca saṃparityajya svastho bhavitum arhasi naitan manasi kartavvyaṃ mayi jīvati pārthiva tam ahaṃ nāśayiṣyāmi yatkṛte paritapyase avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava bandhubhāvād abhihitaṃ bhrātṛsnehāc ca pārthiva sadṛśaṃ yat tu kāle 'smin kartuṃ snigdhena bandhunā śatrūṇāṃ kadanaṃ paśya kriyamāṇaṃ mayā raṇe adya paśya mahābāho mayā samaramūrdhani hate rāme saha bhrātrā dravantīṃ harivāhinīm adya rāmasya tad dṛṣṭvā mayānītaṃ raṇāc chiraḥ sukhībhava mahābāho sītā bhavatu duḥkhitā adya rāmasya paśyantu nidhanaṃ sumahat priyam laṅkāyāṃ rākṣasāḥ sarve ye te nihatabāndhavāḥ adya śokaparītānāṃ svabandhuvadhakāraṇāt śatror yudhi vināśena karomy asrapramārjanam adya parvatasaṃkāśaṃ sasūryam iva toyadam vikīrṇaṃ paśya samare sugrīvaṃ plavageśvaram na paraḥ preṣaṇīyas te yuddhāyātula vikrama aham utsādayiṣyāmi śatrūṃs tava mahābala yadi śakro yadi yamo yadi pāvakamārutau tān ahaṃ yodhayiṣyāmi kubera varuṇāv api girimātraśarīrasya śitaśūladharasya me nardatas tīkṣṇadaṃṣṭrasya bibhīyāc ca puraṃdaraḥ atha vā tyaktaśastrasya mṛdgatas tarasā ripūn na me pratimukhe kaś cic chaktaḥ sthātuṃ jijīviṣuḥ naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ hastābhyām eva saṃrabdho haniṣyāmy api vajriṇam yadi me muṣṭivegaṃ sa rāghavo 'dya sahiṣyati tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te cintayā bādhyase rājan kimarthaṃ mayi tiṣṭhati so 'haṃ śatruvināśāya tava niryātum udyataḥ muñca rāmād bhayaṃ rājan haniṣyāmīha saṃyuge rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ ca mahābalam asādhāraṇam icchāmi tava dātuṃ mahad yaśaḥ vadhena te dāśaratheḥ sukhāvahaṃ sukhaṃ samāhartum ahaṃ vrajāmi nihatya rāmaṃ sahalakṣmaṇena khādāmi sarvān hariyūthamukhyān ramasva kāmaṃ piba cāgryavāruṇīṃ kuruṣva kṛtyāni vinīyatāṃ jvaraḥ mayādya rāme gamite yamakṣayaṃ cirāya sītā vaśagā bhaviṣyati tad uktam atikāyasya balino bāhuśālinaḥ kumbhakarṇasya vacanaṃ śrutvovāca mahodaraḥ kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ avalipto na śaknoṣi kṛtyaṃ sarvatra veditum na hi rājā na jānīte kumbhakarṇa nayānayau tvaṃ tu kaiśorakād dhṛṣṭaḥ kevalaṃ vaktum icchasi sthānaṃ vṛddhiṃ ca hāniṃ ca deśakālavibhāgavit ātmanaś ca pareṣāṃ ca budhyate rākṣasarṣabha yat tu śakyaṃ balavatā kartuṃ prākṛtabuddhinā anupāsitavṛddhena kaḥ kuryāt tādṛśaṃ budhaḥ yāṃs tu dharmārthakāmāṃs tvaṃ bravīṣi pṛthag āśrayān anuboddhuṃ svabhāvena na hi lakṣaṇam asti te karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām niḥśreyasa phalāv eva dharmārthāv itarāv api adharmānarthayoḥ prāptiḥ phalaṃ ca pratyavāyikam aihalaukikapāratryaṃ karma pumbhir niṣevyate karmāṇy api tu kalpyāni labhate kāmam āsthitaḥ tatra kḷptam idaṃ rājñā hṛdi kāryaṃ mataṃ ca naḥ śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate ekasyaivābhiyāne tu hetur yaḥ prakṛtas tvayā tatrāpy anupapannaṃ te vakṣyāmi yad asādhu ca yena pūrvaṃ janasthāne bahavo 'tibalā hatāḥ rākṣasā rāghavaṃ taṃ tvaṃ katham eko jayiṣyasi ye purā nirjitās tena janasthāne mahaujasaḥ rākṣasāṃs tān pure sarvān bhītān adyāpi paśyasi taṃ siṃham iva saṃkruddhaṃ rāmaṃ daśarathātmajam sarpaṃ suptam ivābuddhyā prabodhayitum icchasi jvalantaṃ tejasā nityaṃ krodhena ca durāsadam kas taṃ mṛtyum ivāsahyam āsādayitum arhati saṃśayastham idaṃ sarvaṃ śatroḥ pratisamāsane ekasya gamanaṃ tatra na hi me rocate tava hīnārthas tu samṛddhārthaṃ ko ripuṃ prākṛto yathā niścitaṃ jīvitatyāge vaśam ānetum icchati yasya nāsti manuṣyeṣu sadṛśo rākṣasottama katham āśaṃsase yoddhuṃ tulyenendravivasvatoḥ evam uktvā tu saṃrabdhaṃ kumbhakarṇaṃ mahodaraḥ uvāca rakṣasāṃ madhye rāvaṇo lokarāvaṇam labdhvā punas tāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi yadecchasi tadā sītā vaśagā te bhaviṣyati dṛṣṭaḥ kaś cid upāyo me sītopasthānakārakaḥ rucitaś cet svayā buddhyā rākṣaseśvara taṃ śṛṇu ahaṃ dvijihvaḥ saṃhrādī kumbhakarṇo vitardanaḥ pañcarāmavadhāyaite niryāntīty avaghoṣaya tato gatvā vayaṃ yuddhaṃ dāsyāmas tasya yatnataḥ jeṣyāmo yadi te śatrūn nopāyaiḥ kṛtyam asti naḥ atha jīvati naḥ śatrur vayaṃ ca kṛtasaṃyugāḥ tataḥ samabhipatsyāmo manasā yat samīkṣitum vayaṃ yuddhād ihaiṣyāmo rudhireṇa samukṣitāḥ vidārya svatanuṃ bāṇai rāmanāmāṅkitaiḥ śitaiḥ bhakṣito rāghavo 'smābhir lakṣmaṇaś ceti vādinaḥ tava pādau grahīṣyāmas tvaṃ naḥ kāma prapūraya tato 'vaghoṣaya pure gajaskandhena pārthiva hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ prīto nāma tato bhūtvā bhṛtyānāṃ tvam ariṃdama bhogāṃś ca parivārāṃś ca kāmāṃś ca vasudāpaya tato mālyāni vāsāṃsi vīrāṇām anulepanam peyaṃ ca bahu yodhebhyaḥ svayaṃ ca muditaḥ piba tato 'smin bahulībhūte kaulīne sarvato gate praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya dhanadhānyaiś ca kāmaiś ca ratnaiś caināṃ pralobhaya anayopadhayā rājan bhayaśokānubandhayā akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati rañjanīyaṃ hi bhartāraṃ vinaṣṭam avagamya sā nairāśyāt strīlaghutvāc ca tvadvaśaṃ pratipatsyate sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā tvayy adhīnaḥ sukhaṃ jñātvā sarvathopagamiṣyati etat sunītaṃ mama darśanena rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ ihaiva te setsyati motsuko bhūr mahān ayuddhena sukhasya lābhaḥ anaṣṭasainyo hy anavāptasaṃśayo ripūn ayuddhena jayañ janādhipa yaśaś ca puṇyaṃ ca mahan mahīpate śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute sa tathoktas tu nirbhartsya kumbhakarṇo mahodaram abravīd rākṣasaśreṣṭhaṃ bhrātaraṃ rāvaṇaṃ tataḥ so 'haṃ tava bhayaṃ ghoraṃ vadhāt tasya durātmanaḥ rāmasyādya pramārjāmi nirvairas tvaṃ sukhībhava garjanti na vṛthā śūra nirjalā iva toyadāḥ paśya saṃpādyamānaṃ tu garjitaṃ yudhi karmaṇā na marṣayati cātmānaṃ saṃbhāvayati nātmanā adarśayitvā śūrās tu karma kurvanti duṣkaram viklavānām abuddhīnāṃ rājñāṃ paṇḍitamāninām śṛṇvatām ādita idaṃ tvadvidhānāṃ mahodara yuddhe kāpuruṣair nityaṃ bhavadbhiḥ priyavādibhiḥ rājānam anugacchadbhiḥ kṛtyam etad vināśitam rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam rājānam imam āsādya suhṛccihnam amitrakam eṣa niryāmy ahaṃ yuddham udyataḥ śatrunirjaye durnayaṃ bhavatām adya samīkartuṃ mahāhave evam uktavato vākyaṃ kumbhakarṇasya dhīmataḥ pratyuvāca tato vākyaṃ prahasan rākṣasādhipaḥ mahodaro 'yaṃ rāmāt tu paritrasto na saṃśayaḥ na hi rocayate tāta yuddhaṃ yuddhaviśārada kaś cin me tvatsamo nāsti sauhṛdena balena ca gaccha śatruvadhāya tvaṃ kumbhakarṇajayāya ca ādade niśitaṃ śūlaṃ vegāc chatrunibarhaṇaḥ sarvakālāyasaṃ dīptaṃ taptakāñcanabhūṣaṇam indrāśanisamaṃ bhīmaṃ vajrapratimagauravam devadānavagandharvayakṣakiṃnarasūdanam raktamālya mahādāma svataś codgatapāvakam ādāya niśitaṃ śūlaṃ śatruśoṇitarañjitam kumbhakarṇo mahātejā rāvaṇaṃ vākyam abravīt gamiṣyāmy aham ekākī tiṣṭhatv iha balaṃ mahat adya tān kṣudhitaḥ kruddho bhakṣayiṣyāmi vānarān kumbhakarṇavacaḥ śrutvā rāvaṇo vākyam abravīt sainyaiḥ parivṛto gaccha śūlamudgalapāṇibhiḥ vānarā hi mahātmānaḥ śīghrāś ca vyavasāyinaḥ ekākinaṃ pramattaṃ vā nayeyur daśanaiḥ kṣayam tasmāt paramadurdharṣaiḥ sainyaiḥ parivṛto vraja rakṣasām ahitaṃ sarvaṃ śatrupakṣaṃ nisūdaya athāsanāt samutpatya srajaṃ maṇikṛtāntarām ābabandha mahātejāḥ kumbhakarṇasya rāvaṇaḥ aṅgadān aṅgulīveṣṭān varāṇy ābharaṇāni ca hāraṃ ca śaśisaṃkāśam ābabandha mahātmanaḥ divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ śrotre cāsajjayām āsa śrīmatī cāsya kuṇḍale kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ kumbhakarṇo bṛhatkarṇaḥ suhuto 'gnir ivābabhau śroṇīsūtreṇa mahatā mecakena virājitaḥ amṛtotpādane naddho bhujaṃgeneva mandaraḥ sa kāñcanaṃ bhārasahaṃ nivātaṃ vidyutprabhaṃ dīptam ivātmabhāsā ābadhyamānaḥ kavacaṃ rarāja saṃdhyābhrasaṃvīta ivādrirājaḥ sarvābharaṇanaddhāṅgaḥ śūlapāṇiḥ sa rākṣasaḥ trivikramakṛtotsāho nārāyaṇa ivābabhau bhrātaraṃ saṃpariṣvajya kṛtvā cāpi pradakṣiṇam praṇamya śirasā tasmai saṃpratasthe mahābaliḥ tam āśīrbhiḥ praśastābhiḥ preṣayām āsa rāvaṇaḥ śaṅkhadundubhinirghoṣaiḥ sainyaiś cāpi varāyudhaiḥ taṃ gajaiś ca turaṃgaiś ca syandanaiś cāmbudasvanaiḥ anujagmur mahātmānaṃ rathino rathināṃ varam sarpair uṣṭraiḥ kharair aśvaiḥ siṃhadvipamṛgadvijaiḥ anujagmuś ca taṃ ghoraṃ kumbhakarṇaṃ mahābalam sa puṣpavarṇair avakīryamāṇo dhṛtātapatraḥ śitaśūlapāṇiḥ madotkaṭaḥ śoṇitagandhamatto viniryayau dānavadevaśatruḥ padātayaś a bahavo mahānādā mahābalāḥ anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ śūrān udyamya khaḍgāṃś ca niśitāṃś ca paraśvadhān bahuvyāmāṃś ca vipulān kṣepaṇīyān durāsadān tālaskandhāṃś ca vipulān kṣepaṇīyān durāsadān athānyad vapur ādāya dāruṇaṃ lomaharṣaṇam niṣpapāta mahātejāḥ kumbhakarṇo mahābalaḥ dhanuḥśataparīṇāhaḥ sa ṣaṭśatasamucchitaḥ raudraḥ śakaṭacakrākṣo mahāparvatasaṃnibhaḥ saṃnipatya ca rakṣāṃsi dagdhaśailopamo mahān kumbhakarṇo mahāvaktraḥ prahasann idam abravīt adya vānaramukhyānāṃ tāni yūthāni bhāgaśaḥ nirdahiṣyāmi saṃkruddhaḥ śalabhān iva pāvakaḥ nāparādhyanti me kāmaṃ vānarā vanacāriṇaḥ jātir asmadvidhānāṃ sā purodyānavibhūṣaṇam purarodhasya mūlaṃ tu rāghavaḥ sahalakṣmaṇaḥ hate tasmin hataṃ sarvaṃ taṃ vadhiṣyāmi saṃyuge evaṃ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ nādaṃ cakrur mahāghoraṃ kampayanta ivārṇavam tasya niṣpatatas tūrṇaṃ kumbhakarṇasya dhīmataḥ babhūvur ghorarūpāṇi nimittāni samantataḥ ulkāśaniyutā meghā vineduś ca sudāruṇāḥ sasāgaravanā caiva vasudhā samakampata ghorarūpāḥ śivā neduḥ sajvālakavalair mukhaiḥ maṇḍalāny apasavyāni babandhuś ca vihaṃgamāḥ niṣpapāta ca gṛdhre 'sya śūle vai pathi gacchataḥ prāsphuran nayanaṃ cāsya savyo bāhur akampata niṣpapāta tadā coklā jvalantī bhīmanisvanā ādityo niṣprabhaś cāsīn na pravāti sukho 'nilaḥ acintayan mahotpātān utthitāṃl lomaharṣaṇān niryayau kumbhakarṇas tu kṛtāntabalacoditaḥ sa laṅghayitvā prākāraṃ padbhyāṃ parvatasaṃnibhaḥ dadarśābhraghanaprakhyaṃ vānarānīkam adbhutam te dṛṣṭvā rākṣasaśreṣṭhaṃ vānarāḥ parvatopamam vāyununnā iva ghanā yayuḥ sarvā diśas tadā tad vānarānīkam atipracaṇḍaṃ diśo dravad bhinnam ivābhrajālam sa kumbhakarṇaḥ samavekṣya harṣān nanāda bhūyo ghanavad ghanābhaḥ te tasya ghoraṃ ninadaṃ niśamya yathā ninādaṃ divi vāridasya petur dharaṇyāṃ bahavaḥ plavaṃgā nikṛttamūlā iva sālavṛkṣāḥ vipulaparighavān sa kumbhakarṇo ripunidhanāya viniḥsṛto mahātmā kapi gaṇabhayam ādadat subhīmaṃ prabhur iva kiṃkaradaṇḍavān yugānte sa nanāda mahānādaṃ samudram abhinādayan janayann iva nirghātān vidhamann iva parvatān tam avadhyaṃ maghavatā yamena varuṇena ca prekṣya bhīmākṣam āyāntaṃ vānarā vipradudruvuḥ tāṃs tu vidravato dṛṣṭvā vāliputro 'ṅgado 'bravīt nalaṃ nīlaṃ gavākṣaṃ ca kumudaṃ ca mahābalam ātmānam atra vismṛtya vīryāṇy abhijanāni ca kva gacchata bhayatrastāḥ prākṛtā harayo yathā sādhu saumyā nivartadhvaṃ kiṃ prāṇān parirakṣatha nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikāḥ mahatīm utthitām enāṃ rākṣasānāṃ vibhīṣikām vikramād vidhamiṣyāmo nivartadhvaṃ plavaṃgamāḥ kṛcchreṇa tu samāśvāsya saṃgamya ca tatas tataḥ vṛkṣādrihastā harayaḥ saṃpratasthū raṇājiram te nivṛtya tu saṃkruddhāḥ kumbhakarṇaṃ vanaukasaḥ nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ prāṃśubhir giriśṛṅgaiś ca śilābhiś ca mahābalāḥ pādapaiḥ puṣpitāgraiś ca hanyamāno na kampate tasya gātreṣu patitā bhidyante śataśaḥ śilāḥ pādapāḥ puṣpitāgrāś ca bhagnāḥ petur mahītale so 'pi sainyāni saṃkruddho vānarāṇāṃ mahaujasām mamantha paramāyatto vanāny agnir ivotthitaḥ lohitārdrās tu bahavaḥ śerate vānararṣabhāḥ nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ laṅghayantaḥ pradhāvanto vānarā nāvalokayan ke cit samudre patitāḥ ke cid gaganam āśritāḥ vadhyamānās tu te vīrā rākṣasena balīyasā sāgaraṃ yena te tīrṇāḥ pathā tenaiva dudruvuḥ te sthalāni tathā nimnaṃ viṣaṇṇavadanā bhayāt ṛkṣā vṛkṣān samārūḍhāḥ ke cit parvatam āśritāḥ mamajjur arṇave ke cid guhāḥ ke cit samāśritāḥ niṣeduḥ plavagāḥ ke cit ke cin naivāvatasthire tān samīkṣyāṅgado bhaṅgān vānarān idam abravīt avatiṣṭhata yudhyāmo nivartadhvaṃ plavaṃgamāḥ bhagnānāṃ vo na paśyāmi parigamya mahīm imām sthānaṃ sarve nivartadhvaṃ kiṃ prāṇān parirakṣatha nirāyudhānāṃ dravatām asaṃgagatipauruṣāḥ dārā hy apahasiṣyanti sa vai ghātas tu jīvitām kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca anāryāḥ khalu yad bhītās tyaktvā vīryaṃ pradhāvata vikatthanāni vo yāni yadā vai janasaṃsadi tāni vaḥ kva ca yatāni sodagrāṇi mahānti ca bhīrupravādāḥ śrūyante yas tu jīvati dhikkṛtaḥ mārgaḥ satpuruṣair juṣṭaḥ sevyatāṃ tyajyatāṃ bhayam śayāmahe vā nihatāḥ pṛthivyām alpajīvitāḥ duṣprāpaṃ brahmalokaṃ vā prāpnumo yudhi sūditāḥ saṃprāpnuyāmaḥ kīrtiṃ vā nihatya śatrum āhave na kumbhakarṇaḥ kākutsthaṃ dṛṣṭvā jīvan gamiṣyati dīpyamānam ivāsādya pataṃgo jvalanaṃ yathā palāyanena coddiṣṭāḥ prāṇān rakṣāmahe vayam ekena bahavo bhagnā yaśo nāśaṃ gamiṣyati evaṃ bruvāṇaṃ taṃ śūram aṅgadaṃ kanakāṅgadam dravamāṇās tato vākyam ūcuḥ śūravigarhitam kṛtaṃ naḥ kadanaṃ ghoraṃ kumbhakarṇena rakṣasā na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ etāvad uktvā vacanaṃ sarve te bhejire diśaḥ bhīmaṃ bhīmākṣam āyāntaṃ dṛṣṭvā vānarayūthapāḥ dravamāṇās tu te vīrā aṅgadena valīmukhāḥ sāntvaiś ca bahumānaiś ca tataḥ sarve nivartitāḥ ṛṣabhaśarabhamaindadhūmranīlāḥ kumudasuṣeṇagavākṣarambhatārāḥ dvividapanasavāyuputramukhyās tvaritatarābhimukhaṃ raṇaṃ prayātāḥ te nivṛttā mahākāyāḥ śrutvāṅgadavacas tadā naiṣṭhikīṃ buddhim āsthāya sarve saṃgrāmakāṅkṣiṇaḥ samudīritavīryās te samāropitavikramāḥ paryavasthāpitā vākyair aṅgadena valīmukhāḥ prayātāś ca gatā harṣaṃ maraṇe kṛtaniścayāḥ cakruḥ sutumulaṃ yuddhaṃ vānarās tyaktajīvitāḥ atha vṛkṣān mahākāyāḥ sānūni sumahānti ca vānarās tūrṇam udyamya kumbhakarṇam abhidravan sa kumbhakarṇaḥ saṃkruddho gadām udyamya vīryavān ardayan sumahākāyaḥ samantād vyākṣipad ripūn śatāni sapta cāṣṭau ca sahasrāṇi ca vānarāḥ prakīrṇāḥ śerate bhūmau kumbhakarṇena pothitāḥ ṣoḍaśāṣṭau ca daśa ca viṃśat triṃśat tathaiva ca parikṣipya ca bāhubhyāṃ khādan viparidhāvati bhakṣayan bhṛśasaṃkruddho garuḍaḥ pannagān iva hanūmāñ śailaśṛṅgāṇi vṛkṣāṃś ca vividhān bahūn vavarṣa kumbhakarṇasya śirasy ambaram āsthitaḥ tāni parvataśṛṅgāṇi śūlena tu bibheda ha babhañja vṛkṣavarṣaṃ ca kumbhakarṇo mahābalaḥ tato harīṇāṃ tad anīkam ugraṃ dudrāva śūlaṃ niśitaṃ pragṛhya tasthau tato 'syāpatataḥ purastān mahīdharāgraṃ hanumān pragṛhya sa kumbhakarṇaṃ kupito jaghāna vegena śailottamabhīmakāyam sa cukṣubhe tena tadābhibūto medārdragātro rudhirāvasiktaḥ sa śūlam āvidhya taḍitprakāśaṃ giriṃ yathā prajvalitāgraśṛṅgam bāhvantare mārutim ājaghāna guho 'calaṃ krauñcam ivograśaktyā sa śūlanirbhinna mahābhujāntaraḥ pravihvalaḥ śoṇitam udvaman mukhāt nanāda bhīmaṃ hanumān mahāhave yugāntameghastanitasvanopamam tato vineduḥ sahasā prahṛṣṭā rakṣogaṇās taṃ vyathitaṃ samīkṣya plavaṃgamās tu vyathitā bhayārtāḥ pradudruvuḥ saṃyati kumbhakarṇāt nīlaś cikṣepa śailāgraṃ kumbhakarṇāya dhīmate tam āpatantaṃ saṃprekṣya muṣṭinābhijaghāna ha muṣṭiprahārābhihataṃ tac chailāgraṃ vyaśīryata savisphuliṅgaṃ sajvālaṃ nipapāta mahītale ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ pañcavānaraśārdūlāḥ kumbhakarṇam upādravan śailair vṛkṣais talaiḥ pādair muṣṭibhiś ca mahābalāḥ kumbhakarṇaṃ mahākāyaṃ sarvato 'bhinijaghnire sparśān iva prahārāṃs tān vedayāno na vivyathe ṛṣabhaṃ tu mahāvegaṃ bāhubhyāṃ pariṣasvaje kumbhakarṇabhujābhyāṃ tu pīḍito vānararṣabhaḥ nipapātarṣabho bhīmaḥ pramukhāgataśoṇitaḥ muṣṭinā śarabhaṃ hatvā jānunā nīlam āhave ājaghāna gavākṣaṃ ca talenendraripus tadā dattapraharavyathitā mumuhuḥ śoṇitokṣitāḥ nipetus te tu medinyāṃ nikṛttā iva kiṃśukāḥ teṣu vānaramukhyeṣu patiteṣu mahātmasu vānarāṇāṃ sahasrāṇi kumbhakarṇaṃ pradudruvuḥ taṃ śailam iva śailābhāḥ sarve tu plavagarṣabhāḥ samāruhya samutpatya dadaṃśuś ca mahābalāḥ taṃ nakhair daśanaiś cāpi muṣṭibhir jānubhis tathā kumbhakarṇaṃ mahākāyaṃ te jaghnuḥ plavagarṣabhāḥ sa vānarasahasrais tair ācitaḥ parvatopamaḥ rarāja rākṣasavyāghro girir ātmaruhair iva bāhubhyāṃ vānarān sarvān pragṛhya sa mahābalaḥ bhakṣayām āsa saṃkruddho garuḍaḥ pannagān iva prakṣiptāḥ kumbhakarṇena vaktre pātālasaṃnibhe nāsā puṭābhyāṃ nirjagmuḥ karṇābhyāṃ caiva vānarāḥ bhakṣayan bhṛśasaṃkruddho harīn parvatasaṃnibhaḥ babhañja vānarān sarvān saṃkruddho rākṣasottamaḥ māṃsaśoṇitasaṃkledāṃ bhūmiṃ kurvan sa rākṣasaḥ cacāra harisainyeṣu kālāgnir iva mūrchitaḥ vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ śūlahasto babhau tasmin kumbhakarṇo mahābalaḥ yathā śuṣkāṇy araṇyāni grīṣme dahati pāvakaḥ tathā vānarasainyāni kumbhakarṇo vinirdahat tatas te vadhyamānās tu hatayūthā vināyakāḥ vānarā bhayasaṃvignā vinedur visvaraṃ bhṛśam anekaśo vadhyamānāḥ kumbhakarṇena vānarāḥ rāghavaṃ śaraṇaṃ jagmur vyathitāḥ khinnacetasaḥ tam āpatantaṃ saṃprekṣya kumbhakarṇaṃ mahābalam utpapāta tadā vīraḥ sugrīvo vānarādhipaḥ sa parvatāgram utkṣipya samāvidhya mahākapiḥ abhidudrāva vegena kumbhakarṇaṃ mahābalam tam āpatantaṃ saṃprekṣya kumbhakarṇaḥ plavaṃgamam tasthau vivṛtasarvāṅgo vānarendrasya saṃmukhaḥ kapiśoṇitadigdhāṅgaṃ bhakṣayantaṃ mahākapīn kumbhakarṇaṃ sthitaṃ dṛṣṭvā sugrīvo vākyam abravīt pātitāś ca tvayā vīrāḥ kṛtaṃ karma suduṣkaram bhakṣitāni ca sainyāni prāptaṃ te paramaṃ yaśaḥ tyaja tad vānarānīkaṃ prākṛtaiḥ kiṃ kariṣyasi sahasvaikaṃ nipātaṃ me parvatasyāsya rākṣasa tad vākyaṃ harirājasya sattvadhairyasamanvitam śrutvā rākṣasaśārdūlaḥ kumbhakarṇo 'bravīd vacaḥ prajāpates tu pautras tvaṃ tathaivarkṣarajaḥsutaḥ śrutapauruṣasaṃpannas tasmād garjasi vānara sa kumbhakarṇasya vaco niśamya vyāvidhya śailaṃ sahasā mumoca tenājaghānorasi kumbhakarṇaṃ śailena vajrāśanisaṃnibhena tac chailaśṛṅgaṃ sahasā vikīrṇaṃ bhujāntare tasya tadā viśāle tato viṣeduḥ sahasā plavaṃgamā rakṣogaṇāś cāpi mudā vineduḥ sa śailaśṛṅgābhihataś cukopa nanāda kopāc ca vivṛtya vaktram vyāvidhya śūlaṃ ca taḍitprakāśaṃ cikṣepa haryṛkṣapater vadhāya tat kumbhakarṇasya bhujapraviddhaṃ śūlaṃ śitaṃ kāñcanadāmajuṣṭam kṣipraṃ samutpatya nigṛhya dorbhyāṃ babhañja vegena suto 'nilasya kṛtaṃ bhārasahasrasya śūlaṃ kālāyasaṃ mahat babhañja janaum āropya prahṛṣṭaḥ plavagarṣabhaḥ sa tat tadā bhagnam avekṣya śūlaṃ cukopa rakṣo'dhipatir mahātmā utpāṭya laṅkāmalayāt sa śṛṅgaṃ jaghāna sugrīvam upetya tena sa śailaśṛṅgābhihato visaṃjñaḥ papāta bhūmau yudhi vānarendraḥ taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ tam abhyupetyādbhutaghoravīryaṃ sa kumbhakarṇo yudhi vānarendram jahāra sugrīvam abhipragṛhya yathānilo megham atipracaṇḍaḥ sa taṃ mahāmeghanikāśarūpam utpāṭya gacchan yudhi kumbhakarṇaḥ rarāja merupratimānarūpo merur yathātyucchritaghoraśṛṅgaḥ tataḥ samutpāṭya jagāma vīraḥ saṃstūyamāno yudhi rākṣasendraiḥ śṛṇvan ninādaṃ tridaśālayānāṃ plavaṃgarājagrahavismitānām tatas tam ādāya tadā sa mene harīndram indropamam indravīryaḥ asmin hṛte sarvam idaṃ hṛtaṃ syāt sarāghavaṃ sainyam itīndraśatruḥ vidrutāṃ vāhinīṃ dṛṣṭvā vānarāṇāṃ tatas tataḥ kumbhakarṇena sugrīvaṃ gṛhītaṃ cāpi vānaram hanūmāṃś cintayām āsa matimān mārutātmajaḥ evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet yad vai nyāyyaṃ mayā kartuṃ tat kariṣyāmi sarvathā bhūtvā parvatasaṃkāśo nāśayiṣyāmi rākṣasaṃ mayā hate saṃyati kumbhakarṇe mahābale muṣṭiviśīrṇadehe vimocite vānarapārthive ca bhavantu hṛṣṭāḥ pravagāḥ samagrāḥ atha vā svayam apy eṣa mokṣaṃ prāpsyati pārthivaḥ gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ manye na tāvad ātmānaṃ budhyate vānarādhipaḥ śailaprahārābhihataḥ kumbhakarṇena saṃyuge ayaṃ muhūrtāt sugrīvo labdhasaṃjño mahāhave ātmano vānarāṇāṃ ca yat pathyaṃ tat kariṣyati mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ aprītaś ca bhavet kaṣṭā kīrtināśaś ca śāśvataḥ tasmān muhūrtaṃ kāṅkṣiṣye vikramaṃ pārthivasya naḥ bhinnaṃ ca vānarānīkaṃ tāvad āśvāsayāmy aham ity evaṃ cintayitvā tu hanūmān mārutātmajaḥ bhūyaḥ saṃstambhayām āsa vānarāṇāṃ mahācamūm sa kumbhakarṇo 'tha viveśa laṅkāṃ sphurantam ādāya mahāhariṃ tam vimānacaryāgṛhagopurasthaiḥ puṣpāgryavarṣair avakīryamāṇaḥ tataḥ sa saṃjñām upalabhya kṛcchrād balīyasas tasya bhujāntarasthaḥ avekṣamāṇaḥ purarājamārgaṃ vicintayām āsa muhur mahātmā evaṃ gṛhītena kathaṃ nu nāma śakyaṃ mayā saṃprati kartum adya tathā kariṣyāmi yathā harīṇāṃ bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam tataḥ karāgraiḥ sahasā sametya rājā harīṇām amarendraśatroḥ nakhaiś ca karṇau daśanaiś ca nāsāṃ dadaṃśa pārśveṣu ca kumbhakarṇam sa kumbhakarṇau hṛtakarṇanāso vidāritas tena vimarditaś ca roṣābhibhūtaḥ kṣatajārdragātraḥ sugrīvam āvidhya pipeṣa bhūmau sa bhūtale bhīmabalābhipiṣṭaḥ surāribhis tair abhihanyamānaḥ jagāma khaṃ vegavad abhyupetya punaś ca rāmeṇa samājagāma karṇanāsā vihīnasya kumbhakarṇo mahābalaḥ rarāja śoṇitotsikto giriḥ prasravaṇair iva tataḥ sa puryāḥ sahasā mahātmā niṣkramya tad vānarasainyam ugram babhakṣa rakṣo yudhi kumbhakarṇaḥ prajā yugāntāgnir iva pradīptaḥ bubhukṣitaḥ śoṇitamāṃsagṛdhnuḥ praviśya tad vānarasainyam ugram cakhāda rakṣāṃsi harīn piśācān ṛkṣāṃś ca mohād yudhi kumbhakarṇaḥ ekaṃ dvau trīn bahūn kruddho vānarān saha rākṣasaiḥ samādāyaikahastena pracikṣepa tvaran mukhe saṃprasravaṃs tadā medaḥ śoṇitaṃ ca mahābalaḥ vadhyamāno nagendrāgrair bhakṣayām āsa vānarān te bhakṣyamāṇā harayo rāmaṃ jagmus tadā gatim tasmin kāle sumitrāyāḥ putraḥ parabalārdanaḥ cakāra lakṣmaṇaḥ kruddho yuddhaṃ parapuraṃjayaḥ sa kumbhakarṇasya śarāñ śarīre sapta vīryavān nicakhānādade cānyān visasarja ca lakṣmaṇaḥ atikramya ca saumitriṃ kumbhakarṇo mahābalaḥ rāmam evābhidudrāva dārayann iva medinīm atha dāśarathī rāmo raudram astraṃ prayojayan kumbhakarṇasya hṛdaye sasarja niśitāñ śarān tasya rāmeṇa viddhasya sahasābhipradhāvataḥ aṅgāramiśrāḥ kruddhasya mukhān niścerur arciṣaḥ tasyorasi nimagnāś ca śarā barhiṇavāsasaḥ hastāc cāsya paribhraṣṭā papātorvyāṃ mahāgadā sa nirāyudham ātmānaṃ yadā mene mahābalaḥ muṣṭibhyāṃ cāraṇābhyāṃ ca cakāra kadanaṃ mahat sa bāṇair atividdhāṅgaḥ kṣatajena samukṣitaḥ rudhiraṃ parisusrāva giriḥ prasravaṇān iva sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ vānarān rākṣasān ṛkṣān khādan viparidhāvati tasmin kāle sa dharmātmā lakṣmaṇo rāmam abravīt kumbhakarṇavadhe yukto yogān parimṛśan bahūn naivāyaṃ vānarān rājan na vijānāti rākṣasān mattaḥ śoṇitagandhena svān parāṃś caiva khādati sādhv enam adhirohantu sarvato vānararṣabhāḥ yūthapāś ca yathāmukhyās tiṣṭhantv asya samantataḥ apy ayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ prapatan rākṣaso bhūmau nānyān hanyāt plavaṃgamān tasya tad vacanaṃ śrutvā rājaputrasya dhīmataḥ te samāruruhur hṛṣṭāḥ kumbhakarṇaṃ plavaṃgamāḥ kumbhakarṇas tu saṃkruddhaḥ samārūḍhaḥ plavaṃgamaiḥ vyadhūnayat tān vegena duṣṭahastīva hastipān tān dṛṣṭvā nirdhūtān rāmo ruṣṭo 'yam iti rākṣasaḥ samutpapāta vegena dhanur uttamam ādade sa cāpam ādāya bhujaṃgakalpaṃ dṛḍhajyam ugraṃ tapanīyacitram harīn samāśvāsya samutpapāta rāmo nibaddhottamatūṇabāṇaḥ sa vānaragaṇais tais tu vṛtaḥ paramadurjayaḥ lakṣmaṇānucaro rāmaḥ saṃpratasthe mahābalaḥ sa dadarśa mahātmānaṃ kirīṭinam ariṃdamam śoṇitāplutasarvāṅgaṃ kumbhakarṇaṃ mahābalam sarvān samabhidhāvantaṃ yathāruṣṭaṃ diśā gajam mārgamāṇaṃ harīn kruddhaṃ rākṣasaiḥ parivāritam vindhyamandarasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam sravantaṃ rudhiraṃ vaktrād varṣamegham ivotthitam jihvayā parilihyantaṃ śoṇitaṃ śoṇitokṣitam mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ pradīptānalavarcasaṃ visphārayām āsa tadā kārmukaṃ puruṣarṣabhaḥ sa tasya cāpanirghoṣāt kupito nairṛtarṣabhaḥ amṛṣyamāṇas taṃ ghoṣam abhidudrāva rāghavam tatas tu vātoddhatameghakalpaṃ bhujaṃgarājottamabhogabāhum tam āpatantaṃ dharaṇīdharābham uvāca rāmo yudhi kumbhakarṇam āgaccha rakṣo'dhipamā viṣādam avasthito 'haṃ pragṛhītacāpaḥ avehi māṃ śakrasapatna rāmam ayaṃ muhūrtād bhavitā vicetāḥ rāmo 'yam iti vijñāya jahāsa vikṛtasvanam pātayann iva sarveṣāṃ hṛdayāni vanaukasām prahasya vikṛtaṃ bhīmaṃ sa meghasvanitopamam kumbhakarṇo mahātejā rāghavaṃ vākyam abravīt nāhaṃ virādho vijñeyo na kabandhaḥ kharo na ca na vālī na ca mārīcaḥ kumbhakarṇo 'ham āgataḥ paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat anena nirjitā devā dānavāś ca mayā purā vikarṇanāsa iti māṃ nāvajñātuṃ tvam arhasi svalpāpi hi na me pīḍā karṇanāsāvināśanāt darśayekṣvākuśārdūla vīryaṃ gātreṣu me laghu tatas tvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam sa kumbhakarṇasya vaco niśamya rāmaḥ supuṅkhān visasarja bāṇān tair āhato vajrasamapravegair na cukṣubhe na vyathate surāriḥ yaiḥ sāyakaiḥ sālavarā nikṛttā vālī hato vānarapuṃgavaś ca te kumbhakarṇasya tadā śarīraṃ vajropamā na vyathayāṃ pracakruḥ sa vāridhārā iva sāyakāṃs tān pibañ śarīreṇa mahendraśatruḥ jaghāna rāmasya śarapravegaṃ vyāvidhya taṃ mudgaram ugravegam tatas tu rakṣaḥ kṣatajānuliptaṃ vitrāsanaṃ devamahācamūnām vyāvidhya taṃ mudgaram ugravegaṃ vidrāvayām āsa camūṃ harīṇām vāyavyam ādāya tato varāstraṃ rāmaḥ pracikṣepa niśācarāya samudgaraṃ tena jahāra bāhuṃ sa kṛttabāhus tumulaṃ nanāda sa tasya bāhur giriśṛṅgakalpaḥ samudgaro rāghavabāṇakṛttaḥ papāta tasmin harirājasainye jaghāna tāṃ vānaravāhinīṃ ca te vānarā bhagnahatāvaśeṣāḥ paryantam āśritya tadā viṣaṇṇāḥ pravepitāṅgā dadṛśuḥ sughoraṃ narendrarakṣo'dhipasaṃnipātam sa kumbhakarṇo 'stranikṛttabāhur mahān nikṛttāgra ivācalendraḥ utpāṭayām āsa kareṇa vṛkṣaṃ tato 'bhidudrāva raṇe narendram taṃ tasya bāhuṃ saha sālavṛkṣaṃ samudyataṃ pannagabhogakalpam aindrāstrayuktena jahāra rāmo bāṇena jāmbūnadacitritena sa kumbhakarṇasya bhujo nikṛttaḥ papāta bhūmau girisaṃnikāśaḥ viveṣṭamāno nijaghāna vṛkṣāñ śailāñ śilāvānararākṣasāṃś ca taṃ chinnabāhuṃ samavekṣya rāmaḥ samāpatantaṃ sahasā nadantam dvāv ardhacandrau niśitau pragṛhya ciccheda pādau yudhi rākṣasasya nikṛttabāhur vinikṛttapādo vidārya vaktraṃ vaḍavāmukhābham dudrāva rāmaṃ sahasābhigarjan rāhur yathā candram ivāntarikṣe apūrayat tasya mukhaṃ śitāgrai rāmaḥ śarair hemapinaddhapuṅkhaiḥ sa pūrṇavaktro na śaśāka vaktuṃ cukūja kṛcchreṇa mumoha cāpi athādade sūryamarīcikalpaṃ sa brahmadaṇḍāntakakālakalpam ariṣṭam aindraṃ niśitaṃ supuṅkhaṃ rāmaḥ śaraṃ mārutatulyavegam taṃ vajrajāmbūnadacārupuṅkhaṃ pradīptasūryajvalanaprakāśam mahendravajrāśanitulyavegaṃ rāmaḥ pracikṣepa niśācarāya sa sāyako rāghavabāhucodito diśaḥ svabhāsā daśa saṃprakāśayan vidhūmavaiśvānaradīptadarśano jagāma śakrāśanitulyavikramaḥ sa tan mahāparvatakūṭasaṃnibhaṃ vivṛttadaṃṣṭraṃ calacārukuṇḍalam cakarta rakṣo'dhipateḥ śiras tadā yathaiva vṛtrasya purā puraṃdaraḥ tad rāmabāṇābhihataṃ papāta rakṣaḥśiraḥ parvatasaṃnikāśam babhañja caryāgṛhagopurāṇi prākāram uccaṃ tam apātayac ca tac cātikāyaṃ himavatprakāśaṃ rakṣas tadā toyanidhau papāta grāhān mahāmīnacayān bhujaṃgamān mamarda bhūmiṃ ca tathā viveśa tasmir hate brāhmaṇadevaśatrau mahābale saṃyati kumbhakarṇe cacāla bhūr bhūmidharāś ca sarve harṣāc ca devās tumulaṃ praṇeduḥ tatas tu devarṣimaharṣipannagāḥ surāś ca bhūtāni suparṇaguhyakāḥ sayakṣagandharvagaṇā nabhogatāḥ praharṣitā rāma parākrameṇa praharṣam īyur bahavas tu vānarāḥ prabuddhapadmapratimair ivānanaiḥ apūjayan rāghavam iṣṭabhāginaṃ hate ripau bhīmabale durāsade sa kumbhakarṇaṃ surasainyamardanaṃ mahatsu yuddheṣv aparājitaśramam nananda hatvā bharatāgrajo raṇe mahāsuraṃ vṛtram ivāmarādhipaḥ kumbhakarṇaṃ hataṃ dṛṣṭvā rāghaveṇa mahātmanā rākṣasā rākṣasendrāya rāvaṇāya nyavedayan śrutvā vinihataṃ saṃkhye kumbhakarṇaṃ mahābalam rāvaṇaḥ śokasaṃtapto mumoha ca papāta ca pitṛvyaṃ nihataṃ śrutvā devāntakanarāntakau triśirāś cātikāyaś ca ruruduḥ śokapīḍitāḥ bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā mahodaramahāpārśvau śokākrāntau babhūvatuḥ tataḥ kṛcchrāt samāsādya saṃjñāṃ rākṣasapuṃgavaḥ kumbhakarṇavadhād dīno vilalāpa sa rāvaṇaḥ hā vīra ripudarpaghna kumbhakarṇa mahābala śatrusainyaṃ pratāpyaikaḥ kva māṃ saṃtyajya gacchasi idānīṃ khalv ahaṃ nāsmi yasya me patito bhujaḥ dakṣiṇo yaṃ samāśritya na bibhemi surāsurān katham evaṃvidho vīro devadānavadarpahā kālāgnipratimo hy adya rāghaveṇa raṇe hataḥ yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā sa kathaṃ rāmabāṇārtaḥ prasupto 'si mahītale ete devagaṇāḥ sārdham ṛṣibhir gagane sthitāḥ nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ dhruvam adyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā kumbhakarṇavihīnasya jīvite nāsti me ratiḥ yady ahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam adyaiva taṃ gamiṣyāmi deśaṃ yatrānujo mama na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitum utsahe devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam katham indraṃ jayiṣyāmi kumbhakarṇahate tvayi tad idaṃ mām anuprāptaṃ vibhīṣaṇavacaḥ śubham yad ajñānān mayā tasya na gṛhītaṃ mahātmanaḥ vibhīṣaṇavaco yāvat kumbhakarṇaprahastayoḥ vināśo 'yaṃ samutpanno māṃ vrīḍayati dāruṇaḥ tasyāyaṃ karmaṇaḥ prāto vipāko mama śokadaḥ yan mayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ iti bahuvidham ākulāntarātmā kṛpaṇam atīva vilapya kumbhakarṇam nyapatad atha daśānano bhṛśārtas tam anujam indraripuṃ hataṃ viditvā evaṃ vilapamānasya rāvaṇasya durātmanaḥ śrutvā śokābhitaptasya triśirā vākyam abravīt evam eva mahāvīryo hato nas tāta madhyamaḥ na tu satpuruṣā rājan vilapanti yathā bhavān nūnaṃ tribhuvaṇasyāpi paryāptas tvam asi prabho sa kasmāt prākṛta iva śokasyātmānam īdṛśam brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ sahasrakharasaṃyukto ratho meghasamasvanaḥ tvayāsakṛd viśastreṇa viśastā devadānavāḥ sa sarvāyudhasaṃpanno rāghavaṃ śāstum arhasi kāmaṃ tiṣṭha mahārājanirgamiṣyāmy ahaṃ raṇam uddhariṣyāmi te śatrūn garuḍaḥ pannagān iha śambaro devarājena narako viṣṇunā yathā tathādya śayitā rāmo mayā yudhi nipātitaḥ śrutvā triśiraso vākyaṃ rāvaṇo rākṣasādhipaḥ punar jātam ivātmānaṃ manyate kālacoditaḥ śrutvā triśiraso vākyaṃ devāntakanarāntakau atikāyaś ca tejasvī babhūvur yuddhaharṣitāḥ tato 'ham aham ity evaṃ garjanto nairṛtarṣabhāḥ rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ antarikṣacarāḥ sarve sarve māyā viśāradāḥ sarve tridaśadarpaghnāḥ sarve ca raṇadurmadāḥ sarve 'strabalasaṃpannāḥ sarve vistīrṇa kīrtayaḥ sarve samaram āsādya na śrūyante sma nirjitāḥ sarve 'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ sarve pravarajijñānāḥ sarve labdhavarās tathā sa tais tathā bhāskaratulyavarcasaiḥ sutair vṛtaḥ śatrubalapramardanaiḥ rarāja rājā maghavān yathāmarair vṛto mahādānavadarpanāśanaiḥ sa putrān saṃpariṣvajya bhūṣayitvā ca bhūṣaṇaiḥ āśīrbhiś ca praśastābhiḥ preṣayām āsa saṃyuge mahodaramahāpārśvau bhrātarau cāpi rāvaṇaḥ rakṣaṇārthaṃ kumārāṇāṃ preṣayām āsa saṃyuge te 'bhivādya mahātmānaṃ rāvaṇaṃ ripurāvaṇam kṛtvā pradakṣiṇaṃ caiva mahākāyāḥ pratasthire sarvauṣadhībhir gandhaiś ca samālabhya mahābalāḥ nirjagmur nairṛtaśreṣṭhāḥ ṣaḍ ete yuddhakāṅkṣiṇaḥ tataḥ sudarśanaṃ nāma nīlajīmūtasaṃnibham airāvatakule jātam āruroha mahodaraḥ sarvāyudhasamāyuktaṃ tūṇībhiś ca svalaṃkṛtam rarāja gajam āsthāya savitevāstamūrdhani hayottamasamāyuktaṃ sarvāyudhasamākulam āruroha rathaśreṣṭhaṃ triśirā rāvaṇātmajaḥ triśirā ratham āsthāya virarāja dhanurdharaḥ savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ tribhiḥ kirīṭais triśirāḥ śuśubhe sa rathottame himavān iva śailendras tribhiḥ kāñcanaparvataiḥ atikāyo 'pi tejasvī rākṣasendrasutas tadā āruroha rathaśreṣṭhaṃ śreṣṭhaḥ sarvadhanuṣmatām sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram tūṇībāṇāsanair dīptaṃ prāsāsi parighākulam sa kāñcanavicitreṇa kirīṭena virājatā bhūṣaṇaiś ca babhau meruḥ prabhābhir iva bhāsvaraḥ sa rarāja rathe tasmin rājasūnur mahābalaḥ vṛto nairṛtaśārdūlair vajrapāṇir ivāmaraiḥ hayam uccaiḥśravaḥ prakhyaṃ śvetaṃ kanakabhūṣaṇam manojavaṃ mahākāyam āruroha narāntakaḥ gṛhītvā prāsam uklābhaṃ virarāja narāntakaḥ śaktim ādāya tejasvī guhaḥ śatruṣv ivāhave devāntakaḥ samādāya parighaṃ vajrabhūṣaṇam parigṛhya giriṃ dorbhyāṃ vapur viṣṇor viḍambayan mahāpārśvo mahātejā gadām ādāya vīryavān virarāja gadāpāṇiḥ kubera iva saṃyuge te pratasthur mahātmāno balair apratimair vṛtāḥ surā ivāmarāvatyāṃ balair apratimair vṛtāḥ tān gajaiś ca turaṃgaiś ca rathaiś cāmbudanisvanaiḥ anujagmur mahātmāno rākṣasāḥ pravarāyudhāḥ te virejur mahātmāno kumārāḥ sūryavarcasaḥ kirīṭinaḥ śriyā juṣṭā grahā dīptā ivāmbare pragṛhītā babhau teṣāṃ chatrāṇām āvaliḥ sitā śāradābhrapratīkāśāṃ haṃsāvalir ivāmbare maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam iti kṛtvā matiṃ vīrā nirjagmuḥ saṃyugārthinaḥ jagarjuś ca praṇeduś ca cikṣipuś cāpi sāyakān jahṛṣuś ca mahātmāno niryānto yuddhadurmadāḥ kṣveḍitāsphoṭaninadaiḥ saṃcacāleva medinī rakṣasāṃ siṃhanādaiś ca pusphoṭeva tadāmbaram te 'bhiniṣkramya muditā rākṣasendrā mahābalāḥ dadṛśur vānarānīkaṃ samudyataśilānagam harayo 'pi mahātmāno dadṛśur nairṛtaṃ balam hastyaśvarathasaṃbādhaṃ kiṅkiṇīśatanāditam nīlajīmūtasaṃkāśaṃ samudyatamahāyudham dīptānalaraviprakhyair nairṛtaiḥ sarvato vṛtam tad dṛṣṭvā balam āyāntaṃ labdhalakṣyāḥ plavaṃgamāḥ samudyatamahāśailāḥ saṃpraṇedur muhur muhuḥ tataḥ samudghuṣṭaravaṃ niśamya rakṣogaṇā vānarayūthapānām amṛṣyamāṇāḥ paraharṣam ugraṃ mahābalā bhīmataraṃ vineduḥ te rākṣasabalaṃ ghoraṃ praviśya hariyūthapāḥ vicerur udyataiḥ śailair nagāḥ śikhariṇo yathā ke cid ākāśam āviśya ke cid urvyāṃ plavaṃgamāḥ rakṣaḥsainyeṣu saṃkruddhāś cerur drumaśilāyudhāḥ te pādapaśilāśailaiś cakrur vṛṣṭim anuttamām bāṇaughair vāryamāṇāś ca harayo bhīmavikramāḥ siṃhanādān vineduś ca raṇe rākṣasavānarāḥ śilābhiś cūrṇayām āsur yātudhānān plavaṃgamāḥ nijaghnuḥ saṃyuge kruddhāḥ kavacābharaṇāvṛtān ke cid rathagatān vīrān gajavājigatān api nijaghnuḥ sahasāplutya yātudhānān plavaṃgamāḥ śailaśṛṅganipātaiś ca muṣṭibhir vāntalocanāḥ celuḥ petuś ca neduś ca tatra rākṣasapuṃgavāḥ tataḥ śailaiś ca khaḍgaiś ca visṛṣṭair harirākṣasaiḥ muhūrtenāvṛtā bhūmir abhavac choṇitāplutā vikīrṇaparvatākārai rakṣobhir arimardanaiḥ ākṣiptāḥ kṣipyamāṇāś ca bhagnaśūlāś ca vānaraiḥ vānarān vānarair eva jagnus te rajanīcarāḥ rākṣasān rākṣasair eva jaghnus te vānarā api ākṣipya ca śilās teṣāṃ nijaghnū rākṣasā harīn teṣāṃ cācchidya śastrāṇi jaghnū rakṣāṃsi vānarāḥ nijaghnuḥ śailaśūlāstrair vibhiduś ca parasparam siṃhanādān vineduś ca raṇe vānararākṣasāḥ chinnavarmatanutrāṇā rākṣasā vānarair hatāḥ rudhiraṃ prasrutās tatra rasasāram iva drumāḥ rathena ca rathaṃ cāpi vāraṇena ca vāraṇam hayena ca hayaṃ ke cin nijaghnur vānarā raṇe kṣuraprair ardhacandraiś ca bhallaiś ca niśitaiḥ śaraiḥ rākṣasā vānarendrāṇāṃ cicchiduḥ pādapāñ śilāḥ vikīrṇaiḥ parvatāgraiś ca drumaiś chinnaiś ca saṃyuge hataiś ca kapirakṣobhir durgamā vasudhābhavat tasmin pravṛtte tumule vimarde prahṛṣyamāṇeṣu valī mukheṣu nipātyamāneṣu ca rākṣaseṣu maharṣayo devagaṇāś ca neduḥ tato hayaṃ mārutatulyavegam āruhya śaktiṃ niśitāṃ pragṛhya narāntako vānararājasainyaṃ mahārṇavaṃ mīna ivāviveśa sa vānarān saptaśatāni vīraḥ prāsena dīptena vinirbibheda ekaḥ kṣaṇenendraripur mahātmā jaghāna sainyaṃ haripuṃgavānām dadṛśuś ca mahātmānaṃ hayapṛṣṭhe pratiṣṭhitam carantaṃ harisainyeṣu vidyādharamaharṣayaḥ sa tasya dadṛśe mārgo māṃsaśoṇitakardamaḥ patitaiḥ parvatākārair vānarair abhisaṃvṛtaḥ yāvad vikramituṃ buddhiṃ cakruḥ plavagapuṃgavāḥ tāvad etān atikramya nirbibheda narāntakaḥ jvalantaṃ prāsam udyamya saṃgrāmānte narāntakaḥ dadāha harisainyāni vanānīva vibhāvasuḥ yāvad utpāṭayām āsur vṛkṣāñ śailān vanaukasaḥ tāvat prāsahatāḥ petur vajrakṛttā ivācalāḥ dikṣu sarvāsu balavān vicacāra narāntakaḥ pramṛdnan sarvato yuddhe prāvṛṭkāle yathānilaḥ na śekur dhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ utpatantaṃ sthitaṃ yāntaṃ sarvān vivyādha vīryavān ekenāntakakalpena prāsenādityatejasā bhinnāni harisainyāni nipetur dharaṇītale vajraniṣpeṣasadṛśaṃ prāsasyābhinipātanam na śekur vānarāḥ soḍhuṃ te vinedur mahāsvanam patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ te 'svasthā vānaraśreṣṭhāḥ sugrīvam upatasthire viprekṣamāṇaḥ sugrīvo dadarśa harivāhinīm narāntakabhayatrastāṃ vidravantīm itas tataḥ vidrutāṃ vāhinīṃ dṛṣṭvā sa dadarśa narāntakam gṛhītaprāsam āyāntaṃ hayapṛṣṭhe pratiṣṭhitam athovāca mahātejāḥ sugrīvo vānarādhipaḥ kumāram aṅgadaṃ vīraṃ śakratulyaparākramam gacchainaṃ rākṣasaṃ vīra yo 'sau turagam āsthitaḥ kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇair viyojaya sa bhartur vacanaṃ śrutvā niṣpapātāṅgadas tadā anīkān meghasaṃkāśān meghānīkād ivāṃśumān śailasaṃghātasaṃkāśo harīṇām uttamo 'ṅgadaḥ rarājāṅgadasaṃnaddhaḥ sadhātur iva parvataḥ nirāyudho mahātejāḥ kevalaṃ nakhadaṃṣṭravān narāntakam abhikramya vāliputro 'bravīd vacaḥ tiṣṭha kiṃ prākṛtair ebhir haribhis tvaṃ kariṣyasi asmin vajrasamasparśe prāsaṃ kṣipa mamorasi aṅgadasya vacaḥ śrutvā pracukrodha narāntakaḥ saṃdaśya daśanair oṣṭhaṃ niśvasya ca bhujaṃgavat sa prāsam āvidhya tadāṅgadāya samujjvalantaṃ sahasotsasarja sa vāliputrorasi vajrakalpe babhūva bhagno nyapatac ca bhūmau taṃ prāsam ālokya tadā vibhagnaṃ suparṇakṛttoragabhogakalpam talaṃ samudyamya sa vāliputras turaṃgamasyābhijaghāna mūrdhni nimagnapādaḥ sphuṭitākṣi tāro niṣkrāntajihvo 'calasaṃnikāśaḥ sa tasya vājī nipapāta bhūmau talaprahāreṇa vikīrṇamūrdhā narāntakaḥ krodhavaśaṃ jagāma hataṃ turagaṃ patitaṃ nirīkṣya sa muṣṭim udyamya mahāprabhāvo jaghāna śīrṣe yudhi vāliputram athāṅgado muṣṭivibhinnamūrdhā susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam muhur vijajvāla mumoha cāpi saṃjñāṃ samāsādya visiṣmiye ca athāṅgado vajrasamānavegaṃ saṃvartya muṣṭiṃ giriśṛṅgakalpam nipātayām āsa tadā mahātmā narāntakasyorasi vāliputraḥ sa muṣṭiniṣpiṣṭavibhinnavakṣā jvālāṃ vamañ śoṇitadigdhagātraḥ narāntako bhūmitale papāta yathācalo vajranipātabhagnaḥ athāntarikṣe tridaśottamānāṃ vanaukasāṃ caiva mahāpraṇādaḥ babhūva tasmin nihate 'gryavīre narāntake vālisutena saṃkhye athāṅgado rāmamanaḥ praharṣaṇaṃ suduṣkaraṃ taṃ kṛtavān hi vikramam visiṣmiye so 'py ativīrya vikramaḥ punaś ca yuddhe sa babhūva harṣitaḥ narāntakaṃ hataṃ dṛṣṭvā cukruśur nairṛtarṣabhāḥ devāntakas trimūrdhā ca paulastyaś ca mahodaraḥ ārūḍho meghasaṃkāśaṃ vāraṇendraṃ mahodaraḥ vāliputraṃ mahāvīryam abhidudrāva vīryavān bhrātṛvyasanasaṃtaptas tadā devāntako balī ādāya parighaṃ dīptam aṅgadaṃ samabhidravat ratham ādityasaṃkāśaṃ yuktaṃ paramavājibhiḥ āsthāya triśirā vīro vāliputram athābhyayāt sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ vṛkṣam utpāṭayām āsa mahāviṭapam aṅgadaḥ devāntakāya taṃ vīraś cikṣepa sahasāṅgadaḥ mahāvṛkṣaṃ mahāśākhaṃ śakro dīptam ivāśanim triśirās taṃ praciccheda śarair āśīviṣopamaiḥ sa vṛkṣaṃ kṛttam ālokya utpapāta tato 'ṅgadaḥ sa vavarṣa tato vṛkṣāñ śilāś ca kapikuñjaraḥ tān praciccheda saṃkruddhas triśirā niśitaiḥ śaraiḥ parighāgreṇa tān vṛkṣān babhañja ca surāntakaḥ triśirāś cāṅgadaṃ vīram abhidudrāva sāyakaiḥ gajena samabhidrutya vāliputraṃ mahodaraḥ jaghānorasi saṃkruddhas tomarair vajrasaṃnibhaiḥ devāntakaś ca saṃkruddhaḥ parigheṇa tadāṅgadam upagamyābhihatyāśu vyapacakrāma vegavān sa tribhir nairṛtaśreṣṭhair yugapat samabhidrutaḥ na vivyathe mahātejā vāliputraḥ pratāpavān talena bhṛśam utpatya jaghānāsya mahāgajam petatur locane tasya vinanāda sa vāraṇaḥ viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ devāntakam abhidrutya tāḍayām āsa saṃyuge sa vihvalitasarvāṅgo vātoddhata iva drumaḥ lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt athāśvāsya mahātejāḥ kṛcchrād devāntako balī āvidhya parighaṃ ghoram ājaghāna tadāṅgadam parighābhihataś cāpi vānarendrātmajas tadā jānubhyāṃ patito bhūmau punar evotpapāta ha samutpatantaṃ triśirās tribhir āśīviṣopamaiḥ ghorair haripateḥ putraṃ lalāṭe 'bhijaghāna ha tato 'ṅgadaṃ parikṣiptaṃ tribhir nairṛtapuṃgavaiḥ hanūmān api vijñāya nīlaś cāpi pratasthatuḥ tataś cikṣepa śailāgraṃ nīlas triśirase tadā tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ tad bāṇaśatanirbhinnaṃ vidāritaśilātalam savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ tato jṛmbhitam ālokya harṣād devāntakas tadā parigheṇābhidudrāva mārutātmajam āhave tam āpatantam utpatya hanūmān mārutātmajaḥ ājaghāna tadā mūrdhni vajravegena muṣṭinā sa muṣṭiniṣpiṣṭavikīrṇamūrdhā nirvāntadantākṣivilambijihvaḥ devāntako rākṣasarājasūnur gatāsur urvyāṃ sahasā papāta tasmin hate rākṣasayodhamukhye mahābale saṃyati devaśatrau kruddhas trimūrdhā niśitāgram ugraṃ vavarṣa nīlorasi bāṇavarṣam sa taiḥ śaraughair abhivarṣyamāṇo vibhinnagātraḥ kapisainyapālaḥ nīlo babhūvātha visṛṣṭagātro viṣṭambhitas tena mahābalena tatas tu nīlaḥ pratilabhya saṃjñāṃ śailaṃ samutpāṭya savṛkṣaṣaṇḍam tataḥ samutpatya bhṛśogravego mahodaraṃ tena jaghāna mūrdhni tataḥ sa śailābhinipātabhagno mahodaras tena saha dvipena vipothito bhūmitale gatāsuḥ papāta varjābhihato yathādriḥ pitṛvyaṃ nihataṃ dṛṣṭvā triśirāś cāpam ādade hanūmantaṃ ca saṃkruddho vivyādha niśitaiḥ śaraiḥ hanūmāṃs tu samutpatya hayāṃs triśirasas tadā vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍ iva atha śaktiṃ samādāya kālarātrim ivāntakaḥ cikṣepānilaputrāya triśirā rāvaṇātmajaḥ divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām gṛhītvā hariśārdūlo babhañja ca nanāda ca tāṃ dṛṣṭvā ghorasaṃkāśāṃ śaktiṃ bhagnāṃ hanūmatā prahṛṣṭā vānaragaṇā vinedur jaladā iva tataḥ khaḍgaṃ samudyamya triśirā rākṣasottamaḥ nicakhāna tadā roṣād vānarendrasya vakṣasi khaḍgaprahārābhihato hanūmān mārutātmajaḥ ājaghāna trimūrdhānaṃ talenorasi vīryavān sa talabhihatas tena srastahastāmbaro bhuvi nipapāta mahātejās triśirās tyaktacetanaḥ sa tasya patataḥ khaḍgaṃ samācchidya mahākapiḥ nanāda girisaṃkāśas trāsayan sarvanairṛtān amṛṣyamāṇas taṃ ghoṣam utpapāta niśācaraḥ utpatya ca hanūmantaṃ tāḍayām āsa muṣṭinā tena muṣṭiprahāreṇa saṃcukopa mahākapiḥ kupitaś ca nijagrāha kirīṭe rākṣasarṣabham sa tasya śīrṣāṇy asinā śitena kirīṭajuṣṭāni sakuṇḍalāni kruddhaḥ praciccheda suto 'nilasya tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ tāny āyatākṣāṇy agasaṃnibhāni pradīptavaiśvānaralocanāni petuḥ śirāṃsīndraripor dharaṇyāṃ jyotīṃṣi muktāni yathārkamārgāt tasmin hate devaripau triśīrṣe hanūmata śakraparākrameṇa neduḥ plavaṃgāḥ pracacāla bhūmī rakṣāṃsy atho dudruvire samantāt hataṃ triśirasaṃ dṛṣṭvā tathaiva ca mahodaram hatau prekṣya durādharṣau devāntakanarāntakau cukopa paramāmarṣī mahāpārśvo mahābalaḥ jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām hemapaṭṭaparikṣiptāṃ māṃsaśoṇitalepanām virājamānāṃ vapuṣā śatruśoṇitarañjitām tejasā saṃpradīptāgrāṃ raktamālyavibhūṣitām airāvatamahāpadmasārvabhauma bhayāvahām gadām ādāya saṃkruddho mahāpārśvo mahābalaḥ harīn samabhidudrāva yugāntāgnir iva jvalan atharṣayaḥ samutpatya vānaro ravaṇānujam mahāpārśvam upāgamya tasthau tasyāgrato balī taṃ purastāt sthitaṃ dṛṣṭvā vānaraṃ parvatopamam ājaghānorasi kruddho gadayā vajrakalpayā sa tayābhihatas tena gadayā vānararṣabhaḥ bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu sa saṃprāpya cirāt saṃjñām ṛṣabho vānararṣabhaḥ kruddho visphuramāṇauṣṭho mahāpārśvam udaikṣata tāṃ gṛhītvā gadāṃ bhīmām āvidhya ca punaḥ punaḥ mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ nipapāta mahāpārśvo vajrāhata ivācalaḥ tasmin hate bhrātari rāvaṇasya tan nairṛtānāṃ balam arṇavābham tyaktāyudhaṃ kevalajīvitārthaṃ dudrāva bhinnārṇavasaṃnikāśam svabalaṃ vyathitaṃ dṛṣṭvā tumulaṃ lomaharṣaṇam bhrātṝṃś ca nihatān dṛṣṭvā śakratulyaparākramān pitṛvyau cāpi saṃdṛśya samare saṃniṣūditau mahodaramahāpārśvau bhrātarau rākṣasarṣabhau cukopa ca mahātejā brahmadattavaro yudhi atikāyo 'drisaṃkāśo devadānavadarpahā sa bhāskarasahasrasya saṃghātam iva bhāsvaram ratham āsthāya śakrārir abhidudrāva vānarān sa visphārya mahac cāpaṃ kirīṭī mṛṣṭakuṇḍalaḥ nāma viśrāvayām āsa nanāda ca mahāsvanam tena siṃhapraṇādena nāmaviśrāvaṇena ca jyāśabdena ca bhīmena trāsayām āsa vānarān te tasya rūpam ālokya yathā viṣṇos trivikrame bhayārtā vānarāḥ sarve vidravanti diśo daśa te 'tikāyaṃ samāsādya vānarā mūḍhacetasaḥ śaraṇyaṃ śaraṇaṃ jagmur lakṣmaṇāgrajam āhave tato 'tikāyaṃ kākutstho rathasthaṃ parvatopamam dadarśa dhanvinaṃ dūrād garjantaṃ kālameghavat sa taṃ dṛṣṭvā mahātmānaṃ rāghavas tu suvismitaḥ vānarān sāntvayitvā tu vibhīṣaṇam uvāca ha ko 'sau parvatasaṃkāśo dhanuṣmān harilocanaḥ yukte hayasahasreṇa viśāle syandane sthitaḥ ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ arciṣmadbhir vṛto bhāti bhūtair iva maheśvaraḥ kālajihvāprakāśābhir ya eṣo 'bhivirājate āvṛto rathaśaktībhir vidyudbhir iva toyadaḥ dhanūṃsi cāsya sajyāni hemapṛṣṭhāni sarvaśaḥ śobhayanti rathaśreṣṭhaṃ śakrapātam ivāmbaram ka eṣa rakṣaḥ śārdūlo raṇabhūmiṃ virājayan abhyeti rathināṃ śreṣṭho rathenādityatejasā dhvajaśṛṅgapratiṣṭhena rāhuṇābhivirājate sūryaraśmiprabhair bāṇair diśo daśa virājayan triṇataṃ meghanirhrādaṃ hemapṛṣṭham alaṃkṛtam śatakratudhanuḥprakhyaṃ dhanuś cāsya virājate sadhvajaḥ sapatākaś ca sānukarṣo mahārathaḥ catuḥsādisamāyukto meghastanitanisvanaḥ viṃśatir daśa cāṣṭau ca tūṇīraratham āsthitāḥ kārmukāṇi ca bhīmāni jyāś ca kāñcanapiṅgalāḥ dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau caturhastatsarucitau vyaktahastadaśāyatau raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ kāñcanāṅgadanaddhābhyāṃ bhujābhyām eṣa śobhate śṛṅgābhyām iva tuṅgābhyāṃ himavān parvatottamaḥ kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam punarvasvantaragataṃ pūrṇabimbam ivaindavam ācakṣva me mahābāho tvam enaṃ rākṣasottamam yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ sa pṛṣṭho rājaputreṇa rāmeṇāmitatejasā ācacakṣe mahātejā rāghavāya vibhīṣaṇaḥ daśagrīvo mahātejā rājā vaiśravaṇānujaḥ bhīmakarmā mahotsāho rāvaṇo rākṣasādhipaḥ tasyāsīd vīryavān putro rāvaṇapratimo raṇe vṛddhasevī śrutadharaḥ sarvāstraviduṣāṃ varaḥ aśvapṛṣṭhe rathe nāge khaḍge dhanuṣi karṣaṇe bhede sāntve ca dāne ca naye mantre ca saṃmataḥ yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā tanayaṃ dhānyamālinyā atikāyam imaṃ viduḥ etenārādhito brahmā tapasā bhāvitātmanā astrāṇi cāpy avāptāni ripavaś ca parājitāḥ surāsurair avadhyatvaṃ dattam asmai svayambhuvā etac ca kavacaṃ divyaṃ rathaś caiṣo 'rkabhāskaraḥ etena śataśo devā dānavāś ca parājitāḥ rakṣitāni ca rakṣāmi yakṣāś cāpi niṣūditāḥ vajraṃ viṣṭambhitaṃ yena bāṇair indrasya dhīmataḥ pāśaḥ salilarājasya yuddhe pratihatas tathā eṣo 'tikāyo balavān rākṣasānām atharṣabhaḥ rāvaṇasya suto dhīmān devadanava darpahā tad asmin kriyatāṃ yatnaḥ kṣipraṃ puruṣapuṃgava purā vānarasainyāni kṣayaṃ nayati sāyakaiḥ tato 'tikāyo balavān praviśya harivāhinīm visphārayām āsa dhanur nanāda ca punaḥ punaḥ taṃ bhīmavapuṣaṃ dṛṣṭvā rathasthaṃ rathināṃ varam abhipetur mahātmāno ye pradhānāḥ plavaṃgamāḥ kumudo dvivido maindo nīlaḥ śarabha eva ca pādapair giriśṛṅgaiś ca yugapat samabhidravan teṣāṃ vṛkṣāṃś ca śailāṃś ca śaraiḥ kāñcanabhūṣaṇaiḥ atikāyo mahātejāś cicchedāstravidāṃ varaḥ tāṃś caiva sarān sa harīñ śaraiḥ sarvāyasair balī vivyādhābhimukhaḥ saṃkhye bhīmakāyo niśācaraḥ te 'rditā bāṇabarṣeṇa bhinnagātrāḥ plavaṃgamāḥ na śekur atikāyasya pratikartuṃ mahāraṇe tat sainyaṃ harivīrāṇāṃ trāsayām āsa rākṣasaḥ mṛgayūtham iva kruddho harir yauvanam āsthitaḥ sa rāṣasendro harisainyamadhye nāyudhyamānaṃ nijaghāna kaṃ cit upetya rāmaṃ sadhanuḥ kalāpī sagarvitaṃ vākyam idaṃ babhāṣe rathe sthito 'haṃ śaracāpapāṇir na prākṛtaṃ kaṃ cana yodhayāmi yasyāsti śaktir vyavasāya yuktā dadātuṃ me kṣipram ihādya yuddham tat tasya vākyaṃ bruvato niśamya cukopa saumitrir amitrahantā amṛṣyamāṇaś ca samutpapāta jagrāha cāpaṃ ca tataḥ smayitvā kruddhaḥ saumitrir utpatya tūṇād ākṣipya sāyakam purastād atikāyasya vicakarṣa mahad dhanuḥ pūrayan sa mahīṃ śailān ākāśaṃ sāgaraṃ diśaḥ jyāśabdo lakṣmaṇasyogras trāsayan rajanīcarān saumitreś cāpanirghoṣaṃ śrutvā pratibhayaṃ tadā visiṣmiye mahātejā rākṣasendrātmajo balī athātikāyaḥ kupito dṛṣṭvā lakṣmaṇam utthitam ādāya niśitaṃ bāṇam idaṃ vacanam abravīt bālas tvam asi saumitre vikrameṣv avicakṣaṇaḥ gaccha kiṃ kālasadṛśaṃ māṃ yodhayitum icchasi na hi madbāhusṛṣṭānām astrāṇāṃ himavān api soḍhum utsahate vegam antarikṣam atho mahī sukhaprasuptaṃ kālāgniṃ prabodhayitum icchasi nyasya cāpaṃ nivartasva mā prāṇāñ jahi madgataḥ atha vā tvaṃ pratiṣṭabdho na nivartitum icchasi tiṣṭha prāṇān parityajya gamiṣyasi yamakṣayam paśya me niśitān bāṇān aridarpaniṣūdanān īśvarāyudhasaṃkāśāṃs taptakāñcanabhūṣaṇān eṣa te sarpasaṃkāśo bāṇaḥ pāsyati śoṇitam mṛgarāja iva kruddho nāgarājasya śoṇitam śrutvātikāyasya vacaḥ saroṣaṃ sagarvitaṃ saṃyati rājaputraḥ sa saṃcukopātibalo bṛhacchrīr uvāca vākyaṃ ca tato mahārtham na vākyamātreṇa bhavān pradhāno na katthanāt satpuruṣā bhavanti mayi sthite dhanvini bāṇapāṇau vidarśayasvātmabalaṃ durātman karmaṇā sūcayātmānaṃ na vikatthitum arhasi pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ sarvāyudhasamāyukto dhanvī tvaṃ ratham āsthitaḥ śarair vā yadi vāpy astrair darśayasva parākramam tataḥ śiras te niśitaiḥ pātayiṣyāmy ahaṃ śaraiḥ mārutaḥ kālasaṃpakvaṃ vṛntāt tālaphalaṃ yathā adya te māmakā bāṇās taptakāñcanabhūṣaṇāḥ pāsyanti rudhiraṃ gātrād bāṇaśalyāntarotthitam bālo 'yam iti vijñāya na māvajñātum arhasi bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge lakṣmaṇasya vacaḥ śrutvā hetumat paramārthavat atikāyaḥ pracukrodha bāṇaṃ cottamam ādade tato vidyādharā bhūtā devā daityā maharṣayaḥ guhyakāś ca mahātmānas tad yuddhaṃ dadṛśus tadā tato 'tikāyaḥ kupitaś cāpam āropya sāyakam lakṣmaṇasya pracikṣepa saṃkṣipann iva cāmbaram tam āpatantaṃ niśitaṃ śaram āśīviṣopamam ardhacandreṇa ciccheda lakṣmaṇaḥ paravīrahā taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogam ivoragam atikāyo bhṛśaṃ kruddhaḥ pañcabāṇān samādade tāñ śarān saṃpracikṣepa lakṣmaṇāya niśācaraḥ tān aprāptāñ śarais tīkṣṇaiś ciccheda bharatānujaḥ sa tāṃś chittvā śarais tīkṣṇair lakṣmaṇaḥ paravīrahā ādade niśitaṃ bāṇaṃ jvalantam iva tejasā tam ādāya dhanuḥ śreṣṭhe yojayām āsa lakṣmaṇaḥ vicakarṣa ca vegena visasarja ca sāyakam pūrṇāyatavisṛṣṭena śareṇānata parvaṇā lalāṭe rākṣasaśreṣṭham ājaghāna sa vīryavān sa lalāṭe śaro magnas tasya bhīmasya rakṣasaḥ dadṛśe śoṇitenāktaḥ pannagendra ivāhave rākṣasaḥ pracakampe ca lakṣmaṇeṣu prakampitaḥ rudrabāṇahataṃ bhīmaṃ yathā tripuragopuram cintayām āsa cāśvasya vimṛśya ca mahābalaḥ sādhu bāṇanipātena śvāghanīyo 'si me ripuḥ vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāv ubhau sa rathopastham āsthāya rathena pracacāra ha ekaṃ trīn pañca sapteti sāyakān rākṣasarṣabhaḥ ādade saṃdadhe cāpi vicakarṣotsasarja ca te bāṇāḥ kālasaṃkāśā rākṣasendradhanuś cyutāḥ hemapuṅkhā raviprakhyāś cakrur dīptam ivāmbaram tatas tān rākṣasotsṛṣṭāñ śaraughān rāvaṇānujaḥ asaṃbhrāntaḥ praciccheda niśitair bahubhiḥ śaraiḥ tāñ śarān yudhi saṃprekṣya nikṛttān rāvaṇātmajaḥ cukopa tridaśendrārir jagrāha niśitaṃ śaram sa saṃdhāya mahātejās taṃ bāṇaṃ sahasotsṛjat tataḥ saumitrim āyāntam ājaghāna stanāntare atikāyena saumitris tāḍito yudhi vakṣasi susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ sa cakāra tadātmānaṃ viśalyaṃ sahasā vibhuḥ jagrāha ca śaraṃ tīṣṇam astreṇāpi samādadhe āgneyena tadāstreṇa yojayām āsa sāyakam sa jajvāla tadā bāṇo dhanuś cāsya mahātmanaḥ atikāyo 'titejasvī sauram astraṃ samādade tena bāṇaṃ bhujaṃgābhaṃ hemapuṅkham ayojayat tatas taṃ jvalitaṃ ghoraṃ lakṣmaṇaḥ śaram āhitam atikāyāya cikṣepa kāladaṇḍam ivāntakaḥ āgneyenābhisaṃyuktaṃ dṛṣṭvā bāṇaṃ niśācaraḥ utsasarja tadā bāṇaṃ dīptaṃ sūryāstrayojitam tāv ubhāv ambare bāṇāv anyonyam abhijaghnatuḥ tejasā saṃpradīptāgrau kruddhāv iva bhujaṃ gamau tāv anyonyaṃ vinirdahya petatur dharaṇītale nirarciṣau bhasmakṛtau na bhrājete śarottamau tato 'tikāyaḥ saṃkruddhas tv astram aiṣīkam utsṛjat tat praciccheda saumitrir astram aindreṇa vīryavān aiṣīkaṃ nihataṃ dṛṣṭvā kumāro rāvaṇātmajaḥ yāmyenāstreṇa saṃkruddho yojayām āsa sāyakam tatas tad astraṃ cikṣepa lakṣmaṇāya niśācaraḥ vāyavyena tad astraṃ tu nijaghāna sa lakṣmaṇaḥ athainaṃ śaradhārābhir dhārābhir iva toyadaḥ abhyavarṣata saṃkruddho lakṣmaṇo rāvaṇātmajam te 'tikāyaṃ samāsādya kavace vajrabhūṣite bhagnāgraśalyāḥ sahasā petur bāṇā mahītale tān moghān abhisaṃprekṣya lakṣmaṇaḥ paravīrahā abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ sa varṣyamāṇo bāṇaughair atikāyo mahābalaḥ avadhyakavacaḥ saṃkhye rākṣaso naiva vivyathe na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ athainam abhyupāgamya vāyur vākyam uvāca ha brahmadattavaro hy eṣa avadhya kavacāvṛtaḥ brāhmeṇāstreṇa bhindhy enam eṣa vadhyo hi nānyathā tataḥ sa vāyor vacanaṃ niśamya saumitrir indrapratimānavīryaḥ samādade bāṇam amoghavegaṃ tad brāhmam astraṃ sahasā niyojya tasmin varāstre tu niyujyamāne saumitriṇā bāṇavare śitāgre diśaḥ sacandrārkamahāgrahāś ca nabhaś ca tatrāsa rarāsa corvī taṃ brahmaṇo 'streṇa niyujya cāpe śaraṃ supuṅkhaṃ yamadūtakalpam saumitrir indrārisutasya tasya sasarja bāṇaṃ yudhi vajrakalpam taṃ lakṣmaṇotsṛṣṭam amoghavegaṃ samāpatantaṃ jvalanaprakāśam suvarṇavajrottamacitrapuṅkhaṃ tadātikāyaḥ samare dadarśa taṃ prekṣamāṇaḥ sahasātikāyo jaghāna bāṇair niśitair anekaiḥ sa sāyakas tasya suparṇavegas tadātivegena jagāma pārśvam tam āgataṃ prekṣya tadātikāyo bāṇaṃ pradīptāntakakālakalpam jaghāna śaktyṛṣṭigadākuṭhāraiḥ śūlair halaiś cāpy avipannaceṣṭaḥ tāny āyudhāny adbhutavigrahāṇi moghāni kṛtvā sa śaro 'gnidīptaḥ prasahya tasyaiva kirīṭajuṣṭaṃ tadātikāyasya śiro jahāra tac chiraḥ saśiras trāṇaṃ lakṣmaṇeṣuprapīḍitam papāta sahasā bhūmau śṛṅgaṃ himavato yathā praharṣayuktā bahavas tu vānarā prabuddhapadmapratimānanās tadā apūjayaṃl lakṣmaṇam iṣṭabhāginaṃ hate ripau bhīmabale durāsade tato hatān rākṣasapuṃgavāṃs tān devāntakāditriśiro 'tikāyān rakṣogaṇās tatra hatāvaśiṣṭās te rāvaṇāya tvaritaṃ śaśaṃsuḥ tato hatāṃs tān sahasā niśamya rājā mumohāśrupariplutākṣaḥ putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ vicintya rājā vipulaṃ pradadhyau tatas tu rājānam udīkṣya dīnaṃ śokārṇave saṃparipupluvānam atharṣabho rākṣasarājasūnur athendrajid vākyam idaṃ babhāṣe na tāta mohaṃ pratigantum arhasi yatrendrajij jīvati rākṣasendra nendrāribāṇābhihato hi kaś cit prāṇān samarthaḥ samare 'bhidhartum paśyādya rāmaṃ sahalakṣmaṇena madbāṇanirbhinnavikīrṇadeham gatāyuṣaṃ bhūmitale śayānaṃ śaraiḥ śitair ācitasarvagātram imāṃ pratijñāṃ śṛṇu śakraśatroḥ suniścitāṃ pauruṣadaivayuktām adyaiva rāmaṃ sahalakṣmaṇena saṃtāpayiṣyāmi śarair amoghaiḥ adyendravaivasvataviṣṇumitra sādhyāśvivaiśvānaracandrasūryāḥ drakṣyanti me vikramam aprameyaṃ viṣṇor ivograṃ baliyajñavāṭe sa evam uktvā tridaśendraśatrur āpṛcchya rājānam adīnasattvaḥ samārurohānilatulyavegaṃ rathaṃ kharaśreṣṭhasamādhiyuktam samāsthāya mahātejā rathaṃ harirathopamam jagāma sahasā tatra yatra yuddham ariṃdama taṃ prasthitaṃ mahātmānam anujagmur mahābalāḥ saṃharṣamāṇā bahavo dhanuḥpravarapāṇayaḥ gajaskandhagatāḥ ke cit ke cit paramavājibhiḥ prāsamudgaranistriṃśa paraśvadhagadādharāḥ sa śaṅkhaninadair bhīmair bherīṇāṃ ca mahāsvanaiḥ jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ sa śaṅkhaśaśivarṇena chatreṇa ripusādanaḥ rarāja paripūrṇena nabhaś candramasā yathā avījyata tato vīro haimair hemavibhūṣitaiḥ cārucāmaramukhyaiś ca mukhyaḥ sarvadhanuṣmatām tatas tv indrajitā laṅkā sūryapratimatejasā rarājāprativīryeṇa dyaur ivārkeṇa bhāsvatā sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam rākṣasādhipatiḥ śrīmān rāvaṇaḥ putram abravīt tvam apratirathaḥ putra jitas te yudhi vāsavaḥ kiṃ punar mānuṣaṃ dhṛṣyaṃ na vadhiṣyasi rāghavam tathokto rākṣasendreṇa pratigṛhya mahāśiṣaḥ rathenāśvayujā vīraḥ śīghraṃ gatvā nikumbhilām sa saṃprāpya mahātejā yuddhabhūmim ariṃdamaḥ sthāpayām āsa rakṣāṃsi rathaṃ prati samantataḥ tatas tu hutabhoktāraṃ hutabhuk sadṛśaprabhaḥ juhuve rākṣasaśreṣṭho mantravad vidhivat tadā sa havirjālasaṃskārair mālyagandhapuraskṛtaiḥ juhuve pāvakaṃ tatra rākṣasendraḥ pratāpavān śastrāṇi śarapatrāṇi samidho 'tha vibhītakaḥ lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā sa tatrāgniṃ samāstīrya śarapatraiḥ satomaraiḥ chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ sakṛd eva samiddhasya vidhūmasya mahārciṣaḥ babhūvus tāni liṅgāni vijayaṃ yāny adarśayan pradakṣiṇāvartaśikhas taptakāñcanasaṃnibhaḥ havis tat pratijagrāha pāvakaḥ svayam utthitaḥ so 'stram āhārayām āsa brāhmam astravidāṃ varaḥ dhanuś cātmarathaṃ caiva sarvaṃ tatrābhyamantrayat tasminn āhūyamāne 'stre hūyamāne ca pāvake sārkagrahendu nakṣatraṃ vitatrāsa nabhastalam sa pāvakaṃ pāvakadīptatejā hutvā mahendrapratimaprabhāvaḥ sacāpabāṇāsirathāśvasūtaḥ khe 'ntardadha ātmānam acintyarūpaḥ sa sainyam utsṛjya sametya tūrṇaṃ mahāraṇe vānaravāhinīṣu adṛśyamānaḥ śarajālam ugraṃ vavarṣa nīlāmbudharo yathāmbu te śakrajidbāṇaviśīrṇadehā māyāhatā visvaram unnadantaḥ raṇe nipetur harayo 'drikalpā yathendravajrābhihatā nagendrāḥ te kevalaṃ saṃdadṛśuḥ śitāgrān bāṇān raṇe vānaravāhinīṣu māyā nigūḍhaṃ ca surendraśatruṃ na cātra taṃ rākṣasam abhyapaśyan tataḥ sa rakṣo'dhipatir mahātmā sarvā diśo bāṇagaṇaiḥ śitāgraiḥ pracchādayām āsa raviprakāśair viṣādayām āsa ca vānarendrān sa śūlanistriṃśa paraśvadhāni vyāvidhya dīptānalasaṃnibhāni savisphuliṅgojjvalapāvakāni vavarṣa tīvraṃ plavagendrasainye tato jvalanasaṃkāśaiḥ śitair vānarayūthapāḥ tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṃśukāḥ anyonyam abhisarpanto ninadantaś ca visvaram rākṣasendrāstranirbhinnā nipetur vānararṣabhāḥ udīkṣamāṇā gaganaṃ ke cin netreṣu tāḍitāḥ śarair viviśur anyonyaṃ petuś ca jagatītale hanūmantaṃ ca sugrīvam aṅgadaṃ gandhamādanam jāmbavantaṃ suṣeṇaṃ ca vegadarśinam eva ca maindaṃ ca dvividaṃ nīlaṃ gavākṣaṃ gajagomukhau kesariṃ harilomānaṃ vidyuddaṃṣṭraṃ ca vānaram sūryānanaṃ jyotimukhaṃ tathā dadhimukhaṃ harim pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram prāsaiḥ śūlaiḥ śitair bāṇair indrajinmantrasaṃhitaiḥ vivyādha hariśārdūlān sarvāṃs tān rākṣasottamaḥ sa vai gadābhir hariyūthamukhyān nirbhidya bāṇais tapanīyapuṅkhaiḥ vavarṣa rāmaṃ śaravṛṣṭijālaiḥ salakṣmaṇaṃ bhāskararaśmikalpaiḥ sa bāṇavarṣair abhivarṣyamāṇo dhārānipātān iva tān vicintya samīkṣamāṇaḥ paramādbhutaśrī rāmas tadā lakṣmaṇam ity uvāca asau punar lakṣmaṇa rākṣasendro brahmāstram āśritya surendraśatruḥ nipātayitvā harisainyam ugram asmāñ śarair ardayati prasaktam svayambhuvā dattavaro mahātmā kham āsthito 'ntarhitabhīmakāyaḥ kathaṃ nu śakyo yudhi naṣṭadeho nihantum adyendrajid udyatāstraḥ manye svayambhūr bhagavān acintyo yasyaitad astraṃ prabhavaś ca yo 'sya bāṇāvapātāṃs tvam ihādya dhīman mayā sahāvyagramanāḥ sahasva pracchādayaty eṣa hi rākṣasendraḥ sarvā diśaḥ sāyakavṛṣṭijālaiḥ etac ca sarvaṃ patitāgryavīraṃ na bhrājate vānararājasainyam āvāṃ tu dṛṣṭvā patitau visaṃjñau nivṛttayuddhau hataroṣaharṣau dhruvaṃ pravekṣyaty amarārivāsaṃ asau samādāya raṇāgralakṣmīm tatas tu tāv indrajid astrajālair babhūvatus tatra tadā viśastau sa cāpi tau tatra viṣādayitvā nanāda harṣād yudhi rākṣasendraḥ sa tat tadā vānararājasainyaṃ rāmaṃ ca saṃkhye sahalakṣmaṇena viṣādayitvā sahasā viveśa purīṃ daśagrīvabhujābhiguptām tayos tadā sāditayo raṇāgre mumoha sainyaṃ hariyūthapānām sugrīvanīlāṅgadajāmbavanto na cāpi kiṃ cit pratipedire te tato viṣaṇṇaṃ samavekṣya sainyaṃ vibhīṣaṇo buddhimatāṃ variṣṭhaḥ uvāca śākhāmṛgarājavīrān āśvāsayann apratimair vacobhiḥ mā bhaiṣṭa nāsty atra viṣādakālo yad āryaputrāv avaśau viṣaṇṇau svayambhuvo vākyam athodvahantau yat sāditāv indrajidastrajālaiḥ tasmai tu dattaṃ paramāstram etat svayambhuvā brāhmam amoghavegam tan mānayantau yadi rājaputrau nipātitau ko 'tra viṣādakālaḥ brāhmam astraṃ tadā dhīmān mānayitvā tu mārutiḥ vibhīṣaṇavacaḥ śrutvā hanūmāṃs tam athābravīt etasmin nihate sainye vānarāṇāṃ tarasvinām yo yo dhārayate prāṇāṃs taṃ tam āśvāsayāvahe tāv ubhau yugapad vīrau hanūmad rākṣasottamau ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ chinnalāṅgūlahastorupādāṅguli śiro dharaiḥ sravadbhiḥ kṣatajaṃ gātraiḥ prasravadbhiḥ samantataḥ patitaiḥ parvatākārair vānarair abhisaṃkulām śastraiś ca patitair dīptair dadṛśāte vasuṃdharām sugrīvam aṅgadaṃ nīlaṃ śarabhaṃ gandhamādanam jāmbavantaṃ suṣeṇaṃ ca vegadarśanam āhukam maindaṃ nalaṃ jyotimukhaṃ dvividaṃ panasaṃ tathā vibhīṣaṇo hanūmāṃś ca dadṛśāte hatān raṇe saptaṣaṣṭir hatāḥ koṭyo vānarāṇāṃ tarasvinām ahnaḥ pañcamaśeṣeṇa vallabhena svayambhuvaḥ sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam mārgate jāmbavantaṃ sma hanūmān savibhīṣaṇaḥ svabhāvajarayā yuktaṃ vṛddhaṃ śaraśataiś citam prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam dṛṣṭvā tam upasaṃgamya paulastyo vākyam abravīt kaccid āryaśarais tīrṣṇair na prāṇā dhvaṃsitās tava vibhīṣaṇavacaḥ śrutvā jāmbavān ṛkṣapuṃgavaḥ kṛcchrād abhyudgiran vākyam idaṃ vacanam abravīt nairṛtendramahāvīryasvareṇa tvābhilakṣaye pīḍyamānaḥ śitair bāṇair na tvāṃ paśyāmi cakṣuṣā añjanā suprajā yena mātariśvā ca nairṛta hanūmān vānaraśreṣṭhaḥ prāṇān dhārayate kva cit śrutvā jāmbavato vākyam uvācedaṃ vibhīṣaṇaḥ āryaputrāv atikramya kasmāt pṛcchasi mārutim naiva rājani sugrīve nāṅgade nāpi rāghave ārya saṃdarśitaḥ sneho yathā vāyusute paraḥ vibhīṣaṇavacaḥ śrutvā jāmbavān vākyam abravīt śṛṇu nairṛtaśārdūla yasmāt pṛcchāmi mārutim tasmiñ jīvati vīre tu hatam apy ahataṃ balam hanūmaty ujjhitaprāṇe jīvanto 'pi vayaṃ hatāḥ dhriyate mārutis tāta mārutapratimo yadi vaiśvānarasamo vīrye jīvitāśā tato bhavet tato vṛddham upāgamya niyamenābhyavādayat gṛhya jāmbavataḥ pādau hanūmān mārutātmajaḥ śrutvā hanumato vākyaṃ tathāpi vyathitendriyaḥ punarjātam ivātmānaṃ sa mene ṛkṣapuṃgavaḥ tato 'bravīn mahātejā hanūmantaṃ sa jāmbavān āgaccha hariśārdūlavānarāṃs trātum arhasi nānyo vikramaparyāptas tvam eṣāṃ paramaḥ sakhā tvatparākramakālo 'yaṃ nānyaṃ paśyāmi kañ cana ṛkṣavānaravīrāṇām anīkāni praharṣaya viśalyau kuru cāpy etau sāditau rāmalakṣmaṇau gatvā paramam adhvānam upary upari sāgaram himavantaṃ nagaśreṣṭhaṃ hanūman gantum arhasi tataḥ kāñcanam atyugram ṛṣabhaṃ parvatottamam kailāsaśikharaṃ cāpi drakṣyasy ariniṣūdana tayoḥ śikharayor madhye pradīptam atulaprabham sarvauṣadhiyutaṃ vīra drakṣyasy auṣadhiparvatam tasya vānaraśārdūlacatasro mūrdhni saṃbhavāḥ drakṣyasy oṣadhayo dīptā dīpayantyo diśo daśa mṛtasaṃjīvanīṃ caiva viśalyakaraṇīm api sauvarṇakaraṇīṃ caiva saṃdhānīṃ ca mahauṣadhīm tāḥ sarvā hanuman gṛhya kṣipram āgantum arhasi āśvāsaya harīn prāṇair yojya gandhavahātmajaḥ śrutvā jāmbavato vākyaṃ hanūmān haripuṃgavaḥ āpūryata baloddharṣais toyavegair ivārṇavaḥ sa parvatataṭāgrasthaḥ pīḍayan parvatottaram hanūmān dṛśyate vīro dvitīya iva parvataḥ haripādavinirbhinno niṣasāda sa parvataḥ na śaśāka tadātmānaṃ soḍhuṃ bhṛśanipīḍitaḥ tasya petur nagā bhūmau harivegāc ca jajvaluḥ śṛṅgāṇi ca vyakīryanta pīḍitasya hanūmatā tasmin saṃpīḍyamāne tu bhagnadrumaśilātale na śekur vānarāḥ sthātuṃ ghūrṇamāne nagottame sa ghūrṇitamahādvārā prabhagnagṛhagopurā laṅkā trāsākulā rātrau pranṛttevābhavat tadā pṛthivīdharasaṃkāśo nipīḍya dharaṇīdharam pṛthivīṃ kṣobhayām āsa sārṇavāṃ mārutātmajaḥ padbhyāṃ tu śailam āpīḍya vaḍavāmukhavan mukham vivṛtyograṃ nanādoccais trāsayann iva rākṣasān tasya nānadyamānasya śrutvā ninadam adbhutam laṅkāsthā rākṣasāḥ sarve na śekuḥ spandituṃ bhayāt namaskṛtvātha rāmāya mārutir bhīmavikramaḥ rāghavārthe paraṃ karma samaihata paraṃtapaḥ sa puccham udyamya bhujaṃgakalpaṃ vinamya pṛṣṭhaṃ śravaṇe nikuñcya vivṛtya vaktraṃ vaḍavāmukhābham āpupluve vyomni sa caṇḍavegaḥ sa vṛkṣaṣaṇḍāṃs tarasā jahāra śailāñ śilāḥ prākṛtavānarāṃś ca bāhūruvegoddhatasaṃpraṇunnās te kṣīṇavegāḥ salile nipetuḥ sa tau prasāryoragabhogakalpau bhujau bhujaṃgārinikāśavīryaḥ jagāma meruṃ nagarājam agryaṃ diśaḥ prakarṣann iva vāyusūnuḥ sa sāgaraṃ ghūrṇitavīcimālaṃ tadā bhṛśaṃ bhrāmitasarvasattvam samīkṣamāṇaḥ sahasā jagāma cakraṃ yathā viṣṇukarāgramuktam sa parvatān vṛkṣagaṇān sarāṃsi nadīs taṭākāni purottamāni sphītāñjanāṃs