piṇḍīkramaḥ ācāryanāgārjunapraṇītaḥ piṇḍīkramaḥ namaḥ sarvajñāya trailokyācāramuktaṃ gaganasamagataṃ sarvabhāvasvabhāvam, śuddhaṃ śāntaṃ viviktaṃ paramaśivamayaṃ yogināmeva gamyam | durbodhaṃ durvicāraṃ svaparahitatamaṃ vyāpinaṃ nirnimittam, vande kāyaṃ jinānāṃ sukhamasamasamaṃ nirvikalpaikamūrtim || Pik_1 || śrīmatsamājatantrasya ṣaṭkoṭyarthāvabodhataḥ | piṇḍīkramamahaṃ vakṣye sarvasattvahitodayam || Pik_2 || vikalpavāsanādoṣān jagattrayavimohakān | samabhivīkṣya tān dhīmān yogatantreṇa śodhayet || Pik_3 || pañca kāmān parityajya tapobhirna ca pīḍayet | Pik_ sukhena dhārayed vodhiṃ yogatantrānusārataḥ || Pik_4 || teneha saṃvarastho 'yamabhedastu sadā vratī | kāyavākcittavajrasya sādhanaṃ tu samārabhet || Pik_5 || mahāṭavīpradeśeṣu phalapuṣpādyalaṅkṛte | parvate vijate sādhyaṃ sarvasiddhisamuccayam || Pik_6 || mṛdvāsanasamāsīnaḥ sattvaparyaṅkasaṃsthitaḥ | dveṣavajrasamādhisthaḥ sthānarakṣāṃ vicintayet || Pik_7 || daśakrodhān samutsṛjya jvālābhāsurabhīṣaṇān | hūṃkārodbhūtabhānusthān pratyālīḍhapade sthitān || Pik_8 || daśadigmaṇḍalāgre tu sañcintyaivaṃ yathākramam | sarvavidhnavināśārthaṃ sumbhamājñāya kīlayet || Pik_9 || aṃ sumbha nisumbha hūṃ gṛhṇa gṛhṇa hūṃ gṛhṇāpaya gṛhṇāpaya hūṃ ānaya ho bhagavan vidyārāja hūṃ phaṭ | anena krodharūpeṇa ākṛṣyaivaṃ vināyakān | kīlayed vidhivat sarvān prayogeṇa tu buddhimān || Pik_10 || vajrāmṛtamahārājaṃ vrajakīlaṃ vibhāvayet | nīlotpaladalaśyāmaṃ jvālāmālākulapratham || Pik_11 || nābhideśādadhoobhāgaṃ śūlākāraṃ vibhāvayet | ūrdhvaṃ krodhākṛtiṃ caiva trimukhākāraṣaḍbhujam || Pik_12 || adho vighnagaṇān vīkṣya tān mantraṃ samudāharan | nikhanet vajrakīlaṃ tu vighnadeheṣu niścalam || Pik_13 || oṃ gha gha ghātaya ghātaya sarvaduṣṭān phaṭ phaṭ kīlaya kīlaya sarvapāpān phaṭ phaṭ hūṃ hūṃ hūṃ vajrakīla vajradhara ājñāpayati sarvavighnānāṃ kāyavākcittavajraṃ kīlaya hūṃ hūṃ hūṃ phaṭ | vajramudgarahastaṃ ca sumbharājaṃ vibhāvayet | vajravahniṃ samantācca vispharantaṃ vicintya vai | duṣṭān pralapitāṃścinted dahyamānānitastataḥ || Pik_14 || daśadik kīlayitvā tu adha ūrdhvamadhiṣya ca | bhāvayet paramārthena niḥsvabhāvabhavatrayam || Pik_15 | abhāve bhāvanābhāvo bhāvanā naiva bhāvanā | iti bhāvo na bhāvaḥ syād bhāvanā nopalabhyate || Pik_16 || anayā gāthayā śūnyaṃ dhyātvā sthiracarātmakam | anena vidhiyogena jñānabhūmiradhiṣyate || Pik_17 || ākāśadhātumadhyasthaṃ bhāvayed vāyumaṇḍalam | dvi-hūṃ yaṃ bījaniṣpannaṃ vajradvayasamāyutam || Pik_18 || agnimaṇḍalakaṃ cāpi tasyopari vibhāvayet | dvi-hūṃ raṃ bījaniṣpannaṃ vajradvayasamāṅkitam || Pik_19 || vārimaṇḍalakaṃ cāpi tasyopari vibhāvayet | dvi-hūṃ vaṃ bījaniṣpannaṃ vajradvayasamāyutam || Pik_20 || pṛthvīmaṇḍalakaṃ cāpi tasmopari vibhāvayet | dvi-hūṃ laṃ bījaniṣpannaṃ vajradvayasamanvitam || Pik_29 || caturmaṇḍalasaṃhāre vajrabhūbhāgamaṇḍalam | tatra bhrūṃkāraniṣpatraṃ kūṭāgāraṃ vibhāvayet || Pik_22 || caturastraṃ caturdvāraṃ catustoraṇaśobhitam | catuḥsūtrasamāyuktamaṣṭambhopaśobhitam || Pik_23 || hārārddhahāraracitaṃ maṇivajrārdhacandrakam | khacitaṃ vajraratnaistu dvāraniryūhasandhiṣu || Pik_24 || kumbhastambhamahāvajraṃ kramaśīrṣastu pakṣiṇī | ghaṇṭāpatākasaṃśobhaṃ cāmarādivibhūṣitam || Pik_25 || madhyamaṇḍalake dhyāyādātmānaṃ mudrayā yutam | trimukhaṃ ṣaḍbhujākāramindranīlasamapratham || Pik_26 || śrīvairocana-ratnau ca amitābhaśca karmarāṭ | pūrvādidikṣu sañcintyāstrimukhākāraṣaḍbhujāḥ || Pik_27 || moharatyādikā devyastrimukhākāraṣaḍbhujāḥ | āgneyīṃ diśāmārabhya sanniveśyā yathākramam || Pik_28 || rūpavajrādikāstadvad bāhyakoṇacatuṣṭaye | sthitaiva sparśavajrā tu vajrasattvasamāyutā || Pik_29 || paṭṭikāyāṃ nyaset pūrve maitreyaṃ kṣitigarbhakam | vajrapāṇiṃ khagarbhaṃ ca nyased dakṣiṇato vratī || Pik_30 || lokeśaṃ mañcughoṣaṃ ca paścimāyāṃ nyaset punaḥ | sarvāvaraṇaviṣkambhiṃ samantabhadrañcottare || Pik_31 || yamāntakaśca prāgdvāre dakṣiṇe tvaparājitaḥ | paścime tu hayagrīva uttare 'mṛtakuṇḍaliḥ || Pik_32 || acalaṣṭakkirājaśca nīladaṇḍo mahābalaḥ | pūrvādikoṇamārabhya pravicintyā yathāyatham || Pik_33 || sumbharājamahākrodhamadhastāt pravicintayet | uṣṇīṣacakravartī ca pravicintyastathopari || Pik_34 || dhyātvaivamadhimuktayā vai māṇḍaleyān yathāvidhi | punaḥ sampuṭayogena svakāye tān praveśayet || Pik_35 || kāyacakragatān buddhān sañcintyaivaṃ yathāyatham | pāramārthikacakreṇa tathatāyāṃ praveśayet || Pik_36 || mārayet tvāgataṃ vyūhaṃ sutarāṃ siddhimāpnuyāt | asyārtho vajramālāyāṃ vistṛto visphuṭaṃ yathā || Pik_37 || rūpaskandhagatādarśo bhūdhāturnayanendriyam | rūpaṃ ca pañcamaṃ yāti krodhamaitreyasaṃyutam || Pik_38 || vedanā skandhasamatā abdhātuḥ śravaṇendriyam | śabdaśca pañcamaṃ yāti krodhadvayasamanvitam || Pik_39 || saṃjñā ca pratyavaikṣaṇyaṃ hutabhug nāsikendriyam | gandhaśca pañcaṃ yāti krodhadvayasamanvitam || Pik_40 || saṃskāraḥ kṛtyānuṣṭānaṃ māruto rasanendriyam | rasaśca pañcamaṃ yāti krodhadvayasamanvitam || Pik_41 || urdhvādhaḥ krodhasaṃyuktaṃ prakṛtyābhāsameva ca | vijñānaskandhamāyāti vijñānaṃ ca prabhāsvaram || Pik_42 || nirvāṇaṃ sarvaśūnyaṃ ca dharmakāyaśca gadyate | dṛḍhīkaraṇahetutvān mantrametadudāharet || Pik_43 || oṃ śūnyatājñānavajrasvabhāvātmako 'ham | paramārthamaṇḍalaṃ hyetannirābhāsamalakṣaṇam | paramārthasatyanāmāpi sarvatāthāgatālayaḥ || Pik_44 || prabhāsvarapraviṣṭasya vyutthānaṃ ca pradarśate | mantramūrtiprayogeṇa devatālambanaṃ prati || Pik_45 || ākāśadhātumadhyasthaṃ bhāvayet sūryamaṇḍalam | tasyopari punarmantrī candrabimbaṃ vibhāvayet || Pik_46 || tatra cāṣṭadalaṃ padmaṃ raktavarṇaṃ vibhāvayet | padmopari mahāmantraṃ tryakṣaraṃ bhāvayet punaḥ || Pik_47 || mantraṃ padmaṃ tathā sūryaṃ praviṣṭaṃ candramaṇḍale | candramaṇḍalamāpūrṇaṃ bodhicittaṃ vibhāvayet || Pik_48 || sthāvaraṃ jaṅgamaṃ sarvaṃ tatraiva pravicintayet | dṛḍhīkaraṇahetutvānmantrametadudāharet || Pik_49 || oṃ dharmadhātusvabhāvātmako 'ham | yogamevaṃ samālambya anuyogaṃ samācaret | punaśca tryakṣaraṃ yogī candramadhye vicintayet || Pik_50 || tatastryakṣarasambhūtaṃ sitakundendusannibham | ādināthaṃ vicintyātha atiyogaṃ samārabhet || Pik_51 || akṣobhyānupraveśena trimukhaṃ ṣaḍbhujojjvalam | indranīlaprabhaṃ dīptaṃ vajrasattvaṃ vibhāvayet || Pik_52 || vajraṃ cakraṃ tathā padmaṃ savyahasteṣu bhāvayet | ghaṇṭāṃ ratnaṃ tathā khaṅgaṃ vāmahasteṣu bhāvayet || Pik_53 || tato nyāsaṃ prakurvīta skandhādīnāṃ vibhāgavit | vairocanādisumbhāntaṃ bījanyāsena tattvataḥ || Pik_54 || vairocanīyabījaṃ tu oṃkāraṃ śuklavarṇakam | rūpaskandhasvabhāvena nyasen mūrdhani mantravit || Pik_55 || āḥkāramamittābhasya saṃjñāskandhasvabhāvakam | raktavarṇaṃ mukhe dhyātvā vāgaiśvaryamavāpnuyāt || Pik_56 || akṣobhyasya tu hūkāraṃ rājāvartakasuprabham | vinyaseddhṛdaye mantrī vijñānaskandharūpataḥ || Pik_57 || svākāraṃ ratnanāthasya vedanāskandharūpataḥ | pītavarṇaṃ nyasennābhau vedanāśuddhihetukam || Pik_58 || pādadvaye tu hāḥkāraṃ saṃskāaskandhabhāvataḥ | haritābhaṃ nyasenmantrī karmanāthasya tattvataḥ || Pik_59 || moharatyādikairmantrī pṛthivyādīn praveśayet | kharatvaṃ dravatā auṣṇyamīraṇatvaṃ ca te kramāt || Pik_60 || thlīṃkāraṃ cakṣuṣi nyasya kṣitigarbhaṃ vibhāvayet | oṃkāraṃ karṇayornyasya vajrapāṇiṃ vibhāvayet || Pik_61 || oṃkāraṃ vinyased ghrāṇe khagarbhaṃ tu vibhāvayet | oṃkāraṃ rasane dhyātvā lokeśaṃ ca vikalpayet || Pik_62 || hūṃkāraṃ manasi dhyātvā mañjughoṣaṃ prabhāvayet | oṃkāraṃ sarvakāye ca dhyātvā viṣkambhiṇaṃ smaret || Pik_63 || maiṃ-kāreṇa śiraḥsaṃsthaṃ maitreyaṃ parikalpayet | bhadraṃ samantato dhyātvā sarvasandhiṣu sannyaset || Pik_64 || yamāntakaḥ savyabhuje apasavye 'parājitaḥ | hayagrīvo mukhe bhāvyo vajre cāmṛtakuṇḍaliḥ || Pik_65 || acalaṃ dakṣiṇe bhāge vāme ca ṭakkirājakam | jānau ca dakṣiṇe cintennīladaṇḍaṃ mahojjavalam || Pik_66 || vāmajānau mahābalaṃ mūrdhni coṣṇīṣajriṇam | pādāntadvayavinyastaṃ sumbharājaṃ vicintayet || Pik_67 || nyāsaṃ kṛtvā tato mantrī skandhādīnāṃ yathāvidhi | kāyamaṇḍalamāpanno mahāyogaṃ samārabhet || Pik_68 || mūrdhni madhyagataṃ cintet sampūrṇaṃ candramaṇḍalam | tatra oṃkāraṃ śuklābhaṃ prasphurat-pañcaraśmikam || Pik_69 || tato devīṃ viniścārya ādhipatyaprayogataḥ | locanāṃ vividhāṃ cintet sarvavyomni prapūritām || Pik_70 || kāyavajraṃ vicintyātha vyomāpūrya vyavasthitam | tanmadhye 'dhipatiṃ cintedātmanaśca puraḥsthitam || Pik_71 || dvātriṃśallakṣaṇadharaṃ vyañcanāśītibhūṣitam | prārthayet tu tato mantrī gāthādvayamudāharan || Pik_72 || buddhakāyadharaḥ śrīmāṃstrivajrābhedyabhāvitaḥ | adhiṣṭhānapadaṃ me 'dya karotu kāyavajriṇaḥ || Pik_73 || daśadiksaṃsthitā buddhāstrivajrābhedyabhāvitāḥ | adhiṣṭhānapadaṃ me 'dya kurvantu kāyavajriṇaḥ || Pik_74 || locanāsahasaṃyuktaṃ śāścataṃ ca vibhāvayet | tatpraveśyādhitiṣṭheta pañcuskandhaprapūritam || Pik_75 || yatkāyaṃ sarvabuddhānāṃ pañcaskandhaprapūritam | buddhākāyasvabhāvena mamāpi tādṛśaṃ bhavet || Pik_76 || oṃ sarvatathāgatakāyavajrasvabhāvātmako 'ham | jihvābjamadhyagataṃ cinted āḥkāraṃ raktavarṇakam | pāṇḍarākhyāṃ ca sagaṇāṃ saṃspharet vyomapūritām || Pik_77 || vāgvajraṃ ca tathā mantrī vyomāpūrya vyavasthitam | prārthayet tu tato mantrī gāthādvayamudāharan || Pik_78 || dharmo vai vākpathaḥ śrīmāṃstrivajrābhedyabhāvitaḥ | adhiṣṭhānapadaṃ me 'dya karotu vāgvajriṇaḥ || Pik_79 || daśadiksaṃsthitā buddhāstrivajrābhedyabhāvitāḥ | adhiṣṭhānapadaṃ me 'dya kurvantu vāgvajriṇaḥ || Pik_80 || svanāyakena saṃyuktāṃ pāṇḍarāṃ sahasaiva tu | jihvāpraviṣṭāṃ sañcintya vāgadhiṣṭhānamārabhet || Pik_81 || yadeva vajradharmasya vācā niruktisampadā | mamāpi tādṛśī vācā bhaved dharmadharopamā || Pik_82 || oṃ sarvatathāgatavāgvajrasvabhāvātmako 'ham | vinyasya hṛdaye mantrī śaśibimbaṃ samujjvalam | rājāvartanibhaṃ tatra hūṃkāraṃ pañcaraśmikam || Pik_83 || tato niścārayed devīṃ māmakīṃ sagaṇāṃ tataḥ | cittavajraṃ tathā dhyātvā prārthayeta yathā puraḥ || Pik_84 || cittavajradharaḥ śrīmāṃstrivajrābhedyabhāvitaḥ | adhiṣṭhānapadaṃ me 'dya karotu cittavajriṇaḥ || Pik_84 || daśadiksaṃsthitā buddhāstrivajrābhedyabhāvitāḥ | adhiṣṭhānapadaṃ me 'dya kurvantu cittavajriṇaḥ || Pik_84 || cittavajrasamāyuktaṃ hṛdaye sampraveśya ca | māmakīvyūhamakhilaṃ cittādhiṣṭhānamārabhet || Pik_87 || yaccittaṃ samantabhadrasya guhyakendrasya dhīmataḥ | mamāpi tādṛśaṃ cittaṃ bhaved vajradharopamam || Pik_88 || Pik_ oṃ sarvatathāgatacittavajrasvabhāvātmako 'ham | evaṃ pṛthagadhiṣṭhāya kulatrayavibhāgataḥ | punaḥ sarvātmakaṃ kuryānmantreṇānena buddhimān || Pik_89 || oṃ sarvatathāgatakāyavākcittavajrasvabhāvātmako 'ham | adhiṣṭhāyaivamātmānaṃ śaśimaṇḍalamadhyagam | ṣaḍbhiścihnaiḥ samāyuktaṃ cintet samayasattvakam || Pik_90 || hṛnmadhyasaṃsthitaṃ sūkṣmaṃ jñānasattvaṃ vibhāvayet | samādhisattvasaṃjñaṃ ca hūṃkāraṃ taddṛḍhī nyaset || Pik_91 || niṣpādyaivaṃ mahāyogaṃ trisattvātmakamātmavān | anena vidhiyogena mahāsādhānamārabhet || Pik_92 || prāpya kanyāṃ viśālākṣīṃ rūpayauvanamaṇḍitām | nīlotpaladalaśyāmāṃ rajakasya mahātmanaḥ || Pik_93 || suśikṣitāṃ samādāya sādhake bhaktivatsalām | oṃkāraṃ śirasi dhyātvā āḥkāraṃ vākyathe nyaset || Pik_94 || hūṃkāraṃ hṛdaye dhyātvā svā nābhau hā dvipādayoḥ | locanāṃ māmakīṃ cāpi tathā pāṇḍaravāsinīm || Pik_15 || tārāṃ cāpi tathā mantrī pṛthivyādiṣu sannyaset | rūpavajrādikā devīstasyāmeva vibhāvayet || Pik_ 96 || kṣitigarbhādibhistāsāṃ samāpattiṃ vibhāvayet | dakṣiṇe vajravetālīṃ bhuje vāme 'parājitām || Pik_97 || bhṛkuṭiṃ ca mukhe tasyā ekajaṭāṃ ca guhyake | bhūyo dakṣiṇapārśvasthāṃ viśvavajrīṃ tathāgatīm || Pik_98 || viśvaratnāṃ ca vāme tu mudrāyāḥ pravibhāvayet | purnadakṣiṇajānusthāṃ viśvapadmāṃ tathāgatīm || Pik_99 || viśvakarmāṃ ca vāme tu mūrdhni gaganavajriṇīm | Pik_ pādāntadvayavinyastāṃ dharaṇīndharadevatīm || Pik_100 || evaṃ saṃskṛtya tāṃ yogī vajrapadmathārabhet | mantrī hūṃkārajaṃ vajraṃ dhyāyād vai pañcasūcikam || Pik_101 || madhyasūcau tathā tasya praṇavaṃ va vibhāvayet | tathaivāṣṭadalaṃ padmam āḥkāreṇa tu bhāvayet | pañcaraśmisamākīrṇaṃ tataḥ sādhanamārabhet || Pik_102 || oṃ sarvatathāgatānurāgaṇavajrasvabhāvātmako 'ham | hūṃkāragītena tu cālayeta samudvahan vajradharasya garvam | svabodhicittodayakāla eva phaṭkāramantraṃ samudīrayet saḥ || Pik_103 || visargānte punarmantrī bodhicittena pūjayet | daśadiksaṃsthitān buddhān mantrametadudīrayet || Pik_104 || oṃ sarvatathāgatapūjājrasvabhāvātmako 'ham | svamantrākṣaraniṣpannaṃ trivajrādhiṣṭhitasvakam | padmamadhye tu niṣpādya dveṣavajro bhavet punaḥ || Pik_105 || vajradhṛg-mantraniṣpannaṃ paśyedakṣobhyavajriṇam | jaṭāmukuṭadharaṃ nātham akṣobhyakṛtaśekharam || Pik_106 || nṛpāvartakasaṅkāśaṃ kṛṣṇaraktasitānanam | Pik_ sarvālaṅkārasampūrṇaṃ ṣaḍbhujaṃ tu vibhāvayet || Pik_107 || vajraṃ cakraṃ tathā padmaṃ savyahasteṣu dhārayet | ghaṇṭāṃ cintāmaṇiṃ khaḍgaṃ tasya vāmeṣu bhāvayet || Pik_108 || niṣkramya hṛdayādeṣa vyavalokya diśo daśa | buddharddhimakhilāṃ kṛtvā dharmacakraṃ pravartya ca || Pik_109 || saṃśodhya nikhilān sattvān dveṣavajrapade sthitān | āgatya vajranāthasya purato 'bhiniṣīdati || Pik_110 || anupraveśya tanmantrī hṛdyātmānaṃ vibhāvayet | pūrvarūpaṃ parāvṛttya dveṣavajrapade sthitaḥ || Pik_111 || indranīlaprabhaṃ dīptaṃ sūryamaṇḍalamadhyagam | svamudrāliṅgitaṃ vīraṃ sarvālaṅkārabhūṣitam || Pik_112 || raudraśāntamahārāgaṃ mukhatrayavirājitam | dveṣavajrasamādhisthaḥ protsṛjet sarvamaṇḍalam || Pik_113 || jinajig-mantraniṣpannaṃ sṛjed vairocanaṃ vibhum | śaraccandrāṃśusaṅkāśaṃ jaṭāmukuṭamaṇḍitam || Pik_114 || sitaraktakṛṣṇavadanaṃ ṣaḍbhujaṃ śāntarūpiṇam | cakravajrasitāmbhojaṃ dakṣiṇeṣu vicintayet || Pik_115 || ghaṇṭāṃ cintāmaṇiṃ khaḍgaṃ vāmeṣvasya vibhāvayet | hṛdayāt tathaiva nirgatya mohacaryāsthitāḥ prajāḥ || Pik_116 || saṃśodhya punarāgatya punaścake niṣīdati | ratnadhṛg-mantraniṣpannaṃ ratnaketuṃ sṛjed budhaḥ || Pik_117 || jaṭājūṭadharaṃ saumyamakṣobhyakṛtaśekharam | pītakṛṣṇasitāsyaṃ ca ṣaḍbhujaṃ cāpi cintayet || Pik_118 || tasya cintāmaṇiṃ vajraṃ cakraṃ savyeṣu bhāvayet | ghaṇṭāṃ ca pītakamalaṃ khaḍgaṃ vāmeṣu bhāvayet || Pik_119 || hṛdayāt tathaiva nirgatya ahaṅkārapade sthitān | saṃśodhya dakṣiṇe bhāge ratnamadhye niṣīdati || Pik_120 || ārolig-mantraniṣpannaṃ sṛjedamitavajriṇam | padmarāgaprabhaṃ saumyamakṣobhyakṛtaśekharam || Pik_121 || jaṭāmukuṭadharaṃ nāthaṃ raktakṛṣṇasitānanam | śṛṅgārarasasaṃyuktaṃ ṣaḍbhujaṃ tu vibhāvayet || Pik_122 || padmanālaṃ gṛhītvā tu vāmena saha ghaṇṭayā | hṛtpradeśasthitaṃ padmaṃ dakṣiṇena vikāśayet || Pik_123 || savyayorvajracakre tu vāmayoḥ ratnakhaḍgakau | Pik_ pūrvavad rāgiṇaḥ śodhya pṛṣṭhato 'bje niṣīdatī || Pik_124 || amoghavajriṇaṃ mantrī prajñādhṛg-mantranirmitam | haritābhaṃ sṛjennāthaṃ jaṭāmukuṭamaṇḍitam || Pik_125 || haritakṛṣṇasitāsyaṃ ca ṣaḍbhujaṃ raśmibhāsuram | khaḍgaṃ ca viśvavajraṃ ca cakraṃ savyeṣu bhāvayet || Pik_126 || ghaṇṭāmapasavyahasteṣu haritapadmaṃ maṇiṃ tathā | abhūtavacasaḥ sattvān viśodhya punarāgataḥ || Pik_127 || uttarasyāṃ diśi tathā viśvavajre niṣīdati | dveṣo mohastathā rāgaścintāmaṇiḥ samayastathā || Pik_128 || kulā hyete tu vai pañca kāmamokṣaprasādhakāḥ | mantrānmoharaterjātāṃ sṛjed devīṃ tu locanām || Pik_129 || śvetāṃ śāntarasopetāṃ mūrdhni vairocanāṅkitām | sitaraktakṛṣṇavadanāṃ ṣaḍbhujāṃ tu vibhāvayet || Pik_130 || savye cakraṃ va vajraṃ ca tathaiva sitamutpalam | vāme ghaṇṭāṃ tathā ratnaṃ khaḍgaṃ cāpi vibhāvayet || Pik_139 || hṛdayāt tu vinirgatya vyavalokya diśo daśa | grahavyādhyāture loke śāntiṃ kṛtvā mahākṛpā || Pik_132 || āgatya cakramadhye tu pūrvakoṇe niṣīdati | mantrād dveṣaraterjātā sṛjed devīṃ tu māmakīm | nīlotpaladalaśyāmāṃ cāruvaktrāṃ manoramām | Pik_ kṛṣṇaraktasitāsyāṃ ca akṣobhyakṛtaśekharām || Pik_134 || savyeṣu vajraṃ cakraṃ ca nīlaraktotpalaṃ tathā | ghaṇṭāṃ ratnaṃ ca khaḍgaṃ ca vāhasteṣu dhārayet || Pik_135 || mahāvighnabhayārtānāṃ rakṣāṃ kṛtvā mahākṛpā | niṣkramya punarāgatya nairṛtyāṃ sā niṣīdati || Pik_136 || mantrād rāgaraterjātā sṛjet pāṇḍaravāsinīm | raktakṛsṇasitāsyāṃ vai padmarāgamaṇiprabhām || Pik_137 || sāmitābhajaṭājūṭāṃ ṣaḍbhujāṃ tu vibhāvayet | gṛhītvolpalanālaṃ tu vāmena saha ghaṇṭayā || Pik_138 || utpalaṃ hṛtpradeśasthaṃ rakta savyena bodhayet | vajraṃ cakraṃ ca savyābhyāṃ maṇiṃ khaḍgaṃ ca vāmataḥ || Pik_139 || dhārayantī vinirgatya śāntiṃ kṛtvā mahāture | āgatya padmamadhye vai vāyukoṇe niṣīdati || Pik_140 || mantrād vajraraterjātāṃ sṛjet tārāṃ manoramām | haritakṛṣṇasitāsyāṃ ca dūrvāpatrasamaprabhām || Pik_141 || amoghena