Am 223 Oṃ namaḥ śrīvajrasattvāya // jyotibhir vijitaṃ yad asya jagatīṃ jiṣṇv antaratvatamo (?) yac cādvaitadaśārṇasaty api parīṇāmo guṇaughaḥ śriyām / Am 224 yat kāruṇyatarāmṛtārdrahṛdayair uhyanti taṃ vajriṇas tair etac caritādbhutāni nijadhīdhāmāni dhāvantu vaḥ // vajrāvalīmaṇḍitamaṇḍaleṣu drāg vajrabhṛc cārucaritram uccaiḥ / tadañcitais tadvacanirmitaughair amogham agryāṃ śriyam ādadhātu // iha hi mṛdumadhyakramābhyāṃ subhāvitasamādher adhimātraprajñasya bhagavatā / sarvākāravaropetaḥ sphurat saṃhārakārakaḥ / jhatiti jñānaniṣpanno yogo niṣpanna ucyate // sa hi tvāṃ sarvasattvāṃś ca vajradharatvaṃ prāpayitum abhyutsāhavān skandhadhātvāyatanādikaṃ pratibimbamayaṃ śūnyataikarasaṃ niścinvan / prabhāsvaraṃ praviśya jhatiti saparikarakūṭāgarodaramaṇḍalamāṇḍaleyaparikaritaḥ kuleśabhūṣito ( Am 225 ) hṛdbījayuktaḥ śūnyatākaruṇaikarasamahāsukhamayaḥ śrīvajrasattvamañjuvajrādirūpo 'parimitatathāgatadevībodhisattvakrodhādīn sphārayet / dharmadeśanādibhir yathābhavyaṃ parahitāni kurvāṇaḥ parapuṇyāvadhiṃ sthāpayan saṃharaṃś cācintya mūrtir udeti // tatrāyaṃ parikarādiḥ / ārasātalam abhimataprasarā ghanaikasārā jvalantī vajramayī bhūmiḥ kalpāntajvalanavanamayūkhajvālāvalīsīmābandhā / ārasātalam upary atyuccair ghananibuḍajvaladvajraprākārordhve niḥsaṃdhyekakhaṇḍībhūtam upari vajraśarajālādho vajravitānamaṇḍitaṃ jvaladvajrapañjaraṃ tadabhyantarasthitaviśvābjasūryasthapītadakṣiṇāvartabhramaddaśāracakraṃ ca 61 // Am 226 tatra pūrvasyām ārāyāṃ yamāntakaḥ kṛṣṇaḥ sitaraktamukhaḥ kṛṣṇavajramudgarakhaḍgamaṇikamaladhārī / dakṣiṇasyāṃ prajñāntakaḥ sitaḥ kṛṣṇaraktamukho vajrāṅkitasitadaṇḍāsimaṇipadmadhārī / paścimāyāṃ padmāntako rakto nīlasitāsyo raktapadmāsimaṇicakradhāri / uttarasyāṃ vighnāntakaḥ kṛṣṇaḥ sitaraktamukhaḥ karālavajrāsimaṇipadmadhārī / āgneyyāṃ ṭakkirājo nīlaḥ sitaraktāsyo 'ṅkuśakhaḍgamaṇisarojadhārī / nairṛtyāṃ nīladaṇḍaḥ kṛṣṇaḥ sitaraktāsyo nīladaṇḍakhaḍgamaṇyabjadhārī / vāyavyāṃ mahābalaḥ kṛṣṇaḥ sitaraktamukhas triśūlāsimaṇikamaladhārī / aiśānyām acalo nīlaḥ sitaraktāsyaḥ khaḍgavajramaṇipadmadhārī / ūrdhvam uṣṇīṣacakravartī pīto nīlaraktāsyaḥ pītacakrakhaḍgamaṇipadmadhārī / adhaḥ sumbharājo nīlaḥ sitaraktāsyo vajrakhaḍgamaṇikamalabhṛt // Am 227 tatroṣṇīṣaṭakkyacalasumbhā ratnamukuṭino vicitraratnābharaṇā lalitā īṣaddarśitadaṃṣṭrā vigataśmaśravaḥ / tadanye vikṛtarūpāḥ sabhrūbhaṅgāḥ piṅgordhvakeśabhrūśmaśravo vyāvṛttadaṃṣṭrākarālavaktrā lalajjihvā aṭṭāṭṭahāsinaḥ krūrāṣṭanāgabhūṣanā vāmanāḥ pīnās tundilāḥ / daśāpy ete sahāsanair niścalāḥ pratyālīḍhenārāgreṣv īṣadalagnaviśvābjasūryasthāḥ sūryaprabhāḥ saroṣaṇā jvalanto nadanto 'tibhīmāḥ pralayānalapratimamayūkhamukhair aparimitātmakamūrtinirmāṇaiś ca niravadhidhātutrayeṣu vighnaugham akhilam asakṛnnirmūlayantaḥ / ṣaḍbhujāḥ pradhānabhujābhyāṃ svābhaprajñāliṅgitās trimukhāḥ / mukhaṃ tu mūlaṃ śariravarṇaṃ savyavāmaṃ ca yathoktavarṇaṃ pratimukhaṃ raktavartulanetratrayam // Am 228 cakraṃ cātibhramaṇān niścalopamaṃ nirantaraṃ sphurad anekajvālākalāpaṃ tasya nābhyantare 'dhaḥsūkopari viśālatrikoṇadhavaladharmodayāntaradhaḥkoṇodaragataviśvadalakamalopari viśvakuliśasahitā tadvajrasya digārā yathāyogaṃ vairocanādisamavarṇā vedī ca / tasyāṃ pañcavarṇaratnapariniṣpannaṃ bhāsvanmunīndramaṇḍalacitrāṃśuvyāptasarvadikcakraṃ kūṭāgāram / tasya madhye bhagavān vajrasattvo mañjuvajrarūpaḥ kuṅkumāruṇaḥ kṛṣṇasitasavyetaravadanaḥ pradhānabhujābhyāṃ svābhaprajñāliṅgito 'siśarendīvaracāpadharo ratnamukuṭī vicitraratnādyābharaṇo 'nantābhaḥ / tasya pūrvasyāṃ diśi vairocanaḥ sitaḥ kṛṣṇaraktasavyetaramukhaḥ sitāṣṭāracakrāsimaṇikamaladharaḥ / dakṣiṇasyāṃ ratneśaḥ pīto navāṃśamarakataratnāsicakrapadmadharaḥ / paścimāyām amitābho rakto raktapadmāsimaṇicakradharaḥ / uttarasyām amoghasiddhir haritaḥ khaḍgacakramaṇikamaladharaḥ1 / trayo 'mī kṛṣṇasitasavyetaravaktrāḥ sarve tathāgatā ratnamukuṭino vicitraratnābharaṇāḥ / āgneyyāṃ locanā vairocanasamā / nairṛtyāṃ ( Am 229 ) māmakī akṣobhyasamā raktotpalāsimaṇipadmadharā sarvasādhaneṣu tathā pāṭhāt / vāyavyāṃ pāṇḍarā amitābhasamā / aiśānyāṃ tārā ratneśasamā pītotpalāsimaṇipadmadharā / ato garbhapuṭād bahir āgneyakoṇe rūpavajrā vairocanasadṛśī ratnadarpaṇāsimaṇyabjadharā / nairṛtye śabdavajrā akṣobhyasamā nīlavīṇākṛpāṇamaṇyabjadharā / vāyavye gandhavajrā ratneśasamā pītagandhaśaṅkhāsicakrābjadharā / aiśāne rasavajrā amitābhasadṛśī raktarasapātrāsimaṇicakradharā / prāgdvārottarapārśve sparśavajrā amoghasiddhisamā viśvavarṇavastrāsimaṇyabjadharā / prāgdvāradakṣiṇapārśve dharmadhātuvajrā vajrasattvasamā dhavaladharmodayāsimaṇyabjadharā // etā mañjuvajrādidevatās trivadanāḥ ṣaḍbhujāḥ / ādyacihnadvayaṃ savyābhyām aparadvayaṃ vāmābhyāṃ dadhānāḥ / sarvatra mūlamukhaṃ śariravarṇam eva / pūrvādidvāreṣu yamāntakaprajñāntakapadmāntakāmṛtakuṇḍalayaḥ // Am 230 atra mañjuvajravairocanadaśadevyaś candreṣu vajraparyaṅkiṇo 'nye sūryeṣu candrasūryataleṣu viśvapadmāni / tathāgatāḥ pradhānabhujābhyāṃ svābhaprajñāliṅgitā devyas tu svābham upāyam // kulādhipatis tu śirasi mañjuvajrāditathāgatamāmakīśabdavajrārakṣācakragatāṣṭakrodhānām akṣobhyaḥ / locanārūpavajrāyamāntakānāṃ vairocanaḥ / gandhavajrāyā ratneśaḥ / pāṇḍarārasavajrāpadmāntakānām amitābhaḥ / tārāsparśavajrayor amoghasiddhiḥ / dharmadhātuvajrāyā vajradharaḥ / akṣobhya ity anye // vajrasattvo 'treṣadraktānuviddhasitavarṇo nīlaraktasavyetaravaktraḥ pradhānabhujābhyāṃ svābhaprajñāliṅgito nīlavajrāsimaṇikamaladhārī viśvapadmacandrāsanaś candraprabho vajraparyaṅkī ratnamukuṭī ratnābharaṇo 'kṣobhyamudritaḥ // iha mañjuvajrasya stanāntare samayasattvasadṛśaṃ jñānasattvaṃ taddhṛccandre khaḍgamuṣṭicandrasthaṃ maṃbījam / śāśvataratneśāmitābhāmoghasiddhyakṣobhyānāṃ hṛdi cihne yathāyogaṃ candre sūrye vā vuṃ āṃ jrīṃ khaṃ hūṃ / locanādidevīnāṃ Ioṃ māṃ pāṃ tāṃ jaḥ hūṃ vaṃ hoḥ khaṃ raṃ / krodhānāṃ hūṃ / sarvadevatānāṃ hṛdayamantrā vajrāvalyāṃ uktāḥ // Am 231 iha niṣpannayoginaś cakṣurādyadhiṣṭhānaṃ jñānasattvapraveśādikaṃ ca noktam // tadantareṇāpy aparimitācintyacakṣurabhijñādiguṇagrāmaramaṇīyamūrter abhīṣṭadevatāyāḥ sakṛd eva supariśuddhasarvākārapariniṣpatter muhur muhur adhimokṣadārḍhyāt / hṛnmantrādikathanaṃ tu kalaśādhivāsanādiṣu prayogārtham // yadā tu madhye 'nyas tathāgato bhavati nāyakas tadā madhyasthitas tasya sthāne tiṣṭhet / amitābhaḥ śubhro 'pi bhavati śuklā dharmāḥ prakṛtyeti vāgīśasyātra śuklatety ukteḥ // iha vakṣyamāneṣu ca mandaleṣu yasyā māṇḍaleyadevatāyā mukhyato yatsthānam ucyate tasmin saiva pradhānatayā maṇḍaleśabhimukhī / tadāliṅgitā tu tadabhimukhy eva parasthānagamanāt // atra kūṭāgārasya vajrabhūmyādiparito vajrapañjaraṃ rakṣācakraṃ dharmodayā ceti trayaḥ parikarāḥ / tatra vajrapañjaraṃ vakṣyamānānām api sarveṣāṃ kūṭāgārāṇāṃ rakṣācakraṃ ( Am 232 ) dharmodayā ca keṣāṃcid eveti vakṣyāmaḥ / lekhyakūṭāgārāṇāṃ tu dharmadhātusvarūpadharmodayāyā dharmadhātvantargatasya vā sūcakaṃ likhanam uktaṃ vajrāvalyām // yathā bāhyaṃ tathādhyātmam ity utpannakramamaṇḍalapratipādanākṛtena lokadhātoś cakravāḍasūcakaṃ vajrāvalīlikhanaṃ ca niyamenaiva / naivaṃ rakṣācakram ato na likhyate / vighnanivāraṇaṃ tv anyathā kriyate / api ca śūnyataiva bhagavatī nikhilavighnaughaṃ samūlam unmūlayituṃ prabhavatīti tadadhimokṣadṛḍhatvam evādarotpādanāya rakṣācakralikhanaṃ na varṇitaṃ lekhyamaṇḍaleṣu / bhāvyamaṇḍaleṣu tu kvacid eva tadbhāvanoktā na sarveṣu / vighnaghātānantaraṃ śūnyatāpraveśād bhāvyamaṇḍale 'pi rakṣācakraṃ nāsty ato na likhyate caitat / evaṃ tarhi vajraprākāram api cakravāḍasūcakaṃ na likhitavyam / atha kūṭāgārotpattau ( Am 233 ) tad utpadyate / nahi bhagavatā vajraprākārasya dvitīyavārotpattiḥ kvacid uktā // kiṃ vā dvir utpattyā / sakṛd utpannam eva hi vajrabhūbandhaprākārādikaṃ samastasamāropaśūnyatāsvabhāvaṃ māyāmayam avatiṣṭhata eva / vidyamānatve 'pi rakṣācakrasya maṇḍaleṣv alikhanopattir uktaiva / kaiścit tu kvacid rakṣācakram api likhituṃ saṃmanyate // iti mañjuvajramaṇḍalam // //