tān api saṃprapaśyañ jagāma vegāt pitṛtulyavegaḥ ādityapatham āśritya jagāma sa gataśramaḥ sa dadarśa hariśreṣṭho himavantaṃ nagottamam nānāprasravaṇopetaṃ bahukaṃdaranirjharam śvetābhracayasaṃkāśaiḥ śikharaiś cārudarśanaiḥ sa taṃ samāsādya mahānagendram atipravṛddhottamaghoraśṛṅgam dadarśa puṇyāni mahāśramāṇi surarṣisaṃghottamasevitāni sa brahmakośaṃ rajatālayaṃ ca śakrālayaṃ rudraśarapramokṣam hayānanaṃ brahmaśiraś ca dīptaṃ dadarśa vaivasvata kiṃkarāṃś ca vajrālayaṃ vaiśvaraṇālayaṃ ca sūryaprabhaṃ sūryanibandhanaṃ ca brahmāsanaṃ śaṃkarakārmukaṃ ca dadarśa nābhiṃ ca vasuṃdharāyāḥ kailāsam agryaṃ himavacchilāṃ ca tatharṣabhaṃ kāñcanaśailam agryam sa dīptasarvauṣadhisaṃpradīptaṃ dadarśa sarvauṣadhiparvatendram sa taṃ samīkṣyānalaraśmidīptaṃ visiṣmiye vāsavadūtasūnuḥ āplutya taṃ cauṣadhiparvatendraṃ tatrauṣadhīnāṃ vicayaṃ cakāra sa yojanasahasrāṇi samatītya mahākapiḥ divyauṣadhidharaṃ śailaṃ vyacaran mārutātmajaḥ mahauṣadhyas tu tāḥ sarvās tasmin parvatasattame vijñāyārthinam āyāntaṃ tato jagmur adarśanam sa tā mahātmā hanumān apaśyaṃś cukopa kopāc ca bhṛśaṃ nanāda amṛṣyamāṇo 'gninikāśacakṣur mahīdharendraṃ tam uvāca vākyam kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ paśyādya madbāhubalābhibhūto vikīrṇam ātmānam atho nagendra sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ sakāñcanaṃ dhātusahasrajuṣṭam vikīrṇakūṭaṃ calitāgrasānuṃ pragṛhya vegāt sahasonmamātha sa taṃ samutpāṭya kham utpapāta vitrāsya lokān sasurān surendrān saṃstūyamānaḥ khacarair anekair jagāma vegād garuḍogravīryaḥ sa bhāskarādhvānam anuprapannas tad bhāskarābhaṃ śikharaṃ pragṛhya babhau tadā bhāskarasaṃnikāśo raveḥ samīpe pratibhāskarābhaḥ sa tena śailena bhṛśaṃ rarāja śailopamo gandhavahātmajas tu sahasradhāreṇa sapāvakena cakreṇa khe viṣṇur ivoddhṛtena taṃ vānarāḥ prekṣya tadā vineduḥ sa tān api prekṣya mudā nanāda teṣāṃ samudghuṣṭaravaṃ niśamya laṅkālayā bhīmataraṃ vineduḥ tato mahātmā nipapāta tasmiñ śailottame vānarasainyamadhye haryuttamebhyaḥ śirasābhivādya vibhīṣaṇaṃ tatra ca sasvaje saḥ tāv apy ubhau mānuṣarājaputrau taṃ gandham āghrāya mahauṣadhīnām babhūvatus tatra tadā viśalyāv uttasthur anye ca haripravīrāḥ tato harir gandhavahātmajas tu tam oṣadhīśailam udagravīryaḥ nināya vegād dhimavantam eva punaś ca rāmeṇa samājagāma tato 'bravīn mahātejāḥ sugrīvo vānarādhipaḥ arthyaṃ vijāpayaṃś cāpi hanūmantaṃ mahābalam yato hataḥ kumbhakarṇaḥ kumārāś ca niṣūditāḥ nedānīm upanirhāraṃ rāvaṇo dātum arhati ye ye mahābalāḥ santi laghavaś ca plavaṃgamāḥ laṅkām abhyutpatantv āśu gṛhyolkāḥ plavagarṣabhāḥ tato 'staṃ gata āditye raudre tasmin niśāmukhe laṅkām abhimukhāḥ solkā jagmus te plavagarṣabhāḥ ulkāhastair harigaṇaiḥ sarvataḥ samabhidrutāḥ ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ gopurāṭṭa pratolīṣu caryāsu vividhāsu ca prāsādeṣu ca saṃhṛṣṭāḥ sasṛjus te hutāśanam teṣāṃ gṛhasahasrāṇi dadāha hutabhuk tadā āvāsān rākṣasānāṃ ca sarveṣāṃ gṛhamedhinām hemacitratanutrāṇāṃ sragdāmāmbaradhāriṇām sīdhupānacalākṣāṇāṃ madavihvalagāminām kāntālambitavastrāṇāṃ śatrusaṃjātamanyunām gadāśūlāsi hastānāṃ khādatāṃ pibatām api śayaneṣu mahārheṣu prasuptānāṃ priyaiḥ saha trastānāṃ gacchatāṃ tūrṇaṃ putrān ādāya sarvataḥ teṣāṃ gṛhasahasrāṇi tadā laṅkānivāsinām adahat pāvakas tatra jajvāla ca punaḥ punaḥ sāravanti mahārhāṇi gambhīraguṇavanti ca hemacandrārdhacandrāṇi candraśālonnatāni ca ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ maṇividrumacitrāṇi spṛśantīva ca bhāskaram krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ nāditāny acalābhāni veśmāny agnir dadāha saḥ jvalanena parītāni toraṇāni cakāśire vidyudbhir iva naddhāni meghajālāni gharmage vimāneṣu prasuptāś ca dahyamānā varāṅganāḥ tyaktābharaṇasaṃyogā hāhety uccair vicukruśaḥ tatra cāgniparītāni nipetur bhavanāny api vajrivajrahatānīva śikharāṇi mahāgireḥ tāni nirdahyamānāni dūrataḥ pracakāśire himavacchikharāṇīva dīptauṣadhivanāni ca harmyāgrair dahyamānaiś ca jvālāprajvalitair api rātrau sā dṛśyate laṅkā puṣpitair iva kiṃśukaiḥ hastyadhyakṣair gajair muktair muktaiś ca turagair api babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ aśvaṃ muktaṃ gajo dṛṣṭvā kaccid bhīto 'pasarpati bhīto bhītaṃ gajaṃ dṛṣṭvā kva cid aśvo nivartate sā babhūva muhūrtena haribhir dīpitā purī lokasyāsya kṣaye ghore pradīpteva vasuṃdharā nārī janasya dhūmena vyāptasyoccair vineduṣaḥ svano jvalanataptasya śuśruve daśayojanam pradagdhakāyān aparān rākṣasān nirgatān bahiḥ sahasābhyutpatanti sma harayo 'tha yuyutsavaḥ udghuṣṭaṃ vānarāṇāṃ ca rākṣasānāṃ ca nisvanaḥ diśo daśa samudraṃ ca pṛthivīṃ cānvanādayat viśalyau tu mahātmānau tāv ubhau rāmalakṣmaṇau asaṃbhrāntau jagṛhatus tāv ubhau dhanuṣī vare tato visphārayāṇasya rāmasya dhanur uttamam babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ aśobhata tadā rāmo dhanur visphārayan mahat bhagavān iva saṃkruddho bhavo vedamayaṃ dhanuḥ vānarodghuṣṭaghoṣaś ca rākṣasānāṃ ca nisvanaḥ jyāśabdaś cāpi rāmasya trayaṃ vyāpa diśo daśa tasya kārmukamuktaiś ca śarais tatpuragopuram kailāsaśṛṅgapratimaṃ vikīrṇam apatad bhuvi tato rāmaśarān dṛṣṭvā vimāneṣu gṛheṣu ca saṃnāho rākṣasendrāṇāṃ tumulaḥ samapadyata teṣāṃ saṃnahyamānānāṃ siṃhanādaṃ ca kurvatām śarvarī rākṣasendrāṇāṃ raudrīva samapadyata ādiṣṭā vānarendrās te sugrīveṇa mahātmanā āsannā dvāram āsādya yudhyadhvaṃ plavagarṣabhāḥ yaś ca vo vitathaṃ kuryāt tatra tatra vyavasthitaḥ sa hantavyo 'bhisaṃplutya rājaśāsanadūṣakaḥ teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu sthiteṣu dvāram āsādya rāvaṇaṃ manyur āviśat tasya jṛmbhitavikṣepād vyāmiśrā vai diśo daśa rūpavān iva rudrasya manyur gātreṣv adṛśyata sa nikumbhaṃ ca kumbhaṃ ca kumbhakarṇātmajāv ubhau preṣayām āsa saṃkruddho rākṣasair bahubhiḥ saha śaśāsa caiva tān sarvān rākṣasān rākṣaseśvaraḥ rākṣasā gacchatātraiva siṃhanādaṃ ca nādayan tatas tu coditās tena rākṣasā jvalitāyudhāḥ laṅkāyā niryayur vīrāḥ praṇadantaḥ punaḥ punaḥ bhīmāśvarathamātaṃgaṃ nānāpatti samākulam dīptaśūlagadākhaḍgaprāsatomarakārmukam tad rākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam dadṛśe jvalitaprāsaṃ kiṅkiṇīśatanāditam hemajālācitabhujaṃ vyāveṣṭitaparaśvadham vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam gandhamālyamadhūtsekasaṃmodita mahānilam ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam taṃ dṛṣṭvā balam āyāntaṃ rākṣasānāṃ sudāruṇam saṃcacāla plavaṃgānāṃ balam uccair nanāda ca javenāplutya ca punas tad rākṣasabalaṃ mahat abhyayāt pratyaribalaṃ pataṃga iva pāvakam teṣāṃ bhujaparāmarśavyāmṛṣṭaparighāśani rākṣasānāṃ balaṃ śreṣṭhaṃ bhūyastaram aśobhata tathaivāpy apare teṣāṃ kapīnām asibhiḥ śitaiḥ pravīrān abhito jaghnur ghorarūpā niśācarāḥ ghnantam anyaṃ jaghānānyaḥ pātayantam apātayat garhamāṇaṃ jagarhānye daśantam apare 'daśat dehīty anye dadāty anyo dadāmīty aparaḥ punaḥ kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire samudyatamahāprāsaṃ muṣṭiśūlāsisaṃkulam prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām vānarān daśa sapteti rākṣasā abhyapātayan rākṣasān daśasapteti vānarā jaghnur āhave visrastakeśarasanaṃ vimuktakavacadhvajam balaṃ rākṣasam ālambya vānarāḥ paryavārayan pravṛtte saṃkule tasmin ghore vīrajanakṣaye aṅgadaḥ kampanaṃ vīram āsasāda raṇotsukaḥ āhūya so 'ṅgadaṃ kopāt tāḍayām āsa vegitaḥ gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ sa saṃjñāṃ prāpya tejasvī cikṣepa śikharaṃ gireḥ arditaś ca prahāreṇa kampanaḥ patito bhuvi hatapravīrā vyathitā rākṣasendracamūs tadā jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ āpatantīṃ ca vegena kumbhas tāṃ sāntvayac camūm sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ mumocāśīviṣaprakhyāñ śarān dehavidāraṇān tasya tac chuśubhe bhūyaḥ saśaraṃ dhanur uttamam vidyudairāvatārciṣmad dvitīyendradhanur yathā ākarṇakṛṣṭamuktena jaghāna dvividaṃ tadā tena hāṭakapuṅkhena patriṇā patravāsasā sahasābhihatas tena vipramuktapadaḥ sphuran nipapātādrikūṭābho vihvalaḥ plavagottamaḥ maindas tu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave abhidudrāva vegena pragṛhya mahatīṃ śilām tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ bibheda tāṃ śilāṃ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ saṃdhāya cānyaṃ sumukhaṃ śaram āśīviṣopamam ājaghāna mahātejā vakṣasi dvividāgrajam sa tu tena prahāreṇa maindo vānarayūthapaḥ marmaṇy abhihatas tena papāta bhuvi mūrchitaḥ aṅgado mātulau dṛṣṭvā patitau tau mahābalau abhidudrāva vegena kumbham udyatakārmukam tam āpatantaṃ vivyādha kumbhaḥ pañcabhir āyasaiḥ tribhiś cānyaiḥ śitair bāṇair mātaṃgam iva tomaraiḥ so 'ṅgadaṃ vividhair bāṇaiḥ kumbho vivyādha vīryavān akuṇṭhadhārair niśitais tīkṣṇaiḥ kanakabhūṣaṇaiḥ aṅgadaḥ pratividdhāṅgo vāliputro na kampate śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha sa praciccheda tān sarvān bibheda ca punaḥ śilāḥ kumbhakarṇātmajaḥ śrīmān vāliputrasamīritān āpatantaṃ ca saṃprekṣya kumbho vānarayūthapam bhruvor vivyādha bāṇābhyām ulkābhyām iva kuñjaram aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite sālam āsannam ekena parijagrāha pāṇinā tam indraketupratimaṃ vṛkṣaṃ mandarasaṃnibham samutsṛjantaṃ vegena paśyatāṃ sarvarakṣasām sa ciccheda śitair bāṇaiḥ saptabhiḥ kāyabhedanaiḥ aṅgado vivyathe 'bhīkṣṇaṃ sasāda ca mumoha ca aṅgadaṃ vyathitaṃ dṛṣṭvā sīdantam iva sāgare durāsadaṃ hariśreṣṭhā rāghavāya nyavedayan rāmas tu vyathitaṃ śrutvā vāliputraṃ mahāhave vyādideśa hariśreṣṭhāñ jāmbavatpramukhāṃs tataḥ te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam abhipetuḥ susaṃkruddhāḥ kumbham udyatakārmukam tato drumaśilāhastāḥ kopasaṃraktalocanāḥ rirakṣiṣanto 'bhyapatann aṅgadaṃ vānararṣabhāḥ jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ kumbhakarṇātmajaṃ vīraṃ kruddhāḥ samabhidudruvuḥ samīkṣyātatatas tāṃs tu vānarendrān mahābalān āvavāra śaraugheṇa nageneva jalāśayam tasya bāṇacayaṃ prāpya na śoker ativartitum vānarendrā mahātmāno velām iva mahodadhiḥ tāṃs tu dṛṣṭvā harigaṇāñ śaravṛṣṭibhir arditān aṅgadaṃ pṛṣṭhataḥ kṛtvā bhrātṛjaṃ plavageśvaraḥ abhidudrāva vegena sugrīvaḥ kumbham āhave śailasānu caraṃ nāgaṃ vegavān iva kesarī utpāṭya ca mahāśailān aśvakarṇān dhavān bahūn anyāṃś ca vividhān vṛkṣāṃś cikṣepa ca mahābalaḥ tāṃ chādayantīm ākāśaṃ vṛkṣavṛṣṭiṃ durāsadām kumbhakarṇātmajaḥ śrīmāṃś ciccheda niśitaiḥ śaraiḥ abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ ācitās te drumā rejur yathā ghorāḥ śataghnayaḥ drumavarṣaṃ tu tac chinnaṃ dṛṣṭvā kumbhena vīryavān vānarādhipatiḥ śrīmān mahāsattvo na vivyathe nirbhidyamānaḥ sahasā sahamānaś ca tāñ śarān kumbhasya dhanur ākṣipya babhañjendradhanuḥprabham avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgam iva dvipam nikumbhāgraja vīryaṃ te bāṇavegaṃ tad adbhutam saṃnatiś ca prabhāvaś ca tava vā rāvaṇasya vā prahrādabalivṛtraghnakuberavaruṇopama ekas tvam anujāto 'si pitaraṃ balavattaraḥ tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam tridaśā nātivartante jitendriyam ivādhayaḥ varadānāt pitṛvyas te sahate devadānavān kumbhakarṇas tu vīryeṇa sahate ca surāsurān dhanuṣīndrajitas tulyaḥ pratāpe rāvaṇasya ca tvam adya rakṣasāṃ loke śreṣṭho 'si balavīryataḥ mahāvimardaṃ samare mayā saha tavādbhutam adya bhūtāni paśyantu śakraśambarayor iva kṛtam apratimaṃ karma darśitaṃ cāstrakauśalam pātitā harivīrāś ca tvayaite bhīmavikramāḥ upālambhabhayāc cāpi nāsi vīra mayā hataḥ kṛtakarmā pariśrānto viśrāntaḥ paśya me balam tena sugrīvavākyena sāvamānena mānitaḥ agner ājyahutasyeva tejas tasyābhyavardhata tataḥ kumbhaḥ samutpatya sugrīvam abhipadya ca ājaghānorasi kruddho vajravegena muṣṭinā tasya carma ca pusphoṭa saṃjajñe cāsya śoṇitam sa ca muṣṭir mahāvegaḥ pratijaghne 'sthimaṇḍale tadā vegena tatrāsīt tejaḥ prajvālitaṃ muhuḥ vajraniṣpeṣasaṃjātajvālā merau yathā girau sa tatrābhihatas tena sugrīvo vānararṣabhaḥ muṣṭiṃ saṃvartayām āsa vajrakalpaṃ mahābalaḥ arciḥsahasravikacaṃ ravimaṇḍalasaprabham sa muṣṭiṃ pātayām āsa kumbhasyorasi vīryavān muṣṭinābhihatas tena nipapātāśu rākṣasaḥ lohitāṅga ivākāśād dīptaraśmir yadṛcchayā kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā babhau rudrābhipannasya yathārūpaṃ gavāṃ pateḥ tasmin hate bhīmaparākrameṇa plavaṃgamānām ṛṣabheṇa yuddhe mahī saśailā savanā cacāla bhayaṃ ca rakṣāṃsy adhikaṃ viveśa nikumbho bhrātaraṃ dṛṣṭvā sugrīveṇa nipātitam pradahann iva kopena vānarendram avaikṣata tataḥ sragdāmasaṃnaddhaṃ dattapañcāṅgulaṃ śubham ādade parighaṃ vīro nagendraśikharopamam hemapaṭṭaparikṣiptaṃ vajravidrumabhūṣitam yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam tam āvidhya mahātejāḥ śakradhvajasamaṃ raṇe vinanāda vivṛttāsyo nikumbho bhīmavikramaḥ urogatena niṣkeṇa bhujasthair aṅgadair api kuṇḍalābhyāṃ ca mṛṣṭābhyāṃ mālayā ca vicitrayā nikumbho bhūṣaṇair bhāti tena sma parigheṇa ca yathendradhanuṣā meghaḥ savidyutstanayitnumān parighāgreṇa pusphoṭa vātagranthir mahātmanaḥ prajajvāla saghoṣaś ca vidhūma iva pāvakaḥ nagaryā viṭapāvatyā gandharvabhavanottamaiḥ saha caivāmarāvatyā sarvaiś ca bhavanaiḥ saha satārāgaṇanakṣatraṃ sacandraṃ samahāgraham nikumbhaparighāghūrṇaṃ bhramatīva nabhastalam durāsadaś ca saṃjajñe parighābharaṇaprabhaḥ krodhendhano nikumbhāgnir yugāntāgnir ivotthitaḥ rākṣasā vānarāś cāpi na śekuḥ spandituṃ bhayāt hanūmaṃs tu vivṛtyoras tasthau pramukhato balī parighopamabāhus tu parighaṃ bhāskaraprabham balī balavatas tasya pātayām āsa vakṣasi sthire tasyorasi vyūḍhe parighaḥ śatadhā kṛtaḥ viśīryamāṇaḥ sahasā ulkā śatam ivāmbare sa tu tena prahāreṇa cacāla ca mahākapiḥ parigheṇa samādhūto yathā bhūmicale 'calaḥ sa tathābhihatas tena hanūmān plavagottamaḥ muṣṭiṃ saṃvartayām āsa balenātimahābalaḥ tam udyamya mahātejā nikumbhorasi vīryavān abhicikṣepa vegena vegavān vāyuvikramaḥ tataḥ pusphoṭa carmāsya prasusrāva ca śoṇitam muṣṭinā tena saṃjajñe jvālā vidyud ivotthitā sa tu tena prahāreṇa nikumbho vicacāla ha svasthaś cāpi nijagrāha hanūmantaṃ mahābalam vicukruśus tadā saṃkhye bhīmaṃ laṅkānivāsinaḥ nikumbhenoddhṛtaṃ dṛṣṭvā hanūmantaṃ mahābalam sa tathā hriyamāṇo 'pi kumbhakarṇātmajena hi ājaghānānilasuto vajravegena muṣṭinā ātmānaṃ mocayitvātha kṣitāv abhyavapadyata hanūmān unmamathāśu nikumbhaṃ mārutātmajaḥ nikṣipya paramāyatto nikumbhaṃ niṣpipeṣa ca utpatya cāsya vegena papātorasi vīryavān parigṛhya ca bāhubhyāṃ parivṛtya śirodharām utpāṭayām āsa śiro bhairavaṃ nadato mahat atha vinadati sādite nikumbhe pavanasutena raṇe babhūva yuddham daśarathasutarākṣasendracamvor bhṛśataram āgataroṣayoḥ subhīmam nikumbhaṃ ca hataṃ śrutvā kumbhaṃ ca vinipātitam rāvaṇaḥ paramāmarṣī prajajvālānalo yathā nairṛtaḥ krodhaśokābhyāṃ dvābhyāṃ tu parimūrchitaḥ kharaputraṃ viśālākṣaṃ makarākṣam acodayat gaccha putra mayājñapto balenābhisamanvitaḥ rāghavaṃ lakṣmaṇaṃ caiva jahi tau savanaukasau rāvaṇasya vacaḥ śrutvā śūro mānī kharātmajaḥ bāḍham ity abravīd dhṛṣṭo makarākṣo niśācaraḥ so 'bhivādya daśagrīvaṃ kṛtvā cāpi pradakṣiṇam nirjagāma gṛhāc chubhrād rāvaṇasyājñayā balī samīpasthaṃ balādhyakṣaṃ kharaputro 'bravīd idam ratham ānīyatāṃ śīghraṃ sainyaṃ cānīyatāṃ tvarāt tasya tad vacanaṃ śrutvā balādhyakṣo niśācaraḥ syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat pradakṣiṇaṃ rathaṃ kṛtvā āruroha niśācaraḥ sūtaṃ saṃcodayām āsa śīghraṃ me ratham āvaha atha tān rākṣasān sarvān makarākṣo 'bravīd idam yūyaṃ sarve prayudhyadhvaṃ purastān mama rākṣasāḥ ahaṃ rākṣasarājena rāvaṇena mahātmanā ājñaptaḥ samare hantuṃ tāv ubhau rāmalakṣmaṇau adya rāmaṃ vadhiṣyāmi lakṣmaṇaṃ ca niśācarāḥ śākhāmṛgaṃ ca sugrīvaṃ vānarāṃś ca śarottamaiḥ adya śūlanipātaiś ca vānarāṇāṃ mahācamūm pradahiṣyāmi saṃprāptāṃ śuṣkendhanam ivānalaḥ makarākṣasya tac chrutvā vacanaṃ te niśācarāḥ sarve nānāyudhopetā balavantaḥ samāhitāḥ te kāmarūpiṇaḥ śūrā daṃṣṭriṇaḥ piṅgalekṣaṇāḥ mātaṃgā iva nardanto dhvastakeśā bhayānakāḥ parivārya mahākāyā mahākāyaṃ kharātmajam abhijagmus tadā hṛṣṭāś cālayanto vasuṃdharām śaṅkhabherīsahasrāṇām āhatānāṃ samantataḥ kṣveḍitāsphoṭitānāṃ ca tataḥ śabdo mahān abhūt prabhraṣṭo 'tha karāt tasya pratodaḥ sārathes tadā papāta sahasā caiva dhvajas tasya ca rakṣasaḥ tasya te rathasaṃyuktā hayā vikramavarjitāḥ caraṇair ākulair gatvā dīnāḥ sāsramukhā yayuḥ pravāti pavanas tasya sapāṃsuḥ kharadāruṇaḥ niryāṇe tasya raudrasya makarākṣasya durmateḥ tāni dṛṣṭvā nimittāni rākṣasā vīryavattamāḥ acintyanirgatāḥ sarve yatra tau rāmalakṣmaṇau ghanagajamahiṣāṅgatulyavarṇāḥ samaramukheṣv asakṛd gadāsibhinnāḥ aham aham iti yuddhakauśalās te rajanicarāḥ paribabhramur nadantaḥ nirgataṃ makarākṣaṃ te dṛṣṭvā vānarapuṃgavāḥ āplutya sahasā sarve yoddhukāmā vyavasthitāḥ tataḥ pravṛttaṃ sumahat tad yuddhaṃ lomaharṣaṇam niśācaraiḥ plavaṃgānāṃ devānāṃ dānavair iva vṛkṣaśūlanipātaiś ca śilāparighapātanaiḥ anyonyaṃ mardayanti sma tadā kapiniśācarāḥ śaktiśūlagadākhaḍgais tomaraiś ca niśācarāḥ paṭṭasair bhindipālaiś ca bāṇapātaiḥ samantataḥ pāśamudgaradaṇḍaiś ca nirghātaiś cāparais tathā kadanaṃ kapisiṃhānāṃ cakrus te rajanīcarāḥ bāṇaughair arditāś cāpi kharaputreṇa vānarāḥ saṃbhrāntamanasaḥ sarve dudruvur bhayapīḍitāḥ tān dṛṣṭvā rākṣasāḥ sarve dravamāṇān vanaukasaḥ nedus te siṃhavad dhṛṣṭā rākṣasā jitakāśinaḥ vidravatsu tadā teṣu vānareṣu samantataḥ rāmas tān vārayām āsa śaravarṣeṇa rākṣasān vāritān rākṣasān dṛṣṭvā makarākṣo niśācaraḥ krodhān alasam āviṣṭo vacanaṃ cedam abravīt tiṣṭha rāma mayā sārdhaṃ dvandvayuddhaṃ dadāmi te tyājayiṣyāmi te prāṇān dhanurmuktaiḥ śitaiḥ śaraiḥ yat tadā daṇḍakāraṇye pitaraṃ hatavān mama madagrataḥ svakarmasthaṃ smṛtvā roṣo 'bhivardhate dahyante bhṛśam aṅgāni durātman mama rāghava yan mayāsi na dṛṣṭas tvaṃ tasmin kāle mahāvane diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavān iha kāṅkṣito 'si kṣudhārtasya siṃhasyevetaro mṛgaḥ adya madbāṇavegena pretarāḍ viṣayaṃ gataḥ ye tvayā nihatāḥ śūrāḥ saha tais tvaṃ sameṣyasi bahunātra kim uktena śṛṇu rāma vaco mama paśyantu sakalā lokās tvāṃ māṃ caiva raṇājire astrair vā gadayā vāpi bāhubhyāṃ vā mahāhave abhyastaṃ yena vā rāma tena vā vartatāṃ yudhi makarākṣavacaḥ śrutvā rāmo daśarathātmajaḥ abravīt prahasan vākyam uttarottaravādinam caturdaśasahasrāṇi rakṣasāṃ tvatpitā ca yaḥ triśirā dūṣaṇaś cāpi daṇḍake nihatā mayā svāśitās tava māṃsena gṛdhragomāyuvāyasāḥ bhaviṣyanty adya vai pāpa tīkṣṇatuṇḍanakhāṅkuśāḥ evam uktas tu rāmeṇa kharaputro niśācaraḥ bāṇaughān asṛjat tasmai rāghavāya raṇājire tāñ śarāñ śaravarṣeṇa rāmaś ciccheda naikadhā nipetur bhuvi te chinnā rukmapuṅkhāḥ sahasraśaḥ tad yuddham abhavat tatra sametyānyonyam ojasā khara rākṣasaputrasya sūnor daśarathasya ca jīmūtayor ivākāśe śabdo jyātalayos tadā dhanur muktaḥ svanotkṛṣṭaḥ śrūyate ca raṇājire devadānavagandharvāḥ kiṃnarāś ca mahoragāḥ antarikṣagatāḥ sarve draṣṭukāmās tad adbhutam viddham anyonyagātreṣu dviguṇaṃ vardhate balam kṛtapratikṛtānyonyaṃ kurvāte tau raṇājire rāmam uktās tu bāṇaughān rākṣasas tv acchinad raṇe rakṣomuktāṃs tu rāmo vai naikadhā prācchinac charaiḥ bāṇaughavitatāḥ sarvā diśaś ca vidiśas tathā saṃchannā vasudhā caiva samantān na prakāśate tataḥ kruddho mahābāhur dhanuś ciccheda rakṣasaḥ aṣṭābhir atha nārācaiḥ sūtaṃ vivyādha rāghavaḥ bhittvā śarai rathaṃ rāmo rathāśvān samapātayat viratho vasudhāṃ tiṣṭhan makarākṣo niśācaraḥ atiṣṭhad vasudhāṃ rakṣaḥ śūlaṃ jagrāha pāṇinā trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham vibhrāmya ca mahac chūlaṃ prajvalantaṃ niśācaraḥ sa krodhāt prāhiṇot tasmai rāghavāya mahāhave tam āpatantaṃ jvalitaṃ kharaputrakarāc cyutam bāṇais tu tribhir ākāśe śūlaṃ ciccheda rāghavaḥ sacchinno naikadhā śūlo divyahāṭakamaṇḍitaḥ vyaśīryata mahokleva rāmabāṇārdito bhuvi tac chūlaṃ nihataṃ dṛṣṭvā rāmeṇādbhutakarmaṇā sādhu sādhv iti bhūtāni vyāharanti nabhogatāḥ tad dṛṣṭvā nihataṃ śūlaṃ makarākṣo niśācaraḥ muṣṭim udyamya kākutsthaṃ tiṣṭha tiṣṭheti cābravīt sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ pāvakāstraṃ tato rāmaḥ saṃdadhe svaśarāsane tenāstreṇa hataṃ rakṣaḥ kākutsthena tadā raṇe saṃchinnahṛdayaṃ tatra papāta ca mamāra ca dṛṣṭvā te rākṣasāḥ sarve makarākṣasya pātanam laṅkām eva pradhāvanta rāmabālārditās tadā daśarathanṛpaputrabāṇavegai rajanicaraṃ nihataṃ kharātmajaṃ tam dadṛśur atha ca devatāḥ prahṛṣṭā girim iva vajrahataṃ yathā viśīrṇam makarākṣaṃ hataṃ śrutvā rāvaṇaḥ samitiṃjayaḥ ādideśātha saṃkruddho raṇāyendrajitaṃ sutam jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ tvam apratimakarmāṇam indraṃ jayasi saṃyuge kiṃ punar mānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge tathokto rākṣasendreṇa pratigṛhya pitur vacaḥ yajñabhūmau sa vidhivat pāvakaṃ juhuve ndrajit juhvataś cāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ ājagmus tatra saṃbhrāntā rākṣasyo yatra rāvaṇiḥ śastrāṇi śarapatrāṇi samidho 'tha vibhītakāḥ lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā sarvato 'gniṃ samāstīrya śarapatraiḥ samantataḥ chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ caruhomasamiddhasya vidhūmasya mahārciṣaḥ babhūvus tāni liṅgāni vijayaṃ darśayanti ca pradakṣiṇāvartaśikhas taptahāṭakasaṃnibhaḥ havis tat pratijagrāha pāvakaḥ svayam utthitaḥ hutvāgniṃ tarpayitvātha devadānavarākṣasān āruroha rathaśreṣṭham antardhānagataṃ śubham sa vājibhiś caturbhis tu bāṇaiś ca niśitair yutaḥ āropitamahācāpaḥ śuśubhe syandanottame jājvalyamāno vapuṣā tapanīyaparicchadaḥ śaraiś candrārdhacandraiś ca sa rathaḥ samalaṃkṛtaḥ jāmbūnadamahākambur dīptapāvakasaṃnibhaḥ babhūvendrajitaḥ ketur vaidūryasamalaṃkṛtaḥ tena cādityakalpena brahmāstreṇa ca pālitaḥ sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ so 'bhiniryāya nagarād indrajit samitiṃjayaḥ hutvāgniṃ rākṣasair mantrair antardhānagato 'bravīt adya hatvāhave yau tau mithyā pravrajitau vane jayaṃ pitre pradāsyāmi rāvaṇāya raṇādhikam kṛtvā nirvānarām urvīṃ hatvā rāmaṃ salakṣmaṇam kariṣye paramāṃ prītim ity uktvāntaradhīyata āpapātātha saṃkruddho daśagrīveṇa coditaḥ tīkṣṇakārmukanārācais tīkṣṇas tv indraripū raṇe sa dadarśa mahāvīryau nāgau triśirasāv iva sṛjantāv iṣujālāni vīrau vānaramadhyagau imau tāv iti saṃcintya sajyaṃ kṛtvā ca kārmukam saṃtatāneṣudhārābhiḥ parjanya iva vṛṣṭimān sa tu vaihāyasaṃ prāpya saratho rāmalakṣmaṇau acakṣur viṣaye tiṣṭhan vivyādha niśitaiḥ śaraiḥ tau tasya śaravegena parītau rāmalakṣmaṇau dhanuṣī saśare kṛtvā divyam astraṃ pracakratuḥ pracchādayantau gaganaṃ śarajālair mahābalau tam astraiḥ surasaṃkāśau naiva pasparśatuḥ śaraiḥ sa hi dhūmāndhakāraṃ ca cakre pracchādayan nabhaḥ diśaś cāntardadhe śrīmān nīhāratamasāvṛtaḥ naiva jyātalanirghoṣo na ca nemikhurasvanaḥ śuśruve caratas tasya na ca rūpaṃ prakāśate ghanāndhakāre timire śaravarṣam ivādbhutam sa vavarṣa mahābāhur nārācaśaravṛṣṭibhiḥ sa rāmaṃ sūryasaṃkāśaiḥ śarair dattavaro bhṛśam vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ tau hanyamānau nārācair dhārābhir iva parvatau hemapuṅkhān naravyāghrau tigmān mumucatuḥ śarān antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapatriṇaḥ nikṛtya patagā bhūmau petus te śoṇitokṣitāḥ atimātraṃ śaraugheṇa pīḍyamānau narottamau tān iṣūn patato bhallair anekair nicakartatuḥ yato hi dadṛśāte tau śarān nipatitāñ śitān tatas tato dāśarathī sasṛjāte 'stram uttamam rāvaṇis tu diśaḥ sarvā rathenātirathaḥ patan vivyādha tau dāśarathī laghv astro niśitaiḥ śaraiḥ tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ babhūvatur dāśarathī puṣpitāv iva kiṃśukau nāsya veda gatiṃ kaś cin na ca rūpaṃ dhanuḥ śarān na cānyad viditaṃ kiṃ cit sūryasyevābhrasaṃplave tena viddhāś ca harayo nihatāś ca gatāsavaḥ babhūvuḥ śataśas tatra patitā dharaṇītale lakṣmaṇas tu susaṃkruddho bhrātaraṃ vākyam abravīt brāhmam astraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām tam uvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam naikasya heto rakṣāṃsi pṛthivyāṃ hantum arhasi ayudhyamānaṃ pracchannaṃ prāñjaliṃ śaraṇāgatam palāyantaṃ pramattaṃ vā na tvaṃ hantum ihārhasi asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala ādekṣyāvo mahāvegān astrān āśīviṣopamān tam enaṃ māyinaṃ kṣudram antarhitarathaṃ balāt rākṣasaṃ nihaniṣyanti dṛṣṭvā vānarayūthapāḥ yady eṣa bhūmiṃ viśate divaṃ vā rasātalaṃ vāpi nabhastalaṃ vā evaṃ nigūḍho 'pi mamāstradagdhaḥ patiṣyate bhūmitale gatāsuḥ ity evam uktvā vacanaṃ mahātmā raghupravīraḥ plavagarṣabhair vṛtaḥ vadhāya raudrasya nṛśaṃsakarmaṇas tadā mahātmā tvaritaṃ nirīkṣate vijñāya tu manas tasya rāghavasya mahātmanaḥ saṃnivṛtyāhavāt tasmāt praviveśa puraṃ tataḥ so 'nusmṛtya vadhaṃ teṣāṃ rākṣasānāṃ tarasvinām krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ sa paścimena dvāreṇa niryayau rākṣasair vṛtaḥ indrajit tu mahāvīryaḥ paulastyo devakaṇṭakaḥ indrajit tu tato dṛṣṭvā bhrātarau rāmalakṣmaṇau raṇāyābhyudyatau vīrau māyāṃ prāduṣkarot tadā indrajit tu rathe sthāpya sītāṃ māyāmayīṃ tadā balena mahatāvṛtya tasyā vadham arocayat mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ hantuṃ sītāṃ vyavasito vānarābhimukho yayau taṃ dṛṣṭvā tv abhiniryāntaṃ nagaryāḥ kānanaukasaḥ utpetur abhisaṃkruddhāḥ śilāhastā yuyutsavaḥ hanūmān puratas teṣāṃ jagāma kapikuñjaraḥ pragṛhya sumahac chṛṅgaṃ parvatasya durāsadam sa dadarśa hatānandāṃ sītām indrajito rathe ekaveṇīdharāṃ dīnām upavāsakṛśānanām parikliṣṭaikavasanām amṛjāṃ rāghavapriyām rajomalābhyām āliptaiḥ sarvagātrair varastriyam tāṃ nirīkṣya muhūrtaṃ tu maithilīm adhyavasya ca bāṣpaparyākulamukho hanūmān vyathito 'bhavat abravīt tāṃ tu śokārtāṃ nirānandāṃ tapasvinām dṛṣṭvā rathe stitāṃ sītāṃ rākṣasendrasutāśritām kiṃ samarthitam asyeti cintayan sa mahākapiḥ saha tair vānaraśreṣṭhair abhyadhāvata rāvaṇim tad vānarabalaṃ dṛṣṭvā rāvaṇiḥ krodhamūrchitaḥ kṛtvā viśokaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat taṃ striyaṃ paśyatāṃ teṣāṃ tāḍayām āsa rāvaṇiḥ krośantīṃ rāma rāmeti māyayā yojitāṃ rathe gṛhītamūrdhajāṃ dṛṣṭvā hanūmān dainyam āgataḥ duḥkhajaṃ vārinetrābhyām utsṛjan mārutātmajaḥ abravīt paruṣaṃ vākyaṃ krodhād rakṣo'dhipātmajam durātmann ātmanāśāya keśapakṣe parāmṛśaḥ brahmarṣīṇāṃ kule jāto rākṣasīṃ yonim āśritaḥ dhik tvāṃ pāpasamācāraṃ yasya te matir īdṛśī nṛśaṃsānārya durvṛtta kṣudra pāpaparākrama anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa cyutā gṛhāc ca rājyāc ca rāmahastāc ca maithilī kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃ cana vadhārhakarmaṇānena mama hastagato hy asi ye ca strīghātināṃ lokā lokavadhyaiś ca kutsitāḥ iha jīvitam utsṛjya pretya tān pratilapsyase iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ abhyadhāvata saṃkruddho rākṣasendrasutaṃ prati āpatantaṃ mahāvīryaṃ tad anīkaṃ vanaukasām rakṣasāṃ bhīmavegānām anīkena nyavārayat sa tāṃ bāṇasahasreṇa vikṣobhya harivāhinīm hariśreṣṭhaṃ hanūmantam indrajit pratyuvāca ha sugrīvas tvaṃ ca rāmaś ca yannimittam ihāgatāḥ tāṃ haniṣyāmi vaidehīm adyaiva tava paśyataḥ imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara sugrīvaṃ ca vadhiṣyāmi taṃ cānāryaṃ vibhīṣaṇam na hantavyāḥ striyaś ceti yad bravīṣi plavaṃgama pīḍā karam amitrāṇāṃ yat syāt kartavyam eta tat tam evam uktvā rudatīṃ sītāṃ māyāmayīṃ tataḥ śitadhāreṇa khaḍgena nijaghānendrajit svayam yajñopavītamārgeṇa chinnā tena tapasvinī sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā tām indrajitstriyaṃ hatvā hanūmantam uvāca ha mayā rāmasya paśyemāṃ kopena ca niṣūditām tataḥ khaḍgena mahatā hatvā tām indrajit svayam hṛṣṭaḥ sa ratham āsthāya vinanāda mahāsvanam vānarāḥ śuśruvuḥ śabdam adūre pratyavasthitāḥ vyāditāsyasya nadatas tad durgaṃ saṃśritasya tu tathā tu sītāṃ vinihatya durmatiḥ prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ taṃ hṛṣṭarūpaṃ samudīkṣya vānarā viṣaṇṇarūpāḥ samabhipradudruvuḥ śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam vīkṣamāṇā diśaḥ sarvā dudruvur vānararṣabhāḥ tān uvāca tataḥ sarvān hanūmān mārutātmajaḥ viṣaṇṇavadanān dīnāṃs trastān vidravataḥ pṛthak kasmād viṣaṇṇavadanā vidravadhvaṃ plavaṃgamāḥ tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam pṛṣṭhato 'nuvrajadhvaṃ mām agrato yāntam āhave śūrair abhijanopetair ayuktaṃ hi nivartitum evam uktāḥ susaṃkruddhā vāyuputreṇa dhīmatā śailaśṛṅgān drumāṃś caiva jagṛhur hṛṣṭamānasāḥ abhipetuś ca garjanto rākṣasān vānararṣabhāḥ parivārya hanūmantam anvayuś ca mahāhave sa tair vānaramukhyais tu hanūmān sarvato vṛtaḥ hutāśana ivārciṣmān adahac chatruvāhinīm sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ vṛto vānarasainyena kālāntakayamopamaḥ sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ hanūmān rāvaṇi rathe mahatīṃ pātayac chilām tām āpatantīṃ dṛṣṭvaiva rathaḥ sārathinā tadā vidheyāśva samāyuktaḥ sudūram apavāhitaḥ tam indrajitam aprāpya rathathaṃ sahasārathim viveśa dharaṇīṃ bhittvā sā śilāvyartham udyatā patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ tam abhyadhāvañ śataśo nadantaḥ kānanaukasaḥ te drumāṃś ca mahākāyā giriśṛṅgāṇi codyatāḥ cikṣipur dviṣatāṃ madhye vānarā bhīmavikramāḥ vānarair tair mahāvīryair ghorarūpā niśācarāḥ vīryād abhihatā vṛkṣair vyaveṣṭanta raṇakṣitau svasainyam abhivīkṣyātha vānarārditam indrajit pragṛhītāyudhaḥ kruddhaḥ parān abhimukho yayau sa śaraughān avasṛjan svasainyenābhisaṃvṛtaḥ jaghāna kapiśārdūlān subahūn dṛṣṭavikramaḥ śūlair aśanibhiḥ khaḍgaiḥ paṭṭasaiḥ kūṭamudgaraiḥ te cāpy anucarāṃs tasya vānarā jaghnur āhave saskandhaviṭapaiḥ sālaiḥ śilābhiś ca mahābalaiḥ hanūmān kadanaṃ cakre rakṣasāṃ bhīmakarmaṇām sa nivārya parānīkam abravīt tān vanaukasaḥ hanūmān saṃnivartadhvaṃ na naḥ sādhyam idaṃ balam tyaktvā prāṇān viceṣṭanto rāma priyacikīrṣavaḥ yannimittaṃ hi yudhyāmo hatā sā janakātmajā imam arthaṃ hi vijñāpya rāmaṃ sugrīvam eva ca tau yat pratividhāsyete tat kariṣyāmahe vayam ity uktvā vānaraśreṣṭho vārayan sarvavānarān śanaiḥ śanair asaṃtrastaḥ sabalaḥ sa nyavartata sa tu prekṣya hanūmantaṃ vrajantaṃ yatra rāghavaḥ nikumbhilām adhiṣṭhāya pāvakaṃ juhuve ndrajit yajñabhūmyāṃ tu vidhivat pāvakas tena rakṣasā hūyamānaḥ prajajvāla homaśoṇitabhuk tadā so 'rciḥ pinaddho dadṛśe homaśoṇitatarpitaḥ saṃdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ athendrajid rākṣasabhūtaye tu juhāva havyaṃ vidhinā vidhānavat dṛṣṭvā vyatiṣṭhanta ca rākṣasās te mahāsamūheṣu nayānayajñāḥ rāghavaś cāpi vipulaṃ taṃ rākṣasavanaukasām śrutvā saṃgrāmanirghoṣaṃ jāmbavantam uvāca ha saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ tad gaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ kṣipram ṛṣkapate tasya kapiśreṣṭhasya yudhyataḥ ṛkṣarājas tathety uktvā svenānīkena saṃvṛtaḥ āgacchat paścimadvāraṃ hanūmān yatra vānaraḥ athāyāntaṃ hanūmantaṃ dadarśarkṣapatiḥ pathi vānaraiḥ kṛtasaṃgrāmaiḥ śvasadbhir abhisaṃvṛtam dṛṣṭvā pathi hanūmāṃś ca tad ṛṣkabalam udyatam nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata sa tena harisainyena saṃnikarṣaṃ mahāyaśāḥ śīghram āgamya rāmāya duḥkhito vākyam abravīt samare yudhyamānānām asmākaṃ prekṣatāṃ ca saḥ jaghāna rudatīṃ sītām indrajid rāvaṇātmajaḥ udbhrāntacittas tāṃ dṛṣṭvā viṣaṇṇo 'ham ariṃdama tad ahaṃ bhavato vṛttaṃ vijñāpayitum āgataḥ tasya tad vacanaṃ śrutvā rāghavaḥ śokamūrchitaḥ nipapāta tadā bhūmau chinnamūla iva drumaḥ taṃ bhūmau devasaṃkāśaṃ patitaṃ dṛśya rāghavam abhipetuḥ samutpatya sarvataḥ kapisattamāḥ asiñcan salilaiś cainaṃ padmotpalasugandhibhiḥ pradahantam asahyaṃ ca sahasāgnim ivotthitam taṃ lakṣmaṇo 'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ uvāca rāmam asvasthaṃ vākyaṃ hetvarthasaṃhitam śubhe vartmani tiṣṭhantaṃ tvām āryavijitendriyam anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ bhūtānāṃ sthāvarāṇāṃ ca jaṅgamānāṃ ca darśanam yathāsti na tathā dharmas tena nāstīti me matiḥ yathaiva sthāvaraṃ vyaktaṃ jaṅgamaṃ ca tathāvidham nāyam arthas tathā yuktas tvadvidho na vipadyate yady adharmo bhaved bhūto rāvaṇo narakaṃ vrajet bhavāṃś ca dharmasaṃyukto naivaṃ vyasanam āpnuyāt tasya ca vyasanābhāvād vyasanaṃ ca gate tvayi dharmeṇopalabhed dharmam adharmaṃ cāpy adharmataḥ yadi dharmeṇa yujyeran nādharmarucayo janāḥ dharmeṇa caratāṃ dharmas tathā caiṣāṃ phalaṃ bhavet yasmād arthā vivardhante yeṣv adharmaḥ pratiṣṭhitaḥ kliśyante dharmaśīlāś ca tasmād etau nirarthakau vadhyante pāpakarmāṇo yady adharmeṇa rāghava vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati atha vā vihitenāyaṃ hanyate hanti vā param vidhir ālipyate tena na sa pāpena karmaṇā adṛṣṭapratikāreṇa avyaktenāsatā satā kathaṃ śakyaṃ paraṃ prāptuṃ dharmeṇārivikarśana yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃ cana tvayā yadīdṛśaṃ prāptaṃ tasmāt san nopapadyate atha vā durbalaḥ klībo balaṃ dharmo 'nuvartate durbalo hṛtamaryādo na sevya iti me matiḥ balasya yadi ced dharmo guṇabhūtaḥ parākrame dharmam utsṛjya vartasva yathā dharme tathā bale atha cet satyavacanaṃ dharmaḥ kila paraṃtapa anṛtas tvayy akaruṇaḥ kiṃ na baddhas tvayā pitā yadi dharmo bhaved bhūta adharmo vā paraṃtapa na sma hatvā muniṃ vajrī kuryād ijyāṃ śatakratuḥ adharmasaṃśrito dharmo vināśayati rāghava sarvam etad yathākāmaṃ kākutstha kurute naraḥ mama cedaṃ mataṃ tāta dharmo 'yam iti rāghava dharmamūlaṃ tvayā chinnaṃ rājyam utsṛjatā tadā arthebhyo hi vivṛddhebhyaḥ saṃvṛddhebhyas tatas tataḥ kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ arthena hi viyuktasya puruṣasyālpatejasaḥ vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā so 'yam arthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ pāpam ārabhate kartuṃ tathā doṣaḥ pravartate yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavaḥ yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ arthasyaite parityāge doṣāḥ pravyāhṛtā mayā rājyam utsṛjatā vīra yena buddhis tvayā kṛtā yasyārthā dharmakāmārthās tasya sarvaṃ pradakṣiṇam adhanenārthakāmena nārthaḥ śakyo vicinvatā harṣaḥ kāmaś ca darpaś ca dharmaḥ krodhaḥ śamo damaḥ arthād etāni sarvāṇi pravartante narādhipa yeṣāṃ naśyaty ayaṃ lokaś caratāṃ dharmacāriṇām te 'rthās tvayi na dṛśyante durdineṣu yathā grahāḥ tvayi pravrajite vīra guroś ca vacane sthite rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava tad adya vipulaṃ vīra duḥkham indrajitā kṛtam karmaṇā vyapaneṣyāmi tasmād uttiṣṭha rāghava ayam anagha tavoditaḥ priyārthaṃ janakasutā nidhanaṃ nirīkṣya ruṣṭaḥ sahayagajarathāṃ sarākṣasendrāṃ bhṛśam iṣubhir vinipātayāmi laṅkām rāmam āśvāsayāne tu lakṣmaṇe bhrātṛvatsale nikṣipya gulmān svasthāne tatrāgacchad vibhīṣaṇaḥ nānāpraharaṇair vīraiś caturbhiḥ sacivair vṛtaḥ nīlāñjanacayākārair mātaṃgair iva yūthapaḥ so 'bhigamya mahātmānaṃ rāghavaṃ śokalālasaṃ vānarāṃś caiva dadṛśe bāṣpaparyākulekṣaṇān rāghavaṃ ca mahātmānam ikṣvākukulanandanam dadarśa moham āpannaṃ lakṣmaṇasyāṅkam āśritam vrīḍitaṃ śokasaṃtaptaṃ dṛṣṭvā rāmaṃ vibhīṣaṇaḥ antarduḥkhena dīnātmā kim etad iti so 'bravīt vibhīṣaṇa mukhaṃ dṛṣṭvā sugrīvaṃ tāṃś ca vānarān uvāca lakṣmaṇo vākyam idaṃ bāṣpapariplutaḥ hatām indrajitā sītām iha śrutvaiva rāghavaḥ hanūmad vacanāt saumya tato moham upāgataḥ kathayantaṃ tu saumitriṃ saṃnivārya vibhīṣaṇaḥ puṣkalārtham idaṃ vākyaṃ visaṃjñaṃ rāmam abravīt manujendrārtarūpeṇa yad uktas tvaṃ hanūmatā tad ayuktam ahaṃ manye sāgarasyeva śoṣaṇam abhiprāyaṃ tu jānāmi rāvaṇasya durātmanaḥ sītāṃ prati mahābāho na ca ghātaṃ kariṣyati yācyamānaḥ subahuśo mayā hitacikīrṣuṇā vaidehīm utsṛjasveti na ca tat kṛtavān vacaḥ naiva sāmnā na bhedena na dānena kuto yudhā sā draṣṭum api śakyeta naiva cānyena kena cit vānarān mohayitvā tu pratiyātaḥ sa rākṣasaḥ caityaṃ nikumbhilāṃ nāma yatra homaṃ kariṣyati hutavān upayāto hi devair api savāsavaiḥ durādharṣo bhavaty eṣa saṃgrāme rāvaṇātmajaḥ tena mohayatā nūnam eṣā māyā prayojitā vighnam anvicchatā tāta vānarāṇāṃ parākrame sasainyās tatra gacchāmo yāvat tan na samāpyate tyajemaṃ naraśārdūlamithyā saṃtāpam āgatam sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam iha tvaṃ svastha hṛdayas tiṣṭha sattvasamucchritaḥ lakṣmaṇaṃ preṣayāsmābhiḥ saha sainyānukarṣibhiḥ eṣa taṃ naraśārdūlo rāvaṇiṃ niśitaiḥ śaraiḥ tyājayiṣyati tat karma tato vadhyo bhaviṣyati tasyaite niśitās tīkṣṇāḥ patripatrāṅgavājinaḥ patatriṇa ivāsaumyāḥ śarāḥ pāsyanti śoṇitam tat saṃdiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam rākṣasasya vināśāya vajraṃ vajradharo yathā manujavara na kālaviprakarṣo ripunidhanaṃ prati yat kṣamo 'dya kartum tvam atisṛja ripor vadhāya bāṇīm asurapuronmathane yathā mahendraḥ samāptakarmā hi sa rākṣasendro bhavaty adṛśyaḥ samare surāsuraiḥ yuyutsatā tena samāptakarmaṇā bhavet surāṇām api saṃśayo mahān tasya tad vacanaṃ śrutvā rāghavaḥ śokakarśitaḥ nopadhārayate vyaktaṃ yad uktaṃ tena rakṣasā tato dhairyam avaṣṭabhya rāmaḥ parapuraṃjayaḥ vibhīṣaṇam upāsīnam uvāca kapisaṃnidhau nairṛtādhipate vākyaṃ yad uktaṃ te vibhīṣaṇa bhūyas tac chrotum icchāmi brūhi yat te vivakṣitam rāghavasya vacaḥ śrutvā vākyaṃ vākyaviśāradaḥ yat tat punar idaṃ vākyaṃ babhāṣe sa vibhīṣaṇaḥ yathājñaptaṃ mahābāho tvayā gulmaniveśanam tat tathānuṣṭhitaṃ vīra tvadvākyasamanantaram tāny anīkāni sarvāṇi vibhaktāni samantataḥ vinyastā yūthapāś caiva yathānyāyaṃ vibhāgaśaḥ bhūyas tu mama vijāpyaṃ tac chṛṇuṣva mahāyaśaḥ tvayy akāraṇasaṃtapte saṃtaptahṛdayā vayam tyaja rājann imaṃ śokaṃ mithyā saṃtāpam āgatam tad iyaṃ tyajyatāṃ cintā śatruharṣavivardhanī udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām prāptavyā yadi te sītā hantavyaś ca niśācarāḥ raghunandana vakṣyāmi śrūyatāṃ me hitaṃ vacaḥ sādhv ayaṃ yātu saumitrir balena mahatā vṛtaḥ nikumbhilāyāṃ saṃprāpya hantuṃ rāvaṇim āhave dhanurmaṇḍalanirmuktair āśīviṣaviṣopamaiḥ śarair hantuṃ maheṣvāso rāvaṇiṃ samitiṃjayaḥ tena vīreṇa tapasā varadānāt svayambhutaḥ astraṃ brahmaśiraḥ prāptaṃ kāmagāś ca turaṃgamāḥ nikumbhilām asaṃprāptam ahutāgniṃ ca yo ripuḥ tvām ātatāyinaṃ hanyād indraśatro sa te vadhaḥ ity evaṃ vihito rājan vadhas tasyaiva dhīmataḥ vadhāyendrajito rāma taṃ diśasva mahābalam hate tasmin hataṃ viddhi rāvaṇaṃ sasuhṛjjanam vibhīṣaṇavacaḥ śrutva rāmo vākyam athābravīt jānāmi tasya raudrasya māyāṃ satyaparākrama sa hi brahmāstravit prājño mahāmāyo mahābalaḥ karoty asaṃjñān saṃgrāme devān savaruṇān api tasyāntarikṣe carato rathasthasya mahāyaśaḥ na gatir jñāyate vīrasūryasyevābhrasaṃplave rāghavas tu ripor jñātvā māyāvīryaṃ durātmanaḥ lakṣmaṇaṃ kīrtisaṃpannam idaṃ vacanam abravīt yad vānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ hanūmatpramukhaiś caiva yūthapaiḥ sahalakṣmaṇa jāmbavenarkṣapatinā saha sainyena saṃvṛtaḥ jahi taṃ rākṣasasutaṃ māyābalaviśāradam ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ abhijñas tasya deśasya pṛṣṭhato 'nugamiṣyati rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ jagrāha kārmukaṃ śreṣṭham anyad bhīmaparākramaḥ saṃnaddhaḥ kavacī khaḍgī sa śarī hemacāpadhṛk rāmapādāv upaspṛśya hṛṣṭaḥ saumitrir abravīt adya matkārmukonmukhāḥ śarā nirbhidya rāvaṇim laṅkām abhipatiṣyanti haṃsāḥ puṣkariṇīm iva adyaiva tasya raudrasya śarīraṃ māmakāḥ śarāḥ vidhamiṣyanti hatvā taṃ mahācāpaguṇacyutāḥ sa evam uktvā dyutimān vacanaṃ bhrātur agrataḥ sa rāvaṇivadhākāṅkṣī lakṣmaṇas tvarito yayau so 'bhivādya guroḥ pādau kṛtvā cāpi pradakṣiṇam nikumbhilām abhiyayau caityaṃ rāvaṇipālitam vibhīṣaṇena sahito rājaputraḥ pratāpavān kṛtasvastyayano bhrātrā lakṣmaṇas tvarito yayau vānarāṇāṃ sahasrais tu hanūmān bahubhir vṛtaḥ vibhīṣaṇaḥ sahāmātyas tadā lakṣmaṇam anvagāt mahatā harisainyena savegam abhisaṃvṛtaḥ ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam sa gatvā dūram adhvānaṃ saumitrir mitranandanaḥ rākṣasendrabalaṃ dūrād apaśyad vyūham āsthitam sa saṃprāpya dhanuṣpāṇir māyāyogam ariṃdama tasthau brahmavidhānena vijetuṃ raghunandanaḥ vividham amalaśastrabhāsvaraṃ tad dhvajagahanaṃ vipulaṃ mahārathaiś ca pratibhayatamam aprameyavegaṃ timiram iva dviṣatāṃ balaṃ viveśa atha tasyām avasthāyāṃ lakṣmaṇaṃ rāvaṇānujaḥ pareṣām ahitaṃ vākyam arthasādhakam abravīt asyānīkasya mahato bhedane yatalakṣmaṇa rākṣasendrasuto 'py atra bhinne dṛśyo bhaviṣyati sa tvam indrāśaniprakhyaiḥ śarair avakiran parān abhidravāśu yāvad vai naitat karma samāpyate jahi vīradurātmānaṃ māyāparam adhārmikam rāvaṇiṃ krūrakarmāṇaṃ sarvalokabhayāvaham vibhīṣaṇavacaḥ śrutvā lakṣmaṇaḥ śubhalakṣaṇaḥ vavarṣa śaravarṣāṇi rākṣasendrasutaṃ prati ṛkṣāḥ śākhāmṛgāś caiva drumādrivarayodhinaḥ abhyadhāvanta sahitās tad anīkam avasthitam rākṣasāś ca śitair bāṇair asibhiḥ śaktitomaraiḥ udyataiḥ samavartanta kapisainyajighāṃsavaḥ sa saṃprahāras tumulaḥ saṃjajñe kapirakṣasām śabdena mahatā laṅkāṃ nādayan vai samantataḥ śastrair bahuvidhākāraiḥ śitair bāṇaiś ca pādapaiḥ udyatair giriśṛṅgaiś ca ghorair ākāśam āvṛtam te rākṣasā vānareṣu vikṛtānanabāhavaḥ niveśayantaḥ śastrāṇi cakrus te sumahad bhayam tathaiva sakalair vṛkṣair giriśṛṅgaiś ca vānarāḥ abhijaghnur nijaghnuś ca samare rākṣasarṣabhān ṛkṣavānaramukhyaiś ca mahākāyair mahābalaiḥ rakṣasāṃ vadhyamānānāṃ mahad bhayam ajāyata svam anīkaṃ viṣaṇṇaṃ tu śrutvā śatrubhir arditam udatiṣṭhata durdharṣas tat karmaṇy ananuṣṭhite vṛkṣāndhakārān niṣkramya jātakrodhaḥ sa rāvaṇiḥ āruroha rathaṃ sajjaṃ pūrvayuktaṃ sa rākṣasaḥ sa bhīmakārmukaśaraḥ kṛṣṇāñjanacayopamaḥ raktāsyanayanaḥ krūro babhau mṛtyur ivāntakaḥ dṛṣṭvaiva tu rathasthaṃ taṃ paryavartata tad balam rakṣasāṃ bhīmavegānāṃ lakṣmaṇena yuyutsatām tasmin kāle tu hanumān udyamya sudurāsadam dharaṇīdharasaṃkāśī mahāvṛkṣam ariṃdamaḥ sa rākṣasānāṃ tat sainyaṃ kālāgnir iva nirdahan cakāra bahubhir vṛkṣair niḥsaṃjñaṃ yudhi vānaraḥ vidhvaṃsayantaṃ tarasā dṛṣṭvaiva pavanātmajam rākṣasānāṃ sahasrāṇi hanūmantam avākiran śitaśūladharāḥ śūlair asibhiś cāsipāṇayaḥ śaktibhiḥ śaktihastāś ca paṭṭasaiḥ paṭṭasāyudhāḥ parighaiś ca gadābhiś ca kuntaiś ca śubhadarśanaiḥ śataśaś ca śataghnībhir āyasair api mudgaraiḥ ghoraiḥ paraśubhiś caiva bhiṇḍipālaiś ca rākṣasāḥ muṣṭibhir vajravegaiś ca talair aśanisaṃnibhaiḥ abhijaghnuḥ samāsādya samantāt parvatopamam teṣām api ca saṃkruddhaś cakāra kadanaṃ mahat sa dadarśa kapiśreṣṭham acalopamam indrajit sūdayānam amitraghnam amitrān pavanātmajam sa sārathim uvācedaṃ yāhi yatraiṣa vānaraḥ kṣayam eva hi naḥ kuryād rākṣasānām upekṣitaḥ ity uktaḥ sārathis tena yayau yatra sa mārutiḥ vahan paramadurdharṣaṃ sthitam indrajitaṃ rathe so 'bhyupetya śarān khaḍgān paṭṭasāsiparaśvadhān abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ tāni śastrāṇi ghorāṇi pratigṛhya sa mārutiḥ roṣeṇa mahatāviṣo vākyaṃ cedam uvāca ha yudhyasva yadi śūro 'si rāvaṇātmaja durmate vāyuputraṃ samāsādya na jīvan pratiyāsyasi bāhubhyāṃ saṃprayudhyasva yadi me dvandvam āhave vegaṃ sahasva durbuddhe tatas tvaṃ rakṣasāṃ varaḥ hanūmantaṃ jighāṃsantaṃ samudyataśarāsanam rāvaṇātmajam ācaṣṭe lakṣmaṇāya vibhīṣaṇaḥ yas tu vāsavanirjetā rāvaṇasyātmasaṃbhavaḥ sa eṣa ratham āsthāya hanūmantaṃ jighāṃsati tam apratimasaṃsthānaiḥ śaraiḥ śatruvidāraṇaiḥ jīvitāntakarair ghoraiḥ saumitre rāvaṇiṃ jahi ity evam uktas tu tadā mahātmā vibhīṣaṇenārivibhīṣaṇena dadarśa taṃ parvatasaṃnikāśaṃ rathasthitaṃ bhīmabalaṃ durāsadam evam uktvā tu saumitriṃ jātaharṣo vibhīṣaṇaḥ dhanuṣpāṇinam ādāya tvaramāṇo jagāma saḥ avidūraṃ tato gatvā praviśya ca mahad vanam darśayām āsa tat karma lakṣmaṇāya vibhīṣaṇaḥ nīlajīmūtasaṃkāśaṃ nyagrodhaṃ bhīmadarśanam tejasvī rāvaṇabhrātā lakṣmaṇāya nyavedayat ihopahāraṃ bhūtānāṃ balavān rāvaṇātajaḥ upahṛtya tataḥ paścāt saṃgrāmam abhivartate adṛśyaḥ sarvabhūtānāṃ tato bhavati rākṣasaḥ nihanti samare śatrūn badhnāti ca śarottamaiḥ tam apraviṣṭaṃ nyagrodhaṃ balinaṃ rāvaṇātmajam vidhvaṃsaya śarais tīkṣṇaiḥ sarathaṃ sāśvasārathim tathety uktvā mahātejāḥ saumitrir mitranandanaḥ babhūvāvasthitas tatra citraṃ visphārayan dhanuḥ sa rathenāgnivarṇena balavān rāvaṇātmajaḥ indrajit kavacī khaḍgī sadhvajaḥ pratyadṛśyata tam uvāca mahātejāḥ paulastyam aparājitam samāhvaye tvāṃ samare samyag yuddhaṃ prayaccha me evam ukto mahātejā manasvī rāvaṇātmajaḥ abravīt paruṣaṃ vākyaṃ tatra dṛṣṭvā vibhīṣaṇam iha tvaṃ jātasaṃvṛddhaḥ sākṣād bhrātā pitur mama kathaṃ druhyasi putrasya pitṛvyo mama rākṣasa na jñātitvaṃ na sauhārdaṃ na jātis tava durmate pramāṇaṃ na ca sodaryaṃ na dharmo dharmadūṣaṇa śocyas tvam asi durbuddhe nindanīyaś ca sādhubhiḥ yas tvaṃ svajanam utsṛjya parabhṛtyatvam āgataḥ naitac chithilayā buddhyā tvaṃ vetsi mahad antaram kva ca svajanasaṃvāsaḥ kva ca nīcaparāśrayaḥ guṇavān vā parajanaḥ svajano nirguṇo 'pi vā nirguṇaḥ svajanaḥ śreyān yaḥ paraḥ para eva saḥ niranukrośatā ceyaṃ yādṛśī te niśācara svajanena tvayā śakyaṃ paruṣaṃ rāvaṇānuja ity ukto bhrātṛputreṇa pratyuvāca vibhīṣaṇaḥ ajānann iva macchīlaṃ kiṃ rākṣasa vikatthase rākṣasendrasutāsādho pāruṣyaṃ tyaja gauravāt kule yady apy ahaṃ jāto rakṣasāṃ krūrakarmaṇām guṇo 'yaṃ prathamo nṝṇāṃ tan me śīlam arākṣasaṃ na rame dāruṇenāhaṃ na cādharmeṇa vai rame bhrātrā viṣamaśīlena kathaṃ bhrātā nirasyate parasvānāṃ ca haraṇaṃ paradārābhimarśanam suhṛdām atiśaṅkāṃ ca trayo doṣāḥ kṣayāvahāḥ maharṣīṇāṃ vadho ghoraḥ sarvadevaiś ca vigrahaḥ abhimānaś ca kopaś ca vairitvaṃ pratikūlatā ete doṣā mama bhrātur jīvitaiśvaryanāśanāḥ guṇān pracchādayām āsuḥ parvatān iva toyadāḥ doṣair etaiḥ parityakto mayā bhrātā pitā tava neyam asti purī laṅkā na ca tvaṃ na ca te pitā atimānī ca bālaś ca durvinītaś ca rākṣasa baddhas tvaṃ kālapāśena brūhi māṃ yad yad icchasi adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi praveṣṭuṃ na tvayā śakyo nyagrodho rākṣasādhama dharṣayitvā tu kākutsthau na śakyaṃ jīvituṃ tvayā yudhyasva naradevena lakṣmaṇena raṇe saha hatas tvaṃ devatā kāryaṃ kariṣyasi yamakṣaye nidarśayasvātmabalaṃ samudyataṃ kuruṣva sarvāyudhasāyakavyayam na lakṣmaṇasyaitya hi bāṇagocaraṃ tvam adya jīvan sabalo gamiṣyasi vibhīṣaṇa vacaḥ śrutvā rāvaṇiḥ krodhamūrchitaḥ abravīt paruṣaṃ vākyaṃ vegenābhyutpapāta ha udyatāyudhanistriṃśo rathe tu samalaṃkṛte kālāśvayukte mahati sthitaḥ kālāntakopamaḥ mahāpramāṇam udyamya vipulaṃ vegavad dṛḍham dhanur bhīmaṃ parāmṛśya śarāṃś cāmitranāśanān uvācainaṃ samārabdhaḥ saumitriṃ savibhīṣaṇam tāṃś ca vānaraśārdūlān paśyadhvaṃ me parākramam adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam muktaṃ varṣam ivākāśe vārayiṣyatha saṃyuge adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ vidhamiṣyanti gātrāṇi tūlarāśim ivānalaḥ tīkṣṇasāyakanirbhinnāñ śūlaśaktyṛṣṭitomaraiḥ adya vo gamayiṣyāmi sarvān eva yamakṣayam kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ tac chrutvā rākṣasendrasya garjitaṃ lakṣmaṇas tadā abhītavadanaḥ kruddho rāvaṇiṃ vākyam abravīt uktaś ca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān sa tvam arthasya hīnārtho duravāpasya kena cit vaco vyāhṛtya jānīṣe kṛtārtho 'smīti durmate antardhānagatenājau yas tvayācaritas tadā taskarācarito mārgo naiṣa vīraniṣevitaḥ yathā bāṇapathaṃ prāpya sthito 'haṃ tava rākṣasa darśayasvādya tat tejo vācā tvaṃ kiṃ vikatthase evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ sasarje niśitān bāṇān indrajit samijiṃjaya te nisṛṣṭā mahāvegāḥ śarāḥ sarpaviṣopamāḥ saṃprāpya lakṣmaṇaṃ petuḥ śvasanta iva pannagāḥ śarair atimahāvegair vegavān rāvaṇātmajaḥ saumitrim indrajid yuddhe vivyādha śubhalakṣaṇam sa śarair atividdhāṅgo rudhireṇa samukṣitaḥ śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ indrajit tv ātmanaḥ karma prasamīkṣyādhigamya ca vinadya sumahānādam idaṃ vacanam abravīt patriṇaḥ śitadhārās te śarā matkārmukacyutāḥ ādāsyante 'dya saumitre jīvitaṃ jīvitāntagāḥ adya gomāyusaṃghāś ca śyenasaṃghāś ca lakṣmaṇa gṛdhrāś ca nipatantu tvāṃ gatāsuṃ nihataṃ mayā kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ bhaktaṃ bhrātaram adyaiva tvāṃ drakṣyati mayā hatam viśastakavacaṃ bhūmau vyapaviddhaśarāsanam hṛtottamāṅgaṃ saumitre tvām adya nihataṃ mayā iti bruvāṇaṃ saṃrabdhaṃ paruṣaṃ rāvaṇātmajam hetumadvākyam atyarthaṃ lakṣmaṇaḥ pratyuvāca ha akṛtvā katthase karma kimartham iha rākṣasa kuru tat karma yenāhaṃ śraddadhyāṃ tava katthanam anuktvā paruṣaṃ vākyaṃ kiṃ cid apy anavakṣipan avikatthan vadhiṣyāmi tvāṃ paśya puruṣādana ity uktvā pañcanārācān ākarṇāpūritāñ śarān nicakhāna mahāvegāṃl lakṣmaṇo rākṣasorasi sa śarair āhatas tena saroṣo rāvaṇātmajaḥ suprayuktais tribhir bāṇaiḥ prativivyādha lakṣmaṇam sa babhūva mahābhīmo nararākṣasasiṃhayoḥ vimardas tumulo yuddhe parasparavadhaiṣiṇoḥ ubhau hi balasaṃpannāv ubhau vikramaśālinau ubhāv api suvikrāntau sarvaśastrāstrakovidau ubhau paramadurjeyāv atulyabalatejasau yuyudhāte mahāvīrau grahāv iva nabho gatau balavṛtrāv iva hi tau yudhi vai duṣpradharṣaṇau yuyudhāte mahātmānau tadā kesariṇāv iva bahūn avasṛjantau hi mārgaṇaughān avasthitau nararākṣasasiṃhau tau prahṛṣṭāv abhyayudhyatām susaṃprahṛṣṭau nararākṣasottamau jayaiṣiṇau mārgaṇacāpadhāriṇau parasparaṃ tau pravavarṣatur bhṛśaṃ śaraughavarṣeṇa balāhakāv iva tataḥ śaraṃ dāśarathiḥ saṃdhāyāmitrakarśanaḥ sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan tasya jyātalanirghoṣaṃ sa śrutvā rāvaṇātmajaḥ vivarṇavadano bhūtvā lakṣmaṇaṃ samudaikṣata taṃ viṣaṇṇamukhaṃ dṛṣṭvā rākṣasaṃ rāvaṇātmajam saumitriṃ yuddhasaṃsaktaṃ pratyuvāca vibhīṣaṇaḥ nimittāny anupaśyāmi yāny asmin rāvaṇātmaje tvara tena mahābāho bhagna eṣa na saṃśayaḥ tataḥ saṃdhāya saumitriḥ śarān agniśikhopamān mumoca niśitāṃs tasmai sarvān iva viṣolbaṇān śakrāśanisamasparśair lakṣmaṇenāhataḥ śaraiḥ muhūrtam abhavan mūḍhaḥ sarvasaṃkṣubhitendriyaḥ upalabhya muhūrtena saṃjñāṃ pratyāgatendriyaḥ dadarśāvasthitaṃ vīraṃ vīro daśarathātmajam so 'bhicakrāma saumitriṃ roṣāt saṃraktalocanaḥ abravīc cainam āsādya punaḥ sa paruṣaṃ vacaḥ kiṃ na smarasi tad yuddhe prathame matparākramam nibaddhas tvaṃ saha bhrātrā yadā yudhi viceṣṭase yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ śāyinau prathamaṃ bhūmau visaṃjñau sapuraḥsarau smṛtir vā nāsti te manye vyaktaṃ vā yamasādanam gantum icchasi yasmāt tvaṃ māṃ dharṣayitum icchasi yadi te prathame yuddhe na dṛṣṭo matparākramaḥ adya tvāṃ darśayiṣyāmi tiṣṭhedānīṃ vyavasthitaḥ ity uktvā saptabhir bāṇair abhivivyādha lakṣmaṇam daśabhiś ca hanūmantaṃ tīkṣṇadhāraiḥ śarottamaiḥ tataḥ śaraśatenaiva suprayuktena vīryavān krodhād dviguṇasaṃrabdho nirbibheda vibhīṣaṇam tad dṛṣṭvendrajitaḥ karma kṛtaṃ rāmānujas tadā acintayitvā prahasan naitat kiṃ cid iti bruvan mumoca sa śarān ghorān saṃgṛhya narapuṃgavaḥ abhītavadanaḥ kruddho rāvaṇiṃ lakṣmaṇo yudhi naivaṃ raṇagataḥ śūrāḥ praharanti niśācara laghavaś cālpavīryāś ca sukhā hīme śarās tava naivaṃ śūrās tu yudhyante samare jayakāṅkṣiṇaḥ ity evaṃ taṃ bruvāṇas tu śaravarṣair avākirat tasya bāṇais tu vidhvastaṃ kavacaṃ hemabhūṣitam vyaśīryata rathopasthe tārājālam ivāmbarāt vidhūtavarmā nārācair babhūva sa kṛtavraṇaḥ indrajit samare śūraḥ prarūḍha iva sānumān abhīkṣṇaṃ niśvasantau hi yudhyetāṃ tumulaṃ yudhi śarasaṃkṛttasarvāṅgo sarvato rudhirokṣitau astrāṇy astravidāṃ śreṣṭhau darśayantau punaḥ punaḥ śarān uccāvacākārān antarikṣe babandhatuḥ vyapetadoṣam asyantau laghucitraṃ ca suṣṭhu ca ubhau tu tumulaṃ ghoraṃ cakratur nararākṣasau tayoḥ pṛthakpṛthag bhīmaḥ śuśruve talanisvanaḥ sughorayor niṣṭanator gagane meghayor iva te gātrayor nipatitā rukmapuṅkhāḥ śarā yudhi asṛgdigdhā viniṣpetur viviśur dharaṇītalam anyaiḥ suniśitaiḥ śastrair ākāśe saṃjaghaṭṭire babhañjuś cicchiduś cāpi tayor bāṇāḥ sahasraśaḥ sa babhūva raṇe ghoras tayor bāṇamayaś cayaḥ agnibhyām iva dīptābhyāṃ satre kuśamayaś cayaḥ tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ sapuṣpāv iva niṣpatrau vane śālmalikuṃśukau cakratus tumulaṃ ghoraṃ saṃnipātaṃ muhur muhuḥ indrajil lakṣmaṇaś caiva parasparajayaiṣiṇau lakṣmaṇo rāvaṇiṃ yuddhe rāvaṇiś cāpi lakṣmaṇam anyonyaṃ tāv abhighnantau na śramaṃ pratyapadyatām bāṇajālaiḥ śarīrasthair avagāḍhais tarasvinau śuśubhāte mahāvīrau virūḍhāv iva parvatau tayo rudhirasiktāni saṃvṛtāni śarair bhṛśam babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ tayor atha mahān kālo vyatīyād yudhyamānayoḥ na ca tau yuddhavaimukhyaṃ śramaṃ vāpy upajagmatuḥ atha samarapariśramaṃ nihantuṃ samaramukheṣv ajitasya lakṣmaṇasya priyahitam upapādayan mahaujāḥ samaram upetya vibhīṣaṇo 'vatasthe yudhyamānau tu tau dṛṣṭvā prasaktau nararākṣasau śūraḥ sa rāvaṇabhrātā tasthau saṃgrāmamūrdhani tato visphārayām āsa mahad dhanur avasthitaḥ utsasarja ca tīkṣṇāgrān rākṣaseṣu mahāśarān te śarāḥ śikhisaṃkāśā nipatantaḥ samāhitāḥ rākṣasān dārayām āsur vajrā iva mahāgirīn vibhīṣaṇasyānucarās te 'pi śūlāsipaṭṭasaiḥ ciccheduḥ samare vīrān rākṣasān rākṣasottamāḥ rākṣasais taiḥ parivṛtaḥ sa tadā tu vibhīṣaṇaḥ babhau madhye prahṛṣṭānāṃ kalabhānām iva dvipaḥ tataḥ saṃcodayāno vai harīn rakṣoraṇapriyān uvāca vacanaṃ kāle kālajño rakṣasāṃ varaḥ eko 'yaṃ rākṣasendrasya parāyaṇam iva sthitaḥ etac cheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ asmin vinihate pāpe rākṣase raṇamūrdhani rāvaṇaṃ varjayitvā tu śeṣam asya balaṃ hatam prahasto nihato vīro nikumbhaś ca mahābalaḥ kumbhakarṇaś ca kumbhaś ca dhūmrākṣaś ca niśācaraḥ akampanaḥ supārśvaś ca cakramālī ca rākṣasaḥ kampanaḥ sattvavantaś ca devāntakanarāntakau etān nihatyātibalān bahūn rākṣasasattamān bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu etāvad iha śeṣaṃ vo jetavyam iha vānarāḥ hatāḥ sarve samāgamya rākṣasā baladarpitāḥ ayuktaṃ nidhanaṃ kartuṃ putrasya janitur mama ghṛṇām apāsya rāmārthe nihanyāṃ bhrātur ātmajam hantukāmasya me bāṣpaṃ cakśuś caiva nirudhyate tad evaiṣa mahābāhur lakṣmaṇaḥ śamayiṣyati vānarā ghnantuṃ saṃbhūya bhṛtyān asya samīpagān iti tenātiyaśasā rākṣasenābhicoditāḥ vānarendrā jahṛṣire lāṅgalāni ca vivyadhuḥ tatas te kapiśārdūlāḥ kṣveḍantaś ca muhur muhuḥ mumucur vividhān nādān meghān dṛṣṭveva barhiṇaḥ jāmbavān api taiḥ sarvaiḥ svayūthair abhisaṃvṛtaḥ aśmabhis tāḍayām āsa nakhair dantaiś ca rākṣasān nighnantam ṛkṣādhipatiṃ rākṣasās te mahābalāḥ parivavrur bhayaṃ tyaktvā tam anekavidhāyudhāḥ śaraiḥ paraśubhis tīkṣṇaiḥ paṭṭasair yaṣṭitomaraiḥ jāmbavantaṃ mṛdhe jaghnur nighnantaṃ rākṣasīṃ camūm sa saṃprahāras tumulaḥ saṃjajñe kapirākṣasām devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ hanūmān api saṃkruddhaḥ sālam utpāṭya parvatāt rakṣasāṃ kadanaṃ cakre samāsādya sahasraśaḥ sa dattvā tumulaṃ yuddhaṃ pitṛvyasyendrajid yudhi lakṣmaṇaṃ paravīraghnaṃ punar evābhyadhāvata tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau śaraughān abhivarṣantau jaghnatus tau parasparam abhīkṣṇam antardadhatuḥ śarajālair mahābalau candrādityāv ivoṣṇānte yathā meghais tarasvinau na hy ādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ na vipramokṣo bāṇānāṃ na vikarṣo na vigrahaḥ na muṣṭipratisaṃdhānaṃ na lakṣyapratipādanam adṛśyata tayos tatra yudhyatoḥ pāṇilāghavāt cāpavegapramuktaiś ca bāṇajālaiḥ samantataḥ antarikṣe 'bhisaṃchanne na rūpāṇi cakāśire tamasā pihitaṃ sarvam āsīd bhīmataraṃ mahat na tadānīṃ vavau vāyur na jajvāla ca pāvakaḥ svastyas tu lokebhya iti jajalpaś ca maharṣayaḥ saṃpetuś cātra saṃprāptā gandharvāḥ saha cāraṇaiḥ atha rākṣasasiṃhasya kṛṣṇān kanakabhūṣaṇān śaraiś caturbhiḥ saumitrir vivyādha caturo hayān tato 'pareṇa bhallena sūtasya vicariṣyataḥ lāghavād rāghavaḥ śrīmāñ śiraḥ kāyād apāharat nihataṃ sārathiṃ dṛṣṭvā samare rāvaṇātmajaḥ prajahau samaroddharṣaṃ viṣaṇṇaḥ sa babhūva ha viṣaṇṇavadanaṃ dṛṣṭvā rākṣasaṃ hariyūthapāḥ tataḥ paramasaṃhṛṣṭo lakṣmaṇaṃ cābhyapūjayan tataḥ pramāthī śarabho rabhaso gandhamādanaḥ amṛṣyamāṇāś catvāraś cakrur vegaṃ harīśvarāḥ te cāsya hayamukhyeṣu tūrṇam utpatya vānarāḥ caturṣu sumahāvīryā nipetur bhīmavikramāḥ teṣām adhiṣṭhitānāṃ tair vānaraiḥ parvatopamaiḥ mukhebhyo rudhiraṃ vyaktaṃ hayānāṃ samavartata te nihatya hayāṃs tasya pramathya ca mahāratham punar utpatya vegena tasthur lakṣmaṇapārśvataḥ sa hatāśvād avaplutya rathān mathitasāratheḥ śaravarṣeṇa saumitrim abhyadhāvata rāvaṇiḥ tato mahendrapratimaḥ sa lakṣmaṇaḥ padātinaṃ taṃ niśitaiḥ śarottamaiḥ sṛjantam ādau niśitāñ śarottamān bhṛśaṃ tadā bāṇagaṇair nyavārayat sa hatāśvo mahātejā bhūmau tiṣṭhan niśācaraḥ indrajit paramakruddhaḥ saṃprajajvāla tejasā tau dhanvinau jighāṃsantāv anyonyam iṣubhir bhṛśam vijayenābhiniṣkrāntau vane gajavṛṣāv iva nibarhayantaś cānyonyaṃ te rākṣasavanaukasaḥ bhartāraṃ na jahur yuddhe saṃpatantas tatas tataḥ sa lakṣmaṇaṃ samuddiśya paraṃ lāghavam āsthitaḥ vavarṣa śaravarṣāṇi varṣāṇīva puraṃdaraḥ muktam indrajitā tat tu śaravarṣam ariṃdamaḥ avārayad asaṃbhrānto lakṣmaṇaḥ sudurāsadam abhedyakacanaṃ matvā lakṣmaṇaṃ rāvaṇātmajaḥ lalāṭe lakṣmaṇaṃ bāṇaiḥ supuṅkhais tribhir indrajit avidhyat paramakruddhaḥ śīghram astraṃ pradarśayan taiḥ pṛṣatkair lalāṭasthaiḥ śuśubhe raghunandanaḥ raṇāgre samaraślāghī triśṛṅga iva parvataḥ sa tathāpy ardito bāṇai rākṣasena mahāmṛdhe tam āśu prativivyādha lakṣmaṇaḥ panabhiḥ śaraiḥ lakṣmaṇendrajitau vīrau mahābalaśarāsanau anyonyaṃ jaghnatur bāṇair viśikhair bhīmavikramau tau parasparam abhyetya sarvagātreṣu dhanvinau ghorair vivyadhatur bāṇaiḥ kṛtabhāvāv ubhau jaye tasmai dṛḍhataraṃ kruddho hatāśvāya vibhīṣaṇaḥ vajrasparśasamān pañca sasarjorasi mārgaṇān te tasya kāyaṃ nirbhidya rukmapuṅkhā nimittagāḥ babhūvur lohitādigdhā raktā iva mahoragāḥ sa pitṛvyasya saṃkruddha indrajic charam ādade uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ taṃ samīkṣya mahātejā maheṣuṃ tena saṃhitam lakṣmaṇo 'py ādade bāṇam anyaṃ bhīmaparākramaḥ kubereṇa svayaṃ svapne yad dattam amitātmanā durjayaṃ durviṣahyaṃ ca sendrair api surāsuraiḥ tābhyāṃ tau dhanuṣi śreṣṭhe saṃhitau sāyakottamau vikṛṣyamāṇau vīrābhyāṃ bhṛśaṃ jajvalatuḥ śriyā tau bhāsayantāv ākāśaṃ dhanurbhyāṃ viśikhau cyutau mukhena mukham āhatya saṃnipetatur ojasā tau mahāgrahasaṃkāśāv anyonyaṃ saṃnipatya ca saṃgrāme śatadhā yātau medinyāṃ vinipetatuḥ śarau pratihatau dṛṣṭvā tāv ubhau raṇamūrdhani vrīḍito jātaroṣau ca lakṣmaṇendrajitāv ubhau susaṃrabdhas tu saumitrir astraṃ vāruṇam ādade raudraṃ mahedrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ tayoḥ sutumulaṃ yuddhaṃ saṃbabhūvādbhutopamam gaganasthāni bhūtāni lakṣmaṇaṃ paryavārayan bhairavābhirute bhīme yuddhe vānararākṣasām bhūtair bahubhir ākāśaṃ vismitair āvṛtaṃ babhau ṛṣayaḥ pitaro devā gandharvā garuṇoragāḥ śatakratuṃ puraskṛtya rarakṣur lakṣmaṇaṃ raṇe athānyaṃ mārgaṇaśreṣṭhaṃ saṃdadhe rāvaṇānujaḥ hutāśanasamasparśaṃ rāvaṇātmajadāruṇam supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam suvarṇavikṛtaṃ vīraḥ śarīrāntakaraṃ śaram durāvāraṃ durviṣahaṃ rākṣasānāṃ bhayāvaham āśīviṣaviṣaprakhyaṃ devasaṃghaiḥ samarcitam yena śakro mahātejā dānavān ajayat prabhuḥ purā devāsure yuddhe vīryavān harivāhanaḥ tad aindram astraṃ saumitriḥ saṃyugeṣv aparājitam śaraśreṣṭhaṃ dhanuḥ śreṣṭhe naraśreṣṭho 'bhisaṃdadhe saṃdhāyāmitradalanaṃ vicakarṣa śarāsanam sajyam āyamya durdharśaḥ kālo lokakṣaye yathā saṃdhāya dhanuṣi śreṣṭhe vikarṣann idam abravīt lakṣmīvāṃl lakṣmaṇo vākyam arthasādhakam ātmanaḥ dharmātmā satyasaṃdhaś ca rāmo dāśarathir yadi pauruṣe cāpratidvandvas tad enaṃ jahi rāvaṇim ity uktvā bāṇam ākarṇaṃ vikṛṣya tam ajihmagam lakṣmaṇaḥ samare vīraḥ sasarjendrajitaṃ prati aindrāstreṇa samāyujya lakṣmaṇaḥ paravīrahā tac chiraḥ saśiras trāṇaṃ śrīmaj jvalitakuṇḍalam pramathyendrajitaḥ kāyāt papāta dharaṇītale tad rākṣasatanūjasya chinnaskandhaṃ śiro mahat tapanīyanibhaṃ bhūmau dadṛśe rudhirokṣitam hatas tu nipapātāśu dharaṇyāṃ rāvaṇātmajaḥ kavacī saśirastrāṇo vidhvastaḥ saśarāsanaḥ cukruśus te tataḥ sarve vānarāḥ savibhīṣaṇāḥ hṛṣyanto nihate tasmin devā vṛtravadhe yathā athāntarikṣe bhūtānām ṛṣīṇāṃ ca mahātmanām abhijajñe ca saṃnādo gandharvāpsarasām api patitaṃ samabhijñāya rākṣasī sā mahācamūḥ vadhyamānā diśo bheje haribhir jitakāśibhiḥ vanarair vadhyamānās te śastrāṇy utsṛjya rākṣasāḥ laṅkām abhimukhāḥ sarve naṣṭasaṃjñāḥ pradhāvitāḥ dudruvur bahudhā bhītā rākṣasāḥ śataśo diśaḥ tyaktvā praharaṇān sarve paṭṭasāsiparaśvadhān ke cil laṅkāṃ paritrastāḥ praviṣṭā vānarārditāḥ samudre patitāḥ ke cit ke cit parvatam āśritāḥ hatam indrajitaṃ dṛṣṭvā śayānaṃ samarakṣitau rākṣasānāṃ sahasreṣu na kaś cit pratyadṛśyata yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ tathā tasmin nipatite rākṣasās te gatā diśaḥ śāntarakśmir ivādityo nirvāṇa iva pāvakaḥ sa babhūva mahātejā vyapāsta gatajīvitaḥ praśāntapīḍā bahulo vinaṣṭāriḥ praharṣavān babhūva lokaḥ patite rākṣasendrasute tadā harṣaṃ ca śakro bhagavān saha sarvaiḥ surarṣabhaiḥ jagāma nihate tasmin rākṣase pāpakarmaṇi śuddhā āpo nabhaś caiva jahṛṣur daityadānavāḥ ājagmuḥ patite tasmin sarvalokabhayāvahe ūcuś ca sahitāḥ sarve devagandharvadānavāḥ vijvarāḥ śāntakaluṣā brāhmaṇā vicarantv iti tato 'bhyanandan saṃhṛṣṭāḥ samare hariyūthapāḥ tam apratibalaṃ dṛṣṭvā hataṃ nairṛtapuṃgavam vibhīṣaṇo hanūmāṃś ca jāmbavāṃś carkṣayūthapaḥ vijayenābhinandantas tuṣṭuvuś cāpi lakṣmaṇam kṣveḍantaś ca nadantaś ca garjantaś ca plavaṃgamāḥ labdhalakṣā raghusutaṃ parivāryopatasthire lāṅgūlāni pravidhyantaḥ sphoṭayantaś ca vānarāḥ lakṣmaṇo jayatīty evaṃ vākyaṃ vyaśrāvayaṃs tadā anyonyaṃ ca samāśliṣya kapayo hṛṣṭamānasāḥ cakrur uccāvacaguṇā rāghavāśrayajāḥ kathāḥ tad asukaram athābhivīkṣya hṛṣṭāḥ priyasuhṛdo yudhi lakṣmaṇasya karma paramam upalabhan manaḥpraharṣaṃ vinihatam indraripuṃ niśamya devāḥ rudhiraklinnagātras tu lakṣmaṇaḥ śubhalakṣaṇaḥ babhūva hṛṣṭas taṃ hatvā śakrajetāram āhave tataḥ sa jāmbavantaṃ ca hanūmantaṃ ca vīryavān saṃnivartya mahātejās tāṃś ca sarvān vanaukasaḥ ājagāma tataḥ śīghraṃ yatra sugrīvarāghavau vibhīṣaṇam avaṣṭabhya hanūmantaṃ ca lakṣmaṇaḥ tato rāmam abhikramya saumitrir abhivādya ca tasthau bhrātṛsamīpasthaḥ śakrasyendrānujo yathā ācacakṣe tadā vīro ghoram indrajito vadham rāvaṇas tu śiraś chinnaṃ lakṣmaṇena mahātmanā nyavedayata rāmāya tadā hṛṣṭo vibhīṣaṇaḥ upaveśya tam utsaṅge pariṣvajyāvapīḍitam mūrdhni cainam upāghrāya bhūyaḥ saṃspṛśya ca tvaran uvāca lakṣmaṇaṃ vākyam āśvāsya puruṣarṣabhaḥ kṛtaṃ paramakalyāṇaṃ karma duṣkarakāriṇā niramitraḥ kṛto 'smy adya niryāsyati hi rāvaṇaḥ balavyūhena mahatā śrutvā putraṃ nipātitam taṃ putravadhasaṃtaptaṃ niryāntaṃ rākṣasādhipam balenāvṛtya mahatā nihaniṣyāmi durjayam tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me na duṣprāpā hate tv adya śakrajetari cāhave sa taṃ bhrātaram āśvāsya pāriṣvajya ca rāghavaḥ rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedam abravīt saśalyo 'yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ yathā bhavati susvasthas tathā tvaṃ samupācara viśalyaḥ kriyatāṃ kṣipraṃ saumitriḥ savibhīṣaṇaḥ kṛṣa vānarasainyānāṃ śūrāṇāṃ drumayodhinām ye cānye 'tra ca yudhyantaḥ saśalyā vraṇinas tathā te 'pi sarve prayatnena kriyantāṃ sukhinas tvayā evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadham sa tasya gandham āghrāya viśalyaḥ samapadyata tadā nirvedanaś caiva saṃrūḍhavraṇa eva ca vibhīṣaṇa mukhānāṃ ca suhṛdāṃ rāghavājñayā sarvavānaramukhyānāṃ cikitsāṃ sa tadākarot tataḥ prakṛtim āpanno hṛtaśalyo gatavyathaḥ saumitrir muditas tatra kṣaṇena vigatajvaraḥ tathaiva rāmaḥ plavagādhipas tadā vibhīṣaṇaś carkṣapatiś ca jāmbavān avekṣya saumitrim arogam utthitaṃ mudā sasainyaḥ suciraṃ jaharṣire apūjayat karma sa lakṣmaṇasya suduṣkaraṃ dāśarathir mahātmā hṛṣṭā babhūvur yudhi yūthapendrā niśamya taṃ śakrajitaṃ nipātitam tataḥ paulastya sacivāḥ śrutvā cendrajitaṃ hatam ācacakṣur abhijñāya daśagrīvāya savyathāḥ yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ vibhīṣaṇasahāyena miṣatāṃ no mahādyute śūraḥ śūreṇa saṃgamya saṃyugeṣv aparājitaḥ lakṣṇanena hataḥ śūraḥ putras te vibudhendrajit sa taṃ pratibhayaṃ śrutvā vadhaṃ putrasya dāruṇam ghoram indrajitaḥ saṃkhye kaśmalaṃ prāviśan mahat upalabhya cirāt saṃjñāṃ rājā rākṣasapuṃgavaḥ putraśokārdito dīno vilalāpākulendriyaḥ hā rākṣasacamūmukhya mama vatsa mahāratha jitvendraṃ katham adya tvaṃ lakṣmaṇasya vaśaṃ gataḥ nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāv api mandarasyāpi śṛṅgāṇi kiṃ punar lakṣmaṇaṃ raṇe adya vaivasvato rājā bhūyo bahumato mama yenādya tvaṃ mahābāho saṃyuktaḥ kāladharmaṇā eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣv api yaḥ kṛte hanyate bhartuḥ sa pumān svargam ṛcchati adya devagaṇāḥ sarve lokapālās tatharṣayaḥ hatam indrajitaṃ dṛṣṭvā sukhaṃ svapsyanti nirbhayāḥ adya lokās trayaḥ kṛtsnāḥ pṛthivī ca sakānanā ekenendrajitā hīnā śūṇyeva pratibhāti me adya nairṛtakanyāyāṃ śroṣyāmy antaḥpure ravam kareṇusaṃghasya yathā ninādaṃ girigahvare yauvarājyaṃ ca laṅkāṃ ca rakṣāṃsi ca paraṃtapa mātaraṃ māṃ ca bhāryāṃ ca kva gato 'si vihāya naḥ mama nāma tvayā vīra gatasya yamasādanam pretakāryāṇi kāryāṇi viparīte hi vartase sa tvaṃ jīvati sugrīve rāghave ca salakṣmaṇe mama śalyam anuddhṛtya kva gato 'si vihāya naḥ evamādivilāpārtaṃ rāvaṇaṃ rākṣasādhipam āviveśa mahān kopaḥ putravyasanasaṃbhavaḥ ghoraṃ prakṛtyā rūpaṃ tat tasya krodhāgnimūrchitam babhūva rūpaṃ rudrasya kruddhasyeva durāsadam tasya kruddhasya netrābhyāṃ prāpatann asrabindavaḥ dīptābhyām iva dīpābhyāṃ sārciṣaḥ snehabindavaḥ dantān vidaśatas tasya śrūyate daśanasvanaḥ yantrasyāveṣṭyamānasya mahato dānavair iva kālāgnir iva saṃkruddho yāṃ yāṃ diśam avaikṣata tasyāṃ tasyāṃ bhayatrastā rākṣasāḥ saṃnililyire tam antakam iva kruddhaṃ carācaracikhādiṣum vīkṣamāṇaṃ diśaḥ sarvā rākṣasā nopacakramuḥ tataḥ paramasaṃkruddho rāvaṇo rākṣasādhipaḥ abravīd rakṣasāṃ madhye saṃstambhayiṣur āhave mayā varṣasahasrāṇi caritvā duścaraṃ tapaḥ teṣu teṣv avakāśeṣu svayambhūḥ paritoṣitaḥ tasyaiva tapaso vyuṣṭyā prasādāc ca svayambhuvaḥ nāsurebhyo na devebhyo bhayaṃ mama kadā cana kavacaṃ brahmadattaṃ me yad ādityasamaprabham devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ tena mām adya saṃyuktaṃ rathastham iha saṃyuge pratīyāt ko 'dya mām ājau sākṣād api puraṃdaraḥ yat tadābhiprasannena saśaraṃ kārmukaṃ mahat devāsuravimardeṣu mama dattaṃ svayambhuvā adya tūryaśatair bhīmaṃ dhanur utthāpyatāṃ mahat rāmalakṣmaṇayor eva vadhāya paramāhave sa putravadhasaṃtaptaḥ śūraḥ krodhavaśaṃ gataḥ samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān dīno dīnasvarān sarvāṃs tān uvāca niśācarān māyayā mama vatsena vañcanārthaṃ vanaukasām kiṃ cid eva hataṃ tatra sīteyam iti darśitam tad idaṃ satyam evāhaṃ kariṣye priyam ātmanaḥ vaidehīṃ nāśayiṣyāmi kṣatrabandhum anuvratām ity evam uktvā sacivān khaḍgam āśu parāmṛśat uddhṛtya guṇasaṃpannaṃ vimalāmbaravarcasaṃ niṣpapāta sa vegena sabhāyāḥ sacivair vṛtaḥ rāvaṇaḥ putraśokena bhṛśam ākulacetanaḥ saṃkruddhaḥ khaḍgam ādāya sahasā yatra maithilī vrajantaṃ rākṣasaṃ prekṣya siṃhanādaṃ pracukruśuḥ ūcuś cānyonyam āśliṣya saṃkruddhaṃ prekṣya rākṣasāḥ adyainaṃ tāv ubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ lokapālā hi catvāraḥ kruddhenānena nirjitāḥ bahavaḥ śatravaś cānye saṃyugeṣv abhipātitāḥ teṣāṃ saṃjalpamānānām aśokavanikāṃ gatām abhidudrāva vaidehīṃ rāvaṇaḥ krodhamūrchitaḥ vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ abhyadhāvata saṃkruddhaḥ khe graho rohiṇīm iva maithilī rakṣyamāṇā tu rākṣasībhir aninditā dadarśa rākṣasaṃ kruddhaṃ nistriṃśavaradhāriṇam taṃ niśāmya sanistriṃśaṃ vyathitā janakātmajā nivāryamāṇaṃ bahuśaḥ suhṛdbhir anivartinam yathāyaṃ mām abhikruddhaḥ samabhidravati svayam vadhiṣyati sanāthāṃ mām anāthām iva durmatiḥ bahuśaś codayām āsa bhartāraṃ mām anuvratām bhāryā bhava ramasyeti pratyākhyāto 'bhavan mayā so 'yaṃ mām anupasthānād vyaktaṃ nairāśyam āgataḥ krodhamohasamāviṣṭo nihantuṃ māṃ samudyataḥ atha vā tau naravyāghrau bhrātarau rāmalakṣmaṇau mannimittam anāryeṇa samare 'dya nipātitau aho dhin mannimitto 'yaṃ vināśo rājaputrayoḥ hanūmato hi tadvākyaṃ na kṛtaṃ kṣudrayā mayā yady ahaṃ tasya pṛṣṭhena tadāyāsam aninditā nādyaivam anuśoceyaṃ bhartur aṅkagatā satī manye tu hṛdayaṃ tasyāḥ kausalyāyāḥ phaliṣyati ekaputrā yadā putraṃ vinaṣṭaṃ śroṣyate yudhi sā hi janma ca bālyaṃ ca yauvanaṃ ca mahātmanaḥ dharmakāryāṇi rūpaṃ ca rudatī saṃsramiṣyati nirāśā nihate putre dattvā śrāddham acetanā agnim ārokṣyate nūnam apo vāpi pravekṣyati dhig astu kubjām asatīṃ mantharāṃ pāpaniścayām yannimittam idaṃ duḥkhaṃ kausalyā pratipatsyate ity evaṃ maithilīṃ dṛṣṭvā vilapantīṃ tapasvinīm rohiṇīm iva candreṇa vinā grahavaśaṃ gatām supārśvo nāma medhāvī rāvaṇaṃ rākṣaseśvaram nivāryamāṇaṃ sacivair idaṃ vacanam abravīt kathaṃ nāma daśagrīva sākṣād vaiśravaṇānuja hantum icchasi vaidehīṃ krodhād dharmam apāsya hi veda vidyāvrata snātaḥ svadharmanirataḥ sadā striyāḥ kasmād vadhaṃ vīra manyase rākṣaseśvara maithilīṃ rūpasaṃpannāṃ pratyavekṣasva pārthiva tvam eva tu sahāsmābhī rāghave krodham utsṛja abhyutthānaṃ tvam adyaiva kṛṣṇapakṣacaturdaśīm kṛtvā niryāhy amāvāsyāṃ vijayāya balair vṛtaḥ śūro dhīmān rathī khaḍgī rathapravaram āsthitaḥ hatvā dāśarathiṃ rāmaṃ bhavān prāpsyati maithilīm sa tad durātmā suhṛdā niveditaṃ vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ gṛhaṃ jagāmātha tataś ca vīryavān punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan abravīc ca tadā sarvān balamukhyān mahābalaḥ rāvaṇaḥ prāñjalīn vākyaṃ putravyasanakarśitaḥ sarve bhavantaḥ sarveṇa hastyaśvena samāvṛtāḥ niryāntu rathasaṃghaiś ca pādātaiś copaśobhitāḥ ekaṃ rāmaṃ parikṣipya samare hantum arhatha prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ atha vāhaṃ śarair tīkṣṇair bhinnagātraṃ mahāraṇe bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ ity evaṃ rākṣasendrasya vākyam ādāya rākṣasāḥ niryayus te rathaiḥ śīghraṃ nāgānīkaiś ca saṃvṛtāḥ sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati rakṣasāṃ vānarāṇāṃ ca tumulaḥ samapadyata te gadābhir vicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ anyonyaṃ samare jaghnus tadā vānararākṣasāḥ mātaṃgarathakūlasya vājimatsyā dhvajadrumāḥ śarīrasaṃghāṭavahāḥ prasasruḥ śoṇitāpagāḥ dhvajavarmarathān aśvān nānāpraharaṇāni ca āplutyāplutya samare vānarendrā babhañjire keśān karṇalalāṭāṃś ca nāsikāś ca plavaṃgamāḥ rakṣasāṃ daśanais tīkṣṇair nakhaiś cāpi vyakartayan ekaikaṃ rākṣasaṃ saṃkhye śataṃ vānarapuṃgavāḥ abhyadhāvanta phalinaṃ vṛkṣaṃ śakunayo yathā tathā gadābhir gurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ nirjaghnur vānarān ghorān rākṣasāḥ parvatopamāḥ rākṣasair vadhyamānānāṃ vānarāṇāṃ mahācamūḥ śaraṇyaṃ śaraṇaṃ yātā rāmaṃ daśarathātmajam tato rāmo mahātejā dhanur ādāya vīryavān praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ha praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryam ivāmbare nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā kṛtāny eva sughorāṇi rāmeṇa rajanīcarāḥ raṇe rāmasya dadṛśuḥ karmāṇy asukarāṇi ca cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān dadṛśus te na vai rāmaṃ vātaṃ vanagataṃ yathā chinnaṃ bhinnaṃ śarair dagdhaṃ prabhagnaṃ śastrapīḍitam balaṃ rāmeṇa dadṛśur na ramaṃ śīghrakāriṇam praharantaṃ śarīreṣu na te paśyanti rāghavam indriyārtheṣu tiṣṭhantaṃ bhūtātmānam iva prajāḥ eṣa hanti gajānīkam eṣa hanti mahārathān eṣa hanti śarais tīkṣṇaiḥ padātīn vājibhiḥ saha iti te rākṣasāḥ sarve rāmasya sadṛśān raṇe anyonyakupitā jaghnuḥ sādṛśyād rāghavasya te na te dadṛśire rāmaṃ dahantam arivāhinīm mohitāḥ paramāstreṇa gāndharveṇa mahātmanā te tu rāmasahasrāṇi raṇe paśyanti rākṣasāḥ punaḥ paśyanti kākutstham ekam eva mahāhave bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ alātacakrapratimāṃ dadṛśus te na rāghavam śarīranābhi sattvārciḥ śarīraṃ nemikārmukam jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān dadṛśū rāmacakraṃ tat kālacakram iva prajāḥ anīkaṃ daśasāhasraṃ rathānāṃ vātaraṃhasām aṣṭādaśasahasrāṇi kuñjarāṇāṃ tarasvinām caturdaśasahasrāṇi sārohāṇāṃ ca vājinām pūrṇe śatasahasre dve rākṣasānāṃ padātinām divasasyāṣṭame bhāge śarair agniśikhopamaiḥ hatāny ekena rāmeṇa rakṣasāṃ kāmarūpiṇām te hatāśvā hatarathāḥ śrāntā vimathitadhvajāḥ abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ hatair gajapadāty aśvais tad babhūva raṇājiram ākrīḍabhūmī rudrasya kruddhasyeva pinākinaḥ tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ sādhu sādhv iti rāmasya tat karma samapūjayan abravīc ca tadā rāmaḥ sugrīvaṃ pratyanantaram etad astrabalaṃ divyaṃ mama vā tryambakasya vā nihatya tāṃ rākṣasavāhinīṃ tu rāmas tadā śakrasamo mahātmā astreṣu śastreṣu jitaklamaś ca saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ tāni nāgasahasrāṇi sārohāṇāṃ ca vājinām rathānāṃ cāgnivarṇānāṃ sadhvajānāṃ sahasraśaḥ rākṣasānāṃ sahasrāṇi gadāparighayodhinām kāñcanadhvajacitrāṇāṃ śūrāṇāṃ kāmarūpiṇām nihatāni śarais tīkṣṇais taptakāñcanabhūṣaṇaiḥ rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā dṛṣṭvā śrutvā ca saṃbhrāntā hataśeṣā niśācarāḥ rākṣasyaś ca samāgamya dīnāś cintāpariplutāḥ vidhavā hataputrāś ca krośantyo hatabāndhavāḥ rākṣasyaḥ saha saṃgamya duḥkhārtāḥ paryadevayan kathaṃ śūrpaṇakhā vṛddhā karālā nirṇatodarī āsasāda vane rāmaṃ kandarpam iva rūpiṇam sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam taṃ dṛṣṭvā lokavadhyā sā hīnarūpā prakāmitā kathaṃ sarvaguṇair hīnā guṇavantaṃ mahaujasaṃ sumukhaṃ durmukhī rāmaṃ kāmayām āsa rākṣasī janasyāsyālpabhāgyatvāt palinī śvetamūrdhajā akāryam apahāsyaṃ ca sarvalokavigarhitam rākṣasānāṃ vināśāya dūṣaṇasya kharasya ca cakārāpratirūpā sā rāghavasya pradharṣaṇam tan nimittam idaṃ vairaṃ rāvaṇena kṛtaṃ mahat vadhāya nītā sā sītā daśagrīveṇa rakṣasā na ca sītāṃ daśagrīvaḥ prāpnoti janakātmajām baddhaṃ balavatā vairam akṣayaṃ rāghaveṇa ha vaidehīṃ prārthayānaṃ taṃ virādhaṃ prekṣya rākṣasaṃ hatam ekena rāmeṇa paryāptaṃ tannidarśanam caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām nihatāni janasthāne śarair agniśikhopamaiḥ kharaś ca nihataḥ saṃkhye dūṣaṇas triśirās tathā śarair ādityasaṃkāśaiḥ paryāptaṃ tannidarśanam hato yojanabāhuś ca kabandho rudhirāśanaḥ krodhārto vinadan so 'tha paryāptaṃ tannidarśanam jaghāna balinaṃ rāmaḥ sahasranayanātmajam bālinaṃ meghasaṃkāśaṃ paryāptaṃ tannidarśanam ṛśyamūke vasañ śaile dīno bhagnamanorathaḥ sugrīvaḥ sthāpito rājye paryāptaṃ tannidarśanam dharmārthasahitaṃ vākyaṃ sarveṣāṃ rakṣasāṃ hitam yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate vibhīṣaṇavacaḥ kuryād yadi sma dhanadānujaḥ śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet kumbhakarṇaṃ hataṃ śrutvā rāghaveṇa mahābalam priyaṃ cendrajitaṃ putraṃ rāvaṇo nāvabudhyate mama putro mama bhrātā mama bhartā raṇe hataḥ ity evaṃ śrūyate śabdo rākṣasānāṃ kule kule rathāś cāśvāś ca nāgāś ca hatāḥ śatasahasraśaḥ raṇe rāmeṇa śūreṇa rākṣasāś ca padātayaḥ rudro vā yadi vā viṣṇur mahendro vā śatakratuḥ hanti no rāmarūpeṇa yadi vā svayam antakaḥ hatapravīrā rāmeṇa nirāśā jīvite vayam apaśyantyo bhayasyāntam anāthā vilapāmahe rāmahastād daśagrīvaḥ śūro dattavaro yudhi idaṃ bhayaṃ mahāghoram utpannaṃ nāvabudhyate na devā na ca gandharvā na piśācā na rākṣasāḥ upasṛṣṭaṃ paritrātuṃ śaktā rāmeṇa saṃyuge utpātāś cāpi dṛśyante rāvaṇasya raṇe raṇe kathayiṣyanti rāmeṇa rāvaṇasya nibarhaṇam pitāmahena prītena devadānavarākṣasaiḥ rāvaṇasyābhayaṃ dattaṃ mānuṣebhyo na yācitam tad idaṃ mānuṣān manye prāptaṃ niḥsaṃśayaṃ bhayam jīvitāntakaraṃ ghoraṃ rakṣasāṃ rāvaṇasya ca pīḍyamānās tu balinā varadānena rakṣasā dīptais tapobhir vibudhāḥ pitāmaham apūjayan devatānāṃ hitārthāya mahātmā vai pitāmahaḥ uvāca devatāḥ sarvā idaṃ tuṣṭo mahad vacaḥ adya prabhṛti lokāṃs trīn sarve dānavarākṣasāḥ bhayena prāvṛtā nityaṃ vicariṣyanti śāśvatam daivatais tu samāgamya sarvaiś cendrapurogamaiḥ vṛṣadhvajas tripurahā mahādevaḥ prasāditaḥ prasannas tu mahādevo devān etad vaco 'bravīt utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān rāvaṇasyāpanītena durvinītasya durmateḥ ayaṃ niṣṭānako ghoraḥ śokena samabhiplutaḥ taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet rāghaveṇopasṛṣṭānāṃ kāleneva yugakṣaye itīva sarvā rajanīcarastriyaḥ parasparaṃ saṃparirabhya bāhubhiḥ viṣedur ārtātibhayābhipīḍitā vinedur uccaiś ca tadā sudāruṇam ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule rāvaṇaḥ karuṇaṃ śabdaṃ śuśrāva pariveditam sa tu dīrghaṃ viniśvasya muhūrtaṃ dhyānam āsthitaḥ babhūva paramakruddho rāvaṇo bhīmadarśanaḥ saṃdaśya daśanair oṣṭhaṃ krodhasaṃraktalocanaḥ rākṣasair api durdarśaḥ kālāgnir iva mūrchitaḥ uvāca ca samīpasthān rākṣasān rākṣaseśvaraḥ bhayāvyaktakathāṃs tatra nirdahann iva cakṣuṣā mahodaraṃ mahāpārśvaṃ virūpākṣaṃ ca rākṣasaṃ śīghraṃ vadata sainyāni niryāteti mamājñayā tasya tad vacanaṃ śrutvā rākṣasās te bhayārditāḥ codayām āsur avyagrān rākṣasāṃs tān nṛpājñayā te tu sarve tathety uktvā rākṣasā ghoradarśanāḥ kṛtasvastyayanāḥ sarve rāvaṇābhimukhā yayuḥ pratipūjya yathānyāyaṃ rāvaṇaṃ te mahārathāḥ tasthuḥ prāñjalayaḥ sarve bhartur vijayakāṅkṣiṇaḥ athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ mahodaramahāpārśvau virūpākṣaṃ ca rākṣasaṃ adya bāṇair dhanurmuktair yugāntādityasaṃnibhaiḥ rāghavaṃ lakṣmaṇaṃ caiva neṣyāmi yamasādhanam kharasya kumbhakarṇasya prahastendrajitos tathā kariṣyāmi pratīkāram adya śatruvadhād aham naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ prakāśatvaṃ gamiṣyanti madbāṇajaladāvṛtāḥ adya vānarayūthānāṃ tāni yūthāni bhāgaśaḥ dhanuḥsamudrād udbhūtair mathiṣyāmi śarormibhiḥ vyākośapadmacakrāṇi padmakesaravarcasām adya yūthataṭākāni gajavat pramathāmy aham saśarair adya vadanaiḥ saṃkhye vānarayūthapāḥ maṇḍayiṣyanti vasudhāṃ sanālair iva paṅkalaiḥ adya yuddhapracaṇḍānāṃ harīṇāṃ drumayodhinām muktenaikeṣuṇā yuddhe bhetsyāmi ca śataṃśatam hato bhartā hato bhrātā yāsāṃ ca tanayā hatāḥ vadhenādya ripos tāsāṃ karmomy asrapramārjanam adya madbāṇanirbhinnaiḥ prakīrṇair gatacetanaiḥ karomi vānarair yuddhe yatnāvekṣyatalāṃ mahīm adya gomāyavo gṛdhrā ye ca māṃsāśino 'pare sarvāṃs tāṃs tarpayiṣyāmi śatrumāṃsaiḥ śarārditaiḥ kalpyatāṃ me rathaśīghraṃ kṣipram ānīyatāṃ dhanuḥ anuprayāntu māṃ yuddhe ye 'vaśiṣṭā niśācarāḥ tasya tad vacanaṃ śrutvā mahāpārśvo 'bravīd vacaḥ balādhyakṣān sthitāṃs tatra balaṃ saṃtvaryatām iti balādhyakṣās tu saṃrabdhā rākṣasāṃs tān gṛhād gṛhāt codayantaḥ pariyayur laṅkāṃ laghuparākramāḥ tato muhūrtān niṣpetū rākṣasā bhīmavikramāḥ nardanto bhīmavadanā nānāpraharaṇair bhujaiḥ asibhiḥ paṭṭasaiḥ śūlair galābhir musalair halaiḥ śaktibhis tīkṣṇadhārābhir mahadbhiḥ kūṭamudgaraiḥ yaṣṭibhir vimalaiś cakrair niśitaiś ca paraśvadhaiḥ bhiṇḍipālaiḥ śataghnībhir anyaiś cāpi varāyudhaiḥ athānayan balādhyakṣāś catvāro rāvaṇājñayā drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham āruroha rathaṃ divyaṃ dīpyamānaṃ svatejasā rāvaṇaḥ sattvagāmbhīryād dārayann iva medinīm rāvaṇenābhyanujñātau mahāpārśvamahodarau virūpākṣaś ca durdharṣo rathān āruruhus tadā te tu hṛṣṭā vinardanto bhindanta iva medinīm nādaṃ ghoraṃ vimuñcanto niryayur jayakāṅkṣiṇaḥ tato yuddhāya tejasvī rakṣogaṇabalair vṛtaḥ niryayāv udyatadhanuḥ kālāntakayamomapaḥ tataḥ prajavanāśvena rathena sa mahārathaḥ dvāreṇa niryayau tena yatra tau rāmalakṣmaṇau tato naṣṭaprabhaḥ sūryo diśaś ca timirāvṛtāḥ dvijāś ca nedur ghorāś ca saṃcacāla ca medinī vavarṣa rudhiraṃ devaś caskhaluś ca turaṃgamāḥ dhvajāgre nyapatad gṛdhro vineduś cāśivaṃ śivāḥ nayanaṃ cāsphurad vāmaṃ savyo bāhur akampata vivarṇavadanaś cāsīt kiṃ cid abhraśyata svaraḥ tato niṣpatato yuddhe daśagrīvasya rakṣasaḥ raṇe nidhanaśaṃsīni rūpāṇy etāni jajñire antarikṣāt papātolkā nirghātasamanisvanā vinedur aśivaṃ gṛdhrā vāyasair anunāditāḥ etān acintayan ghorān utpātān samupasthitān niryayau rāvaṇo mohād vadhārthī kālacoditaḥ teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām vānarāṇām api camūr yuddhāyaivābhyavartata teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām anyonyam āhvayānānāṃ kruddhānāṃ jayam icchatām tataḥ kruddho daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ vānarāṇām anīkeṣu cakāra kadanaṃ mahat nikṛttaśirasaḥ ke cid rāvaṇena valīmukhāḥ nirucchvāsā hatāḥ ke cit ke cit pārśveṣu dāritāḥ ke cid vibhinnaśirasaḥ ke cic cakṣurvivarjitāḥ daśānanaḥ krodhavivṛttanetro yato yato 'bhyeti rathena saṃkhye tatas tatas tasya śarapravegaṃ soḍhuṃ na śekur hariyūthapās te tathā taiḥ kṛttagātrais tu daśagrīveṇa mārgaṇaiḥ babhūva vasudhā tatra prakīrṇā haribhir vṛtā rāvaṇasyāprasahyaṃ taṃ śarasaṃpātam ekataḥ na śekuḥ sahituṃ dīptaṃ pataṃgā iva pāvakam te 'rditā niśitair bāṇaiḥ krośanto vipradudruvuḥ pāvakārciḥsamāviṣṭā dahyamānā yathā gajāḥ plavaṃgānām anīkāni mahābhrāṇīva mārutaḥ sa yayau samare tasmin vidhaman rāvaṇaḥ śaraiḥ kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām āsasāda tato yuddhe rāghavaṃ tvaritas tadā sugrīvas tān kapīn dṛṣṭvā bhagnān vidravato raṇe gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ ātmanaḥ sadṛśaṃ vīraṃ sa taṃ nikṣipya vānaram sugrīvo 'bhimukhaḥ śatruṃ pratasthe pādapāyudhaḥ pārśvataḥ pṛṣṭhataś cāsya sarve yūthādhipāḥ svayam anujahrur mahāśailān vividhāṃś ca mahādrumān sa nadan yudhi sugrīvaḥ svareṇa mahatā mahān pātayan vividhāṃś cānyāñ jaghānottamarākṣasān mamarda ca mahākāyo rākṣasān vānareśvaraḥ yugāntasamaye vāyuḥ pravṛddhān agamān iva rākṣasānām anīkeṣu śailavarṣaṃ vavarṣa ha aśmavarṣaṃ yathā meghaḥ pakṣisaṃgheṣu kānane kapirājavimuktais taiḥ śailavarṣais tu rākṣasāḥ vikīrṇaśirasaḥ petur nikṛttā iva parvatāḥ atha saṃkṣīyamāṇeṣu rākṣaseṣu samantataḥ sugrīveṇa prabhagneṣu patatsu vinadatsu ca virūpākṣaḥ svakaṃ nāma dhanvī viśrāvya rākṣasaḥ rathād āplutya durdharṣo gajaskandham upāruhat sa taṃ dviradam āruhya virūpākṣo mahārathaḥ vinadan bhīmanirhrālaṃ vānarān abhyadhāvata sugrīve sa śarān ghorān visasarja camūmukhe sthāpayām āsā codvignān rākṣasān saṃpraharṣayan so 'tividdhaḥ śitair bāṇaiḥ kapīndras tena rakṣasā cukrodha ca mahākrodho vadhe cāsya mano dadhe tataḥ pādapam uddhṛtya śūraḥ saṃpradhane hariḥ abhipatya jaghānāsya pramukhe taṃ mahāgajam sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ apāsarpad dhanurmātraṃ niṣasāda nanāda ca gajāt tu mathitāt tūrṇam apakramya sa vīryavān rākṣaso 'bhimukhaḥ śatruṃ pratyudgamya tataḥ kapim ārṣabhaṃ carmakhaḍgaṃ ca pragṛhya laghuvikramaḥ bhartsayann iva sugrīvam āsasāda vyavasthitam sa hi tasyābhisaṃkruddhaḥ pragṛhya mahatīṃ śilām virūpākṣāya cikṣepa sugrīvo jaladopamām sa tāṃ śilām āpatantīṃ dṛṣṭvā rākṣasapuṃgavaḥ apakramya suvikrāntaḥ khaḍgena prāharat tadā tena khaḍgena saṃkruddhaḥ sugrīvasya camūmukhe kavacaṃ pātayām āsa sa khaḍgābhihato 'patat sa samutthāya patitaḥ kapis tasya vyasarjayat talaprahāram aśaneḥ samānaṃ bhīmanisvanam talaprahāraṃ tad rakṣaḥ sugrīveṇa samudyatam naipuṇyān mocayitvainaṃ muṣṭinorasy atāḍayat tatas tu saṃkruddhataraḥ sugrīvo vānareśvaraḥ mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā sa dadarśāntaraṃ tasya virūpākṣasya vānaraḥ tato nyapātayat krodhāc chaṅkhadeśe mahātalam mahendrāśanikalpena talenābhihataḥ kṣitau papāta rudhiraklinnaḥ śoṇitaṃ sa samudvaman vivṛttanayanaṃ krodhāt saphenarudhirāplutam dadṛśus te virūpākṣaṃ virūpākṣataraṃ kṛtam sphurantaṃ parivarjantaṃ pārśvena rudhirokṣitam karuṇaṃ ca vinardāntaṃ dadṛśuḥ kapayo ripum tathā tu tau saṃyati saṃprayuktau tarasvinau vānararākṣasānām balārṇavau sasvanatuḥ sabhīmaṃ mahārṇavau dvāv iva bhinnavelau vināśitaṃ prekṣya virūpanetraṃ mahābalaṃ taṃ haripārthivena balaṃ samastaṃ kapirākṣasānām unmattagaṅgāpratimaṃ babhūva hanyamāne bale tūrṇam anyonyaṃ te mahāmṛdhe sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ svabalasya vighātena virūpākṣavadhena ca babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ prakṣīṇaṃ tu balaṃ dṛṣṭvā vadhyamānaṃ valīmukhaiḥ babhūvāsya vyathā yuddhe prekṣya daivaviparyayam uvāca ca samīpasthaṃ mahodaram ariṃdamam asmin kāle mahābāho jayāśā tvayi me sthitā jahi śatrucamūṃ vīra darśayādya parākramam bhartṛpiṇḍasya kālo 'yaṃ nirveṣṭuṃ sādhu yudhyatām evam uktas tathety uktvā rākṣasendraṃ mahodaraḥ praviveśārisenāṃ sa pataṃga iva pāvakam tataḥ sa kadanaṃ cakre vānarāṇāṃ mahābalaḥ bhartṛvākyena tejasvī svena vīryeṇa coditaḥ prabhagnāṃ samare dṛṣṭvā vānarāṇāṃ mahācamūm abhidudrāva sugrīvo mahodaram anantaram pragṛhya vipulāṃ ghorāṃ mahīdharasamāṃ śilām cikṣepa ca mahātejās tad vadhāya harīśvaraḥ tām āpatantīṃ sahasā śilāṃ dṛṣṭvā mahodaraḥ asaṃbhrāntas tato bāṇair nirbibheda durāsadām rakṣasā tena bāṇaughair nikṛttā sā sahasradhā nipapāta śilā bhūmau gṛdhracakram ivākulam tāṃ tu bhinnāṃ śilāṃ dṛṣṭvā sugrīvaḥ krodhamūrchitaḥ sālam utpāṭya cikṣepa rakṣase raṇamūrdhani śaraiś ca vidadārainaṃ śūraḥ parapuraṃjayaḥ sa dadarśa tataḥ kruddhaḥ parighaṃ patitaṃ bhuvi āvidhya tu sa taṃ dīptaṃ parighaṃ tasya darśayan parighāgreṇa vegena jaghānāsya hayottamān tasmād dhatahayād vīraḥ so 'vaplutya mahārathāt gadāṃ jagrāha saṃkruddho rākṣaso 'tha mahodaraḥ gadāparighahastau tau yudhi vīrau samīyatuḥ nardantau govṛṣaprakhyau ghanāv iva savidyutau ājaghāna gadāṃ tasya parigheṇa harīśvaraḥ papāta sa gadodbhinnaḥ parighas tasya bhūtale tato jagrāha tejasvī sugrīvo vasudhātalāt āyasaṃ musalaṃ ghoraṃ sarvato hemabhūṣitam taṃ samudyamya cikṣepa so 'py anyāṃ vyākṣipad gadām bhinnāv anyonyam āsādya petatur dharaṇītale tato bhagnapraharaṇau muṣṭibhyāṃ tau samīyatuḥ tejobalasamāviṣṭau dīptāv iva hutāśanau jaghnatus tau tadānyonyaṃ nedatuś ca punaḥ punaḥ talaiś cānyonyam āhatya petatur dharaṇītale utpetatus tatas tūrṇaṃ jaghnatuś ca parasparam bhujaiś cikṣepatur vīrāv anyonyam aparājitau ājahāra tadā khaḍgam adūraparivartinam rākṣasaś carmaṇā sārdhaṃ mahāvego mahodaraḥ tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha jagrāha vānaraśreṣṭhaḥ sugrīvo vegavattaraḥ tau tu roṣaparītāṅgau nardantāv abhyadhāvatām udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau dakṣiṇaṃ maṇḍalaṃ cobhau tau tūrṇaṃ saṃparīyatuḥ anyonyam abhisaṃkruddhau jaye praṇihitāv ubhau sa tu śūro mahāvego vīryaślāghī mahodaraḥ mahācarmaṇi taṃ khaḍgaṃ pātayām āsa durmatiḥ lagnam utkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ jahāra saśiras trāṇaṃ kuṇḍalopahitaṃ śiraḥ nikṛttaśirasas tasya patitasya mahītale tad balaṃ rākṣasendrasya dṛṣṭvā tatra na tiṣṭhati hatvā taṃ vānaraiḥ sārdhaṃ nanāda mudito hariḥ cukrodha ca daśagrīvo babhau hṛṣṭaś ca rāghavaḥ mahodare tu nihate mahāpārśvo mahābalaḥ aṅgadasya camūṃ bhīmāṃ kṣobhayām āsa sāyakaiḥ sa vānarāṇāṃ mukhyānām uttamāṅgāni sarvaśaḥ pātayām āsa kāyebhyaḥ phalaṃ vṛntād ivānilaḥ keṣāṃ cid iṣubhir bāhūn skandhāṃś cicheda rākṣasaḥ vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat te 'rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ viṣādavimukhāḥ sarve babhūvur gatacetasaḥ nirīkṣya balam udvignam aṅgado rākṣasārditam vegaṃ cakre mahābāhuḥ samudra iva parvaṇi āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham samare vānaraśreṣṭho mahāpārśve nyapātayat sa tu tena prahāreṇa mahāpārśvo vicetanaḥ sasūtaḥ syandanāt tasmād visaṃjñaḥ prāpatad bhuvi sarkṣarājas tu tejasvī nīlāñjanacayopamaḥ niṣpatya sumahāvīryaḥ svād yūthān meghasaṃnibhāt pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām aśvāñ jaghāna tarasā syandanaṃ ca babhañja tam muhūrtāl labdhasaṃjñas tu mahāpārśvo mahābalaḥ aṅgadaṃ bahubhir bāṇair bhūyas taṃ pratyavidhyata jāmbavantaṃ tribhir bāṇair ājaghāna stanāntare ṛkṣarājaṃ gavākṣaṃ ca jaghāna bahubhiḥ śaraiḥ gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau jagrāha parighaṃ ghoram aṅgadaḥ krodhamūrchitaḥ tasyāṅgadaḥ prakupito rākṣasasya tam āyasaṃ dūrasthitasya parighaṃ raviraśmisamaprabham dvābhyāṃ bhujābhyāṃ saṃgṛhya bhrāmayitvā ca vegavān mahāpārśvāya cikṣepa vadhārthaṃ vālinaḥ sutaḥ sa tu kṣipto balavatā parighas tasya rakṣasaḥ dhanuś ca saśaraṃ hastāc chirastraṃ cāpy apātayat taṃ samāsādya vegena vāliputraḥ pratāpavān talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ kareṇaikena jagrāha sumahāntaṃ paraśvadham taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham rākṣasaḥ paramakruddho vāliputre nyapātayat tena vāmāṃsaphalake bhṛśaṃ pratyavapātitam aṅgado mokṣayām āsa saroṣaḥ sa paraśvadham sa vīro vajrasaṃkāśam aṅgado muṣṭim ātmanaḥ saṃvartayan susaṃkruddhaḥ pitus tulyaparākramaḥ rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat tena tasya nipātena rākṣasasya mahāmṛdhe paphāla hṛdayaṃ cāśu sa papāta hato bhuvi tasmin nipatite bhūmau tat sainyaṃ saṃpracukṣubhe abhavac ca mahān krodhaḥ samare rāvaṇasya tu mahodaramahāpārśvau hatau dṛṣṭvā tu rākṣasau tasmiṃś ca nihate vīre virūpākṣe mahābale āviveśa mahān krodho rāvaṇaṃ tu mahāmṛdhe sūtaṃ saṃcodayām āsa vākyaṃ cedam uvāca ha nihatānām amātyānāṃ ruddhasya nagarasya ca duḥkham eṣo 'paneṣyāmi hatvā tau rāmalakṣmaṇau rāmavṛkṣaṃ raṇe hanmi sītāpuṣpaphalapradam praśākhā yasya sugrīvo jāmbavān kumudo nalaḥ sa diśo daśa ghoṣeṇa rathasyātiratho mahān nādayan prayayau tūrṇaṃ rāghavaṃ cābhyavartata pūritā tena śabdena sanadīgirikānanā saṃcacāla mahī sarvā savarāhamṛgadvipā tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam nirdadāha kapīn sarvāṃs te prapetuḥ samantataḥ tāny anīkāny anekāni rāvaṇasya śarottamaiḥ dṛṣṭvā bhagnāni śataśo rāghavaḥ paryavasthitaḥ sa dadarśa tato rāmaṃ tiṣṭhantam aparājitam lakṣmaṇena saha bhrātrā viṣṇunā vāsavaṃ yathā ālikhantam ivākāśam avaṣṭabhya mahad dhanuḥ padmapatraviśālākṣaṃ dīrghabāhum ariṃdamam vānarāṃś ca raṇe bhagnān āpatantaṃ ca rāvaṇam samīkṣya rāghavo hṛṣṭo madhye jagrāha kārmukam visphārayitum ārebhe tataḥ sa dhanur uttamam mahāvegaṃ mahānādaṃ nirbhindann iva medinīm tayoḥ śarapathaṃ prāpya rāvaṇo rājaputrayoḥ sa babhūva yathā rāhuḥ samīpe śaśisūryayoḥ rāvaṇasya ca bāṇaughai rāmavispharitena ca śabdena rākṣasās tena petuś ca śataśas tadā tam icchan prathamaṃ yoddhuṃ lakṣmaṇo niśitaiḥ śaraiḥ mumoca dhanur āyamya śarān agniśikhopamān tān muktamātrān ākāśe lakṣmaṇena dhanuṣmatā bāṇān bāṇair mahātejā rāvaṇaḥ pratyavārayat ekam ekena bāṇena tribhis trīn daśabhir daśa lakṣmaṇasya praciccheda darśayan pāṇilāghavam abhyatikramya saumitriṃ rāvaṇaḥ samitiṃjayaḥ āsasāda tato rāmaṃ sthitaṃ śailam ivācalam sa saṃkhye rāmam āsādya krodhasaṃraktalocanaḥ vyasṛjac charavarṣāni rāvaṇo rāghavopari śaradhārās tato rāmo rāvaṇasya dhanuścyutāḥ dṛṣṭvaivāpatitāḥ śīghraṃ bhallāñ jagrāha satvaram tāñ śaraughāṃs tato bhallais tīkṣṇaiś ciccheda rāghavaḥ dīpyamānān mahāvegān kruddhān āśīviṣān iva rāghavo rāvaṇaṃ tūrṇaṃ rāvaṇo rāghavaṃ tathā anyonyaṃ vividhais tīkṣṇaiḥ śarair abhivavarṣatuḥ ceratuś ca ciraṃ citraṃ maṇḍalaṃ savyadakṣiṇam bāṇavegān samudīkṣya samareṣv aparājitau tayor bhūtāni vitreṣur yugapat saṃprayudhyatoḥ raudrayoḥ sāyakamucor yamāntakanikāśayoḥ saṃtataṃ vividhair bāṇair babhūva gaganaṃ tadā ghanair ivātapāpāye vidyunmālāsamākulaiḥ gavākṣitam ivākāśaṃ babhūva śūravṛṣṭibhiḥ mahāvegaiḥ sutīkṣṇāgrair gṛdhrapatraiḥ suvājitaiḥ śarāndhakāraṃ tau bhīmaṃ cakratuḥ paramaṃ tadā gate 'staṃ tapane cāpi mahāmeghāv ivotthitau babhūva tumulaṃ yuddham anyonyavadhakāṅkṣiṇoḥ anāsādyam acintyaṃ ca vṛtravāsavayor iva ubhau hi parameṣvāsāv ubhau śastraviśāradau ubhau cāstravidāṃ mukhyāv ubhau yuddhe viceratuḥ ubhau hi yena vrajatas tena tena śarormayaḥ ūrmayo vāyunā viddhā jagmuḥ sāgarayor iva tataḥ saṃsaktahastas tu rāvaṇo lokarāvaṇaḥ nārācamālāṃ rāmasya lalāṭe pratyamuñcata raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām śirasā dhārayan rāmo na vyathāṃ pratyapadyata atha mantrān api japan raudram astram udīrayan śarān bhūyaḥ samādāya rāmaḥ krodhasamanvitaḥ mumoca ca mahātejāś cāpam āyamya vīryavān tāñ śarān rākṣasendrāya cikṣepācchinnasāyakaḥ te mahāmeghasaṃkāśe kavace patitāḥ śarāḥ avadhye rākṣasendrasya na vyathāṃ janayaṃs tadā punar evātha taṃ rāmo rathasthaṃ rākṣasādhipam lalāṭe paramāstreṇa sarvāstrakuśalo 'bhinat te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ śvasanto viviśur bhūmiṃ rāvaṇapratikūlatāḥ nihatya rāghavasyāstraṃ rāvaṇaḥ krodhamūrchitaḥ āsuraṃ sumahāghoram anyad astraṃ samādade siṃhavyāghramukhāṃś cānyān kaṅkakākamukhān api gṛdhraśyenamukhāṃś cāpi sṛgālavadanāṃs tathā īhāmṛgamukhāṃś cānyān vyāditāsyān bhayāvahān pañcāsyāṃl lelihānāṃś ca sasarja niśitāñ śarān śarān kharamukhāṃś cānyān varāhamukhasaṃsthitān śvānakukkuṭavaktrāṃś ca makarāśīviṣānanān etāṃś cānyāṃś ca māyābhiḥ sasarja niśitāñ śarān rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan āsureṇa samāviṣṭaḥ so 'streṇa raghunandanaḥ sasarjāstraṃ mahotsāhaḥ pāvakaṃ pāvakopamaḥ agnidīptamukhān bāṇāṃs tathā sūryamukhān api candrārdhacandravaktrāṃś ca dhūmaketumukhān api grahanakṣatravarṇāṃś ca maholkāmukhasaṃsthitān vidyujjihvopamāṃś cānyān sasarja niśitāñ śarān te rāvaṇaśarā ghorā rāghavāstrasamāhatāḥ vilayaṃ jagmur ākāśe jagmuś caiva sahasraśaḥ tad astraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā hṛṣṭā nedus tataḥ sarve kapayaḥ kāmarūpiṇaḥ tasmin pratihate 'stre tu rāvaṇo rākṣasādhipaḥ krodhaṃ ca dviguṇaṃ cakre krodhāc cāstram anantaram mayena vihitaṃ raudram anyad astraṃ mahādyutiḥ utsraṣṭuṃ rāvaṇo ghoraṃ rāghavāya pracakrame tataḥ śūlāni niścerur gadāś ca musalāni ca kārmukād dīpyamānāni vajrasārāṇi sarvaśaḥ kūṭamudgarapāśāś ca dīptāś cāśanayas tathā niṣpetur vividhās tīkṣṇā vātā iva yugakṣaye tad astraṃ rāghavaḥ śrīmān uttamāstravidāṃ varaḥ jaghāna paramāstreṇa gandharveṇa mahādyutiḥ tasmin pratihate 'stre tu rāghaveṇa mahātmanā rāvaṇaḥ krodhatāmrākṣaḥ sauram astram udīrayat tataś cakrāṇi niṣpetur bhāsvarāṇi mahānti ca kārmukād bhīmavegasya daśagrīvasya dhīmataḥ tair āsīd gaganaṃ dīptaṃ saṃpatadbhir itas tataḥ patadbhiś ca diśo dīptaiś candrasūryagrahair iva tāni ciccheda bāṇaughaiś cakrāṇi tu sa rāghavaḥ āyudhāni vicitrāṇi rāvaṇasya camūmukhe tad astraṃ tu hataṃ dṛṣṭvā rāvaṇo rākṣasādhipaḥ vivyādha daśabhir bāṇai rāmaṃ sarveṣu marmasu sa viddho daśabhir bāṇair mahākārmukaniḥsṛtaiḥ rāvaṇena mahātejā na prākampata rāghavaḥ tato vivyādha gātreṣu sarveṣu samitiṃjayaḥ rāghavas tu susaṃkruddho rāvaṇaṃ bahubhiḥ śaraiḥ etasminn antare kruddho rāghavasyānujo balī lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā taiḥ sāyakair mahāvegai rāvaṇasya mahādyutiḥ dhvajaṃ manuṣyaśīrṣaṃ tu tasya ciccheda naikadhā sāratheś cāpi bāṇena śiro jvalitakuṇḍalam jahāra lakṣmaṇaḥ śrīmān nairṛtasya mahābalaḥ tasya bāṇaiś ca ciccheda dhanur gajakaropamam lakṣmaṇo rākṣasendrasya pañcabhir niśitaiḥ śaraiḥ nīlameghanibhāṃś cāsya sadaśvān parvatopamān jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ hatāśvād vegavān vegād avaplutya mahārathāt krodham āhārayat tīvraṃ bhrātaraṃ prati rāvaṇaḥ tataḥ śaktiṃ mahāśaktir dīptāṃ dīptāśanīm iva vibhīṣaṇāya cikṣepa rākṣasendraḥ pratāpavān aprāptām eva tāṃ bāṇais tribhiś ciccheda lakṣmaṇaḥ athodatiṣṭhat saṃnādo vānarāṇāṃ tadā raṇe sā papāta tridhā chinnā śaktiḥ kāñcanamālinī savisphuliṅgā jvalitā maholkeva divaś cyutā tataḥ saṃbhāvitatarāṃ kālenāpi durāsadām jagrāha vipulāṃ śaktiṃ dīpyamānāṃ svatejasā sā veginā balavatā rāvaṇena durātmanā jajvāla sumahāghorā śakrāśanisamaprabhā etasminn antare vīro lakṣmaṇas taṃ vibhīṣaṇam prāṇasaṃśayam āpannaṃ tūrṇam evābhyapadyata taṃ vimokṣayituṃ vīraś cāpam āyamya lakṣmaṇaḥ rāvaṇaṃ śaktihastaṃ taṃ śaravarṣair avākirat kīryamāṇaḥ śaraugheṇa visṛṣṭena mahātmanā na prahartuṃ manaś cakre vimukhīkṛtavikramaḥ mokṣitaṃ bhrātaraṃ dṛṣṭvā lakṣmaṇena sa rāvaṇaḥ lakṣmaṇābhimukhas tiṣṭhann idaṃ vacanam abravīt mokṣitas te balaślāghin yasmād evaṃ vibhīṣaṇaḥ vimucya rākṣasaṃ śaktis tvayīyaṃ vinipātyate eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā madbāhuparighotsṛṣṭā prāṇān ādāya yāsyati ity evam uktvā tāṃ śaktim aṣṭaghaṇṭāṃ mahāsvanām mayena māyāvihitām amoghāṃ śatrughātinīm lakṣmaṇāya samuddiśya jvalantīm iva tejasā rāvaṇaḥ paramakruddhaś cikṣepa ca nanāda ca sā kṣiptā bhīmavegena śakrāśanisamasvanā śaktir abhyapatad vegāl lakṣmaṇaṃ raṇamūrdhani tām anuvyāharac chaktim āpatantīṃ sa rāghavaḥ svastyas tu lakṣmaṇāyeti moghā bhava hatodyamā nyapatat sā mahāvegā lakṣmaṇasya mahorasi jihvevoragarājasya dīpyamānā mahādyutiḥ tato rāvaṇavegena sudūram avagāḍhayā śaktyā nirbhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ tadavasthaṃ samīpastho lakṣmaṇaṃ prekṣya rāghavaḥ bhrātṛsnehān mahātejā viṣaṇṇahṛdayo 'bhavat sa muhūrtam anudhyāya bāṣpavyākulalocanaḥ babhūva saṃrabdhataro yugānta iva pāvakaḥ na viṣādasya kālo 'yam iti saṃcintya rāghavaḥ cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave lakṣmaṇaṃ rudhirādigdhaṃ sapannagam ivācalam tām api prahitāṃ śaktiṃ rāvaṇena balīyasā yatnatas te hariśreṣṭhā na śekur avamarditum arditāś caiva bāṇaughaiḥ kṣiprahastena rakṣasā saumitriṃ sā vinirbhidya praviṣṭā dharaṇītalam tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām babhañja samare kruddho balavad vicakarṣa ca tasya niṣkarṣataḥ śaktiṃ rāvaṇena balīyasā śarāḥ sarveṣu gātreṣu pātitā marmabhedinaḥ acintayitvā tān bāṇān samāśliṣya ca lakṣmaṇam abravīc ca hanūmantaṃ sugrīvaṃ caiva rāghavaḥ lakṣmaṇaṃ parivāryeha tiṣṭhadhvaṃ vānarottamāḥ parākramasya kālo 'yaṃ saṃprāpto me cirepsitaḥ pāpātmāyaṃ daśagrīvo vadhyatāṃ pāpaniścayaḥ kāṅkṣitaḥ stokakasyeva gharmānte meghadarśanam asmin muhūrte nacirāt satyaṃ pratiśṛṇomi vaḥ arāvaṇam arāmaṃ vā jagad drakṣyatha vānarāḥ rājyanāśaṃ vane vāsaṃ daṇḍake paridhāvanam vaidehyāś ca parāmarśaṃ rakṣobhiś ca samāgamam prāptaṃ duḥkhaṃ mahad ghoraṃ kleśaṃ ca nirayopamam adya sarvam ahaṃ tyakṣye hatvā taṃ rāvaṇaṃ raṇe yadarthaṃ vānaraṃ sainyaṃ samānītam idaṃ mayā sugrīvaś ca kṛto rājye nihatvā vālinaṃ raṇe yadarthaṃ sāgaraḥ krāntaḥ setur baddhaś ca sāgare so 'yam adya raṇe pāpaś cakṣurviṣayam āgataḥ cakṣurviṣayam āgamya nāyaṃ jīvitum arhati dṛṣṭiṃ dṛṣṭiviṣasyeva sarpasya mama rāvaṇaḥ svasthāḥ paśyata durdharṣā yuddhaṃ vānarapuṃgavāḥ āsīnāḥ parvatāgreṣu mamedaṃ rāvaṇasya ca adya rāmasya rāmatvaṃ paśyantu mama saṃyuge trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ adya karma kariṣyāmi yal lokāḥ sacarācarāḥ sadevāḥ kathayiṣyanti yāvad bhūmir dhariṣyati evam uktvā śitair bāṇais taptakāñcanabhūṣaṇaiḥ ājaghāna daśagrīvaṃ raṇe rāmaḥ samāhitaḥ atha pradīptair nārācair musalaiś cāpi rāvaṇaḥ abhyavarṣat tadā rāmaṃ dhārābhir iva toyadaḥ rāmarāvaṇamuktānām anyonyam abhinighnatām śarāṇāṃ ca śarāṇāṃ ca babhūva tumulaḥ svanaḥ te bhinnāś ca vikīrṇāś ca rāmarāvaṇayoḥ śarāḥ antarikṣāt pradīptāgrā nipetur dharaṇītale tayor jyātalanirghoṣo rāmarāvaṇayor mahān trāsanaḥ sarvabūtānāṃ sa babhūvādbhutopamaḥ sa kīryamāṇaḥ śarajālavṛṣṭibhir mahātmanā dīptadhanuṣmatārditaḥ bhayāt pradudrāva sametya rāvaṇo yathānilenābhihato balāhakaḥ sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ visṛjann eva bāṇaughān suṣeṇaṃ vākyam abravīt eṣa rāvaṇavegena lakṣmaṇaḥ patitaḥ kṣitau sarpavad veṣṭate vīro mama śokam udīrayan śoṇitārdram imaṃ vīraṃ prāṇair iṣṭataraṃ mama paśyato mama kā śaktir yoddhuṃ paryākulātmanaḥ ayaṃ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ yadi pañcatvam āpannaḥ prāṇair me kiṃ sukhena vā lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ sāyakā vyavasīdanti dṛṣṭir bāṣpavaśaṃ gatā cintā me vardhate tīvrā mumūrṣā copajāyate bhrātaraṃ nihataṃ dṛṣṭvā rāvaṇena durātmanā paraṃ viṣādam āpanno vilalāpākulendriyaḥ na hi yuddhena me kāryaṃ naiva prāṇair na sītayā bhrātaraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ raṇapāṃsuṣu kiṃ me rājyena kiṃ prāṇair yuddhe kāryaṃ na vidyate yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ rāmam āśvāsayan vīraḥ suṣeṇo vākyam abravīt na mṛto 'yaṃ mahābāhur lakṣmaṇo lakṣmivardhanaḥ na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham suprabhaṃ ca prasannaṃ ca mukham asyābhilakṣyate padmaraktatalau hastau suprasanne ca locane evaṃ na vidyate rūpaṃ gatāsūnāṃ viśāṃ pate māṃ viṣādaṃ kṛthā vīra saprāṇo 'yam ariṃdama ākhyāsyate prasuptasya srastagātrasya bhūtale socchvāsaṃ hṛdayaṃ vīra kampamānaṃ muhur muhuḥ evam uktvā tu vākyajñaḥ suṣeṇo rāghavaṃ vacaḥ samīpastham uvācedaṃ hanūmantam abhitvaran saumya śīghram ito gatvā śailam oṣadhiparvatam pūrvaṃ hi kathito yo 'sau vīra jāmbavatā śubhaḥ dakṣiṇe śikhare tasya jātām oṣadhim ānaya viśalyakaraṇī nāma viśalyakaraṇīṃ śubhām sauvarṇakaraṇīṃ cāpi tathā saṃjīvanīm api saṃdhānakaraṇīṃ cāpi gatvā śīghram ihānaya saṃjīvanārthaṃ vīrasya lakṣmaṇasya mahātmanaḥ ity evam ukto hanumān gatvā cauṣadhiparvatam cintām abhyagamac chrīmān ajānaṃs tā mahauṣadhīḥ tasya buddhiḥ samutpannā māruter amitaujasaḥ idam eva gamiṣyāmi gṛhītvā śikharaṃ gireḥ agṛhya yadi gacchāmi viśalyakaraṇīm aham kālātyayena doṣaḥ syād vaiklavyaṃ ca mahad bhavet iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ utpapāta gṛhītvā tu hanūmāñ śikharaṃ gireḥ oṣadhīr nāvagachāmi tā ahaṃ haripuṃgava tad idaṃ śikharaṃ kṛtsnaṃ gires tasyāhṛtaṃ mayā evaṃ kathayamānaṃ taṃ praśasya pavanātmajam suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīḥ tataḥ saṃkṣodayitvā tām oṣadhiṃ vānarottamaḥ lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā viśalyo virujaḥ śīghram udatiṣṭhan mahītalāt samutthitaṃ te harayo bhūtalāt prekṣya lakṣmaṇam sādhu sādhv iti suprītāḥ suṣeṇaṃ pratyapūjayan ehy ehīty abravīd rāmo lakṣmaṇaṃ paravīrahā sasvaje snehagāḍhaṃ ca bāṣpaparyākulekṣaṇaḥ abravīc ca pariṣvajya saumitriṃ rāghavas tadā diṣṭyā tvāṃ vīra paśyāmi maraṇāt punar āgatam na hi me jīvitenārthaḥ sītayā ca jayena vā ko hi me jīvitenārthas tvayi pañcatvam āgate ity evaṃ vadatas tasya rāghavasya mahātmanaḥ khinnaḥ śithilayā vācā lakṣmaṇo vākyam abravīt tāṃ pratijñāṃ pratijñāya purā satyaparākrama laghuḥ kaś cid ivāsattvo naivaṃ vaktum ihārhasi na pratijñāṃ hi kurvanti vitathāṃ sādhavo 'nagha lakṣaṇaṃ hi mahat tv asya pratijñāparipālanam nairāśyam upagantuṃ te tad alaṃ matkṛte 'nagha vadhena rāvaṇasyādya pratijñām anupālaya na jīvan yāsyate śatrus tava bāṇapathaṃ gataḥ nardatas tīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ ahaṃ tu vadham icchāmi śīghram asya durātmanaḥ yāvad astaṃ na yāty eṣa kṛtakarmā divākaraḥ lakṣmaṇena tu tad vākyam uktaṃ śrutvā sa rāghavaḥ rāvaṇāya śarān ghorān visasarja camūmukhe daśagrīvo rathasthas tu rāmaṃ vajropamaiḥ śaraiḥ ājaghāna mahāghorair dhārābhir iva toyadaḥ dīptapāvakasaṃkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ nirbibheda raṇe rāmo daśagrīvaṃ samāhitaḥ bhūmisthitasya rāmasya rathasthasya ca rakṣasaḥ na samaṃ yuddham ity āhur devagandharvadānavāḥ tataḥ kāñcanacitrāṅgaḥ kiṃkiṇīśatabhūṣitaḥ taruṇādityasaṃkāśo vaidūryamayakūbaraḥ sadaśvaiḥ kāñcanāpīḍair yuktaḥ śvetaprakīrṇakaiḥ haribhiḥ sūryasaṃkāśair hemajālavibhūṣitaiḥ rukmaveṇudhvajaḥ śrīmān devarājaratho varaḥ abhyavartata kākutstham avatīrya triviṣṭapāt abravīc ca tadā rāmaṃ sapratodo rathe sthitaḥ prāñjalir mātalir vākyaṃ sahasrākṣasya sārathiḥ sahasrākṣeṇa kākutstha ratho 'yaṃ vijayāya te dattas tava mahāsattva śrīmāñ śatrunibarhaṇaḥ idam aindraṃ mahaccāpaṃ kavacaṃ cāgnisaṃnibham śarāś cādityasaṃkāśāḥ śaktiś ca vimalā śitāḥ āruhyemaṃ rathaṃ vīra rākṣasaṃ jahi rāvaṇam mayā sārathinā rāma mahendra iva dānavān ity uktaḥ sa parikramya rathaṃ tam abhivādya ca āruroha tadā rāmo lokāṃl lakṣmyā virājayan tad babhūvādbhutaṃ yuddhaṃ dvairathaṃ lomaharṣaṇam rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ sa gāndharveṇa gāndharvaṃ daivaṃ daivena rāghavaḥ astraṃ rākṣasarājasya jaghāna paramāstravit astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākasādhipaḥ sasarja paramakruddhaḥ punar eva niśācaraḥ te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ abhyavartanta kākutsthaṃ sarpā bhūtvā mahāviṣāḥ te dīptavadanā dīptaṃ vamanto jvalanaṃ mukhaiḥ rāmam evābhyavartanta vyāditāsyā bhayānakāḥ tair vāsukisamasparśair dīptabhogair mahāviṣaiḥ diśaś ca saṃtatāḥ sarvāḥ pradiśaś ca samāvṛtāḥ tān dṛṣṭvā pannagān rāmaḥ samāpatata āhave astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ te tān sarvāñ śarāñ jaghnuḥ sarparūpān mahājavān suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ astre pratihate kruddho rāvaṇo rākṣasādhipaḥ abhyavarṣat tadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ tataḥ śarasahasreṇa rāmam akliṣṭakāriṇam ardayitvā śaraugheṇa mātaliṃ pratyavidhyata pātayitvā rathopasthe rathāt ketuṃ ca kāñcanam aindrān abhijaghānāśvāñ śarajālena rāvaṇaḥ viṣedur devagandharvā dānavāś cāraṇaiḥ saha rāmam ārtaṃ tadā dṛṣṭvā siddhāś ca paramarṣayaḥ vyathitā vānarendrāś ca babhūvuḥ savibhīṣaṇāḥ rāmacandramasaṃ dṛṣṭvā grastaṃ rāvaṇarāhuṇā prājāpatyaṃ ca nakṣatraṃ rohiṇīṃ śaśinaḥ priyām samākramya budhas tasthau prajānām aśubhāvahaḥ sadhūmaparivṛttormiḥ prajvalann iva sāgaraḥ utpapāta tadā kruddhaḥ spṛśann iva divākaram śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ adṛśyata kabandhāṅgaḥ saṃsakto dhūmaketunā kosalānāṃ ca nakṣatraṃ vyaktam indrāgnidaivatam ākramyāṅgārakas tasthau viśākhām api cāmbare daśāsyo viṃśatibhujaḥ pragṛhītaśarāsanaḥ adṛśyata daśagrīvo maināka iva parvataḥ nirasyamāno rāmas tu daśagrīveṇa rakṣasā nāśakad abhisaṃdhātuṃ sāyakān raṇamūrdhani sa kṛtvā bhrukuṭīṃ kruddhaḥ kiṃ cit saṃraktalocanaḥ jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā tasya kruddhasya vadanaṃ dṛṣṭvā rāmasya dhīmataḥ sarvabhūtāni vitreṣuḥ prākampata ca medinī siṃhaśārdūlavāñ śailaḥ saṃcacālācaladrumaḥ babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ khagāś ca kharanirghoṣā gagane paruṣasvanāḥ autpātikā vinardantaḥ samantāt paricakramuḥ rāmaṃ dṛṣṭvā susaṃkruddham utpātāṃś ca sudāruṇān vitreṣuḥ sarvabhūtāni rāvaṇasyāviśad bhayam vimānasthās tadā devā gandharvāś ca mahoragāḥ ṛṣidānavadaityāś ca garutmantaś ca khecarāḥ dadṛśus te tadā yuddhaṃ lokasaṃvartasaṃsthitam nānāpraharaṇair bhīmaiḥ śūrayoḥ saṃprayudhyatoḥ ūcuḥ surāsurāḥ sarve tadā vigraham āgatāḥ prekṣamāṇā mahāyuddhaṃ vākyaṃ bhaktyā prahṛṣṭavat daśagrīvaṃ jayety āhur asurāḥ samavasthitāḥ devā rāmam athocus te tvaṃ jayeti punaḥ punaḥ etasminn antare krodhād rāghavasya sa rāvaṇaḥ prahartukāmo duṣṭātmā spṛśan praharaṇaṃ mahat vajrasāraṃ mahānādaṃ sarvaśatrunibarhaṇam śailaśṛṅganibhaiḥ kūṭaiś citaṃ dṛṣṭibhayāvaham sadhūmam iva tīkṣṇāgraṃ yugāntāgnicayopamam atiraudram anāsādyaṃ kālenāpi durāsadam trāsanaṃ sarvabhūtānāṃ dāraṇaṃ bhedanaṃ tathā pradīpta iva roṣeṇa śūlaṃ jagrāha rāvaṇaḥ tac chūlaṃ paramakruddho madhye jagrāha vīryavān anekaiḥ samare śūrai rākṣasaiḥ parivāritaḥ samudyamya mahākāyo nanāda yudhi bhairavam saṃraktanayano roṣāt svasainyam abhiharṣayan pṛthivīṃ cāntarikṣaṃ ca diśaś ca pradiśas tathā prākampayat tadā śabdo rākṣasendrasya dāruṇaḥ atinādasya nādena tena tasya durātmanaḥ sarvabhūtāni vitreṣuḥ sāgaraś ca pracukṣubhe sa gṛhītvā mahāvīryaḥ śūlaṃ tad rāvaṇo mahat vinadya sumahānādaṃ rāmaṃ paruṣam abravīt śūlo 'yaṃ vajrasāras te rāma roṣān mayodyataḥ tava bhrātṛsahāyasya sadyaḥ prāṇān hariṣyati rakṣasām adya śūrāṇāṃ nihatānāṃ camūmukhe tvāṃ nihatya raṇaślāghin karomi tarasā samam tiṣṭhedānīṃ nihanmi tvām eṣa śūlena rāghava evam uktvā sa cikṣepa tac chūlaṃ rākṣasādhipaḥ āpatantaṃ śaraugheṇa vārayām āsa rāghavaḥ utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ nirdadāha sa tān bāṇān rāmakārmukaniḥsṛtān rāvaṇasya mahāśūlaḥ pataṃgān iva pāvakaḥ tān dṛṣṭvā bhasmasād bhūtāñ śūlasaṃsparśacūrṇitān sāyakān antarikṣasthān rāghavaḥ krodham āharat sa tāṃ mātalinānītāṃ śaktiṃ vāsavanirmitām jagrāha paramakruddho rāghavo raghunandanaḥ sā tolitā balavatā śaktir ghaṇṭākṛtasvanā nabhaḥ prajvālayām āsa yugāntolkeva saprabhā sā kṣiptā rākṣasendrasya tasmiñ śūle papāta ha bhinnaḥ śaktyā mahāñ śūlo nipapāta gatadyutiḥ nirbibheda tato bāṇair hayān asya mahājavān rāmas tīkṣṇair mahāvegair vajrakalpaiḥ śitaiḥ śaraiḥ nirbibhedorasi tadā rāvaṇaṃ niśitaiḥ śaraiḥ rāghavaḥ paramāyatto lalāṭe patribhis tribhiḥ sa śarair bhinnasarvāṅgo gātraprasrutaśoṇitaḥ rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau sa rāmabāṇair atividdhagātro niśācarendraḥ kṣatajārdragātraḥ jagāma khedaṃ ca samājamadhye krodhaṃ ca cakre subhṛśaṃ tadānīm sa tu tena tadā krodhāt kākutsthenārdito raṇe rāvaṇaḥ samaraślāghī mahākrodham upāgamat sa dīptanayano roṣāc cāpam āyamya vīryavān abhyardayat susaṃkruddho rāghavaṃ paramāhave bāṇadhārāsahasrais tu sa toyada ivāmbarāt rāghavaṃ rāvaṇo bāṇais taṭākam iva pūrayat pūritaḥ śarajālena dhanurmuktena saṃyuge mahāgirir ivākampyaḥ kākustho na prakampate sa śaraiḥ śarajālāni vārayan samare sthitaḥ gabhastīn iva sūryasya pratijagrāha vīryavān tataḥ śarasahasrāṇi kṣiprahasto niśācaraḥ nijaghānorasi kruddho rāghavasya mahātmanaḥ sa śoṇitasamādigdhaḥ samare lakṣmaṇāgrajaḥ dṛṣṭaḥ phulla ivāraṇye sumahān kiṃśukadrumaḥ śarābhighātasaṃrabdhaḥ so 'pi jagrāha sāyakān kākutsthaḥ sumahātejā yugāntādityavarcasaḥ tato 'nyonyaṃ susaṃrabdhāv ubhau tau rāmarāvaṇau śarāndhakāre samare nopālakṣayatāṃ tadā tataḥ krodhasamāviṣṭo rāmo daśarathātmajaḥ uvāca rāvaṇaṃ vīraḥ prahasya paruṣaṃ vacaḥ mama bhāryā janasthānād ajñānād rākṣasādhama hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān mayā virahitāṃ dīnāṃ vartamānāṃ mahāvane vaidehīṃ prasabhaṃ hṛtvā śūro 'ham iti manyase strīṣu śūra vināthāsu paradārābhimarśake kṛtvā kāpuruṣaṃ karma śūro 'ham iti manyase bhinnamaryāda nirlajja cāritreṣv anavasthita darpān mṛtyum upādāya śūro 'ham iti manyase śūreṇa dhanadabhrātrā balaiḥ samuditena ca ślāghanīyaṃ yaśasyaṃ ca kṛtaṃ karma mahat tvayā utsekenābhipannasya garhitasyāhitasya ca karmaṇaḥ prāpnuhīdānīṃ tasyādya sumahat phalam śūro 'ham iti cātmānam avagacchasi durmate naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt bhrātaraṃ tu kharaṃ paśyes tadā matsāyakair hataḥ diṣṭyāsi mama duṣṭātmaṃś cakṣurviṣayam āgataḥ adya tvāṃ sāyakais tīkṣṇair nayāmi yamasādanam adya te maccharaiś chinnaṃ śiro jvalitakuṇḍalam kravyādā vyapakarṣantu vikīrṇaṃ raṇapāṃsuṣu nipatyorasi gṛdhrās te kṣitau kṣiptasya rāvaṇa pibantu rudhiraṃ tarṣād bāṇaśalyāntarothitam adya madbāṇābhinnasya gatāsoḥ patitasya te karṣantv antrāṇi patagā garutmanta ivoragān ity evaṃ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ rākṣasendraṃ samīpasthaṃ śaravarṣair avākirat babhūva dviguṇaṃ vīryaṃ balaṃ harṣaś ca saṃyuge rāmasyāstrabalaṃ caiva śatror nidhanakāṅkṣiṇaḥ prādurbabhūvur astrāṇi sarvāṇi viditātmanaḥ praharṣāc ca mahātejāḥ śīghrahastataro 'bhavat śubhāny etāni cihnāni vijñāyātmagatāni saḥ bhūya evārdayad rāmo rāvaṇaṃ rākṣasāntakṛt harīṇāṃ cāśmanikaraiḥ śaravarṣaiś ca rāghavāt hanyamāno daśagrīvo vighūrṇahṛdayo 'bhavat yadā ca śastraṃ nārebhe na vyakarṣac charāsanam nāsya pratyakarod vīryaṃ viklavenāntarātmanā kṣiptāś cāpi śarās tena śastrāṇi vividhāni ca na raṇārthāya vartante mṛtyukāle 'bhivartataḥ sūtas tu rathanetāsya tadavasthaṃ nirīkṣya tam śanair yuddhād asaṃbhānto rathaṃ tasyāpavāhayat sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ krodhasaṃraktanayano rāvaṇo sūtam abravīt hīnavīryam ivāśaktaṃ pauruṣeṇa vivarjitam bhīruṃ laghum ivāsattvaṃ vihīnam iva tejasā vimuktam iva māyābhir astrair iva bahiṣkṛtam mām avajñāya durbuddhe svayā buddhyā viceṣṭase kimarthaṃ mām avajñāya macchandam anavekṣya ca tvayā śatrusamakṣaṃ me ratho 'yam apavāhitaḥ tvayādya hi mamānārya cirakālasamārjitam yaśo vīryaṃ ca tejaś ca pratyayaś ca vināśitaḥ śatroḥ prakhyātavīryasya rañjanīyasya vikramaiḥ paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣas tvayā yas tvaṃ ratham imaṃ mohān na codvahasi durmate satyo 'yaṃ pratitarko me pareṇa tvam upaskṛtaḥ na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ ripūṇāṃ sadṛśaṃ caitan na tvayaitat svanuṣṭhitam nivartaya rathaṃ śīghraṃ yāvan nāpaiti me ripuḥ yadi vāpy uṣito 'si tvaṃ smaryante yadi vā guṇāḥ evaṃ paruṣam uktas tu hitabuddhir abuddhinā abravīd rāvaṇaṃ sūto hitaṃ sānunayaṃ vacaḥ na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ na pramatto na niḥsneho vismṛtā na ca satkriyā mayā tu hitakāmena yaśaś ca parirakṣatā snehapraskannamanasā priyam ity apriyaṃ kṛtam nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam kaś cil laghur ivānāryo doṣato gantum arhasi śrūyatām abhidhāsyāmi yannimittaṃ mayā rathaḥ nadīvega ivāmbhobhiḥ saṃyuge vinivartitaḥ śramaṃ tavāvagacchāmi mahatā raṇakarmaṇā na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye rathodvahanakhinnāś ca ta ime rathavājinaḥ dīnā gharmapariśrāntā gāvo varṣahatā iva nimittāni ca bhūyiṣṭhaṃ yāni prādurbhavanti naḥ teṣu teṣv abhipanneṣu lakṣayāmy apradakṣiṇam deśakālau ca vijñeyau lakṣaṇānīṅgitāni ca dainyaṃ harṣaś ca khedaś ca rathinaś ca balābalam sthalanimnāni bhūmeś ca samāni viṣamāṇi ca yuddhakālaś ca vijñeyaḥ parasyāntaradarśanam upayānāpayāne ca sthānaṃ pratyapasarpaṇam sarvam etad rathasthena jñeyaṃ rathakuṭumbinā tava viśrāmahetos tu tathaiṣāṃ rathavājinām raudraṃ varjayatā khedaṃ kṣamaṃ kṛtam idaṃ mayā na mayā svecchayā vīra ratho 'yam apavāhitaḥ bhartṛsnehaparītena mayedaṃ yatkṛtaṃ vibho ājñāpaya yathātattvaṃ vakṣyasy ariniṣūdana tat kariṣyāmy ahaṃ vīraṃ gatānṛṇyena cetasā saṃtuṣṭas tena vākyena rāvaṇas tasya sāratheḥ praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam rathaṃ śīghram imaṃ sūta rāghavābhimukhaṃ kuru nāhatvā samare śatrūn nivartiṣyati rāvaṇaḥ evam uktvā tatas tuṣṭo rāvaṇo rākṣaseśvaraḥ dadau tasya śubhaṃ hy ekaṃ hastābharaṇam uttamam tato drutaṃ rāvaṇavākyacoditaḥ pracodayām āsa hayān sa sārathiḥ sa rākṣasendrasya tato mahārathaḥ kṣaṇena rāmasya raṇāgrato 'bhavat tam āpatantaṃ sahasā svanavantaṃ mahādhvajam rathaṃ rākṣasarājasya nararājo dadarśa ha kṛṣṇavājisamāyuktaṃ yuktaṃ raudreṇa varcasā taḍitpatākāgahanaṃ darśitendrāyudhāyudham śaradhārā vimuñcantaṃ dhārāsāram ivānbudam taṃ dṛṣṭvā meghasaṃkāśam āpatantaṃ rathaṃ ripoḥ girer vajrābhimṛṣṭasya dīryataḥ sadṛśasvanam uvāca mātaliṃ rāmaḥ sahasrākṣasya sārathim mātale paśya saṃrabdham āpatantaṃ rathaṃ ripoḥ yathāpasavyaṃ patatā vegena mahatā punaḥ samare hantum ātmānaṃ tathānena kṛtā matiḥ tad apramādam ātiṣṭha pratyudgaccha rathaṃ ripoḥ vidhvaṃsayitum icchāmi vāyur megham ivotthitam aviklavam asaṃbhrāntam avyagrahṛdayekṣaṇam raśmisaṃcāraniyataṃ pracodaya rathaṃ drutam kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ yuyutsur aham ekāgraḥ smāraye tvāṃ na śikṣaye parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ pracodayām āsa rathaṃ surasārathisattamaḥ apasavyaṃ tataḥ kurvan rāvaṇasya mahāratham cakrotkṣiptena rajasā rāvaṇaṃ vyavadhūnayat tataḥ kruddho daśagrīvas tāmravisphāritekṣaṇaḥ rathapratimukhaṃ rāmaṃ sāyakair avadhūnayat dharṣaṇāmarṣito rāmo dhairyaṃ roṣeṇa laṅghayan jagrāha sumahāvegam aindraṃ yudhi śarāsanam śarāṃś ca sumahātejāḥ sūryaraśmisamaprabhān tad upoḍhaṃ mahad yuddham anyonyavadhakāṅkṣiṇoḥ parasparābhimukhayor dṛptayor iva siṃhayoḥ tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ samīyur dvairathaṃ draṣṭuṃ rāvaṇakṣayakāṅkṣiṇaḥ samutpetur athotpātā dāruṇā lomaharṣaṇāḥ rāvaṇasya vināśāya rāghavasya jayāya ca vavarṣa rudhiraṃ devo rāvaṇasya rathopari vātā maṇḍalinas tīvrā apasavyaṃ pracakramuḥ mahad gṛdhrakulaṃ cāsya bhramamāṇaṃ nabhastale yena yena ratho yāti tena tena pradhāvati saṃdhyayā cāvṛtā laṅkā japāpuṣpanikāśayā dṛśyate saṃpradīteva divase 'pi vasuṃdharā sanirghātā maholkāś ca saṃpracetur mahāsvanāḥ viṣādayantyo rakṣāṃsi rāvaṇasya tadāhitāḥ rāvaṇaś ca yatas tatra pracacāla vasuṃdharā rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ dṛśyante rāvaṇasyāṅge parvatasyeva dhātavaḥ gṛdhrair anugatāś cāsya vamantyo jvalanaṃ mukhaiḥ praṇedur mukham īkṣantyaḥ saṃrabdham aśivaṃ śivāḥ pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran tasya rākṣasarājasya kurvan dṛṣṭivilopanam nipetur indrāśanayaḥ sainye cāsya samantataḥ durviṣahya svanā ghorā vinā jaladharasvanam diśaś ca pradiśaḥ sarvā babhūvus timirāvṛtāḥ pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho 'bhavat kurvantyaḥ kalahaṃ ghoraṃ sārikās tadrathaṃ prati nipetuḥ śataśas tatra dāruṇā dāruṇasvanāḥ jaghanebhyaḥ sphuliṅgāṃś ca netrebhyo 'śrūṇi saṃtatam mumucus tasya turagās tulyam agniṃ ca vāri ca evaṃ prakārā bahavaḥ samutpātā bhayāvahāḥ rāvaṇasya vināśāya dāruṇāḥ saṃprajajñire rāmasyāpi nimittāni saumyāni ca śivāni ca babhūvur jayaśaṃsīni prādurbhūtāni sarvaśaḥ tato nirīkṣyātmagatāni rāghavo raṇe nimittāni nimittakovidaḥ jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ cakāra yuddhe 'bhyadhikaṃ ca vikramam tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayos tadā sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham tato rākṣasasainyaṃ ca harīṇāṃ ca mahad balam pragṛhītapraharaṇaṃ niśceṣṭaṃ samatiṣṭhata saṃprayuddhau tato dṛṣṭvā balavan nararākṣasau vyākṣiptahṛdayāḥ sarve paraṃ vismayam āgatāḥ nānāpraharaṇair vyagrair bhujair vismitabuddhayaḥ tasthuḥ prekṣya ca saṃgrāmaṃ nābhijaghnuḥ parasparam rakṣasāṃ rāvaṇaṃ cāpi vānarāṇāṃ ca rāghavam paśyatāṃ vismitākṣāṇāṃ sainyaṃ citram ivābabhau tau tu tatra nimittāni dṛṣṭvā rāghavarāvaṇau kṛtabuddhī sthirāmarṣau yuyudhāte abhītavat jetavyam iti kākutstho martavyam iti rāvaṇaḥ dhṛtau svavīryasarvasvaṃ yuddhe 'darśayatāṃ tadā tataḥ krodhād daśagrīvaḥ śarān saṃdhāya vīryavān mumoca dhvajam uddiśya rāghavasya rathe sthitam te śarās tam anāsādya puraṃdararathadhvajam raktaśaktiṃ parāmṛśya nipetur dharaṇītale tato rāmo 'bhisaṃkruddhaś cāpam āyamya vīryavān kṛtapratikṛtaṃ kartuṃ manasā saṃpracakrame rāvaṇadhvajam uddiśya mumoca niśitaṃ śaram mahāsarpam ivāsahyaṃ jvalantaṃ svena tejasā jagāma sa mahīṃ bhittvā daśagrīvadhvajaṃ śaraḥ sa nikṛtto 'patad bhūmau rāvaṇasya rathadhvajaḥ dhvajasyonmathanaṃ dṛṣṭvā rāvaṇaḥ sumahābalaḥ krodhajenāgninā saṃkhye pradīpta iva cābhavat sa roṣavaśam āpannaḥ śaravarṣaṃ mahad vaman rāmasya turagān divyāñ śarair vivyādha rāvaṇaḥ te viddhā harayas tasya nāskhalan nāpi babhramuḥ babhūvuḥ svasthahṛdayāḥ padmanālair ivāhatāḥ teṣām asaṃbhramaṃ dṛṣṭvā vājināṃ rāvaṇas tadā bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha gadāś ca parighāṃś caiva cakrāṇi musalāni ca giriśṛṅgāṇi vṛkṣāṃś ca tathā śūlaparaśvadhān māyāvihitam etat tu śastravarṣam apātayat sahasraśas tato bāṇān aśrāntahṛdayodyamaḥ tumulaṃ trāsajananaṃ bhīmaṃ bhīmapratisvanam durdharṣam abhavad yuddhe naikaśastramayaṃ mahat vimucya rāghavarathaṃ samantād vānare bale sāyakair antarikṣaṃ ca cakārāśu nirantaram mumoca ca daśagrīvo niḥsaṅgenāntarātmanā vyāyacchamānaṃ taṃ dṛṣṭvā tatparaṃ rāvaṇaṃ raṇe prahasann iva kākutsthaḥ saṃdadhe sāyakāñ śitān sa mumoca tato bāṇān raṇe śatasahasraśaḥ tān dṛṣṭvā rāvaṇaś cakre svaśaraiḥ khaṃ nirantaram tatas tābhyāṃ prayuktena śaravarṣeṇa bhāsvatā śarabaddham ivābhāti dvitīyaṃ bhāsvad ambaram nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ tathā visṛjator bāṇān rāmarāvaṇayor mṛdhe prāyudhyetām avicchinnam asyantau savyadakṣiṇam cakratus tau śaraughais tu nirucchvāsam ivāmbaram rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ jaghnatus tau tadānyonyaṃ kṛtānukṛtakāriṇau tau tathā yudhyamānau tu samare rāmarāvaṇau dadṛśuḥ sarvabhūtāni vismitenāntarātmanā ardayantau tu samare tayos tau syandanottamau parasparavadhe yuktau ghorarūpau babhūvatuḥ maṇḍalāni ca vīthīś ca gatapratyāgatāni ca darśayantau bahuvidhāṃ sūtau sārathyajāṃ gatim ardayan rāvaṇaṃ rāmo rāghavaṃ cāpi rāvaṇaḥ gativegaṃ samāpannau pravartana nivartane kṣipatoḥ śarajālāni tayos tau syandanottamau ceratuḥ saṃyugamahīṃ sāsārau jaladāv iva darśayitvā tadā tau tu gatiṃ bahuvidhāṃ raṇe parasparasyābhimukhau punar eva ca tasthatuḥ dhuraṃ dhureṇa rathayor vaktraṃ vaktreṇa vājinām patākāś ca patākābhiḥ sameyuḥ sthitayos tadā rāvaṇasya tato rāmo dhanurmuktaiḥ śitaiḥ śaraiḥ caturbhiś caturo dīptān hayān pratyapasarpayat sa krodhavaśam āpanno hayānām apasarpaṇe mumoca niśitān bāṇān rāghavāya niśācaraḥ so 'tividdho balavatā daśagrīveṇa rāghavaḥ jagāma na vikāraṃ ca na cāpi vyathito 'bhavat cikṣepa ca punar bāṇān vajrapātasamasvanān sārathiṃ vajrahastasya samuddiśya niśācaraḥ mātales tu mahāvegāḥ śarīre patitāḥ śarāḥ na sūkṣmam api saṃmohaṃ vyathāṃ vā pradadur yudhi tayā dharṣaṇayā kroddho mātaler na tathātmanaḥ cakāra śarajālena rāghavo vimukhaṃ ripum viṃśatiṃ triṃśataṃ ṣaṣṭiṃ śataśo 'tha sahasraśaḥ mumoca rāghavo vīraḥ sāyakān syandane ripoḥ gadānāṃ musalānāṃ ca parighāṇāṃ ca nisvanaiḥ śarāṇāṃ puṅkhavātaiś ca kṣubhitāḥ saptasāgarāḥ kṣubdhānāṃ sāgarāṇāṃ ca pātālatalavāsinaḥ vyathitāḥ pannagāḥ sarve dānavāś ca sahasraśaḥ cakampe medinī kṛtsnā saśailavanakānanā bhāskaro niṣprabhaś cābhūn na vavau cāpi mārutaḥ tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ cintām āpedire sarve sakiṃnaramahoragāḥ svasti gobrāhmaṇebhyo 'stu lokās tiṣṭhantu śāśvatāḥ jayatāṃ rāghavaḥ saṃkhye rāvaṇaṃ rākṣaseśvaram tataḥ kruddho mahābāhū raghūṇāṃ kīrtivardhanaḥ saṃdhāya dhanuṣā rāmaḥ kṣuram āśīviṣopamam rāvaṇasya śiro 'cchindac chrīmaj jvalitakuṇḍalam tac chiraḥ patitaṃ bhūmau dṛṣṭaṃ lokais tribhis tadā tasyaiva sadṛśaṃ cānyad rāvaṇasyotthitaṃ śiraḥ tat kṣipraṃ kṣiprahastena rāmeṇa kṣiprakāriṇā dvitīyaṃ rāvaṇaśiraś chinnaṃ saṃyati sāyakaiḥ chinnamātraṃ ca tac chīrṣaṃ punar anyat sma dṛśyate tad apy aśanisaṃkāśaiś chinnaṃ rāmeṇa sāyakaiḥ evam eva śataṃ chinnaṃ śirasāṃ tulyavarcasām na caiva rāvaṇasyānto dṛśyate jīvitakṣaye tataḥ sarvāstravid vīraḥ kausalyānandivardhanaḥ mārgaṇair bahubhir yuktaś cintayām āsa rāghavaḥ mārīco nihato yais tu kharo yais tu sudūṣaṇaḥ krañcāraṇye virādhas tu kabandho daṇḍakā vane ta ime sāyakāḥ sarve yuddhe pratyayikā mama kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ iti cintāparaś cāsīd apramattaś ca saṃyuge vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi rāvaṇo 'pi tataḥ kruddho rathastho rākṣaseśvaraḥ gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe devadānavayakṣāṇāṃ piśācoragarakṣasām paśyatāṃ tan mahad yuddhaṃ sarvarātram avartata naiva ratriṃ na divasaṃ na muhūrtaṃ na cakṣaṇam rāmarāvaṇayor yuddhaṃ virāmam upagacchati atha saṃsmārayām āsa rāghavaṃ mātalis tadā ajānann iva kiṃ vīra tvam enam anuvartase visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho vināśakālaḥ kathito yaḥ suraiḥ so 'dya vartate tataḥ saṃsmārito rāmas tena vākyena mātaleḥ jagrāha sa śaraṃ dīptaṃ niśvasantam ivoragam yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ brahmadattaṃ mahad bāṇam amoghaṃ yudhi vīryavān brahmaṇā nirmitaṃ pūrvam indrārtham amitaujasā dattaṃ surapateḥ pūrvaṃ trilokajayakāṅkṣiṇaḥ yasya vājeṣu pavanaḥ phale pāvakabhāskarau śarīram ākāśamayaṃ gaurave merumandarau jājvalyamānaṃ vapuṣā supuṅkhaṃ hemabhūṣitam tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasaṃ sadhūmam iva kālāgniṃ dīptam āśīviṣaṃ yathā rathanāgāśvavṛndānāṃ bhedanaṃ kṣiprakāriṇam dvārāṇāṃ parighāṇāṃ ca girīṇām api bhedanam nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam vajrasāraṃ mahānādaṃ nānāsamitidāruṇam sarvavitrāsanaṃ bhīmaṃ śvasantam iva pannagam kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham nandanaṃ vānarendrāṇāṃ rakṣasām avasādanam vājitaṃ vividhair vājaiś cārucitrair garutmataḥ tam uttameṣuṃ lokānām ikṣvākubhayanāśanam dviṣatāṃ kīrtiharaṇaṃ praharṣakaram ātmanaḥ abhimantrya tato rāmas taṃ maheṣuṃ mahābalaḥ vedaproktena vidhinā saṃdadhe kārmuke balī sa rāvaṇāya saṃkruddho bhṛśam āyamya kārmukam cikṣepa param āyattas taṃ śaraṃ marmaghātinam sa vajra iva durdharṣo vajrabāhuvisarjitaḥ kṛtānta iva cāvāryo nyapatad rāvaṇorasi sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ bibheda hṛdayaṃ tasya rāvaṇasya durātmanaḥ rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ rāvaṇasya haran prāṇān viveśa dharaṇītalam sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ kṛtakarmā nibhṛtavat svatūṇīṃ punar āviśat tasya hastād dhatasyāśu kārmukaṃ tat sasāyakam nipapāta saha prāṇair bhraśyamānasya jīvitāt gatāsur bhīmavegas tu nairṛtendro mahādyutiḥ papāta syandanād bhūmau vṛtro vajrahato yathā taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ hatanāthā bhayatrastāḥ sarvataḥ saṃpradudruvuḥ nardantaś cābhipetus tān vānarā drumayodhinaḥ daśagrīvavadhaṃ dṛṣṭvā vijayaṃ rāghavasya ca arditā vānarair hṛṣṭair laṅkām abhyapatan bhayāt hatāśrayatvāt karuṇair bāṣpaprasravaṇair mukhaiḥ tato vineduḥ saṃhṛṣṭā vānarā jitakāśinaḥ vadanto rāghavajayaṃ rāvaṇasya ca taṃ vadham athāntarikṣe vyanadat saumyas tridaśadundubhiḥ divyagandhavahas tatra mārutaḥ susukho vavau nipapātāntarikṣāc ca puṣpavṛṣṭis tadā bhuvi kirantī rāghavarathaṃ duravāpā manoharāḥ rāghavastavasaṃyuktā gagane ca viśuśruve sādhu sādhv iti vāg agryā devatānāṃ mahātmanām āviveśa mahān harṣo devānāṃ cāraṇaiḥ saha rāvaṇe nihate raudre sarvalokabhayaṃkare tataḥ sakāmaṃ sugrīvam aṅgadaṃ ca mahābalam cakāra rāghavaḥ prīto hatvā rākṣasapuṃgavam tataḥ prajagmuḥ praśamaṃ marudgaṇā diśaḥ prasedur vimalaṃ nabho 'bhavat mahī cakampe na ca mārutā vavuḥ sthiraprabhaś cāpy abhavad divākaraḥ tatas tu sugrīvavibhīṣaṇādayaḥ suhṛdviśeṣāḥ sahalakṣmaṇās tadā sametya hṛṣṭā vijayena rāghavaṃ raṇe 'bhirāmaṃ vidhinābhyapūjayan sa tu nihataripuḥ sthirapratijñaḥ svajanabalābhivṛto raṇe rarāja raghukulanṛpanandano mahaujās tridaśagaṇair abhisaṃvṛto yathendraḥ rāvaṇaṃ nihataṃ śrutvā rāghaveṇa mahātmanā antaḥpurād viniṣpetū rākṣasyaḥ śokakarśitāḥ vāryamāṇāḥ subahuśo vṛṣṭantyaḥ kṣitipāṃsuṣu vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā uttareṇa viniṣkramya dvāreṇa saha rākṣasaiḥ praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim āryaputreti vādinyo hā nātheti ca sarvaśaḥ paripetuḥ kabandhāṅkāṃ mahīṃ śoṇitakardamām tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ kareṇva iva nardantyo vinedur hatayūthapāḥ dadṛśus tā mahākāyaṃ mahāvīryaṃ mahādyutim rāvaṇaṃ nihataṃ bhūmau nīlāñjanacayopamam tāḥ patiṃ sahasā dṛṣṭvā śayānaṃ raṇapāṃsuṣu nipetus tasya gātreṣu chinnā vanalatā iva bahumānāt pariṣvajya kā cid enaṃ ruroda ha caraṇau kā cid āliṅgya kā cit kaṇṭhe 'valambya ca uddhṛtya ca bhujau kā cid bhūmau sma parivartate hatasya vadanaṃ dṛṣṭvā kā cin moham upāgamat kā cid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī snāpayantī mukhaṃ bāṣpais tuṣārair iva paṅkajam evam ārtāḥ patiṃ dṛṣṭvā rāvaṇaṃ nihataṃ bhuvi cukruśur bahudhā śokād bhūyas tāḥ paryadevayan yena vitrāsitaḥ śakro yena vitrāsito yamaḥ yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ gandharvāṇām ṛṣīṇāṃ ca surāṇāṃ ca mahātmanām bhayaṃ yena mahad dattaṃ so 'yaṃ śete raṇe hataḥ asurebhyaḥ surebhyo vā pannagebhyo 'pi vā tathā na bhayaṃ yo vijānāti tasyedaṃ mānuṣād bhayam avadhyo devatānāṃ yas tathā dānavarakṣasām hataḥ so 'yaṃ raṇe śete mānuṣeṇa padātinā yo na śakyaḥ surair hantuṃ na yakṣair nāsurais tathā so 'yaṃ kaś cid ivāsattvo mṛtyuṃ martyena lambhitaḥ evaṃ vadantyo bahudhā rurudus tasya tāḥ striyaḥ bhūya eva ca duḥkhārtā vilepuś ca punaḥ punaḥ aśṛṇvatā tu suhṛdāṃ satataṃ hitavādinām etāḥ samam idānīṃ te vayam ātmā ca pātitāḥ bruvāṇo 'pi hitaṃ vākyam iṣṭo bhrātā vibhīṣaṇaḥ dhṛṣṭaṃ paruṣito mohāt tvayātmavadhakāṅkṣiṇā yadi niryātitā te syāt sītā rāmāya maithilī na naḥ syād vyasanaṃ ghoram idaṃ mūlaharaṃ mahat vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet vayaṃ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ tvayā punar nṛśaṃsena sītāṃ saṃrundhatā balāt rākṣasā vayam ātmā ca trayaṃ tulaṃ nipātitam na kāmakāraḥ kāmaṃ vā tava rākṣasapuṃgava daivaṃ ceṣṭayate sarvaṃ hataṃ daivena hanyate vānarāṇāṃ vināśo 'yaṃ rākṣasānāṃ ca te raṇe tava caiva mahābāho daivayogād upāgataḥ naivārthena na kāmena vikrameṇa na cājñayā śakyā daivagatir loke nivartayitum udyatā vilepur evaṃ dīnās tā rākṣasādhipayoṣitaḥ kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ tāsāṃ vilapamānānāṃ tathā rākṣasayoṣitām jyeṣṭhā patnī priyā dīnā bhartāraṃ samudaikṣata daśagrīvaṃ hataṃ dṛṣṭvā rāmeṇācintyakarmaṇā patiṃ mandodarī tatra kṛpaṇā paryadevayat nanu nāma mahābāho tava vaiśravaṇānuja kruddhasya pramukhe sthātuṃ trasyaty api puraṃdaraḥ ṛṣayaś ca mahīdevā gandharvāś ca yaśasvinaḥ nanu nāma tavodvegāc cāraṇāś ca diśo gatāḥ sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ na vyapatrapase rājan kim idaṃ rākṣasarṣabha kathaṃ trailokyam ākramya śriyā vīryeṇa cānvitam aviṣahyaṃ jaghāna tvāṃ mānuṣo vanagocaraḥ mānuṣāṇām aviṣaye carataḥ kāmarūpiṇaḥ vināśas tava rāmeṇa saṃyuge nopapadyate na caitat karma rāmasya śraddadhāmi camūmukhe sarvataḥ samupetasya tava tenābhimarśanam indriyāṇi purā jitvā jitaṃ tribhuvaṇaṃ tvayā smaradbhir iva tad vairam indriyair eva nirjitaḥ atha vā rāmarūpeṇa vāsavaḥ svayam āgataḥ māyāṃ tava vināśāya vidhāyāpratitarkitām yadaiva hi janasthāne rākṣasair bahubhir vṛtaḥ kharas tava hato bhrātā tadaivāsau na mānuṣaḥ yadaiva nagarīṃ laṅkāṃ duṣpraveṣāṃ surair api praviṣṭo hanumān vīryāt tadaiva vyathitā vayam kriyatām avirodhaś ca rāghaveṇeti yan mayā ucyamāno na gṛhṇāsi tasyeyaṃ vyuṣṭir āgatā akasmāc cābhikāmo 'si sītāṃ rākṣasapuṃgava aiśvaryasya vināśāya dehasya svajanasya ca arundhatyā viśiṣṭāṃ tāṃ rohiṇyāś cāpi durmate sītāṃ dharṣayatā mānyāṃ tvayā hy asadṛśaṃ kṛtam na kulena na rūpeṇa na dākṣiṇyena maithilī mayādhikā vā tulyā vā tvaṃ tu mohān na budhyase sarvathā sarvabhūtānāṃ nāsti mṛtyur alakṣaṇaḥ tava tāvad ayaṃ mṛtyur maithilīkṛtalakṣaṇaḥ maithilī saha rāmeṇa viśokā vihariṣyati alpapuṇyā tv ahaṃ ghore patitā śokasāgare kailāse mandare merau tathā caitrarathe vane devodyāneṣu sarveṣu vihṛtya sahitā tvayā vimānenānurūpeṇa yā yāmy atulayā śriyā paśyantī vividhān deśāṃs tāṃs tāṃś citrasragambarā bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava satyavāk sa mahābhāgo devaro me yad abravīt ayaṃ rākṣasamukhyānāṃ vināśaḥ paryupasthitaḥ kāmakrodhasamutthena vyasanena prasaṅginā tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ strīsvabhāvāt tu me buddhiḥ kāruṇye parivartate sukṛtaṃ duṣkṛtaṃ ca tvaṃ gṛhītvā svāṃ gatiṃ gataḥ ātmānam anuśocāmi tvadviyogena duḥkhitām nīlajīmūtasaṃkāśaḥ pītāmbaraśubhāṅgadaḥ sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase mahāvīryasya dakṣasya saṃyugeṣv apalāyinaḥ yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase yena sūdayase śatrūn samare sūryavarcasā vajro vajradharasyeva so 'yaṃ te satatārcitaḥ raṇe śatrupraharaṇo hemajālapariṣkṛtaḥ parigho vyavakīrṇas te bāṇaiś chinnaḥ sahasradhā dhig astu hṛdayaṃ yasyā mamedaṃ na sahasradhā tvayi pañcatvam āpanne phalate śokapīḍitam etasminn antare rāmo vibhīṣaṇam uvāca ha saṃskāraḥ kriyatāṃ bhrātuḥ striyaś caitā nivartaya taṃ praśritas tato rāmaṃ śrutavākyo vibhīṣaṇaḥ vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ rāmasyaivānuvṛttyartham uttaraṃ pratyabhāṣata tyaktadharmavrataṃ krūraṃ nṛśaṃsam anṛtaṃ tathā nāham arho 'smi saṃskartuṃ paradārābhimarśakam bhrātṛrūpo hi me śatrur eṣa sarvāhite rataḥ rāvaṇo nārhate pūjāṃ pūjyo 'pi gurugauravāt nṛśaṃsa iti māṃ rāma vakṣyanti manujā bhuvi śrutvā tasya guṇān sarve vakṣyanti sukṛtaṃ punaḥ tac chrutvā paramaprīto rāmo dharmabhṛtāṃ varaḥ vibhīṣaṇam uvācedaṃ vākyajño vākyakovidam tavāpi me priyaṃ kāryaṃ tvatprabhavāc ca me jitam avaśyaṃ tu kṣamaṃ vācyo mayā tvaṃ rākṣaseśvara adharmānṛtasaṃyuktaḥ kāmam eṣa niśācaraḥ tejasvī balavāñ śūraḥ saṃgrāmeṣu ca nityaśaḥ śatakratumukhair devaiḥ śrūyate na parājitaḥ mahātmā balasaṃpanno rāvaṇo lokarāvaṇaḥ maraṇāntāni vairāṇi nirvṛttaṃ naḥ prayojanam kriyatām asya saṃskāro mamāpy eṣa yathā tava tvatsakāśān mahābāho saṃskāraṃ vidhipūrvakam kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi rāghavasya vacaḥ śrutvā tvaramāṇo vibhīṣaṇaḥ saṃskāreṇānurūpeṇa yojayām āsa rāvaṇam sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ tāḥ striyo 'nunayām āsa sāntvam uktvā punaḥ punaḥ praviṣṭāsu ca sarvāsu rākṣasīṣu vibhīṣaṇaḥ rāmapārśvam upāgamya tadātiṣṭhad vinītavat rāmo 'pi saha sainyena sasugrīvaḥ salakṣmaṇaḥ harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ te rāvaṇavadhaṃ dṛṣṭvā devagandharvadānavāḥ jagmus tais tair vimānaiḥ svaiḥ kathayantaḥ śubhāḥ kathāḥ rāvaṇasya vadhaṃ ghoraṃ rāghavasya parākramam suyuddhaṃ vānarāṇāṃ ca sugrīvasya ca mantritam anurāgaṃ ca vīryaṃ ca saumitrer lakṣmaṇasya ca kathayanto mahābhāgā jagmur hṛṣṭā yathāgatam rāghavas tu rathaṃ divyam indradattaṃ śikhiprabham anujñāya mahābhāgo mātaliṃ pratyapūjayat rāghaveṇābhyanujñāto mātaliḥ śakrasārathiḥ divyaṃ taṃ ratham āsthāya divam evāruroha saḥ tasmiṃs tu divam ārūḍhe surasārathisattame rāghavaḥ paramaprītaḥ sugrīvaṃ pariṣasvaje pariṣvajya ca sugrīvaṃ lakṣmaṇenābhivāditaḥ pūjyamāno hariśreṣṭhair ājagāma balālayam abravīc ca tadā rāmaḥ samīpaparivartinam saumitriṃ sattvasaṃpannaṃ lakṣmaṇaṃ dīptatejasaṃ vibhīṣaṇam imaṃ saumya laṅkāyām abhiṣecaya anuraktaṃ ca bhaktaṃ ca mama caivopakāriṇam eṣa me paramaḥ kāmo yad imaṃ rāvaṇānujam laṅkāyāṃ saumya paśyeyam abhiṣiktaṃ vibhīṣaṇam evam uktas tu saumitrī rāghaveṇa mahātmanā tathety uktvā tu saṃhṛṣṭaḥ sauvarṇaṃ ghaṭam ādade ghaṭena tena saumitrir abhyaṣiñcad vibhīṣaṇam laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt abhyaṣiñcat sa dharmātmā śuddhātmānaṃ vibhīṣaṇam tasyāmātyā jahṛṣire bhaktā ye cāsya rākṣasāḥ dṛṣṭvābhiṣiktaṃ laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam rāghavaḥ paramāṃ prītiṃ jagāma sahalakṣmaṇaḥ sa tad rājyaṃ mahat prāpya rāmadattaṃ vibhīṣaṇaḥ prakṛtīḥ sāntvayitvā ca tato rāmam upāgamat akṣatān modakāṃl lājān divyāḥ sumanasas tathā ājahrur atha saṃhṛṣṭāḥ paurās tasmai niśācarāḥ sa tān gṛhītvā durdharṣo rāghavāya nyavedayat maṅgalyaṃ maṅgalaṃ sarvaṃ lakṣmaṇāya ca vīryavān kṛtakāryaṃ samṛddhārthaṃ dṛṣṭvā rāmo vibhīṣaṇam pratijagrāha tat sarvaṃ tasyaiva priyakāmyayā tataḥ śailopamaṃ vīraṃ prāñjaliṃ pārśvataḥ sthitam abravīd rāghavo vākyaṃ hanūmantaṃ plavaṃgamam anumānya mahārājam imaṃ saumya vibhīṣaṇam praviśya rāvaṇagṛhaṃ vinayenopasṛtya ca vaidehyā māṃ kuśalinaṃ sasugrīvaṃ salakṣmaṇam ācakṣva jayatāṃ śreṣṭha rāvaṇaṃ ca mayā hatam priyam etad udāhṛtya maithilyās tvaṃ harīśvara pratigṛhya ca saṃdeśam upāvartitum arhasi iti pratisamādiṣṭo hanūmān mārutātmajaḥ praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ praviśya tu mahātejā rāvaṇasya niveśanam dadarśa śaśinā hīnāṃ sātaṅkām iva rohiṇīm nibhṛtaḥ praṇataḥ prahvaḥ so 'bhigamyābhivādya ca rāmasya vacanaṃ sarvam ākhyātum upacakrame vaidehi kuśalī rāmaḥ sasugrīvaḥ salakṣmaṇaḥ kuśalaṃ cāha siddhārtho hataśatrur ariṃdamaḥ vibhīṣaṇasahāyena rāmeṇa haribhiḥ saha nihato rāvaṇo devi lakṣmaṇasya nayena ca pṛṣṭvā ca kuśalaṃ rāmo vīras tvāṃ raghunandanaḥ abravīt paramaprītaḥ kṛtārthenāntarātmanā priyam ākhyāmi te devi tvāṃ tu bhūyaḥ sabhājaye diṣṭyā jīvasi dharmajñe jayena mama saṃyuge labdho no vijayaḥ sīte svasthā bhava gatavyathā rāvaṇaḥ sa hataḥ śatrur laṅkā ceyaṃ vaśe sthitā mayā hy alabdhanidreṇa dhṛtena tava nirjaye pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau saṃbhramaś ca na kartavyo vartantyā rāvaṇālaye vibhīṣaṇavidheyaṃ hi laṅkaiśvaryam idaṃ kṛtam tad āśvasihi viśvastā svagṛhe parivartase ayaṃ cābhyeti saṃhṛṣṭas tvaddarśanasamutsukaḥ evam uktā samutpatya sītā śaśinibhānanā praharṣeṇāvaruddhā sā vyājahāra na kiṃ cana abravīc ca hariśreṣṭhaḥ sītām apratijalpatīm kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase evam uktā hanumatā sītā dharme vyavasthitā abravīt paramaprītā harṣagadgadayā girā priyam etad upaśrutya bhartur vijayasaṃśritam praharṣavaśam āpannā nirvākyāsmi kṣaṇāntaram na hi paśyāmi sadṛśaṃ cintayantī plavaṃgama matpriyākhyānakasyeha tava pratyabhinandanam na ca paśyāmi tat saumya pṛthivyām api vānara sadṛśaṃ matpriyākhyāne tava dātuṃ bhavet samam hiraṇyaṃ vā suvarṇaṃ vā ratnāni vividhāni ca rājyaṃ vā triṣu lokeṣu naitad arhati bhāṣitum evam uktas tu vaidehyā pratyuvāca plavaṃgamaḥ pragṛhītāñjalir vākyaṃ sītāyāḥ pramukhe sthitaḥ bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi snigdham evaṃvidhaṃ vākyaṃ tvam evārhasi bhāṣitum tavaitad vacanaṃ saumye sāravat snigdham eva ca ratnaughād vividhāc cāpi devarājyād viśiṣyate arthataś ca mayā prāptā devarājyādayo guṇāḥ hataśatruṃ vijayinaṃ rāmaṃ paśyāmi yat sthitam imās tu khalu rākṣasyo yadi tvam anumanyase hantum icchāmy ahaṃ sarvā yābhis tvaṃ tarjitā purā kliśyantīṃ patidevāṃ tvām aśokavanikāṃ gatām ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ rākṣasyo dāruṇakathā varam etaṃ prayaccha me icchāmi vividhair ghātair hantum etāḥ sudāruṇāḥ muṣṭibhiḥ pāṇibhiś caiva caraṇaiś caiva śobhane ghorair jānuprahāraiś ca daśanānāṃ ca pātanaiḥ bhakṣaṇaiḥ karṇanāsānāṃ keśānāṃ luñcanais tathā bhṛśaṃ śuṣkamukhībhiś ca dāruṇair laṅghanair hataiḥ evaṃprakārair bahubhir viprakārair yaśasvini hantum icchāmy ahaṃ devi tavemāḥ kṛtakilbiṣāḥ evam uktā mahumatā vaidehī janakātmajā uvāca dharmasahitaṃ hanūmantaṃ yaśasvinī rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā vidheyānāṃ ca dāsīnāṃ kaḥ kupyed vānarottama bhāgyavaiṣamyayogena purā duścaritena ca mayaitat prāpyate sarvaṃ svakṛtaṃ hy upabhujyate prāptavyaṃ tu daśāyogān mayaitad iti niścitam dāsīnāṃ rāvaṇasyāhaṃ marṣayāmīha durbalā ājñaptā rāvaṇenaitā rākṣasyo mām atarjayan hate tasmin na kuryur hi tarjanaṃ vānarottama ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ ṛkṣeṇa gītaḥ śloko me taṃ nibodha plavaṃgama na paraḥ pāpam ādatte pareṣāṃ pāpakarmaṇām samayo rakṣitavyas tu santaś cāritrabhūṣaṇāḥ pāpānāṃ vā śubhānāṃ vā vadhārhāṇāṃ plavaṃgama kāryaṃ kāruṇyam āryeṇa na kaś cin nāparādhyati lokahiṃsāvihārāṇāṃ rakṣasāṃ kāmarūpiṇam kurvatām api pāpāni naiva kāryam aśobhanam evam uktas tu hanumān sītayā vākyakovidaḥ pratyuvāca tataḥ sītāṃ rāmapatnīṃ yaśasvinīm yuktā rāmasya bhavatī dharmapatnī yaśasvinī pratisaṃdiśa māṃ devi gamiṣye yatra rāghavaḥ evam uktā hanumatā vaidehī janakātmajā abravīd draṣṭum icchāmi bhartāraṃ vānarottama tasyās tad vacanaṃ śrutvā hanumān pavanātmajaḥ harṣayan maithilīṃ vākyam uvācedaṃ mahādyutiḥ pūrṇacandrānanaṃ rāmaṃ drakṣyasy ārye salakṣmaṇam sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram tām evam uktvā rājantīṃ sītāṃ sākṣād iva śriyam ājagāma mahāvego hanūmān yatra rāghavaḥ sa uvāca mahāprajñam abhigamya plavaṃgamaḥ rāmaṃ vacanam arthajño varaṃ sarvadhanuṣmatām yannimitto 'yam ārambhaḥ karmaṇāṃ ca phalodayaḥ tāṃ devīṃ śokasaṃtaptāṃ maithilīṃ draṣṭum arhasi sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā maithilī vijayaṃ śrutvā tava harṣam upāgamat pūrvakāt pratyayāc cāham ukto viśvastayā tayā bhartāraṃ draṣṭum icchāmi kṛtārthaṃ sahalakṣmaṇam evam ukto hanumatā rāmo dharmabhṛtāṃ varaḥ agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ dīrgham uṣṇaṃ ca niśvasya medinīm avalokayan uvāca meghasaṃkāśaṃ vibhīṣaṇam upasthitam divyāṅgarāgāṃ vaidehīṃ divyābharaṇabhūṣitām iha sītāṃ śiraḥsnātām upasthāpaya māciram evam uktas tu rāmeṇa tvaramāṇo vibhīṣaṇaḥ praviśyāntaḥpuraṃ sītāṃ strībhiḥ svābhir acodayat divyāṅgarāgā vaidehī divyābharaṇabhūṣitā yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati evam uktā tu vaidehī pratyuvāca vibhīṣaṇam asnātā draṣṭum icchāmi bhartāraṃ rākṣasādhipa tasyās tad vacanaṃ śrutvā pratyuvāca vibhīṣaṇaḥ yathāha rāmo bhartā te tat tathā kartum arhasi tasya tad vacanaṃ śrutvā maithilī bhartṛdevatā bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata tataḥ sītāṃ śiraḥsnātāṃ yuvatībhir alaṃkṛtām mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm āropya śibikāṃ dīptāṃ parārdhyāmbarasaṃvṛtām rakṣobhir bahubhir guptām ājahāra vibhīṣaṇaḥ so 'bhigamya mahātmānaṃ jñātvābhidhyānam āsthitam praṇataś ca prahṛṣṭaś ca prāptāṃ sītāṃ nyavedayat tām āgatām upaśrutya rakṣogṛhaciroṣitām harṣo dainyaṃ ca roṣaś ca trayaṃ rāghavam āviśat tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan vibhīṣaṇam idaṃ vākyam ahṛṣṭo rāghavo 'bravīt rākṣasādhipate saumya nityaṃ madvijaye rata vaidehī saṃnikarṣaṃ me śīghraṃ samupagacchatu sa tad vacanam ājñāya rāghavasya vibhīṣaṇaḥ tūrṇam utsāraṇe yatnaṃ kārayām āsa sarvataḥ kañcukoṣṇīṣiṇas tatra vetrajharjharapāṇayaḥ utsārayantaḥ puruṣāḥ samantāt paricakramuḥ ṛkṣāṇāṃ vānarāṇāṃ ca rākṣasānāṃ ca sarvataḥ vṛndāny utsāryamāṇāni dūram utsasṛjus tataḥ teṣām utsāryamāṇānāṃ sarveṣāṃ dhvanir utthitaḥ vāyunodvartamānasya sāgarasyeva nisvanaḥ utsāryamāṇāṃs tān dṛṣṭvā samantāj jātasaṃbhramān dākṣiṇyāt tadamarṣāc ca vārayām āsa rāghavaḥ saṃrabdhaś cābravīd rāmaś cakṣuṣā pradahann iva vibhīṣaṇaṃ mahāprājñaṃ sopālambham idaṃ vacaḥ kimarthaṃ mām anādṛtya kṛśyate 'yaṃ tvayā janaḥ nivartayainam udyogaṃ jano 'yaṃ svajano mama na gṛhāṇi na vastrāṇi na prākārās tiraskriyāḥ nedṛśā rājasatkārā vṛttam āvaraṇaṃ striyaḥ vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃvare na kratau no vivāhe ca darśanaṃ duṣyate striyaḥ saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā darśane 'syā na doṣaḥ syān matsamīpe viśeṣataḥ tad ānaya samīpaṃ me śīghram enāṃ vibhīṣaṇa sītā paśyatu mām eṣā suhṛdgaṇavṛtaṃ sthitam evam uktas tu rāmeṇa savimarśo vibhīṣaṇaḥ rāmasyopānayat sītāṃ saṃnikarṣaṃ vinītavat tato lakṣmaṇasugrīvau hanūmāṃś ca plavaṃgamaḥ niśamya vākyaṃ rāmasya babhūvur vyathitā bhṛśam kalatranirapekṣaiś ca iṅgitair asya dāruṇaiḥ aprītam iva sītāyāṃ tarkayanti sma rāghavam lajjayā tv avalīyantī sveṣu gātreṣu maithilī vibhīṣaṇenānugatā bhartāraṃ sābhyavartata sā vastrasaṃruddhamukhī lajjayā janasaṃsadi rurodāsādya bhartāram āryaputreti bhāṣiṇī vismayāc ca praharṣāc ca snehāc ca paridevatā udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā atha samapanudan manaḥklamaṃ sā suciram adṛṣṭam udīkṣya vai priyasya vadanam uditapūrṇacandrakāntaṃ vimalaśaśāṅkanibhānanā tadāsīt tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ saṃprekṣya maithilīm hṛdayāntargatakrodho vyāhartum upacakrame eṣāsi nirjitā bhadre śatruṃ jitvā mayā raṇe pauruṣād yad anuṣṭheyaṃ tad etad upapāditam gato 'smy antam amarṣasya dharṣaṇā saṃpramārjitā avamānaś ca śatruś ca mayā yugapad uddhṛtau adya me pauruṣaṃ dṛṣṭam adya me saphalaḥ śramaḥ adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ yā tvaṃ virahitā nītā calacittena rakṣasā daivasaṃpādito doṣo mānuṣeṇa mayā jitaḥ saṃprāptam avamānaṃ yas tejasā na pramārjati kas tasya puruṣārtho 'sti puruṣasyālpatejasaḥ laṅghanaṃ ca samudrasya laṅkāyāś cāvamardanam saphalaṃ tasya tac chlāghyam adya karma hanūmataḥ yuddhe vikramataś caiva hitaṃ mantrayataś ca me sugrīvasya sasainyasya saphalo 'dya pariśramaḥ nirguṇaṃ bhrātaraṃ tyaktvā yo māṃ svayam upasthitaḥ vibhīṣaṇasya bhaktasya saphalo 'dya pariśramaḥ ity evaṃ bruvatas tasya sītā rāmasya tad vacaḥ mṛgīvotphullanayanā babhūvāśrupariplutā paśyatas tāṃ tu rāmasya bhūyaḥ krodho 'bhyavartata prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ sa baddhvā bhrukuṭiṃ vaktre tiryakprekṣitalocanaḥ abravīt paruṣaṃ sītāṃ madhye vānararakṣasām yat kartavyaṃ manuṣyeṇa dharṣaṇāṃ parimārjatā tat kṛtaṃ sakalaṃ sīte śatruhastād amarṣaṇāt nirjitā jīvalokasya tapasā bhāvitātmanā agastyena durādharṣā muninā dakṣiṇeva dik viditaś cāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ sa tīrṇaḥ suhṛdāṃ vīryān na tvadarthaṃ mayā kṛtaḥ rakṣatā tu mayā vṛttam apavādaṃ ca sarvaśaḥ prakhyātasyātmavaṃśasya nyaṅgaṃ ca parimārjatā prāptacāritrasaṃdehā mama pratimukhe sthitā dīpo netrāturasyeva pratikūlāsi me dṛḍham tad gaccha hy abhyanujñātā yateṣṭaṃ janakātmaje etā daśa diśo bhadre kāryam asti na me tvayā kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām tejasvi punar ādadyāt suhṛllekhena cetasā rāvaṇāṅkaparibhraṣṭāṃ dṛṣṭāṃ duṣṭena cakṣuṣā kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśan mahat tadarthaṃ nirjitā me tvaṃ yaśaḥ pratyāhṛtaṃ mayā nāsti me tvayy abhiṣvaṅgo yatheṣṭaṃ gamyatām itaḥ iti pravyāhṛtaṃ bhadre mayaitat kṛtabuddhinā lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham sugrīve vānarendre vā rākṣasendre vibhīṣaṇe niveśaya manaḥ sīte yathā vā sukham ātmanaḥ na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām marṣayate ciraṃ sīte svagṛhe parivartinīm tataḥ priyārhaśvaraṇā tad apriyaṃ priyād upaśrutya cirasya maithilī mumoca bāṣpaṃ subhṛśaṃ pravepitā gajendrahastābhihateva vallarī evam uktā tu vaidehī paruṣaṃ lomaharṣaṇam rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat sā tad aśrutapūrvaṃ hi jane mahati maithilī śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat praviśantīva gātrāṇi svāny eva janakātmajā vākśalyais taiḥ saśalyeva bhṛśam aśrūṇy avartayat tato bāṣpaparikliṣṭaṃ pramārjantī svam ānanam śanair gadgadayā vācā bhartāram idam abravīt kiṃ mām asadṛśaṃ vākyam īdṛśaṃ śrotradāruṇam rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtām iva na tathāsmi mahābāho yathā tvam avagacchasi pratyayaṃ gaccha me svena cāritreṇaiva te śape pṛthak strīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase parityajemāṃ śaṅkāṃ tu yadi te 'haṃ parīkṣitā yady ahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho kāmakāro na me tatra daivaṃ tatrāparādhyati madadhīnaṃ tu yat tan me hṛdayaṃ tvayi vartate parādhīneṣu gātreṣu kiṃ kariṣyāmy anīśvarā sahasaṃvṛddhabhāvāc ca saṃsargeṇa ca mānada yady ahaṃ te na vijñātā hatā tenāsmi śāśvatam preṣitas te yadā vīro hanūmān avalokakaḥ laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā pratyakṣaṃ vānarendrasya tvadvākyasamanantaram tvayā saṃtyaktayā vīra tyaktaṃ syāj jīvitaṃ mayā na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam suhṛjjanaparikleśo na cāyaṃ niṣphalas tava tvayā tu naraśārdūla krodham evānuvartatā laghuneva manuṣyeṇa strītvam eva puraskṛtam apadeśena janakān notpattir vasudhātalāt mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam na pramāṇīkṛtaḥ pāṇir bālye bālena pīḍitaḥ mama bhaktiś ca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī abravīl lakṣmaṇaṃ sītā dīnaṃ dhyānaparaṃ sthitam citāṃ me kuru saumitre vyasanasyāsya bheṣajam mithyāpavādopahatā nāhaṃ jīvitum utsahe aprītasya guṇair bhartus tyaktayā janasaṃsadi yā kṣamā me gatir gantuṃ pravekṣye havyavāhanam evam uktas tu vaidehyā lakṣmaṇaḥ paravīrahā amarṣavaśam āpanno rāghavānanam aikṣata sa vijñāya manaśchandaṃ rāmasyākārasūcitam citāṃ cakāra saumitrir mate rāmasya vīryavān adhomukhaṃ tato rāmaṃ śanaiḥ kṛtvā pradakṣiṇam upāsarpata vaidehī dīpyamānaṃ hutāśanam praṇamya devatābhyaś ca brāhmaṇebhyaś ca maithilī baddhāñjalipuṭā cedam uvācāgnisamīpataḥ yathā me hṛdayaṃ nityaṃ nāpasarpati rāghavāt tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ evam uktvā tu vaidehī parikramya hutāśanam viveśa jvalanaṃ dīptaṃ niḥsaṅgenāntarātmanā janaḥ sa sumahāṃs tatra bālavṛddhasamākulaḥ dadarśa maithilīṃ tatra praviśantīṃ hutāśanam tasyām agniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamaḥ tato vaiśravaṇo rājā yamaś cāmitrakarśanaḥ sahasrākṣo mahendraś ca varuṇaś ca paraṃtapaḥ ṣaḍardhanayanaḥ śrīmān mahādevo vṛṣadhvajaḥ kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ āgamya nagarīṃ laṅkām abhijagmuś ca rāghavam tataḥ sahastābharaṇān pragṛhya vipulān bhujān abruvaṃs tridaśaśreṣṭhāḥ prāñjaliṃ rāghavaṃ sthitam kartā sarvasya lokasya śreṣṭho jñānavatāṃ varaḥ upekṣase kathaṃ sītāṃ patantīṃ havyavāhane kathaṃ devagaṇaśreṣṭham ātmānaṃ nāvabudhyase ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ tvaṃ trayāṇāṃ hi lokānām ādikartā svayaṃprabhuḥ rudrāṇām aṣṭamo rudraḥ sādhyānām api pañcamaḥ aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī ante cādau ca lokānāṃ dṛśyase tvaṃ paraṃtapa upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā ity ukto lokapālais taiḥ svāmī lokasya rāghavaḥ abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ ātmānaṃ mānuṣaṃ manye rāmaṃ daśarathātmajam yo 'haṃ yasya yataś cāhaṃ bhagavāṃs tad bravītu me iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ abravīc chṛṇu me rāma satyaṃ satyaparākrama bhavān nārāyaṇo devaḥ śrīmāṃś cakrāyudho vibhuḥ ekaśṛṅgo varāhas tvaṃ bhūtabhavyasapatnajit akṣaraṃ brahmasatyaṃ ca madhye cānte ca rāghava lokānāṃ tvaṃ paro dharmo viṣvaksenaś caturbhujaḥ śārṅgadhanvā hṛṣīkeśaḥ puruṣaḥ puruṣottamaḥ ajitaḥ khaḍgadhṛg viṣṇuḥ kṛṣṇaś caiva bṛhadbalaḥ senānīr grāmaṇīś ca tvaṃ buddhiḥ sattvaṃ kṣamā damaḥ prabhavaś cāpyayaś ca tvam upendro madhusūdanaḥ indrakarmā mahendras tvaṃ padmanābho raṇāntakṛt śaraṇyaṃ śaraṇaṃ ca tvām āhur divyā maharṣayaḥ sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāraḥ paraṃtapa prabhavaṃ nidhanaṃ vā te na viduḥ ko bhavān iti dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca dikṣu sarvāsu gagane parvateṣu vaneṣu ca sahasracaraṇaḥ śrīmāñ śataśīrṣaḥ sahasradhṛk tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ trīṃl lokān dhārayan rāma devagandharvadānavān ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī devā gātreṣu lomāni nirmitā brahmaṇā prabho nimeṣas te 'bhavad rātrir unmeṣas te 'bhavad divā saṃskārās te 'bhavan vedā na tad asti tvayā vinā jagat sarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam agniḥ kopaḥ prasādas te somaḥ śrīvatsalakṣaṇa tvayā lokās trayaḥ krāntāḥ purāṇe vikramais tribhiḥ mahendraś ca kṛto rājā baliṃ baddhvā mahāsuram sītā lakṣmīr bhavān viṣṇur devaḥ kṛṣṇaḥ prajāpatiḥ vadhārthaṃ rāvaṇasyeha praviṣṭo mānuṣīṃ tanum tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara nihato rāvaṇo rāma prahṛṣṭo divam ākrama amoghaṃ balavīryaṃ te amoghas te parākramaḥ amoghās te bhaviṣyanti bhaktimantaś ca ye narāḥ ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ etac chrutvā śubhaṃ vākyaṃ pitāmahasamīritam aṅkenādāya vaidehīm utpapāta vibhāvasuḥ taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām akliṣṭamālyābharaṇāṃ tathā rūpāṃ manasvinīm dadau rāmāya vaidehīm aṅke kṛtvā vibhāvasuḥ abravīc ca tadā rāmaṃ sākṣī lokasya pāvakaḥ eṣā te rāma vaidehī pāpam asyā na vidyate naiva vācā na manasā nānudhyānān na cakṣuṣā suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā tvayā virahitā dīnā vivaśā nirjanād vanāt ruddhā cāntaḥpure guptā tvakcittā tvatparāyaṇā rakṣitā rākṣasī saṃghair vikṛtair ghoradarśanaiḥ pralobhyamānā vividhaṃ bhartsyamānā ca maithilī nācintayata tad rakṣas tvadgatenāntarātmanā viśuddhabhāvāṃ niṣpāpāṃ pratigṛhṇīṣva rāghava na kiṃ cid abhidhātavyam aham ājñāpayāmi te evam ukto mahātejā dhṛtimān dṛḍhavikramaḥ abravīt tridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ avaśyaṃ triṣu lokeṣu sītā pāvanam arhati dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā bāliśaḥ khalu kāmātmā rāmo daśarathātmajaḥ iti vakṣyanti māṃ santo jānakīm aviśodhya hi ananyahṛdayāṃ bhaktāṃ maccittaparirakṣaṇīm aham apy avagacchāmi maithilīṃ janakātmajām pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ upekṣe cāpi vaidehīṃ praviśantīṃ hutāśanam imām api viśālākṣīṃ rakṣitāṃ svena tejasā rāvaṇo nātivarteta velām iva mahodadhiḥ na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm pradharṣayitum aprāptāṃ dīptām agniśikhām iva neyam arhati caiśvaryaṃ rāvaṇāntaḥpure śubhā ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā viśuddhā triṣu lokeṣu maithilī janakātmajā na hi hātum iyaṃ śakyā kīrtir ātmavatā yathā avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam snigdhānāṃ lokamānyānām evaṃ ca bruvatāṃ hitam itīdam uktvā vacanaṃ mahābalaiḥ praśasyamānaḥ svakṛtena karmaṇā sametya rāmaḥ priyayā mahābalaḥ sukhaṃ sukhārho 'nubabhūva rāghavaḥ etac chrutvā śubhaṃ vākyaṃ rāghaveṇa subhāṣitam idaṃ śubhataraṃ vākyaṃ vyājahāra maheśvaraḥ puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa diṣṭyā kṛtam idaṃ karma tvayā śastrabhṛtāṃ vara diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam āśvāsya bharataṃ dīnaṃ kausalyāṃ ca yaśasvinīm kaikeyīṃ ca sumitrāṃ ca dṛṣṭvā lakṣmaṇamātaram prāpya rājyam ayodhyāyāṃ nandayitvā suhṛjjanam ikṣvākūṇāṃ kule vaṃśaṃ sthāpayitvā mahābala iṣṭvā turagamedhena prāpya cānuttamaṃ yaśaḥ brāhmaṇebhyo dhanaṃ dattvā tridivaṃ gantum arhasi eṣa rājā vimānasthaḥ pitā daśarathas tava kākutstha mānuṣe loke gurus tava mahāyaśāḥ indralokaṃ gataḥ śrīmāṃs tvayā putreṇa tāritaḥ lakṣmaṇena saha bhrātrā tvam enam abhivādaya mahādevavacaḥ śrutvā kākutsthaḥ sahalakṣmaṇaḥ vimānaśikharasthasya praṇāmam akarot pituḥ dīpyamānaṃ svayāṃ lakṣmyā virajo'mbaradhāriṇam lakṣmaṇena saha bhrātrā dadarśa pitaraṃ prabhuḥ harṣeṇa mahatāviṣṭo vimānastho mahīpatiḥ prāṇaiḥ priyataraṃ dṛṣṭvā putraṃ daśarathas tadā āropyāṅkaṃ mahābāhur varāsanagataḥ prabhuḥ bāhubhyāṃ saṃpariṣvajya tato vākyaṃ samādade na me svargo bahumataḥ saṃmānaś ca surarṣibhiḥ tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te kaikeyyā yāni coktāni vākyāni vadatāṃ vara tava pravrājanārthāni sthitāni hṛdaye mama tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam adya duḥkhād vimukto 'smi nīhārād iva bhāskaraḥ tārito 'haṃ tvayā putra suputreṇa mahātmanā aṣṭāvakreṇa dharmātmā tārito brāhmaṇo yathā idānīṃ ca vijānāmi yathā saumya sureśvaraiḥ vadhārthaṃ rāvaṇasyeha vihitaṃ puruṣottamam siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam vanān nivṛttaṃ saṃhṛṣṭā drakṣyate śatrusūdana siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam jalārdram abhiṣiktaṃ ca drakṣyanti vasudhādhipam anuraktena balinā śucinā dharmacāriṇā iccheyaṃ tvām ahaṃ draṣṭuṃ bharatena samāgatam caturdaśasamāḥ saumya vane niryāpitās tvayā vasatā sītayā sārdhaṃ lakṣmaṇena ca dhīmatā nivṛttavanavāso 'si pratijñā saphalā kṛtā rāvaṇaṃ ca raṇe hatvā devās te paritoṣitāḥ kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana bhrātṛbhiḥ saha rājyastho dīrgham āyur avāpnuhi iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalir abravīt kuru prasādaṃ dharmajña kaikeyyā bharatasya ca saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā sa śāpaḥ kaikayīṃ ghoraḥ saputrāṃ na spṛśet prabho sa tatheti mahārājo rāmam uktvā kṛtāñjalim lakṣmaṇaṃ ca pariṣvajya punar vākyam uvāca ha rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te dharmaṃ prāpsyasi dharmajña yaśaś ca vipulaṃ bhuvi rāme prasanne svargaṃ ca mahimānaṃ tathaiva ca rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana rāmaḥ sarvasya lokasya śubheṣv abhirataḥ sadā ete sendrās trayo lokāḥ siddhāś ca paramarṣayaḥ abhigamya mahātmānam arcanti puruṣottamam etat tad uktam avyaktam akṣaraṃ brahmanirmitam devānāṃ hṛdayaṃ saumya guhyaṃ rāmaḥ paraṃtapaḥ avāptaṃ dharmacaraṇaṃ yaśaś ca vipulaṃ tvayā rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā sa tathoktvā mahābāhur lakṣmaṇaṃ prāñjaliṃ sthitam uvāca rājā dharmātmā vaidehīṃ vacanaṃ śubham kartavyo na tu vaidehi manyus tyāgam imaṃ prati rāmeṇa tvadviśuddhyarthaṃ kṛtam etad dhitaiṣiṇā na tvaṃ subhru samādheyā patiśuśrūvaṇaṃ prati avaśyaṃ tu mayā vācyam eṣa te daivataṃ param iti pratisamādiśya putrau sītāṃ tathā snuṣām indralokaṃ vimānena yayau daśaratho jvalan pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa prītiyukto 'smi tena tvaṃ brūhi yan manasecchasi evam uktas tu kākutsthaḥ pratyuvāca kṛtāñjaliḥ lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā yadi prītiḥ samutpannā mayi sarvasureśvara vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara mama hetoḥ parākrāntā ye gatā yamasādanam te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ matpriyeṣv abhiraktāś ca na mṛtyuṃ gaṇayanti ca tvatprasādāt sameyus te varam etad ahaṃ vṛṇe nīrujān nirvraṇāṃś caiva saṃpannabalapauruṣān golāṅgūlāṃs tathaivarkṣān draṣṭum icchāmi mānada akāle cāpi mukhyāni mūlāni ca phalāni ca nadyaś ca vimalās tatra tiṣṭheyur yatra vānarāḥ śrutvā tu vacanaṃ tasya rāghavasya mahātmanaḥ mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam mahān ayaṃ varas tāta tvayokto raghunandana samutthāsyanti harayaḥ suptā nidrākṣaye yathā suhṛdbhir bāndhavaiś caiva jñātibhiḥ svajanena ca sarva eva sameṣyanti saṃyuktāḥ parayā mudā akāle puṣpaśabalāḥ phalavantaś ca pādapāḥ bhaviṣyanti maheṣvāsa nadyaś ca salilāyutāḥ savraṇaiḥ prathamaṃ gātraiḥ saṃvṛtair nivraṇaiḥ punaḥ babhūvur vānarāḥ sarve kim etad iti vismitaḥ kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ ūcus te prathamaṃ stutvā stavārhaṃ sahalakṣmaṇam gacchāyodhyām ito vīra visarjaya ca vānarān maithilīṃ sāntvayasvainām anuraktāṃ tapasvinīm bhrātaraṃ paśya bharataṃ tvacchokād vratacāriṇam abhiṣecaya cātmānaṃ paurān gatvā praharṣaya evam uktvā tam āmantrya rāmaṃ saumitriṇā saha vimānaiḥ sūryasaṃkāśair hṛṣṭā jagmuḥ surā divam abhivādya ca kākutsthaḥ sarvāṃs tāṃs tridaśottamān lakṣmaṇena saha bhrātrā vāsam ājñāpayat tadā tatas tu sā lakṣmaṇarāmapālitā mahācamūr hṛṣṭajanā yaśasvinī śriyā jvalantī virarāja sarvato niśāpraṇīteva hi śītaraśminā tāṃ rātrim uṣitaṃ rāmaṃ sukhotthitam ariṃdamam abravīt prāñjalir vākyaṃ jayaṃ pṛṣṭvā vibhīṣaṇaḥ snānāni cāṅgarāgāṇi vastrāṇy ābharaṇāni ca candanāni ca divyāni mālyāni vividhāni ca alaṃkāravidaś cemā nāryaḥ padmanibhekṣaṇāḥ upasthitās tvāṃ vidhivat snāpayiṣyanti rāghava evam uktas tu kākutsthaḥ pratyuvāca vibhīṣaṇam harīn sugrīvamukhyāṃs tvaṃ snānenopanimantraya sa tu tāmyati dharmātmā mamahetoḥ sukhocitaḥ sukumāro mahābāhuḥ kumāraḥ satyasaṃśravaḥ taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam na me snānaṃ bahumataṃ vastrāṇy ābharaṇāni ca ita eva pathā kṣipraṃ pratigacchāma tāṃ purīm ayodhyām āyato hy eṣa panthāḥ paramadurgamaḥ evam uktas tu kākutsthaṃ pratyuvāca vibhīṣaṇaḥ ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham mama bhrātuḥ kuberasya rāvaṇenāhṛtaṃ balāt tad idaṃ meghasaṃkāśaṃ vimānam iha tiṣṭhati tena yāsyasi yānena tvam ayodhyāṃ gajajvaraḥ ahaṃ te yady anugrāhyo yadi smarasi me guṇān vasa tāvad iha prājña yady asti mayi sauhṛdam lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā arcitaḥ sarvakāmais tvaṃ tato rāma gamiṣyasi prītiyuktas tu me rāma sasainyaḥ sasuhṛdgaṇaḥ satkriyāṃ vihitāṃ tāvad gṛhāṇa tvaṃ mayodyatām praṇayād bahumānāc ca sauhṛdena ca rāghava prasādayāmi preṣyo 'haṃ na khalv ājñāpayāmi te evam uktas tato rāmaḥ pratyuvāca vibhīṣaṇam rakṣasāṃ vānarāṇāṃ ca sarveṣāṃ copaśṛṇvatām pūjito 'haṃ tvayā vīra sācivyena paraṃtapa sarvātmanā ca ceṣṭibhiḥ sauhṛdenottamena ca na khalv etan na kuryāṃ te vacanaṃ rākṣaseśvara taṃ tu me bhrātaraṃ draṣṭuṃ bharataṃ tvarate manaḥ māṃ nivartayituṃ yo 'sau citrakūṭam upāgataḥ śirasā yācato yasya vacanaṃ na kṛtaṃ mayā kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca yaśasvinīm gurūṃś ca suhṛdaś caiva paurāṃś ca tanayaiḥ saha upasthāpaya me kṣipraṃ vimānaṃ rākṣaseśvara kṛtakāryasya me vāsaḥ kathaṃ cid iha saṃmataḥ anujānīhi māṃ saumya pūjito 'smi vibhīṣaṇa manyur na khalu kartavyas tvaritas tvānumānaye tataḥ kāñcanacitrāṅgaṃ vaidūryamaṇivedikam kūṭāgāraiḥ parikṣiptaṃ sarvato rajataprabham pāṇḍurābhiḥ patākābhir dhvajaiś ca samalaṃkṛtam śobhitaṃ kāñcanair harmyair hemapadmavibhūṣitam prakīrṇaṃ kiṅkiṇījālair muktāmaṇigavākṣitam ghaṇṭājālaiḥ parikṣiptaṃ sarvato madhurasvanam tan meruśikharākāraṃ nirmitaṃ viśvakarmaṇā bahubhir bhūṣitaṃ harmyair muktārajatasaṃnibhau talaiḥ sphaṭikacitrāṅgair vaidūryaiś ca varāsanaiḥ mahārhāstaraṇopetair upapannaṃ mahādhanaiḥ upasthitam anādhṛṣyaṃ tad vimānaṃ manojavam nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ upasthitaṃ tu taṃ dṛṣṭvā puṣpakaṃ puṣpabhūṣitam avidūre sthitaṃ rāmaṃ pratyuvāca vibhīṣaṇaḥ sa tu baddhāñjaliḥ prahvo vinīto rākṣaseśvaraḥ abravīt tvarayopetaḥ kiṃ karomīti rāghavam tam abravīn mahātejā lakṣmaṇasyopaśṛṇvataḥ vimṛśya rāghavo vākyam idaṃ snehapuraskṛtam kṛtaprayatnakarmāṇo vibhīṣaṇa vanaukasaḥ ratnair arthaiś ca vivibhair bhūṣaṇaiś cābhipūjaya sahaibhir arditā laṅkā nirjitā rākṣaseśvara hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣv anivartibhiḥ evaṃ saṃmānitāś ceme mānārhā mānada tvayā bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ tyāginaṃ saṃgrahītāraṃ sānukrośaṃ yaśasvinam yatas tvām avagacchanti tataḥ saṃbodhayāmi te evam uktas tu rāmeṇa vānarāṃs tān vibhīṣaṇaḥ ratnārthaiḥ saṃvibhāgena sarvān evānvapūjayat tatas tān pūjitān dṛṣṭvā ratnair arthaiś ca yūthapān āruroha tato rāmas tad vimānam anuttamam aṅkenādāya vaidehīṃ lajjamānāṃ yaśasvinīm lakṣmaṇena saha bhrātrā vikrāntena dhanuṣmatā abravīc ca vimānasthaḥ kākutsthaḥ sarvavānarān sugrīvaṃ ca mahāvīryaṃ rākṣasaṃ ca vibhīṣaṇam mitrakāryaṃ kṛtam idaṃ bhavadbhir vānarottamāḥ anujñātā mayā sarve yatheṣṭaṃ pratigacchata yat tu kāryaṃ vayasyena suhṛdā vā paraṃtapa kṛtaṃ sugrīva tat sarvaṃ bhavatā dharmabhīruṇā kiṣkindhāṃ pratiyāhy āśu svasainyenābhisaṃvṛtaḥ svarājye vasa laṅkāyāṃ mayā datte vibhīṣaṇa na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ ayodhyāṃ pratiyāsyāmi rājadhānīṃ pitur mama abhyanujñātum icchāmi sarvān āmantrayāmi vaḥ evam uktās tu rāmeṇa vānarās te mahābalāḥ ūcuḥ prāñjalayo rāmaṃ rākṣasaś ca vibhīṣaṇaḥ ayodhyāṃ gantum icchāmaḥ sarvān nayatu no bhavān dṛṣṭvā tvām abhiṣekārdraṃ kausalyām abhivādya ca acireṇāgamiṣyāmaḥ svān gṛhān nṛpateḥ suta evam uktas tu dharmātmā vānaraiḥ savibhīṣaṇaiḥ abravīd rāghavaḥ śrīmān sasugrīvavibhīṣaṇān priyāt priyataraṃ labdhaṃ yad ahaṃ sasuhṛjjanaḥ sarvair bhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ kṣipram āroha sugrīva vimānaṃ vānaraiḥ saha tvam adhyāroha sāmātyo rākṣasendravibhīṣaṇa tatas tat puṣpakaṃ divyaṃ sugrīvaḥ saha senayā adhyārohat tvarañ śīghraṃ sāmātyaś ca vibhīṣaṇaḥ teṣv ārūḍheṣu sarveṣu kauberaṃ paramāsanam rāghaveṇābhyanujñātam utpapāta vihāyasaṃ yayau tena vimānena haṃsayuktena bhāsvatā prahṛṣṭaś ca pratītaś ca babhau rāmaḥ kuberavat anujñātaṃ tu rāmeṇa tad vimānam anuttamam utpapāta mahāmeghaḥ śvasanenoddhato yathā pātayitvā tataś cakṣuḥ sarvato raghunandanaḥ abravīn maithilīṃ sītāṃ rāmaḥ śaśinibhānanām kailāsaśikharākāre trikūṭaśikhare sthitām laṅkām īkṣasva vaidehi nirmitāṃ viśvakarmaṇā etad āyodhanaṃ paśya māṃsaśoṇitakardamam harīṇāṃ rākṣasānāṃ ca sīte viśasanaṃ mahat tavahetor viśālākṣi rāvaṇo nihato mayā kumbhakarṇo 'tra nihataḥ prahastaś ca niśācaraḥ lakṣmaṇenendrajic cātra rāvaṇir nihato raṇe virūpākṣaś ca duṣprekṣyo mahāpārśvamahodarau akampanaś ca nihato balino 'nye ca rākṣasāḥ triśirāś cātikāyaś ca devāntakanarāntakau atra mandodarī nāma bhāryā taṃ paryadevayat sapatnīnāṃ sahasreṇa sāsreṇa parivāritā etat tu dṛśyate tīrthaṃ samudrasya varānane yatra sāgaram uttīrya tāṃ rātrim uṣitā vayam eṣa setur mayā baddhaḥ sāgare salilārṇave tavahetor viśālākṣi nalasetuḥ suduṣkaraḥ paśya sāgaram akṣobhyaṃ vaidehi varuṇālayam apāram abhigarjantaṃ śaṅkhaśuktiniṣevitam hiraṇyanābhaṃ śailendraṃ kāñcanaṃ paśya maithili viśramārthaṃ hanumato bhittvā sāgaram utthitam atra rākṣasarājo 'yam ājagāma vibhīṣaṇaḥ eṣā sā dṛśyate sīte kiṣkindhā citrakānanā sugrīvasya purī ramyā yatra vālī mayā hataḥ dṛśyate 'sau mahān sīte savidyud iva toyadaḥ ṛśyamūko giriśreṣṭhaḥ kāñcanair dhātubhir vṛtaḥ atrāhaṃ vānarendreṇa sugrīveṇa samāgataḥ samayaś ca kṛtaḥ sīte vadhārthaṃ vālino mayā eṣā sā dṛśyate pampā nalinī citrakānanā tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ asyās tīre mayā dṛṣṭā śabarī dharmacāriṇī atra yojanabāhuś ca kabandho nihato mayā dṛśyate 'sau janasthāne sīte śrīmān vanaspatiḥ yatra yuddhaṃ mahad vṛttaṃ tavahetor vilāsini rāvaṇasya nṛśaṃsasya jaṭāyoś ca mahātmanaḥ kharaś ca nihataś saṃkhye dūṣaṇaś ca nipātitaḥ triśirāś ca mahāvīryo mayā bāṇair ajihmagaiḥ parṇaśālā tathā citrā dṛśyate śubhadarśanā yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt eṣā godāvarī ramyā prasannasalilā śivā agastyasyāśramo hy eṣa dṛśyate paśya maithili vaidehi dṛśyate cātra śarabhaṅgāśramo mahān upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ ete te tāpasāvāsā dṛśyante tanumadhyame atriḥ kulapatir yatra sūryavaiśvānaraprabhaḥ atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī asmin deśe mahākāyo virādho nihato mayā asau sutanuśailendraś citrakūṭaḥ prakāśate yatra māṃ kaikayīputraḥ prasādayitum āgataḥ eṣā sā yamunā dūrād dṛśyate citrakānanā bharadvājāśramo yatra śrīmān eṣa prakāśate eṣā tripathagā gaṅgā dṛśyate varavarṇini śṛṅgaverapuraṃ caitad guho yatra samāgataḥ eṣā sā dṛśyate 'yodhyā rājadhānī pitur mama ayodhyāṃ kuru vaidehi praṇāmaṃ punar āgatā tatas te vānarāḥ sarve rākṣasaś ca vibhīṣaṇaḥ utpatyotpatya dadṛśus tāṃ purīṃ śubhadarśanām tatas tu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājisaṃkulām purīm ayodhyāṃ dadṛśuḥ plavaṃgamāḥ purīṃ mahendrasya yathāmarāvatīm pūrṇe caturdaśe varṣe pañcabhyāṃ lakṣmaṇāgrajaḥ bharadvājāśramaṃ prāpya vavande niyato munim so 'pṛcchad abhivādyainaṃ bharadvājaṃ tapodhanam śṛṇoṣi ka cid bhagavan subhikṣānāmayaṃ pure kaccic ca yukto bharato jīvanty api ca mātaraḥ evam uktas tu rāmeṇa bharadvājo mahāmuniḥ pratyuvāca raghuśreṣṭhaṃ smitapūrvaṃ prahṛṣṭavat paṅkadigdhas tu bharato jaṭilas tvāṃ pratīkṣate pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe tvāṃ purā cīravasanaṃ praviśantaṃ mahāvanam strītṛtīyaṃ cyutaṃ rājyād dharmakāmaṃ ca kevalam padātiṃ tyaktasarvasvaṃ pitur vacanakāriṇam svargabhogaiḥ parityaktaṃ svargacyutam ivāmaram dṛṣṭvā tu karuṇā pūrvaṃ mamāsīt samitiṃjaya kaikeyīvacane yuktaṃ vanyamūlaphalāśanam sāmprataṃ susamṛddhārthaṃ samitragaṇabāndhavam samīkṣya vijitāriṃ tvāṃ mama prītir anuttamā sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava yat tvayā vipulaṃ prāptaṃ janasthānavadhādikam brāhmaṇārthe niyuktasya rakṣataḥ sarvatāpasān mārīcadarśanaṃ caiva sītonmathanam eva ca kabandhadarśanaṃ caiva pampābhigamanaṃ tathā sugrīveṇa ca te sakhyaṃ yac ca vālī hatas tvayā mārgaṇaṃ caiva vaidehyāḥ karma vātātmajasya ca viditāyāṃ ca vaidehyāṃ nalasetur yathā kṛtaḥ yathā ca dīpitā laṅkā prahṛṣṭair hariyūthapaiḥ saputrabāndhavāmātyaḥ sabalaḥ saha vāhanaḥ yathā ca nihataḥ saṃkhye rāvaṇo devakaṇṭakaḥ samāgamaś ca tridaśair yathādattaś ca te varaḥ sarvaṃ mamaitad viditaṃ tapasā dharmavatsala aham apy atra te dadmi varaṃ śastrabhṛtāṃ vara arghyaṃ pratigṛhāṇedam ayodhyāṃ śvo gamiṣyasi tasya tac chirasā vākyaṃ pratigṛhya nṛpātmajaḥ bāḍham ity eva saṃhṛṣṭaḥ śrīmān varam ayācata akālaphalino vṛkṣāḥ sarve cāpi madhusravāḥ bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ niṣphalāḥ phalinaś cāsan vipuṣpāḥ puṣpaśālinaḥ śuṣkāḥ samagrapatrās te nagāś caiva madhusravāḥ ayodhyāṃ tu samālokya cintayām āsa rāghavaḥ cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat priyakāmaḥ priyaṃ rāmas tatas tvaritavikramam uvāca dhīmāṃs tejasvī hanūmantaṃ plavaṃgamam ayodhyāṃ tvarito gaccha kṣipraṃ tvaṃ plavagottama jānīhi kaccit kuśalī jano nṛpatimandire śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram niṣādādhipatiṃ brūhi kuśalaṃ vacanān mama śrutvā tu māṃ kuśalinam arogaṃ vigatajvaram bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā ayodhyāyāś ca te mārgaṃ pravṛttiṃ bharatasya ca nivedayiṣyati prīto niṣādādhipatir guhaḥ bharatas tu tvayā vācyaḥ kuśalaṃ vacanān mama siddhārthaṃ śaṃsa māṃ tasmai sabhāryaṃ sahalakṣmaṇam haraṇaṃ cāpi vaidehyā rāvaṇena balīyasā sugrīveṇa ca saṃvādaṃ vālinaś ca vadhaṃ raṇe maithilyanveṣaṇaṃ caiva yathā cādhigatā tvayā laṅghayitvā mahātoyam āpagāpatim avyayam upayānaṃ samudrasya sāgarasya ca darśanam yathā ca kāritaḥ setū rāvaṇaś ca yathā hataḥ varadānaṃ mahendreṇa brahmaṇā varuṇena ca mahādevaprasādāc ca pitrā mama samāgamam jitvā śatrugaṇān rāmaḥ prāpya cānuttamaṃ yaśaḥ upayāti samṛddhārthaḥ saha mitrair mahābalaḥ etac chrutvā yamākāraṃ bhajate bharatas tataḥ sa ca te veditavyaḥ syāt sarvaṃ yac cāpi māṃ prati jñeyāḥ sarve ca vṛttāntā bharatasyeṅgitāni ca tattvena mukhavarṇena dṛṣṭyā vyābhāṣaṇena ca sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam pitṛpaitāmahaṃ rājyaṃ kasya nāvartayen manaḥ saṃgatyā bharataḥ śrīmān rājyenārthī svayaṃ bhavet praśāstu vasudhāṃ sarvām akhilāṃ raghunandanaḥ tasya buddhiṃ ca vijñāya vyavasāyaṃ ca vānara yāvan na dūraṃ yātāḥ smaḥ kṣipram āgantum arhasi iti pratisamādiṣṭo hanūmān mārutātmajaḥ mānuṣaṃ dhārayan rūpam ayodhyāṃ tvarito yayau laṅghayitvā pitṛpathaṃ bhujagendrālayaṃ śubham gaṅgāyamunayor bhīmaṃ saṃnipātam atītya ca śṛṅgaverapuraṃ prāpya guham āsādya vīryavān sa vācā śubhayā hṛṣṭo hanūmān idam abravīt sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ sasītaḥ saha saumitriḥ sa tvāṃ kuśalam abravīt pañcamīm adya rajanīm uṣitvā vacanān muneḥ bharadvājābhyanujñātaṃ drakṣyasy adyaiva rāghavam evam uktvā mahātejāḥ saṃprahṛṣṭatanūruhaḥ utpapāta mahāvego vegavān avicārayan so 'paśyad rāmatīrthaṃ ca nadīṃ vālukinīṃ tathā gomatīṃ tāṃ ca so 'paśyad bhīmaṃ sālavanaṃ tathā sa gatvā dūram adhvānaṃ tvaritaḥ kapikuñjaraḥ āsasāda drumān phullān nandigrāmasamīpajān krośamātre tv ayodhyāyāś cīrakṛṣṇājināmbaram dadarśa bharataṃ dīnaṃ kṛśam āśramavāsinam jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam samunnatajaṭābhāraṃ valkalājinavāsasaṃ niyataṃ bhāvitātmānaṃ brahmarṣisamatejasaṃ pāduke te puraskṛtya śāsantaṃ vai vasuṃdharām caturvarṇyasya lokasya trātāraṃ sarvato bhayāt upasthitam amātyaiś ca śucibhiś ca purohitaiḥ balamukhyaiś ca yuktaiś ca kāṣāyāmbaradhāribhiḥ na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram parimoktuṃ vyavasyanti paurā vai dharmavatsalāḥ taṃ dharmam iva dharmajñaṃ devavantam ivāparam uvāca prāñjalir vākyaṃ hanūmān mārutātmajaḥ vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam anuśocasi kākutsthaṃ sa tvā kuśalam abravīt priyam ākhyāmi te deva śokaṃ tyakṣyasi dāruṇam asmin muhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ nihatya rāvaṇaṃ rāmaḥ pratilabhya ca maithilīm upayāti samṛddhārthaḥ saha mitrair mahābalaiḥ lakṣmaṇaś ca mahātejā vaidehī ca yaśasvinī sītā samagrā rāmeṇa mahendreṇa śacī yathā evam ukto hanumatā bharataḥ kaikayīsutaḥ papāta sahasā hṛṣṭo harṣān mohaṃ jagāma ha tato muhūrtād utthāya pratyāśvasya ca rāghavaḥ hanūmantam uvācedaṃ bharataḥ priyavādinam aśokajaiḥ prītimayaiḥ kapim āliṅgya saṃbhramāt siṣeca bharataḥ śrīmān vipulair aśrubindubhiḥ devo vā mānuṣo vā tvam anukrośād ihāgataḥ priyākhyānasya te saumya dadāmi bruvataḥ priyam gavāṃ śatasahasraṃ ca grāmāṇāṃ ca śataṃ param sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāś ca ṣoḍaśa hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ sarvābharaṇasaṃpannā saṃpannāḥ kulajātibhiḥ niśamya rāmāgamanaṃ nṛpātmajaḥ kapipravīrasya tadādbhutopamam praharṣito rāmadidṛkṣayābhavat punaś ca harṣād idam abravīd vacaḥ bahūni nāma varṣāṇi gatasya sumahad vanam śṛṇomy ahaṃ prītikaraṃ mama nāthasya kīrtanam kalyāṇī bata gātheyaṃ laukikī pratibhāti me eti jīvantam ānando naraṃ varṣaśatād api rāghavasya harīṇāṃ ca katham āsīt samāgamaḥ kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ sa pṛṣṭo rājaputreṇa bṛsyāṃ samupaveśitaḥ ācacakṣe tataḥ sarvaṃ rāmasya caritaṃ vane yathā pravrajito rāmo mātur datte vare tava yathā ca putraśokena rājā daśaratho mṛtaḥ yathā dūtais tvam ānītas tūrṇaṃ rājagṛhāt prabho tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam citrakūṭaṃ giriṃ gatvā rājyenāmitrakarśanaḥ nimantritas tvayā bhrātā dharmam ācaritā satām sthitena rājño vacane yathā rājyaṃ visarjitam āryasya pāduke gṛhya yathāsi punar āgataḥ sarvam etan mahābāho yathāvad viditaṃ tava tvayi pratiprayāte tu yad vṛttaṃ tan nibodha me apayāte tvayi tadā samudbhrāntamṛgadvijam praviveśātha vijanaṃ sumahad daṇḍakāvanam teṣāṃ purastād balavān gacchatāṃ gahane vane vinadan sumahānādaṃ virādhaḥ pratyadṛśyata tam utkṣipya mahānādam ūrdhvabāhum adhomukham nikhāte prakṣipanti sma nadantam iva kuñjaram tat kṛtvā duṣkaraṃ karma bhrātarau rāmalakṣmaṇau sāyāhne śarabhaṅgasya ramyam āśramam īyatuḥ śarabhaṅge divaṃ prāpte rāmaḥ satyaparākramaḥ abhivādya munīn sarvāñ janasthānam upāgamat caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām hatāni vasatā tatra rāghaveṇa mahātmanā tataḥ paścāc chūrpaṇakhā rāmapārśvam upāgatā tato rāmeṇa saṃdiṣṭo lakṣmaṇaḥ sahasotthitaḥ pragṛhya khaḍgaṃ ciccheda karṇanāse mahābalaḥ tatas tenārditā bālā rāvaṇaṃ samupāgatā rāvaṇānucaro ghoro mārīco nāma rākṣasaḥ lobhayām āsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ sā rāmam abravīd dṛṣṭvā vaidehī gṛhyatām iti aho manoharaḥ kānta āśrame no bhaviṣyati tato rāmo dhanuṣpāṇir dhāvantam anudhāvati sa taṃ jaghāna dhāvantaṃ śareṇānataparvaṇā atha saumyā daśagrīvo mṛgaṃ yāte tu rāghave lakṣmaṇe cāpi niṣkrānte praviveśāśramaṃ tadā jagrāha tarasā sītāṃ grahaḥ khe rohiṇīm iva trātukāmaṃ tato yuddhe hatvā gṛdhraṃ jaṭāyuṣam pragṛhya sītāṃ sahasā jagāmāśu sa rāvaṇaḥ tatas tv adbhutasaṃkāśāḥ sthitāḥ parvatamūrdhani sītāṃ gṛhītvā gacchantaṃ vānarāḥ parvatopamāḥ dadṛśur vismitās tatra rāvaṇaṃ rākṣasādhipam praviverśa tadā laṅkāṃ rāvaṇo lokarāvaṇaḥ tāṃ suvarṇaparikrānte śubhe mahati veśmani praveśya maithilīṃ vākyaiḥ sāntvayām āsa rāvaṇaḥ nivartamānaḥ kākutstho dṛṣṭvā gṛdhraṃ pravivyathe gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ godāvarīm anucaran vanoddeśāṃś ca puṣpitān āsedatur mahāraṇye kabandhaṃ nāma rākṣasaṃ tataḥ kabandhavacanād rāmaḥ satyaparākramaḥ ṛśyamūkaṃ giriṃ gatvā sugrīveṇa samāgataḥ tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata itaretara saṃvādāt pragāḍhaḥ praṇayas tayoḥ rāmaḥ svabāhuvīryeṇa svarājyaṃ pratyapādayat vālinaṃ samare hatvā mahākāyaṃ mahābalam sugrīvaḥ sthāpito rājye sahitaḥ sarvavānaraiḥ rāmāya pratijānīte rājaputryās tu mārgaṇam ādiṣṭā vānarendreṇa sugrīveṇa mahātmanā daśakoṭyaḥ plavaṃgānāṃ sarvāḥ prasthāpitā diśaḥ teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame bhṛśaṃ śokābhitaptānāṃ mahān kālo 'tyavartata bhrātā tu gṛdhrarājasya saṃpātir nāma vīryavān samākhyāti sma vasatiṃ sītāyā rāvaṇālaye so 'haṃ duḥkhaparītānāṃ duḥkhaṃ tajjñātināṃ nudan ātmavīryaṃ samāsthāya yojanānāṃ śataṃ plutaḥ tatrāham ekām adrākṣam aśokavanikāṃ gatām kauśeyavastrāṃ malināṃ nirānandāṃ dṛḍhavratām tayā sametya vidhivat pṛṣṭvā sarvam aninditām abhijñānaṃ maṇiṃ labdhvā caritārtho 'ham āgataḥ mayā ca punar āgamya rāmasyākliṣṭakarmaṇaḥ abhijñānaṃ mayā dattam arciṣmān sa mahāmaṇiḥ śrutvā tāṃ maithilīṃ hṛṣṭas tv āśaśaṃse sa jīvitam jīvitāntam anuprāptaḥ pītvāmṛtam ivāturaḥ udyojayiṣyann udyogaṃ dadhre laṅkāvadhe manaḥ jighāṃsur iva lokāṃs te sarvāṃl lokān vibhāvasuḥ tataḥ samudram āsādya nalaṃ setum akārayat atarat kapivīrāṇāṃ vāhinī tena setunā prahastam avadhīn nīlaḥ kumbhakarṇaṃ tu rāghavaḥ lakṣmaṇo rāvaṇasutaṃ svayaṃ rāmas tu rāvaṇam sa śakreṇa samāgamya yamena varuṇena ca surarṣibhiś ca kākutstho varāṃl lebhe paraṃtapaḥ sa tu dattavaraḥ prītyā vānaraiś ca samāgataḥ puṣpakeṇa vimānena kiṣkindhām abhyupāgamat taṃ gaṅgāṃ punar āsādya vasantaṃ munisaṃnidhau avighnaṃ puṣyayogena śvo rāmaṃ draṣṭum arhasi tataḥ sa satyaṃ hanumadvaco mahan niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ uvāca vāṇīṃ manasaḥ praharṣiṇī cirasya pūrṇaḥ khalu me manorathaḥ śrutvā tu param ānandaṃ bharataḥ satyavikramaḥ hṛṣṭam ājñāpayām āsa śatrughnaṃ paravīrahā daivatāni ca sarvāṇi caityāni nagarasya ca sugandhamālyair vāditrair arcantu śucayo narāḥ rājadārās tathāmātyāḥ sainyāḥ senāgaṇāṅganāḥ abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā viṣṭīr anekasāhasrīś codayām āsa vīryavān samīkuruta nimnāni viṣamāṇi samāni ca sthānāni ca nirasyantāṃ nandigrāmād itaḥ param siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā tato 'bhyavakiraṃs tv anye lājaiḥ puṣpaiś ca sarvataḥ samucchritapatākās tu rathyāḥ puravarottame śobhayantu ca veśmāni sūryasyodayanaṃ prati sragdāmamuktapuṣpaiś ca sugandhaiḥ pañcavarṇakaiḥ rājamārgam asaṃbādhaṃ kirantu śataśo narāḥ mattair nāgasahasraiś ca śātakumbhavibhūṣitaḥ apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ niryayus tvarayā yuktā rathaiś ca sumahārathāḥ tato yānāny upārūḍhāḥ sarvā daśarathastriyaḥ kausalyāṃ pramukhe kṛtvā sumitrāṃ cāpi niryayuḥ aśvānāṃ khuraśabdena rathanemisvanena ca śaṅkhadundubhinādena saṃcacāleva medinī kṛtsnaṃ ca nagaraṃ tat tu nandigrāmam upāgamat dvijātimukhyair dharmātmā śreṇīmukhyaiḥ sanaigamaiḥ mālyamodaka hastaiś ca mantribhir bharato vṛtaḥ śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ āryapādau gṛhītvā tu śirasā dharmakovidaḥ pāṇḍuraṃ chatram ādāya śuklamālyopaśobhitam śukle ca vālavyajane rājārhe hemabhūṣite upavāsakṛśo dīnaś cīrakṛṣṇājināmbaraḥ bhrātur āgamanaṃ śrutvā tat pūrvaṃ harṣam āgataḥ pratyudyayau tadā rāmaṃ mahātmā sacivaiḥ saha samīkṣya bharato vākyam uvāca pavanātmajam kaccin na khalu kāpeyī sevyate calacittatā na hi paśyāmi kākutsthaṃ rāmam āryaṃ paraṃtapam athaivam ukte vacane hanūmān idam abravīt arthaṃ vijñāpayann eva bharataṃ satyavikramam sadā phalān kusumitān vṛkṣān prāpya madhusravān bharadvājaprasādena mattabhramaranāditān tasya caiṣa varo datto vāsavena paraṃtapa sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām manye vānarasenā sā nadīṃ tarati gomatīm rajovarṣaṃ samudbhūtaṃ paśya vālukinīṃ prati manye sālavanaṃ ramyaṃ lolayanti plavaṃgamāḥ tad etad dṛśyate dūrād vimalaṃ candrasaṃnibham vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā dhanadasya prasādena divyam etan manojavam etasmin bhrātarau vīrau vaidehyā saha rāghavau sugrīvaś ca mahātejā rākṣasendro vibhīṣaṇaḥ tato harṣasamudbhūto nisvano divam aspṛśat strībālayuvavṛddhānāṃ rāmo 'yam iti kīrtitaḥ rathakuñjaravājibhyas te 'vatīrya mahīṃ gatāḥ dadṛśus taṃ vimānasthaṃ narāḥ somam ivāmbare prāñjalir bharato bhūtvā prahṛṣṭo rāghavonmukhaḥ svāgatena yathārthena tato rāmam apūjayat manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ rarāja pṛthudīrghākṣo vajrapāṇir ivāparaḥ tato vimānāgragataṃ bharato bhrātaraṃ tadā vavande praṇato rāmaṃ merustham iva bhāskaram āropito vimānaṃ tad bharataḥ satyavikramaḥ rāmam āsādya muditaḥ punar evābhyavādayat taṃ samutthāpya kākutsthaś cirasyākṣipathaṃ gatam aṅke bharatam āropya muditaḥ pariṣaṣvaje tato lakṣmaṇam āsādya vaidehīṃ ca paraṃtapaḥ abhyavādayata prīto bharato nāma cābravīt sugrīvaṃ kaikayī putro jāmbavantaṃ tathāṅgadam maindaṃ ca dvividaṃ nīlam ṛṣabhaṃ caiva sasvaje te kṛtvā mānuṣaṃ rūpaṃ vānarāḥ kāmarūpiṇaḥ kuśalaṃ paryapṛcchanta prahṛṣṭā bharataṃ tadā vibhīṣaṇaṃ ca bharataḥ sāntvayan vākyam abravīt diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram śatrughnaś ca tadā rāmam abhivādya salakṣmaṇam sītāyāś caraṇau paścād vavande vinayānvitaḥ rāmo mātaram āsādya viṣaṇṇaṃ śokakarśitām jagrāha praṇataḥ pādau mano mātuḥ prasādayan abhivādya sumitrāṃ ca kaikeyīṃ ca yaśasvinīm sa mātṝś ca tadā sarvāḥ purohitam upāgamat svāgataṃ te mahābāho kausalyānandavardhana iti prāñjalayaḥ sarve nāgarā rāmam abruvan tany añjalisahasrāṇi pragṛhītāni nāgaraiḥ ākośānīva padmāni dadarśa bharatāgrajaḥ pāduke te tu rāmasya gṛhītvā bharataḥ svayam caraṇābhyāṃ narendrasya yojayām āsa dharmavit abravīc ca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ etat te rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā adya janma kṛtārthaṃ me saṃvṛttaś ca manorathaḥ yas tvāṃ paśyāmi rājānam ayodhyāṃ punar āgatam avekṣatāṃ bhavān kośaṃ koṣṭhāgāraṃ puraṃ balam bhavatas tejasā sarvaṃ kṛtaṃ daśaguṇaṃ mayā tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam mumucur vānarā bāṣpaṃ rākṣasaś ca vibhīṣaṇaḥ tataḥ praharṣād bharatam aṅkam āropya rāghavaḥ yayau tena vimānena sasainyo bharatāśramam bharatāśramam āsādya sasainyo rāghavas tadā avatīrya vimānāgrād avatasthe mahītale abravīc ca tadā rāmas tadvimānam anuttamam vaha vaiśravaṇaṃ devam anujānāmi gamyatām tato rāmābhyanujñātaṃ tadvimānam anuttamam uttarāṃ diśam uddiśya jagāma dhanadālayam purohitasyātmasamasya rāghavo bṛhaspateḥ śakra ivāmarādhipaḥ nipīḍya pādau pṛthag āsane śubhe sahaiva tenopaviveśa vīryavān śirasy añjalim ādāya kaikeyīnandivardhanaḥ babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam pūjitā māmikā mātā dattaṃ rājyam idaṃ mama tad dadāmi punas tubhyaṃ yathā tvam adadā mama dhuram ekākinā nyastām ṛṣabheṇa balīyasā kiśoravad guruṃ bhāraṃ na voḍhum aham utsahe vārivegena mahatā bhinnaḥ setur iva kṣaran durbandhanam idaṃ manye rājyacchidram asaṃvṛtam gatiṃ khara ivāśvasya haṃsasyeva ca vāyasaḥ nānvetum utsahe deva tava mārgam ariṃdama yathā ca ropito vṛkṣo jātaś cāntarniveśane mahāṃś ca sudurāroho mahāskandhaḥ praśākhavān śīryeta puṣpito bhūtvā na phalāni pradarśayet tasya nānubhaved arthaṃ yasya hetoḥ sa ropyate eṣopamā mahābāho tvam arthaṃ vettum arhasi yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi jagad adyābhiṣiktaṃ tvām anupaśyatu sarvataḥ pratapantam ivādityaṃ madhyāhne dīptatejasaṃ tūryasaṃghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ madhurair gītaśabdaiś ca pratibudhyasva śeṣva ca yāvad āvartate cakraṃ yāvatī ca vasuṃdharā tāvat tvam iha sarvasya svāmitvam abhivartaya bharatasya vacaḥ śrutvā rāmaḥ parapuraṃjayaḥ tatheti pratijagrāha niṣasādāsane śubhe tataḥ śatrughnavacanān nipuṇāḥ śmaśruvardhakāḥ sukhahastāḥ suśīghrāś ca rāghavaṃ paryupāsata pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale sugrīve vānarendre ca rākṣasendre vibhīṣaṇe viśodhitajaṭaḥ snātaś citramālyānulepanaḥ mahārhavasanopetas tasthau tatra śriyā jvalan pratikarma ca rāmasya kārayām āsa vīryavān lakṣmaṇasya ca lakṣmīvān ikṣvākukulavardhanaḥ pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ ātmanaiva tadā cakrur manasvinyo manoharam tato rāghavapatnīnāṃ sarvāsām eva śobhanam cakāra yatnāt kausalyā prahṛṣṭā putravatsalā tataḥ śatrughnavacanāt sumantro nāma sārathiḥ yojayitvābhicakrāma rathaṃ sarvāṅgaśobhanam arkamaṇḍalasaṃkāśaṃ divyaṃ dṛṣṭvā rathaṃ sthitam āruroha mahābāhū rāmaḥ satyaparākramaḥ ayodhyāyāṃ tu sacivā rājño daśarathasya ye purohitaṃ puraskṛtya mantrayām āsur arthavat mantrayan rāmavṛddhyarthaṃ vṛttyarthaṃ nagarasya ca sarvam evābhiṣekārthaṃ jayārhasya mahātmanaḥ kartum arhatha rāmasya yad yan maṅgalapūrvakam iti te mantriṇaḥ sarve saṃdiśya tu purohitam nagarān niryayus tūrṇaṃ rāmadarśanabuddhayaḥ hariyuktaṃ sahasrākṣo ratham indra ivānaghaḥ prayayau ratham āsthāya rāmo nagaram uttamam jagrāha bharato raśmīñ śatrughnaś chatram ādade lakṣmaṇo vyajanaṃ tasya mūrdhni saṃparyavījayat śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ ṛṣisaṃghair tadākāśe devaiś ca samarudgaṇaiḥ stūyamānasya rāmasya śuśruve madhuradhvaniḥ tataḥ śatruṃjayaṃ nāma kuñjaraṃ parvatopamam āruroha mahātejāḥ sugrīvo vānareśvaraḥ navanāgasahasrāṇi yayur āsthāya vānarāḥ mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ śaṅkhaśabdapraṇādaiś ca dundubhīnāṃ ca nisvanaiḥ prayayū puruṣavyāghras tāṃ purīṃ harmyamālinīm dadṛśus te samāyāntaṃ rāghavaṃ sapuraḥsaram virājamānaṃ vapuṣā rathenātirathaṃ tadā te vardhayitvā kākutsthaṃ rāmeṇa pratinanditāḥ anujagmur mahātmānaṃ bhrātṛbhiḥ parivāritam amātyair brāhmaṇaiś caiva tathā prakṛtibhir vṛtaḥ śriyā viruruce rāmo nakṣatrair iva candramāḥ sa purogāmibhis tūryais tālasvastikapāṇibhiḥ pravyāharadbhir muditair maṅgalāni yayau vṛtaḥ akṣataṃ jātarūpaṃ ca gāvaḥ kanyās tathā dvijāḥ narā modakahastāś ca rāmasya purato yayuḥ sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje vānarāṇāṃ ca tat karma vyācacakṣe 'tha mantriṇām śrutvā ca vismayaṃ jagmur ayodhyāpuravāsinaḥ dyutimān etad ākhyāya rāmo vānarasaṃvṛtaḥ hṛṣṭapuṣṭajanākīrṇām ayodhyāṃ praviveśa ha tato hy abhyucchrayan paurāḥ patākās te gṛhe gṛhe aikṣvākādhyuṣitaṃ ramyam āsasāda pitur gṛham pitur bhavanam āsādya praviśya ca mahātmanaḥ kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat athābravīd rājaputro bharataṃ dharmiṇāṃ varam athopahitayā vācā madhuraṃ raghunandanaḥ yac ca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat muktāvaidūryasaṃkīrṇaṃ sugrīvasya nivedaya tasya tad vacanaṃ śrutvā bharataḥ satyavikramaḥ pāṇau gṛhītvā sugrīvaṃ praviveśa tam ālayam tatas tailapradīpāṃś ca paryaṅkāstaraṇāni ca gṛhītvā viviśuḥ kṣipraṃ śatrughnena pracoditāḥ uvāca ca mahātejāḥ sugrīvaṃ rāghavānujaḥ abhiṣekāya rāmasya dūtān ājñāpaya prabho sauvarṇān vānarendrāṇāṃ caturṇāṃ caturo ghaṭān dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān yathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām pūrṇair ghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ evam uktā mahātmāno vānarā vāraṇopamāḥ utpetur gaganaṃ śīghraṃ garuḍā iva śīghragāḥ jāmbavāṃś ca hanūmāṃś ca vegadarśī ca vānaraḥ ṛṣabhaś caiva kalaśāñ jalapūrṇān athānayan nadīśatānāṃ pañcānāṃ jale kumbhair upāharan pūrvāt samudrāt kalaśaṃ jalapūrṇam athānayat suṣeṇaḥ sattvasaṃpannaḥ sarvaratnavibhūṣitam ṛṣabho dakṣiṇāt tūrṇaṃ samudrāj jalam āharat raktacandanakarpūraiḥ saṃvṛtaṃ kāñcanaṃ ghaṭam gavayaḥ paścimāt toyam ājahāra mahārṇavāt ratnakumbhena mahatā śītaṃ mārutavikramaḥ uttarāc ca jalaṃ śīghraṃ garuḍānilavikramaḥ abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha purohitāya śreṣṭhāya suhṛdbhyaś ca nyavedayat tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha rāmaṃ ratnamayo pīṭhe sahasītaṃ nyaveśayat vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ kātyāyanaḥ suyajñaś ca gautamo vijayas tathā abhyaṣiñcan naravyāghraṃ prasannena sugandhinā salilena sahasrākṣaṃ vasavo vāsavaṃ yathā ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā yodhaiś caivābhyaṣiñcaṃs te saṃprahṛṣṭāḥ sanaigamaiḥ sarvauṣadhirasaiś cāpi daivatair nabhasi sthitaiḥ caturhir lokapālaiś ca sarvair devaiś ca saṃgataiḥ chatraṃ tasya ca jagrāha śatrughnaḥ pāṇḍuraṃ śubham śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ mālāṃ jvalantīṃ vapuṣā kāñcanīṃ śatapuṣkarām rāghavāya dadau vāyur vāsavena pracoditaḥ sarvaratnasamāyuktaṃ maṇiratnavibhūṣitam muktāhāraṃ narendrāya dadau śakrapracoditaḥ prajagur devagandharvā nanṛtuś cāpsaro gaṇāḥ abhiṣeke tad arhasya tadā rāmasya dhīmataḥ bhūmiḥ sasyavatī caiva phalavantaś ca pādapāḥ gandhavanti ca puṣpāṇi babhūvū rāghavotsave sahasraśatam aśvānāṃ dhenūnāṃ ca gavāṃ tathā dadau śataṃ vṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ triṃśatkoṭīr hiraṇyasya brāhmaṇebhyo dadau punaḥ nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām sugrīvāya srajaṃ divyāṃ prāyacchan manujarṣabhaḥ vaidūryamaṇicitre ca vajraratnavibhūṣite vāliputrāya dhṛtimān aṅgadāyāṅgade dadau maṇipravarajuṣṭaṃ ca muktāhāram anuttamam sītāyai pradadau rāmaś candraraśmisamaprabham araje vāsasī divye śubhāny ābharaṇāni ca avekṣamāṇā vaidehī pradadau vāyusūnave avamucyātmanaḥ kaṇṭhād dhāraṃ janakanandinī avaikṣata harīn sarvān bhartāraṃ ca muhur muhuḥ tām iṅgitajñaḥ saṃprekṣya babhāṣe janakātmajām pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini pauruṣaṃ vikramo buddhir yasminn etāni nityadā dadau sā vāyuputrāya taṃ hāram asitekṣaṇā hanūmāṃs tena hāreṇa śuśubhe vānararṣabhaḥ candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ tato dvivida maindābhyāṃ nīlāya ca paraṃtapaḥ sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ sarvavānaravṛddhāś ca ye cānye vānareśvarāḥ vāsobhir bhūṣaṇaiś caiva yathārhaṃ pratipūjitāḥ yathārhaṃ pūjitāḥ sarve kāmai ratnaiś ca puṣkalair prahṛṣṭamanasaḥ sarve jagmur eva yathāgatam rāghavaḥ paramodāraḥ śaśāsa parayā mudā uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ ātiṣṭha dharmajña mayā sahemāṃ gāṃ pūrvarājādhyuṣitāṃ balena tulyaṃ mayā tvaṃ pitṛbhir dhṛtā yā tāṃ yauvarājye dhuram udvahasva sarvātmanā paryanunīyamāno yadā na saumitrir upaiti yogam niyujyamāno bhuvi yauvarājye tato 'bhyaṣiñcad bharataṃ mahātmā rāghavaś cāpi dharmātmā prāpya rājyam anuttamam īje bahuvidhair yajñaiḥ sasuhṛdbhrātṛbāndhavaḥ pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt anyaiś ca vividhair yajñair ayajat pārthivarṣabhaḥ rājyaṃ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ śatāśvamedhān ājahre sadaśvān bhūridakṣiṇān ājānulambibāhuś ca mahāskandhaḥ pratāpavān lakṣmaṇānucaro rāmaḥ pṛthivīm anvapālayat na paryadevan vidhavā na ca vyālakṛtaṃ bhayam na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati nirdasyur abhaval loko nānarthaḥ kaṃ cid aspṛśat na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat rāmam evānupaśyanto nābhyahiṃsan parasparam āsan varṣasahasrāṇi tathā putrasahasriṇaḥ nirāmayā viśokāś ca rāme rājyaṃ praśāsati nityapuṣpā nityaphalās taravaḥ skandhavistṛtāḥ kālavarṣī ca parjanyaḥ sukhasparśaś ca mārutaḥ svakarmasu pravartante tuṣṭhāḥ svair eva karmabhiḥ āsan prajā dharmaparā rāme śāsati nānṛtāḥ sarve lakṣaṇasaṃpannāḥ sarve dharmaparāyaṇāḥ daśavarṣasahasrāṇi rāmo rājyam akārayat prāptarājyasya rāmasya rākṣasānāṃ vadhe kṛte ājagmur ṛṣayaḥ sarve rāghavaṃ pratinanditum kauśiko 'tha yavakrīto raibhyaś cyavana eva ca kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ svastyātreyaś ca bhagavān namuciḥ pramucus tathā ājagmus te sahāgastyā ye śritā dakṣiṇāṃ diśam pṛṣadguḥ kavaṣo dhaumyo raudreyaś ca mahān ṛṣiḥ te 'py ājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam vasiṣṭhaḥ kaśyapo 'thātrir viśvāmitro 'tha gautamaḥ jamadagnir bharadvājas te 'pi saptamaharṣayaḥ saṃprāpyaite mahātmāno rāghavasya niveśanam viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ pratihāras tatas tūrṇam agastyavacanād atha samīpaṃ rāghavasyāśu praviveśa mahātmanaḥ sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim agastyaṃ kathayām āsa saṃprātam ṛṣibhiḥ saha śrutvā prāptān munīṃs tāṃs tu bālasūryasamaprabhān tadovāca nṛpo dvāḥsthaṃ praveśaya yathāsukham dṛṣṭvā prāptān munīṃs tāṃs tu pratyutthāya kṛtāñjaliḥ rāmo 'bhivādya prayata āsanāny ādideśa ha teṣu kāñcanacitreṣu svāstīrṇeṣu sukheṣu ca yathārham upaviṣṭās te āsaneṣv ṛṣipuṃgavāḥ rāmeṇa kuśalaṃ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ maharṣayo vedavido rāmaṃ vacanam abruvan kuśalaṃ no mahābāho sarvatra raghunandana tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ sadhanus tvaṃ hi lokāṃs trīn vijayethā na saṃśayaḥ diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā diṣṭyā prahasto vikaṭo virūpākṣo mahodaraḥ akampanaś ca durdharṣo nihatās te niśācarāḥ yasya pramāṇād vipulaṃ pramāṇaṃ neha vidyate diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddham upāgataḥ devatānām avadhyena vijayaṃ prāptavān asi saṃkhye tasya na kiṃ cit tu rāvaṇasya parābhavaḥ dvandvayuddham anuprāpto diṣṭyā te rāvaṇir hataḥ diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ muktaḥ suraripor vīra prāptaś ca vijayas tvayā vismayas tv eṣa naḥ saumya saṃśrutyendrajitaṃ hatam avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi dattvā puṇyām imāṃ vīra saumyām abhayadakṣiṇām diṣṭyā vardhasi kākutstha jayenāmitrakarśana śrutvā tu vacanaṃ teṣām ṛṣīṇāṃ bhāvitātmanām vismayaṃ paramaṃ gatvā rāmaḥ prāñjalir abravīt bhavantaḥ kumbhakarṇaṃ ca rāvaṇaṃ ca niśācaram atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim mahodaraṃ prahastaṃ ca virūpākṣaṃ ca rākṣasaṃ atikramya mahāvīryān kiṃ praśaṃsatha rāvaṇim kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ kena vā kāraṇenaiṣa rāvaṇād atiricyate śakyaṃ yadi mayā śrotuṃ na khalv ājñāpayāmi vaḥ yadi guhyaṃ na ced vaktuṃ śrotum icchāmi kathyatām kathaṃ śakro jitas tena kathaṃ labdhavaraś ca saḥ tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ kumbhayonir mahātejā vākyam etad uvāca ha śṛṇu rājan yathāvṛttaṃ yasya tejobalaṃ mahat jaghāna ca ripūn yuddhe yathāvadhyaś ca śatrubhiḥ ahaṃ te rāvaṇasyedaṃ kulaṃ janma ca rāghava varapradānaṃ ca tathā tasmai dattaṃ bravīmi te purā kṛtayuge rāma prajāpatisutaḥ prabhuḥ pulastyo nāma brahmarṣiḥ sākṣād iva pitāmahaḥ nānukīrtyā guṇās tasya dharmataḥ śīlatas tathā prajāpateḥ putra iti vaktuṃ śakyaṃ hi nāmataḥ sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ tṛṇabindvāśramaṃ gatvā nyavasan munipuṃgavaḥ tapas tepe sa dharmātmā svādhyāyaniyatendriyaḥ gatvāśramapadaṃ tasya vighnaṃ kurvanti kanyakāḥ devapannagakanyāś ca rājarṣitanayāś ca yāḥ krīḍantyo 'psarasaś caiva taṃ deśam upapedire sarvartuṣūpabhogyatvād ramyatvāt kānanasya ca nityaśas tās tu taṃ deśaṃ gatvā krīḍanti kanyakāḥ atha ruṣṭo mahātejā vyājahāra mahāmuniḥ yā me darśanam āgacchet sā garbhaṃ dhārayiṣyati tās tu sarvāḥ pratigatāḥ śrutvā vākyaṃ mahātmanaḥ brahmaśāpabhayād bhītās taṃ deśaṃ nopacakramuḥ tṛṇabindos tu rājarṣes tanayā na śṛṇoti tat gatvāśramapadaṃ tasya vicacāra sunirbhayā tasminn eva tu kāle sa prājāpatyo mahān ṛṣiḥ svādhyāyam akarot tatra tapasā dyotitaprabhaḥ sā tu vedadhvaniṃ śrutvā dṛṣṭvā caiva tapodhanam abhavat pāṇḍudehā sā suvyañjitaśarīrajā dṛṣṭvā paramasaṃvignā sā tu tadrūpam ātmanaḥ idaṃ me kiṃ nv iti jñātvā pitur gatvāgrataḥ sthitā tāṃ tu dṛṣṭvā tathā bhūtāṃ tṛṇabindur athābravīt kiṃ tvam etat tv asadṛśaṃ dhārayasy ātmano vapuḥ sā tu kṛtvāñjaliṃ dīnā kanyovāca tapodhanam na jāne kāraṇaṃ tāta yena me rūpam īdṛśam kiṃ tu pūrvaṃ gatāsmy ekā maharṣer bhāvitātmanaḥ pulastyasyāśramaṃ divyam anveṣṭuṃ svasakhījanam na ca paśyāmy ahaṃ tatra kāṃ cid apy āgatāṃ sakhīm rūpasya tu viparyāsaṃ dṛṣṭvā cāham ihāgatā tṛṇabindus tu rājarṣis tapasā dyotitaprabhaḥ dhyānaṃ viveśa tac cāpi apaśyad ṛṣikarmajam sa tu vijñāya taṃ śāpaṃ maharṣer bhāvitātmanaḥ gṛhītvā tanayāṃ gatvā pulastyam idam abravīt bhagavaṃs tanayāṃ me tvaṃ guṇaiḥ svair eva bhūṣitām bhikṣāṃ pratigṛhāṇemāṃ maharṣe svayam udyatām tapaścaraṇayuktasya śrāmyamāṇendriyasya te śuśrūṣātatparā nityaṃ bhaviṣyati na saṃśayaḥ taṃ bruvāṇaṃ tu tadvākyaṃ rājarṣiṃ dhārmikaṃ tadā jighṛkṣur abravīt kanyāṃ bāḍham ity eva sa dvijaḥ dattvā tu sa gato rājā svam āśramapadaṃ tadā sāpi tatrāvasat kanyā toṣayantī patiṃ guṇaiḥ prītaḥ sa tu mahātejā vākyam etad uvāca ha parituṣṭo 'smi bhadraṃ te guṇānāṃ saṃpadā bhṛśam tasmāt te viramāmy adya putram ātmasamaṃ guṇaiḥ ubhayor vaṃśakartāraṃ paulastya iti viśrutam yasmāt tu viśruto vedas tvayehābhyasyato mama tasmāt sa viśravā nāma bhaviṣyati na saṃśayaḥ evam uktā tu sā kanyā prahṛṣṭenāntarātmanā acireṇaiva kālena sūtā viśravasaṃ sutam sa tu lokatraye khyātaḥ śaucadharmasamanvitaḥ piteva tapasā yukto viśravā munipuṃgavaḥ atha putraḥ pulastyasya viśravā munipuṃgavaḥ acireṇaiva kālena piteva tapasi sthitaḥ satyavāñ śīlavān dakṣaḥ svādhyāyanirataḥ śuciḥ sarvabhogeṣv asaṃsakto nityaṃ dharmaparāyaṇaḥ jñātvā tasya tu tadvṛttaṃ bharadvājo mahān ṛṣiḥ dadau viśravase bhāryāṃ svāṃ sutāṃ devavarṇinīm pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā mudā paramayā yukto viśravā munipuṃgavaḥ sa tasyāṃ vīryasaṃpannam apatyaṃ paramādbhutam janayām āsa dharmātmā sarvair brahmaguṇair yutam tasmiñ jāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhis tadā yasmād viśravaso 'patyaṃ sādṛśyād viśravā iva tasmād vaiśravaṇo nāma bhaviṣyaty eṣa viśrutaḥ sa tu vaiśravaṇas tatra tapovanagatas tadā avardhata mahātejā hutāhutir ivānalaḥ tasyāśramapadasthasya buddhir jajñe mahātmanaḥ cariṣye niyato dharmaṃ dharmo hi paramā gatiḥ sa tu varṣasahasrāṇi tapas taptvā mahāvane pūrṇe varṣasahasre tu taṃ taṃ vidhim avartata jalāśī mārutāhāro nirāhāras tathaiva ca evaṃ varṣasahasrāṇi jagmus tāny eva varṣavat atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha gatvā tasyāśramapadaṃ brahmedaṃ vākyam abravīt parituṣṭo 'smi te vatsa karmaṇānena suvrata varaṃ vṛṇīṣva bhadraṃ te varārhas tvaṃ hi me mataḥ athābravīd vaiśravaṇaḥ pitāmaham upasthitam bhagavaṃl lokapālatvam iccheyaṃ vittarakṣaṇam tato 'bravīd vaiśravaṇaṃ parituṣṭena cetasā brahmā suragaṇaiḥ sārdhaṃ bāḍham ity eva hṛṣṭavat ahaṃ hi lokapālānāṃ caturthaṃ sraṣṭum udyataḥ yamendravaruṇānāṃ hi padaṃ yat tava cepsitam tatkṛtaṃ gaccha dharmajña dhaneśatvam avāpnuhi yamendravaruṇānāṃ hi caturtho 'dya bhaviṣyasi etac ca puṣpakaṃ nāma vimānaṃ sūryasaṃnibham pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam kṛtakṛtyā vayaṃ tāta dattvā tava mahāvaram gateṣu brahmapūrveṣu deveṣv atha nabhastalam dhaneśaḥ pitaraṃ prāha vinayāt praṇato vacaḥ bhagavaṃl labdhavān asmi varaṃ kamalayonitaḥ nivāsaṃ na tu me devo vidadhe sa prajāpatiḥ tat paśya bhagavan kaṃ cid deśaṃ vāsāya naḥ prabho na ca pīḍā bhaved yatra prāṇino yasya kasya cit evam uktas tu putreṇa viśravā munipuṃgavaḥ vacanaṃ prāha dharmajña śrūyatām iti dharmavit laṅkā nāma purī ramyā nirmitā viśvakarmaṇā rākṣasānāṃ nivāsārthaṃ yathendrasyāmarāvatī ramaṇīyā purī sā hi rukmavaidūryatoraṇā rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ sa tvaṃ tatra nivāsāya rocayasva matiṃ svakām nirdoṣas tatra te vāso na ca bādhāsti kasya cit etac chrutvā tu dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ niveśayām āsa tadā laṅkāṃ parvatamūrdhani nairṛtānāṃ sahasrais tu hṛṣṭaiḥ pramuditaiḥ sadā acireṇaikakālena saṃpūrṇā tasya śāsanāt atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ samudraparidhānāyāṃ laṅkāyāṃ viśravātmajaḥ kāle kāle vinītātmā puṣpakeṇa dhaneśvaraḥ abhyagacchat susaṃhṛṣṭaḥ pitaraṃ mātaraṃ ca saḥ sa devagandharvagaṇair abhiṣṭutas tathaiva siddhaiḥ saha cāraṇair api gabhastibhiḥ sūrya ivaujasā vṛtaḥ pituḥ samīpaṃ prayayau śriyā vṛtaḥ śrutvāgastyeritaṃ vākyaṃ rāmo vismayam āgataḥ pūrvam āsīt tu laṅkāyāṃ rakṣasām iti saṃbhavaḥ tataḥ śiraḥ kampayitvā tretāgnisamavigraham agastyaṃ taṃ muhur dṛṣṭvā smayamāno 'bhyabhāṣata bhagavan pūrvam apy eṣā laṅkāsīt piśitāśinām itīdaṃ bhavataḥ śrutvā vismayo janito mama pulastyavaṃśād udbhūtā rākṣasā iti naḥ śrutam idānīm anyataś cāpi saṃbhavaḥ kīrtitas tvayā rāvaṇāt kumbhakarṇāc ca prahastād vikaṭād api rāvaṇasya ca putrebhyaḥ kiṃ nu te balavattarāḥ ka eṣāṃ pūrvako brahman kiṃnāmā kiṃtapobalaḥ aparādhaṃ ca kaṃ prāpya viṣṇunā drāvitāḥ purā etad vistarataḥ sarvaṃ kathayasva mamānagha kautūhalaṃ kṛtaṃ mahyaṃ nuda bhānur yathā tamaḥ rāghavasya tu tac chrutvā saṃskārālaṃkṛtaṃ vacaḥ īṣadvismayamānas tam agastyaḥ prāha rāghavam prajāpatiḥ purā sṛṣṭvā apaḥ salilasaṃbhavaḥ tāsāṃ gopāyane sattvān asṛjat padmasaṃbhavaḥ te sattvāḥ sattvakartāraṃ vinītavad upasthitāḥ kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ prajāpatis tu tāny āha sattvāni prahasann iva ābhāṣya vācā yatnena rakṣadhvam iti mānadaḥ rakṣāma iti tatrānyair yakṣāmeti tathāparaiḥ bhuṅkṣitābhuṅkṣitair uktas tatas tān āha bhūtakṛt rakṣāma iti yair uktaṃ rākṣasās te bhavantu vaḥ yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ tatra hetiḥ prahetiś ca bhrātarau rākṣasarṣabhau madhukaiṭabhasaṃkāśau babhūvatur ariṃdamau prahetir dhārmikas tatra na dārān so 'bhikāṅkṣati hetir dārakriyārthaṃ tu yatnaṃ param athākarot sa kālabhaginīṃ kanyāṃ bhayāṃ nāma bhayāvahām udāvahad ameyātmā svayam eva mahāmatiḥ sa tasyāṃ janayām āsa hetī rākṣasapuṃgavaḥ putraṃ putravatāṃ śreṣṭho vidyutkeśa iti śrutam vidyutkeśo hetiputraḥ pradīptāgnisamaprabhaḥ vyavardhata mahātejās toyamadhya ivāmbujam sa yadā yauvanaṃ bhadram anuprāpto niśācaraḥ tato dārakriyāṃ tasya kartuṃ vyavasitaḥ pitā saṃdhyāduhitaraṃ so 'tha saṃdhyātulyāṃ prabhāvataḥ varayām āsa putrārthaṃ hetī rākṣasapuṃgavaḥ avaśyam eva dātavyā parasmai seti saṃdhyayā cintayitvā sutā dattā vidyutkeśāya rāghava saṃdhyāyās tanayāṃ labdhvā vidyutkeśo niśācaraḥ ramate sa tayā sārdhaṃ paulomyā maghavān iva kena cit tv atha kālena rāma sālakaṭaṃkaṭā vidyutkeśād garbham āpa ghanarājir ivārṇavāt tataḥ sā rākṣasī garbhaṃ ghanagarbhasamaprabham prasūtā mandaraṃ gatvā gaṅgā garbham ivāgnijam tam utsṛjya tu sā garbhaṃ vidyutkeśād ratārthinī reme sā patinā sārdhaṃ vismṛtya sutam ātmajam tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ pāṇim āsye samādhāya ruroda ghanarāḍ iva athopariṣṭād gacchan vai vṛṣabhastho haraḥ prabhuḥ apaśyad umayā sārdhaṃ rudantaṃ rākṣasātmajam kāruṇyabhāvāt pārvatyā bhavas tripurahā tataḥ taṃ rākṣasātmajaṃ cakre mātur eva vayaḥ samam amaraṃ caiva taṃ kṛtvā mahādevo 'kṣayo 'vyayaḥ puram ākāśagaṃ prādāt pārvatyāḥ priyakāmyayā umayāpi varo datto rākṣasīnāṃ nṛpātmaja sadyopalabdhir garbhasya prasūtiḥ sadya eva ca sadya eva vayaḥprāptir mātur eva vayaḥ samam tataḥ sukeśo varadānagarvitaḥ śriyaṃ prabhoḥ prāpya harasya pārśvataḥ cacāra sarvatra mahāmatiḥ khagaḥ khagaṃ puraṃ prāpya puraṃdaro yathā sukeśaṃ dhārmikaṃ dṛṣṭvā varalabdhaṃ ca rākṣasaṃ grāmaṇīr nāma gandharvo viśvāvasusamaprabhaḥ tasya devavatī nāma dvitīyā śrīr ivātmajā tāṃ sukeśāya dharmeṇa dadau dakṣaḥ śriyaṃ yathā varadānakṛtaiśvaryaṃ sā taṃ prāpya patiṃ priyam āsīd devavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ sa tayā saha saṃyukto rarāja rajanīcaraḥ añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ devavatyāṃ sukeśas tu janayām āsa rāghava trīṃs trinetrasamān putrān rākṣasān rākṣasādhipaḥ mālyavantaṃ sumāliṃ ca māliṃ ca balināṃ varam trayo lokā ivāvyagrāḥ sthitās traya ivāgnayaḥ trayo mantrā ivātyugrās trayo ghorā ivāmayāḥ trayaḥ sukeśasya sutās tretāgnisamavarcasaḥ vivṛddhim agamaṃs tatra vyādhayopekṣitā iva varaprāptiṃ pitus te tu jñātvaiśvaryaṃ tato mahat tapas taptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ pragṛhya niyamān ghorān rākṣasā nṛpasattama vicerus te tapo ghoraṃ sarvabhūtabhayāvaham satyārjavadamopetais tapobhir bhuvi duṣkaraiḥ saṃtāpayantas trīṃl lokān sadevāsuramānuṣān tato vibhuś caturvaktro vimānavaram āsthitaḥ sukeśaputrān āmantrya varado 'smīty abhāṣata brahmāṇaṃ varadaṃ jñātvā sendrair devagaṇair vṛtam ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ tapasārādhito deva yadi no diśase varam ajeyāḥ śatruhantāras tathaiva cirajīvinaḥ prabhaviṣṇavo bhavāmeti parasparam anuvratāḥ evaṃ bhaviṣyatīty uktvā sukeśatanayān prabhuḥ prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ varaṃ labdhvā tataḥ sarve rāma rātriṃcarās tadā surāsurān prabādhante varadānāt sunirbhayāḥ tair vadhyamānās tridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ trātāraṃ nādhigacchanti nirayasthā yathā narāḥ atha te viśvakarmāṇaṃ śilpināṃ varam avyayam ūcuḥ sametya saṃhṛṣṭā rākṣasā raghusattama gṛhakartā bhavān eva devānāṃ hṛdayepsitam asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate himavantaṃ samāśritya meruṃ mandaram eva vā maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat viśvakarmā tatas teṣāṃ rākṣasānāṃ mahābhujaḥ nivāsaṃ kathayām āsa śakrasyevāmarāvatīm dakṣiṇasyodadhes tīre trikūṭo nāma parvataḥ śikhare tasya śailasya madhyame 'mbudasaṃnibhe śakunair api duṣprāpe ṭaṅkacchinnacaturdiśi triṃśadyojanavistīrṇā svarṇaprākāratoraṇā mayā laṅketi nagarī śakrājñaptena nirmitā tasyāṃ vasata durdharṣāḥ puryāṃ rākṣasasattamāḥ amarāvatīṃ samāsādya sendrā iva divaukasaḥ laṅkādurgaṃ samāsādya rākṣasair bahubhir vṛtāḥ bhaviṣyatha durādharṣāḥ śatrūṇāṃ śatrusūdanāḥ viśvakarmavacaḥ śrutvā tatas te rāma rākṣasāḥ sahasrānucarā gatvā laṅkāṃ tām avasan purīm dṛḍhaprākāraparikhāṃ haimair gṛhaśatair vṛtām laṅkām avāpya te hṛṣṭā viharanti niśācarāḥ narmadā nāma gandharvī nānādharmasamedhitā tasyāḥ kanyātrayaṃ hy āsīd dhīśrīkīrtisamadyuti jyeṣṭhakrameṇa sā teṣāṃ rākṣasānām arākṣasī kanyās tāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ trayāṇāṃ rākṣasendrāṇāṃ tisro gandharvakanyakāḥ mātrā dattā mahābhāgā nakṣatre bhagadaivate kṛtadārās tu te rāma sukeśatanayāḥ prabho bhāryābhiḥ saha cikrīḍur apsarobhir ivāmarāḥ tatra mālyavato bhāryā sundarī nāma sundarī sa tasyāṃ janayām āsa yad apatyaṃ nibodha tat vajramuṣṭir virūpākṣo durmukhaś caiva rākṣasaḥ suptaghno yajñakopaś ca mattonmattau tathaiva ca analā cābhavat kanyā sundaryāṃ rāma sundarī sumālino 'pi bhāryāsīt pūrṇacandranibhānanā nāmnā ketumatī nāma prāṇebhyo 'pi garīyasī sumālī janayām āsa yad apatyaṃ niśācaraḥ ketumatyāṃ mahārāja tan nibodhānupūrvaśaḥ prahasto 'kampanaiś caiva vikaṭaḥ kālakārmukaḥ dhūmrākśaś cātha daṇḍaś ca supārśvaś ca mahābalaḥ saṃhrādiḥ praghasaś caiva bhāsakarṇaś ca rākṣasaḥ rākā puṣpotkaṭā caiva kaikasī ca śucismitā kumbhīnasī ca ity ete sumāleḥ prasavāḥ smṛtāḥ māles tu vasudā nāma gandharvī rūpaśālinī bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā sumāler anujas tasyāṃ janayām āsa yat prabho apatyaṃ kathyamānaṃ tan mayā tvaṃ śṛṇu rāghava analaś cānilaś caiva haraḥ saṃpātir eva ca ete vibhīṣaṇāmātyā māleyās te niśācarāḥ tatas tu te rākṣasapuṃgavās trayo niśācaraiḥ putraśataiś ca saṃvṛtāḥ surān sahendrān ṛṣināgadānavān babādhire te balavīryadarpitāḥ jagad bhramanto 'nilavad durāsadā raṇe ca mṛtyupratimāḥ samāhitāḥ varapradānād abhigarvitā bhṛśaṃ kratukriyāṇāṃ praśamaṃkarāḥ sadā tair vadhyamānā devāś ca ṛṣayaś ca tapodhanāḥ bhayārtāḥ śaraṇaṃ jagmur devadevaṃ maheśvaram te sametya tu kāmāriṃ tripurāriṃ trilocanam ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ sukeśaputrair bhagavan pitāmahavaroddhataiḥ prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana śaraṇyāny aśaraṇyāni āśramāṇi kṛtāni naḥ svargāc ca cyāvitaḥ śakraḥ svarge krīḍanti śakravat ahaṃ viṣṇur ahaṃ rudro brahmāhaṃ devarāḍ aham ahaṃ yamo 'haṃ varuṇaś candro 'haṃ ravir apy aham iti te rākṣasā deva varadānena darpitāḥ bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ tan no devabhayārtānām abhayaṃ dātum arhasi aśivaṃ vapur āsthāya jahi daivatakaṇṭakān ity uktas tu suraiḥ sarvaiḥ kapardī nīlalohitaḥ sukeśaṃ prati sāpekṣa āha devagaṇān prabhuḥ nāhaṃ tān nihaniṣyāmi avadhyā mama te 'surāḥ kiṃ tu mantraṃ pradāsyāmi yo vai tān nihaniṣyati evam eva samudyogaṃ puraskṛtya surarṣabhāḥ gacchantu śaraṇaṃ viṣṇuṃ haniṣyati sa tān prabhuḥ tatas te jayaśabdena pratinandya maheśvaram viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ śaṅkhacakradharaṃ devaṃ praṇamya bahumānya ca ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ sukeśatanayair devatribhis tretāgnisaṃnibhaiḥ ākramya varadānena sthānāny apahṛtāni naḥ laṅkā nāma purī durgā trikūṭaśikhare sthitā tatra sthitāḥ prabādhante sarvān naḥ kṣaṇadācarāḥ sa tvam asmatpriyārthaṃ tu jahi tān madhusūdana cakrakṛttāsyakamalān nivedaya yamāya vai bhayeṣv abhayado 'smākaṃ nānyo 'sti bhavatā samaḥ nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskaraḥ ity evaṃ daivatair ukto devadevo janārdanaḥ abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha sukeśaṃ rākṣasaṃ jāne īśāna varadarpitam tāṃś cāsya tanayāñ jāne yeṣāṃ jyeṣṭhaḥ sa mālyavān tān ahaṃ samatikrāntamaryādān rākṣasādhamān sūdayiṣyāmi saṃgrāme surā bhavata vijvarāḥ ity uktās te surāḥ sarve viṣṇunā prabhaviṣṇunā yathā vāsaṃ yayur hṛṣṭāḥ praśamanto janārdanam vibudhānāṃ samudyogaṃ mālyavān sa niśācaraḥ śrutvā tau bhrātarau vīrāv idaṃ vacanam abravīt amarā ṛṣayaś caiva saṃhatya kila śaṃkaram asmadvadhaṃ parīpsanta idam ūcus trilocanam sukeśatanayā deva varadānabaloddhatāḥ bādhante 'smān samudyuktā ghorarūpāḥ pade pade rākṣasair abhibhūtāḥ sma na śaktāḥ sma umāpate sveṣu veśmasu saṃsthātuṃ bhayāt teṣāṃ durātmanām tad asmākaṃ hitārthe tvaṃ jahi tāṃs tāṃs trilocana rākṣasān huṃkṛtenaiva daha pradahatāṃ vara ity evaṃ tridaśair ukto niśamyāndhakasūdanaḥ śiraḥ karaṃ ca dhunvāna idaṃ vacanam abravīt avadhyā mama te devāḥ sukeśatanayā raṇe mantraṃ tu vaḥ pradāsyāmi yo vai tān nihaniṣyati yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ haniṣyati sa tān yuddhe śaraṇaṃ taṃ prapadyatha harān nāvāpya te kāmaṃ kāmārim abhivādya ca nārāyaṇālayaṃ prāptās tasmai sarvaṃ nyavedayan tato nārāyaṇenoktā devā indrapurogamāḥ surārīn sūdayiṣyāmi surā bhavata vijvarāḥ devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau pratijñāto vadho 'smākaṃ tac cintayatha yat kṣamam hiraṇyakaśipor mṛtyur anyeṣāṃ ca suradviṣām duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantum abhīpsati tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ ūcatur bhrātaraṃ jyeṣṭhaṃ bhagāṃśāv iva vāsavam svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam āyur nirāmayaṃ prāptaṃ svadharmaḥ sthāpitaś ca naḥ devasāgaram akṣobhyaṃ śastraughaiḥ pravigāhya ca jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam nārāyaṇaś ca rudraś ca śakraś cāpi yamas tathā asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati viṣṇor doṣaś ca nāsty atra kāraṇaṃ rākṣaseśvara devānām eva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ tasmād adya samudyuktāḥ sarvasainyasamāvṛtāḥ devān eva jighāṃsāmo yebhyo doṣaḥ samutthitaḥ iti mālī sumālī ca mālyavān agrajaḥ prabhuḥ udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva syandanair vāraṇendraiś ca hayaiś ca girisaṃnibhaiḥ kharair gobhir athoṣṭraiś ca śiṃśumārair bhujaṃ gamaiḥ makaraiḥ kacchapair mīnair vihaṃgair garuḍopamaiḥ siṃhair vyāghrair varāhaiś ca sṛmaraiś camarair api tyaktvā laṅkāṃ tataḥ sarve rākṣasā balagarvitāḥ prayātā devalokāya yoddhuṃ daivataśatravaḥ laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayāny atha bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ bhaumās tathāntarikṣāś ca kālājñaptā bhayāvahāḥ utpātā rākṣasendrāṇām abhāvāyotthitā drutam asthīni meghā varṣanti uṣṇaṃ śoṇitam eva ca velāṃ samudro 'py utkrāntaś calante cācalottamāḥ aṭṭahāsān vimuñcanto ghananādasamasvanān bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśaḥ gṛdhracakraṃ mahac cāpi jvalanodgāribhir mukhaiḥ rākṣasānām upari vai bhramate kālacakravat tān acintyamahotpātān rākṣasā balagarvitāḥ yanty eva na nivartante mṛtyupāśāvapāśitāḥ mālyavāṃś ca sumālī ca mālī ca rajanīcarāḥ āsan puraḥsarās teṣāṃ kratūnām iva pāvakāḥ mālyavantaṃ tu te sarve mālyavantam ivācalam niśācarā āśrayante dhātāram iva dehinaḥ tad balaṃ rākṣasendrāṇāṃ mahābhraghananāditam jayepsayā devalokaṃ yayau mālī vaśe sthitam rākṣasānāṃ samudyogaṃ taṃ tu nārāyaṇaḥ prabhuḥ devadūtād upaśrutya dadhre yuddhe tato manaḥ sa devasiddharṣimahoragaiś ca gandharvamukhyāpsarasopagītaḥ samāsasādāmaraśatrusainyaṃ cakrāsisīrapravarādidhārī suparṇapakṣānilanunnapakṣaṃ bhramatpatākaṃ pravikīrṇaśastram cacāla tad rākṣasarājasainyaṃ calopalo nīla ivācalendraḥ tatha śitaiḥ śoṇitamāṃsarūṣitair yugāntavaiśvānaratulyavigrahaiḥ niśācarāḥ saṃparivārya mādhavaṃ varāyudhair nirbibhiduḥ sahasraśaḥ nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ śyāmāvadātas tair viṣṇur nīlair naktaṃcarottamaiḥ vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ śalabhā iva kedāraṃ maśakā iva parvatam yathāmṛtaghaṭaṃ jīvā makarā iva cārṇavam tathā rakṣodhanur muktā vajrānilamanojavāḥ hariṃ viśanti sma śarā lokāstam iva paryaye syandanaiḥ syandanagatā gajaiś ca gajadhūr gatāḥ aśvārohāḥ sadaśvaiś ca pādātāś cāmbare carāḥ rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ nirucchvāsaṃ hariṃ cakruḥ prāṇāyāma iva dvijam niśācarais tudyamāno mīnair iva mahātimiḥ śārṅgam āyamya gātrāṇi rākṣasānāṃ mahāhave śaraiḥ pūrṇāyatotsṛṣṭair vajravaktrair manojavaiḥ ciccheda tilaśo viṣṇuḥ śataśo 'tha sahasraśaḥ vidrāvya śaravarṣaṃ taṃ varṣaṃ vāyur ivotthitam pāñcajanyaṃ mahāśaṅkhaṃ pradadhmau puruṣottamaḥ so 'mbujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ rarāsa bhīmanihrādo yugānte jalado yathā śaṅkharājaravaḥ so 'tha trāsayām āsa rākṣasān mṛgarāja ivāraṇye samadān iva kuñjarān na śekur aśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan syandanebhyaś cyutā yodhāḥ śaṅkharāvitadurbalāḥ śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim bhidyamānāḥ śaraiś cānye nārāyaṇadhanuścyutaiḥ nipetū rākṣasā bhīmāḥ śailā vajrahatā iva vraṇair vraṇakarārīṇām adhokṣajaśarodbhavaiḥ asṛk kṣaranti dhārābhiḥ svarṇadhārām ivācalāḥ śaṅkharājaravaś cāpi śārṅgacāparavas tathā rākṣasānāṃ ravāṃś cāpi grasate vaiṣṇavo ravaḥ sūryād iva karā ghorā ūrmayaḥ sāgarād iva parvatād iva nāgendrā vāryoghā iva cāmbudāt tathā bāṇā vinirmuktāḥ śārṅgān narāyaṇeritāḥ nirdhāvantīṣavas tūrṇaṃ śataśo 'tha sahasraśaḥ śarabheṇa yathā siṃhāḥ siṃhena dviradā yathā dviradena yathā vyāghrā vyāghreṇa dvīpino yathā dvīpinā ca yathā śvānaḥ śunā mārjārakā yathā mārjāreṇa yathā sarpāḥ sarpeṇa ca yathākhavaḥ tathā te rākṣasā yuddhe viṣṇunā prabhaviṣṇunā dravanti drāvitāś caiva śāyitāś ca mahītale rākṣasānāṃ sahasrāṇi nihatya madhusūdanaḥ vārijaṃ nādayām āsa toyadaṃ surarāḍ iva nārāyaṇaśaragrastaṃ śaṅkhanādasuvihvalam yayau laṅkām abhimukhaṃ prabhagnaṃ rākṣasaṃ balam prabhagne rākṣasabale nārāyaṇaśarāhate sumālī śaravarṣeṇa āvavāra raṇe harim utkṣipya hemābharaṇaṃ karaṃ karam iva dvipaḥ rarāsa rākṣaso harṣāt sataḍit toyado yathā sumāler nardatas tasya śiro jvalitakuṇḍalam ciccheda yantur aśvāś ca bhrāntās tasya tu rakṣasaḥ tair aśvair bhrāmyate bhrāntaiḥ sumālī rākṣaseśvaraḥ indriyāśvair yathā bhrāntair dhṛtihīno yathā naraḥ mālī cābhyadravad yuddhe pragṛhya saśaraṃ dhanuḥ māler dhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ viviśur harim āsādya krauñcaṃ patrarathā iva ardyamānaḥ śaraiḥ so 'tha mālimuktaiḥ sahasraśaḥ cukṣubhe na raṇe viṣṇur jitendriya ivādhibhiḥ atha maurvī svanaṃ kṛtvā bhagavān bhūtabhāvanaḥ mālinaṃ prati bāṇaughān sasarjāsigadādharaḥ te mālideham āsādya vajravidyutprabhāḥ śarāḥ pibanti rudhiraṃ tasya nāgā iva purāmṛtam mālinaṃ vimukhaṃ kṛtvā mālimauliṃ harir balāt rathaṃ ca sadhvajaṃ cāpaṃ vājinaś ca nyapātayat virathas tu gadāṃ gṛhya mālī naktaṃcarottamaḥ āpupluve gadāpāṇir giryagrād iva keṣarī sa tayā garuḍaṃ saṃkhye īśānam iva cāntakaḥ lalāṭadeśe 'bhyahanad vajreṇendro yathācalam gadayābhihatas tena mālinā garuḍo bhṛśam raṇāt parāṅmukhaṃ devaṃ kṛtavān vedanāturaḥ parāṅmukhe kṛte deve mālinā garuḍena vai udatiṣṭhan mahānādo rakṣasām abhinardatām rakṣasāṃ nadatāṃ nādaṃ śrutvā harihayānujaḥ parāṅmukho 'py utsasarja cakraṃ mālijighāṃsayā tat sūryamaṇḍalābhāsaṃ svabhāsā bhāsayan nabhaḥ kālacakranibhaṃ cakraṃ māleḥ śīrṣam apātayat tacchiro rākṣasendrasya cakrotkṛttaṃ vibhīṣaṇam papāta rudhirodgāri purā rāhuśiro yathā tataḥ suraiḥ susaṃhṛṣṭaiḥ sarvaprāṇasamīritaḥ siṃhanādaravo muktaḥ sādhu deveti vādibhiḥ mālinaṃ nihataṃ dṛṣṭvā sumālī malyavān api sabalau śokasaṃtaptau laṅkāṃ prati vidhāvitau garuḍas tu samāśvastaḥ saṃnivṛtya mahāmanāḥ rākṣasān drāvayām āsa pakṣavātena kopitaḥ nārāyaṇo 'pīṣuvarāśanībhir vidārayām āsa dhanuḥpramuktaiḥ naktaṃcarān muktavidhūtakeśān yathāśanībhiḥ sataḍinmahendraḥ bhinnātapatraṃ patamānaśastraṃ śarair apadhvastaviśīrṇadeham viniḥsṛtāntraṃ bhayalolanetraṃ balaṃ tad unmattanibhaṃ babhūva siṃhārditānām iva kuñjarāṇāṃ niśācarāṇāṃ saha kuñjarāṇām ravāś ca vegāś ca samaṃ babhūvuḥ purāṇasiṃhena vimarditānām saṃchādyamānā haribāṇajālaiḥ svabāṇajālāni samutsṛjantaḥ dhāvanti naktaṃcarakālameghā vāyupraṇunnā iva kālameghāḥ cakraprahārair vinikṛttaśīrṣāḥ saṃcūrṇitāṅgāś ca gadāprahāraiḥ asiprahārair bahudhā vibhaktāḥ patanti śailā iva rākṣasendrāḥ cakrakṛttāsyakamalā gadāsaṃcūrṇitorasaḥ lāṅgalaglapitagrīvā musalair bhinnamastakāḥ ke cic caivāsinā chinnās tathānye śaratāḍitāḥ nipetur ambarāt tūrṇaṃ rākṣasāḥ sāgarāmbhasi tadāmbaraṃ vigalitahārakuṇḍalair niśācarair nīlabalāhakopamaiḥ nipātyamānair dadṛśe nirantaraṃ nipātyamānair iva nīlaparvataiḥ hanyamāne bale tasmin padmanābhena pṛṣṭhataḥ mālyavān saṃnivṛtto 'tha velātiga ivārṇavaḥ saṃraktanayanaḥ kopāc calan maulir niśācaraḥ padmanābham idaṃ prāha vacanaṃ paruṣaṃ tadā nārāyaṇa na jānīṣe kṣatradharmaṃ sanātanam ayuddhamanaso bhagnān yo 'smān haṃsi yathetaraḥ parāṅmukhavadhaṃ pāpaṃ yaḥ karoti sureśvara sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara ahaṃ sthito 'smi paśyāmi balaṃ darśaya yat tava uvāca rākṣasendraṃ taṃ devarājānujo balī yuṣmatto bhayabhītānāṃ devānāṃ vai mayābhayam rākṣasotsādanaṃ dattaṃ tad etad anupālyate prāṇair api priyaṃ kāryaṃ devānāṃ hi sadā mayā so 'haṃ vo nihaniṣyāmi rasātalagatān api devam evaṃ bruvāṇaṃ tu raktāmburuhalocanam śaktyā bibheda saṃkruddho rākṣasendro rarāsa ca mālyavad bhujanirmuktā śaktir ghaṇṭākṛtasvanā harer urasi babhrāja meghastheva śatahradā tatas tām eva cotkṛṣya śaktiṃ śaktidharapriyaḥ mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ skandotsṛṣṭeva sā śaktir govindakaraniḥsṛtā kāṅkṣantī rākṣasaṃ prāyān maholkevāñjanācalam sā tasyorasi vistīrṇe hārabhāsāvabhāsite apatad rākṣasendrasya girikūṭa ivāśaniḥ tayā bhinnatanutrāṇāḥ prāviśad vipulaṃ tamaḥ mālyavān punar āśvastas tasthau girir ivācalaḥ tataḥ kārṣṇāyasaṃ śūlaṃ kaṇṭakair bahubhiś citam pragṛhyābhyahanad devaṃ stanayor antare dṛḍham tathaiva raṇaraktas tu muṣṭinā vāsavānujam tāḍayitvā dhanurmātram apakrānto niśācaraḥ tato 'mbare mahāñ śabdaḥ sādhu sādhv iti cotthitaḥ āhatya rākṣaso viṣṇuṃ garuḍaṃ cāpy atāḍayat vainateyas tataḥ kruddhaḥ pakṣavātena rākṣasaṃ vyapohad balavān vāyuḥ śuṣkaparṇacayaṃ yathā dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam sumālī svabalaiḥ sārdhaṃ laṅkām abhimukho yayau pakṣavātabaloddhūto mālyavān api rākṣasaḥ svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ evaṃ te rākṣasā rāma hariṇā kamalekṣaṇa bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ aśaknuvantas te viṣṇuṃ pratiyoddhuṃ bhayārditāḥ tyaktvā laṅkāṃ gatā vastuṃ pātālaṃ sahapatnayaḥ sumālinaṃ samāsādya rākṣasaṃ raghunandana sthitāḥ prakhyātavīryās te vaṃśe sālakaṭaṅkaṭe ye tvayā nihatās te vai paulastyā nāma rākṣasāḥ sumālī mālyavān mālī ye ca teṣāṃ puraḥsarāḥ sarva ete mahābhāga rāvaṇād balavattarāḥ na cānyo rakṣasāṃ hantā sureṣv api puraṃjaya ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam bhavān nārāyaṇo devaś caturbāhuḥ sanātanaḥ rākṣasān hantum utpanno ajeyaḥ prabhur avyayaḥ kasya cit tv atha kālasya sumālī nāma rākṣasaḥ rasātalān martyalokaṃ sarvaṃ vai vicacāra ha nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ kanyāṃ duhitaraṃ gṛhya vinā padmam iva śriyam athāpaśyat sa gacchantaṃ puṣpakeṇa dhaneśvaram taṃ dṛṣṭvāmarasaṃkāśaṃ gacchantaṃ pāvakopamam athābbravīt sutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ putri pradānakālo 'yaṃ yauvanaṃ te 'tivartate tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike pratyākhyānāc ca bhītais tvaṃ na varaiḥ pratigṛhyase kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām na jñāyate ca kaḥ kanyāṃ varayed iti putrike mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate kulatrayaṃ sadā kanyā saṃśaye sthāpya tiṣṭhati sā tvaṃ munivaraśreṣṭhaṃ prajāpatikulodbhavam gaccha viśravasaṃ putri paulastyaṃ varaya svayam īdṛśās te bhaviṣyanti putrāḥ putri na saṃśayaḥ tejasā bhāskarasamā yādṛśo 'yaṃ dhaneśvaraḥ etasminn antare rāma pulastyatanayo dvijaḥ agnihotram upātiṣṭhac caturtha iva pāvakaḥ sā tu tāṃ dāruṇāṃ velām acintya pitṛgauravāt upasṛtyāgratas tasya caraṇādhomukhī sthitā sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām abravīt paramodāro dīpyamāna ivaujasā bhadre kasyāsi duhitā kuto vā tvam ihāgatā kiṃ kāryaṃ kasya vā hetos tattvato brūhi śobhane evam uktā tu sā kanyā kṛtāñjalir athābravīt ātmaprabhāvena mune jñātum arhasi me matam kiṃ tu viddhi hi māṃ brahmañ śāsanāt pitur āgatām kaikasī nāma nāmnāhaṃ śeṣaṃ tvaṃ jñātum arhasi sa tu gatvā munir dhyānaṃ vākyam etad uvāca ha vijñātaṃ te mayā bhadre kāraṇaṃ yan manogatam dāruṇāyāṃ tu velāyāṃ yasmāt tvaṃ mām upasthitā śṛṇu tasmāt sutān bhadre yādṛśāñ janayiṣyasi dāruṇān dāruṇākārān dāruṇābhijanapriyān prasaviṣyasi suśroṇi rākṣasān krūrakarmaṇaḥ sā tu tad vacanaṃ śrutvā praṇipatyābravīd vacaḥ bhagavan nedṛśāḥ putrās tvatto 'rhā brahmayonitaḥ athābravīn munis tatra paścimo yas tavātmajaḥ mama vaṃśānurūpaś ca dharmātmā ca bhaviṣyati evam uktā tu sā kanyā rāma kālena kena cit janayām āsa bībhatsaṃ rakṣorūpaṃ sudāruṇam daśaśīrṣaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam tāmrauṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam jātamātre tatas tasmin sajvālakavalāḥ śivāḥ kravyādāś cāpasavyāni maṇḍalāni pracakrire vavarṣa rudhiraṃ devo meghāś ca kharanisvanāḥ prababhau na ca khe sūryo maholkāś cāpatan bhuvi atha nāmākarot tasya pitāmahasamaḥ pitā daśaśīrṣaḥ prasūto 'yaṃ daśagrīvo bhaviṣyati tasya tv anantaraṃ jātaḥ kumbhakarṇo mahābalaḥ pramāṇād yasya vipulaṃ pramāṇaṃ neha vidyate tataḥ śūrpaṇakhā nāma saṃjajñe vikṛtānanā vibhīṣaṇaś ca dharmātmā kaikasyāḥ paścimaḥ sutaḥ te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ teṣāṃ krūro daśagrīvo lokodvegakaro 'bhavat kumbhakarṇaḥ pramattas tu maharṣīn dharmasaṃśritān trailokyaṃ trāsayan duṣṭo bhakṣayan vicacāra ha vibhīṣaṇas tu dharmātmā nityaṃ dharmapathe sthitaḥ svādhyāyaniyatāhāra uvāsa niyatendriyaḥ atha vitteśvaro devas tatra kālena kena cit āgacchat pitaraṃ draṣṭuṃ puṣpakeṇa mahaujasaṃ taṃ dṛṣṭvā kaikasī tatra jvalantam iva tejasā āsthāya rākṣasīṃ buddhiṃ daśagrīvam uvāca ha putravaiśravaṇaṃ paśya bhrātaraṃ tejasā vṛtam bhrātṛbhāve same cāpi paśyātmānaṃ tvam īdṛśam daśagrīva tathā yatnaṃ kuruṣvāmitavikrama yathā bhavasi me putra śīghraṃ vaiśvaraṇopamaḥ mātus tad vacanaṃ śrutvā daśagrīvaḥ pratāpavān amarṣam atulaṃ lebhe pratijñāṃ cākarot tadā satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi vā bhaviṣyāmy acirān mātaḥ saṃtāpaṃ tyaja hṛdgatam tataḥ krodhena tenaiva daśagrīvaḥ sahānujaḥ prāpsyāmi tapasā kāmam iti kṛtvādhyavasya ca āgacchad ātmasiddhyarthaṃ gokarṇasyāśramaṃ śubham athābravīd dvijaṃ rāmaḥ kathaṃ te bhrātaro vane kīdṛśaṃ tu tadā brahmaṃs tapaś cerur mahāvratāḥ agastyas tv abravīt tatra rāmaṃ prayata mānasaṃ tāṃs tān dharmavidhīṃs tatra bhrātaras te samāviśan kumbhakarṇas tadā yatto nityaṃ dharmaparāyaṇaḥ tatāpa graiṣmike kāle pañcasv agniṣv avasthitaḥ varṣe meghodakaklinno vīrāsanam asevata nityaṃ ca śaiśire kāle jalamadhyapratiśrayaḥ evaṃ varṣasahasrāṇi daśa tasyāticakramuḥ dharme prayatamānasya satpathe niṣṭhitasya ca vibhīṣaṇas tu dharmātmā nityaṃ dharmaparaḥ śuciḥ pañcavarṣasahasrāṇi pādenaikena tasthivān samāpte niyame tasya nanṛtuś cāpsarogaṇāḥ papāta puṣpavarṣaṃ ca kṣubhitāś cāpi devatāḥ pañcavarṣasahasrāṇi sūryaṃ caivānvavartata tasthau cordhvaśiro bāhuḥ svādhyāyadhṛtamānasaḥ evaṃ vibhīṣaṇasyāpi gatāni niyatātmanaḥ daśavarṣasahasrāṇi svargasthasyeva nandane daśavarṣasahasraṃ tu nirāhāro daśānanaḥ pūrṇe varṣasahasre tu śiraś cāgnau juhāva saḥ evaṃ varṣasahasrāṇi nava tasyāticakramuḥ śirāṃsi nava cāpy asya praviṣṭāni hutāśanam atha varṣasahasre tu daśame daśamaṃ śiraḥ chettukāmaḥ sa dharmātmā prāptaś cātra pitāmahaḥ pitāmahas tu suprītaḥ sārdhaṃ devair upasthitaḥ vatsa vatsa daśagrīva prīto 'smīty abhyabhāṣata śīghraṃ varaya dharmajña varo yas te 'bhikāṅkṣitaḥ kiṃ te kāmaṃ karomy adya na vṛthā te pariśramaḥ tato 'bravīd daśagrīvaḥ prahṛṣṭenāntarātmanā praṇamya śirasā devaṃ harṣagadgadayā girā bhagavan prāṇināṃ nityaṃ nānyatra maraṇād bhayam nāsti mṛtyusamaḥ śatrur amaratvam ato vṛṇe suparṇanāgayakṣāṇāṃ daityadānavarakṣasām avadhyaḥ syāṃ prajādhyakṣa devatānāṃ ca śāśvatam na hi cintā mamānyeṣu prāṇiṣv amarapūjita tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ evam uktas tu dharmātmā daśagrīveṇa rakṣasā uvāca vacanaṃ rāma saha devaiḥ pitāmahaḥ bhaviṣyaty evam evaitat tava rākṣasapuṃgava śṛṇu cāpi vaco bhūyaḥ prītasyeha śubhaṃ mama hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha punas tāni bhaviṣyanti tathaiva tava rākṣasa evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ agnau hutāni śīrṣāṇi yāni tāny utthitāni vai evam uktvvā tu taṃ rāma daśagrīvaṃ prajāpatiḥ vibhīṣaṇam athovāca vākyaṃ lokapitāmahaḥ vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā parituṣṭo 'smi dharmajña varaṃ varaya suvrata vibhīṣaṇas tu dharmātmā vacanaṃ prāha sāñjaliḥ vṛtaḥ sarvaguṇair nityaṃ candramā iva raśmibhiḥ bhagavan kṛtakṛtyo 'haṃ yan me lokaguruḥ svayam prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata yā yā me jāyate buddhir yeṣu yeṣv āśrameṣv iha sā sā bhavatu dharmiṣṭhā taṃ taṃ dharmaṃ ca pālaye eṣa me paramodāra varaḥ paramako mataḥ na hi dharmābhiraktānāṃ loke kiṃ cana durlabham atha prajāpatiḥ prīto vibhīṣaṇam uvāca ha dharmiṣṭhas tvaṃ yathā vatsa tathā caitad bhaviṣyati yasmād rākṣasayonau te jātasyāmitrakarṣaṇa nādharme jāyate buddhir amaratvaṃ dadāmi te kumbhakarṇāya tu varaṃ prayacchantam ariṃdama prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo 'bruvan na tāvat kumbhakarṇāya pradātavyo varas tvayā jānīṣe hi yathā lokāṃs trāsayaty eṣa durmatiḥ nandane 'psarasaḥ sapta mahendrānucarā daśa anena bhakṣitā brahman ṛṣayo mānuṣās tathā varavyājena moho 'smai dīyatām amitaprabha lokānāṃ svasti caiva syād bhaved asya ca saṃnatiḥ evam uktaḥ surair brahmācintayat padmasaṃbhavaḥ cintitā copatasthe 'sya pārśvaṃ devī sarasvatī prāñjaliḥ sā tu parśvasthā prāha vākyaṃ sarasvatī iyam asmy āgatā devakiṃ kāryaṃ karavāṇy aham prajāpatis tu tāṃ prāptāṃ prāha vākyaṃ sarasvatīm vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā tathety uktvā praviṣṭā sā prajāpatir athābravīt kumbhakarṇa mahābāho varaṃ varaya yo mataḥ kumbhakarṇas tu tad vākyaṃ śrutvā vacanam abravīt svaptuṃ varṣāṇy anekāni devadeva mamepsitam evam astv iti taṃ coktvā saha devaiḥ pitāmahaḥ devī sarasvatī caiva muktvā taṃ prayayau divam kumbhakarṇas tu duṣṭātmā cintayām āsa duḥkhitaḥ kīrdṛśaṃ kiṃ nv idaṃ vākyaṃ mamādya vadanāc cyutam evaṃ labdhavarāḥ sarve bhrātaro dīptatejasaḥ śleṣmātakavanaṃ gatvā tatra te nyavasan sukham sumālī varalabdhāṃs tu jñātvā tān vai niśācarān udatiṣṭhad bhayaṃ tyaktvā sānugaḥ sa rasātalāt mārīcaś ca prahastaś ca virūpākṣo mahodaraḥ udatiṣṭhan susaṃrabdhāḥ sacivās tasya rakṣasaḥ sumālī caiva taiḥ sarvair vṛto rākṣasapuṃgavaiḥ abhigamya daśagrīvaṃ pariṣvajyedam abravīt diṣṭyā te putrasaṃprāptaś cintito 'yaṃ manorathaḥ yas tvaṃ tribhuvaṇaśreṣṭhāl labdhavān varam īdṛśam yatkṛte ca vayaṃ laṅkāṃ tyaktvā yātā rasātalam tad gataṃ no mahābāho mahad viṣṇukṛtaṃ bhayam asakṛt tena bhagnā hi parityajya svam ālayam vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam asmadīyā ca laṅkeyaṃ nagarī rākṣasoṣitā niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā yadi nāmātra śakyaṃ syāt sāmnā dānena vānagha tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet tvaṃ ca laṅkeśvaras tāta bhaviṣyasi na saṃśayaḥ sarveṣāṃ naḥ prabhuś caiva bhaviṣyasi mahābala athābravīd daśagrīvo mātāmaham upasthitam vitteśo gurur asmākaṃ nārhasy evaṃ prabhāṣitum uktavantaṃ tathā vākyaṃ daśagrīvaṃ niśācaraḥ prahastaḥ praśritaṃ vākyam idam āha sakāraṇam daśagrīva mahābāho nārhas tvaṃ vaktum īdṛśam saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama aditiś ca ditiś caiva bhaginyau sahite kila bhārye paramarūpiṇyau kaśyapasya prajāpateḥ aditir janayām āsa devāṃs tribhuvaṇeśvarān ditis tv ajanayad daityān kaśyapasyātmasaṃbhavān daityānāṃ kila dharmajña pureyaṃ savanārṇavā saparvatā mahī vīra te 'bhavan prabhaviṣṇavaḥ nihatya tāṃs tu samare viṣṇunā prabhaviṣṇunā devānāṃ vaśam ānītaṃ trailokyam idam avyayam naitad eko bhavān eva kariṣyati viparyayam surair ācaritaṃ pūrvaṃ kuruṣvaitad vaco mama evam ukto daśagrīvaḥ prahastena durātmanā cintayitvā muhūrtaṃ vai bāḍham ity eva so 'bravīt sa tu tenaiva harṣeṇa tasminn ahani vīryavān vanaṃ gato daśagrīvaḥ saha taiḥ kṣaṇadācaraiḥ trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ preṣayām āsa dautyena prahastaṃ vākyakovidam prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṃgavam vacanān mama vitteśaṃ sāmapūrvam idaṃ vacaḥ iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām tvayā niveśitā saumya naitad yuktaṃ tavānagha tad bhavān yadi sāmnaitāṃ dadyād atulavikrama kṛtā bhaven mama prītir dharmaś caivānupālitaḥ ity uktaḥ sa tadā gatvā prahasto vākyakovidaḥ daśagrīvavacaḥ sarvaṃ vitteśāya nyavedayat prahastād api saṃśrutya devo vaiśravaṇo vacaḥ pratyuvāca prahastaṃ taṃ vākyaṃ vākyaviśāradaḥ brūhi gaccha daśagrīvaṃ purī rājyaṃ ca yan mama tavāpy etan mahābāho bhuṅkṣvaitad dhatakaṇṭakam sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco 'cirāt kiṃ tu tāvat pratīkṣasva pitur yāvan nivedaye evam uktvā dhanādhyakṣo jagāma pitur antikam abhivādya guruṃ prāha rāvaṇasya yadīpsitam eṣa tāta daśagrīvo dūtaṃ preṣitavān mama dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā mayātra yad anuṣṭheyaṃ tan mamācakṣva suvrata brahmarṣis tv evam ukto 'sau viśravā munipuṃgavaḥ uvāca dhanadaṃ vākyaṃ śṛṇu putra vaco mama daśagrīvo mahābāhur uktavān mama saṃnidhau mayā nirbhartsitaś cāsīd bahudhoktaḥ sudurmatiḥ sa krodhena mayā cokto dhvaṃsasveti punaḥ punaḥ śreyo'bhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ na vetti mama śāpāc ca prakṛtiṃ dāruṇāṃ gataḥ tasmād gaccha mahābāho kailāsaṃ dharaṇīdharam niveśaya nivāsārthaṃ tyaja laṅkāṃ sahānugaḥ tatra mandākinī ramyā nadīnāṃ pravarā nadī kāñcanaiḥ sūryasaṃkāśaiḥ paṅkajaiḥ saṃvṛtodakā na hi kṣamaṃ tvayā tena vairaṃ dhanadarakṣasā jānīṣe hi yathānena labdhaḥ paramako varaḥ evam ukto gṛhītvā tu tad vacaḥ pitṛgauravāt sadāra pauraḥ sāmātyaḥ savāhanadhano gataḥ prahastas tu daśagrīvaṃ gatvā sarvaṃ nyavedayat śūnyā sā nagarī laṅkā triṃśadyojanam āyatā praviśya tāṃ sahāsmābhiḥ svadharmaṃ tatra pālaya evam uktaḥ prahastena rāvaṇo rākṣasas tadā viveśa nagarīṃ laṅkāṃ sabhrātā sabalānugaḥ sa cābhiṣiktaḥ kṣaṇadācarais tadā niveśayām āsa purīṃ daśānanaḥ nikāmapūrṇā ca babhūva sā purī niśācarair nīlabalāhakopamaiḥ dhaneśvaras tv atha pitṛvākyagauravān nyaveśayac chaśivimale girau purīm svalaṃkṛtair bhavanavarair vibhūṣitāṃ puraṃdarasyeva tadāmarāvatīm rākṣasendro 'bhiṣiktas tu bhrātṛbhyāṃ sahitas tadā tataḥ pradānaṃ rākṣasyā bhaginyāḥ samacintayat dadau tāṃ kālakeyāya dānavendrāya rākṣasīm svasāṃ śūrpaṇakhāṃ nāma vidyujjihvāya nāmataḥ atha dattvā svasāraṃ sa mṛgayāṃ paryaṭan nṛpaḥ tatrāpaśyat tato rāma mayaṃ nāma diteḥ sutam kanyāsahāyaṃ taṃ dṛṣṭvā daśagrīvo niśācaraḥ apṛcchat ko bhavan eko nirmanuṣya mṛge vane mayas tv athābravīd rāma pṛcchantaṃ taṃ niśācaram śrūyatāṃ sarvam ākhyāsye yathāvṛttam idaṃ mama hemā nāmāpsarās tāta śrutapūrvā yadi tvayā daivatair mama sā dattā paulomīva śatakratoḥ tasyāṃ saktamanās tāta pañcavarṣaśatāny aham sā ca daivata kāryeṇa gatā varṣaṃ caturdaśam tasyāḥ kṛte ca hemāyāḥ sarvaṃ hemapuraṃ mayā vajravaidūryacitraṃ ca māyayā nirmitaṃ tadā tatrāham aratiṃ vindaṃs tayā hīnaḥ suduḥkhitaḥ tasmāt purād duhitaraṃ gṛhītvā vanam āgataḥ iyaṃ mamātmajā rājaṃs tasyāḥ kukṣau vivardhitā bhartāram anayā sārdham asyāḥ prāpto 'smi mārgitum kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati dvau sutau tu mama tv asyāṃ bhāryāyāṃ saṃbabhūvatuḥ māyāvī prathamas tāta dundubhis tadanantaram etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ tvām idānīṃ kathaṃ tāta jānīyāṃ ko bhavān iti evam ukto rākṣasendro vinītam idam abravīt ahaṃ paulastya tanayo daśagrīvaś ca nāmataḥ brahmarṣes taṃ sutaṃ jñātvā mayo harṣam upāgataḥ dātuṃ duhitaraṃ tasya rocayām āsa tatra vai prahasan prāha daityendro rākṣasendram idaṃ vacaḥ iyaṃ mamātmajā rājan hemayāpsarasā dhṛtā kanyā mandodarī nāma patnyarthaṃ pratigṛhyatām bāḍham ity eva taṃ rāma daśagrīvo 'bhyabhāṣata prajvālya tatra caivāgnim akarot pāṇisaṃgraham na hi tasya mayo rāma śāpābhijñas tapodhanāt viditvā tena sā dattā tasya paitāmahaṃ kulam amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām pareṇa tapasā labdhāṃ jaghnivāṃl lakṣmaṇaṃ yayā evaṃ sa kṛtadāro vai laṅkāyām īśvaraḥ prabhuḥ gatvā tu nagaraṃ bhārye bhrātṛbhyāṃ samudāvahat vairocanasya dauhitrīṃ vajrajvāleti nāmataḥ tāṃ bhāryāṃ kumbhakarṇasya rāvaṇaḥ samudāvahat gandharvarājasya sutāṃ śailūṣasya mahātmana saramā nāma dharmajño lebhe bhāryāṃ vibhīṣaṇaḥ tīre tu sarasaḥ sā vai saṃjajñe mānasasya ca mānasaṃ ca saras tāta vavṛdhe jaladāgame mātrā tu tasyāḥ kanyāyāḥ snehanākranditaṃ vacaḥ saro mā vardhatety uktaṃ tataḥ sā saramābhavat evaṃ te kṛtadārā vai remire tatra rākṣasāḥ svāṃ svāṃ bhāryām upādāya gandharvā iva nandane tato mandodarī putraṃ meghanādam asūyata sa eṣa indrajin nāma yuṣmābhir abhidhīyate jātamātreṇa hi purā tena rākṣasasūnunā rudatā sumahān mukto nādo jaladharopamaḥ jaḍīkṛtāyāṃ laṅkāyāṃ tena nādena tasya vai pitā tasyākaron nāma meghanāda iti svayam so 'vardhata tadā rāma rāvaṇāntaḥpure śubhe rakṣyamāṇo varastrībhiś channaḥ kāṣṭhair ivānalaḥ atha lokeśvarotsṛṣṭā tatra kālena kena cit nidrā samabhavat tīvrā kumbhakarṇasya rūpiṇī tato bhrātaram āsīnaṃ kumbhakarṇo 'bravīd vacaḥ nidrā māṃ bādhate rājan kārayasva mamālayam viniyuktās tato rājñā śilpino viśvakarmavat akurvan kumbhakarṇasya kailāsasamam ālayam vistīrṇaṃ yojanaṃ śubhraṃ tato dviguṇam āyatam darśanīyaṃ nirābādhaṃ kumbhakarṇasya cakrire sphāṭikaiḥ kāñcanaiś citraiḥ stambhaiḥ sarvatra śobhitam vaidūryakṛtaśobhaṃ ca kiṅkiṇījālakaṃ tathā dantatoraṇavinyastaṃ vajrasphaṭikavedikam sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva tatra nidrāṃ samāviṣṭaḥ kumbhakarṇo niśācaraḥ bahūny abdasahasrāṇi śayāno nāvabudhyate nidrābhibhūte tu tadā kumbhakarṇe daśānanaḥ devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ udyānāni vicitrāṇi nandanādīni yāni ca tāni gatvā susaṃkruddho bhinatti sma daśānanaḥ nadīṃ gaja iva krīḍan vṛkṣān vāyur iva kṣipan nagān vajra iva sṛṣṭo vidhvaṃsayati nityaśaḥ tathā vṛttaṃ tu vijñāya daśagrīvaṃ dhaneśvaraḥ kulānurūpaṃ dharmajña vṛttaṃ saṃsmṛtya cātmanaḥ saubhrātradarśanārthaṃ tu dūtaṃ vaiśvaraṇas tadā laṅkāṃ saṃpreṣayām āsa daśagrīvasya vai hitam sa gatvā nagarīṃ laṅkām āsasāda vibhīṣaṇam mānitas tena dharmeṇa pṛṣṭhaś cāgamanaṃ prati pṛṣṭvā ca kuśalaṃ rājño jñātīn api ca bāndhavān sabhāyāṃ darśayām āsa tam āsīnaṃ daśānanam sa dṛṣṭvā tatra rājānaṃ dīpyamānaṃ svatejasā jayena cābhisaṃpūjya tūṣṇīm āsīn muhūrtakam tasyopanīte paryaṅke varāstaraṇasaṃvṛte upaviśya daśagrīvaṃ dūto vākyam athābravīt rājan vadāmi te sarvaṃ bhrātā tava yad abravīt ubhayoḥ sadṛśaṃ saumya vṛttasya ca kulasya ca sādhu paryāptam etāvat kṛtaś cāritrasaṃgrahaḥ sādhu dharme vyavasthānaṃ kriyatāṃ yadi śakyate dṛṣṭaṃ me nandanaṃ bhagnam ṛṣayo nihatāḥ śrutāḥ devānāṃ tu samudyogas tvatto rājañ śrutaś ca me nirākṛtaś ca bahuśas tvayāhaṃ rākṣasādhipa aparāddhā hi bālyāc ca rakṣaṇīyāḥ svabāndhavāḥ ahaṃ tu himavatpṛṣṭhaṃ gato dharmam upāsitum raudraṃ vrataṃ samāsthāya niyato niyatendriyaḥ tatra devo mayā dṛṣṭaḥ saha devyomayā prabhuḥ savyaṃ cakṣur mayā caiva tatra devyāṃ nipātitam kā nv iyaṃ syād iti śubhā na khalv anyena hetunā rūpaṃ hy anupamaṃ kṛtvā tatra krīḍati pārvatī tato devyāḥ prabhāvena dagdhaṃ savyaṃ mamekṣaṇam reṇudhvastam iva jyotiḥ piṅgalatvam upāgatam tato 'ham anyad vistīrṇaṃ gatvā tasya gires taṭam pūrṇaṃ varṣaśatāny aṣṭau samavāpa mahāvratam samāpte niyame tasmiṃs tatra devo maheśvaraḥ prītaḥ prītena manasā prāha vākyam idaṃ prabhuḥ prīto 'smi tava dharmajña tapasānena suvrata mayā caitad vrataṃ cīrṇaṃ tvayā caiva dhanādhipa tṛtīyaḥ puruṣo nāsti yaś cared vratam īdṛśam vrataṃ suduścaraṃ hy etan mayaivotpāditaṃ purā tat sakhitvaṃ mayā sārdhaṃ rocayasva dhaneśvara tapasā nirjitatvād dhi sakhā bhava mamānagha devyā dagdhaṃ prabhāvena yac ca sāvyaṃ tavekṣaṇam ekākṣi piṅgalety eva nāma sthāsyati śāśvatam evaṃ tena sakhitvaṃ ca prāpyānujñāṃ ca śaṃkarāt āgamya ca śruto 'yaṃ me tava pāpaviniścayaḥ tadadharmiṣṭhasaṃyogān nivarta kuladūṣaṇa cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ surais tava evam ukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ hastān dantāṃś a saṃpīḍya vākyam etad uvāca ha vijñātaṃ te mayā dūta vākyaṃ yat tvaṃ prabhāṣase naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ hitaṃ na sa mamaitad dhi bravīti dhanarakṣakaḥ maheśvarasakhitvaṃ tu mūḍha śrāvayase kila na hantavyo gurur jyeṣṭho mamāyam iti manyate tasya tv idānīṃ śrutvā me vākyam eṣā kṛtā matiḥ trīṃl lokān api jeṣyāmi bāhuvīryam upāśritaḥ etan muhūrtam eṣo 'haṃ tasyaikasya kṛte ca vai caturo lokapālāṃs tān nayiṣyāmi yamakṣayam evam uktvā tu laṅkeśo dūtaṃ khaḍgena jaghnivān dadau bhakṣayituṃ hy enaṃ rākṣasānāṃ durātmanām tataḥ kṛtasvastyayano ratham āruhya rāvaṇaḥ trailokyavijayākāṅkṣī yayau tatra dhaneśvaraḥ tataḥ sa sacivaiḥ sārdhaṃ ṣaḍbhir nityaṃ balotkaṭaiḥ mahodaraprahastābhyāṃ mārīcaśukasāraṇaiḥ dhūmrākṣeṇa ca vīreṇa nityaṃ samaragṛdhnunā vṛtaḥ saṃprayayau śrīmān krodhāl lokān dahann iva purāṇi sa nadīḥ śailān vanāny upavanāni ca atikramya muhūrtena kailāsaṃ girim āviśat taṃ niviṣṭaṃ girau tasmin rākṣasendraṃ niśamya tu rājño bhrātāyam ity uktvā gatā yatra dhaneśvaraḥ gatvā tu sarvam ācakhyur bhrātus tasya viniścayam anujñātā yayuś caiva yuddhāya dhanadena te tato balasya saṃkṣobhaḥ sāgarasyeva vardhataḥ abhūn nairṛtarājasya giriṃ saṃcālayann iva tato yuddhaṃ samabhavad yakṣarākṣasasaṃkulam vyathitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ taṃ dṛṣṭvā tādṛśaṃ sainyaṃ daśagrīvo niśācaraḥ harṣān nādaṃ tataḥ kṛtvā roṣāt samabhivartata ye tu te rākṣasendrasya sacivā ghoravikramaḥ te sahasraṃ sahasrāṇām ekaikaṃ samayodhayan tato gadābhiḥ parighair asibhiḥ śaktitomaraiḥ vadhyamāno daśagrīvas tat sainyaṃ samagāhata tair nirucchvāsavat tatra vadhyamāno daśānanaḥ varṣamāṇair iva ghanair yakṣendraiḥ saṃnirudhyata sa durātmā samudyamya kāladaṇḍopamāṃ gadām praviveśa tataḥ sainyaṃ nayan yakṣān yamakṣayam sa kakṣam iva vistīrṇaṃ śuṣkendhanasamākulam vātenāgnir ivāyatto 'dahat sainyaṃ sudāruṇam tais tu tasya mṛdhe 'mātyair mahodaraśukādibhiḥ alpāvaśiṣṭās te yakṣāḥ kṛtā vātair ivāmbudāḥ ke cit tv āyudhabhagnāṅgāḥ patitāḥ samarakṣitau oṣṭhān svadaśanais tīkṣṇair daṃśanto bhuvi pātitāḥ bhayād anyonyam āliṅgya bhraṣṭaśastrā raṇājire niṣedus te tadā yakṣāḥ kūlā jalahatā iva hatānāṃ svargasaṃsthānāṃ yudhyatāṃ pṛthivītale prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi etasminn antare rāma vistīrṇabalavāhanaḥ agamat sumahān yakṣo nāmnā saṃyodhakaṇṭakaḥ tena yakṣeṇa mārīco viṣṇuneva samāhataḥ patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt prāptasaṃjño muhūrtena viśramya ca niśācaraḥ taṃ yakṣaṃ yodhayām āsa sa ca bhagnaḥ pradudruve tataḥ kāñcanacitrāṅgaṃ vaidūryarajatokṣitam maryādāṃ dvārapālānāṃ toraṇaṃ tat samāviśat tato rāma daśagrīvaṃ praviśantaṃ niśācaram sūryabhānur iti khyāto dvārapālo nyavārayat tatas toraṇam utpāṭya tena yakṣeṇa tāḍitaḥ rākṣaso yakṣasṛṣṭena toraṇena samāhataḥ na kṣitiṃ prayayau rāma varāt salilayoninaḥ sa tu tenaiva taṃ yakṣaṃ toraṇena samāhanat nādṛśyata tadā yakṣo bhasma tena kṛtas tu saḥ tataḥ pradudruvuḥ sarve yakṣā dṛṣṭvā parākramam tato nadīr guhāś caiva viviśur bhayapīḍitāḥ tatas tān vidrutān dṛṣṭvā yakṣāñ śatasahasraśaḥ svayam eva dhanādhyakṣo nirjagāma raṇaṃ prati tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ vṛto yakṣasahasraiḥ sa caturbhiḥ samayodhayat te gadāmusalaprāsaśaktitomaramudgaraiḥ abhighnanto raṇe yakṣā rākṣasān abhidudruvuḥ tataḥ prahastena tadā sahasraṃ nihataṃ raṇe mahodareṇa gadayā sahasram aparaṃ hatam kruddhena ca tadā rāma mārīcena durātmanā nimeṣāntaramātreṇa dve sahasre nipātite dhūmrākṣeṇa samāgamya māṇibhadro mahāraṇe musalenorasi krodhāt tāḍito na ca kampitaḥ tato gadāṃ samāvidhya māṇibhadreṇa rākṣasaḥ dhūmrākṣas tāḍito mūrdhni vihvalo nipapāta ha dhūmrākṣaṃ tāḍitaṃ dṛṣṭvā patitaṃ śoṇitokṣitam abhyadhāvat susaṃkruddho māṇibhadraṃ daśānanaḥ taṃ kruddham abhidhāvantaṃ yugāntāgnim ivotthitam śaktibhis tāḍayām āsa tisṛbhir yakṣapuṃgavaḥ tato rākṣasarājena tāḍito gadayā raṇe tasya tena prahāreṇa mukuṭaḥ pārśvam āgataḥ tadā prabhṛti yakṣo 'sau pārśvamaulir iti smṛtaḥ tasmiṃs tu vimukhe yakṣe māṇibhadre mahātmani saṃnādaḥ sumahān rāma tasmiñ śaile vyavardhata tato dūrāt pradadṛśe dhanādhyakṣo gadādharaḥ śukraproṣṭaḥpadābhyāṃ ca śaṅkhapadmasamāvṛtaḥ sa dṛṣṭvā bhrātaraṃ saṃkhye śāpād vibhraṣṭagauravam uvāca vacanaṃ dhīmān yuktaṃ paitāmahe kule mayā tvaṃ vāryamāṇo 'pi nāvagacchasi durmate paścād asya phalaṃ prāpya jñāsyase nirayaṃ gataḥ yo hi mohād viṣaṃ pītvā nāvagacchati mānavaḥ pariṇāme sa vi mūḍho jānīte karmaṇaḥ phalam daivatāni hi nandanti dharmayuktena kena cit yena tvam īdṛśaṃ bhāvaṃ nītas tac ca na budhyase yo hi mātṝḥ pitṝn bhrātṝn ācaryāṃś cāvamanyate sa paśyati phalaṃ tasya pretarājavaśaṃ gataḥ adhruve hi śarīre yo na karoti tapo 'rjanam sa paścāt tapyate mūḍho mṛto dṛṣṭvātmano gatim kasya cin na hi durbudheś chandato jāyate matiḥ yādṛśaṃ kurute karma tādṛśaṃ phalam aśnute buddhiṃ rūpaṃ balaṃ vittaṃ putrān māhātmyam eva ca prapnuvanti narāḥ sarvaṃ svakṛtaiḥ pūrvakarmabhiḥ evaṃ nirayagāmī tvaṃ yasya te matir īdṛśī na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ evam uktvā tatas tena tasyāmātyāḥ samāhatāḥ mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ tatas tena daśagrīvo yakṣendreṇa mahātmanā gadayābhihato mūrdhni na ca sthānād vyakampata tatas tau rāma nighnantāv anyonyaṃ paramāhave na vihvalau na ca śrāntau babhūvatur amarṣaṇaiḥ āgneyam astraṃ sa tato mumoca dhanado raṇe vāruṇena daśagrīvas tad astraṃ pratyavārayat tato māyāṃ praviṣṭaḥ sa rākṣasīṃ rākṣaseśvaraḥ jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām evaṃ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ kṛttamūla ivāśoko nipapāta dhanādhipaḥ tataḥ padmādibhis tatra nidhibhiḥ sa dhanādhipaḥ nandanaṃ vanam ānīya dhanado śvāsitas tadā tato nirjitya taṃ rāma dhanadaṃ rākṣasādhipaḥ puṣpakaṃ tasya jagrāha vimānaṃ jayalakṣaṇam kāñcanastambhasaṃvītaṃ vaidūryamaṇitoraṇam muktājālapraticchannaṃ sarvakāmaphaladrumam tat tu rājā samāruhya kāmagaṃ vīryanirjitam jitvā vaiśravaṇaṃ devaṃ kailāsād avarohata sa jitvā bhrātaraṃ rāma dhanadaṃ rākṣasādhipaḥ mahāsenaprasūtiṃ tu yayau śaravaṇaṃ tataḥ athāpaśyad daśagrīvo raukmaṃ śaravaṇaṃ tadā gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram parvataṃ sa samāsādya kiṃ cid ramyavanāntaram apaśyat puṣpakaṃ tatra rāma viṣṭambhitaṃ divi viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā kāmagaṃ hy agamaṃ kṛtam rākṣasaś cintayām āsa sacivais taiḥ samāvṛtaḥ kim idaṃ yannimittaṃ me na ca gacchati puṣpakam parvatasyoparisthasya kasya karma tv idaṃ bhavet tato 'bravīd daśagrīvaṃ mārīco buddhikovidaḥ naitan niṣkāraṇaṃ rājan puṣpako 'yaṃ na gacchati tataḥ pārśvam upāgamya bhavasyānucaro balī nandīśvara uvācedaṃ rākṣasendram aśaṅkitaḥ nivartasva daśagrīva śaile krīḍati śaṃkaraḥ suparṇanāgayakṣāṇāṃ daityadānavarakṣasām prāṇinām eva sarveṣām agamyaḥ parvataḥ kṛtaḥ sa roṣāt tāmranayanaḥ puṣpakād avaruhya ca ko 'yaṃ śaṃkara ity uktvā śailamūlam upāgamat nandīśvaram athāpaśyad avidūrasthitaṃ prabhum dīptaṃ śūlam avaṣṭabhya dvitīyam iva śaṃkaram sa vānaramukhaṃ dṛṣṭvā tam avajñāya rākṣasaḥ prahāsaṃ mumuce maurkhyāt satoya iva toyadaḥ saṃkruddho bhagavān nandī śaṃkarasyāparā tanuḥ abravīd rākṣasaṃ tatra daśagrīvam upasthitam yasmād vānaramūrtiṃ māṃ dṛṣṭvā rākṣasadurmate maurkhyāt tvam avajānīṣe parihāsaṃ ca muñcasi tasmān madrūpasaṃyuktā madvīryasamatejasaḥ utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ kiṃ tv idānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara na hantavyo hatas tvaṃ hi pūrvam eva svakarmabhiḥ acintayitvā sa tadā nandivākyaṃ niśācaraḥ parvataṃ taṃ samāsādya vākyam etad uvāca ha puṣpakasya gatiś chinnā yatkṛte mama gacchataḥ tad etac chailam unmūlaṃ karomi tava gopate kena prabhāvena bhavas tatra krīḍati rājavat vijñātavyaṃ na jānīṣe bhayasthānam upasthitam evam uktvā tato rājan bhujān prakṣipya parvate tolayām āsa taṃ śailaṃ samṛgavyālapādapam tato rāma mahādevaḥ prahasan vīkṣya tatkṛtam pādāṅguṣṭhena taṃ śailaṃ pīḍayām āsa līlayā tatas te pīḍitās tasya śailasyādho gatā bhujāḥ vismitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ rakṣasā tena roṣāc ca bhujānāṃ pīḍanāt tathā mukto virāvaḥ sumahāṃs trailokyaṃ yena pūritam mānuṣāḥ śabdavitrastā menire lokasaṃkṣayam devatāś cāpi saṃkṣubdhāś calitāḥ sveṣu karmasu tataḥ prīto mahādevaḥ śailāgre viṣṭhitas tadā muktvā tasya bhujān rājan prāha vākyaṃ daśānanam prīto 'smi tava vīryāc ca śauṇḍīryāc ca niśācara ravato vedanā muktaḥ svaraḥ paramadāruṇaḥ yasmāl lokatrayaṃ tv etad rāvitaṃ bhayam āgatam tasmāt tvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi devatā mānuṣā yakṣā ye cānye jagatītale evaṃ tvām abhidhāsyanti rāvaṇaṃ lokarāvaṇam gaccha paulastya visrabdhaḥ pathā yena tvam icchasi mayā tvam abhyanujñāto rākṣasādhipa gamyatām sākṣān maheśvareṇaivaṃ kṛtanāmā sa rāvaṇaḥ abhivādya mahādevaṃ vimānaṃ tat samāruhat tato mahītale rāma paricakrāma rāvaṇaḥ kṣatriyān sumahāvīryān bādhamānas tatas tataḥ atha rājan mahābāhur vicaran sa mahītalam himavadvanam āsādya paricakrāma rāvaṇaḥ tatrāpaśyata vai kanyāṃ kṛṣṭājinajaṭādharām ārṣeṇa vidhinā yuktāṃ tapantīṃ devatām iva sa dṛṣṭvā rūpasaṃpannāṃ kanyāṃ tāṃ sumahāvratām kāmamohaparītātmā papraccha prahasann iva kim idaṃ vartase bhadre viruddhaṃ yauvanasya te na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā kasyāsi duhitā bhadre ko vā bhartā tavānaghe pṛcchataḥ śaṃsa me śīghraṃ ko vā hetus tapo'rjane evam uktā tu sā kanyā tenānāryeṇa rakṣasā abravīd vidhivat kṛtvā tasyātithyaṃ tapodhanā kuśadhvajo nāma pitā brahmarṣir mama dhārmikaḥ bṛhaspatisutaḥ śrīmān buddhyā tulyo bṛhaspateḥ tasyāhaṃ kurvato nityaṃ vedābhyāsaṃ mahātmanaḥ saṃbhūtā vānmayī kanyā nāmnā vedavatī smṛtā tato devāḥ sagandharvā yakṣarākṣasapannagāḥ te cāpi gatvā pitaraṃ varaṇaṃ rocayanti me na ca māṃ sa pitā tebhyo dattavān rākṣaseśvara kāraṇaṃ tad vadiṣyāmi niśāmaya mahābhuja pitus tu mama jāmātā viṣṇuḥ kila surottamaḥ abhipretas trilokeśas tasmān nānyasya me pitāḥ dātum icchati dharmātmā tac chrutvā baladarpitaḥ śambhur nāma tato rājā daityānāṃ kupito 'bhavat tena rātrau prasupto me pitā pāpena hiṃsitaḥ tato me jananī dīnā tac charīraṃ pitur mama pariṣvajya mahābhāgā praviṣṭā dahanaṃ saha tato manorathaṃ satyaṃ pitur nārāyaṇaṃ prati karomīti mamecchā ca hṛdaye sādhu viṣṭhitā ahaṃ pretagatasyāpi kariṣye kāṅkṣitaṃ pituḥ iti pratijñām āruhya carāmi vipulaṃ tapaḥ etat te sarvam ākhyātaṃ mayā rākṣasapuṃgava āśritāṃ viddhi māṃ dharmaṃ nārāyaṇapatīcchayā vijñātas tvaṃ hi me rājan gaccha paulastyanandana jānāmi tapasā sarvaṃ trailokye yad dhi vartate so 'bravīd rāvaṇas tatra tāṃ kanyāṃ sumahāvratām avaruhya vimānāgrāt kandarpaśarapīḍitaḥ avaliptāsi suśroṇi yasyās te matir īdṛśī vṛddhānāṃ mṛgaśāvākṣi bhrājate dharmasaṃcayaḥ tvaṃ sarvaguṇasaṃpannā nārhase kartum īdṛśam trailokyasundarī bhīru yauvane vārdhakaṃ vidhim kaś ca tāvad asau yaṃ tvaṃ viṣṇur ity abhibhāṣase vīryeṇa tapasā caiva bhogena ca balena ca na mayāsau samo bhadre yaṃ tvaṃ kāmayase 'ṅgane ma maivam iti sā kanyā tam uvāca niśācaram mūrdhajeṣu ca tāṃ rakṣaḥ karāgreṇa parāmṛśat tato vedavatī kruddhā keśān hastena sācchinat uvācāgniṃ samādhāya maraṇāya kṛtatvarā dharṣitāyās tvayānārya nedānīṃ mama jīvitam rakṣas tasmāt pravekṣyāmi paśyatas te hutāśanam yasmāt tu dharṣitā cāham apāpā cāpy anāthavat tasmāt tava vadhārthaṃ vai samutpatsyāmy ahaṃ punaḥ na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ śāpe tvayi mayotsṛṣṭe tapasaś ca vyayo bhavet yadi tv asti mayā kiṃ cit kṛtaṃ dattaṃ hutaṃ tathā tena hy ayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā evam uktvā praviṣṭā sā jvalantaṃ vai hutāśanam papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ pūrvaṃ krodhahataḥ śatrur yayāsau nihatas tvayā samupāśritya śailābhaṃ tava vīryam amānuṣam evam eṣā mahābhāgā martyeṣūtpadyate punaḥ kṣetre halamukhagraste vedyām agniśikhopamā eṣā vedavatī nāma pūrvam āsīt kṛte yuge tretāyugam anuprāpya vadhārthaṃ tasya rakṣasaḥ sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate praviṣṭāyāṃ hutāśaṃ tu vedavatyāṃ sa rāvaṇaḥ puṣpakaṃ tat samāruhya paricakrāma medinīm tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ uśīrabījam āsādya dadarśa sa tu rākṣasaḥ saṃvarto nāma brahmarṣir bhrātā sākṣād bṛhaspateḥ yājayām āsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ dṛṣṭvā devās tu tad rakṣo varadānena durjayam tāṃ tāṃ yoniṃ samāpannās tasya dharṣaṇabhīravaḥ indro mayūraḥ saṃvṛtto dharmarājas tu vāyasaḥ kṛkalāso dhanādhyakṣo haṃso vai varuṇo 'bhavat taṃ ca rājānam āsādya rāvaṇo rākṣasādhipaḥ prāha yuddhaṃ prayacceti nirjito 'smīti vā vada tato marutto nṛpatiḥ ko bhavān ity uvāca tam avahāsaṃ tato muktvā rākṣaso vākyam abravīt akutūhalabhāvena prīto 'smi tava pārthiva dhanadasyānujaṃ yo māṃ nāvagacchasi rāvaṇam triṣu lokeṣu kaḥ so 'sti yo na jānāti me balam bhrātaraṃ yena nirjitya vimānam idam āhṛtam tato marutto nṛpatis taṃ rākṣasam athābravīt dhanyaḥ khalu bhavān yena jyeṣṭho bhrātā raṇe jitaḥ nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam karma daurātmyakaṃ kṛtvā ślāghase bhrātṛnirjayāt kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam tataḥ śarāsanaṃ gṛhya sāyakāṃś ca sa pārthivaḥ raṇāya niryayau kruddhaḥ saṃvarto mārgam āvṛṇot so 'bravīt snehasaṃyuktaṃ maruttaṃ taṃ mahān ṛṣiḥ śrotavyaṃ yadi madvākyaṃ saṃprahāro na te kṣamaḥ māheśvaram idaṃ satram asamāptaṃ kulaṃ dahet dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ saṃśayaś ca raṇe nityaṃ rākṣasaś caiṣa durjayaḥ sa nivṛtto guror vākyān maruttaḥ pṛthivīpatiḥ visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat tatas taṃ nirjitaṃ matvā ghoṣayām āsa vai śukaḥ rāvaṇo jitavāṃś ceti harṣān nādaṃ ca muktavān tān bhakṣayitvā tatrasthān maharṣīn yajñam āgatān vitṛpto rudhirais teṣāṃ punaḥ saṃprayayau mahīm rāvaṇe tu gate devāḥ sendrāś caiva divaukasaḥ tataḥ svāṃ yonim āsādya tāni sattvāny athābruvan harṣāt tadābravīd indro mayūraṃ nīlabarhiṇam prīto 'smi tava dharmajña upakārād vihaṃgama mama netrasahasraṃ yat tat te barhe bhaviṣyati varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam nīlāḥ kila purā barhā mayūrāṇāṃ narādhipa surādhipād varaṃ prāpya gatāḥ sarve vicitratām dharmarājo 'bravīd rāma prāgvaṃśe vāyasaṃ sthitam pakṣiṃs tavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu yathānye vividhai rogaiḥ pīḍyante prāṇino mayā te na te prabhaviṣyanti mayi prīte na saṃśayaḥ mṛtyutas te bhayaṃ nāsti varān mama vihaṃgama yāvat tvāṃ na vadhiṣyanti narās tāvad bhaviṣyasi ye ca madviṣayasthās tu mānavāḥ kṣudhayārditāḥ tvayi bhukte tu tṛptās te bhaviṣyanti sabāndhavāḥ varuṇas tv abravīd dhaṃsaṃ gaṅgātoyavicāriṇam śrūyatāṃ prītisaṃyuktaṃ vacaḥ patraratheśvara varṇo manoharaḥ saumyaś candramaṇḍalasaṃnibhaḥ bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi prāpsyase cātulāṃ prītim etan me prītilakṣaṇam haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ pakṣā nīlāgrasaṃvītāḥ kroḍāḥ śaṣpāgranirmalāḥ athābravīd vaiśravaṇaḥ kṛkalāsaṃ girau sthitam hairaṇyaṃ saṃprayacchāmi varṇaṃ prītis tavāpy aham sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam eṣa kāñcanako varṇo matprītyā te bhaviṣyati evaṃ dattvā varāṃs tebhyas tasmin yajñotsave surāḥ nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ atha jitvā maruttaṃ sa prayayau rākṣasādhipaḥ nagarāṇi narendrāṇāṃ yuddhakāṅkṣī daśānanaḥ sa samāsādya rājendrān mahendravaruṇopamān abravīd rākṣasendras tu yuddhaṃ me dīyatām iti nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ anyathā kurvatām evaṃ mokṣo vo nopapadyate tatas tu bahavaḥ prājñāḥ pārthivā dharmaṇiścayāḥ nirjitāḥ smety abhāṣanta jñātvā varabalaṃ ripoḥ duṣyantaḥ suratho gādhir gayo rājā purūravāḥ ete sarve 'bruvaṃs tāta nirjitāḥ smeti pārthivāḥ athāyodhyāṃ samāsādya rāvaṇo rākṣasādhipaḥ suguptām anaraṇyena śakreṇevāmarāvatīm prāha rājānam āsādya yuddhaṃ me saṃpradīyatām nirjito 'smīti vā brūhi mamaitad iha śāsanam anaraṇyaḥ susaṃkruddho rākṣasendram athābravīt dīyate dvandvayuddhaṃ te rākṣasādhipate mayā atha pūrvaṃ śrutārthena sajjitaṃ sumahad dhi yat niṣkrāmat tan narendrasya balaṃ rakṣovadhodyatam nāgānāṃ bahusāhasraṃ vājinām ayutaṃ tathā mahīṃ saṃchādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt tad rāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ prāṇaśyata tadā rājan havyaṃ hutam ivānale so 'paśyata narendras tu naśyamānaṃ mahad balam mahārṇavaṃ samāsādya yathā pañcāpagā jalam tataḥ śakradhanuḥprakhyaṃ dhanur visphārayan svayam āsadāda narendrās taṃ rāvaṇaṃ krodhamūrchitaḥ tato bāṇaśatāny aṣṭau pātayām āsa mūrdhani tasya rākṣasarājasya ikṣvākukulanandanaḥ tasya bāṇāḥ patantas te cakrire na kṣataṃ kva cit vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani tato rākṣasarājena kruddhena nṛpatis tadā talena bhihato mūrdhni sa rathān nipapāta ha sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ vajradagdha ivāraṇye sālo nipatito mahān taṃ prahasyābravīd rakṣa ikṣvākuṃ pṛthivīpatim kim idānīṃ tvayā prāptaṃ phalaṃ māṃ prati yudhyatā trailokye nāsti yo dvandvaṃ mama dadyān narādhipa śaṅke pramatto bhogeṣu na śṛṇoṣi balaṃ mama tasyaivaṃ bruvato rājā mandāsur vākyam abravīt kiṃ śakyam iha kartuṃ vai yat kālo duratikramaḥ na hy ahaṃ nirjito rakṣas tvayā cātmapraśaṃsinā kāleneha vipanno 'haṃ hetubhūtas tu me bhavān kiṃ tv idānīṃ mayā śakyaṃ kartuṃ prāṇaparikṣaye ikṣvākuparibhāvitvād vaco vakṣyāmi rākṣasa yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ yadi guptāḥ prajāḥ samyak tathā satyaṃ vaco 'stu me utpatsyate kule hy asminn ikṣvākūṇāṃ mahātmanām rājā paramatejasvī yas te prāṇān hariṣyati tato jaladharodagras tāḍito devadundubhiḥ tasminn udāhṛte śāpe puṣpavṛṣṭiś ca khāc cyutā tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam svargate ca nṛpe rāma rākṣasaḥ sa nyavartata tato vitrāsayan martyān pṛthivyāṃ rākṣasādhipaḥ āsasāda ghane tasmin nāradaṃ munisattamam nāradas tu mahātejā devarṣir amitaprabhaḥ abravīn meghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam rākṣasādhipate saumya tiṣṭha viśravasaḥ suta prīto 'smy abhijanopeta vikramair ūrjitais tava viṣṇunā daityaghātaiś ca tārkṣyasyoragadharṣaṇaiḥ tvayā samaramardaiś ca bhṛśaṃ hi paritoṣitaḥ kiṃ cid vakṣyāmi tāvat te śrotavyaṃ śroṣyase yadi śrutvā cānantaraṃ kāryaṃ tvayā rākṣasapuṃgava kim ayaṃ vadhyate lokas tvayāvadhyena daivataiḥ hata eva hy ayaṃ loko yadā mṛtyuvaśaṃ gataḥ paśya tāvan mahābāho rākṣaseśvaramānuṣam lokam enaṃ vicitrārthaṃ yasya na jñāyate gatiḥ kva cid vāditranṛttāni sevyante muditair janaiḥ rudyate cāparair ārtair dhārāśrunayanānanaiḥ mātā pitṛsutasnehair bhāryā bandhumanoramaiḥ mohenāyaṃ jano dhvastaḥ kleśaṃ svaṃ nāvabudhyate tat kim evaṃ parikliśya lokaṃ mohanirākṛtam jita eva tvayā saumya martyaloko na saṃśayaḥ evam uktas tu laṅkeśo dīpyamāna ivaujasā abravīn nāradaṃ tatra saṃprahasyābhivādya ca maharṣe devagandharvavihāra samarapriya ahaṃ khalūdyato gantuṃ vijayārthī rasātalam tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe samudram amṛtārthaṃ vai mathiṣyāmi rasālayam athābravīd daśagrīvaṃ nārado bhagavān ṛṣiḥ kva khalv idānīṃ mārgeṇa tvayānena gamiṣyate ayaṃ khalu sudurgamyaḥ pitṛrājñaḥ puraṃ prati mārgo gacchati durdharṣo yamasyāmitrakarśana sa tu śāradameghābhaṃ muktvā hāsaṃ daśānanaḥ uvāca kṛtam ity eva vacanaṃ cedam abravīt tasmād eṣa mahābrahman vaivasvatavadhodyataḥ gacchāmi dakṣiṇām āśāṃ yatra sūryātmajo nṛpaḥ mayā hi bhagavan krodhāt pratijñātaṃ raṇārthinā avajeṣyāmi caturo lokapālān iti prabho tenaiṣa prasthito 'haṃ vai pitṛrājapuraṃ prati prāṇisaṃkleśakartāraṃ yojayiṣyāmi mṛtyunā evam uktvā daśagrīvo muniṃ tam abhivādya ca prayayau dakṣiṇām āśāṃ prahṛṣṭaiḥ saha mantribhiḥ nāradas tu mahātejā muhūrtaṃ dhyānam āsthitaḥ cintayām āsa viprendro vidhūma iva pāvakaḥ yena lokās trayaḥ sendrāḥ kliśyante sacarācarāḥ kṣīṇe cāyuṣi dharme ca sa kālo hiṃsyate katham yasya nityaṃ trayo lokā vidravanti bhayārditāḥ taṃ kathaṃ rākṣasendro 'sau svayam evābhigacchati yo vidhātā ca dhātā ca sukṛte duṣkṛte yathā trailokyaṃ vijitaṃ yena taṃ kathaṃ nu vijeṣyati aparaṃ kiṃ nu kṛtvaivaṃ vidhānaṃ saṃvidhāsyati kautūhalasamutpanno yāsyāmi yamasādanam evaṃ saṃcintya viprendro jagāma laghuvikramaḥ ākhyātuṃ tad yathāvṛttaṃ yamasya sadanaṃ prati apaśyat sa yamaṃ tatra devam agnipuraskṛtam vidhānam upatiṣṭhantaṃ prāṇino yasya yādṛśam sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam abravīt sukham āsīnam arghyam āvedya dharmataḥ kaccit kṣemaṃ nu devarṣe kaccid dharmo na naśyati kim āgamanakṛtyaṃ te devagandharvasevita abravīt tu tadā vākyaṃ nārado bhagavān ṛṣiḥ śrūyatām abhidhāsyāmi vidhānaṃ ca vidhīyatām eṣa nāmnā daśagrīvaḥ pitṛrāja niśācaraḥ upayāti vaśaṃ netuṃ vikramais tvāṃ sudurjayam etena kāraṇenāhaṃ tvarito 'smy āgataḥ prabho daṇḍapraharaṇasyādya tava kiṃ nu kariṣyati etasminn antare dūrād aṃśumantam ivoditam dadṛśe divyam āyāntaṃ vimānaṃ tasya rakṣasaḥ taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ kṛtvā vitimiraṃ sarvaṃ samīpaṃ samavartata sa tv apaśyan mahābāhur daśagrīvas tatas tataḥ prāṇinaḥ sukṛtaṃ karma bhuñjānāṃś caiva duṣkṛtam tatas tān vadhyamānāṃs tu karmabhir duṣkṛtaiḥ svakaiḥ rāvaṇo mocayām āsa vikrameṇa balād balī preteṣu mucyamāneṣu rākṣasena balīyasā pretagopāḥ susaṃrabdhā rākṣasendram abhidravan te prāsaiḥ parighaiḥ śūlair mudgaraiḥ śaktitomaraiḥ puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ tasyāsanāni prāsādān vedikāstaraṇāni ca puṣpakasya babhañjus te śīghraṃ madhukarā iva devaniṣṭhānabhūtaṃ tad vimānaṃ puṣpakaṃ mṛdhe bhajyamānaṃ tathaivāsīd akṣayaṃ brahmatejasā tatas te rāvaṇāmātyā yathākāmaṃ yathābalam ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ amātyā rākṣasendrasya cakrur āyodhanaṃ mahat anyonyaṃ ca mahābhāgā jaghnuḥ praharaṇair yudhi yamasya ca mahat sainyaṃ rākṣasasya ca mantriṇaḥ amātyāṃs tāṃs tu saṃtyajya rākṣasasya mahaujasaḥ tam eva samadhāvanta śūlavarṣair daśānanam tataḥ śoṇitadigdhāṅgaḥ prahārair jarjarīkṛtaḥ vimāne rākṣasaśreṣṭhaḥ phullāśoka ivābabhau sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān musalāni śilāvṛkṣān mumocāstrabalād balī tāṃs tu sarvān samākṣipya tad astram apahatya ca jaghnus te rākṣasaṃ ghoram ekaṃ śatasahasrakaḥ parivārya ca taṃ sarve śailaṃ meghotkarā iva bhindipālaiś ca śūlaiś ca nirucchvāsam akārayan vimuktakavacaḥ kruddho siktaḥ śoṇitavisravaiḥ sa puṣpakaṃ parityajya pṛthivyām avatiṣṭhata tataḥ sa kārmukī bāṇī pṛthivyāṃ rākṣasādhipaḥ labdhasaṃjño muhūrtena kruddhas tasthau yathāntakaḥ tataḥ pāśupataṃ divyam astraṃ saṃdhāya kārmuke tiṣṭha tiṣṭheti tān uktvā tac cāpaṃ vyapakarṣata jvālāmālī sa tu śaraḥ kravyādānugato raṇe mukto gulmān drumāṃś caiva bhasmakṛtvā pradhāvati te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu raṇe tasmin nipatitā dāvadagdhā nagā iva tataḥ sa sacivaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ nanāda sumahānādaṃ kampayann iva medinīm sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ śatruṃ vijayinaṃ mene svabalasya ca saṃkṣayam sa tu yodhān hatān matvā krodhaparyākulekṣaṇaḥ abravīt tvaritaṃ sūtaṃ rathaḥ samupanīyatām tasya sūto rathaṃ divyam upasthāpya mahāsvanam sthitaḥ sa ca mahātejā āruroha mahāratham pāśamudgarahastaś ca mṛtyus tasyāgrato sthitaḥ yena saṃkṣipyate sarvaṃ trailokyaṃ sacarācaram kāladaṇḍaś ca pārśvastho mūrtimān syandane sthitaḥ yamapraharaṇaṃ divyaṃ prajvalann iva tejasā tato lokās trayas trastāḥ kampante ca divaukasaḥ kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham dṛṣṭvā tu te taṃ vikṛtaṃ rathaṃ mṛtyusamanvitam sacivā rākṣasendrasya sarvalokabhayāvaham laghusattvatayā sarve naṣṭasaṃjñā bhayārditāḥ nātra yoddhuṃ samarthāḥ sma ity uktvā vipradudruvuḥ sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat sa tu rāvaṇam āsādya visṛjañ śaktitomarān yamo marmāṇi saṃkruddho rākṣasasya nyakṛntata rāvaṇas tu sthitaḥ svasthaḥ śaravarṣaṃ mumoca ha tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ tato mahāśaktiśataiḥ pātyamānair mahorasi pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ nānāpraharaṇair evaṃ yamenāmitrakarśinā saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā tato 'bhavat punar yuddhaṃ yamarākṣasayos tadā vijayākāṅkṣiṇos tatra samareṣv anivartinoḥ tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ prajāpatiṃ puraskṛtya dadṛśus tad raṇājiram saṃvarta iva lokānām abhavad yudhyatos tayoḥ rākṣasānāṃ ca mukhyasya pretānām īśvarasya ca rākṣasendras tataḥ kruddhaś cāpam āyamya saṃyuge nirantaram ivākāśaṃ kurvan bāṇān mumoca ha mṛtyuṃ caturbhir viśikhaiḥ sūtaṃ saptabhir ardayat yamaṃ śarasahasreṇa śīghraṃ marmasv atāḍayat tataḥ kruddhasya sahasā yamasyābhiviniḥsṛtaḥ jvālāmālo viniśvāso vadanāt krodhapāvakaḥ tato 'paśyaṃs tadāścaryaṃ devadānavarākṣasāḥ krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam mṛtyus tu paramakruddho vaivasvatam athābravīt muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum narakaḥ śambaro vṛtraḥ śambhuḥ kārtasvaro balī namucir virocanaś caiva tāv ubhau madhukaiṭabhau ete cānye ca bahavo balavanto durāsadāḥ vinipannā mayā dṛṣṭāḥ kā cintāsmin niśācare muñca māṃ sādhu dharmajña yāvad enaṃ nihanmy aham na hi kaś cin mayā dṛṣṭo muhūrtam api jīvati balaṃ mama na khalv etan maryādaiṣā nisargataḥ saṃspṛṣṭo hi mayā kaś cin na jīved iti niścayaḥ etat tu vacanaṃ śrutvā dharmarājaḥ pratāpavān abravīt tatra taṃ mṛtyumayam enaṃ nihanmy aham tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ kāladaṇḍam amoghaṃ taṃ tolayām āsa pāṇinā yasya pārśveṣu niśchidrāḥ kālapāśāḥ pratiṣṭhitāḥ pāvakasparśasaṃkāśo mudgaro mūrtimān sthitaḥ darśanād eva yaḥ prāṇān prāṇinām uparudhyati kiṃ punas tāḍanād vāpi pīḍanād vāpi dehinaḥ sa jvālāparivāras tu pibann iva niśācaram karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ tato vidudruvuḥ sarve sattvās tasmād raṇājirāt surāś ca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam tasmin prahartukāme tu daṇḍam udyamya rāvaṇam yamaṃ pitāmahaḥ sākṣād darśayitvedam abravīt vaivasvata mahābāho na khalv atulavikrama prahartavyaṃ tvayaitena daṇḍenāsmin niśācare varaḥ khalu mayā dattas tasya tridaśapuṃgava tat tvayā nānṛtaṃ kāryaṃ yan mayā vyāhṛtaṃ vacaḥ amogho hy eṣa sarvāsāṃ prajānāṃ vinipātane kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ tan na khalv eṣa te saumya pātyo rākṣasamūrdhani na hy asmin patite kaś cin muhūrtam api jīvati yadi hy asmin nipatite na mriyetaiṣa rākṣasaḥ mriyeta vā daśagrīvas tathāpy ubhayato 'nṛtam rākṣasendrān niyacchādya daṇḍam enaṃ vadhodyatam satyaṃ mama kuruṣvedaṃ lokāṃs tvaṃ samavekṣya ca evam uktas tu dharmātmā pratyuvāca yamas tadā eṣa vyāvartito daṇḍaḥ prabhaviṣṇur bhavān hi naḥ kiṃ tv idānīṃ mayā śakyaṃ kartuṃ raṇagatena hi yan mayā yan na hantavyo rākṣaso varadarpitaḥ eṣa tasmāt praṇaśyāmi darśanād asya rakṣasaḥ ity uktvā sarathaḥ sāśvas tatraivāntaradhīyata daśagrīvas tu taṃ jitvā nāma viśrāvya cātmanaḥ puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt tato vaivasvato devaiḥ saha brahmapurogamaiḥ jagāma tridivaṃ hṛṣṭo nāradaś ca mahāmuniḥ sa tu jitvā daśagrīvo yamaṃ tridaśapuṃgavam rāvaṇas tu jayaślāghī svasahāyān dadarśa ha jayena vardhayitvā ca mārīcapramukhās tataḥ puṣpakaṃ bhejire sarve sāntvitā ravaṇena ha tato rasātalaṃ hṛṣṭaḥ praviṣṭaḥ payaso nidhim daityoraga gaṇādhyuṣṭaṃ varuṇena surakṣitam sa tu bhogavatīṃ gatvā purīṃ vāsukipālitām sthāpya nāgān vaśe kṛtvā yayau maṇimatīṃ purīm nivātakavacās tatra daityā labdhavarā vasan rākṣasas tān samāsādya yuddhena samupāhvayat te tu sarve suvikrāntā daiteyā balaśālinaḥ nānāpraharaṇās tatra prayuddhā yuddhadurmadāḥ teṣāṃ tu yudhyamānānāṃ sāgraḥ saṃvatsaro gataḥ na cānyatarayos tatra vijayo vā kṣayo 'pi vā tataḥ pitāmahas tatra trailokyagatir avyayaḥ ājagāma drutaṃ devo vimānavaram āsthitaḥ nivātakavacānāṃ tu nivārya raṇakarma tat vṛddhaḥ pitāmaho vākyam uvāca viditārthavat na hy ayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ rākṣasasya sakhitvaṃ vai bhavadbhiḥ saha rocate avibhaktā hi sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ tato 'gnisākṣikaṃ sakhyaṃ kṛtavāṃs tatra rāvaṇaḥ nivātakavacaiḥ sārdhaṃ prītimān abhavat tadā arcitas tair yathānyāyaṃ saṃvatsarasukhoṣitaḥ svapurān nirviśeṣaṃ ca pūjāṃ prāpto daśānanaḥ sa tūpadhārya māyānāṃ śatam ekonam ātmavān salilendrapurānveṣī sa babhrāma rasātalam tato 'śmanagaraṃ nāma kālakeyābhirakṣitam taṃ vijitya muhūrtena jaghne daityāṃś catuḥśatam tataḥ pāṇḍurameghābhaṃ kailāsam iva saṃsthitam varuṇasyālayaṃ divyam apaśyad rākṣasādhipaḥ kṣarantīṃ ca payo nityaṃ surabhiṃ gām avasthitām yasyāḥ payoviniṣyandāt kṣīrodo nāma sāgaraḥ yasmāc candraḥ prabhavati śītaraśmiḥ prajāhitaḥ yaṃ samāsādya jīvanti phenapāḥ paramarṣayaḥ amṛtaṃ yatra cotpannaṃ surā cāpi surāśinām yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ pradakṣiṇaṃ tu tāṃ kṛtvā rāvaṇaḥ paramādbhutām praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam tato hatvā balādhyakṣān samare taiś ca tāḍitaḥ abravīt kva gato yo vo rājā śīghraṃ nivedyatām yuddhārthī rāvaṇaḥ prāptas tasya yuddhaṃ pradīyatām vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ etasminn antare kruddhā varuṇasya mahātmanaḥ putrāḥ pautrāś ca niṣkrāman gauś ca puṣkara eva ca te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ tato yuddhaṃ samabhavad dāruṇaṃ lomaharṣaṇam salilendrasya putrāṇāṃ rāvaṇasya ca rakṣasaḥ amātyais tu mahāvīryair daśagrīvasya rakṣasaḥ vāruṇaṃ tad balaṃ kṛtsnaṃ kṣaṇena vinipātitam samīkṣya svabalaṃ saṃkhye varuṇasyā sutās tadā arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ mahītalagatās te tu rāvaṇaṃ dṛśya puṣpake ākāśam āśu viviśuḥ syandanaiḥ śīghragāmibhiḥ mahad āsīt tatas teṣāṃ tulyaṃ sthānam avāpya tat ākāśayuddhaṃ tumulaṃ devadānavayor iva tatas te rāvaṇaṃ yuddhe śaraiḥ pāvakasaṃnibhaiḥ vimukhīkṛtya saṃhṛṣṭā vinedur vividhān ravān tato mahodaraḥ kruddho rājānaṃ dṛśya dharṣitam tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat tena teṣāṃ hayā ye ca kāmagāḥ pavanopamāḥ mahodareṇa gadayā hatās te prayayuḥ kṣitim teṣāṃ varuṇasūnūnāṃ hatvā yodhān hayāṃś ca tān mumocāśu mahānādaṃ virathān prekṣya tān sthitān te tu teṣāṃ rathāḥ sāśvāḥ saha sārathibhir varaiḥ mahodareṇa nihatāḥ patitāḥ pṛthivītale te tu tyaktvā rathān putrā varuṇasya mahātmanaḥ ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvān na vivyathuḥ dhanūṃṣi kṛtvā sajyāni vinirbhidya mahodaram rāvaṇaṃ samare kruddhāḥ sahitāḥ samabhidravan tataḥ kruddho daśagrīvaḥ kālāgnir iva viṣṭhitaḥ śaravarṣaṃ mahāvegaṃ teṣāṃ marmasv apātayat musalāni vicitrāṇi tato bhallaśatāni ca paṭṭasāṃś caiva śaktīś ca śataghnīs tomarāṃs tathā pātayām āsa durdharṣas teṣām upari viṣṭhitaḥ atha viddhās tu te vīrā viniṣpetuḥ padātayaḥ tato rakṣo mahānādaṃ muktvā hanti sma vāruṇān nānāpraharaṇair ghorair dhārāpātair ivāmbudaḥ tatas te vimukhāḥ sarve patitā dharaṇītale raṇāt svapuruṣaiḥ śīghraṃ gṛhāṇy eva praveśitāḥ tān abravīt tato rakṣo varuṇāya nivedyatām rāvaṇaṃ cābravīn mantrī prabhāso nāma vāruṇaḥ gataḥ khalu mahātejā brahmalokaṃ jaleśvaraḥ gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvam āhvayase yudhi tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe ye tu saṃnihitā vīrāḥ kumārās te parājitāḥ rākṣasendras tu tac chrutvā nāma viśrāvya cātmanaḥ harṣān nādaṃ vimuñcan vai niṣkrānto varuṇālayāt āgatas tu pathā yena tenaiva vinivṛtya saḥ laṅkām abhimukho rakṣo nabhastalagato yayau nivartamānaḥ saṃhṛṣṭo rāvaṇaḥ sa durātmavān jahre pathi narendrarṣidevagandharvakanyakāḥ darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati hatvā bandhujanaṃ tasyā vimāne saṃnyaveśayat tatra pannagayakṣāṇāṃ mānuṣāṇāṃ ca rakṣasām daityānāṃ dānavānāṃ ca kanyā jagrāha rāvaṇaḥ dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ śokāyattās taruṇyaś ca samastā stananamritāḥ tulyam agnyarciṣāṃ tatra śokāgnibhayasaṃbhavam pravepamānā duḥkhārtā mumucur bāṣpajaṃ jalam tāsāṃ niśvasamānānāṃ niśvasaiḥ saṃpradīpitam agnihotram ivābhāti saṃniruddhāgnipuṣpakam kā cid dadhyau suduḥkhārtā hanyād api hi mām ayam smṛtvā mātṝḥ pitṝn bhrātṝn putrān vai śvaśurān api duḥkhaśokasamāviṣṭā vilepuḥ sahitāḥ striyaḥ kathaṃ nu khalu me putraḥ kariṣyati mayā vinā kathaṃ mātā kathaṃ bhrātā nimagnāḥ śokasāgare hā kathaṃ nu kariṣyāmi bhartāraṃ daivataṃ vinā mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam kiṃ nu me duṣkṛtaṃ karma kṛtaṃ dehāntare purā tato 'smi dharṣitānena patitā śokasāgare na khalv idānīṃ paśyāmi duḥkhasyāntam ihātmanaḥ aho dhin mānuṣāṃl lokān nāsti khalv adhamaḥ paraḥ yad durbalā balavatā bāndhavā rāvaṇena me uditenaiva sūryeṇa tārakā iva nāśitāḥ aho subalavad rakṣo vadhopāyeṣu rajyate aho durvṛttam ātmānaṃ svayam eva na budhyate sarvathā sadṛśas tāvad vikramo 'sya durātmanaḥ idaṃ tv asadṛśaṃ karma paradārābhimarśanam yasmād eṣa parakhyāsu strīṣu rajyati durmatiḥ tasmād dhi strīkṛtenaiva vadhaṃ prāpsyati vāraṇaḥ śaptaḥ strībhiḥ sa tu tadā hatatejāḥ suniṣprabha pativratābhiḥ sādhvībhiḥ sthitābhiḥ sādhu vartmani evaṃ vilapamānāsu rāvaṇo rākṣasādhipaḥ praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ tato rākṣasarājasya svasā paramaduḥkhitā pādayoḥ patitā tasya vaktum evopacakrame tataḥ svasāram utthāpya rāvaṇaḥ parisāntvayan abravīt kim idaṃ bhadre vaktum arhasi me drutam sā bāṣpapariruddhākṣī rākṣasī vākyam abravīt hatāsmi vidhavā rājaṃs tvayā balavatā kṛtā ete viryāt tvayā rājan daityā vinihatā raṇe kālakeyā iti khyātā mahābalaparākramāḥ tatra me nihato bhartā garīyāñ jīvitād api sa tvayā dayitas tatra bhrātrā śatrusamena vai yā tvayāsmi hatā rājan svayam eveha bandhunā duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmy ahaṃ tvayā nanu nāma tvayā rakṣyo jāmātā samareṣv api taṃ nihatya raṇe rājan svayam eva na lajjase evam uktas tayā rakṣo bhaginyā krośamānayā abravīt sāntvayitvā tāṃ sāmapūrvam idaṃ vacaḥ alaṃ vatse viṣādena na bhetavyaṃ ca sarvaśaḥ mānadānaviśeṣais tvāṃ toṣayiṣyāmi nityaśaḥ yuddhe pramatto vyākṣipto jayakāṅkṣī kṣipañ śarān nāvagacchāmi yuddheṣu svān parān vāpy ahaṃ śubhe tenāsau nihataḥ saṃkhye mayā bhartā tava svasaḥ asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam bhrātur aiśvaryasaṃsthasya kharasya bhava pārśvataḥ caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati prabhuḥ prayāṇe dāne ca rākṣasānāṃ mahaujasām tatra mātṛṣvasuḥ putro bhrātā tava kharaḥ prabhuḥ bhaviṣyati sadā kurvan yad vakṣyasi vacaḥ svayam śīghraṃ gacchatv ayaṃ śūro daṇḍakān parirakṣitum dūṣaṇo 'sya balādhyakṣo bhaviṣyati mahābalaḥ sa hi śapto vanoddeśaḥ kruddhenośanasā purā rākṣasānām ayaṃ vāso bhaviṣyati na saṃśayaḥ evam uktvā daśagrīvaḥ sainyaṃ tasyādideśa ha caturdaśa sahasrāṇi rakṣasāṃ kāmarūpiṇām sa taiḥ sarvaiḥ parivṛto rākṣasair ghoradarśanaiḥ kharaḥ saṃprayayau śīghraṃ daṇḍakān akutobhayaḥ sa tatra kārayām āsa rājyaṃ nihatakaṇṭakam sā ca śūrpaṇakhā prītā nyavasad daṇḍakāvane sa tu dattvā daśagrīvo vanaṃ ghoraṃ kharasya tat bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro 'bhavat tato nikumbhilā nāma laṅkāyāḥ kānanaṃ mahat mahātmā rākṣasendras tat praviveśa sahānugaḥ tatra yūpaśatākīrṇaṃ saumyacaityopaśobhitam dadarśa viṣṭhitaṃ yajñaṃ saṃpradīptam iva śriyā tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam dadarśa svasutaṃ tatra meghanādam ariṃdamam rakṣaḥpatiḥ samāsādya samāśliṣya ca bāhubhiḥ abravīt kim idaṃ vatsa vartate tad bravīhi me uśanā tv abravīt tatra gurur yajñasamṛddhaye rāvaṇaṃ rākṣasaśreṣṭhaṃ dvijaśreṣṭho mahātapāḥ aham ākhyāmi te rājañ śrūyatāṃ sarvam eva ca yajñās te sapta putreṇa prāptāḥ subahuvistarāḥ agniṣṭomo 'śvamedhaś ca yajño bahusuvarṇakaḥ rājasūyas tathā yajño gomedho vaiṣṇavas tathā māheśvare pravṛtte tu yajñe pumbhiḥ sudurlabhe varāṃs te labdhavān putraḥ sākṣāt paśupater iha kāmagaṃ syandanaṃ divyam antarikṣacaraṃ dhruvam māyāṃ ca tāmasīṃ nāma yayā saṃpadyate tamaḥ etayā kila saṃgrāme māyayā rākṣaseśvara prayuddhasya gatiḥ śakyā na hi jñātuṃ surāsuraiḥ akṣayāv iṣudhī bāṇaiś cāpaṃ cāpi sudurjayam astraṃ ca balavat saumya śatruvidhvaṃsanaṃ raṇe etān sarvān varāṃl labdhvā putras te 'yaṃ daśānana adya yajñasamāptau ca tvatpratīkṣaḥ sthito aham tato 'bravīd daśagrīvo na śobhanam idaṃ kṛtam pūjitāḥ śatravo yasmād dravyair indrapurogamāḥ ehīdānīṃ kṛtaṃ yad dhi tad akartuṃ na śakyate āgaccha saumya gacchāmaḥ svam eva bhavanaṃ prati tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ striyo 'vatārayām āsa sarvās tā bāṣpaviklavāḥ lakṣiṇyo ratnabūtāś ca devadānavarakṣasām nānābhūṣaṇasaṃpannā jvalantyaḥ svena tejasā vibhīṣaṇas tu tā nārīr dṛṣṭvā śokasamākulāḥ tasya tāṃ ca matiṃ jñātvā dharmātmā vākyam abravīt īdṛśais taiḥ samācārair yaśo'rthakulanāśanaiḥ dharṣaṇaṃ prāṇināṃ dattvā svamatena viceṣṭase jñātīn vai dharṣayitvemās tvayānītā varāṅganāḥ tvām atikramya madhunā rājan kumbhīnasī hṛtā rāvaṇas tv abravīd vākyaṃ nāvagacchāmi kiṃ tv idam ko vāyaṃ yas tvayākhyāto madhur ity eva nāmataḥ vibhīṣaṇas tu saṃkruddho bhrātaraṃ vākyam abravīt śrūyatām asya pāpasya karmaṇaḥ phalam āgatam mātāmahasya yo 'smākaṃ jyeṣṭho bhrātā sumālinaḥ mālyavān iti vikhyāto vṛddhaprājño niśācaraḥ pitur jyeṣṭho jananyāś ca asmākaṃ tv āryako 'bhavat tasya kumbhīnasī nāma duhitur duhitābhavat mātṛṣvasur athāsmākaṃ sā kanyā cānalodbhavā bhavaty asmākam eṣā vai bhrātṝṇāṃ dharmataḥ svasā sā hṛtā madhunā rājan rākṣasena balīyasā yajñapravṛtte putre te mayi cāntarjaloṣite nihatya rākṣasaśreṣṭhān amātyāṃs tava saṃmatān dharṣayitvā hṛtā rājan guptā hy antaḥpure tava śrutvā tv etan mahārāja kṣāntam eva hato na saḥ yasmād avaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ asminn evābhisaṃprāptaṃ loke viditam astu te tato 'bravīd daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantu ca bhrātā me kumbhakarṇaś ca ye ca mukhyā niśācarāḥ vāhanāny adhirohantu nānāpraharaṇāyudhāḥ adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ tato vijitya tridivaṃ vaśe sthāpya puraṃdaram nirvṛto vihariṣyāmi trailokyaiśvaryaśobhitaḥ akṣauhiṇīsahasrāṇi catvāry ugrāṇi rakṣasām nānāpraharaṇāny āśu niryayur yuddhakāṅkṣiṇām indrajit tv agrataḥ sainyaṃ sainikān parigṛhya ca rāvaṇo madhyataḥ śūraḥ kumbhakarṇaś ca pṛṣṭhataḥ vibhīṣaṇas tu dharmātmā laṅkāyāṃ dharmam ācarat te tu sarve mahābhāgā yayur madhupuraṃ prati rathair nāgaiḥ kharair uṣṭrair hayair dīptair mahoragaiḥ rākṣasāḥ prayayuḥ sarve kṛtvākāśaṃ nirantaram daityāś ca śataśas tatra kṛtavairāḥ suraiḥ saha rāvaṇaṃ prekṣya gacchantam anvagacchanta pṛṣṭhataḥ sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān sā prahvā prāñjalir bhūtvā śirasā pādayor gatā tasya rākṣasarājasya trastā kumbhīnasī svasā tāṃ samutthāpayām āsa na bhetavyam iti bruvan rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te sābravīd yadi me rājan prasannas tvaṃ mahābala bhartāraṃ na mamehādya hantum arhasi mānada satyavāg bhava rājendra mām avekṣasva yācatīm tvayā hy uktaṃ mahābāho na bhetavyam iti svayam rāvaṇas tv abravīd dhṛṣṭaḥ svasāraṃ tatra saṃsthitām kva cāsau tava bhartā vai mama śīghraṃ nivedyatām saha tena gamiṣyāmi suralokaṃ jayāya vai tava kāruṇyasauhārdān nivṛtto 'smi madhor vadhāt ity uktā sā prasuptaṃ taṃ samutthāpya niśācaram abravīt saṃprahṛṣṭeva rākṣasī suvipaścitam eṣa prāpto daśagrīvo mama bhrātā niśācaraḥ suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca tad asya tvaṃ sahāyārthaṃ sabandhur gaccha rākṣasa snigdhasya bhajamānasya yuktam arthāya kalpitum tasyās tad vacanaṃ śrutvā tathety āha madhur vacaḥ dadarśa rākṣasaśreṣṭhaṃ yathānyāyam upetya saḥ pūjayām āsa dharmeṇa rāvaṇaṃ rākṣasādhipam prāptapūjo daśagrīvo madhuveśmani vīryavān tatra caikāṃ niśām uṣya gamanāyopacakrame tataḥ kailāsam āsādya śailaṃ vaiśravaṇālayam rākṣasendro mahendrābhaḥ senām upaniveśayat sa tu tatra daśagrīvaḥ saha sainyena vīryavān astaṃ prāpte dinakare nivāsaṃ samarocayat udite vimale candre tulyaparvatavarcasi sa dadarśa guṇāṃs tatra candrapādopaśobhitān karṇikāravanair divyaiḥ kadambagahanais tathā padminībhiś ca phullābhir mandākinyā jalair api ghaṇṭānām iva saṃnādaḥ śuśruve madhurasvanaḥ apsarogaṇasaṃghanāṃ gāyatāṃ dhanadālaye puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ śailaṃ taṃ vāsayantīva madhumādhavagandhinaḥ madhupuṣparajaḥpṛktaṃ gandham ādāya puṣkalam pravavau vardhayan kāmaṃ rāvaṇasya sukho 'nilaḥ geyāt puṣpasamṛddhyā ca śaityād vāyor guṇair gireḥ pravṛttāyāṃ rajanyāṃ ca candrasyodayanena ca rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ viniśvasya viniśvasya śaśinaṃ samavaikṣata etasminn antare tatra divyapuṣpavibhūṣitā sarvāpsarovarā rambhā pūrṇacandranibhānanā kṛtair viśeṣakair ārdraiḥ ṣaḍartukusumotsavaiḥ nīlaṃ satoyameghābhaṃ vastraṃ samavaguṇṭhitā yasya vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe ūrū karikarākārau karau pallavakomalau sainyamadhyena gacchantī rāvaṇenopalakṣitā tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ kare gṛhītvā gacchantīṃ smayamāno 'bhyabhāṣata kva gacchasi varārohe kāṃ siddhiṃ bhajase svayam kasyābhyudayakālo 'yaṃ yas tvāṃ samupabhokṣyate tavānanarasasyādya padmotpalasugandhinaḥ sudhāmṛtarasasyeva ko 'dya tṛptiṃ gamiṣyati svarṇakumbhanibhau pīnau śubhau bhīru nirantarau kasyorasthalasaṃsparśaṃ dāsyatas te kucāv imau suvarṇacakrapratimaṃ svarṇadāmacitaṃ pṛthu adhyārokṣyati kas te 'dya svargaṃ jaghanarūpiṇam madviśiṣṭaḥ pumān ko 'nyaḥ śakro viṣṇur athāśvinau mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam viśrama tvaṃ pṛthuśroṇi śilātalam idaṃ śubham trailokye yaḥ prabhuś caiva tulyo mama na vidyate tad eṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ yaḥ prabhuś cāpi bhartā ca trailokyasya bhajasva mām evam uktābravīd rambhā vepamānā kṛtāñjaliḥ prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ anyebhyo 'pi tvayā rakṣyā prāpnuyāṃ dharṣaṇaṃ yadi dharmataś ca snuṣā te 'haṃ tattvam etad bravīmi te abravīt tāṃ daśagrīvaś caraṇādhomukhīṃ sthitām sutasya yadi me bhāryā tatas tvaṃ me snuṣā bhaveḥ bāḍham ity eva sā rambhā prāha rāvaṇam uttaram dharmatas te sutasyāhaṃ bhāryā rākṣasapuṃgava putraḥ priyataraḥ prāṇair bhrātur vaiśravaṇasya te khyāto yas triṣu lokeṣu nalakūbara ity asau dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet krodhād yaś ca bhaved agniḥ kṣāntyā ca vasudhāsamaḥ tasyāsmi kṛtasaṃketā lokapālasutasya vai tam uddiśya ca me sarvaṃ vibhūṣaṇam idaṃ kṛtam yasya tasya hi nānyasya bhāvo māṃ prati tiṣṭhati tena satyena māṃ rājan moktum arhasy ariṃdama sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ tan na vighnaṃ sutasyeha kartum arhasi muñca mām sadbhir ācaritaṃ mārgaṃ gaccha rākṣasapuṃgava mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te evaṃ bruvāṇāṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ nirbhartsya rākṣaso mohāt pratigṛhya balād balī kāmamohābhisaṃrabdho maithunāyopacakrame sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā gajendrākrīḍamathitā nadīvākulatāṃ gatā sā vepamānā lajjantī bhītā karakṛtāñjaliḥ nalakūbaram āsādya pādayor nipapāta ha tadavasthāṃ ca tāṃ dṛṣṭvā mahātmā nalakūbaraḥ abravīt kim idaṃ bhadre pādayoḥ patitāsi me sā tu niśvasamānā ca vepamānātha sāñjaliḥ tasmai sarvaṃ yathātathyam ākhyātum upacakrame eṣa deva daśagrīvaḥ prāpto gantuṃ triviṣṭapam tena sainyasahāyena niśeha pariṇāmyate āyāntī tena dṛṣṭāsmi tvatsakāśam ariṃdama gṛhītvā tena pṛṣṭāsmi kasya tvam iti rakṣasā mayā tu sarvaṃ yat satyaṃ tad dhi tasmai niveditam kāmamohābhibhūtātmā nāśrauṣīt tad vaco mama yācyamāno mayā deva snuṣā te 'ham iti prabho tat sarvaṃ pṛṣṭhataḥ kṛtvā balāt tenāsmi dharṣitā evaṃ tvam aparādhaṃ me kṣantum arhasi mānada na hi tulyaṃ balaṃ saumya striyāś ca puruṣasya ca evaṃ śrutvā tu saṃkruddhas tadā vaiśvaraṇātmajaḥ dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ saṃpraviveśa ha tasya tat karma vijñāya tadā vaiśravaṇātmajaḥ muhūrtād roṣatāmrākṣas toyaṃ jagrāha pāṇinā gṛhītvā salilaṃ divyam upaspṛśya yathāvidhi utsasarja tadā śāpaṃ rākṣasendrāya dāruṇam akāmā tena yasmāt tvaṃ balād bhadre pradharṣitā tasmāt sa yuvatīm anyāṃ nākāmām upayāsyati yadā tv akāmāṃ kāmārto dharṣayiṣyati yoṣitam mūrdhā tu saptadhā tasya śakalībhavitā tadā tasminn udāhṛte śāpe jvalitāgnisamaprabhe devadundubhayo neduḥ puṣpavṛṣṭiś ca khāc cyutā prajāpatimukhāś cāpi sarve devāḥ praharṣitāḥ jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ śrutvā tu sa daśagrīvas taṃ śāpaṃ romaharṣaṇam nārīṣu maithunaṃ bhāvaṃ nākāmāsv abhyarocayat kailāsaṃ laṅghayitvātha daśagrīvaḥ sarākṣasaḥ āsasāda mahātejā indralokaṃ niśācaraḥ tasya rākṣasasainyasya samantād upayāsyataḥ devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ śrutvā tu rāvaṇaṃ prāptam indraḥ saṃcalitāsanaḥ abravīt tatra tān devān sarvān eva samāgatān ādityān savasūn rudrān viśvān sādhyān marudgaṇān sajjībhavata yuddhārthaṃ rāvaṇasya durātmanaḥ evam uktās tu śakreṇa devāḥ śakrasamā yudhi saṃnahyanta mahāsattvā yuddhaśraddhāsamanvitāḥ sa tu dīnaḥ paritrasto mahendro rāvaṇaṃ prati viṣṇoḥ samīpam āgatya vākyam etad uvāca ha viṣṇo kathaṃ kariṣyāmo mahāvīryaparākrama asau hi balavān rakṣo yuddhārtham abhivartate varapradānād balavān na khalv anyena hetunā tac ca satyaṃ hi kartavyaṃ vākyaṃ deva prajāpateḥ tad yathā namucir vṛtro balir narakaśambarau tvan mataṃ samavaṣṭabhya yathā dagdhās tathā kuru na hy anyo deva devānām āpatsu sumahābala gatiḥ parāyaṇaṃ vāsti tvām ṛte puruṣottama tvaṃ hi nārāyaṇaḥ śrīmān padmanābhaḥ sanātanaḥ tvayāhaṃ sthāpitaś caiva devarājye sanātane tad ākhyāhi yathātattvaṃ devadeva mama svayam asicakrasahāyas tvaṃ yudhyase saṃyuge ripum evam uktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ abravīn na paritrāsaḥ kāryas te śrūyatāṃ ca me na tāvad eṣa durvṛttaḥ śakyo daivatadānavaiḥ hantuṃ yudhi samāsādya varadānena durjayaḥ sarvathā tu mahat karma kariṣyati balotkaṭaḥ rakṣaḥ putrasahāyo 'sau dṛṣṭam etan nisargataḥ bravīṣi yat tu māṃ śakra saṃyuge yotsyasīti ha naivāhaṃ pratiyotsye taṃ rāvaṇaṃ rākṣasādhipam anihatya ripuṃ viṣṇur na hi pratinivartate durlabhaś caiṣa kāmo 'dya varam āsādya rākṣase pratijānāmi devendra tvatsamīpaṃ śatakrato rākṣasasyāham evāsya bhavitā mṛtyukāraṇam aham enaṃ vadhiṣyāmi rāvaṇaṃ sasutaṃ yudhi devatās toṣayiṣyāmi jñātvā kālam upasthitam etasminn antare nādaḥ śuśruve rajanīkṣaye tasya rāvaṇasainyasya prayuddhasya samantataḥ atha yuddhaṃ samabhavad devarākṣasayos tadā ghoraṃ tumulanirhrādaṃ nānāpraharaṇāyudham etasminn antare śūrā rākṣasā ghoradarśanāḥ yuddhārtham abhyadhāvanta sacivā rāvaṇājñayā mārīcaś ca prahastaś ca mahāpārśvamahodarau akampano nikumbhaś ca śukaḥ sāraṇa eva ca saṃhrādir dhūmaketuś ca mahādaṃṣṭro mahāmukhaḥ jambumālī mahāmālī virūpākṣaś ca rākṣasaḥ etaiḥ sarvair mahāvīryair vṛto rākṣasapuṃgavaḥ rāvaṇasyāryakaḥ sainyaṃ sumālī praviveśa ha sa hi devagaṇān sarvān nānāpraharaṇaiḥ śitaiḥ vidhvaṃsayati saṃkruddhaḥ saha taiḥ kṣaṇadācaraiḥ etasminn antare śūro vasūnām aṣṭamo vasuḥ sāvitra iti vikhyātaḥ praviveśa mahāraṇam tato yuddhaṃ samabhavat surāṇāṃ rākṣasaiḥ saha kruddhānāṃ rakṣasāṃ kīrtiṃ samareṣv anivartinām tatas te rākṣasāḥ śūrā devāṃs tān samare sthitān nānāpraharaṇair ghorair jaghnuḥ śatasahasraśaḥ surās tu rākṣasān ghorān mahāvīryān svatejasā samare vividhaiḥ śastrair anayan yamasādanam etasminn antare śūraḥ sumālī nāma rākṣasaḥ nānāpraharaṇaiḥ kruddho raṇam evābhyavartata devānāṃ tad balaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ vidhvaṃsayati saṃkruddho vāyur jaladharān iva te mahābāṇavarṣaiś ca śūlaiḥ prāsaiś ca dāruṇaiḥ pīḍyamānāḥ surāḥ sarve na vyatiṣṭhan samāhitāḥ tato vidrāvyamāṇeṣu tridaśeṣu sumālinā vasūnām aṣṭamo devaḥ sāvitro vyavatiṣṭhata saṃvṛtaḥ svair anīkais tu praharantaṃ niśācaram vikrameṇa mahātejā vārayām āsa saṃyuge sumattayos tayor āsīd yuddhaṃ loke sudāruṇam sumālino vasoś caiva samareṣv anivartinoḥ tatas tasya mahābāṇair vasunā sumahātmanā mahān sa pannagarathaḥ kṣaṇena vinipātitaḥ hatvā tu saṃyuge tasya rathaṃ bāṇaśataiḥ śitaiḥ gadāṃ tasya vadhārthāya vasur jagrāha pāṇinā tāṃ pradīptāṃ pragṛhyāśu kāladaṇḍanibhāṃ śubhām tasya mūrdhani sāvitraḥ sumāler vinipātayat tasya mūrdhani solkābhā patantī ca tadā babhau sahasrākṣasamutsṛṣṭā girāv iva mahāśaniḥ tasya naivāsthi kāyo vā na māṃsaṃ dadṛśe tadā gadayā bhasmasādbhūto raṇe tasmin nipātitaḥ taṃ dṛṣṭvā nihataṃ saṃkhye rākṣasās te samantataḥ dudruvuḥ sahitāḥ sarve krośamānā mahāsvanam sumālinaṃ hataṃ dṛṣṭvā vasunā bhasmasātkṛtam vidrutaṃ cāpi svaṃ sainyaṃ lakṣayitvārditaṃ śaraiḥ tataḥ sa balavān kruddho rāvaṇasya suto yudhi nivartya rākṣasān sarvān meghanādo vyatiṣṭhata sa rathenāgnivarṇena kāmagena mahārathaḥ abhidudrāva senāṃ tāṃ vanāny agnir iva jvalan tataḥ praviśatas tasya vividhāyudhadhāriṇaḥ vidudruvur diśaḥ sarvā devās tasya ca darśanāt na tatrāvasthitaḥ kaś cid raṇe tasya yuyutsataḥ sarvān āvidhya vitrastān dṛṣṭvā śakro 'bhyabhāṣata na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇaṃ prati eṣa gacchati me putro yuddhārtham aparājitaḥ tataḥ śakrasuto devo jayanta iti viśrutaḥ rathenādbhutakalpena saṃgrāmam abhivartata tatas te tridaśāḥ sarve parivārya śacīsutam rāvaṇasya sutaṃ yuddhe samāsādya vyavasthitāḥ teṣāṃ yuddhaṃ mahad abhūt sadṛśaṃ devarakṣasām kṛte mahendraputrasya rākṣasendrasutasya ca tato mātaliputre tu gomukhe rākṣasātmajaḥ sārathau pātayām āsa śarān kāñcanabhūṣaṇān śacīsutas tv api tathā jayantas tasya sārathim taṃ caiva rāvaṇiṃ kruddhaḥ pratyavidhyad raṇājire tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ rāvaṇiḥ śakraputraṃ taṃ śaravarṣair avākirat tataḥ pragṛhya śastrāṇi sāravanti mahānti ca śataghnīs tomarān prāsān gadākhaḍgaparaśvadhān sumahānty adriśṛṅgāṇi pātayām āsa rāvaṇiḥ tataḥ pravyathitā lokāḥ saṃjajñe ca tamo mahat tasya rāvaṇaputrasya tadā śatrūn abhighnataḥ tatas tad daivatabalaṃ samantāt taṃ śacīsutam bahuprakāram asvasthaṃ tatra tatra sma dhāvati nābhyajānaṃs tadānyonyaṃ śatrūn vā daivatāni vā tatra tatra viparyastaṃ samantāt paridhāvitam etasminn antare śūraḥ pulomā nāma vīryavān daiteyas tena saṃgṛhya śacīputro 'pavāhitaḥ gṛhītvā taṃ tu naptāraṃ praviṣṭaḥ sa mahodadhim mātāmaho 'ryakas tasya paulomī yena sā śacī praṇāśaṃ dṛśya tu surā jayantasyātidāruṇam vyathitāś cāprahṛṣṭāś ca samantād vipradudruvuḥ rāvaṇis tv atha saṃhṛṣṭo balaiḥ parivṛtaḥ svakaiḥ abhyadhāvata devāṃs tān mumoca ca mahāsvanam dṛṣṭvā praṇāśaṃ putrasya rāvaṇeś cāpi vikramam mātaliṃ prāha devendro rathaḥ samupanīyatām sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ upasthito mātalinā vāhyamāno manojavaḥ tato meghā rathe tasmiṃs taḍidvanto mahāsvanāḥ agrato vāyucapalā gacchanto vyanadaṃs tadā nānāvādyāni vādyanta stutayaś ca samāhitāḥ nanṛtuś cāpsaraḥsaṃghāḥ prayāte vāsave raṇam rudrair vasubhir ādityaiḥ sādhyaiś ca samarudgaṇaiḥ vṛto nānāpraharaṇair niryayau tridaśādhipaḥ nirgacchatas tu śakrasya paruṣaṃ pavano vavau bhāskaro niṣprabhaś cāsīn maholkāś ca prapedire etasminn antare śūro daśagrīvaḥ pratāpavān āruroha rathaṃ divyaṃ nirmitaṃ viśvakarmaṇā pannagaiḥ sumahākāyair veṣṭitaṃ lomaharṣaṇaiḥ yeṣāṃ niśvāsavātena pradīptam iva saṃyugam daityair niśācaraiḥ śūrai rathaḥ saṃparivāritaḥ samarābhimukho divyo mahendram abhivartata putraṃ taṃ vārayitvāsau svayam eva vyavasthitaḥ so 'pi yuddhād viniṣkramya rāvaṇiḥ samupāviśat tato yuddhaṃ pravṛttaṃ tu surāṇāṃ rākṣasaiḥ saha śastrābhivarṣaṇaṃ ghoraṃ meghānām iva saṃyuge kumbhakarṇas tu duṣṭātmā nānāpraharaṇodyataḥ nājñāyata tadā yuddhe saha kenāpy ayudhyata dantair bhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ yena kenaiva saṃrabdhas tāḍayām āsa vai surān tato rudrair mahābhāgaiḥ sahādityair niśācaraḥ prayuddhas taiś ca saṃgrāme kṛttaḥ śastrair nirantaram tatas tad rākṣasaṃ sainyaṃ tridaśaiḥ samarudgaṇaiḥ raṇe vidrāvitaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ ke cid vinihatāḥ śastrair veṣṭanti sma mahītale vāhaneṣv avasaktāś ca sthitā evāpare raṇe rathān nāgān kharān uṣṭrān pannagāṃs turagāṃs tathā śiṃśumārān varāhāṃś ca piśācavadanāṃs tathā tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ ke cid ucchritāḥ devais tu śastrasaṃviddhā mamrire ca niśācarāḥ citrakarma ivābhāti sa teṣāṃ raṇasaṃplavaḥ nihatānāṃ pramattānāṃ rākṣasānāṃ mahītale śoṇitodaka niṣyandākaṅkagṛdhrasamākulā pravṛttā saṃyugamukhe śastragrāhavatī nadī etasminn antare kruddho daśagrīvaḥ pratāpavān nirīkṣya tad balaṃ sarvaṃ daivatair vinipātitam sa taṃ prativigāhyāśu pravṛddhaṃ sainyasāgaram tridaśān samare nighnañ śakram evābhyavartata tataḥ śakro mahac cāpaṃ visphārya sumahāsvanam yasya visphāraghoṣeṇa svananti sma diśo daśa tad vikṛṣya mahac cāpam indro rāvaṇamūrdhani nipātayām āsa śarān pāvakādityavarcasaḥ tathaiva ca mahābāhur daśagrīvo vyavasthitaḥ śakraṃ kārmukavibhraṣṭaiḥ śaravarṣair avākirat prayudhyator atha tayor bāṇavarṣaiḥ samantataḥ nājñāyata tadā kiṃ cit sarvaṃ hi tamasā vṛtam tatas tamasi saṃjāte rākṣasā daivataiḥ saha ayudhyanta balonmattāḥ sūdayantaḥ parasparam tatas tu devasainyena rākṣasānāṃ mahad balam daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam tasmiṃs tu tamasā naddhe sarve te devarākṣasāḥ anyonyaṃ nābhyajānanta yudhyamānāḥ parasparam indraś ca rāvaṇaś caiva rāvaṇiś ca mahābalaḥ tasmiṃs tamojālavṛte moham īyur na te trayaḥ sa tu dṛṣṭvā balaṃ sarvaṃ nihataṃ rāvaṇo raṇe krodham abhyāgamat tīvraṃ mahānādaṃ ca muktavān krodhāt sūtaṃ ca durdharṣaḥ syandanastham uvāca ha parasainyasya madhyena yāvadantaṃ nayasva mām adyaitāṃs tridaśān sarvān vikramaiḥ samare svayam nānāśastrair mahāsārair nāśayāmi nabhastalāt aham indraṃ vadhiṣyāmi varuṇaṃ dhanadaṃ yamam tridaśān vinihatyāśu svayaṃ sthāsyāmy athopari viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham dviḥ khalu tvāṃ bravīmy adya yāvadantaṃ nayasva mām ayaṃ sa nandanoddeśo yatra vartāmahe vayam naya mām adya tatra tvam udayo yatra parvataḥ tasya tad vacanaṃ śrutvā turagān sa manojavān ādideśātha śatrūṇāṃ madhyenaiva ca sārathiḥ tasya taṃ niścayaṃ jñātvā śakro deveśvaras tadā rathasthaḥ samarasthāṃs tān devān vākyam athābravīt surāḥ śṛṇuta madvākyaṃ yat tāvan mama rocate jīvann eva daśagrīvaḥ sādhu rakṣo nigṛhyatām eṣa hy atibalaḥ sainye rathena pavanaujasā gamiṣyati pravṛddhormiḥ samudra iva parvaṇi na hy eṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ tad grahīṣyāmahe rakṣo yattā bhavata saṃyuge yathā baliṃ nigṛhyaitat trailokyaṃ bhujyate mayā evam etasya pāpasya nigraho mama rocate tato 'nyaṃ deśam āsthāya śakraḥ saṃtyajya rāvaṇam ayudhyata mahātejā rākṣasān nāśayan raṇe uttareṇa daśagrīvaḥ praviveśānivartitaḥ dakṣiṇena tu pārśvena praviveśa śatakratuḥ tataḥ sa yojanaśataṃ praviṣṭo rākṣasādhipaḥ devatānāṃ balaṃ kṛtsnaṃ śaravarṣair avākirat tataḥ śakro nirīkṣyātha praviṣṭaṃ taṃ balaṃ svakam nyavartayad asaṃbhrāntaḥ samāvṛtya daśānanam etasminn antare nādo mukto dānavarākṣasaiḥ hā hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam tato rathaṃ samāruhya rāvaṇiḥ krodhamūrchitaḥ tat sainyam atisaṃkruddhaḥ praviveśa sudāruṇam sa tāṃ praviśya māyāṃ tu dattāṃ gopatinā purā adṛśyaḥ sarvabhūtānāṃ tat sainyaṃ samavākirat tataḥ sa devān saṃtyajya śakram evābhyayād drutam mahendraś ca mahātejā na dadarśa sutaṃ ripoḥ sa mātaliṃ hayāṃś caiva tāḍayitvā śarottamaiḥ mahendraṃ bāṇavarṣeṇa śīghrahasto hy avākirat tataḥ śakro rathaṃ tyaktva visṛjya ca sa mātalim airāvataṃ samāruhya mṛgayām āsa rāvaṇim sa tu māyā balād rakṣaḥ saṃgrāme nābhyadṛśyata kiramāṇaḥ śaraughena mahendram amitaujasaṃ sa taṃ yadā pariśrāntam indraṃ mene 'tha rāvaṇiḥ tadainaṃ māyayā baddhvā svasainyam abhito 'nayat taṃ dṛṣṭvātha balāt tasmin māyayāpahṛtaṃ raṇe mahendram amarāḥ sarve kiṃ nv etad iti cukruśuḥ na hi dṛśyati vidyāvān māyayā yena nīyate etasminn antare cāpi sarve suragaṇās tadā abhyadravan susaṃkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ rāvaṇas tu samāsādya vasvādityamarudgaṇān na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ taṃ tu dṛṣṭvā pariśrāntaṃ prahārair jarjaracchavim rāvaṇiḥ pitaraṃ yuddhe 'darśanastho 'bravīd idam āgaccha tāta gacchāvo nivṛttaṃ raṇakarma tat jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripum ojasā vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam sa daivatabalāt tasmān nivṛtto raṇakarmaṇaḥ tac chrutvā rāvaṇer vākyaṃ svasthacetā daśānanaḥ atha raṇavigatajvaraḥ prabhur vijayam avāpya niśācarādhipaḥ bhavanam abhi tato jagāma hṛṣṭaḥ svasutam avāpya ca vākyam abravīt atibalasadṛśaiḥ parākramais tair mama kulamānavivardhanaṃ kṛtam yad amarasamavikrama tvayā tridaśapatis tridaśāś ca nirjitāḥ tvaritam upanayasva vāsavaṃ nagaram ito vraja sainyasaṃvṛtaḥ aham api tava gacchato drutaṃ saha sacivair anuyāmi pṛṣṭhataḥ atha sa balavṛtaḥ savāhanas tridaśapatiṃ parigṛhya rāvaṇiḥ svabhavanam upagamya rākṣaso muditamanā visasarja rākṣasān jite mahendre 'tibale rāvaṇasya sutena vai prajāpatiṃ puraskṛtya gatā laṅkāṃ surās tadā taṃ rāvaṇaṃ samāsādya putrabhrātṛbhir āvṛtam abravīd gagane tiṣṭhan sāntvapūrvaṃ prajāpatiḥ vatsa rāvaṇa tuṣṭo 'smi tava putrasya saṃyuge aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā jitaṃ hi bhavatā sarvaṃ trailokyaṃ svena tejasā kṛtā pratijñā saphalā prīto 'smi svasutena vai ayaṃ ca putro 'tibalas tava rāvaṇarāvaṇiḥ indrajit tv iti vikhyāto jagaty eṣa bhaviṣyati balavāñ śatrunirjetā bhaviṣyaty eṣa rākṣasaḥ yam āśritya tvayā rājan sthāpitās tridaśā vaśe tan mucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ kiṃ cāsya mokṣaṇārthāya prayacchanti divaukasaḥ athābravīn mahātejā indrajit samitiṃjayaḥ amaratvam ahaṃ deva vṛṇomīhāsya mokṣaṇe abravīt tu tadā devo rāvaṇiṃ kamalodbhavaḥ nāsti sarvāmaratvaṃ hi keṣāṃ cit prāṇināṃ bhuvi athābravīt sa tatrastham indrajit padmasaṃbhavam śrūyatāṃ yā bhavet siddhiḥ śatakratuvimokṣaṇe mameṣṭaṃ nityaśo deva havyaiḥ saṃpūjya pāvakam saṃgrāmam avatartuṃ vai śatrunirjayakāṅkṣiṇaḥ tasmiṃś ced asamāpte tu japyahome vibhāvasoḥ yudhyeyaṃ deva saṃgrāme tadā me syād vināśanam sarvo hi tapasā caiva vṛṇoty amaratāṃ pumān vikrameṇa mayā tv etad amaratvaṃ pravartitam evam astv iti taṃ prāha vākyaṃ devaḥ prajāpatiḥ muktaś cendrajitā śakro gatāś ca tridivaṃ surāḥ etasminn antare śakro dīno bhraṣṭāmbarasrajaḥ rāma cintāparītātmā dhyānatatparatāṃ gataḥ taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ śakrakrato kim utkaṇṭhāṃ karoṣi smara duṣkṛtam amarendra mayā bahvyaḥ prajāḥ sṛṣṭāḥ purā prabho ekavarṇāḥ samābhāṣā ekarūpāś ca sarvaśaḥ tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā tato 'ham ekāgramanās tāḥ prajāḥ paryacintayam so 'haṃ tāsāṃ viśeṣārthaṃ striyam ekāṃ vinirmame yad yat prajānāṃ pratyaṅgaṃ viśiṣṭaṃ tat tad uddhṛtam tato mayā rūpaguṇair ahalyā strī vinirmitā ahalyety eva ca mayā tasyā nāma pravartitam nirmitāyāṃ tu devendra tasyāṃ nāryāṃ surarṣabha bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho sthānādhikatayā patnī mamaiṣeti puraṃdara sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ nyastā bahūni varṣāṇi tena niryātitā ca sā tatas tasya parijñāya mayā sthairyaṃ mahāmuneḥ jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā sa tayā saha dharmātmā ramate sma mahāmuniḥ āsan nirāśā devās tu gautame dattayā tayā tvaṃ kruddhas tv iha kāmātmā gatvā tasyāśramaṃ muneḥ dṛṣṭavāṃś ca tadā tāṃ strīṃ dīptām agniśikhām iva sā tvayā dharṣitā śakra kāmārtena samanyunā dṛṣṭas tvaṃ ca tadā tena āśrame paramarṣiṇā tataḥ kruddhena tenāsi śaptaḥ paramatejasā gato 'si yena devendra daśābhāgaviparyayam yasmān me dharṣitā patnī tvayā vāsava nirbhayam tasmāt tvaṃ samare rājañ śatruhastaṃ gamiṣyasi ayaṃ tu bhāvo durbuddhe yas tvayeha pravartitaḥ mānuṣeṣv api sarveṣu bhaviṣyati na saṃśayaḥ tatrādharmaḥ subalavān samutthāsyati yo mahān tatrārdhaṃ tasya yaḥ kartā tvayy ardhaṃ nipatiṣyati na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara etenādharmayogena yas tvayeha pravartitaḥ yaś ca yaś ca surendraḥ syād dhruvaḥ sa na bhaviṣyati eṣa śāpo mayā mukta ity asau tvāṃ tadābravīt tāṃ tu bhāryāṃ vinirbhartsya so 'bravīt sumahātapāḥ durvinīte vinidhvaṃsa mamāśramasamīpataḥ rūpayauvanasaṃpannā yasmāt tvam anavasthitā tasmād rūpavatī loke na tvam ekā bhaviṣyasi rūpaṃ ca tat prajāḥ sarvā gamiṣyanti sudurlabham yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ tadā prabhṛti bhūyiṣṭhaṃ prajā rūpasamanvitāḥ śāpotsargād dhi tasyedaṃ muneḥ sarvam upāgatam tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam yena tvaṃ grahaṇaṃ śatror gato nānyena vāsava śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ pāvitas tena yajñena yāsyasi tridivaṃ tataḥ putraś ca tava devendra na vinaṣṭo mahāraṇe nītaḥ saṃnihitaś caiva aryakeṇa mahodadhau etac chrutvā mahendras tu yajñam iṣṭvā ca vaiṣṇavam punas tridivam ākrāmad anvaśāsac ca devatāḥ etad indrajito rāma balaṃ yat kīrtitaṃ mayā nirjitas tena devendraḥ prāṇino 'nye ca kiṃ punaḥ tato rāmo mahātejā vismayāt punar eva hi uvāca praṇato vākyam agastyam ṛṣisattamam bhagavan kiṃ tadā lokāḥ śūnyā āsan dvijottama dharṣaṇāṃ yatra na prāpto rāvaṇo rākṣaseśvaraḥ utāho hīnavīryās te babhuvuḥ pṛthivīkṣitaḥ bahiṣkṛtā varāstraiś ca bahavo nirjitā nṛpāḥ rāghavasya vacaḥ śrutvā agastyo bhagavān ṛṣiḥ uvāca rāmaṃ prahasan pitāmaha iveśvaram sa evaṃ bādhamānas tu pārthivān pārthivarṣabha cacāra rāvaṇo rāma pṛthivyāṃ pṛthivīpate tato māhiṣmatīṃ nāma purīṃ svargapurīprabhām saṃprāpto yatra sāmnidhyaṃ paramaṃ vasuretasaḥ tulya āsīn nṛpas tasya pratāpād vasuretasaḥ arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā tam eva divasaṃ so 'tha haihayādhipatir balī arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ rāvaṇo rākṣasendras tu tasyāmātyān apṛcchata kvārjuno vo nṛpaḥ so 'dya śīghram ākhyātum arhatha rāvaṇo 'ham anuprāpto yuddhepsur nṛvareṇa tu mamāgamanam avyagrair yuṣmābhiḥ saṃnivedyatām ity evaṃ rāvaṇenoktās te 'mātyāḥ suvipaścitaḥ abruvan rākṣasapatim asāmnidhyaṃ mahīpateḥ śrutvā viśravasaḥ putraḥ paurāṇām arjunaṃ gatam apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim sa tam abhram ivāviṣṭam udbhrāntam iva medinīm apaśyad rāvaṇo vindhyam ālikhantam ivāmbaram sahasraśikharopetaṃ siṃhādhyuṣitakandaram prapāta patitaiḥ śītaiḥ sāṭṭahāsam ivāmbubhiḥ devadānavagandharvaiḥ sāpsarogaṇakiṃnaraiḥ sāha strībhiḥ krīḍamānaiḥ svargabhūtaṃ mahocchrayam nadībhiḥ syandamānābhir agatipratimaṃ jalam sphuṭībhiś calajihvābhir vamantam iva viṣṭhitam ulkāvantaṃ darīvantaṃ himavatsaṃnibhaṃ girim paśyamānas tato vindhyaṃ rāvaṇo narmadāṃ yayau calopalajalāṃ puṇyāṃ paścimodadhigāminīm mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ uṣṇābhitaptais tṛṣitaiḥ saṃkṣobhitajalāśayām cakravākaiḥ sakāraṇḍaiḥ sahaṃsajalakukkuṭaiḥ sārasaiś ca sadāmattaiḥ kokūjadbhiḥ samāvṛtām phulladrumakṛtottaṃsāṃ cakravākayugastanīm vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām puṣpakād avaruhyāśu narmadāṃ saritāṃ varām iṣṭām iva varāṃ nārīm avagāhya daśānanaḥ sa tasyāḥ puline ramye nānākusumaśobhite upopaviṣṭaḥ sacivaiḥ sārdhaṃ rākṣasapuṃgavaḥ narmadā darśajaṃ harṣam āptavān rākṣaseśvaraḥ tataḥ salīlaṃ prahasān rāvaṇo rākṣasādhipaḥ uvāca sacivāṃs tatra mārīcaśukasāraṇān eṣa raśmisahasreṇa jagat kṛtveva kāñcanam tīkṣṇatāpakaraḥ sūryo nabhaso madhyam āsthitaḥ mām āsīnaṃ viditveha candrāyāti divākaraḥ narmadā jalaśītaś ca sugandhiḥ śramanāśanaḥ madbhayād anilo hy eṣa vāty asau susamāhitaḥ iyaṃ cāpi saricchreṣṭhā narmadā narma vardhinī līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā tad bhavantaḥ kṣatāḥ śastrair nṛpair indrasamair yudhi candanasya raseneva rudhireṇa samukṣitāḥ te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha aham apy atra puline śaradindusamaprabhe puṣpopaharaṃ śanakaiḥ kariṣyāmi umāpateḥ rāvaṇenaivam uktās tu mārīcaśukasāraṇāḥ samahodaradhūmrākṣā narmadām avagāhire rākṣasendragajais tais tu kṣobhyate narmadā nadī vāmanāñjanapadmādyair gaṅgā iva mahāgajaiḥ tatas te rākṣasāḥ snātvā narmadāyā varāmbhasi uttīrya puṣpāṇy ājahrur balyarthaṃ rāvaṇasya tu narmadā puline ramye śubhrābhrasadṛśaprabhe rākṣasendrair muhūrtena kṛtaḥ puṣpamayo giriḥ puṣpeṣūpahṛteṣv eva rāvaṇo rākṣaseśvaraḥ avatīrṇo nadīṃ snātuṃ gaṅgām iva mahāgajaḥ tatra snātvā ca vidhivaj japtvā japyam anuttamam narmadā salilāt tasmād uttatāra sa rāvaṇaḥ rāvaṇaṃ prāñjaliṃ yāntam anvayuḥ saptarākṣasāḥ yatra yatra sa yāti sma rāvaṇo rākṣasādhipaḥ jāmbūnadamayaṃ liṅgaṃ tatra tatra sma nīyate vālukavedimadhye tu tal liṅgaṃ sthāpya rāvaṇaḥ arcayām āsa gandhaiś ca puṣpaiś cāmṛtagandhibhiḥ tataḥ satām ārtiharaṃ haraṃ paraṃ varapradaṃ candramayūkhabhūṣaṇam samarcayitvā sa niśācaro jagau prasārya hastān praṇanarta cāyatān narmadā puline yatra rākṣasendraḥ sa rāvaṇaḥ puṣpopahāraṃ kurute tasmād deśād adūrataḥ arjuno jayatāṃ śreṣṭho māhiṣmatyāḥ patiḥ prabhuḥ krīḍite saha nārībhir narmadātoyam āśritaḥ tāsāṃ madhyagato rāja rarāja sa tato 'rjunaḥ kareṇūnāṃ sahasrasya madhyastha iva kuñjaraḥ jijñāsuḥ sa tu bāhūnāṃ sahasrasyottamaṃ balam rurodha narmadā vegaṃ bāhubhiḥ sa tadārjunaḥ kārtavīryabhujāsetuṃ taj jalaṃ prāpya nirmalam kūlāpahāraṃ kurvāṇaṃ pratisrotaḥ pradhāvati samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau sa vegaḥ kārtavīryeṇa saṃpreṣiṭa ivāmbhasaḥ puṣpopahāraṃ tat sarvaṃ rāvaṇasya jahāra ha rāvaṇo 'rdhasamāptaṃ tu utsṛjya niyamaṃ tadā narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām paścimena tu taṃ dṛṣṭvā sāgarodgārasaṃnibham vardhantam ambhaso vegaṃ pūrvām āśāṃ praviśya tu tato 'nudbhrāntaśakunāṃ svābhāvye parame sthitām nirvikārāṅganābhāsāṃ paśyate rāvaṇo nadīm savyetarakarāṅgulyā saśabdaṃ ca daśānanaḥ vegaprabhavam anveṣṭuṃ so 'diśac chukasāraṇau tau tu rāvaṇasaṃdiṣṭau bhrātarau śukasāraṇau vyomāntaracarau vīrau prasthitau paścimonmukhau ardhayojanamātraṃ tu gatvā tau tu niśācarau paśyetāṃ puruṣaṃ toye krīḍantaṃ sahayoṣitam bṛhatsālapratīkaśaṃ toyavyākulamūrdhajam madaraktāntanayanaṃ madanākāravarcasaṃ nadīṃ bāhusahasreṇa rundhantam arimardanam giriṃ pādasahasreṇa rundhantam iva medinīm bālānāṃ varanārīṇāṃ sahasreṇābhisaṃvṛtam samadānāṃ kareṇūnāṃ sahasreṇeva kuñjaram tam adbhutatamaṃ dṛṣṭvā rākṣasau śukasāraṇau saṃnivṛttāv upāgamya rāvaṇaṃ tam athocatuḥ bṛhatsālapratīkāśaḥ ko 'py asau rākṣaseśvara narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ tena bāhusahasreṇa saṃniruddhajalā nadī sāgarodgārasaṃkāśān udgārān sṛjate muhuḥ ity evaṃ bhāṣamāṇau tau niśamya śukasāraṇau rāvaṇo 'rjuna ity uktvā uttasthau yuddhalālasaḥ arjunābhimukhe tasmin prasthite rākṣaseśvare sakṛd eva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ mahodaramahāpārśvadhūmrākṣaśukasāraṇaiḥ saṃvṛto rākṣasendras tu tatrāgād yatra so 'rjunaḥ nātidīrgheṇa kālena sa tato rākṣaso balī taṃ narmadā hradaṃ bhīmam ājagāmāñjanaprabhaḥ sa tatra strīparivṛtaṃ vāśitābhir iva dvipam narendraṃ paśyate rājā rākṣasānāṃ tadārjunam sa roṣād raktanayano rākṣasendro baloddhataḥ ity evam arjunāmātyān āha gambhīrayā girā amātyāḥ kṣipram ākhyāta haihayasya nṛpasya vai yuddhārthaṃ samanuprāpto rāvaṇo nāma nāmataḥ rāvaṇasya vacaḥ śrutvā mantriṇo 'thārjunasya te uttasthuḥ sāyudhās taṃ ca rāvaṇaṃ vākyam abruvan yuddhasya kālo vijñātaḥ sādhu bhoḥ sādhu rāvaṇa yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhum icchasi no nṛpam vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram kṣamasvādya daśagrīva uṣyatāṃ rajanī tvayā yuddhaśraddhā tu yady asti śvas tāta samare 'rjunam yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā nihatyāsmāṃs tato yuddham arjunenopayāsyasi tatas te rāvaṇāmātyair amātyāḥ pārthivasya tu sūditāś cāpi te yuddhe bhakṣitāś ca bubhukṣitaiḥ tato halahalāśabdo narmadā tira ābabhau arjunasyānuyātrāṇāṃ rāvaṇasya ca mantriṇām iṣubhis tomaraiḥ śūlair vajrakalpaiḥ sakarṣaṇaiḥ sarāvaṇān ardayantaḥ samantāt samabhidrutāḥ haihayādhipayodhānāṃ vega āsīt sudāruṇaḥ sanakramīnamakarasamudrasyeva nisvanaḥ rāvaṇasya tu te 'mātyāḥ prahastaśukasāraṇāḥ kārtavīryabalaṃ kruddhā nirdahanty agnitejasaḥ arjunāya tu tat karma rāvaṇasya samantriṇaḥ krīḍamānāya kathitaṃ puruṣair dvārarakṣibhiḥ uktvā na bhetavyam iti strījanaṃ sa tato 'rjunaḥ uttatāra jalāt tasmād gaṅgātoyād ivāñjanaḥ krodhadūṣitanetras tu sa tato 'rjuna pāvakaḥ prajajvāla mahāghoro yugānta iva pāvakaḥ sa tūrṇataram ādāya varahemāṅgado gadām abhidravati rakṣāṃsi tamāṃsīva divākaraḥ bāhuvikṣepakaraṇāṃ samudyamya mahāgadām gāruḍaṃ vegam āsthāya āpapātaiva so 'rjunaḥ tasya margaṃ samāvṛtya vindhyo 'rkasyeva parvataḥ sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ tato 'sya musalaṃ ghoraṃ lohabaddhaṃ madoddhataḥ prahastaḥ preṣayan kruddho rarāsa ca yathāmbudaḥ tasyāgre musalasyāgnir aśokāpīḍasaṃnibhaḥ prahastakaramuktasya babhūva pradahann iva ādhāvamānaṃ musalaṃ kārtavīryas tadārjunaḥ nipuṇaṃ vañcayām āsa sagado gajavikramaḥ tatas tam abhidudrāva prahastaṃ haihayādhipaḥ bhrāmayāṇo gadāṃ gurvīṃ pañcabāhuśatocchrayām tenāhato 'tivegena prahasto gadayā tadā nipapāta sthitaḥ śailo vajrivajrahato yathā prahastaṃ patitaṃ dṛṣṭvā mārīcaśukasāraṇāḥ samahodaradhūmrākṣā apasṛptā raṇājirāt apakrānteṣv amātyeṣu prahaste ca nipātite rāvaṇo 'bhyadravat tūrṇam arjunaṃ nṛpasattamam sahasrabāhos tad yuddhaṃ viṃśadbāhoś ca dāruṇam nṛparākṣasayos tatra ārabdhaṃ lomaharṣaṇam sāgarāv iva saṃkṣubdhau calamūlāv ivācalau tejoyuktāv ivādityau pradahantāv ivānalau baloddhatau yathā nāgau vāśitārthe yathā vṛṣau meghāv iva vinardantau siṃhāv iva balotkaṭau rudrakālāv iva kruddhau tau tathā rākṣasārjunau parasparaṃ gadābhyāṃ tau tāḍayām āsatur bhṛśam vajraprahārān acalā yathā ghorān viṣehire gadāprahārāṃs tadvat tau sahete nararākṣasau yathāśaniravebhyas tu jāyate vai pratiśrutiḥ tathā tābhyāṃ gadāpātair diśaḥ sarvāḥ pratiśrutāḥ arjunasya gadā sā tu pātyamānāhitorasi kāñcanābhaṃ nabhaś cakre vidyutsaudāmanī yathā tathaiva rāvaṇenāpi pātyamānā muhur muhuḥ arjunorasi nirbhāti gadolkeva mahāgirau nārjunaḥ khedam āpnoti na rākṣasagaṇeśvaraḥ samam āsīt tayor yuddhaṃ yathā pūrvaṃ balīndrayoḥ śṛṅgair maharṣabhau yadvad dantāgrair iva kuñjarau parasparaṃ vinighnantau nararākṣasasattamau tato 'rjunena kruddhena sarvaprāṇena sā gadā stanayor antare muktā rāvaṇasya mahāhave varadānakṛtatrāṇe sā gadā rāvaṇorasi durbaleva yathā senā dvidhābhūtāpatat kṣitau sa tv arjunapramuktena gadāpātena rāvaṇaḥ apāsarpad dhanurmātraṃ niṣasāda ca niṣṭanan sa vihvalaṃ tad ālakṣya daśagrīvaṃ tato 'rjunaḥ sahasā pratijagrāha garutmān iva pannagam sa taṃ bāhusahasreṇa balād gṛhya daśānanam babandha balavān rājā baliṃ nārāyaṇo yathā badhyamāne daśagrīve siddhacāraṇadevatāḥ sādhvīti vādinaḥ puṣpaiḥ kiranty arjunamūrdhani vyāghro mṛgam ivādāya siṃharāḍ iva dantinam rarāsa haihayo rājā harṣād ambudavan muhuḥ prahastas tu samāśvasto dṛṣṭvā baddhaṃ daśānanam saha tai rākasaiḥ kruddha abhidudrāva pārthivam naktaṃcarāṇāṃ vegas tu teṣām āpatatāṃ babhau uddhṛta ātapāpāye samudrāṇām ivādbhutaḥ muñca muñceti bhāṣantas tiṣṭha tiṣṭheti cāsakṛt musalāni ca śūlāni utsasarjus tadārjune aprāptāny eva tāny āśu asaṃbhrāntas tadārjunaḥ āyudhāny amarārīṇāṃ jagrāha ripusūdanaḥ tatas tair eva rakṣāṃsi durdharaiḥ pravarāyudhaiḥ bhittvā vidrāvayām āsa vāyur ambudharān iva rākṣasāṃs trāsayitvā tu kārtavīryārjunas tadā rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ sa kīryamāṇaḥ kusumākṣatotkarair dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ tadārjunaḥ saṃpraviveśa tāṃ purīṃ baliṃ nigṛhyaiva sahasralocanaḥ rāvaṇagrahaṇaṃ tat tu vāyugrahaṇasaṃnibham ṛṣiḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ tataḥ putrasutasnehāt kampyamāno mahādhṛtiḥ māhiṣmatīpatiṃ draṣṭum ājagāma mahān ṛṣiḥ sa vāyumārgam āsthāya vāyutulyagatir dvijaḥ purīṃ māhiṣmatīṃ prāpto manaḥsaṃtāpavikramaḥ so 'marāvatisaṃkāśāṃ hṛṣṭapuṣṭajanāvṛtām praviveśa purīṃ brahmā indrasyevāmarāvatīm pādacāram ivādityaṃ niṣpatantaṃ sudurdṛśam tatas te pratyabhijñāya arjunāya nyavedayan pulastya iti taṃ śrutvā vacanaṃ haihayādhipaḥ śirasy añjalim uddhṛtya pratyudgacchad dvijottamam purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathaiva ca purastāt prayayau rājña indrasyeva bṛhaspatiḥ tatas tam ṛṣim āyāntam udyantam iva bhāskaram arjuno dṛśya saṃprāptaṃ vavandendra iveśvaram sa tasya madhuparkaṃ ca pādyam arghyaṃ ca dāpayan pulastyam āha rājendro harṣagadgadayā girā adyeyam amarāvatyā tulyā māhiṣmatī kṛtā adyāhaṃ tu dvijendrendra yasmāt paśyāmi durdṛśam adya me kuśalaṃ deva adya me kulam uddhṛtam yat te devagaṇair vandyau vande 'haṃ caraṇāv imau idaṃ rājyam ime putrā ime dārā ime vayam brahman kiṃ kurma kiṃ kāryam ājñāpayatu no bhavān taṃ dharme 'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam pulastyovāca rājānaṃ haihayānāṃ tadārjunam rājendrāmalapadmākṣapūrṇacandranibhānana atulaṃ te balaṃ yena daśagrīvas tvayā jitaḥ bhayād yasyāvatiṣṭhetāṃ niṣpandau sāgarānilau so 'yam adya tvayā baddhaḥ pautro me 'tīvadurjayaḥ tat putraka yaśaḥ sphītaṃ nāma viśrāvitaṃ tvayā madvākyād yācyamāno 'dya muñca vatsa daśānanam pulastyājñāṃ sa gṛhyātha akiṃcanavaco 'rjunaḥ mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat sa taṃ pramuktvā tridaśārim arjunaḥ prapūjya divyābharaṇasragambaraiḥ ahiṃsākaṃ sakhyam upetya sāgnikaṃ praṇamya sa brahmasutaṃ gṛhaṃ yayau pulastyenāpi saṃgamya rākṣasendraḥ pratāpavān pariṣvaṅgakṛtātithyo lajjamāno visarjitaḥ pitāmahasutaś cāpi pulastyo munisattamaḥ mocayitvā daśagrīvaṃ brahmalokaṃ jagāma saḥ evaṃ sa rāvaṇaḥ prāptaḥ kārtavīryāt tu dharṣaṇāt pulastyavacanāc cāpi punar mokṣam avāptavān evaṃ balibhyo balinaḥ santi rāghavanandana nāvajñā parataḥ kāryā ya icchec chreya ātmanaḥ tataḥ sa rājā piśitāśanānāṃ sahasrabāhor upalabhya maitrīm punar narāṇāṃ kadanaṃ cakāra cacāra sarvāṃ pṛthivīṃ ca darpāt arjunena vimuktas tu rāvaṇo rākṣasādhipaḥ cacāra pṛthivīṃ sarvām anirviṇṇas tathā kṛtaḥ rākṣasaṃ vā manuṣyaṃ vā śṛṇute yaṃ balādhikam rāvaṇas taṃ samāsādya yuddhe hvayati darpitaḥ tataḥ kadā cit kiṣkindhāṃ nagarīṃ vālipālitām gatvāhvayati yuddhāya vālinaṃ hemamālinam tatas taṃ vānarāmātyas tāras tārāpitā prabhuḥ uvāca rāvaṇaṃ vākyaṃ yuddhaprepsum upāgatam rākṣasendra gato vālī yas te pratibalo bhavet nānyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṃgamaḥ caturbhyo 'pi samudrebhyaḥ saṃdhyām anvāsya rāvaṇa imaṃ muhūrtam āyāti vālī tiṣṭha muhūrtakam etān asthicayān paśya ya ete śaṅkhapāṇḍurāḥ yuddhārthinām ime rājan vānarādhipatejasā yad vāmṛtarasaḥ pītas tvayā rāvaṇarākṣasa tathā vālinam āsādya tadantaṃ tava jīvitam atha vā tvarase martuṃ gaccha dakṣiṇasāgaram vālinaṃ drakṣyase tatra bhūmiṣṭham iva bhāskaram sa tu tāraṃ vinirbhartsya rāvaṇo rākṣaseśvaraḥ puṣpakaṃ tat samāruhya prayayau dakṣiṇārṇavam tatra hemagiriprakhyaṃ taruṇārkanibhānanam rāvaṇo vālinaṃ dṛṣṭvā saṃdhyopāsanatatparam puṣpakād avaruhyātha rāvaṇo 'ñjanasaṃnibhaḥ grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadam ādravat yadṛcchayonmīlayatā vālināpi sa rāvaṇaḥ pāpābhiprāyavān dṛṣṭaś cakāra na ca saṃbhramam śaśam ālakṣya siṃho vā pannagaṃ garuḍo yathā na cintayati taṃ vālī rāvaṇaṃ pāpaniścayam jighṛkṣamāṇam adyainaṃ rāvaṇaṃ pāpabuddhinam kakṣāvalambinaṃ kṛtvā gamiṣyāmi mahārṇavān drakṣyanty ariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram lambamānaṃ daśagrīvaṃ garuḍasyeva pannagam ity evaṃ matim āsthāya vālī karṇam upāśritaḥ japan vai naigamān mantrāṃs tasthau parvatarāḍ iva tāv anyonyaṃ jighṛkṣantau harirākṣasapārthivau prayatnavantau tat karma īhatur baladarpitau hastagrāhyaṃ tu taṃ matvā pādaśabdena rāvaṇam parāṅmukho 'pi jagrāha vālī sarpam ivāṇḍajaḥ grahītukāmaṃ taṃ gṛhya rakṣasām īśvaraṃ hariḥ kham utpapāta vegena kṛtvā kakṣāvalambinam sa taṃ pīḍdayamānas tu vitudantaṃ nakhair muhuḥ jahāra rāvaṇaṃ vālī pavanas toyadaṃ yathā atha te rākṣasāmātyā hriyamāṇe daśānane mumokṣayiṣavo ghorā ravamāṇā hy abhidravan anvīyamānas tair vālī bhrājate 'mbaramadhyagaḥ anvīyamāno meghaughair ambarastha ivāṃśumān te 'śaknuvantaḥ saṃprāptaṃ vālinaṃ rākṣasottamāḥ tasya bāhūruvegena pariśrāntaḥ patanti ca vālimārgād apākrāman parvatendrā hi gacchataḥ apakṣigaṇasaṃpāto vānarendro mahājavaḥ kramaśaḥ sāgarān sarvān saṃdhyākālam avandata sabhājyamāno bhūtais tu khecaraiḥ khecaro hariḥ paścimaṃ sāgaraṃ vālī ājagāma sarāvaṇaḥ tatra saṃdhyām upāsitvā snātvā japtvā ca vānaraḥ uttaraṃ sāgaraṃ prāyād vahamāno daśānanam uttare sāgare saṃdhyām upāsitvā daśānanam vahamāno 'gamad vālī pūrvam ambumahānidhim tatrāpi saṃdhyām anvāsya vāsaviḥ sa harīśvaraḥ kiṣkindhābhimukho gṛhya rāvaṇaṃ punar āgamat caturṣv api samudreṣu saṃdhyām anvāsya vānaraḥ rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat rāvaṇaṃ tu mumocātha svakakṣāt kapisattamaḥ kutas tvam iti covāca prahasan rāvaṇaṃ prati vismayaṃ tu mahad gatvā śramalokanirīkṣaṇaḥ rākṣaseśo harīśaṃ tam idaṃ vacanam abravīt vānarendra mahendrābha rākṣasendro 'smi rāvaṇaḥ yuddhepsur ahaṃ saṃprāptaḥ sa cādyāsāditas tvayā aho balam aho vīryam aho gambhīratā ca te yenāhaṃ paśuvad gṛhya bhrāmitaś caturo 'rṇavān evam aśrāntavad vīra śīghram eva ca vānara māṃ caivodvahamānas tu ko 'nyo vīraḥ kramiṣyati trayāṇām eva bhūtānāṃ gatir eṣā plavaṃgama mano'nilasuparṇānāṃ tava vā nātra saṃśayaḥ so 'haṃ dṛṣṭabalas tubhyam icchāmi haripuṃgava tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ dārāḥ putrāḥ puraṃ rāṣṭraṃ bhogācchādanabhojanam sarvam evāvibhaktaṃ nau bhaviṣyati harīśvara tataḥ prajvālayitvāgniṃ tāv ubhau harirākṣasau bhrātṛtvam upasaṃpannau pariṣvajya parasparam anyonyaṃ lambitakarau tatas tau harirākṣasau kiṣkindhāṃ viśatur hṛṣṭau siṃhau giriguhām iva sa tatra māsam uṣitaḥ sugrīva iva rāvaṇaḥ amātyair āgatair nīcas trailokyotsādanārthibhiḥ evam etat purāvṛttaṃ vālinā rāvaṇaḥ prabho dharṣitaś ca kṛtaś cāpi bhrātā pāvakasaṃnidhau balam apratimaṃ rāma vālino 'bhavad uttamam so 'pi tayā vinirdagdhaḥ śalabho vahninā yathā apṛcchata tato rāmo dakṣiṇāśālayaṃ munim prāñjalir vinayopeta idam āha vaco 'rthavat atulaṃ balam etābhyāṃ vālino rāvaṇasya ca na tv etau hanumadvīryaiḥ samāv iti matir mama śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam vikramaś ca prabhāvaś ca hanūmati kṛtālayāḥ dṛṣṭvodadhiṃ viṣīdantīṃ tadaiṣa kapivāhinīm samāśvāsya kapīn bhūyo yojanānāṃ śataṃ plutaḥ dharṣayitvā purīṃ laṅkāṃ rāvaṇāntaḥpuraṃ tathā dṛṣṭvā saṃbhāṣitā cāpi sītā viśvāsitā tathā senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ ete hanumatā tatra ekena vinipātitāḥ bhūyo bandhād vimuktena saṃbhāṣitvā daśānanam laṅkā bhasmīkṛtā tena pāvakeneva medinī na kālasya na śakrasya na viṣṇor vittapasya ca karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ prāpto mayā jayaś caiva rājyaṃ mitrāṇi bāndhavāḥ hanūmān yadi me na syād vānarādhipateḥ sakhā pravṛttam api ko vettuṃ jānakyāḥ śaktimān bhavet kimarthaṃ vālī caitena sugrīvapriyakāmyayā tadā vaire samutpanne na dagdho vīrudho yathā na hi veditavān manye hanūmān ātmano balam yad dṛṣṭavāñ jīviteṣṭaṃ kliśyantaṃ vānarādhipam etan me bhagavan sarvaṃ hanūmati mahāmune vistareṇa yathātattvaṃ kathayāmarapūjita rāghavasya vacaḥ śrutvā hetuyuktam ṛṣis tataḥ hanūmataḥ samakṣaṃ tam idaṃ vacanam abravīt satyam etad raghuśreṣṭha yad bravīṣi hanūmataḥ na bale vidyate tulyo na gatau na matau paraḥ amoghaśāpaiḥ śāpas tu datto 'sya ṛṣibhiḥ purā na veditā balaṃ yena balī sann arimardanaḥ bālye 'py etena yat karma kṛtaṃ rāma mahābala tan na varṇayituṃ śakyam atibālatayāsya te yadi vāsti tv abhiprāyas tac chrotuṃ tava rāghava samādhāya matiṃ rāma niśāmaya vadāmy aham sūryadattavarasvarṇaḥ sumerur nāma parvataḥ yatra rājyaṃ praśāsty asya keṣarī nāma vai pitā tasya bhāryā babhūveṣṭā hy añjaneti pariśrutā janayām āsa tasyāṃ vai vāyur ātmajam uttamam śāliśūkasamābhāsaṃ prāsūtemaṃ tadāñjanā phalāny āhartukāmā vai niṣkrāntā gahane carā eṣa mātur viyogāc ca kṣudhayā ca bhṛśārditaḥ ruroda śiśur atyarthaṃ śiśuḥ śarabharāḍ iva tatodyantaṃ vivasvantaṃ japāpuṣpotkaropamam dadṛśe phalalobhāc ca utpapāta raviṃ prati bālārkābhimukho bālo bālārka iva mūrtimān grahītukāmo bālārkaṃ plavate 'mbaramadhyagaḥ etasmin plavamāne tu śiśubhāve hanūmati devadānavasiddhānāṃ vismayaḥ sumahān abhūt nāpy evaṃ vegavān vāyur garuḍo na manas tathā yathāyaṃ vāyuputras tu kramate 'mbaram uttamam yadi tāvac chiśor asya īdṛśau gativikramau yauvanaṃ balam āsādya kathaṃ vego bhaviṣyati tam anuplavate vāyuḥ plavantaṃ putram ātmanaḥ sūryadāhabhayād rakṣaṃs tuṣāracayaśītalaḥ bahuyojanasāhasraṃ kramaty eṣa tato 'mbaram pitur balāc ca bālyāc ca bhāskarābhyāśam āgataḥ śiśur eṣa tv adoṣajña iti matvā divākaraḥ kāryaṃ cātra samāyattam ity evaṃ na dadāha saḥ yam eva divasaṃ hy eṣa grahītuṃ bhāskaraṃ plutaḥ tam eva divasaṃ rāhur jighṛkṣati divākaram anena ca parāmṛṣṭo rāma sūryarathopari apakrāntas tatas trasto rāhuś candrārkamardanaḥ sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ abravīd bhrukuṭīṃ kṛtvā devaṃ devagaṇair vṛtam bubhukṣāpanayaṃ dattvā candrārkau mama vāsava kim idaṃ tat tvayā dattam anyasya balavṛtrahan adyāhaṃ parvakāle tu jighṛkṣuḥ sūryam āgataḥ athānyo rāhur āsādya jagrāha sahasā ravim sa rāhor vacanaṃ śrutvā vāsavaḥ saṃbhramānvitaḥ utpapātāsanaṃ hitvā udvahan kāñcanasrajam tataḥ kailāsakūṭābhaṃ caturdantaṃ madasravam śṛṅgārakāriṇaṃ prāṃśuṃ svarṇaghaṇṭāṭṭahāsinam indraḥ karīndram āruhya rāhuṃ kṛtvā puraḥsaram prāyād yatrābhavat sūryaḥ sahānena hanūmatā athātirabhasenāgād rāhur utsṛjya vāsavam anena ca sa vai dṛṣṭa ādhāvañ śailakūṭavat tataḥ sūryaṃ samutsṛjya rāhum evam avekṣya ca utpapāta punar vyoma grahītuṃ siṃhikāsutam utsṛjyārkam imaṃ rāma ādhāvantaṃ plavaṃgamam dṛṣṭvā rāhuḥ parāvṛtya mukhaśeṣaḥ parāṅmukhaḥ indram āśaṃsamānas tu trātāraṃ siṃhikāsutaḥ indra indreti saṃtrāsān muhur muhur abhāṣata rāhor vikrośamānasya prāg evālakṣitaḥ svaraḥ śrutvendrovāca mā bhaiṣīr ayam enaṃ nihanmy aham airāvataṃ tato dṛṣṭvā mahat tad idam ity api phalaṃ taṃ hastirājānam abhidudrāva mārutiḥ tadāsya dhāvato rūpam airāvatajighṛkṣayā muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram evam ādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ hastāntenātimuktena kuliśenābhyatāḍayat tato girau papātaiṣa indravajrābhitāḍitaḥ patamānasya caitasya vāmo hanur abhajyata tasmiṃs tu patite bāle vajratāḍanavihvale cukrodhendrāya pavanaḥ prajānām aśivāya ca viṇmūtrāśayam āvṛtya prajāsv antargataḥ prabhuḥ rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ vāyuprakopād bhūtāni nirucchvāsāni sarvataḥ saṃdhibhir bhajyamānāni kāṣṭhabhūtāni jajñire niḥsvadhaṃ nirvaṣaṭkāraṃ niṣkriyaṃ dharmavarjitam vāyuprakopāt trailokyaṃ nirayastham ivābabhau tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ prajāpatiṃ samādhāvann asukhārtāḥ sukhaiṣiṇaḥ ūcuḥ prāñjalayo devā darodaranibhodarāḥ tvayā sma bhagavan sṛṣṭāḥ prajānātha caturvidhāḥ tvayā datto 'yam asmākam āyuṣaḥ pavanaḥ patiḥ so 'smān prāṇeśvaro bhūtvā kasmād eṣo 'dya sattama rurodha duḥkhaṃ janayann antaḥpura iva striyaḥ tasmāt tvāṃ śaraṇaṃ prāptā vāyunopahatā vibho vāyusaṃrodhajaṃ duḥkham idaṃ no nuda śatruhan etat prajānāṃ śrutvā tu prajānāthaḥ prajāpatiḥ kāraṇād iti tān uktvā prajāḥ punar abhāṣata yasmin vaḥ kāraṇe vāyuś cukrodha ca rurodha ca prajāḥ śṛṇudhvaṃ tat sarvaṃ śrotavyaṃ cātmanaḥ kṣamam putras tasyāmareśena indreṇādya nipātitaḥ rāhor vacanam ājñāya rājñā vaḥ kopito 'nilaḥ aśarīraḥ śarīreṣu vāyuś carati pālayan śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ vāyuḥ prāṇāḥ sukhaṃ vāyur vāyuḥ sarvam idaṃ jagat vāyunā saṃparityaktaṃ na sukhaṃ vindate jagat adyaiva ca parityaktaṃ vāyunā jagad āyuṣā adyaiveme nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ tad yāmas tatra yatrāste māruto rukprado hi vaḥ mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutam tataḥ prajābhiḥ sahitaḥ prajāpatiḥ sadevagandharvabhujaṃgaguhyakaḥ jagāma tatrāsyati yatra mārutaḥ sutaṃ surendrābhihataṃ pragṛhya saḥ tato 'rkavaiśvānarakāñcanaprabhaṃ sutaṃ tadotsaṅgagataṃ sadāgateḥ caturmukho vīkṣya kṛpām athākarot sadevasiddharṣibhujaṃgarākṣasaḥ tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ śiśukaṃ taṃ samādāya uttasthau dhātur agrataḥ calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ pādayor nyapatad vāyus tisro 'vasthāya vedhase taṃ tu vedavidādyas tu lambābharaṇaśobhinā vāyum utthāpya hastena śiśuṃ taṃ parimṛṣṭavān spṛṣṭamātras tataḥ so 'tha salīlaṃ padmajanmanā jalasiktaṃ yathā sasyaṃ punar jīvitam āptavān prāṇavantam imaṃ dṛṣṭvā prāṇo gandhavaho mudā cacāra sarvabhūteṣu saṃniruddhaṃ yathāpurā marudrogavinirmuktāḥ prajā vai muditābhavan śītavātavinirmuktāḥ padminya iva sāmbujāḥ tatas triyugmas trikakut tridhāmā tridaśārcitaḥ uvāca devatā brahmā mārutapriyakāmyayā bho mahendrāgnivaruṇadhaneśvaramaheśvarāḥ jānatām api tat sarvaṃ hitaṃ vakṣyāmi śrūyatām anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati dadatāsya varān sarve mārutasyāsya tuṣṭidān tataḥ sahasranayanaḥ prītiraktaḥ śubhānanaḥ kuśe śayamayīṃ mālāṃ samutkṣipyedam abravīt matkarotsṛṣṭavajreṇa hanur asya yathā kṣataḥ nāmnaiṣa kapiśārdūlo bhavitā hanumān iti aham evāsya dāsyāmi paramaṃ varam uttamam ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati mārtāṇḍas tv abravīt tatra bhagavāṃs timirāpahaḥ tejaso 'sya madīyasya dadāmi śatikāṃ kalām yadā tu śāstrāṇy adhyetuṃ śaktir asya