kṛtosṇīṣāṃ ṣaḍbhujāṃ tu vibhāvayet | viśvavajraṃ ca cakraṃ ca savyato 'sitamutpalam || Pik_142 || vāmeṣu vinyased ghaṇṭāṃ ratnaṃ khaḍgaṃ tathā vratī | sarvasattvān vaśīkṛtya viśvavajrāsanā punaḥ || Pik_143 || nirgatāsau samāgamya śivasthāne niṣīdati | dvitīye tu puṭe yogī rūpavajrādikaṃ sṛjet || Pik_144 || agnikoṇe sṛjed devīṃ rūpavajrāṃ manoramām | trimukhāṃ ṣaḍbhujāṃ śvetāṃ śrīvairocanamaulikām || Pik_145 || gṛhītadarpaṇāṃ dvābhyāṃ śeṣaṃ moharateriva | nairṛtyāṃ vinyased devīṃ śabdavajrāṃ tu ṣaḍbhujām || Pik_146 || pītavarṇāṃ trivaktrāṃ ca ratnasambhavamaulikām | vīṇāvyagradvihastāṃ ca śeṣaṃ māmakīvad bhavet || Pik_147 || vāyusthāne nyased devīṃ gandhavajrāṃ tu ṣaḍbhujām | raktavarṇāṃ trivaktrāṃ ca amitābhajaṭādharām || Pik_148 || śaṅkhavyagradvihastāṃ ca śeṣaiḥ pāṇḍaravāsinīm | aiśānyāṃ vinyased devīṃ rasavajrāṃ tu ṣaḍbhujām || Pik_149 || trimukhāṃ śyāmavarṇā ca dandubhisvaramaulikām | hastastharasabhāṇḍāṃ ca śeṣaistārāsamākṛtim || Pik_150 || vajrasattvaṃ samāliṅgya cakramadhye vyavasthitām | cintayet sparśavajrāṃ tu patitulyāṃ mukhādibhiḥ || Pik_151 || tṛtīye tu puṭe pūrve paṭṭikāyāṃ sṛjed vratī | maiṃ-thlīṃ bījaviniṣpanau maitreyakṣitigarbhakau || Pik_152 || praṇavena samutpannau vajrapāṇikhagarbhakau | paṭṭikāyāṃ sṛjenmantrīṃ dakṣiṇāyāṃ yathākramam || Pik_153 || o-hūṃkāraviniṣpannaṃ lokeśaṃ mañcughoṣakam | paścimāyāṃ sṛjedetāvuttarasyāṃ punaḥ sṛjet || Pik_154 || oṃ-saṃ-bījaviniṣpannaṃ saviṣkambhisamantakam | ete svanāthamukuṭā varnādyaistatsamāḥ punaḥ || Pik_155 || bhujaiḥ praharaṇaiścāpi svasvādhipatibhiḥ samāḥ | maitreyaḥ kevalaṃ savye nāgapuṣpaṃ bibharti ca || Pik_156 || saṃśodhyāyatanānyete divyanetrādidāyakāḥ | sattvānāṃ punarāgatya niṣīdantyāsaneṣu vai || Pik_157 || yamāntakṛnmantrabhavaṃ kṛṣṇaraktasitānanam | yamāntakaṃ sṛjenmantrī suliṅgagahanākulam || Pik_158 || daṇḍaṃ cakraṃ tathā vajraṃ savyahasteṣu dhārayan | hṛddeśe tarjanīpāśaṃ ghaṇṭā paraśuṃ ca vāmataḥ || Pik_159 || vighnān santrāsayan ghorān indrādīn sagaṇānapi | padmasūryaṃ samākramya pūrvasyāṃ diśi tiṣṭhati || Pik_160 || prajñāntakṛnmantrabhavaṃ ratnasambhavamaulikam | aparājitaṃ sṛjenmantrī śvetābhamahibhūṣaṇam || Pik_161 || sitakṛṣṇaraktavadanaṃ bṛhatkukṣiṃ trilocanam | daṃṣṭrākarālavikaṭaṃ sphuliṅgagahanākulam || Pik_162 || vajraṃ daṇḍaṃ tathā khaḍgaṃ savyahasteṣu dhārayan | hṛddeśe tarjanīpāśaṃ ghaṇṭāṃ paraśuṃ ca vāmataḥ || Pik_163 || vighnān santrāsayan ghorān pratyālīḍhapadena tu | padmasūryaṃ samākramya yāmyāṃ diśi sa tiṣṭhatio || Pik_164 || yamāntakṛnmantrabhavaṃ hayagrīvaṃ sṛjed vratī | padmarāganibhaṃ tryakṣaṃ raktakṛṣṇasitānanam || Pik_165 || karālāsyaṃ bṛhatkukṣimamitābhakirīṭinam | pratyālīḍhapadaṃ vīraṃ sphuliṅgagahanākulam || Pik_166 || padmaṃ khaṅgaṃ ca musalaṃ savyahasteṣu bhāvayet | ghaṇṭāṃ sagarvaparaśuṃ pāśaṃ savyetareṣu ca || Pik_167 || padmasūryaṃ samāruhya vyavalokya diśo daśa | vidhnasantrāsanaṃ kṛtvā vāruṇyāṃ diśi tiṣṭhati || Pik_168 || vidhnāntakṛnmantrabhavaṃ dundubhisvaramaulikam | nīlotpaladalaśyāmaṃ sṛjedamṛtakuṇḍalim || Pik_169 || nīlaraktasitāsyaṃ ca karālamukhavibhramam | bṛhatkukṣiṃ trinayanaṃ raktajvālāvibhūṣitam || Pik_170 || viśvavajraṃ tathā vakraṃ musalaṃ cāpi savyataḥ | dhārayaṃstarjanīpāśaṃ ghaṇṭāṃ paraśuṃ ca vāmataḥ || Pik_171 || vidhnasantrāsanaṃ kṛtvā pratyālīḍhapadena tu | padmasūryaṃ samāruhya kauberyāṃ diśi tiṣṭhati || Pik_172 || svamantrākṣaraniṣpannamacalaṃ ca sṛjet punaḥ | indranīlaprabhaṃ tryakṣaṃ śrīvairocanamaulikam || Pik_173 || daṃṣṭrākarālavadanaṃ kṛṣṇaraktasitānanam | aṭṭahāsaravaṃ ghoraṃ bṛhatkukṣiṃ mahābalam || Pik_174 || khaṅkaṃ vajraṃ tathā cakraṃ savyahasteṣu dhārayet | tarjanīṃ cāpi paraśuṃ pāśaṃ vāmeṣu pāṇiṣu || Pik_178 || vighnān jvarādikān hatvā pratyālīḍhapadena tu | padmasūryaṃ samāruhya vahnisthāne sa tiṣṭhati || Pik_176 || svamantrākṣaraniṣpannaṃ ṭakkirājaṃ sṛjed vratī | indranīlaprabhaṃ vīraṃ ratnasambhamaulikam || Pik_177 || kṛṣṇaraktasitāsyaṃ ca bṛhatkukṣiṃ bhayānakam | Pik_ dadhānaṃ vajraṃ hūṃkāramudrāṃ paṇidvayena tu || Pik_178 || vajraṃ khaḍgaṃ ca savyābhyāṃ vāmataḥ pāśamaṅkuśam | pratyālīḍhena sūryastho nairṛtyāṃ vidhnanāśakaḥ || Pik_179 || svamantrākṣaranispannaṃ nīladṇḍaṃ sṛjed vratī | nīlameghanibhaṃ tryakṣamamitābhakirīṭinam || Pik_180 || nīlaraktasitāsyaṃ ca bṛhatkukṣiṃ bhayāvaham | daṇḍaṃ khaṅgaṃ tathā savyahasteṣu dhārayan || Pik_181 || hṛdeśe tarjanīpāśaṃ padmaṃ paraśuṃ ca vāmataḥ | hatvetyupadravabhayaṃ pratyālīḍhapade sthitaḥ || Pik_182 || padmasūryaṃ samāruhya vāyavyāṃ diśi tiṣṭhati | svamantrākṣaraniṣpannaṃ dundubhisvaramaulikam || Pik_183 || mahābalaṃ sṛjenmantrī nīlotpaladalaprabham | kṛṇṇaraktasitāsyaṃ ca tryakṣaṃ bhairavanāditam || Pik_184 || nāgabhūṣitasarvāṅgaṃ bṛhatkukṣiṃ bhayānakam | daṇḍaṃ khaḍgaṃ tathā cakraṃ savyahasteṣu dhārayan || Pik_185 || hṛddeśe tarjanīpāśaṃ padmaṃ paraśuṃ ca vāmataḥ | ḍākinyādibhayadhvaṃsī pratyālīḍhapadena saḥ || Pik_186 || padmasūryaṃ samāruhya aiśānyāṃ diśi tiṣṭhati | svamantrākṣaraniṣpannaṃ sṛjeduṣṇīṣacakriṇam || Pik_187 || ākāśaśyāmakaṃ ghoramakṣobhyakṛtaśekharam | kṛṣṇaraktasitāsyaṃ ca tryakṣaṃ lambodaraṃ vibhum || Pik_188 || vāmadakṣiṇahastābhyāmuṣṇīṣaṃ mūrdhniṃ dhārayan | vajraṃ padmaṃ ca savyābhyāṃ tarjanīkhaḍgamanyataḥ || Pik_189 || sarvopadravavidhvaṃsī pratyālīḍhapadodyataḥ | padmasūryaṃ samāruhya brahmasthāne sa tiṣṭhati || Pik_190 || svamantrākṣaraniṣpannaṃ sumbharājaṃ sṛjed vratī | ākāśasuprabhaṃ tryakṣaṃ kṛṣnaraktasitānanam || Pik_191 || bṛhatkukṣiṃ karālāsyamakṣobhyakṛtaśekharam | vajraṃ cakraṃ tathā ratnaṃ savyahasteṣu dhārayan || Pik_192 || hṛddeśe tarjanīpāśaṃ padmakhaḍgaṃ ca vāmataḥ | kālakūṭādikaṃ sarvaviṣaṃ sthāvarajaṅgamam || Pik_193 || hatvā vināyakān sarvān śāntiṃ kṛtvā tu sarvataḥ | ājñāṃ sampādya nikhilāṃ pratyālīḍhapade sthitaḥ | padmasūryaṃ samāruhya bhuvo 'dhastāt sa tiṣṭhati || Pik_194 || utsṛjya maṇḍalaṃ sarvaṃ dvātriṃśaddevatāmayam | cakramadhyasthito bhūtvā sūkṣmayogamathārabhet || Pik_194 || nāsagre sarṣapaṃ cintet sarṣape sacarācaram | bhāvayejjñānapadaṃ ramyaṃ rahasyaṃ jñānakalpitam || Pik_196 || sthiraṃ tu sphārayed ratnamasthiraṃ naiva sphārayet | sphārayet pravarairmeghaibuddhajvālāsamaprabhaiḥ || Pik_197 || bhikṣāśinā na japtapyaṃ na ca bhaikṣarato bhavet | japenmantramabhinnāṅgaṃ sarvakāmopabhogakṛt || Pik_198 || uccārya saṃsphared vajraṃ samāptau saṃhāramādiśet | idaṃ tat sarvabuddhānāṃ japoktaṃ paramārthataḥ || Pik_iti | Pik_ 199 || sūkṣmayogajapaṃ cāpi dvidhā kṛtvā yathāruci | ātmānaṃ ca punarmantrī tathatāyāṃ praveśayet || Pik_200 || maṇḍalasthāścaturdevyo na paśyantyastataḥ patim | gāthācatuṣṭayenetthaṃ bodhayanti mahāsukham || Pik_201 || tvaṃ vajrasattva bhuvaneśvara sattvadhāto trāyāhi māṃ ratinojñamahārthakāmaiḥ | kāmāhi māṃ janaka sattvamahāgrabandho yadīcchase jīvatu mahya nātha || Pik_202 || tvaṃ vajrakāya bahusattvapriyāgracakra buddhārthabodhiparamārthahitānudarśīṃ | rāgeṇa rāgasamayāṃ mama kāmayasva yadīcchase jīvatu mahya nātha || Pik_203 || tvaṃ vajravāca sakalasya hitānukampī lokārthakāryakaraṇe sada sampravṛttaḥ | kāmāhi māṃ sugatacarya samantabhadra yadīcchase jīvatu mahya nātha || Pik_204 || tvaṃ vajrakāma samayāgra mahāhitārtha saṃbuddhavaṃśatilakaḥ samatānukampī | kāmāhi mām guṇanidhiṃ bahuratnabhūtāṃ yadīcchase jīvatu mahya nātha || Pik_205 || evamutthāpitaṃ nāthaṃ sadbhūtaguṇakīrtanaiḥ | akṣobhyādisvabhāvena saṃstuvanti tathāgatāḥ || Pik_206 || akṣobhyavajra mahājñāna vajradhātu mahābudha | trimaṇḍala trivajrāgra bhāṣa guhyaṃ namo 'stu te || Pik_207 || vairocana mahāśuddha vajraśānta mahārate | prakṛtiprabhāsvarān dharmān deśa vajra namo 'stu te || Pik_208 || ratnarāja sugambhīra khavajrākāśanirmala | svabhāvaśuddha nirlepa bhāṣa guhyaṃ namo 'stu te || Pik_209 || vajrāmitamahārāja nirvikalpa khavajriṇa | rājapāramitāprāpta bhāṣa vajra namo 'stu te || Pik_210 || amoghavajra saṃbuddha sarvāśāparipūraka | śuddhasvabhāvasambhūta vajrasattva namo 'stu te || Pik_211 || nutvātha buddhaiaranurāgya cakram prakāśya guhyaṃ paramaṃ yathāyatham | svakāyacakre viniveśya cakram mahāsukhastiṣṭhati nātha ekaḥ || Pik_212 || evaṃ caturyogakarastu yogī hūṃkāragarbhaṃ pravicintya lokam | dṛṣṭvā japat tadbhavavajrasattvaṃ vyutthāya taddhīrvicared yathāvad || iti | Pik_213 || samādhimālambayan mantrī śuṣkamūrtiryadā bhavet | vicintayedimaṃ yogaṃ kāyavākcittaprīṇanam || Pik_214 || vitastimātramākramya mūrdhni maṇḍalakalpanā | oṃkāraṃ tatragaṃ dhvātvā pañcāmṛtanipātanam || Pik_215 || anena vajrayogena tejasvī bhavati kṣaṇāt | kāyavākcittasausthityaṃ labhate nātra saṃśayaḥ || Pik_216 || evamabhyāsato mantrī śodhayed bodhayet yathā | hṛtkaṇṭhaṃ caiva saṃśodhyaṃ prīṇayecca tathāgatān || Pik_217 || hūṃkāreṇa ca saṃśodhya āḥkāreṇa tu bodhayet | jvālayet praṇavākrāntam iyamāhāraśodhanā || Pik_218 || kaṇṭhe śaṅkhaṃ vicintyādau tasmin hrīḥkārasambhavam | padmamaṣṭadalaṃ cinted hūṃkāraṃ karṇikopari || Pik_219 || hūṃkārajaṃ mahāvajraṃ pañcaśūkaṃ vibhāvayet | madhyaśūkāgre sañcinted oṃkāraṃ kaṇṭhaśodhanam || Pik_220 || meghanādaṃ hṛdi dhyātvā triśikhāgniṃ tataḥ spharet | tatrāhāraṃ ca juhuyād homamādhyātmikaṃ tvidam || Pik_221 || vāyavyaṃ dīpayed agniṃ vāruṇaṃ pacate tu saḥ | māhendramaṇḍalaṃ sthānaṃ yatra sañcarate haviḥ || Pik_222 || annaṃ pānaṃ ca yat kiñcit tat sarvaṃ vāruṇena tu | aśanaṃ mukhapadmena hṛtpadyaṃ sampraveśayet || Pik_223 || nābhipadmagataṃ paścāt sampuṭīkaraṇayogataḥ | gudapadmād vinirgatya bhaśmāntaṃ ca vinirdiśet || Pik_224 || na jarā nāpi rogaśca na mṛtyurna viṣādikam | nākālamaraṇaṃ tasya sarvopadravanāśanam || Pik_iti | Pik_ 225 || śrīvajramālāvaramanthanena gūḍhaṃ samājāmbunidhiṃ mathitvā | yat sādanāṅgāmṛtamāpi tena lokaḥ samasto 'maratāmupaitu || Pik_226 || || piṇḍīkramasādhanaṃ samāptam || | kṛtirācāryaśrīnāgārjunapādānām |