bhaviṣyati tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati varuṇaś ca varaṃ prādān nāsya mṛtyur bhaviṣyati varṣāyutaśatenāpi matpāśād udakād api yamo 'pi daṇḍāvadhyatvam arogatvaṃ ca nityaśaḥ diśate 'sya varaṃ tuṣṭa aviṣādaṃ ca saṃyuge gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati ity evaṃ varadaḥ prāha tadā hy ekākṣipiṅgalaḥ matto madāyudhānāṃ ca na vadhyo 'yaṃ bhaviṣyati ity evaṃ śaṃkareṇāpi datto 'sya paramo varaḥ sarveṣāṃ brahmadaṇḍānām avadhyo 'yaṃ bhaviṣyati dīrghāyuś ca mahātmā ca iti brahmābravīd vacaḥ viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum śilpināṃ pravaraḥ prāha varam asya mahāmatiḥ vinirmitāni devānām āyudhānīha yāni tu teṣāṃ saṃgrāmakāle tu avadhyo 'yaṃ bhaviṣyati tataḥ surāṇāṃ tu varair dṛṣṭvā hy enam alaṃkṛtam caturmukhas tuṣṭamukho vāyum āha jagadguruḥ amitrāṇāṃ bhayakaro mitrāṇām abhayaṃkaraḥ ajeyo bhavitā te 'tra putro mārutamārutiḥ rāvaṇotsādanārthāni rāmaprītikarāṇi ca romaharṣakarāṇy eṣa kartā karmāṇi saṃyuge evam uktvā tam āmantrya mārutaṃ te 'maraiḥ saha yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ so 'pi gandhavahaḥ putraṃ pragṛhya gṛham ānayat añjanāyāstam ākhyāya varaṃ dattaṃ viniḥsṛtaḥ prāpya rāma varān eṣa varadānabalānvitaḥ balenātmani saṃsthena so 'pūryata yathārṇavaḥ balenāpūryamāṇo hi eṣa vānarapuṃgavaḥ āśrameṣu maharṣīṇām aparādhyati nirbhayaḥ srugbhāṇḍān agnihotraṃ ca valkalānāṃ ca saṃcayān bhagnavicchinnavidhvastān suśāntānāṃ karoty ayam sarveṣāṃ brahmadaṇḍānām avadhyaṃ brahmaṇā kṛtam jānanta ṛṣayas taṃ vai kṣamante tasya nityaśaḥ yadā keṣariṇā tv eṣa vāyunā sāñjanena ca pratiṣiddho 'pi maryādāṃ laṅghayaty eva vānaraḥ tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ śepur enaṃ raghuśreṣṭha nātikruddhātimanyavaḥ bādhase yat samāśritya balam asmān plavaṃgama tad dīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ tatas tu hṛtatejaujā maharṣivacanaujasā eṣo śramāṇi nātyeti mṛdubhāvagataś caran atha ṛkṣarajā nāma vālisugrīvayoḥ pitā sarvavānararājāsīt tejasā iva bhāskaraḥ sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ tatas tvarkṣarajā nāma kāladharmeṇa saṃgataḥ tasminn astamite vālī mantribhir mantrakovidaiḥ pitrye pade kṛto rājā sugrīvo vālinaḥ pade sugrīveṇa samaṃ tv asya advaidhaṃ chidravarjitam ahāryaṃ sakhyam abhavad anilasya yathāgninā eṣa śāpavaśād eva na vedabalam ātmanaḥ vālisugrīvayor vairaṃ yadā rāma samutthitam na hy eṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā vedayāno na ca hy eṣa balam ātmani mārutiḥ parākramotsāhamatipratāpaiḥ sauśīlyamādhuryanayānayaiś ca gāmbhīryacāturyasuvīryadhairyair hanūmataḥ ko 'py adhiko 'sti loke asau purā vyākaraṇaṃ grahīṣyan sūryonmukhaḥ pṛṣṭhagamaḥ kapīndraḥ udyadgirer astagiriṃ jagāma granthaṃ mahad dhārayad aprameyaḥ pravīvivikṣor iva sāgarasya lokān didhakṣor iva pāvakasya lokakṣayeṣv eva yathāntakasya hanūmataḥ sthāsyati kaḥ purastāt eṣo 'pi cānye ca mahākapīndrāḥ sugrīvamaindadvividāḥ sanīlāḥ satāratāreyanalāḥ sarambhās tvatkāraṇād rāma surair hi sṛṣṭāḥ tad etat kathitaṃ sarvaṃ yan māṃ tvaṃ paripṛcchasi hanūmato bālabhāve karmaitat kathitaṃ mayā dṛṣṭaḥ saṃbhāṣitaś cāsi rāma gacchamahe vayam evam uktvā gatāḥ sarve ṛṣayas te yathāgatam vimṛśya ca tato rāmo vayasyam akutobhayam pratardanaṃ kāśipatiṃ pariṣvajyedam abravīt darśitā bhavatā prītir darśitaṃ sauhṛdaṃ param udyogaś ca kṛto rājan bharatena tvayā saha tad bhavān adya kāśeyīṃ purīṃ vārāṇasīṃ vraja ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām etāvad uktvā utthāya kākutsthaḥ paramāsanāt paryaṣvajata dharmātmā nirantaram urogatam visṛjya taṃ vayasyaṃ sa svāgatān pṛthivīpatīn prahasan rāghavo vākyam uvāca madhurākṣaram bhavatāṃ prītir avyagrā tejasā parirakṣitā dharmaś ca niyato nityaṃ satyaṃ ca bhavatāṃ sadā yuṣmākaṃ ca prabhāvena tejasā ca mahātmanām hato durātmā durbuddhī rāvaṇo rākṣasādhipaḥ hetumātram ahaṃ tatra bhavatāṃ tejasāṃ hataḥ rāvaṇaḥ sagaṇo yuddhe saputraḥ sahabāndhavaḥ bhavantaś ca samānītā bharatena mahātmanā śrutvā janakarājasya kānane tanayāṃ hṛtām udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām kālo hy atītaḥ sumahān gamane rocatāṃ matiḥ pratyūcus taṃ ca rājāno harṣeṇa mahatānvitāḥ diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ eṣa naḥ paramaḥ kāma eṣā naḥ kīrtir uttamā yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam upapannaṃ ca kākutstha yat tvam asmān praśaṃsasi praśaṃsārhā hi jānanti praśaṃsāṃ vaktum īdṛśīm āpṛcchāmo gamiṣyāmo hṛdistho naḥ sadā bhavān bhavec ca te mahārāja prītir asmāsu nityadā te prayātā mahātmānaḥ pārthivāḥ sarvato diśam kampayanto mahīṃ vīrāḥ svapurāṇi prahṛṣṭavat akṣauhiṇī sahasrais te samavetās tv anekaśaḥ hṛṣṭāḥ pratigatāḥ sarve rāghavārthe samāgatāḥ ūcuś caiva mahīpālā baladarpasamanvitāḥ na nāma rāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam bharatena vayaṃ paścāt samānītā nirarthakam hatā hi rākṣasās tatra pārthivaiḥ syur na saṃśayaḥ rāmasya bāhuvīryeṇa pālitā lakṣmaṇasya ca sukhaṃ pāre samudrasya yudhyema vigatajvarāḥ etāś cānyāś ca rājānaḥ kathās tatra sahasraśaḥ kathayantaḥ svarāṣṭrāṇi viviśus te mahārathāḥ yathāpurāṇi te gatvā ratnāni vividhāni ca rāmāya priyakāmārtham upahārān nṛpā daduḥ aśvān ratnāni vastrāṇi hastinaś ca madotkaṭān candanāni ca divyāni divyāny ābharaṇāni ca bharato lakṣmaṇaś caiva śatrughnaś ca mahārathaḥ ādāya tāni ratnāni ayodhyām agaman punaḥ āgatāś ca purīṃ ramyām ayodhyāṃ puruṣarṣabhāḥ daduḥ sarvāṇi ratnāni rāghavāya mahātmane pratigṛhya ca tat sarvaṃ prītiyuktaḥ sa rāghavaḥ sarvāṇi tāni pradadau sugrīvāya mahātmane vibhīṣaṇāya ca dadau ye cānye ṛkṣavānarāḥ hanūmatpramukhā vīrā rākṣasāś ca mahābalāḥ te sarve hṛṣṭamanaso rāmadattāni tāny atha śirobhir dhārayām āsur bāhubhiś ca mahābalāḥ papuś caiva sugandhīni madhūni vividhāni ca māṃsāni ca sumṛṣṭāni phalāny āsvādayanti ca evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro gatas tadā muhūrtam iva tat sarvaṃ rāmabhaktyā samarthayan reme rāmaḥ sa taiḥ sārdhaṃ vānaraiḥ kāmarūpibhiḥ rājabhiś ca mahāvīryai rākṣasaiś ca mahābalaiḥ evaṃ teṣāṃ yayau māso dvitīyaḥ śaiśiraḥ sukham vānarāṇāṃ prahṛṣṭānāṃ rākṣasānāṃ ca sarvaśaḥ tathā sma teṣāṃ vasatām ṛkṣavānararakṣasām rāghavas tu mahātejāḥ sugrīvam idam abravīt gamyatāṃ saumya kiṣkindhāṃ durādharṣaṃ surāsuraiḥ pālayasva sahāmātyai rājyaṃ nihatakaṇṭakam aṅgadaṃ ca mahābāho prītyā paramayānvitaḥ paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam suṣeṇaṃ śvaśuraṃ śūraṃ tāraṃ ca balināṃ varam kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam vīraṃ śatabaliṃ caiva maindaṃ dvividam eva ca gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam ṛkṣarājaṃ ca durdharṣaṃ jāmbavantaṃ mahābalam paśya prītisamāyukto gandhamādanam eva ca ye cānye sumahātmāno madarthe tyaktajīvitāḥ paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ evam uktvā ca sugrīvaṃ praśasya ca punaḥ punaḥ vibhīṣaṇam athovāca rāmo madhurayā girā taṅkāṃ praśādhi dharmeṇa saṃmato hy asi pārthiva purasya rākṣasānāṃ ca bhrātur vaiśvaraṇasya ca mā ca buddhim adharme tvaṃ kuryā rājan kathaṃ cana buddhimanto hi rājāno dhruvam aśnanti medinīm ahaṃ ca nityaśo rājan sugrīvasahitas tvayā smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ rāmasya bhāṣitaṃ śrutvā ṛṣkavānararākṣasāḥ sādhu sādhv iti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ tava buddhir mahābāho vīryam adbhutam eva ca mādhuryaṃ paramaṃ rāma svayambhor iva nityadā teṣām evaṃ bruvāṇānāṃ vānarāṇāṃ ca rakṣasām hanūmatpraṇato bhūtvā rāghavaṃ vākyam abravīt sneho me paramo rājaṃs tvayi nityaṃ pratiṣṭhitaḥ bhaktiś ca niyatā vīra bhāvo nānyatra gacchati yāvad rāmakathāṃ vīra śroṣye 'haṃ pṛthivītale tāvac charīre vatsyantu mama prāṇā na saṃśayaḥ evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt utthāya ca pariṣvajya vākyam etad uvāca ha evam etat kapiśreṣṭha bhavitā nātra saṃśayaḥ lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā cariṣyati kathā yāval lokān eṣā hi māmikā tāvac charīre vatsyanti prāṇās tava na saṃśayaḥ tato 'sya hāraṃ candrābhaṃ mucya kaṇṭhāt sa rāghavaḥ vaidūryataralaṃ snehād ābabandhe hanūmati tenorasi nibaddhena hāreṇa sa mahākapiḥ rarāja hemaśailendraś candreṇākrāntamastakaḥ śrutvā tu rāghavasyaitad utthāyotthāya vānarāḥ praṇamya śirasā pādau prajagmus te mahābalāḥ sugrīvaś caiva rāmeṇa pariṣvakto mahābhujaḥ vibhīṣaṇaś ca dharmātmā nirantaram urogataḥ sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ saṃmūḍhā iva duḥkhena tyajante rāghavaṃ tadā visṛjya ca mahābāhur ṛkṣavānararākṣasān bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhī sukham athāparāhṇasamaye bhrātṛbhiḥ saha rāghavaḥ śuśrāva madhurāṃ vāṇīm antarikṣāt prabhāṣitām saumya rāma nirīkṣasva saumyena vadanena mām kailāsaśikharāt prāptaṃ viddhi māṃ puṣkaraṃ prabho tava śāsanam ājñāya gato 'smi dhanadaṃ prati upasthātuṃ naraśreṣṭha sa ca māṃ pratyabhāṣata nirjitas tvaṃ narendreṇa rāghaveṇa mahātmanā nihatya yudhi durdharṣaṃ rāvaṇaṃ rākṣasādhipam mamāpi paramā prītir hate tasmin durātmani rāvaṇe sagaṇe saumya saputrāmātyabāndhave sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā vaha saumya tam eva tvam aham ājñāpayāmi te eṣa me paramaḥ kāmo yat tvaṃ rāghavanandanam vaher lokasya saṃyānaṃ gacchasva vigatajvaraḥ tacchāsanam ahaṃ jñātvā dhanadasya mahātmanaḥ tvatsakāśaṃ punaḥ prāptaḥ sa evaṃ pratigṛhṇa mām bāḍham ity eva kākutsthaḥ puṣpakaṃ samapūjayat lājākṣataiś ca puṣpaiś ca gandhaiś ca susugandhibhiḥ gamyatāṃ ca yathākāmam āgacches tvaṃ yadā smare evam astv iti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ abhipretāṃ diśaṃ prāyāt puṣpakaḥ puṣpabhūṣitaḥ evam antarhite tasmin puṣpake vividhātmani bharataḥ prāñjalir vākyam uvāca raghunandanam atyadbhutāni dṛśyante tvayi rājyaṃ praśāsati amānuṣāṇāṃ sattvānāṃ vyāhṛtāni muhur muhuḥ anāmayāc ca martyānāṃ sāgro māso gato hy ayam jīrṇānām api sattvānāṃ mṛtyur nāyāti rāghava putrān nāryaḥ prasūyante vapuṣmantaś ca mānavāḥ harṣaś cābhyadhiko rājañ janasya puravāsinaḥ kāle ca vāsavo varṣaṃ pātayaty amṛtopamam vāyavaś cāpi vāyante sparśavantaḥ sukhapradāḥ īdṛśo naś ciraṃ rājā bhavatv iti nareśvara kathayanti pure paurā janā janapadeṣu ca etā vācaḥ sumadhurā bharatena samīritāḥ śrutvā rāmo mudā yuktaḥ pramumoda sukhī sukham sa visṛjya tato rāmaḥ puṣpakaṃ hemabhūṣitam praviveśa mahābāhur aśokavanikāṃ tadā candanāgarucūtaiś ca tuṅgakāleyakair api devadāruvanaiś cāpi samantād upaśobhitām priyaṅgubhiḥ kadambaiś ca tathā kurabakair api jambūbhiḥ pāṭalībhiś ca kovidāraiś ca saṃvṛtām sarvadā kusumai ramyaiḥ phalavadbhir manoramaiḥ cārupallavapuṣpāḍhyair mattabhramarasaṃkulaiḥ kokilair bhṛṅgarājaiś ca nānāvarṇaiś ca pakṣibhiḥ śobhitāṃ śataśaś citraiś cūtavṛkṣāvataṃsakaiḥ śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ nīlāñjananibhāś cānye bhānti tatra sma pādapāḥ dīrghikā vividhākārāḥ pūrṇāḥ paramavāriṇā mahārhamaṇisopānasphaṭikāntarakuṭṭimāḥ phullapadmotpalavanāś cakravākopaśobhitāḥ prākārair vividhākāraiḥ śobhitāś ca śilātalaiḥ tatra tatra vanoddeśe vaidūryamaṇisaṃnibhaiḥ śādvalaiḥ paramopetāḥ puṣpitadrumasaṃyutāḥ nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā tathārūpaṃ hi rāmasya kānanaṃ tan niveśitam bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām aśokavanikāṃ sphītāṃ praviśya raghunandanaḥ āsane tu śubhākāre puṣpastabakabhūṣite kuthāstaraṇasaṃvīte rāmaḥ saṃniṣasāda ha sītāṃ saṃgṛhya bāhubhyāṃ madhumaireyam uttamam pāyayām āsa kākutsthaḥ śacīm indro yathāmṛtam māṃsāni ca vicitrāṇi phalāni vividhāni ca rāmasyābhyavahārārthaṃ kiṃkarās tūrṇam āharan upanṛtyanti rājānaṃ nṛtyagītaviśāradāḥ bālāś ca rūpavatyaś ca striyaḥ pānavaśaṃ gatāḥ evaṃ rāmo mudā yuktaḥ sītāṃ surucirānanām ramayām āsa vaidehīm ahany ahani devavat tathā tu ramamāṇasya tasyaivaṃ śiśiraḥ śubhaḥ atyakrāman narendrasya rāghavasya mahātmanaḥ pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit śeṣaṃ divasabhāgārdham antaḥpuragato 'bhavat sītā ca devakāryāṇi kṛtvā paurvāhṇikāni tu śvaśrūṇām aviśeṣeṇa sarvāsāṃ prāñjaliḥ sthitā tato rāmam upāgacchad vicitrabahubhūṣaṇā triviṣṭape sahasrākṣam upaviṣṭaṃ yathā śacī dṛṣṭvā tu rāghavaḥ patnīṃ kalyāṇena samanvitām praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt apatyalābho vaidehi mamāyaṃ samupasthitaḥ kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava prahasantī tu vaidehī rāmaṃ vākyam athābravīt tapovanāni puṇyāni draṣṭum icchāmi rāghava gaṅgātīre niviṣṭāni ṛṣīṇāṃ puṇyakarmaṇām phalamūlāśināṃ vīra pādamūleṣu vartitum eṣa me paramaḥ kāmo yan mūlaphalabhojiṣu apy ekarātraṃ kākutstha vaseyaṃ puṇyaśāliṣu tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā visrabdhā bhava vaidehi śvo gamiṣyasy asaṃśayam evam uktvā tu kākutstho maithilīṃ janakātmajām madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ tatropaviṣṭaṃ rājānam upāsante vicakṣaṇāḥ kathānāṃ bahurūpāṇāṃ hāsyakārāḥ samantataḥ vijayo madhumattaś ca kāśyapaḥ piṅgalaḥ kuśaḥ surājiḥ kāliyo bhadro dantavakraḥ samāgadhaḥ ete kathā bahuvidhā parihāsasamanvitāḥ kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ tataḥ kathāyāṃ kasyāṃ cid rāghavaḥ samabhāṣata kāḥ kathā nagare bhadra vartante viṣayeṣu ca mām āśritāni kāny āhuḥ paurajānapadā janāḥ kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam kiṃ nu śatrughnam āśritya kaikeyīṃ mātaraṃ ca me vaktavyatāṃ ca rājāno nave rājye vrajanti hi evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt sthitāḥ kathāḥ śubhā rājan vartante puravāsinām ayaṃ tu vijayaḥ saumya daśagrīvavadhāśritaḥ bhūyiṣṭhaṃ svapure pauraiḥ kathyate puruṣarṣabha evam uktas tu bhadreṇa rāghavo vākyam abravīt kathayasva yathātathyaṃ sarvaṃ niravaśeṣataḥ śubhāśubhāni vākyāni yāny āhuḥ puravāsinaḥ śrutvedānīṃ śubhaṃ kuryāṃ na kuryām aśubhāni ca kathayasva ca visrabdho nirbhayo vigatajvaraḥ kathayante yathā paurā janā janapadeṣu ca rāghaveṇaivam uktas tu bhadraḥ suruciraṃ vacaḥ pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ śṛṇu rājan yathā paurāḥ kathayanti śubhāśubham catvarāpaṇarathyāsu vaneṣūpavaneṣu ca duṣkaraṃ kṛtavān rāmaḥ samudre setubandhanam akṛtaṃ pūrvakaiḥ kaiś cid devair api sadānavaiḥ rāvaṇaś ca durādharṣo hataḥ sabalavāhanaḥ vānarāś ca vaśaṃ nītā ṛkṣāś ca saha rākṣasaiḥ hatvā ca rāvaṇaṃ yuddhe sītām āhṛtya rāghavaḥ amarṣaṃ pṛṣṭhataḥ kṛtvā svaveśma punar ānayat kīdṛśaṃ hṛdaye tasya sītāsaṃbhogajaṃ sukham aṅkam āropya hi purā rāvaṇena balād dhṛtām laṅkām api punar nītām aśokavanikāṃ gatām rakṣasāṃ vaśam āpannāṃ kathaṃ rāmo na kutsate asmākam api dāreṣu sahanīyaṃ bhaviṣyati yathā hi kurute rājā prajā tam anuvartate evaṃ bahuvidhā vāco vadanti puravāsinaḥ nagareṣu ca sarveṣu rājañ janapadeṣu ca tasyaitad bhāṣitaṃ śrutvā rāghavaḥ paramārtavat uvāca sarvān suhṛdaḥ katham etan nivedyatām sarve tu śirasā bhūmāv abhivādya praṇamya ca pratyūcū rāghavaṃ dīnam evam etan na saṃśayaḥ śrutvā tu vākyaṃ kākutsthaḥ sarveṣāṃ samudīritam visarjayām āsa tadā sarvāṃs tāñ śatrutāpanaḥ visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ samīpe dvāḥstham āsīnam idaṃ vacanam abravīt śīghram ānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam bharataṃ ca mahābāhuṃ śatrughnaṃ cāparājitam rāmasya bhāṣitaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ lakṣmaṇasya gṛhaṃ gatvā praviveśānivāritaḥ uvāca ca tadā vākyaṃ vardhayitvā kṛtāñjaliḥ draṣṭum icchati rājā tvāṃ gamyatāṃ tatra mā ciram bāḍham ity eva saumitriḥ śrutvā rāghavaśāsanam prādravad ratham āruhya rāghavasya niveśanam prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatam antikāt uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati bharatas tu vacaḥ śrutvā dvāḥsthād rāmasamīritam utpapātāsanāt tūrṇaṃ padbhyām eva tato 'gamat dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ śatrughnabhavanaṃ gatvā tato vākyaṃ jagāda ha ehy āgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati gato hi lakṣmaṇaḥ pūrvaṃ bharataś ca mahāyaśāḥ śrutvā tu vacanaṃ tasya śatrughno rāmaśāsanam śirasā vandya dharaṇīṃ prayayau yatra rāghavaḥ kumārān āgatāñ śrutvā cintāvyākulitendriyaḥ avākśirā dīnamanā dvāḥsthaṃ vacanam abravīt praveśaya kumārāṃs tvaṃ matsamīpaṃ tvarānvitaḥ eteṣu jīvitaṃ mahyam ete prāṇā bahiścarāḥ ājñaptās tu narendreṇa kumārāḥ śuklavāsasaḥ prahvāḥ prāñjalayo bhūtvā viviśus te samāhitāḥ te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā saṃdhyāgatam ivādityaṃ prabhayā parivarjitam bāṣpapūrṇe ca nayane dṛṣṭvā rāmasya dhīmataḥ hataśobhaṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ tasthuḥ samāhitāḥ sarve rāmaś cāśrūṇy avartayat tān pariṣvajya bāhubhyām utthāpya ca mahābhujaḥ āsaneṣv ādhvam ity uktvā tato vākyaṃ jagāda ha bhavanto mama sarvasvaṃ bhavanto mama jīvitam bhavadbhiś ca kṛtaṃ rājyaṃ pālayāmi nareśvarāḥ bhavantaḥ kṛtaśāstrārthā buddhau ca pariniṣṭhitāḥ saṃbhūya ca madartho 'yam anveṣṭavyo nareśvarāḥ teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīnacetasām uvāca vākyaṃ kākutstho mukhena pariśuṣyatā sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano 'nyathā paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā paurāpavādaḥ sumahāṃs tathā janapadasya ca vartate mayi bībhatsaḥ sa me marmāṇi kṛntati ahaṃ kila kule jāta ikṣvākūṇāṃ mahātmanām sītāṃ pāpasamācārām ānayeyaṃ kathaṃ pure jānāsi hi yathā saumya daṇḍake vijane vane rāvaṇena hṛtā sītā sa ca vidhvaṃsito mayā pratyakṣaṃ tava saumitre devānāṃ havyavāhanaḥ apāpāṃ maithilīm āha vāyuś cākāśagocaraḥ candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā ṛṣīṇāṃ caiva sarveṣām apāpāṃ janakātmajām evaṃ śuddhasamācārā devagandharvasaṃnidhau laṅkādvīpe mahendreṇa mama haste niveśitā antarātmā ca me vetti sītāṃ śuddhāṃ yaśasvinīm tato gṛhītvā vaidehīm ayodhyām aham āgataḥ ayaṃ tu me mahān vādaḥ śokaś ca hṛdi vartate paurāpavādaḥ sumahāṃs tathā janapadasya ca akīrtir yasya gīyeta loke bhūtasya kasya cit pataty evādhamāṃl lokān yāvac chabdaḥ sa kīrtyate akīrtir nindyate daivaiḥ kīrtir deveṣu pūjyate kīrtyarthaṃ ca samārambhaḥ sarva eva mahātmanām apy ahaṃ jīvitaṃ jahyāṃ yuṣmān vā puruṣarṣabhāḥ apavādabhayād bhītaḥ kiṃ punar janakātmajām tasmād bhavantaḥ paśyantu patitaṃ śokasāgare na hi paśyāmy ahaṃ bhūyaḥ kiṃ cid duḥkham ato 'dhikam śvas tvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham āruhya sītām āropya viṣayānte samutsṛja gaṅgāyās tu pare pāre vālmīkeḥ sumahātmanaḥ āśramo divyasaṃkāśas tamasātīram āśritaḥ tatraināṃ vijane kakṣe visṛjya raghunandana śīghram āgaccha saumitre kuruṣva vacanaṃ mama na cāsmi prativaktavyaḥ sītāṃ prati kathaṃ cana aprītiḥ paramā mahyaṃ bhavet tu prativārite śāpitāś ca mayā yūyaṃ bhujābhyāṃ jīvitena ca ye māṃ vākyāntare brūyur anunetuṃ kathaṃ cana mānayantu bhavanto māṃ yadi macchāsane sthitāḥ ito 'dya nīyatāṃ sītā kuruṣva vacanaṃ mama pūrvam ukto 'ham anayā gaṅgātīre mahāśramān paśyeyam iti tasyāś ca kāmaḥ saṃvartyatām ayam evam uktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ tato rajanyāṃ vyuṣṭāyāṃ lakṣmaṇo dīnacetanaḥ sumantram abravīd vākyaṃ mukhena pariśuṣyatā sārathe turagāñ śīghraṃ yojayasva rathottame svāstīrṇaṃ rājabhavanāt sītāyāś cāsanaṃ śubham sītā hi rājabhavanād āśramaṃ puṇyakarmaṇām mayā neyā maharṣīṇāṃ śīghram ānīyatāṃ rathaḥ sumantras tu tathety uktvā yuktaṃ paramavājibhiḥ rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā ādāyovāca saumitriṃ mitrāṇāṃ harṣavardhanam ratho 'yaṃ samanuprāpto yat kāryaṃ kriyatāṃ prabho evam uktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ praviśya sītām āsādya vyājahāra nararṣabhaḥ gaṅgātīre mayā devi munīnām āśrame śubhe śīghraṃ gatvopaneyāsi śāsanāt pārthivasya naḥ evam uktā tu vaidehī lakṣmaṇena mahātmanā praharṣam atulaṃ lebhe gamanaṃ cābhyarocayat vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca gṛhītvā tāni vaidehī gamanāyopacakrame imāni munipatnīnāṃ dāsyāmy ābharaṇāny aham saumitris tu tathety uktvā ratham āropya maithilīm prayayau śīghraturago rāmasyājñām anusmaran abravīc ca tadā sītā lakṣmaṇaṃ lakṣmivardhanam aśubhāni bahūny adya paśyāmi raghunandana nayanaṃ me sphuraty adya gātrotkampaś ca jāyate hṛdayaṃ caiva saumitre asvastham iva lakṣaye autsukyaṃ paramaṃ cāpi adhṛtiś ca parā mama śūnyām iva ca paśyāmi pṛthivīṃ pṛthulocana api svasti bhavet tasya bhrātus te bhrātṛbhiḥ saha śvaśrūṇāṃ caiva me vīra sarvāsām aviśeṣataḥ pure janapade caiva kuśalaṃ prāṇinām api ity añjalikṛtā sītā devatā abhyayācata lakṣmaṇo 'rthaṃ tu taṃ śrutvā śirasā vandya maithilīm śivam ity abravīd dhṛṣṭo hṛdayena viśuṣyatā tato vāsam upāgamya gomatītīra āśrame prabhāte punar utthāya saumitriḥ sūtam abravīt yojayasva rathaṃ śīghram adya bhāgīrathījalam śirasā dhārayiṣyāmi tryambakaḥ parvate yathā so 'śvān vicārayitvāśu rathe yuktvā manojavān ārohasveti vaidehīṃ sūtaḥ prāñjalir abravīt sā tu sūtasya vacanād āruroha rathottamam sītā saumitriṇā sārdhaṃ sumantreṇa ca dhīmatā athārdhadivasaṃ gatvā bhāgīrathyā jalāśayam nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanam sītā tu paramāyattā dṛṣṭvā lakṣmaṇam āturam uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā jāhnavītīram āsādya cirābhilaṣitaṃ mama harṣakāle kim arthaṃ māṃ viṣādayasi lakṣmaṇa nityaṃ tvaṃ rāmapādeṣu vartase puruṣarṣabha kaccid vinākṛtas tena dvirātre śokam āgataḥ mamāpi dayito rāmo jīvitenāpi lakṣmaṇa na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava tārayasva ca māṃ gaṅgāṃ darśayasva ca tāpasān tato dhanāni vāsāṃsi dāsyāmy ābharaṇāni ca tataḥ kṛtvā maharṣīṇāṃ yathārham abhivādanam tatra caikāṃ niśām uṣya yāsyāmas tāṃ purīṃ punaḥ tasyās tad vacanaṃ śrutvā pramṛjya nayane śubhe titīrṣur lakṣmaṇo gaṅgāṃ śubhāṃ nāvam upāharat atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ āruroha samāyuktāṃ pūrvam āropya maithilīm sumantraṃ caiva sarathaṃ sthīyatām iti lakṣmaṇaḥ uvāca śokasaṃtaptaḥ prayāhīti ca nāvikam tatas tīram upāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ uvāca maithilīṃ vākyaṃ prāñjalir bāṣpagadgadaḥ hṛdgataṃ me mahac chalyaṃ yad asmy āryeṇa dhīmatā asmin nimitte vaidehi lokasya vacanīkṛtaḥ śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet na cāsminn īdṛśe kārye niyojyo lokanindite prasīda na ca me roṣaṃ kartum arhasi suvrate ity añjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyum ātmanaḥ maithilī bhṛśasaṃvignā lakṣmaṇaṃ vākyam abravīt kim idaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa paśyāmi tvāṃ ca na svastham api kṣemaṃ mahīpateḥ śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ tad brūyāḥ saṃnidhau mahyam aham ājñāpayāmi te vaidehyā codyamānas tu lakṣmaṇo dīnacetanaḥ avāṅmukho bāṣpagalo vākyam etad uvāca ha śrutvā pariṣado madhye apavādaṃ sudāruṇam pure janapade caiva tvatkṛte janakātmaje na tāni vacanīyāni mayā devi tavāgrataḥ yāni rājñā hṛdi nyastāny amarṣaḥ pṛṣṭhataḥ kṛtaḥ sā tvaṃ tyaktā nṛpatinā nirdoṣā mama saṃnidhau paurāpavādabhītena grāhyaṃ devi na te 'nyathā āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi rājñaḥ śāsanam ājñāya tavaivaṃ kila daurhṛdam tad etaj jāhnavītīre brahmarṣīṇāṃ tapovanam puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe rājño daśarathasyaiṣa pitur me munipuṃgavaḥ sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ pādacchāyām upāgamya sukham asya mahātmanaḥ upavāsaparaikāgrā vasa tvaṃ janakātmaje pativratātvam āsthāya rāmaṃ kṛtvā sadā hṛdi śreyas te paramaṃ devi tathā kṛtvā bhaviṣyati lakṣmaṇasya vacaḥ śrutvā dāruṇaṃ janakātmajā paraṃ viṣādam āgamya vaidehī nipapāta ha sā muhūrtam ivāsaṃjñā bāṣpavyākulitekṣaṇā lakṣmaṇaṃ dīnayā vācā uvāca janakātmajā māmikeyaṃ tanur nūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa dhātrā yasyās tathā me 'dya duḥkhamūrtiḥ pradṛśyate kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārair viyojitaḥ yāhaṃ śuddhasamācārā tyaktā nṛpatinā satī purāham āśrame vāsaṃ rāmapādānuvartinī anurudhyāpi saumitre duḥkhe viparivartinī sā kathaṃ hy āśrame saumya vatsyāmi vijanīkṛtā ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe kasmin vā kāraṇe tyaktā rāghaveṇa mahātmanā na khalv adyaiva saumitre jīvitaṃ jāhnavījale tyajeyaṃ rājavaṃśas tu bhartur me parihāsyate yathājñāṃ kuru saumitre tyaja māṃ duḥkhabhāginīm nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama śvaśrūṇām aviśeṣeṇa prāñjaliḥ pragraheṇa ca śirasā vandya caraṇau kuśalaṃ brūhi pārthivam yathā bhrātṛṣu vartethās tathā paureṣu nityadā paramo hy eṣa dharmaḥ syād eṣā kīrtir anuttamā yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha yathāpavādaṃ paurāṇāṃ tathaiva raghunandana evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha pradakṣiṇaṃ ca kṛtvā sa rudann eva mahāsvanam āruroha punar nāvaṃ nāvikaṃ cābhyacodayat sa gatvā cottaraṃ kūlaṃ śokabhārasamanvitaḥ saṃmūḍha iva duḥkhena ratham adhyāruhad drutam muhur muhur apāvṛtya dṛṣṭvā sītām anāthavat veṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāv atha dūrasthaṃ ratham ālokya lakṣmaṇaṃ ca muhur muhuḥ nirīkṣamāṇām udvignāṃ sītāṃ śokaḥ samāviśat sā duḥkhabhārāvanatā tapasvinī yaśodharā nātham apaśyatī satī ruroda sā barhiṇanādite vane mahāsvanaṃ duḥkhaparāyaṇā satī sītāṃ tu rudatīṃ dṛṣṭvā ye tatra munidārakāḥ prādravan yatra bhagavān āste vālmīkir agryadhīḥ abhivādya muneḥ pādau muniputrā maharṣaye sarve nivedayām āsus tasyās tu ruditasvanam adṛṣṭapūrvā bhagavan kasyāpy eṣā mahātmanaḥ patnī śrīr iva saṃmohād virauti vikṛtasvarā bhagavan sādhu paśyemāṃ devatām iva khāc cyutām na hy enāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām teṣāṃ tad vacanaṃ śrutvā buddhyā niścitya dharmavit tapasā labdhacakṣuṣmān prādravad yatra maithilī taṃ tu deśam abhipretya kiṃ cit padbhyāṃ mahāmuniḥ arghyam ādāya ruciraṃ jāhvanītīram āśritaḥ dadarśa rāghavasyeṣṭāṃ patnīṃ sītām anāthavat tāṃ sītāṃ śokabhārārtāṃ vālmīkir munipuṃgavaḥ uvāca madhurāṃ vāṇīṃ hlādayann iva tejasā snuṣā daśarathasya tvaṃ rāmasya mahiṣī satī janakasya sutā rājñaḥ svāgataṃ te pativrate āyānty evāsi vijñātā mayā dharmasamādhinā kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam apāpāṃ vedmi sīte tvāṃ tapolabdhena cakṣuṣā viśuddhabhāvā vaidehi sāmprataṃ mayi vartase āśramasyāvidūre me tāpasyas tapasi sthitāḥ tās tvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ idam arghyaṃ pratīccha tvaṃ visrabdhā vigatajvarā yathā svagṛham abhyetya viṣādaṃ caiva mā kṛthāḥ śrutvā tu bhāṣitaṃ sītā muneḥ paramam adbhutam śirasā vandya caraṇau tathety āha kṛtāñjaliḥ taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato 'nvagāt anvayād yatra tāpasyo dharmanityāḥ samāhitāḥ taṃ dṛṣṭvā munim āyāntaṃ vaidehyānugataṃ tadā upājagmur mudā yuktā vacanaṃ cedam abruvan svāgataṃ te muniśreṣṭha cirasyāgamanaṃ prabho abhivādayāmaḥ sarvās tvām ucyatāṃ kiṃ ca kurmahe tāsāṃ tad vacanaṃ śrutvā vālmīkir idam abravīt sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ snuṣā daśarathasyaiṣā janakasya sutā satī apāpā patinā tyaktā paripālyā mayā sadā imāṃ bhavatyaḥ paśyantu snehena parameṇa ha gauravān mama vākyasya pūjyā vo 'stu viśeṣataḥ muhur muhuś ca vaidehīṃ parisāntvya mahāyaśāḥ svam āśramaṃ śiṣyavṛtaḥ punar āyān mahātapāḥ dṛṣṭvā tu maithilīṃ sītām āśramaṃ saṃpraveśitām saṃtāpam akarod ghoraṃ lakṣmaṇo dīnacetanaḥ abravīc ca mahātejāḥ sumantraṃ mantrasārathim sītāsaṃtāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ ato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati patnīṃ śuddhasamācārāṃ visṛjya janakātmajām vyaktaṃ daivād ahaṃ manye rāghavasya vinābhavam vaidehyā sārathe sārdhaṃ daivaṃ hi duratikramam yo hi devān sagandharvān asurān saha rākṣasaiḥ nihanyād rāghavaḥ kruddhaḥ sa daivam anuvartate purā mama pitur vākyair daṇḍake vijane vane uṣito navavarṣāṇi pañca caiva sudāruṇe tato duḥkhataraṃ bhūyaḥ sītāyā vipravāsanam paurāṇāṃ vacanaṃ śrutvā nṛśaṃsaṃ pratibhāti me ko nu dharmāśrayaḥ sūta karmaṇy asmin yaśohare maithilīṃ prati saṃprāptaḥ paurair hīnārthavādibhiḥ etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha na saṃtāpas tvayā kāryaḥ saumitre maithilīṃ prati dṛṣṭam etat purā vipraiḥ pitus te lakṣmaṇāgrataḥ bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo 'lpasaukhyavān tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā saṃtyajiṣyati dharmātmā kālena mahatā mahān na tv idaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā rājñā vo 'vyāhṛtaṃ vākyaṃ durvāsā yad uvāca ha mahārājasamīpe ca mama caiva nararṣabha ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca saṃnidhau ṛṣes tu vacanaṃ śrutvā mām āha puruṣarṣabhaḥ sūta na kva cid evaṃ te vaktavyaṃ janasaṃnidhau tasyāhaṃ lokapālasya vākyaṃ tat susamāhitaḥ naiva jātv anṛtaṃ kuryām iti me saumya darśanam sarvathā nāsty avaktavyaṃ mayā saumya tavāgrataḥ yadi te śravaṇe śraddhā śrūyatāṃ raghunandana yady apy ahaṃ narendreṇa rahasyaṃ śrāvitaḥ purā tac cāpy udāhariṣyāmi daivaṃ hi duratikramam tac chrutvā bhāṣitaṃ tasya gambhīrārthapadaṃ mahat tathyaṃ brūhīti saumitriḥ sūtaṃ vākyam athābravīt tathā saṃcoditaḥ sūto lakṣmaṇena mahātmanā tad vākyam ṛṣiṇā proktaṃ vyāhartum upacakrame purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ vasiṣṭhasyāśrame puṇye sa vārṣikyam uvāsa ha tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ purodhasaṃ mahātmānaṃ didṛkṣur agamat svayam sa dṛṣṭvā sūryasaṃkāśaṃ jvalantam iva tejasā upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim tau munī tāpasaśreṣṭhau vinītas tv abhyavādayat sa tābhyāṃ pūjito rājā svāgatenāsanena ca pādyena phalamūlaiś ca so 'py āste munibhiḥ saha teṣāṃ tatropaviṣṭānāṃ tās tāḥ sumadhurāḥ kathāḥ babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani tataḥ kathāyāṃ kasyāṃ cit prāñjaliḥ pragraho nṛpaḥ uvāca taṃ mahātmānam atreḥ putraṃ tapodhanam bhagavan kiṃpramāṇena mama vaṃśo bhaviṣyati kimāyuś ca hi me rāmaḥ putrāś cānye kimāyuṣaḥ rāmasya ca sutā ye syus teṣām āyuḥ kiyad bhavet kāmyayā bhagavan brūhi vaṃśasyāsya gatiṃ mama tac chrutvā vyāhṛtaṃ vākyaṃ rājño daśarathasya tu durvāsāḥ sumahātejā vyāhartum upacakrame ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati sukhinaś ca samṛddhāś ca bhaviṣyanty asya cānujāḥ kasmiṃś cit karaṇe tvāṃ ca maithilīṃ ca yaśasvinīm saṃtyajiṣyati dharmātmā kālena mahatā kila daśavarṣasahasraṇi daśavarṣaśatāni ca rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati samṛddhair hayamedhaiś ca iṣṭvā parapuraṃjayaḥ rājavaṃśāṃś ca kākutstho bahūn saṃsthāpayiṣyati sa sarvam akhilaṃ rājño vaṃśasyāsya gatāgatam ākhyāya sumahātejās tūṣṇīm āsīn mahādyutiḥ tūṣṇīṃbhūte munau tasmin rājā daśarathas tadā abhivādya mahātmānau punar āyāt purottamam etad vaco mayā tatra muninā vyāhṛtaṃ purā śrutaṃ hṛdi ca nikṣiptaṃ nānyathā tad bhaviṣyati evaṃ gate na saṃtāpaṃ gantum arhasi rāghava sītārthe rāghavārthe vā dṛḍho bhava narottama tac chrutvā vyāhṛtaṃ vākyaṃ sūtasya paramādbhutam praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt tayoḥ saṃvadator evaṃ sūtalakṣmaṇayoḥ pathi astam arko gato vāsaṃ gomatyāṃ tāv athoṣatuḥ tatra tāṃ rajanīm uṣya gomatyāṃ raghunandanaḥ prabhāte punar utthāya lakṣmaṇaḥ prayayau tadā tato 'rdhadivase prāpte praviveśa mahārathaḥ ayodhyāṃ ratnasaṃpūrṇāṃ hṛṣṭapuṣṭajanāvṛtām saumitris tu paraṃ dainyaṃ jagāma sumahāmatiḥ rāmapādau samāsādya vakṣyāmi kim ahaṃ gataḥ tasyaivaṃ cintayānasya bhavanaṃ śaśisaṃnibham rāmasya paramodāraṃ purastāt samadṛśyata rājñas tu bhavanadvāri so 'vatīrya narottamaḥ avāṅmukho dīnamanāḥ prāviveśānivāritaḥ sa dṛṣṭvā rāghavaṃ dīnam āsīnaṃ paramāsane netrābhyām aśrupūrṇābhyāṃ dadarśāgrajam agrataḥ jagrāha caraṇau tasya lakṣmaṇo dīnacetanaḥ uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ āryasyājñāṃ puraskṛtya visṛjya janakātmajām gaṅgātīre yathoddiṣṭe vālmīker āśrame śubhe punar asmy āgato vīra pādamūlam upāsitum mā śucaḥ puruṣavyāghra kālasya gatir īdṛśī tvadvidhā na hi śocanti sattvavanto manasvinaḥ sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam śaktas tvam ātmanātmānaṃ vijetuṃ manasaiva hi lokān sarvāṃś ca kākutstha kiṃ punar duḥkham īdṛśam nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ yadarthaṃ maithilī tyaktā apavādabhayān nṛpa sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ mā kuruṣva ha evam uktas tu kākutstho lakṣmaṇena mahātmanā uvāca parayā prītyā saumitriṃ mitravatsalam evam etan naraśreṣṭha yathā vadasi lakṣmaṇa paritoṣaś ca me vīra mama kāryānuśāsane nirvṛtiś ca kṛtā saumya saṃtāpaś ca nirākṛtaḥ bhavadvākyaiḥ sumadhurair anunīto 'smi lakṣmaṇa tataḥ sumantras tv āgamya rāghavaṃ vākyam abravīt ete nivāritā rājan dvāri tiṣṭhanti tāpasāḥ bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ darśanaṃ te mahārāja codayanti kṛtatvarāḥ prīyamāṇā naravyāghra yamunātīravāsinaḥ tasya tad vacanaṃ śrutvā rāmaḥ provāca dharmavit praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ rājñas tv ājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ praveśayām āsa tatas tāpasān saṃmatān bahūn śataṃ samadhikaṃ tatra dīpyamānaṃ svatejasā praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbu satkṛtam gṛhītvā phalamūlaṃ ca rāmasyābhyāharan bahu pratigṛhya tu tat sarvaṃ rāmaḥ prītipuraskṛtaḥ tīrthodakāni sarvāṇi phalāni vividhāni ca uvāca ca mahābāhuḥ sarvān eva mahāmunīn imāny āsanamukhyāni yathārham upaviśyatām rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te upaviṣṭān ṛṣīṃs tatra dṛṣṭvā parapuraṃjayaḥ prayataḥ prāñjalir bhūtvā rāghavo vākyam abravīt kim āgamanakāryaṃ vaḥ kiṃ karomi tapodhanāḥ ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ tasya tad vacanaṃ śrutvā sādhuvādo mahān abhūt ṛṣīṇām ugratapasāṃ yamunātīravāsinām ūcuś ca te mahātmāno harṣeṇa mahatānvitāḥ upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ bahavaḥ pārthivā rājann atikrāntā mahābalāḥ kāryagauravam aśrutvā pratijñāṃ nābhyarocayan tvayā punar brāhmaṇagauravād iyaṃ kṛtā pratijñā hy anavekṣya kāraṇam kuruṣva kartā hy asi nātra saṃśayo mahābhayāt trātum ṛṣīṃs tvam arhasi bruvadbhir evam ṛṣibhiḥ kākutstho vākyam abravīt kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi vaḥ tathā vadati kākutsthe bhārgavo vākyam abravīt bhayaṃ naḥ śṛṇu yan mūlaṃ deśasya ca nareśvara pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ lolāputro 'bhavaj jyeṣṭho madhur nāma mahāsuraḥ brahmaṇyaś ca śaraṇyaś ca buddhyā ca pariniṣṭhitaḥ suraiś ca paramodāraiḥ prītis tasyātulābhavat sa madhur vīryasaṃpanno dharme ca susamāhitaḥ bahumānāc ca rudreṇa dattas tasyādbhuto varaḥ śūlaṃ śūlād viniṣkṛṣya mahāvīryaṃ mahāprabham dadau mahātmā suprīto vākyaṃ caitad uvāca ha tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ prītyā paramayā yukto dadāmy āyudham uttamam yāvat suraiś ca vipraiś ca na virudhyer mahāsura tāvac chūlaṃ tavedaṃ syād anyathā nāśam āpnuyāt yaś ca tvām abhiyuñjīta yuddhāya vigatajvaraḥ taṃ śūlaṃ bhasmasāt kṛtvā punar eṣyati te karam evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ praṇipatya mahādevaṃ vākyam etad uvāca ha bhagavan mama vaṃśasya śūlam etad anuttamam bhavet tu satataṃ deva surāṇām īśvaro hy asi taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ pratyuvāca mahādevo naitad evaṃ bhaviṣyati mā bhūt te viphalā vāṇī matprasādakṛtā śubhā bhavataḥ putram ekaṃ tu śūlam etad gamiṣyati yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati evaṃ madhur varaṃ labdhvā devāt sumahad adbhutam bhavanaṃ cāsuraśreṣṭhaḥ kārayām āsa suprabham tasya patnī mahābhāgā priyā kumbhīnasī hi yā viśvāvasor apatyaṃ sā hy analāyāṃ mahāprabhā tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ bālyāt prabhṛti duṣṭātmā pāpāny eva samācarat taṃ putraṃ durvinītaṃ tu dṛṣṭvā duḥkhasamanvitaḥ madhuḥ sa śokam āpede na cainaṃ kiṃ cid abravīt sa vihāya imaṃ lokaṃ praviṣṭo varuṇālayam śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat sa prabhāvena śūlasya daurātmyenātmanas tathā saṃtāpayati lokāṃs trīn viśeṣeṇa tu tāpasān evaṃprabhāvo lavaṇaḥ śūlaṃ caiva tathāvidham śrutvā pramāṇaṃ kākutstha tvaṃ hi naḥ paramā gatiḥ bahavaḥ pārthivā rāma bhayārtair ṛṣibhiḥ purā abhayaṃ yācitā vīra trātāraṃ na ca vidmahe te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam trātāraṃ vidmahe rāma nānyaṃ bhuvi narādhipam tat paritrātum icchāmo lavaṇād bhayapīḍitāḥ tathokte tān ṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ kimāhāraḥ kimācāro lavaṇaḥ kva ca vartate rāghavasya vacaḥ śrutvā ṛṣayaḥ sarva eva te tato nivedayām āsur lavaṇo vavṛdhe yathā āhāraḥ sarvasattvāni viśeṣeṇa ca tāpasāḥ ācāro raudratā nityaṃ vāso madhuvane sadā hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān mānuṣāṃś caiva kurute nityam āhāram āhnikam tato 'parāṇi sattvāni khādate sa mahābalaḥ saṃhāre samanuprāpte vyāditāsya ivāntakaḥ tac chrutvā rāghavo vākyam uvāca sa mahāmunīn ghātayiṣyāmi tad rakṣo vyapagacchatu vo bhayam tathā teṣāṃ pratijñāya munīnām ugratejasām sa bhrātṝn sahitān sarvān uvāca raghunandanaḥ ko hantā lavaṇaṃ vīrāḥ kasyāṃśaḥ sa vidhīyatām bharatasya mahābāhoḥ śatrughnasyātha vā punaḥ rāghaveṇaivam uktas tu bharato vākyam abravīt aham enaṃ vadhiṣyāmi mamāṃśaḥ sa vidhīyatām bharatasya vacaḥ śrutvā śauryavīryasamanvitam lakṣmaṇāvarajas tasthau hitvā sauvarṇam āsanam śatrughnas tv abravīd vākyaṃ praṇipatya narādhipam kṛtakarmā mahābāhur madhyamo raghunandanaḥ āryeṇa hi purā śūnyā ayodhyā rakṣitā purī saṃtāpaṃ hṛdaye kṛtvā āryasyāgamanaṃ prati duḥkhāni ca bahūnīha anubhūtāni pārthiva śayāno duḥkhaśayyāsu nandigrāme mahātmanā phalamūlāśano bhūtvā jaṭācīradharas tathā anubhūyedṛśaṃ duḥkham eṣa rāghavanandanaḥ preṣye mayi sthite rājan na bhūyaḥ kleśam āpnuyāt tathā bruvati śatrughne rāghavaḥ punar abravīt evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam rājye tvām abhiṣekṣyāmi madhos tu nagare śubhe niveśaya mahābāho bharataṃ yady avekṣase śūras tvaṃ kṛtavidyaś ca samarthaḥ saṃniveśane nagaraṃ madhunā juṣṭaṃ tathā janapadāñ śubhān yo hi vaṃśaṃ samutpāṭya pārthivasya punaḥ kṣaye na vidhatte nṛpaṃ tatra narakaṃ sa nigacchati sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam rājyaṃ praśādhi dharmeṇa vākyaṃ me yady avekṣase uttaraṃ ca na vaktavyaṃ śūra vākyāntare mama bālena pūrvajasyājñā kartavyā nātra saṃśayaḥ abhiṣekaṃ ca kākutstha pratīcchasva mayodyatam vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam evam uktas tu rāmeṇa parāṃ vrīḍām upāgataḥ śatrughno vīryasaṃpanno mandaṃ mandam uvāca ha avaśyaṃ karaṇīyaṃ ca śāsanaṃ puruṣarṣabha tava caiva mahābhāga śāsanaṃ duratikramam ayaṃ kāmakaro rājaṃs tavāsmi puruṣarṣabha evam ukte tu śūreṇa śatrughnena mahātmanā uvāca rāmaḥ saṃhṛṣṭo lakṣmaṇaṃ bharataṃ tathā saṃbhārān abhiṣekasya ānayadhvaṃ samāhitāḥ adyaiva puruṣavyāghram abhiṣekṣyāmi durjayam purodhasaṃ ca kākutsthau naigamān ṛtvijas tathā mantriṇaś caiva me sarvān ānayadhvaṃ mamājñayā rājñaḥ śāsanam ājñāya tathākurvan mahārathāḥ abhiṣekasamārambhaṃ puraskṛtya purodhasaṃ praviṣṭā rājabhavanaṃ puraṃdaragṛhopamam tato 'bhiṣeko vavṛdhe śatrughnasya mahātmanaḥ saṃpraharṣakaraḥ śrīmān rāghavasya purasya ca tato 'bhiṣiktaṃ śatrughnam aṅkam āropya rāghavaḥ uvāca madhurāṃ vāṇīṃ tejas tasyābhipūrayan ayaṃ śaras tv amoghas te divyaḥ parapuraṃjayaḥ anena lavaṇaṃ saumya hantāsi raghunandana sṛṣṭaḥ śaro 'yaṃ kākutstha yadā śete mahārṇave svayambhūr ajito devo yaṃ nāpaśyan surāsurāḥ adṛśyaḥ sarvabhūtānāṃ tenāyaṃ hi śarottamaḥ sṛṣṭaḥ krodhābhibhūtena vināśārthaṃ durātmanoḥ madhukaiṭabhayor vīra vighāte vartamānayoḥ sraṣṭukāmena lokāṃs trīṃs tau cānena hatau yudhi anena śaramukhyena tato lokāṃś cakāra saḥ nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā muktaḥ śatrughna bhūtānāṃ mahāṃs trāso bhaved iti yac ca tasya mahac chūlaṃ tryambakeṇa mahātmanā dattaṃ śatruvināśāya madhor āyudham uttamam tat saṃnikṣipya bhavane pūjyamānaṃ punaḥ punaḥ diśaḥ sarvāḥ samālokya prāpnoty āhāram ātmanaḥ yadā tu yuddham ākāṅkṣan kaś cid enaṃ samāhvayet tadā śūlaṃ gṛhītvā tad bhasma rakṣaḥ karoti tam sa tvaṃ puruṣaśārdūla tam āyudhavivarjitam apraviṣṭapuraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ apraviṣṭaṃ ca bhavanaṃ yuddhāya puruṣarṣabha āhvayethā mahābāho tato hantāsi rākṣasaṃ anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati yadi tv evaṃ kṛte vīra vināśam upayāsyati etat te sarvam ākhyātaṃ śūlasya ca viparyayam śrīmataḥ śitikaṇṭhasya kṛtyaṃ hi duratikramam evam uktvā tu kākutsthaṃ praśasya ca punaḥ punaḥ punar evāparaṃ vākyam uvāca raghunandanaḥ imāny aśvasahasrāṇi catvāri puruṣarṣabha rathānāṃ ca sahasre dve gajānāṃ śatam eva ca antarāpaṇavīthyaś ca nānāpaṇyopaśobhitāḥ anugacchantu śatrughna tathaiva naṭanartakāḥ hiraṇyasya suvarṇasya ayutaṃ puruṣarṣabha gṛhītvā gaccha śatrughna paryāptadhanavāhanaḥ balaṃ ca subhṛtaṃ vīra hṛṣṭapuṣṭam anuttamam saṃbhāṣya saṃpradānena rañjayasva narottama na hy arthās tatra tiṣṭhanti na dārā na ca bāndhavāḥ suprīto bhṛtyavargas tu yatra tiṣṭhati rāghava ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm eka eva dhanuṣpānis tad gaccha tvaṃ madhor vanam yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam lavaṇas tu madhoḥ putras tathā gaccher aśaṅkitaḥ na tasya mṛtyur anyo 'sti kaś cid dhi puruṣarṣabha darśanaṃ yo 'bhigaccheta sa vadhyo lavaṇena hi sa grīṣme vyapayāte tu varṣarātra upasthite hanyās tvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ maharṣīṃs tu puraskṛtya prayāntu tava sainikāḥ yathā grīṣmāvaśeṣeṇa tareyur jāhnavījalam tataḥ sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama evam uktas tu rāmeṇa śatrughnas tān mahābalān senāmukhyān samānīya tato vākyam uvāca ha ete vo gaṇitā vāsā yatra yatra nivatsyatha sthātavyaṃ cāvirodhena yathā bādhā na kasya cit tathā tāṃs tu samājñāpya niryāpya ca mahad balam kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat rāmaṃ pradakṣiṇaṃ kṛtvā śirasābhipraṇamya ca rāṇeṇa cābhyanujñātaḥ śatrughnaḥ śatrutāpanaḥ lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ purodhasaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān pradakṣiṇam atho kṛtvā nirjagāma mahābalaḥ prasthāpya tad balaṃ sarvaṃ māsamātroṣitaḥ pathi eka evāśu śatrughno jagāma tvaritas tadā dvirātram antare śūra uṣya rāghavanandanaḥ vālmīker āśramaṃ puṇyam agacchad vāsam uttamam so 'bhivādya mahātmānaṃ vālmīkiṃ munisattamam kṛtāñjalir atho bhūtvā vākyam etad uvāca ha bhagavan vastum icchāmi guroḥ kṛtyād ihāgataḥ śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam śatrughnasya vacaḥ śrutvā prahasya munipuṃgavaḥ pratyuvāca mahātmānaṃ svāgataṃ te mahāyaśaḥ svam āśramam idaṃ saumya rāghavāṇāṃ kulasya ha āsanaṃ pādyam arghyaṃ ca nirviśaṅkaḥ pratīccha me pratigṛhya tataḥ pūjāṃ phalamūlaṃ ca bhojanam bhakṣayām āsa kākutsthas tṛptiṃ ca paramāṃ gataḥ sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha pūrvaṃ yajñavibhūtīyaṃ kasyāśramasamīpataḥ tasya tadbhāṣitaṃ śrutvā vālmīkir vākyam abravīt śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ putro mitrasaho nāma vīryavān atidhārmikaḥ sa bāla eva saudāso mṛgayām upacakrame cañcūryamāṇaṃ dadṛśe sa śūro rākṣasadvayam śārdūlarūpiṇau ghorau mṛgān bahusahasraśaḥ bhakṣayāṇāv asaṃtuṣṭau paryāptiṃ ca na jagmatuḥ sa tu tau rākṣasau dṛṣṭvā nirmṛgaṃ ca vanaṃ kṛtam krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā vinipātya tam ekaṃ tu saudāsaḥ puruṣarṣabhaḥ vijvaro vigatāmarṣo hataṃ rakṣo 'bhyavaikṣata nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyas tasya rakṣasaḥ saṃtāpam akarod ghoraṃ saudāsaṃ cedam abravīt yasmād anaparāddhaṃ tvaṃ sahāyaṃ mama jaghnivān tasmāt tavāpi pāpiṣṭha pradāsyāmi pratikriyām evam uktvā tu taṃ rakṣas tatraivāntaradhīyata kālaparyāyayogena rājā mitrasaho 'bhavat rājāpi yajate yajñaṃ tasyāśramasamīpataḥ aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho 'bhyapālayat tatra yajño mahān āsīd bahuvarṣagaṇāyutān samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat athāvasāne yajñasya pūrvavairam anusmaran vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ adya yajñāvasānānte sāmiṣaṃ bhojanaṃ mama dīyatām iti śīghraṃ vai nātra kāryā vicāraṇā tac chrutvā vyāhṛtaṃ vākyaṃ rakṣasā kāmarūpiṇā bhakṣasaṃskārakuśalam uvāca pṛthivīpatiḥ haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam tathā kuruṣva śīghraṃ vai parituṣyed yathā guruḥ śāsanāt pārthivendrasya sūdaḥ saṃbhrāntamānasaḥ sa ca rakṣaḥ punas tatra sūdaveṣam athākarot sa mānuṣam atho māṃsaṃ pārthivāya nyavedayat idaṃ svāduhaviṣyaṃ ca sāmiṣaṃ cānnam āhṛtam sa bhojanaṃ vasiṣṭhāya patnyā sārdham upāharat madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhojanāhṛtam krodhena mahatāviṣṭo vyāhartum upacakrame yasmāt tvaṃ bhojanaṃ rājan mamaitad dātum icchasi tasmād bhojanam etat te bhaviṣyati na saṃśayaḥ sa rājā saha patnyā vai praṇipatya muhur muhuḥ punar vasiṣṭhaṃ provāca yad uktaṃ brahmarūpiṇā tac chrutā pārthivendrasya rakṣasā vikṛtaṃ ca tat punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham mayā roṣaparītena yad idaṃ vyāhṛtaṃ vacaḥ naitac chakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam kālo dvādaśa varṣāṇi śāpasyāsya bhaviṣyati matprasādāc ca rājendra atītaṃ na smariṣyasi evaṃ sa rājā taṃ śāpam upabhujyārimardanaḥ pratilebhe punā rājyaṃ prajāś caivānvapālayat tasya kalmāṣapādasya yajñasyāyatanaṃ śubham āśramasya samīpe 'smin yasmin pṛcchasi rāghava tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇām viveśa parṇaśālāyāṃ maharṣim abhivādya ca yām eva rātriṃ śatrughna parṇaśālāṃ samāviśat tām eva rātriṃ sītāpi prasūtā dārakadvayam tato 'rdharātrasamaye bālakā munidārakāḥ vālmīkeḥ priyam ācakhyuḥ sītāyāḥ prasavaṃ śubham tasya rakṣāṃ mahātejaḥ kuru bhūtavināśinīm teṣāṃ tad vacanaṃ śrutvā munir harṣam upāgamat bhūtaghnīṃ cākarot tābhyāṃ rakṣāṃ rakṣovināśinīm kuśamuṣṭim upādāya lavaṃ caiva tu sa dvijaḥ vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm yas tayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ nirmārjanīyas tu bhavet kuśa ity asya nāmataḥ yaś cāparo bhavet tābhyāṃ lavena susamāhitaḥ nirmārjanīyo vṛddhābhir lavaś ceti sa nāmataḥ evaṃ kuśalavau nāmnā tāv ubhau yamajātakau matkṛtabhyāṃ ca nāmabhyāṃ khyātiyuktau bhaviṣyataḥ te rakṣāṃ jagṛhus tāṃ ca munihastāt samāhitāḥ akurvaṃś ca tato rakṣāṃ tayor vigatakalmaṣāḥ tathā tāṃ kriyamāṇāṃ tu rakṣāṃ gotraṃ ca nāma ca saṃkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau ardharātre tu śatrughnaḥ śuśrāva sumahat priyam parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt tatha tasya prahṛṣṭasya śatrughnasya mahātmanaḥ vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramā prabhāte tu mahāvīryaḥ kṛtvā paurvāhṇikaṃ kramam muniṃ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi ṛṣīṇāṃ puṇyakīrtīnām āśrame vāsam abhyayāt sa tatra munibhiḥ sārdhaṃ bhārgavapramukhair nṛpaḥ kathābhir bahurūpābhir vāsaṃ cakre mahāyaśāḥ atha rātryāṃ pravṛttāyāṃ śatrughno bhṛgunandanam papraccha cyavanaṃ vipraṃ lavaṇasya balābalam śūlasya ca balaṃ brahman ke ca pūrvaṃ nipātitāḥ anena śūlamukhena dvandvayuddham upāgatāḥ tasya tadbhāṣitaṃ śrutvā śatrughnasya mahātmanaḥ pratyuvāca mahātejāś cyavano raghunandanam asaṃkhyeyāni karmāṇi yāny asya puruṣarṣabha ikṣvākuvaṃśaprabhave yad vṛttaṃ tac chṛṇuṣva me ayodhyāyāṃ purā rājā yuvanāśvasuto balī māndhātā iti vikhyātas triṣu lokeṣu vīryavān sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ suralokam atho jetum udyogam akaron nṛpaḥ indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām māndhātari kṛtodyoge devalokajigīṣayā ardhāsanena śakrasya rājyārdhena ca pārthivaḥ vandyamānaḥ suragaṇaiḥ pratijñām adhyarohata tasya pāpam abhiprāyaṃ viditvā pākaśāsanaḥ sāntvapūrvam idaṃ vākyam uvāca yuvanāśvajam rājā tvaṃ mānuṣe loke na tāvat puruṣarṣabha akṛtvā pṛthivīṃ vaśyāṃ devarājyam ihecchasi yadi vīra samagrā te medinī nikhilā vaśe devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ indram evaṃ bruvāṇaṃ tu māndhātā vākyam abravīt kva me śakra pratihataṃ śāsanaṃ pṛthivītale tam uvāca sahasrākṣo lavaṇo nāma rākṣasaḥ madhuputro madhuvane nājñāṃ te kurute 'nagha tac chrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha āmantrya tu sahasrākṣaṃ hriyā kiṃ cid avāṅmukhaḥ punar evāgamac chrīmān imaṃ lokaṃ nareśvaraḥ sa kṛtvā hṛdaye 'marṣaṃ sabhṛtyabalavāhanaḥ ājagāma madhoḥ putraṃ vaśe kartum aninditaḥ sa kāṅkṣamāṇo lavaṇaṃ yuddhāya puruṣarṣabhaḥ dūtaṃ saṃpreṣayām āsa sakāśaṃ lavaṇasya saḥ sa gatvā vipriyāṇy āha bahūni madhunaḥ sutam vadantam evaṃ taṃ dūtaṃ bhakṣayām āsa rākṣasaḥ cirāyamāṇe dūte tu rājā krodhasamanvitaḥ ardayām āsa tad rakṣaḥ śaravṛṣṭyā samantataḥ tataḥ prahasya lavaṇaḥ śūlaṃ jagrāha pāṇinā vadhāya sānubandhasya mumocāyudham uttamam tac chūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam bhasmīkṛtya nṛpaṃ bhūyo lavaṇasyāgamat karam evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ śūlasya ca balaṃ vīra aprameyam anuttamam śvaḥ prabhāte tu lavaṇaṃ vadhiṣyasi na saṃśayaḥ agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayas tava kathāṃ kathayatāṃ teṣāṃ jayaṃ cākāṅkṣatāṃ śubham vyatītā rajanī śīghraṃ śatrughnasya mahātmanaḥ tataḥ prabhāte vimale tasmin kāle sa rākṣasaḥ nirgatas tu purād vīro bhakṣāhārapracoditaḥ etasminn antare śūraḥ śatrughno yamunāṃ nadīm tīrtvā madhupuradvāri dhanuṣpāṇir atiṣṭhata tato 'rdhadivase prāpte krūrakarmā sa rākṣasaḥ āgacchad bahusahasraṃ prāṇinām udvahan bharam tato dadarśa śatrughnaṃ sthitaṃ dvāri dhṛtāyudham tam uvāca tato rakṣaḥ kim anena kariṣyasi īdṛśānāṃ sahasrāṇi sāyudhānāṃ narādhama bhakṣitāni mayā roṣāt kālam ākāṅkṣase nu kim āhāraś cāpy asaṃpūrṇo mamāyaṃ puruṣādhama svayaṃ praviṣṭo nu mukhaṃ katham āsādya durmate tasyaivaṃ bhāṣamāṇasya hasataś ca muhur muhuḥ śatrughno vīryasaṃpanno roṣād aśrūṇy avartayat tasya roṣābhibhūtasya śatrughnasya mahātmanaḥ tejomayā marīcyas tu sarvagātrair viniṣpatan uvāca ca susaṃkruddhaḥ śatrughnas taṃ niśācaram yoddhum icchāmi durbuddhe dvandvayuddhaṃ tvayā saha putro daśarathasyāhaṃ bhrātā rāmasya dhīmataḥ śatrughno nāma śatrughno vadhākāṅkṣī tavāgataḥ tasya me yuddhakāmasya dvandvayuddhaṃ pradīyatām śatrus tvaṃ sarvajīvānāṃ na me jīvan gamiṣyasi tasmiṃs tathā bruvāṇe tu rākṣasaḥ prahasann iva pratyuvāca naraśreṣṭhaṃ diṣṭyā prāpto 'si durmate mama mātṛṣvasur bhrātā rāvaṇo nāma rākṣasaḥ hato rāmeṇa durbuddhe strīhetoḥ puruṣādhama tac ca sarvaṃ mayā kṣāntaṃ rāvaṇasya kulakṣayam avajñāṃ purataḥ kṛtvā mayā yūyaṃ viśeṣataḥ na hatāś ca hi me sarve paribhūtās tṛṇaṃ yathā bhūtāś caiva bhaviṣyāś ca yūyaṃ ca puruṣādhamāḥ tasya te yuddhakāmasya yuddhaṃ dāsyāmi durmate īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvad āyudham tam uvācātha śatrughnaḥ kva me jīvan gamiṣyasi durbalo 'py āgataḥ śatrur na moktavyaḥ kṛtātmanā yo hi viklavayā buddhyā prasaraṃ śatrave dadau sa hato mandabuddhitvād yathā kāpuruṣas tathā tac chrutvā bhāṣitaṃ tasya śatrughnasya mahātmanaḥ krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt pāṇau pāṇiṃ viniṣpiṣya dantān kaṭakaṭāyya ca lavaṇo raghuśārdūlam āhvayām āsa cāsakṛt taṃ bruvāṇaṃ tathā vākyaṃ lavaṇaṃ ghoravikramam śatrughno deva śatrughna idaṃ vacanam abravīt śatrughno na tadā jāto yadānye nirjitās tvayā tad adya bāṇābhihato vraja taṃ yamasādanam ṛṣayo 'py adya pāpātman mayā tvāṃ nihataṃ raṇe paśyantu viprā vidvāṃsas tridaśā iva rāvaṇam tvayi madbāṇanirdagdhe patite 'dya niśācara puraṃ janapadaṃ cāpi kṣemam etad bhaviṣyati adya madbāhuniṣkrāntaḥ śaro vajranibhānanaḥ pravekṣyate te hṛdayaṃ padmam aṃśur ivārkajaḥ evam ukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrchitaḥ śatrughnorasi cikṣepa taṃ śūraḥ śatadhācchinat tad dṛṣṭvā viphalaṃ karma rākṣasaḥ punar eva tu pādapān subahūn gṛhya śatrughne vyasṛjad balī śatrughnaś cāpi tejasvī vṛkṣān āpatato bahūn tribhiś caturbhir ekaikaṃ ciccheda nataparvabhiḥ tato bāṇamayaṃ varṣaṃ vyasṛjad rākṣasor asi śatrughno vīryasaṃpanno vivyathe na ca rākṣasaḥ tataḥ prahasya lavaṇo vṛkṣam utpāṭya līlayā śirasy abhyahanac chūraṃ srastāṅgaḥ sa mumoha vai tasmin nipatite vīre hāhākāro mahān abhūt ṛṣīṇāṃ deva saṃghānāṃ gandharvāpsarasām api tam avajñāya tu hataṃ śatrughnaṃ bhuvi pātitam rakṣo labdhāntaram api na viveśa svam ālayam nāpi śūlaṃ prajagrāha taṃ dṛṣṭvā bhuvi pātitam tato hata iti jñātvā tān bhakṣān samudāvahat muhūrtāl labdhasaṃjñas tu punas tasthau dhṛtāyudhaḥ śatrughno rākṣasadvāri ṛṣibhiḥ saṃprapūjitaḥ tato divyam amoghaṃ taṃ jagrāha śaram uttamam jvalantaṃ tejasā ghoraṃ pūrayantaṃ diśo daśa vajrānanaṃ vajravegaṃ merumandara gauravam nataṃ parvasu sarveṣu saṃyugeṣv aparājitam asṛkcandanadigdhāṅgaṃ cārupatraṃ patatriṇam dānavendrācalendrāṇām asurāṇāṃ ca dāruṇam taṃ dīptam iva kālāgniṃ yugānte samupasthite dṛṣṭvā sarvāṇi bhūtāni paritrāsam upāgaman sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam jagad dhi sarvam asvasthaṃ pitāmaham upasthitam ūcuś ca devadeveśaṃ varadaṃ prapitāmaham kaccil lokakṣayo deva prāpto vā yugasaṃkayaḥ nedṛśaṃ dṛṣṭapūrvaṃ na śrutaṃ vā prapitāmaha devānāṃ bhayasaṃmoho lokānāṃ saṃkṣayaḥ prabho teṣāṃ tad vacanaṃ śrutvā brahmā lokapitāmanaḥ bhayakāraṇam ācaṣṭe devānām abhayaṃkaraḥ vadhāya lavaṇasyājau śaraḥ śatrughnadhāritaḥ tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ śaras tejomayo vatsā yena vai bhayam āgatam eṣa vai kaiṭabhasyārthe madhunaś ca mahāśaraḥ sṛṣṭo mahātmanā tena vadhārthaṃ daityayos tayoḥ evam etaṃ prajānīdhvaṃ viṣṇos tejomayaṃ śaram eṣā caiva tanuḥ pūrvā viṣṇos tasya mahātmanaḥ ito gacchatā paśyadhvaṃ vadhyamānaṃ mahātmanā rāmānujena vīreṇa lavaṇaṃ rākṣasottamam tasya te devadevasya niśamya madhurāṃ giram ājagmur yatra yudhyete śatrughnalavaṇāv ubhau taṃ śaraṃ divyasaṃkāśaṃ śatrughnakaradhāritam dadṛśuḥ sarvabhūtāni yugāntāgnim ivotthitam ākāśam āvṛtaṃ dṛṣṭvā devair hi raghunandanaḥ siṃhanādaṃ muhuḥ kṛtvā dadarśa lavaṇaṃ punaḥ āhūtaś ca tatas tena śatrughnena mahātmanā lavaṇaḥ krodhasaṃyukto yuddhāya samupasthitaḥ ākarṇāt sa vikṛṣyātha tad dhanur dhanvināṃ varaḥ sa mumoca mahābāṇaṃ lavaṇasya mahorasi uras tasya vidāryāśu praviveśa rasātalam gatvā rasātalaṃ divyaṃ śaro vibudhapūjitaḥ punar evāgamat tūrṇam ikṣvākukulanandanam śatrughnaśaranirbhinno lavaṇaḥ sa niśācaraḥ papāta sahasā bhūmau vajrāhata ivācalaḥ tac ca divyaṃ mahac chūlaṃ hate lavaṇarākṣase paśyatāṃ sarvabhūtānāṃ rudrasya vaśam anvagāt ekeṣupātena bhayaṃ nihatya lokatrayasyāsya raghupravīraḥ vinirbabhāv udyatacāpabāṇas tamaḥ praṇudyeva sahasraraśmiḥ hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ ūcuḥ sumadhurāṃ vāṇīṃ śatrughnāṃ śatrutāpanam diṣṭyā te vijayo vatsa diṣṭya lavaṇarākṣasaḥ hataḥ puruṣaśārdūlavaraṃ varaya rāghava varadāḥ sma mahābāho sarva eva samāgatāḥ vijayākāṅkṣiṇas tubhyam amoghaṃ darśanaṃ hi naḥ devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān imāṃ madhupurīṃ ramyāṃ madhurāṃ deva nirmitām niveśaṃ prapnuyāṃ śīghram eṣa me 'stu varo mataḥ taṃ devāḥ prītamanaso bāḍham ity eva rāghavam bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ te tathoktvā mahātmāno divam āruruhus tadā śatrughno 'pi mahātejās tāṃ senāṃ samupānayat sā sena śīghram āgacchac chrutvā śatrughnaśāsanam niveśanaṃ ca śatrughnaḥ śāsanena samārabhat sā purī divyasaṃkāśā varṣe dvādaśame śubhā niviṣṭā śūrasenānāṃ viṣayaś cākutobhayaḥ kṣetrāṇi sasya yuktāni kāle varṣati vāsavaḥ arogā vīrapuruṣā śatrughnabhujapālitā ardhacandrapratīkāśā yamunātīraśobhitā śobhitā gṛhamukhyaiś ca śobhitā catvarāpaṇaiḥ yac ca tena mahac chūnyaṃ lavaṇena kṛtaṃ purā śobhayām āsa tad vīro nānāpaṇyasamṛddhibhiḥ tāṃ samṛddhāṃ samṛddhārthaḥ śatrughno bharatānujaḥ nirīkṣya paramaprītaḥ paraṃ harṣam upāgamat tasya buddhiḥ samutpannā niveśya madhurāṃ purīm rāmapādau nirīkṣeyaṃ varṣe dvādaśame śubhe tato dvādaśame varṣe śatrughno rāmapālitām ayodhyāṃ cakame gantum alpabhṛtyabalānugaḥ mantriṇo balamukhyāṃś ca nivartya ca purodhasaṃ jagāma rathamukhyena hayayuktena bhāsvatā sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ ayodhyām agamat tūrṇaṃ rāghavotsukadarśanaḥ sa praviśya purīṃ ramyāṃ śrīmān ikṣvākunandanaḥ praviveśa mahābāhur yatra rāmo mahādyutiḥ so 'bhivādya mahātmānaṃ jvalantam iva tejasā uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam yad ājñaptaṃ mahārāja sarvaṃ tat kṛtavān aham hataḥ sa lavaṇaḥ pāpaḥ purī sā ca niveśitā dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana notsaheyam ahaṃ vastuṃ tvayā virahito nṛpa sa me prasādaṃ kākutstha kuruṣvāmitavikrama mātṛhīno yathā vatsas tvāṃ vinā pravasāmy aham evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedam abravīt mā viṣādaṃ kṛthā vīra naitat kṣatriya ceṣṭitam nāvasīdanti rājāno vipravāseṣu rāghava prajāś ca paripālyā hi kṣatradharmeṇa rāghava kāle kāle ca māṃ vīra ayodhyām avalokitum āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ avaśyaṃ karaṇīyaṃ ca rājyasya paripālanam tasmāt tvaṃ vasa kākutstha pañcarātraṃ mayā saha ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam śatrughno dīnayā vācā bāḍham ity eva cābravīt sa pañcarātraṃ kākutstho rāghavasya yathājñayā uṣya tatra maheṣvāso gamanāyopacakrame āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam bharataṃ lakṣmaṇaṃ caiva mahāratham upāruhat dūraṃ tābhyām anugato lakṣmaṇena mahātmanā bharatena ca śatrughno jagāmāśu purīṃ tadā prasthāpya tu sa śatrughnaṃ bhrātṛbhyāṃ saha rāghavaḥ pramumoda sukhī rājyaṃ dharmeṇa paripālayan tataḥ katipayāhaḥsu vṛddho jānapado dvijaḥ śavaṃ bālam upādāya rājadvāram upāgamat rudan bahuvidhā vācaḥ snehākṣarasamanvitāḥ asakṛt putraputreti vākyam etad uvāca ha kiṃ nu me duṣkṛtaṃ karma pūrvaṃ dehāntare kṛtam yad ahaṃ putram ekaṃ tvāṃ paśyāmi nidhanaṃ gatam aprāptayauvanaṃ bālaṃ pañcavarṣasamanvitam akāle kālam āpannaṃ duḥkhāya mama putraka alpair ahobhir nidhanaṃ gamiṣyāmi na saṃśayaḥ ahaṃ ca jananī caiva tava śokena putraka na smarāmy anṛtaṃ hy uktaṃ na ca hiṃsāṃ smarāmy aham kena me duṣkṛtenādya bāla eva mamātmajaḥ akṛtvā pitṛkāryāṇi nīto vaivasvatakṣayam nedṛśaṃ dṛṣṭapūrvaṃ me śrutaṃ vā ghoradarśanam mṛtyur aprāptakālānāṃ rāmasya viṣaye yathā rāmasya duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ tvaṃ rājañ jīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam bhrātṛbhiḥ sahito rājan dīrgham āyur avāpnuhi uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala saṃpraty anātho viṣaya ikṣvākūṇāṃ mahātmanām rāmaṃ nātham ihāsādya bālāntakaraṇaṃ nṛpam rājadoṣair vipadyante prajā hy avidhipālitāḥ asadvṛtte tu nṛpatāv akāle mriyate janaḥ yadā pureṣv ayuktāni janā janapadeśu ca kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam savyaktaṃ rājadoṣo 'yaṃ bhaviṣyati na saṃśayaḥ pure janapade vāpi tadā bālavadho hy ayam evaṃ bahuvidhair vākyair nindayāno muhur muhuḥ rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tam upagūhati tathā tu karuṇaṃ tasya dvijasya paridevitam śuśrāva rāghavaḥ sarvaṃ duḥkhaśokasamanvitam sa duḥkhena susaṃtapto mantriṇaḥ samupāhvayat vasiṣṭhaṃ vāmadevaṃ ca bhrātṝṃś ca sahanaigamān tato dvijā vasiṣṭhena sārdham aṣṭau praveśitāḥ rājānaṃ devasaṃkāśaṃ vardhasveti tato 'bruvan mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ kātyāyano 'tha jābālir gautamo nāradas tathā ete dvijarṣabhāḥ sarve āganeṣūpaveśitāḥ mantriṇo naigamāś caiva yathārham anukūlataḥ teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīptatejasām raghavaḥ sarvam ācaṣṭe dvijo yasmāt praroditi tasya tad vacanaṃ śrutvā rājño dīnasya nāradaḥ pratyuvāca śubhaṃ vākyam ṛṣīṇāṃ saṃnidhau nṛpam śṛṇu rājan yathākāle prāpto 'yaṃ bālasaṃkṣayaḥ śrutvā kartavyatāṃ vīra kuruṣva raghunandana purā kṛtayuge rāma brāhmaṇā vai tapasvinaḥ abrāhmaṇas tadā rājan na tapasvī kathaṃ cana tasmin yuge prajvalite brahmabhūte anāvṛte amṛtyavas tadā sarve jajñire dīrghadarśinaḥ tatas tretāyugaṃ nāma mānavānāṃ vapuṣmatām kṣatriyā yatra jāyante pūrveṇa tapasānvitāḥ vīryeṇa tapasā caiva te 'dhikāḥ pūrvajanmani mānavā ye mahātmānas tasmiṃs tretāyuge yuge brahmakṣatraṃ tu tat sarvaṃ yat pūrvam aparaṃ ca yat yugayor ubhayor āsīt samavīryasamanvitam apaśyantas tu te sarve viśeṣam adhikaṃ tataḥ sthāpanaṃ cakrire tatra cāturvarṇyasya sarvataḥ adharmaḥ pādam ekaṃ tu pātayat pṛthivītale adharmeṇa hi saṃyuktās tena mandābhavan dvijāḥ tataḥ prāduṣkṛtaṃ pūrvam āyuṣaḥ pariniṣṭhitam śubhāny evācaraṃl lokāḥ satyadharmaparāyaṇāḥ tretāyuge tv avartanta brāhmaṇāḥ kṣatriyaś ca ye tapo 'tapyanta te sarve śuśrūṣām apare janāḥ sa dharmaḥ paramas teṣāṃ vaiśyaśūdram athāgamat pūjāṃ ca sarvavarṇānāṃ śūdrāś cakrur viśeṣataḥ tataḥ pādam adharmasya dvitīyam avatārayat tato dvāparasaṃkhyā sā yugasya samajāyata tasmin dvāparasaṃkhye tu vartamāne yugakṣaye adharmaś cānṛtaṃ caiva vavṛdhe puruṣarṣabha tasmin dvāparasaṃkhyāte tapo vaiśyān samāviśat na śūdro labhate dharmam ugraṃ taptaṃ nararṣabha hīnavarṇo naraśreṣṭha tapyate sumahat tapaḥ bhaviṣyā śūdrayonyāṃ hi tapaścaryā kalau yuge adharmaḥ paramo rāma dvāpare śūdradhāritaḥ sa vai viṣayaparyante tava rājan mahātapāḥ śūdras tapyati durbuddhis tena bālavadho hy ayam yo hy adharmam akāryaṃ vā viṣaye pārthivasya hi karoti rājaśārdūla pure vā durmatir naraḥ kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam duṣkṛtaṃ yatra paśyethās tatra yatnaṃ samācara evaṃ te dharmavṛddhiś ca nṛṇāṃ cāyurvivardhanam bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam nāradasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā praharṣam atulaṃ lebhe lakṣmaṇaṃ cedam abravīt gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya lakṣmaṇa bālasya ca śarīraṃ tat tailadroṇyāṃ nidhāpaya gandhaiś ca paramodārais tailaiś ca susugandhibhiḥ yathā na kṣīyate bālas tathā saumya vidhīyatām yathā śarīre bālasya guptasyākliṣṭakarmaṇaḥ vipattiḥ paribhedo vā bhaven na ca tathā kuru tathā saṃdiśya kākutstho lakṣmaṇaṃ śubhalakṣaṇam manasā puṣpakaṃ dadhyāv āgaccheti mahāyaśāḥ iṅgitaṃ sa tu vijñāya puṣpako hemabhūṣitaḥ ājagāma muhūrtena saṃpīpaṃ rāghavasya vai so 'bravīt praṇato bhūtvā ayam asmi narādhipa vaśyas tava mahābāho kiṃkaraḥ samupasthitaḥ bhāṣitaṃ ruciraṃ śrutvā puṣpakasya narādhipaḥ abhivādya maharṣīs tān vimānaṃ so 'dhyarohata dhanur gṛhītvā tūṇīṃ ca khagdaṃ ca ruciraprabham nikṣipya nagare vīrau saumitribharatāv ubhau prāyāt pratīcīṃ sa marūn vicinvaṃś ca samantataḥ uttarām agamac chrīmān diśaṃ himavadāvṛtam apaśyamānas tatrāpi svalpam apy atha duṣkṛtam pūrvām api diśaṃ sarvām athāpaśyan narādhipaḥ dakṣiṇāṃ diśam ākrāmat tato rājarṣinandanaḥ śaivalasyottare pārśve dadarśa sumahat saraḥ tasmin sarasi tapyantaṃ tāpasaṃ sumahat tapaḥ dadarśa rāghavaḥ śrīmāṃl lambamānam adho mukham athainaṃ samupāgamya tapyantaṃ tapa uttamam uvāca rāghavo vākyaṃ dhanyas tvam asi suvrata kasyāṃ yonyāṃ tapovṛddhavartase dṛḍhavikrama kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hy aham manīṣitas te ko nv arthaḥ svargalābho varāśrayaḥ yam aśritya tapas taptaṃ śrotum icchāmi tāpasa brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me tasya tad vacanaṃ śrutvā rāmasyākliṣṭakarmaṇaḥ avākśirās tathābhūto vākyam etad uvāca ha śūdrayonyāṃ prasūto 'smi tapa ugraṃ samāsthitaḥ devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ na mithyāhaṃ vade rājan devalokajigīṣayā śūdraṃ māṃ viddhi kākutstha śambūkaṃ nāma nāmataḥ bhāṣatas tasya śūdrasya khaḍgaṃ suruciraprabham niṣkṛṣya kośād vimalaṃ śiraś ciccheda rāghavaḥ tasmin muhūrte bālo 'sau jīvena samayujyata tato 'gastyāśramapadaṃ rāmaḥ kamalalocanaḥ sa gatvā vinayenaiva taṃ natvā mumude sukhī so 'bhivādya mahātmānaṃ jvalantam iva tejasā ātithyaṃ paramaṃ prāpya niṣasāda narādhipaḥ tam uvāca mahātejāḥ kumbhayonir mahātapāḥ svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava tvaṃ me bahumato rāma guṇair bahubhir uttamaiḥ atithiḥ pūjanīyaś ca māma rājan hṛdi sthitaḥ surā hi kathayanti tvām āgataṃ śūdraghātinam brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ uṣyatāṃ ceha rajanīṃ sakāśe mama rāghava prabhāte puṣpakeṇa tvaṃ gantā svapuram eva hi idaṃ cābharaṇaṃ saumya nirmitaṃ viśvakarmaṇā divyaṃ divyena vapuṣā dīpyamānaṃ svatejasā pratigṛhṇīṣva kākutstha matpriyaṃ kuru rāghava dattasya hi punar dānaṃ sumahat phalam ucyate tasmāt pradāsye vidhivat tat pratīccha nararṣabha tad rāmaḥ pratijagrāha munes tasya mahātmanaḥ divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram pratigṛhya tato rāmas tad ābharaṇam uttamam āgamaṃ tasya divyasya praṣṭum evopacakrame atyadbhutam idaṃ brahman vapuṣā yuktam uttamam kathaṃ bhagavatā prāptaṃ kuto vā kena vāhṛtam kutūhalatayā brahman pṛcchāmi tvāṃ mahāyaśaḥ āścaryāṇāṃ bahūnāṃ hi nidhiḥ paramako bhavān evaṃ bruvati kākutsthe munir vākyam athābravīt śṛṇu rāma yathāvṛttaṃ purā tretāyuge gate purā tretāyuge hy āsīd araṇyaṃ bahuvistaram samantād yojanaśataṃ nirmṛgaṃ pakṣivarjitam tasmin nirmānuṣe 'raṇye kurvāṇas tapa uttamam aham ākramituṃ śaumya tad araṇyam upāgamam tasya rūpam araṇyasya nirdeṣṭuṃ na śaśāka ha phalamūlaiḥ sukhāsvādair bahurūpaiś ca pādapaiḥ tasyāraṇyasya madhye tu saro yojanam āyatam padmotpalasamākīrṇaṃ samatikrāntaśaivalam tad āścaryam ivātyarthaṃ sukhāsvādam anuttamam arajaskaṃ tathākṣobhyaṃ śrīmatpakṣigaṇāyutam tasmin saraḥsamīpe tu mahad adbhutam āśramam purāṇaṃ puṇyam atyarthaṃ tapasvijanavarjitam tatrāham avasaṃ rātriṃ naidāghīṃ puruṣarṣabha prabhāte kālyam utthāya saras tad upacakrame athāpaśyaṃ śavaṃ tatra supuṣṭam ajaraṃ kva cit tiṣṭhantaṃ parayā lakṣmyā tasmiṃs toyāśaye nṛpa tam arthaṃ cintayāno 'haṃ muhūrtaṃ tatra rāghava viṣṭhito 'smi sarastīre kiṃ nv idaṃ syād iti prabho athāpaśyaṃ muhūrtāt tu divyam adbhutadarśanam vimānaṃ paramodāraṃ haṃsayuktaṃ manojavam atyarthaṃ svargiṇaṃ tatra vimāne raghunandana upāste 'psarasāṃ vīra sahasraṃ divyabhūṣaṇam gānti geyāni ramyāṇi vādayanti tathāparāḥ paśyato me tadā rāma vimānād avaruhya ca taṃ śavaṃ bhakṣayām āsa sa svargī raghunandana tato bhuktvā yathākāmaṃ māṃsaṃ bahu ca suṣṭhu ca avatīrya saraḥ svargī saṃspraṣṭum upacakrame upaspṛśya yathānyāyaṃ sa svargī puruṣarṣabha āroḍhum upacakrāma vimānavaram uttamam tam ahaṃ devasaṃkāśam ārohantam udīkṣya vai athāham abruvaṃ vākyaṃ tam eva puruṣarṣabha ko bhavān devasaṃkāśa āhāraś ca vigarhitaḥ tvayāyaṃ bhujyate saumya kiṃ karthaṃ vaktum arhasi āścaryam īdṛśo bhāvo bhāsvaro devasaṃmataḥ āhāro garhitaḥ saumya śrotum icchāmi tattvataḥ bhuktvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana śṛṇu brahman yathāvṛttaṃ mamaitat sukhaduḥkhayoḥ duratikramaṇīyaṃ hi yathā pṛcchasi māṃ dvija purā vaidarbhako rājā pitā mama mahāyaśāḥ sudeva iti vikhyātas triṣu lokeṣu vīryavān tasya putradvayaṃ brahman dvābhyāṃ strībhyām ajāyata ahaṃ śveta iti khyāto yavīyān suratho 'bhavat tataḥ pitari svaryāte paurā mām abhyaṣecayan tatrāhaṃ kṛtavān rājyaṃ dharmeṇa susamāhitaḥ evaṃ varṣasahasrāṇi samatītāni suvrata rājyaṃ kārayato brahman prajā dharmeṇa rakṣataḥ so 'haṃ nimitte kasmiṃś cid vijñātāyur dvijottama kāladharmaṃ hṛdi nyasya tato vanam upāgamam so 'haṃ vanam idaṃ durgaṃ mṛgapakṣivivarjitam tapaś cartuṃ praviṣṭo 'smi samīpe sarasaḥ śubhe bhrātaraṃ surathaṃ rājye abhiṣicya narādhipam idaṃ saraḥ samāsādya tapas taptaṃ mayā ciram so 'haṃ varṣasahasrāṇi tapas trīṇi mahāmune taptvā suduṣkaraṃ prāpto brahmalokam anuttamam tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama bādhete paramodāra tato 'haṃ vyathitendriyaḥ gatvā tribhuvaṇaśreṣṭhaṃ pitāmaham uvāca ha bhagavan brahmaloko 'yaṃ kṣutpipāsāvivarjitaḥ kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat āhāraḥ kaś ca me deva tan me brūhi pitāmaha pitāmahas tu mām āha tavāhāraḥ sudevaja svādūni svāni māṃsāni tāni bhakṣaya nityaśaḥ svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam anuptaṃ rohate śveta na kadā cin mahāmate dattaṃ na te 'sti sūkṣmo 'pi vane sattvaniṣevite tena svargagato vatsa bādhyase kṣutpipāsayā sa tvaṃ supuṣṭam āhāraiḥ svaśarīram anuttamam bhakṣayasvāmṛtarasaṃ sā te tṛptir bhaviṣyati yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ ākramiṣyati durdharṣas tadā kṛcchād vimokṣyase sa hi tārayituṃ saumya śaktaḥ suragaṇān api kiṃ punas tvāṃ mahābāho kṣutpipāsāvaśaṃ gatam so 'haṃ bhagavataḥ śrutvā devadevasya niścayam āhāraṃ garhitaṃ kurmi svaśarīraṃ dvijottama bahūn varṣagaṇān brahman bhujyamānam idaṃ mayā kṣayaṃ nābhyeti brahmarṣe tṛptiś cāpi mamottamā tasya me kṛcchrabhūtasya kṛcchrād asmād vimokṣaya anyeṣām agatir hy atra kumbhayonim ṛte dvijam idam ābharaṇaṃ saumya tāraṇārthaṃ dvijottama pratigṛhṇīṣva brahmarṣe prasādaṃ kartum arhasi tasyāhaṃ svargiṇo vākyaṃ śrutvā duḥkhasamanvitam tāraṇāyopajagrāha tad ābharaṇam uttamam mayā pratigṛhīte tu tasminn ābharaṇe śubhe mānuṣaḥ pūrvako deho rājarṣeḥ sa nanāśa ha pranaṣṭe tu śarīre 'sau rājarṣiḥ parayā mudā tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ tenedaṃ śakratulyena divyam ābharaṇaṃ mama tasmin nimitte kākutstha dattam adbhutadarśanam tad adbhutatamaṃ vākyaṃ śrutvāgastyasya rāghavaḥ gauravād vismayāc caiva bhūyaḥ praṣṭuṃ pracakrame bhagavaṃs tad vanaṃ ghoraṃ tapas tapyati yatra saḥ śveto vaidarbhako rājā kathaṃ tad amṛgadvijam niḥsattvaṃ ca vanaṃ jātaṃ śūnyaṃ manujavarjitam tapaś cartuṃ praviṣṭaḥ sa śrotum icchāmi tattvataḥ rāmasya bhāṣitaṃ śrutvā kautūhalasamanvitam vākyaṃ paramatejasvī vaktum evopacakrame purā kṛtayuge rāma manur daṇḍadharaḥ prabhuḥ tasya putro mahān āsīd ikṣvākuḥ kulavardhanaḥ taṃ putraṃ pūrvake rājye nikṣipya bhuvi durjayam pṛthivyāṃ rājavaṃśānāṃ bhava kartety uvāca ha tatheti ca pratijñātaṃ pituḥ putreṇa rāghava tataḥ paramasaṃhṛṣṭo manuḥ punar uvāca ha prīto 'smi paramodārakartā cāsi na saṃśayaḥ daṇḍena ca prajā rakṣa mā ca daṇḍam akāraṇe aparādhiṣu yo daṇḍaḥ pātyate mānaveṣu vai sa daṇḍo vidhivan muktaḥ svargaṃ nayati pārthivam tasmād daṇḍe mahābāho yatnavān bhava putraka dharmo hi paramo loke kurvatas te bhaviṣyati iti taṃ bahu saṃdiśya manuḥ putraṃ samādhinā jagāma tridivaṃ hṛṣṭo brahmalokam anuttamam prayāte tridive tasminn ikṣvākur amitaprabhaḥ janayiṣye kathaṃ putrān iti cintāparo 'bhavat karmabhir bahurūpaiś ca tais tair manusutaḥ sutān janayām āsa dharmātmā śataṃ devasutopamān teṣām avarajas tāta sarveṣāṃ raghunandana mūḍhaś cākṛtividyaś ca na śuśrūṣati pūrvajān nāma tasya ca daṇḍeti pitā cakre 'lpatejasaḥ avaśyaṃ daṇḍapatanaṃ śarīre 'sya bhaviṣyati sa paśyamānas taṃ doṣaṃ ghoraṃ putrasya rāghava vindhyaśaivalayor madhye rājyaṃ prādād ariṃdama sa daṇḍas tatra rājābhūd ramye parvatarodhasi puraṃ cāpratimaṃ rāma nyaveśayad anuttamam purasya cākaron nāma madhumantam iti prabho purohitaṃ cośanasaṃ varayām āsa suvratam evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ prahṛṣṭamanujākīrṇaṃ devarājyaṃ yathā divi etad ākhyāya rāmāya maharṣiḥ kumbhasaṃbhavaḥ asyām evāparaṃ vākyaṃ kathāyām upacakrame tataḥ sa daṇḍaḥ kākutstha bahuvarṣagaṇāyutam akarot tatra mandātmā rājyaṃ nihatakaṇṭakam atha kāle tu kasmiṃś cid rājā bhārgavam āśramam ramaṇīyam upākrāmac caitre māsi manorame tatra bhārgavakanyāṃ sa rūpeṇāpratimāṃ bhuvi vicarantīṃ vanoddeśe daṇḍo 'paśyad anuttamām sa dṛṣṭvā tāṃ sudurmedhā anaṅgaśarapīḍitaḥ abhigamya susaṃvignaḥ kanyāṃ vacanam abravīt kutas tvam asi suśroṇi kasya vāsi sutā śubhe pīḍito 'ham anaṅgena pṛcchāmi tvāṃ sumadhyame tasya tv evaṃ bruvāṇasya mohonmattasya kāminaḥ bhārgavī pratyuvācedaṃ vacaḥ sānunayaṃ nṛpam bhārgavasya sutāṃ viddhi devasyākliṣṭakarmaṇaḥ arajāṃ nāma rājendra jyeṣṭhām āśramavāsinīm guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ vyasanaṃ sumahat kruddhaḥ sa te dadyān mahātapāḥ yadi vātra mayā kāryaṃ dharmadṛṣṭena satpathā varayasva nṛpa śreṣṭha pitaraṃ me mahādyutim anyathā tu phalaṃ tubhyaṃ bhaved ghorābhisaṃhitam krodhena hi pitā me 'sau trailokyam api nirdahet evaṃ bruvāṇām arajāṃ daṇḍaḥ kāmaśarārditaḥ pratyuvāca madonmattaḥ śirasy ādhāya so 'ñjalim prasādaṃ kuru suśroṇi na kālaṃ kṣeptum arhasi tvatkṛte hi mama prāṇā vidīryante śubhānane tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam bhaktaṃ bhajasva māṃ bhīru bhajamānaṃ suvihvalam evam uktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balād balī visphurantīṃ yathākāmaṃ maithunāyopacakrame tam anarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam nagaraṃ prayayau cāśu madhumantam anuttamam arajāpi rudantī sā āśramasyāvidūrataḥ pratīkṣate susaṃtrastā pitaraṃ devasaṃnibham sa muhūrtād upaśrutya devarṣir amitaprabhaḥ svam āśramaṃ śiṣya vṛtaḥ kṣudhārtaḥ saṃnyavartata so 'paśyad arajāṃ dīnāṃ rajasā samabhiplutām jyotsnām ivāruṇagrastāṃ pratyūṣe na virājatīm tasya roṣaḥ samabhavat kṣudhārtasya viśeṣataḥ nirdahann iva lokāṃs trīñ śiṣyāṃś cedam uvāca ha paśyadhvaṃ viparītasya daṇḍasyāviditātmanaḥ vipattiṃ ghorasaṃkāśāṃ kruddhām agniśikhām iva kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭum icchati yasmāt sa kṛtavān pāpam īdṛśaṃ ghoradarśanam tasmāt prāpsyati durmedhāḥ phalaṃ pāpasya karmaṇaḥ saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ pāpakarmasamācāro vadhaṃ prāpsyati durmatiḥ samantād yojanaśataṃ viṣayaṃ cāsya durmateḥ dhakṣyate pāṃsuvarṣeṇa mahatā pākaśāsanaḥ sarvasattvāni yānīha sthāvarāṇi carāṇi ca mahatā pāṃsuvarṣeṇa nāśaṃ yāsyanti sarvaśaḥ daṇḍasya viṣayo yāvat tāvat sarvasamucchrayaḥ pāṃsubhuta ivālakṣyaḥ saptarātrād bhaviṣyati ity uktvā krodhasaṃtapas tam āśramanivāsinam janaṃ janapadānteṣu sthīyatām iti cābravīt śrutvā tūśasano vākyaṃ sa āśramāvasatho janaḥ niṣkrānto viṣayāt tasya sthānaṃ cakre 'tha bāhyataḥ sa tathoktvā munijanam arajām idam abravīt ihaiva vasa durmedhe āśrame susamāhitā idaṃ yojanaparyantaṃ saraḥ suruciraprabham araje vijvarā bhuṅkṣva kālaś cātra pratīkṣyatām tvatsamīpe tu ye sattvā vāsam eṣyanti tāṃ niśām avadhyāḥ pāṃsuvarṣeṇa te bhaviṣyanti nityadā ity uktvā bhārgavo vāsam anyatra samupākramat saptāhād bhasmasādbhūtaṃ yathoktaṃ brahmavādinā tasyāsau daṇḍaviṣayo vindhyaśaivalasānuṣu śapto brahmarṣiṇā tena purā vaidharmake kṛte tataḥ prabhṛti kākutstha daṇḍakāraṇyam ucyate tapasvinaḥ sthitā yatra janasthānam atho 'bhavat etat te sarvam ākhyātaṃ yan māṃ pṛcchasi rāghava saṃdhyām upāsituṃ vīra samayo hy ativartate ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ kṛtodako naravyāghra ādityaṃ paryupāsate sa tair ṛṣibhir abhyastaḥ sahitair brahmasattamaiḥ ravir astaṃ gato rāma gacchodakam upaspṛśa ṛṣer vacanam ājñāya rāmaḥ saṃdhyām upāsitum upākrāmat saraḥ puṇyam apsarobhir niṣevitam tatrodakam upaspṛṣśya saṃdhyām anvāsya paścimām āśramaṃ prāviśad rāmaḥ kumbhayoner mahātmanaḥ asyāgastyo bahuguṇaṃ phalamūlaṃ tathauṣadhīḥ śākāni ca pavitrāṇi bhojanārtham akalpayat sa bhuktavān naraśreṣṭhas tad annam amṛtopamam prītaś ca parituṣṭaś ca tāṃ rātriṃ samupāvasat prabhāte kālyam utthāya kṛtvāhnikam ariṃdamaḥ ṛṣiṃ samabhicakrāma gamanāya raghūttamaḥ abhivādyābravīd rāmo maharṣiṃ kumbhasaṃbhavam āpṛcche tvāṃ gamiṣyāmi mām anujñātum arhasi dhanyo 'smy anugṛhīto 'smi darśanena mahātmanaḥ draṣṭuṃ caivāgamiṣyāmi pāvanārtham ihātmanaḥ tathā vadati kākutsthe vākyam adbhutadarśanam uvāca paramaprīto dharmanetras tapodhanaḥ atyadbhutam idaṃ vākyaṃ tava rāma śubhākṣaram pāvanaḥ sarvalokānāṃ tvam eva raghunandana muhūrtam api rāma tvāṃ ye nu paśyanti ke cana pāvitāḥ svargabhūtās te pūjyante divi daivataiḥ ye ca tvāṃ ghoracakṣurbhir īkṣante prāṇino bhuvi hatās te yamadaṇḍena sadyo nirayagāminaḥ gaccha cāriṣṭam avyagraḥ panthānam akutobhayam praśādhi rājyaṃ dharmeṇa gatir hi jagato bhavān evam uktas tu muninā prāñjaliḥ prpagraho nṛpaḥ abhyavādayata prājñas tam ṛṣiṃ puṇyaśīlinam abhivādya muniśreṣṭhaṃ tāṃś ca sarvāṃs tapodhanān adhyārohat tad avyagraḥ puṣpakaṃ hemabhūṣitam taṃ prayāntaṃ munigaṇā āśīrvādaiḥ samantataḥ apūjayan mahendrābhaṃ sahasrākṣam ivāmarāḥ svasthaḥ sa dadṛśe rāmaḥ puṣpake hemabhūṣite śaśī meghasamīpastho yathā jaladharāgame tato 'rdhadivase prāpte pūjyamānas tatas tataḥ ayodhyāṃ prāpya kākutstho vimānād avarohata tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam kakṣyāntaravinikṣiptaṃ dvāḥsthaṃ rāmo 'bravīd vacaḥ lakṣmaṇaṃ bharataṃ caiva gatvā tau laghuvikramau mamāgamanam ākhyāya śabdāpaya ca māṃ ciram tac chrutvā bhāṣitaṃ tasya rāmasyākliṣṭakarmaṇaḥ dvāḥsthaḥ kumārāv āhūya rāghavāya nyavedayat dṛṣṭvā tu rāghavaḥ prāptau priyau bharatalakṣmaṇau pariṣvajya tato rāmo vākyam etad uvāca ha kṛtaṃ mayā yathātathyaṃ dvijakāryam anuttamam dharmasetumato bhūyaḥ kartum icchāmi rāghavau yuvābhyām ātmabhūtābhyāṃ rājasūyam anuttamam sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ suhutena suyajñena varuṇatvam upāgamat somaś ca rājasūyena iṣṭvā dharmeṇa dharmavit prāptaś ca sarvalokānāṃ kīrtiṃ sthānaṃ ca śāśvatam asminn ahani yac chreyaś cintyatāṃ tan mayā saha hitaṃ cāyati yuktaṃ ca prayatau vaktum arhatha śrutā tu rāghavasyaitad vākyaṃ vākyaviśāradaḥ bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā pratiṣṭhitā mahābāho yaśaś cāmitavikrama mahīpālāś ca sarve tvāṃ prajāpatim ivāmarāḥ nirīkṣante mahātmāno lokanāthaṃ yathā vayam prajāś ca pitṛvad rājan paśyanti tvāṃ mahābala pṛthivyāṃ gatibhūto 'si prāṇinām api rāghava sa tvam evaṃvidhaṃ yajñam āhartāsi kathaṃ nṛpa pṛthivyāṃ rājavaṃśānāṃ vināśo yatra dṛśyate pṛthivyāṃ ye ca puruṣā rājan pauruṣam āgatāḥ sarveṣāṃ bhavitā tatra kṣayaḥ sarvāntakopamaḥ sa tvaṃ puruṣaśārdūla guṇair atulavikrama pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate bharatasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā praharṣam atulaṃ lebhe rāmaḥ satyaparākramaḥ uvāca ca śubhāṃ vāṇīṃ kaikeyyā nandivardhanam prīto 'smi parituṣṭo 'smi tavādya vacanena hi idaṃ vacanam aklībaṃ tvayā dharmasamāhitam vyāhṛtaṃ puruṣavyāghra pṛthivyāḥ paripālanam eṣa tasmād abhiprāyād rājasūyāt kratūttamān nivartayāmi dharmajña tava suvyāhṛtena vai prajānāṃ pālanaṃ dharmo rājñāṃ yajñena saṃmitaḥ tasmāc chṛṇomi te vākyaṃ sādhūktaṃ susamāhitam tathoktavati rāme tu bharate ca mahātmani lakṣmaṇo 'pi śubhaṃ vākyam uvāca raghunandanam aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām pāvanas tava durdharṣo rocatāṃ kratupuṃgavaḥ śrūyate hi purāvṛttaṃ vāsave sumahātmani brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ purā kila mahābāho devāsurasamāgame vṛtro nāma mahān āsīd daiteyo lokasaṃmataḥ vistīrṇā yojanaśatam ucchritas triguṇaṃ tataḥ anurāgeṇa lokāṃs trīn snehāt paśyati sarvataḥ dharmajñaś ca kṛtajñaś ca buddhyā ca pariniṣṭhitaḥ śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ tasmin praśāsati tadā sarvakāmadughā mahī rasavanti prasūtāni mūlāni ca phalāni ca akṛṣṭapacyā pṛthivī susaṃpannā mahātmanaḥ sa rājyaṃ tādṛśaṃ bhuṅkte sphītam adbhutadarśanam tasya buddhiḥ samutpannā tapaḥ kuryām anuttamam tapo hi paramaṃ śreyas tapo hi paramaṃ sukham sa nikṣipya sutaṃ jyeṣṭhaṃ paureṣu parameśvaram tapa ugram upātiṣṭhat tāpayan sarvadevatāḥ tapas tapyati vṛtre tu vāsavaḥ paramārtavat viṣṇuṃ samupasaṃkramya vākyam etad uvāca ha tapasyatā mahābāho lokā vṛtreṇa nirjitāḥ balavān sa hi dharmātmā nainaṃ śakṣyāmi bādhitum yady asau tapa ātiṣṭhed bhūya eva sureśvara yāval lokā dhariṣyanti tāvad asya vaśānugāḥ tvaṃ cainaṃ paramodāram upekṣasi mahābala kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ tadā prabhṛti lokānāṃ nāthatvam upalabdhavān sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ vṛtraghatena mahatā eṣāṃ sāhyaṃ kuruṣva ha tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām asahyam idam anyeṣām agatīnāṃ gatir bhavān lakṣmaṇasya tu tad vākyaṃ śrutvā śatrunibarhaṇaḥ vṛtraghātam aśeṣeṇa kathayety āha lakṣmaṇam rāghaveṇaivam uktas tu sumitrānandavardhanaḥ bhūya eva kathāṃ divyāṃ kathayām āsa lakṣmaṇaḥ sahasrākṣavacaḥ śrutvā sarveṣāṃ ca divaukasām viṣṇur devān uvācedaṃ sarvān indrapurogamān pūrvaṃ sauhṛdabaddho 'smi vṛtrasya sumahātmanaḥ tena yuṣmat priyārthaṃ vai nāhaṃ hanmi mahāsuram avaśyaṃ karaṇīyaṃ ca bhavatāṃ sukham uttamam tasmād upāyam ākhyāsye yena vṛtraṃ haniṣyatha tridhā bhūtaṃ kariṣye 'ham ātmānaṃ surasattamāḥ tena vṛtraṃ sahasrākṣo haniṣyati na saṃśayaḥ eko 'ṃśo vāsavaṃ yātu dvitīyo vajram eva tu tṛtīyo bhūtalaṃ śakras tato vṛtraṃ haniṣyati tathā bruvati deveśe devā vākyam athābruvan evam etan na saṃdeho yathā vadasi daityahan bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ bhajasva paramodāravāsavaṃ svena tejasā tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ tad araṇyam upākrāman yatra vṛtro mahāsuraḥ te 'paśyaṃs tejasā bhūtaṃ tapantam asurottamam pibantam iva lokāṃs trīn nirdahantam ivāmbaram dṛṣṭvaiva cāsuraśreṣṭhaṃ devās trāsam upāgaman katham enaṃ vadhiṣyāmaḥ kathaṃ na syāt parājayaḥ teṣāṃ cintayatāṃ tatra sahasrākṣaḥ puraṃdaraḥ vajraṃ pragṛhya bāhubhyāṃ prahiṇod vṛtramūrdhani kālāgnineva ghoreṇa dīpteneva mahārciṣā prataptaṃ vṛtraśirasi jagat trāsam upāgamat asaṃbhāvyaṃ vadhaṃ tasya vṛtrasya vibudhādhipaḥ cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ tam indraṃ brahmahatyāśu gacchantam anugacchati apatac cāsya gātreṣu tam indraṃ duḥkham āviśat hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ viṣṇuṃ tribhuvaṇaśreṣṭhaṃ muhur muhur apūjayan tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ rathārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān hataś cāyaṃ tvayā vṛtro brahmahatyā ca vāsavam bādhate suraśārdūla mokṣaṃ tasya vinirdiśa teṣāṃ tad vacanaṃ śrutvā devānāṃ viṣṇur abravīt mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ punar eṣyati devānām indratvam akutobhayaḥ evaṃ saṃdiśya devānāṃ tāṃ vāṇīm amṛtopamā jagāma viṣṇur deveśaḥ stūyamānas triviṣṭapam tathā vṛtravadhaṃ sarvam akhilena sa lakṣmaṇaḥ kathayitvā naraśreṣṭhaḥ kathāśeṣam upākramat tato hate mahāvīrye vṛtre devabhayaṃkare brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ kālaṃ tatrāvasat kaṃ cid veṣṭamāno yathoragaḥ atha naṣṭe sahasrākṣe udvignam abhavaj jagat bhūmiś ca dhvastasaṃkāśā niḥsnehā śuṣkakānanā niḥsrotasaś cāmbuvāhā hradāś ca saritas tathā saṃkṣobhaś caiva sattvānām anāvṛṣṭikṛto 'bhavat kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ yad uktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ taṃ deśaṃ sahitā jagmur yatrendro bhayamohitaḥ te tu dṛṣṭvā sahasrākṣaṃ mohitaṃ brahmahatyayā taṃ puraskṛtya deveśam aśvamedhaṃ pracakrire tato 'śvamedhaḥ sumahān mahendrasya mahātmanaḥ vavṛdhe brahmahatyāyāḥ pāvanārthaṃ nareśvara tato yajñasamāptau tu brahmahatyā mahātmanaḥ abhigamyābravīd vākyaṃ kva me sthānaṃ vidhāsyatha te tām ūcus tato devās tuṣṭāḥ prītisamanvitāḥ caturdhā vibhajātmānam ātmanaiva durāsade devānāṃ bhāṣitaṃ śrutvā brahmahatyā mahātmanām saṃnidhau sthānam anyatra varayām āsa durvasā ekenāṃśena vatsyāmi pūrṇodāsu nadīṣu vai dvitīyena tu vṛkṣeṣu satyam etad bravīmi vaḥ yo 'yam aṃśas tṛtīyo me strīṣu yauvanaśāliṣu trirātraṃ darpaparṇāsu vasiṣye darpaghātinī hantāro brāhmaṇān ye tu prekṣāpūrvam adūṣakān tāṃś caturthena bhāgena saṃśrayiṣye surarṣabhāḥ pratyūcus tāṃ tato devā yathā vadasi durvase tathā bhavatu tat sarvaṃ sādhayasva yathepsitam tataḥ prītyānvitā devāḥ sahasrākṣaṃ vavandire vijvaraḥ pūtapāpmā ca vāsavaḥ samapadyata praśāntaṃ ca jagat sarvaṃ sahasrākṣe pratiṣṭhate yajñaṃ cādbhutasaṃkāśaṃ tadā śakro 'bhyapūjayat īdṛśo hy aśvamedhasya prabhāvo raghunandana yajasva sumahābhāga hayamedhena pārthiva tac chrutvā lakṣmaṇenoktaṃ vākyaṃ vākyaviśāradaḥ pratyuvāca mahātejāḥ prahasan rāghavo vacaḥ evam etan naraśreṣṭha yathā vadasi lakṣmaṇa vṛtraghātam aśeṣeṇa vājimedhaphalaṃ ca yat śrūyate hi purā saumya kardamasya prajāpateḥ putro bāhlīśvaraḥ śrīmān ilo nāma sudhārmikaḥ sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ rājyaṃ caiva naravyāghra putravat paryapālayat suraiś ca paramodārair daiteyaiś ca mahāsuraiḥ nāgarākṣasagandharvair yakṣaiś ca sumahātmabhiḥ pūjyate nityaśaḥ saumya bhayārtai raghunandana abibhyaṃś ca trayo lokāḥ saroṣasya mahātmanaḥ sa rājā tādṛśo hy āsīd dharme vīrye ca niṣṭhitaḥ buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ sa pracakre mahābāhur mṛgayāṃ rucire vane caitre manorame māsi sabhṛtyabalavāhanaḥ prajaghne sa nṛpo 'raṇye mṛgāñ śatasahasraśaḥ hatvaiva tṛptir nābhūc ca rājñas tasya mahātmanaḥ nānāmṛgāṇām ayutaṃ vadhyamānaṃ mahātmanā yatra jāto mahāsenas taṃ deśam upacakrame tasmiṃs tu devadeveśaḥ śailarājasutāṃ haraḥ ramayām āsa durdharṣaiḥ sarvair anucaraiḥ saha kṛtvā strībhūtam ātmānam umeśo gopatidhvajaḥ devyāḥ priyacikīrṣuḥ sa tasmin parvatanirjhare ye ca tatra vanoddeśe sattvāḥ puruṣavādinaḥ yac ca kiṃ cana tat sarvaṃ nārīsaṃjñaṃ babhūva ha etasminn antare rājā sa ilaḥ kardamātmajaḥ nighnan mṛgasahasrāṇi taṃ deśam upacakrame sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣiṇam ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana tasya duḥkhaṃ mahat tv āsīd dṛṣṭvātmānaṃ tathā gatam umāpateś ca tat karma jñātvā trāsam upāgamat tato devaṃ mahātmānaṃ śitikaṇṭhaṃ kapardinam jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ prajāpatisutaṃ vākyam uvāca varadaḥ svayam uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala puruṣatvam ṛte saumya varaṃ varaya suvrata tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā na sa jagrāha strībhūto varam anyaṃ surottamāt tataḥ śokena mahatā śailarājasutāṃ nṛpaḥ praṇipatya mahādevīṃ sarveṇaivāntarātmanā īśe varāṇāṃ varade lokānām asi bhāmini amoghadarśane devi bhaje saumye namo 'stu te hṛdgataṃ tasya rājarṣer vijñāya harasaṃnidhau pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā ardhasya devo varado varārdhasya tathā hy aham tasmād ardhaṃ gṛhāṇa tvaṃ strīpuṃsor yāvad icchasi tad adbhutatamaṃ śrutvā devyā varam anuttamam saṃprahṛṣṭamanā bhūtvā rājā vākyam athābravīt yadi devi prasannā me rūpeṇāpratimā bhuvi māsaṃ strītvam upāsitvā māsaṃ syāṃ puruṣaḥ punaḥ īpsitaṃ tasya vijñāya devī surucirānanā pratyuvāca śubhaṃ vākyam evam etad bhaviṣyati rājan puruṣabhūtas tvaṃ strībhāvaṃ na smariṣyasi strībhūtaś cāparaṃ māsaṃ na smariṣyasi pauruṣam evaṃ sa rājā puruṣo māmaṃ bhūtvātha kārdamiḥ trailokyasundarī nārī māsam ekam ilābhavat tāṃ kathām ilasaṃbaddhāṃ rāmeṇa samudīritām lakṣmaṇo bharataś caiva śrutvā paramavismitau tau rāmaṃ prāñjalībhūtvā tasya rājño mahātmanaḥ vistaraṃ tasya bhāvasya tadā papracchatuḥ punaḥ kathaṃ sa rājā strībhūto vartayām āsa durgatim puruṣo vā yadā bhūtaḥ kāṃ vṛttiṃ vartayaty asau tayos tad bhāṣitaṃ śrutvā kautūhalasamanvitam kathayām āsa kākutṣṭhas tasya rājño yathā gatam tam eva prathamaṃ māsaṃ strībhūtvā lokasundarī tābhiḥ parivṛtā strībhir ye 'sya pūrvaṃ padānugāḥ tat kānanaṃ vigāhyāśu vijahre lokasundarī drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā vāhanāni ca sarvāṇi saṃtyaktvā vai samantataḥ parvatābhogavivare tasmin reme ilā tadā atha tasmin vanoddeśe parvatasyāvidūrataḥ saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam dadarśa sā ilā tasmin budhaṃ somasutaṃ tadā jvalantaṃ svena vapuṣā pūrṇaṃ somam ivoditam tapantaṃ ca tapas tīvram ambhomadhye durāsadam yaśak saraṃ kāmagamaṃ tāruṇye paryavasthitam sā taṃ jalāśayaṃ sarvaṃ kṣobhayām āsa vismitā saha taiḥ pūra puruṣaiḥ strībhūtai raghunandana budhas tu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ nopalebhe tadātmānaṃ cacāla ca tadāmbhasi ilāṃ nirīkṣamāṇaḥ sa trailokyābhyadhikāṃ śubhām cintāṃ samabhyatikrāmat kā nv iyaṃ devatādhikā na devīṣu na nāgīṣu nāsurīṣv apsaraḥsu ca dṛṣṭapūrvā mayā kā cid rūpeṇaitena śobhitā sadṛśīyaṃ mama bhaved yadi nānyaparigrahā iti buddhiṃ samāsthāya jalāt sthalam upāgamat sa āśramaṃ samupāgamya catasraḥ pramadās tataḥ śabdāpayata dharmātmā tāś cainaṃ ca vavandire sa tāḥ papraccha dharmātma kasyaiṣā lokasundarī kimartham āgatā ceha satyam ākhyāta māciram śubhaṃ tu tasya tadvākyaṃ madhuraṃ madhurākṣaram śrutvā tu tāḥ striyaḥ sarvā ūcur madhurayā girā asmākam eṣā suśroṇī prabhutve vartate sadā apatiḥ kānanānteṣu sahāsmābhir aṭaty asau tad vākyam avyaktapadaṃ tāsāṃ strīṇāṃ niśamya tu vidyām āvartanīṃ puṇyām āvartayata sa dvijaḥ so 'rthaṃ viditvā nikhilaṃ tasya rājño yathāgatam sarvā eva striyas tāś ca babhāṣe munipuṃgavaḥ atra kiṃ puruṣā bhadrā avasañ śailarodhasi vatsyathāsmin girau yūyam avakāśo vidhīyatām mūlaputraphalaiḥ sarvā vartayiṣyatha nityadā striyaḥ kimpuruṣān nāma bhartṝn samupalapsyatha tāḥ śrutvā somaputrasya vācaṃ kiṃpuruṣīkṛtāḥ upāsāṃ cakrire śailaṃ bahvyas tā bahudhā tadā śrutvā kimpuruṣotpattiṃ lakṣmaṇo bharatas tadā āścaryam iti cābrūtām ubhau rāmaṃ janeśvaram atha rāmaḥ kathām etāṃ bhūya eva mahāyaśāḥ kathayām āsa dharmātmā prajāpatisutasya vai sarvās tā vidrutā dṛṣṭvā kiṃnarīr ṛṣisattamaḥ uvāca rūpasaṃpannāṃ tāṃ striyaṃ prahasann iva somasyāhaṃ sudayitaḥ sutaḥ surucirānane bhajasva māṃ varārohe bhaktyā snigdhena cakṣuṣā tasya tad vacanaṃ śrutvā śūnye svajanavarjitā ilā suruciraprakhyaṃ pratyuvāca mahāgraham ahaṃ kāmakarī saumya tavāsmi vaśavartinī praśādhi māṃ somasuta yathecchasi tathā kuru tasyās tad adbhutaprakhyaṃ śrutvā harṣasamanvitaḥ sa vai kāmī saha tayā reme candramasaḥ sutaḥ budhasya mādhavo māsas tām ilāṃ rucirānanām gato ramayato 'tyarthaṃ kṣaṇavat tasya kāminaḥ atha māse tu saṃpūrṇe pūrṇendusadṛśānanaḥ prajāpatisutaḥ śrīmāñ śayane pratyabudhyata so 'paśyat somajaṃ tatra tapyantaṃ salilāśaye ūrdhvabāhuṃ nirālambaṃ taṃ rājā pratyabhāṣata bhagavan parvataṃ durgaṃ praviṣṭo 'smi sahānugaḥ na ca paśyāmi tat sainyaṃ kva nu te māmakā gatāḥ tac chrutvā tasya rājarṣer naṣṭasaṃjñasya bhāṣitam pratyuvāca śubhaṃ vākyaṃ sāntvayan parayā girā aśmavarṣeṇa mahatā bhṛtyās te vinipātitāḥ tvaṃ cāśramapade supto vātavarṣabhayārditaḥ samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ phalamūlāśano vīra vasa ceha yathāsukham sa rājā tena vākyena pratyāśvasto mahāyaśāḥ pratyuvāca śubhaṃ vākyaṃ dīno bhṛtyajanakṣayāt tyakṣyāmy ahaṃ svakaṃ rājyaṃ nāhaṃ bhṛtyair vinā kṛtaḥ vartayeyaṃ kṣaṇaṃ brahman samanujñātum arhasi suto dharmaparo brahmañ jyeṣṭho mama mahāyaśāḥ śaśabindur iti khyātaḥ sa me rājyaṃ prapatsyate na hi śakṣyāmy ahaṃ gatvā bhṛtyadārān sukhānvitān prativaktuṃ mahātejaḥ kiṃ cid apy aśubhaṃ vacaḥ tathā bruvati rājendre budhaḥ paramam adbhutam sāntvapūrvam athovāca vāsas ta iha rocatām na saṃtāpas tvayā kāryaḥ kārdameya mahābala saṃvatsaroṣitasyeha kārayiṣyāmi te hitam tasya tad vacanaṃ śrutvā budhasyākliṣṭakarmaṇaḥ vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā māsaṃ sa strī tadā bhūtvā ramayaty aniśaṃ śubhā māsaṃ puruṣabhāvena dharmabuddhiṃ cakāra saḥ tataḥ sa navame māsi ilā somasutātmajam janayām āsa suśroṇī purūravasam ātmajam jātamātraṃ tu suśroṇī pitur haste nyaveśayat budhasya samavarṇābham ilāputraṃ mahābalam budho 'pi puruṣībhūtaṃ samāśvāsya narādhipam kathābhī ramayām āsa dharmayuktābhir ātmavān tathoktavati rāme tu tasya janma tad adbhutam uvāca lakṣmaṇo bhūyo bharataś ca mahāyaśāḥ sā priyā somaputrasya saṃvatsaram athoṣitā akarot kiṃ naraśreṣṭha tat tvaṃ śaṃsitum arhasi tayos tad vākyamādhuryaṃ niśamya paripṛcchatoḥ rāmaḥ punar uvācemāṃ prajāpatisute kathām puruṣatvaṃ gate śūre budhaḥ paramabuddhimān saṃvartaṃ paramodāram ājuhāva mahāyaśāḥ cyavanaṃ bhṛguputraṃ ca muniṃ cāriṣṭaneminam pramodanaṃ modakaraṃ tato durvāsasaṃ munim etān sarvān samānīya vākyajñas tattvadarśinaḥ uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ jānītainaṃ yathā bhūtaṃ śreyo hy asya vidhīyatām teṣāṃ saṃvadatām eva tam āśramam upāgamat kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ pulastyaś ca kratuś caiva vaṣaṭkāras tathaiva ca oṃkāraś ca mahātejās tam āśramam upāgaman te sarve hṛṣṭamanasaḥ parasparasamāgame hitaiṣiṇo bāhli pateḥ pṛthag vākyam athābruvan kardamas tv abravīd vākyaṃ sutārthaṃ paramaṃ hitam dvijāḥ śṛṇuta madvākyaṃ yac chreyaḥ pārthivasya hi nānyaṃ paśyāmi bhaiṣajyam antareṇa vṛṣadhvajam nāśvamedhāt paro yajñaḥ priyaś caiva mahātmanaḥ tasmād yajāmahe sarve pārthivārthe durāsadam kardamenaivam uktās tu sarva eva dvijarṣabhāḥ rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati saṃvartasya tu rājarṣiḥ śiṣyaḥ parapuraṃjayaḥ marutta iti vikhyātas taṃ yajñaṃ samupāharat tato yajño mahān āsīd budhāśramasamīpataḥ rudraś ca paramaṃ toṣam ājagāma mahāyaśāḥ atha yajñasamāptau tu prītaḥ paramayā mudā umāpatir dvijān sarvān uvācedam ilāṃ prati prīto 'smi hayamedhena bhaktyā ca dvijasattamāḥ asya bāhlipateś caiva kiṃ karomi priyaṃ śubham tathā vadati deveśe dvijās te susamāhitāḥ prasādayanti deveśaṃ yathā syāt puruṣas tv ilā tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ ilāyai sumahātejā dattvā cāntaradhīyata nivṛtte hayamedhe tu gate cādarśanaṃ hare yathāgataṃ dvijāḥ sarve agacchan dīrghadarśinaḥ rājā tu bāhlim utsṛjya madhyadeśe hy anuttamam niveśayām āsa puraṃ pratiṣṭhānaṃ yaśaskaram śaśabindus tu rājāsīd bāhlyāṃ parapuraṃjayaḥ pratiṣṭhāna ilo rājā prajāpatisuto balī sa kāle prāptavāṃl lokam ilo brāhmam anuttamam ailaḥ purūravā rājā pratiṣṭhānam avāptavān īdṛśo hy aśvamedhasya prabhāvaḥ puruṣarṣabhau strībhūtaḥ pauruṣaṃ lebhe yac cānyad api durlabham etad ākhyāya kākutstho bhrātṛhyām amitaprabhaḥ lakṣmaṇaṃ punār evāha dharmayuktam idaṃ vacaḥ vasiṣṭhaṃ vāmadevaṃ ca jābālim atha kaśyapam dvijāṃś ca sarvapravarān aśvamedhapuraskṛtān etān sarvān samāhūya mantrayitvā ca lakṣmaṇa hayaṃ lakṣmaṇasaṃpannaṃ vimokṣyāmi samādhinā tad vākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ dvijān sarvān samāhūya darśayām āsa rāghavam te dṛṣṭvā devasaṃkāśaṃ kṛtapādābhivandanam rāghavaṃ sudurādharṣam āśīrbhiḥ samapūjayan prāñjalis tu tato bhūtvā rāghavo dvijasāttamān uvāca dharmasaṃyuktam aśvamedhāśritaṃ vacaḥ sa teṣāṃ dvijamukhyānāṃ vākyam adbhutadarśanam aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavat tadā vijñāya tu mataṃ teṣāṃ rāmo lakṣmaṇam abravīt preṣayasva mahābāho sugrīvāya mahātmane śīghraṃ mahadbhir haribhir bahibhiś ca tadāśrayaiḥ sārdham āgaccha bhadraṃ te anubhoktuṃ makhottamam vibhīṣaṇaś ca rakṣobhiḥ kāmagair bahubhir vṛtaḥ aśvamedhaṃ mahābāhuḥ prāpnotu laghuvikramaḥ rājānaś ca naravyāghra ye me priyacikīrṣavaḥ sānugāḥ kṣipram āyāntu yajñabhūmim anuttamām deśāntaragatā ye ca dvijā dharmaparāyaṇāḥ nimantrayasva tān sarvān aśvamedhāya lakṣmaṇa ṛṣayaś cā mahābāho āhūyantāṃ tapodhanāḥ deśāntaragatā ye ca sadārāś ca maharṣayaḥ yajñavāṭaś ca sumahān gomatyā naimiṣe vane ājñāpyatāṃ mahābāho tad dhi puṇyam anuttamam śataṃ vāhasahasrāṇāṃ taṇḍulānāṃ vapuṣmatām ayutaṃ tilamudgasya prayātv agre mahābala suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ agrato bharataḥ kṛtvā gacchatv agre mahāmatiḥ antarāpaṇavīthyaś ca sarvāṃś ca naṭanartakān naigamān bālavṛddhāṃś ca dvijāṃś ca susamāhitān karmāntikāṃś ca kuśalāñ śilpinaś ca supaṇḍitān mātaraś caiva me sarvāḥ kumārāntaḥpurāṇi ca kāñcanīṃ mama patnīṃ ca dīkṣārhāṃ yajñakarmaṇi agrato bharataḥ kṛtvā gacchatv agre mahāmatiḥ tat sarvam akhilenāśu prasthāpya bharatāgrajaḥ hayaṃ lakṣmaṇasaṃpannaṃ kṛṣṇasāraṃ mumoca ha ṛtvigbhir lakṣmaṇaṃ sārdham aśve ca viniyujya saḥ tato 'bhyagacchat kākutsthaḥ saha sainyena naimiṣam yajñavāṭaṃ mahābāhur dṛṣṭvā paramam adbhutam praharṣam atulaṃ lebhe śrīmān iti ca so 'bravīt naimiṣe vasatas tasya sarva eva narādhipāḥ ājagmuḥ sarvarāṣṭrebhyas tān rāmaḥ pratyapūjayat upakāryān mahārhāṃś ca pārthivānāṃ mahātmanām sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ annapānāni vastrāṇi sānugānāṃ mahātmanām bharataḥ saṃdadāv āśu śatrughnasahitas tadā vānarāś ca mahātmānaḥ sugrīvasahitās tadā viprāṇāṃ praṇatāḥ sarve cakrire pariveṣaṇam vibhīṣaṇaś ca rakṣobhiḥ sragvibhir bahubhir vṛtaḥ ṛṣīṇām ugratapasāṃ kiṃkaraḥ paryupasthitaḥ evaṃ suvihito yajño hayamedho 'bhyavartata lakṣmaṇenābhiguptā ca hayacaryā pravartitā nānyaḥ śabdo 'bhavat tatra hayamedhe mahātmanaḥ chandato dehi visrabdho yāvat tuṣyanti yācakāḥ tāvad vānararakṣobhir dattam evābhyadṛśyata na kaś cin malinas tatra dīno vāpy atha vā kṛśaḥ tasmin yajñavare rājño hṛṣṭapuṣṭajanāvṛte ye ca tatra mahātmāno munayaś cirajīvinaḥ nāsmaraṃs tādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam rajatānāṃ suvarṇānāṃ ratnānām atha vāsasām aniśaṃ dīyamānānāṃ nāntaḥ samupadṛśyate na śakrasya na somasya yamasya varuṇasya vā īdṛśo dṛṣṭapūrvo na evam ūcus tapodhanāḥ sarvatra vānarās tasthuḥ sarvatraiva ca rākṣasāḥ vāso dhanāni kāmibhyaḥ pūrṇahastā dadur bhṛśam īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ saṃvatsaram atho sāgraṃ vartate na ca hīyate vartamāne tathābhūte yajñe paramake 'dbhute saśiṣya ājagāmāśu vālmīkir munipuṃgavaḥ sa dṛṣṭvā divyasaṃkāśaṃ yajñam adbhutadarśanam ekānte ṛṣivāṭānāṃ cakāra uṭajāñ śubhān sa śiṣyāv abravīd dhṛṣṭo yuvāṃ gatvā samāhitau kṛtsnaṃ rāmāyaṇaṃ kāvyaṃ gāyatāṃ parayā mudā ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca rathyāsu rājamārgeṣu pārthivānāṃ gṛheṣu ca rāmasya bhavanadvāri yatra karma ca vartate ṛtvijām agrataś caiva tatra geyaṃ viśeṣataḥ imāni ca phalāny atra svādūni vividhāni ca jātāni parvatāgreṣu āsvādyāsvādya gīyatām na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai mūlāni ca sumṛṣṭāni nagarāt parihāsyatha yadi śabdāpayed rāmaḥ śravaṇāya mahīpatiḥ ṛṣīṇām upaviṣṭānāṃ tato geyaṃ pravartatām divase viṃśatiḥ sargā geyā vai parayā mudā pramāṇair bahubhis tatra yathoddiṣṭaṃ mayā purā lobhaś cāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā kiṃ dhanenāśramasthānāṃ phalamūlopabhoginām yadi pṛcchet sa kākutstho yuvāṃ kasyeti dārakau vālmīker atha śiṣyau hi brūtām evaṃ narādhipam imās tantrīḥ sumadhurāḥ sthānaṃ vā pūrvadarśitam mūrchayitvā sumadhuraṃ gāyetāṃ vigatajvarau ādiprabhṛti geyaṃ syān na cāvajñāya pārthivam pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā gāyetāṃ madhuraṃ geyaṃ tantrīlayasamanvitam iti saṃdiśya bahuśo muniḥ prācetasas tadā vālmīkiḥ paramodāras tūṣṇīm āsīn mahāyaśāḥ tām adbhutāṃ tau hṛdaye kumārau niveśya vāṇīm ṛṣibhāṣitāṃ śubhām samutsukau tau sukham ūṣatur niśāṃ yathāśvinau bhārgavanītisaṃskṛtau tau rajanyāṃ prabhātāyāṃ snātau hutahutāśanau yathoktam ṛṣiṇā pūrvaṃ tatra tatrābhyagāyatām tāṃ sa śuśrāva kākutsthaḥ pūrvacaryāṃ tatas tataḥ apūrvāṃ pāṭhya jātiṃ ca geyena samalaṃkṛtām pramāṇair bahubhir baddhāṃ tantrīlayasamanvitām bālābhyāṃ rāghavaḥ śrutvā kautūhalaparo 'bhavat atha karmāntare rājā samānīya mahāmunīn pārthivāṃś ca naravyāghraḥ paṇḍitān naigamāṃs tathā paurāṇikāñ śabdavito ye ca vṛddhā dvijātayaḥ etān sarvān samānīya gātārau samaveśayat hṛṣṭā ṛṣigaṇās tatra pārthivāś ca mahaujasaḥ pibanta iva cakṣurbhyāṃ rājānaṃ gāyakau ca tau parasparam athocus te sarva eva samaṃ tataḥ ubhau rāmasya sadṛśau bimbād bimbam ivoddhṛtau jaṭilau yadi na syātāṃ na valkaladharau yadi viśeṣaṃ nādhigacchāmo gāyato rāghavasya ca teṣāṃ saṃvadatām evaṃ śrotṝṇāṃ harṣavardhanam geyaṃ pracakratus tatra tāv ubhau munidārakau tataḥ pravṛttaṃ madhuraṃ gāndharvam atimānuṣam na ca tṛptiṃ yayuḥ sarve śrotāro geya saṃpadā pravṛttam āditaḥ pūrvaṃ sargān nāradadarśanāt tataḥ prabhṛti sargāṃś ca yāvadviṃśaty agāyatām tato 'parāhṇasamaye rāghavaḥ samabhāṣata śrutvā viṃśatisargāṃs tān bharataṃ bhrātṛvatsalaḥ aṣṭādaśa sahasrāṇi suvarṇasya mahātmanoḥ dadasva śīghraṃ kākutstha bālayor mā vṛthā śramaḥ dīyamānaṃ suvarṇaṃ tan nāgṛhṇītāṃ kuśīlavau ūcatuś ca mahātmānau kim aneneti vismitau vanyena phalamūlena niratu svo vanaukasau suvarṇena hiraṇyena kiṃ kariṣyāvahe vane tathā tayoḥ prabruvatoḥ kautūhalasamanvitāḥ śrotāraś caiva rāmaś ca sarva eva suvismitāḥ tasya caivāgamaṃ rāmaḥ kāvyasya śrotum utsukaḥ papraccha tau mahātejās tāv ubhau munidārakau kiṃpramāṇam idaṃ kāvyaṃ kā pratiṣṭhā mahātmanaḥ kartā kāvyasya mahataḥ ko vāsau munipuṃgavaḥ pṛcchantaṃ rāghavaṃ vākyam ūcatur munidārakau vālmīkir bhagavān kartā saṃprāpto yajñasaṃnidhim yenedaṃ caritaṃ tubhyam aśeṣaṃ saṃpradarśitam ādiprabhṛti rājendra pañcasarga śatāni ca pratiṣṭhā jīvitaṃ yāvat tāvad rājañ śubhāśubham yadi buddhiḥ kṛtā rājañ śravaṇāya mahāratha karmāntare kṣaṇī hūtas tac chṛṇuṣva sahānujaḥ bāḍham ity abravīd rāmas tau cānujñāpya rāghavam prahṛṣṭau jagmatur vāsaṃ yatrāsau munipuṃgavaḥ rāmo 'pi munibhiḥ sārdhaṃ pārthivaiś ca mahātmabhiḥ śrutvā tad gītamādhuryaṃ karmaśālām upāgamat rāmo bahūny ahāny eva tad gītaṃ paramādbhutam śuśrāva munibhiḥ sārdhaṃ rājabhiḥ saha vānaraiḥ tasmin gīte tu vijñāya sītāputrau kuśīlavau tasyāḥ pariṣado madhye rāmo vacanam abravīt madvaco brūta gacchadhvam iti bhagavato 'ntikam yadi śuddhasamācārā yadi vā vītakalmaṣā karotv ihātmanaḥ śuddhim anumānya mahāmunim chandaṃ munes tu vijñāya sītāyāś ca manogatam pratyayaṃ dātukāmāyās tataḥ śaṃsata me laghu śvaḥ prabhāte tu śapathaṃ maithilī janakātmajā karotu pariṣanmadhye śodhanārthaṃ mameha ca śrutvā tu rāghavasyaitad vacaḥ paramam adbhutam dūtāḥ saṃprayayur vāṭaṃ yatrāste munipuṃgavaḥ te praṇamya mahātmānaṃ jvalantam amitaprabham ūcus te rāma vākyāni mṛdūni madhurāṇi ca teṣāṃ tad bhāṣitaṃ śrutvā rāmasya ca manogatam vijñāya sumahātejā munir vākyam athābravīt evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ tathoktā muninā sarve rāmadūtā mahaujasaḥ pratyetya rāghavaṃ sarve munivākyaṃ babhāṣire tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṃ mahātmanaḥ ṛṣīṃs tatra sametāṃś ca rājñaś caivābhyabhāṣata bhagavantaḥ saśiṣyā vai sānugaś ca narādhipāḥ paśyantu sītāśapathaṃ yaś caivānyo 'bhikāṅkṣate tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ sarveṣam ṛṣimukhyānāṃ sādhuvādo mahān abhūt rājānaś ca mahātmānaḥ praśaṃsanti sma rāghavam upapannaṃ naraśreṣṭha tvayy eva bhuvi nānyataḥ evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ visarjayām āsa tadā sarvāṃs tāñ śatrusūdanaḥ tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ ṛṣīn sarvān mahātejāḥ śabdāpayati rāghavaḥ vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ viśvāmitro dīrghatapā durvāsāś ca mahātapāḥ agastyo 'tha tathāśaktir bhārgavaś caiva vāmanaḥ mārkaṇḍeyaś ca dīrghāyur maudgalyaś ca mahātapāḥ bhārgavaś cyavanaś caiva śatānandaś ca dharmavit bharadvājaś ca tejasvī agniputraś ca suprabhaḥ ete cānye ca munayo bahavaḥ saṃśitavratāḥ rājānaś ca naravyāghrāḥ sarva eva samāgatāḥ rākṣasāś ca mahāvīryā vānarāś ca mahābalāḥ samājagmur mahātmānaḥ sarva eva kutūhalāt kṣatriyāś caiva vaiśyāś ca śūdrāś caiva sahasraśaḥ sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ tathā samāgataṃ sarvam aśvabhūtam ivācalam śrutvā munivaras tūrṇaṃ sasītaḥ samupāgamat tam ṛṣiṃ pṛṣṭhataḥ sītā sānvagacchad avāṅmukhī kṛtāñjalir bāṣpagalā kṛtvā rāmaṃ manogatam tāṃ dṛṣṭvā śrīm ivāyāntīṃ brahmāṇam anugāminīm vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahān abhūt tato halahalā śabdaḥ sarveṣām evam ābabhau duḥkhajena viśālena śokenākulitātmanām sādhu sīteti ke cit tu sādhu rāmeti cāpare ubhāv eva tu tatrānye sādhu sādhv iti cābruvan tato madhyaṃ janaughānāṃ praviśya munipuṃgavaḥ sītāsahāyo vālmīkir iti hovāca rāghavam iyaṃ dāśarathe sītā suvratā dharmacāriṇī apāpā te parityaktā mamāśramasamīpataḥ lokāpavādabhītasya tava rāma mahāvrata pratyayaṃ dāsyate sītā tām anujñātum arhasi imau ca jānakī putrāv ubhau ca yamajātakau sutau tavaiva durdharṣo satyam etad bravīmi te pracetaso 'haṃ daśamaḥ putro rāghavanandana na smarāmy anṛtaṃ vākyaṃ tathemau tava putrakau bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā tasyāḥ phalam upāśnīyām apāpā maithilī yathā ahaṃ pañcasu bhūteṣu manaḥṣaṣṭheṣu rāghava vicintya sītāṃ śuddheti nyagṛhṇāṃ vananirjhare iyaṃ śuddhasamācārā apāpā patidevatā lokāpavādabhītasya dāsyati pratyayaṃ tava vālmīkinaivam uktas tu rāghavaḥ pratyabhāṣata prāñjalir jagato madhye dṛṣṭvā tāṃ devavarṇinīm evam etan mahābhāga yathā vadasi dharmavit pratyayo hi mama brahmaṃs tava vākyair akalmaṣaiḥ pratyayo hi purā datto vaidehyā surasaṃnidhau seyaṃ lokabhayād brahmann apāpety abhijānatā parityaktā mayā sītā tad bhavān kṣantum arhati jānāmi cemau putrau me yamajātau kuśīlavau śuddhāyāṃ jagato madhye maithilyāṃ prītir astu me abhiprāyaṃ tu vijñāya rāmasya surasattamāḥ pitāmahaṃ puraskṛtya sarva eva samāgatāḥ ādityā vasavo rudrā viśve deśā marudgaṇāḥ aśvināv ṛṣigandharvā apsarāṇāṃ gaṇās tathā sādhyāś ca devāḥ sarve te sarve ca paramarṣayaḥ tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ taṃ janaughaṃ suraśreṣṭho hlādayām āsa sarvataḥ tad adbhutam ivācintyaṃ nirīkṣante samāhitāḥ mānavāḥ sarvarāṣṭrebhyaḥ pūrvaṃ kṛtayuge yathā sarvān samāgatān dṛṣṭvā sītā kāṣāyavāsinī abravīt prāñjalir vākyam adhodṛṣṭir avānmukhī yathāhaṃ rāghavād anyaṃ manasāpi na cintaye tathā me mādhavī devī vivaraṃ dātum arhati tathā śapantyāṃ vaidehyāṃ prādurāsīt tad adbhutam bhūtalād utthitaṃ divyaṃ siṃhāsanam anuttamam dhriyamāṇaṃ śirobhis tan nāgair amitavikramaiḥ divyaṃ divyena vapuṣā sarvaratnavibhūṣitam tasmiṃs tu dharaṇī devī bāhubhyāṃ gṛhya maithilīm svāgatenābhinandyainām āsane copaveṣayat tām āsanagatāṃ dṛṣṭvā praviśantīṃ rasātalam puṇyavṛṣṭir avicchinnā divyā sītām avākirat sādhukāraś ca sumahān devānāṃ sahasotthitaḥ sādhu sādhv iti vai sīte yasyās te śīlam īdṛśam evaṃ bahuvidhā vāco hy antarikṣagatāḥ surāḥ vyājahrur hṛṣṭamanaso dṛṣṭvā sītāpraveśanam yajñavāṭagatāś cāpi munayaḥ sarva eva te rājānaś ca naravyāghrā vismayān noparemire antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ dānavāś ca mahākāyāḥ pātāle pannagādhipāḥ ke cid vineduḥ saṃhṛṣṭāḥ ke cid dhyānaparāyaṇāḥ ke cid rāmaṃ nirīkṣante ke cit sītām acetanāḥ sītāpraveśanaṃ dṛṣṭvā teṣām āsīt samāgamaḥ taṃ muhūrtam ivātyarthaṃ sarvaṃ saṃmohitaṃ jagat tadāvasāne yajñasya rāmaḥ paramadurmanāḥ apaśyamāno vaidehīṃ mene śūnyam idaṃ jagat śokena paramāyatto na śāntiṃ manasāgamat visṛjya pārthivān sarvān ṛkṣavānararākṣasān janaughaṃ brahmamukhyānāṃ vittapūrṇaṃ vyasarjayat tato visṛjya tān sarvān rāmo rājīvalocanaḥ hṛdi kṛtvā tadā sītām ayodhyāṃ praviveśa saḥ na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat daśavarṣasahasrāṇi vājimedham upākarot vājapeyān daśaguṇāṃs tathā bahusuvarṇakān agniṣṭomātirātrābhyāṃ gosavaiś ca mahādhanaiḥ īje kratubhir anyaiś ca sa śrīmān āptadakṣiṇaiḥ evaṃ sa kālaḥ sumahān rājyasthasya mahātmanaḥ dharme prayatamānasya vyatīyād rāghavasya tu ṛkṣavānararakṣāṃsi sthitā rāmasya śāsane anurajyanti rājāno ahany ahani rāghavam kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadas tathā nākāle mriyate kaś cin na vyādhiḥ prāṇināṃ tadā nādharmaś cābhavat kaś cid rāme rājyaṃ praśāsati atha dīrghasya kālasya rāmamātā yaśasvinī putrapautraiḥ parivṛtā kāladharmam upāgamat anviyāya sumitrāpi kaikeyī ca yaśasvinī dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā sarvāḥ pratiṣṭhitāḥ svarge rājñā daśarathena ca samāgatā mahābhāgāḥ saha dharmaṃ ca lebhire tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati mātṝṇām aviśeṣeṇa brāhmaṇeṣu tapasviṣu pitryāṇi bahuratnāni yajñān paramadustarān cakāra rāmo dharmātmā pitṝn devān vivardhayan kasya cit tv atha kālasya yudhājit kekayo nṛpaḥ svaguruṃ preṣayām āsa rāghavāya mahātmane gārgyam aṅgirasaḥ putraṃ brahmarṣim amitaprabham daśa cāśvasahasrāṇi prītidānam anuttamam kambalāni ca ratnāni citravastram athottamam rāmāya pradadau rājā bahūny ābharaṇāni ca śrutvā tu rāghavo gārgyaṃ maharṣiṃ samupāgatam mātulasyāśvapatinaḥ priyaṃ dūtam upāgatam pratyudgamya ca kākutsthaḥ krośamātraṃ sahānugaḥ gārgyaṃ saṃpūjayām āsa dhanaṃ tat pratigṛhya ca pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca upaviṣṭaṃ mahābhāgaṃ rāmaḥ praṣṭuṃ pracakrame kim āha matulo vākyaṃ yadarthaṃ bhagavān iha prāpto vākyavidāṃ śreṣṭha sākṣād iva bṛhaspatiḥ rāmasya bhāṣitaṃ śrutvā brahmarṣiḥ kāryavistaram vaktum adbhutasaṃkāśaṃ rāghavāyopacakrame mātulas te mahābāho vākyam āha nararṣabha yudhājit prītisaṃyuktaṃ śrūyatāṃ yadi rocate ayaṃ gandharvaviṣayaḥ phalamūlopaśobhitaḥ sindhor ubhayataḥ pārśve deśaḥ paramaśobhanaḥ taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ śailūṣasya sutā vīrās tisraḥ koṭyo mahābalāḥ tān vinirjitya kākutstha gandharvaviṣayaṃ śubham niveśaya mahābāho dve pure susamāhitaḥ anyasya na gatis tatra deśaś cāyaṃ suśobhanaḥ rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade tac chrutvā rāghavaḥ prīto maharṣer mātulasya ca uvāca bāḍham ity evaṃ bharataṃ cānvavaikṣata so 'bravīd rāghavaḥ prītaḥ prāñjalipragraho dvijam imau kumārau taṃ deśaṃ brahmarṣe vijayiṣyataḥ bharatasyātmajau vīrau takṣaḥ puṣkala eva ca mātulena suguptau tau dharmeṇa ca samāhitau bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau nihatya gandharvasutān dve pure vibhajiṣyataḥ niveśya te puravare ātmājau saṃniveśya ca āgamiṣyati me bhūyaḥ sakāśam atidhārmikaḥ brahmarṣim evam uktvā tu bharataṃ sabalānugam ājñāpayām āsa tadā kumārau cābhyaṣecayat nakṣatreṇa ca saumyena puraskṛtyāṅgiraḥ sutam bharataḥ saha sainyena kumārābhyāṃ ca niryayau sā senā śakrayukteva naragān niryayāv atha rāghavānugatā dūraṃ durādharṣā surāsuraiḥ māṃsāśīni ca sattvāni rakṣāṃsi sumahānti ca anujagmuś ca bharataṃ rudhirasya pipāsayā bhūtagrāmāś ca bahavo māṃsabhakṣāḥ sudāruṇāḥ gandharvaputramāṃsāni bhoktukāmāḥ sahasraśaḥ siṃhavyāghrasṛgālānāṃ khecarāṇāṃ ca pakṣiṇām bahūni vai sahasrāṇi senāyā yayur agrataḥ adhyardhamāsam uṣitā pathi senā nirāmayā hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat śrutvā senāpatiṃ prāptaṃ bharataṃ kekayādhipaḥ yudhājid gārgyasahitaṃ parāṃ prītim upāgamat sa niryayau janaughena mahatā kekayādhipaḥ tvaramāṇo 'bhicakrāma gandharvān devarūpiṇaḥ bharataś ca yudhājic ca sametau laghuvikramau gandharvanagaraṃ prāptau sabalau sapadānugau śrutvā tu bharataṃ prāptaṃ gandharvās te samāgatāḥ yoddhukāmā mahāvīryā vinadantaḥ samantataḥ tataḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam saptarātraṃ mahābhīmaṃ na cānyatarayor jayaḥ tato rāmānujaḥ kruddhaḥ kālasyāstraṃ sudāruṇam saṃvartaṃ nāma bharato gandharveṣv abhyayojayat te baddhāḥ kālapāśena saṃvartena vidāritāḥ kṣaṇenābhihatās tisras tatra koṭyo mahātmanā taṃ ghātaṃ ghorasaṃkāśaṃ na smaranti divaukasaḥ nimeṣāntaramātreṇa tādṛśānāṃ mahātmanām hateṣu teṣu vīreṣu bharataḥ kaikayīsutaḥ niveśayām āsa tadā samṛddhe dve purottame takṣaṃ takṣaśilāyāṃ tu puṣkaraṃ puṣkarāvatau gandharvadeśo ruciro gāndhāraviṣayaś ca saḥ varṣaiḥ pañcabhir ākīrṇo viṣayair nāgarais tathā dhanaratnaughasaṃpūrṇo kānanair upaśobhite anyonyasaṃgharṣakṛte spardhayā guṇavistare ubhe suruciraprakhye vyavahārair akalmaṣaiḥ udyānayānaughavṛte suvibhaktāntarāpaṇe ubhe puravare ramye vistarair upaśobhite gṛhamukhyaiḥ surucirair vimānaiḥ samavarṇibhiḥ śobhite śobhanīyaiś ca devāyatanavistaraiḥ niveśya pañcabhir varṣair bharato rāghavānujaḥ punar āyān mahābāhur ayodhyāṃ kaikayīsutaḥ so 'bhivādya mahātmānaṃ sākṣād dharmam ivāparam rāghavaṃ bharataḥ śrīmān brahmāṇam iva vāsavaḥ śaśaṃsa ca yathāvṛttaṃ gandharvavadham uttamam niveśanaṃ ca deśasya śrutvā prīto 'sya rāghavaḥ tac chrutvā harṣam āpede rāghavo bhrātṛbhiḥ saha vākyaṃ cādbhutasaṃkāśaṃ bhrātṝn provāca rāghavaḥ imau kumārau saumitre tava dharmaviśāradau aṅgadaś candraketuś ca rājyārhau dṛḍhadhanvinau imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām ramaṇīyo hy asaṃbādho rametāṃ yatra dhanvinau na rājñāṃ yatra pīdā syān nāśramāṇāṃ vināśanam sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā tathoktavati rāme tu bharataḥ pratyuvāca ha ayaṃ kārāpatho deśaḥ suramaṇyo nirāmayaḥ niveśyatāṃ tatra puram aṅgadasya mahātmanaḥ candraketoś ca ruciraṃ candrakāntaṃ nirāmayam tad vākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ taṃ ca kṛtā vaśe deśam aṅgadasya nyaveśayat aṅgadīyā purī ramyā aṅgadasya niveśitā ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā candraketus tu mallasya mallabhūmyāṃ niveśitā candrakānteti vikhyātā divyā svargapurī yathā tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇas tathā yayur yudhi durādharṣā abhiṣekaṃ ca cakrire abhiṣicya kumārau dvau prasthāpya sabalānugau aṅgadaṃ paścimā bhūmiṃ candraketum udaṅmukham aṅgadaṃ cāpi saumitrir lakṣmaṇo 'nujagāma ha candraketos tu bharataḥ pārṣṇigrāho babhūva ha lakṣmaṇas tv aṅgadīyāyāṃ saṃvatsaram athoṣitaḥ putre sthite durādharṣe ayodhyāṃ punar āgamat bharato 'pi tathaivoṣya saṃvatsaram athādhikam ayodhyāṃ punar agamya rāmapādāv upāgamat ubhau saumitribharatau rāmapādāv anuvratau kālaṃ gatam api snehān na jajñāte 'tidhārmikau evaṃ varṣasahasrāṇi daśateṣāṃ yayus tadā dharme prayatamānānāṃ paurakāryeṣu nityadā vihṛtya lākaṃ paripūrṇamānasāḥ śriyā vṛtā dharmapathe pare sthitāḥ trayaḥ samiddhā iva dīptatejasā hutāgnayaḥ sādhu mahādhvare trayaḥ kasya cit tv atha kālasya rāme dharmapathe sthite kālas tāpasarūpeṇa rājadvāram upāgamat so 'bravīl lakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśasvinam māṃ nivedaya rāmāya saṃprāptaṃ kāryagauravāt dūto hy atibalasyāhaṃ maharṣer amitaujasaḥ rāmaṃ didṛkṣur āyātaḥ kāryeṇa hi mahābala tasya tad vacanaṃ śrutvā saumitris tvarayānvitaḥ nyavedayata rāmāya tāpasasya vivakṣitam jayasva rājan dharmeṇa ubhau lokau mahādyute dūtas tvāṃ draṣṭum āyātas tapasvī bhāskaraprabhaḥ tad vākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha praveśyatāṃ munis tāta mahaujās tasya vākyadhṛk saumitris tu tathety uktvā prāveśayata taṃ munim jvalantam iva tejobhiḥ pradahantam ivāṃśubhiḥ so 'bhigamya raghuśreṣṭhaṃ dīpyamānaṃ svatejasā ṛṣir madhurayā vācā vardhasvety āha rāghavam tasmai rāmo mahātejāḥ pūjām arghya purogamām dadau kuśalam avyagraṃ praṣṭuṃ caivopacakrame pṛṣṭhaś ca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ āsane kāñcane divye niṣasāda mahāyaśāḥ tam uvāca tato rāmaḥ svāgataṃ te mahāmune prāpayasva ca vākyāni yato dūtas tvam āgataḥ codito rājasiṃhena munir vākyam udīrayat dvandvam etat pravaktavyaṃ na ca cakṣur hataṃ vacaḥ yaḥ śṛṇoti nirīkṣed vā sa vadhyas tava rāghava bhaved vai munimukhyasya vacanaṃ yady avekṣase tatheti ca pratijñāya rāmo lakṣmaṇam abravīt dvāri tiṣṭha mahābāho pratihāraṃ visarjaya sa me vadhyaḥ khalu bhavet kathāṃ dvandvasamīritām ṛṣer mama ca saumitre paśyed vā śṛṇuyā ca yaḥ tato nikṣipya kākutstho lakṣmaṇaṃ dvārasaṃgrahe tam uvāca muniṃ vākyaṃ kathayasveti rāghavaḥ yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ kathayasva viśaṅkas tvaṃ mamāpi hṛdi vartate śṛṇu rāma mahābāho yadartham aham āhataḥ pitāmahena devena preṣito 'smi mahābala tavāhaṃ pūrvake bhāve putraḥ parapuraṃjaya māyāsaṃbhāvito vīra kālaḥ sarvasamāharaḥ pitāmahaś ca bhagavān āha lokapatiḥ prabhuḥ samayas te mahābāho svarlokān parirakṣitum saṃkṣipya ca purā lokān māyayā svayam eva hi mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ bhogavantaṃ tato nāgam anantam udake śayam māyayā janayitvā tvaṃ dvau ca sattvau mahābalau madhuṃ ca kaiṭabhaṃ caiva yayor asthicayair vṛtā iyaṃ parvatasaṃbādhā medinī cābhavan mahī padme divyārkasaṃkāśe nābhyām utpādya mām api prājāpatyaṃ tvayā karma sarvaṃ mayi niveśitam so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim rakṣāṃ vidhatsva bhūteṣu mama tejaḥ karo bhavān tatas tvam api durdharṣas tasmād bhāvāt sanātanāt rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān adityāṃ vīryavān putro bhrātṝṇāṃ harṣavardhanaḥ samutpanneṣu kṛtyeṣu lokasāhyāya kalpase sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ daśavarṣasahasrāṇi daśavarṣaśatāni ca kṛtvā vāsasya niyatiṃ svayam evātmanaḥ purā sa tvaṃ manomayaḥ putraḥ pūrṇāyur mānuṣeṣv iha kālo naravaraśreṣṭha samīpam upavartitum yadi bhūyo mahārāja prajā icchasy upāsitum vasa vā vīra bhadraṃ te evam āha pitāmahaḥ atha vā vijigīṣā te suralokāya rāghava sanāthā viṣṇunā devā bhavantu vigatajvarāḥ śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam rāghavaḥ prahasan vākyaṃ sarvasaṃhāram abravīt śrutaṃ me devadevasya vākyaṃ paramam adbhutam prītir hi mahatī jātā tavāgamanasaṃbhavā bhadraṃ te 'stu gamiṣyāmi yata evāham āgataḥ hṛd gato hy asi saṃprāpto na me 'sty atra vicāraṇā mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām sthātavyaṃ sarvasaṃhāre yathā hy āha pitāmahaḥ tathā tayoḥ kathayator durvāsā bhagavān ṛṣiḥ rāmasya darśanākāṅkṣī rājadvāram upāgamat so 'bhigamya ca saumitrim uvāca ṛṣisattamaḥ rāmaṃ darśaya me śīghraṃ purā me 'rtho 'tivartate munes tu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā abhivādya mahātmānaṃ vākyam etad uvāca ha kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomy aham vyagro hi rāghavo brahman muhūrtaṃ vā pratīkṣatām tac chrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ uvāca lakṣmaṇaṃ vākyaṃ nirdahann iva cakṣuṣā asmin kṣaṇe māṃ saumitre rāmāya prativedaya viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ na hi śakṣyāmy ahaṃ bhūyo manyuṃ dhārayituṃ hṛdi tac chrutvā ghorasaṃkāśaṃ vākyaṃ tasya mahātmanaḥ cintayām āsa manasā tasya vākyasya niścayam ekasya maraṇaṃ me 'stu mā bhūt sarvavināśanam iti buddhyā viniścitya rāghavāya nyavedayat lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha so 'bhivādya mahātmānaṃ jvalantam iva tejasā kiṃ kāryam iti kākutsthaḥ kṛtāñjalir abhāṣata tad vākyaṃ rāghaveṇṇoktaṃ śrutvā munivaraḥ prabhuḥ pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala adya varṣasahasrasya samāptir mama rāghava so 'haṃ bhojanam icchāmi yathāsiddhaṃ tavānagha tac chrutvā vacanaṃ rāmo harṣeṇa mahatānvitaḥ bhojanaṃ munimukhyāya yathāsiddham upāharat sa tu bhuktvā muniśreṣṭhas tad annam amṛtopamam sādhu rāmeti saṃbhāṣya svam āśramam upāgamat tasmin gate mahātejā rāghavaḥ prītamānasaḥ saṃsmṛtya kālavākyāni tato duḥkham upeyivān duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam avānmukho dīnamanā vyāhartuṃ na śaśāka ha tato buddhyā viniścitya kālavākyāni rāghavaḥ naitad astīti coktvā sa tūṣṇīm āsīn mahāyaśāḥ avāṅmukham atho dīnaṃ dṛṣṭvā somam ivāplutam rāghavaṃ lakṣmaṇo vākyaṃ hṛṣṭo madhuram abravīt na saṃtāpaṃ mahābāho madarthaṃ kartum arhasi pūrvanirmāṇabaddhā hi kālasya gatir īdṛśī jahi māṃ saumya visrabdaḥ pratijñāṃ paripālaya hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ yadi prītir mahārāja yady anugrāhyatā mayi jahi māṃ nirviśaṅkas tvaṃ dharmaṃ vardhaya rāghava lakṣmaṇena tathoktas tu rāmaḥ pracalitendriyaḥ mantriṇaḥ samupānīya tathaiva ca purodhasaṃ abravīc ca yathāvṛttaṃ teṣāṃ madhye narādhipaḥ durvāso'bhigamaṃ caiva pratijñāṃ tāpasasya ca tac chrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata vasiṣṭhas tu mahātejā vākyam etad uvāca ha dṛṣṭam etan mahābāho kṣayaṃ te lomaharṣaṇam lakṣmaṇena viyogaś ca tava rāma mahāyaśaḥ tyajainaṃ balavān kālo mā pratijñāṃ vṛthā kṛthāḥ vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet tato dharme vinaṣṭe tu trailokye sacarācaram sadevarṣigaṇaṃ sarvaṃ vinaśyeta na saṃśayaḥ sa tvaṃ puruṣaśārdūla trailokyasyābhipālanam lakṣmaṇasya vadhenādya jagat svasthaṃ kuruṣva ha teṣāṃ tat samavetānāṃ vākyaṃ dharmārthasaṃhitam śrutvā pariṣado madhye rāmo lakṣmaṇam abravīt visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ tyāgo vadho vā vihitaḥ sādhūnām ubhayaṃ samam rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ lakṣmaṇas tvaritaḥ prāyāt svagṛhaṃ na viveśa ha sa gatvā sarayūtīram upaspṛśya kṛtāñjaliḥ nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha anucchvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ devāḥ sarṣigaṇāḥ sarve puṣpair avakiraṃs tadā adṛśyaṃ sarvam anujaiḥ saśarīraṃ mahābalam pragṛhya lakṣmaṇaṃ śakro divaṃ saṃpraviveśa ha tato viṣṇoś caturbhāgam āgataṃ surasattamāḥ hṛṣṭāḥ pramuditāḥ sarve 'pūjayan ṛṣibhiḥ saha visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ purodhasaṃ mantriṇaś ca naigamāṃś cedam abravīt adya rājye 'bhiṣekṣyāmi bharataṃ dharmavatsalam ayodhyāyāṃ patiṃ vīraṃ tato yāsyāmy ahaṃ vanam praveśayata saṃbhārān mā bhūt kālātyayo yathā adyaivāhaṃ gamiṣyāmi lakṣmaṇena gatāṃ gatim tac chrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan bharataś ca visaṃjño 'bhūc chrutvā rāmasya bhāṣitam rājyaṃ vigarhayām āsa rāghavaṃ cedam abravīt satyena hi śape rājan svargaloke na caiva hi na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana imau kuśīlavau rājann abhiṣiñca narādhipa kosaleṣu kuśaṃ vīram uttareṣu tathā lavam śatrughnasya tu gacchantu dūtās tvaritavikramāḥ idaṃ gamanam asmākaṃ svargāyākhyāntu māciram tac chrutvā bharatenoktaṃ dṛṣṭvā cāpi hy adho mukhān paurān duḥkhena saṃtaptān vasiṣṭho vākyam abravīt vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ jñātvaiṣām īpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ vasiṣṭhasya tu vākyena utthāpya prakṛtījanam kiṃ karomīti kākutsthaḥ sarvān vacanam abravīt tataḥ sarvāḥ prakṛtayo rāmaṃ vacanam abruvan gacchantam anugacchāmo yato rāma gamiṣyasi eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ hṛdgatā naḥ sadā tuṣṭis tavānugamane dṛḍhā paureṣu yadi te prītir yadi sneho hy anuttamaḥ saputradārāḥ kākutstha samaṃ gacchāma satpatham tapovanaṃ vā durgaṃ vā nadīm ambhonidhiṃ tathā vayaṃ te yadi na tyājyāḥ sarvān no naya īśvara sa teṣāṃ niścayaṃ jñātvā kṛtāntaṃ ca nirīkṣyaca paurāṇāṃ dṛḍhabhaktiṃ ca bāḍham ity eva so 'bravīt evaṃ viniścayaṃ kṛtvā tasminn ahani rāghavaḥ kosaleṣu kuśaṃ vīram uttareṣu tathā lavam abhiṣiñcan mahātmānāv ubhāv eva kuśīlavau rathānāṃ tu sahasrāṇi trīṇi nāgāyutāni ca daśa cāśvasahasrāṇi ekaikasya dhanaṃ dadau bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau abhiṣicya tu tau vīrau prasthāpya svapure tathā dūtān saṃpreṣayām āsa śatrughnāya mahātmane te dūtā rāmavākyena coditā laghuvikramāḥ prajagmur madhurāṃ śīghraṃ cakrur vāsaṃ na cādhvani tatas tribhir aho rātraiḥ saṃprāpya madhurām atha śatrughnāya yathāvṛttam ācakhyuḥ sarvam eva tat lakṣmaṇasya parityāgaṃ pratijñāṃ rāghavasya ca putrayor abhiṣekaṃ ca paurānugamanaṃ tathā kuśasya nagarī ramyā vindhyaparvatarodhasi kuśāvatīti nāmnā sā kṛtā rāmeṇa dhīmatā śrāvitā ca purī ramyā śrāvatīti lavasya ca ayodhyāṃ vijanāṃ caiva bharataṃ rāghavānugam evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane viremus te tato dūtās tvara rājann iti bruvan śrutvā taṃ ghorasaṃkāśaṃ kulakṣayam upasthitam prakṛtīs tu samānīya kāñcanaṃ ca purohitam teṣāṃ sarvaṃ yathāvṛttam ākhyāya raghunandanaḥ ātmanaś ca viparyāsaṃ bhaviṣyaṃ bhrātṛbhiḥ saha tataḥ putradvayaṃ vīraḥ so 'bhyaṣiñcan narādhipaḥ subāhur madhurāṃ lebhe śatrughātī ca vaidiśam dvidhākṛtvā tu tāṃ senāṃ mādhurīṃ putrayor dvayoḥ dhanadhānyasamāyuktau sthāpayām āsa pārthivau tato visṛjya rājānaṃ vaidiśe śatrughātinam jagāma tvarito 'yodhyāṃ rathenaikena rāghavaḥ sa dadarśa mahātmānaṃ jvalantam iva pāvakam kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdham akṣayaiḥ so 'bhivādya tato rāmaṃ prāñjaliḥ prayatendriyaḥ uvāca vākyaṃ dharmajño dharmam evānucintayan kṛtvābhiṣekaṃ sutayor yuktaṃ rāghavayor dhanaiḥ tavānugamane rājan viddhi māṃ kṛtaniścayam na cānyad atra vaktavyaṃ dustaraṃ tava śāsanam tyaktuṃ nārhasi māṃ vīra bhaktimantaṃ viśeṣataḥ tasya tāṃ buddhim aklībāṃ vijñāya raghunandanaḥ bāḍham ity eva śatrughnaṃ rāmo vacanam abravīt tasya vākyasya vākyānte vānarāḥ kāmarūpiṇaḥ ṛkṣarākṣasasaṃghāś ca samāpetur anekaśaḥ devaputrā ṛṣisutā gandharvāṇāṃ sutās tathā rāma kṣayaṃ viditvā te sarva eva samāgatāḥ te rāmam abhivādyāhuḥ sarva eva samāgatāḥ tavānugamane rājan saṃprāptāḥ sma mahāyaśaḥ yadi rāma vināsmābhir gacches tvaṃ puruṣarṣabha yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ evaṃ teṣāṃ vacaḥ śrutvā ṛṣkavānararakṣasām vibhīṣaṇam athovāca madhuraṃ ślakṣṇayā girā yāvat prajā dhariṣyanti tāvat tvaṃ vai vibhīṣaṇa rākṣasendra mahāvīrya laṅkāsthaḥ svaṃ dhariṣyasi prajāḥ saṃrakṣa dharmeṇa nottaraṃ vaktum arhasi tam evam uktvā kākutstho hanūmantam athābravīt jīvite kṛtabuddhis tvaṃ mā pratijñāṃ vilopaya matkathāḥ pracariṣyanti yāval loke harīśvara tāvat tvaṃ dhārayan prāṇān pratijñām anupālaya tathaivam uktvā kākutsthaḥ sarvāṃs tān ṛkṣavānarān mayā sārdhaṃ prayāteti tadā tān rāghavo 'bravīt prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ rāmaḥ kamalapatrākṣaḥ purodhasam athābravīt agnihotraṃ vrajatv agre sarpir jvalitapāvakam vājapeyātapatraṃ ca śobhayānaṃ mahāpatham tato vasiṣṭhas tejasvī sarvaṃ niravaśeṣataḥ cakāra vidhivad dharmyaṃ mahāprāsthānikaṃ vidhim tataḥ kṣaumāmbaradharo brahma cāvartayan param kuśān gṛhītvā pāṇibhyāṃ prasajya prayayāv atha avyāharan kva cit kiṃ cin niśceṣṭo niḥsukhaḥ pathi nirjagāma gṛhāt tasmād dīpyamāno yathāṃśumān rāmasya pārśve savye tu padmā śrīḥ susamāhitā dakṣiṇe hrīr viśālākṣī vyavasāyas tathāgrataḥ śarā nānāvidhāś cāpi dhanur āyatavigraham anuvrajanti kākutsthaṃ sarve puruṣavigrahāḥ vedā brāhmaṇarūpeṇa sāvitrī sarvarakṣiṇī oṃkāro 'tha vaṣaṭkāraḥ sarve rāmam anuvratāḥ ṛṣayaś ca mahātmānaḥ sarva eva mahīsurāḥ anvagacchanta kākutsthaṃ svargadvāram upāgatam taṃ yāntam anuyānti sma antaḥpuracarāḥ striyaḥ savṛddhabāladāsīkāḥ savarṣavarakiṃkarāḥ sāntaḥpuraś ca bharataḥ śatrughnasahito yayau rāmavratam upāgamya rāghavaṃ samanuvratāḥ tato viprā mahātmānaḥ sāgnihotrāḥ samāhitāḥ saputradārāḥ kākutstham anvagacchan mahāmatim mantriṇo bhṛtyavargāś ca saputrāḥ sahabāndhavāḥ sānugā rāghavaṃ sarve anvagacchan prahṛṣṭavat tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ anujagmuḥ pragacchantaṃ rāghavaṃ guṇarañjitāḥ snātaṃ pramuditaṃ sarvaṃ hṛṣṭapuṣpam anuttamam dṛptaṃ kilikilāśabdaiḥ sarvaṃ rāmam anuvratam na tatra kaś cid dīno 'bhūd vrīḍito vāpi duḥkhitaḥ hṛṣṭaṃ pramuditaṃ sarvaṃ babhūva paramādbhutam draṣṭukāmo 'tha niryāṇaṃ rājño jānapado janaḥ saṃprāptaḥ so 'pi dṛṣṭvaiva saha sarvair anuvrataḥ ṛkṣavānararakṣāṃsi janāś ca puravāsinaḥ agachan parayā bhaktyā pṛṣṭhataḥ susamāhitāḥ adhyardhayojanaṃ gatvā nadīṃ paścān mukhāśritām sarayūṃ puṇyasalilāṃ dadarśa raghunandanaḥ atha tasmin muhūrte tu brahmā lokapitāmahaḥ sarvaiḥ parivṛto devair ṛṣibhiś ca mahātmabhiḥ āyayau yatra kākutsthaḥ svargāya samupasthitaḥ vimānaśatakoṭībhir divyābhir abhisaṃvṛtaḥ papāta puṣpavṛṣṭiś ca vāyumuktā mahaughavat tasmiṃs tūryaśatākīrṇe gandharvāpsarasaṃkule sarayūsalilaṃ rāmaḥ padbhyāṃ samupacakrame tataḥ pitāmaho vāṇīm antarikṣād abhāṣata āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava bhrātṛbhiḥ saha devābhaiḥ praviśasva svakāṃ tanum vaiṣṇavīṃ tāṃ mahātejas tad ākāśaṃ sanātanam tvaṃ hi lokagatir deva na tvāṃ ke cit prajānate ṛte māyāṃ viśālākṣa tava pūrvaparigrahām tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham yām icchasi mahātejas tāṃ tanuṃ praviśa svayam pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānujaḥ tato viṣṇugataṃ devaṃ pūjayanti sma devatāḥ sādhyā marudgaṇāś caiva sendrāḥ sāgnipurogamāḥ ye ca divyā ṛṣigaṇā gandharvāpsarasaś ca yāḥ suparṇanāgayakṣāś ca daityadānavarākṣasāḥ sarvaṃ hṛṣṭaṃ pramuditaṃ sarvaṃ pūrṇamanoratham sādhu sādhv iti tat sarvaṃ tridivaṃ gatakalmaṣam atha viṣṇur mahātejāḥ pitāmaham uvāca ha eṣāṃ lokāñ janaughānāṃ dātum arhasi suvrata ime hi sarve snehān mām anuyātā manasvinaḥ bhaktā bhājayitavyāś ca tyaktātmānaś ca matkṛte tac chrutvā viṣṇuvacanaṃ brahmā lokaguruḥ prabhuḥ lokān sāntānikān nāma yāsyantīme samāgatāḥ yac ca tiryaggataṃ kiṃ cid rāmam evānucintayat prāṇāṃs tyakṣyati bhaktyā vai saṃtāne tu nivatsyati sarvair eva guṇair yukte brahmalokād anantare vānarāś ca svakāṃ yonim ṛkṣāś caiva tathā yayuḥ yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ ṛṣibhyo nāgayakṣebhyas tāṃs tān eva prapedire tathoktavati deveśe gopratāram upāgatāḥ bhejire sarayūṃ sarve harṣapūrṇāśruviklavāḥ avagāhya jalaṃ yo yaḥ prāṇī hy āsīt prahṛṣṭavat mānuṣaṃ deham utsṛjya vimānaṃ so 'dhyarohata tiryagyonigatāś cāpi saṃprāptāḥ sarayūjalam divyā divyena vapuṣā devā dīptā ivābhavan gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca prāpya tat toyavikledaṃ devalokam upāgaman devānāṃ yasya yā yonir vānarā ṛṣkarākṣasāḥ tām eva viviśuḥ sarve dehān nikṣipya cāmbhasi tathā svargagataṃ sarvaṃ kṛtvā lokagurur divam jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ etāvad eva ākhyānaṃ sottaraṃ brahmapūjitam rāmāyaṇam iti khyātaṃ mukhyaṃ vālmīkinā kṛtam