|| Vṛttamālāstutiḥ || vṛttaṃ samam ardhasamaṃ viṣamaṃ cety āmananti vāgīśaḥ trividhaṃ parārthavidhaye samāsato vyāsato 'nantam // pratiniyatākṛtirūḍhaṃ varamunibhir yatra nāma saṃgītam chandaḥ padaṃ ca paramaṃ sphurati yathāvividhavinyāsaiḥ // pratirūpadarśanād api śakyāḥ sakalakrameṇa gurulaghavaḥ vigaṇayituṃ dhīmadbhiḥ kim aparam atrānuyogena // prabhavatu vibhramahataye vicintyamānaṃ tad ādarād bhavatām sukṛtimukhābhijanānāṃ vācāṃ nijam ekam ābharaṇam // || prastāvanā || dhī gī[ḥ]- śrī- ṇām // nijai kabhūḥ vibhā ti yā // tadguṇā śaṃsibhiḥ sevyate cāniśam // samāśraya skhalanmalaiḥ surāsurā diṣūdgataiḥ // naikabhavīyā bhyāsavivṛddham bodhaviśeṣaṃ sādhu dadhānaiḥ // gītā gāyatrī va cchandaḥsv ādyā sadbhiḥ vṛttaṃ bhāvi śreyo yasyāṃ sad vā vaiśvam // nīlotpalapāṇer līlānilayasya śāstur jayatīyaṃ mūrtis tanumadhyā // prasīda bhagavan vilokaya manāk jaḍaṃ janam imaṃ tvadeka śaraṇam // jājvalīti śāsanaṃ tvāṃ sametya saugatam sūryadhāma duḥsahaṃ sātirekam uṣṇi hi // dadhaty api nikāmaṃ kumāralalitāni tanus tava jinānāṃ kumāra lalitai va // jāyate janarāśer yām anusmarato 'pi nirdhutādharabhāvam ūrdhvagāmi ca rūpam // yadguṇastutivistarād astasaṅgam anuṣṭubhi dhīram ekam udīrayanty uttamaṃ padam udgatāḥ // ghoramohatāmasāva ruddhabuddhilocanasya ratnayaṣṭidīpikeva yā samāny abhūj janasya // jagattrayātiśāyinīṃ munīndrasaṃpadaṃ prati sphuranty aśeṣanāyaka pramāṇikā pi saiva naḥ // tīvrakleśaploṣadhvaṃsa prauḍhe vaṃśe saṃbuddhānām dhatte bhūṣāṃ bhātīyaṃ te 'mbhode yadvad vidyunmālā // ketanadaṇḍaṃ dadhato 'dhyāpayituṃ nītim iva sadgurulīlā bhavato bhāti jagan māṇavakam // trijagato nijagatiṃ prathayataḥ pṛthudhiyaḥ karatalaṃ tava calat kisalayaṃ tulayati // sādhigamaṃ samakālaṃ tattvaraseṣu vidhatte viśvam adhīśvara citraṃ citrapadā tava vāṇī // bṛhatyāṃ vibhūtyāṃ ta eke padanyāsam āsādayanti kṣaṇaṃ yatra te labdhalakṣyaḥ kaṭakṣo 'pi viśrāntim eti // tvaddṛśaiva parimalanād bhavyatām iyam upagatā bhāti bhūmir iva janatā saṃtatāhita halamukhī // varada sā hi saṃjanyate pariṇatis tayāsyāṃ yataḥ vacanabījam uptaṃ tvayā phalati śānti rūpaṃ phalam // kalayitum iha kaḥ śaktas tava khalu caritānīśa satamasi samaye toye bhujagaśiśusṛtā nīva // kintūdasyati dhairyadhvasrī tvatkīrtiśrutijanmānandaḥ svaprauḍhipratipattinyastāṃ lokasyānana mudrā m īśa // śrīniketa līlācaturaṃ te prāptapāra vidyācaraṇānām bhāti varṣma buddhātmaja paṅktau yadvad ambujanmasv aravindam // tvām udgītakulodayaśailaṃ prajñālokam upāyarathastham vande jāḍyavikhaṇḍanaśauṇḍaṃ trailokī nalinī savitāram // buddhasutānām abhyudayorvī bhāti bhṛśaṃ bhūtyā tava nātha śailaviśeṣasyeva śikhābhū rukmavatī ratnāṅkurakāntyā // niḥśeṣas tava vijayadhvānaṃ tanvan bhrāmyati bhuvanoddyota sānandaḥ kṛtinivahaḥ svāmin viṣvag ghoṣaṇa paṇavo yadvat // vādivrātapravaraśiro'bja śrīdhāmnas te guṇamadhuyogāt dhīman dhīrān api mādayantī trailokī vāg vilasati mattā // viśvacakravartināṃ jinānāṃ vaṃśabhūṣaṇe tvayi sphuṭaiva mlāyatīva sā kumāratākhyā yā mayūrasāriṇī ṣyate tu // nānāratnamarīcimālinī pronmīlannijakāntisaṃpadā pratyaṅgaṃ tava bhūṣaṇāvalī nītā śuddhavirāṭ parābhavam // pātu jagat tava tattvanayā khyānavidhau karavalgitakam vādipate vyatighaṭṭanato valguninādacalad valayam // rūpaṃ te guṇagaṇam atha kīrtiṃ saṃvīkṣyākhilam idam atiśāyi bibhrāṇaṃ nijaviṣayaviśrāmaṃ mandaṃ triṣṭubhi jagad upajātam // tanur atanudayādravopama sphuradanupamakāntisaṃtatiḥ janayati bhavato na kasya vā mudam adhipa samanta bhadrikā // śaradamṛtakarakaraśreṇī samahimagatamalagaurīyam guṇasamuditir iva muktālī vilasati hṛdi bhavato vṛttā // gīyamānasumanaḥsumanasvaj jātikīrtivijayeva taveyam bhāti dūratatasaurabhalobha svāgatā lipaṭalakvaṇitena // sphārāmodā madhunidhir adhikaṃ cūrṇaṃ cātuḥsamaṃ iva dadhatī nīlābjaśrīr dalasukhaśayanā saṃparyāpta bhramaravilasitā // rūparasāyanabhāvanayā te vāsava eva paraṃ bahumānyaḥ yena cirāya nirastanimeṣaṃ labdham a dodhakam ambakajātam // haktyānataratnakirīṭacakrair ābaddhakarāñjalibhiḥ prahṛṣṭaiḥ dhanyaiḥ suciraṃ caraṇadvayī te vītānyavidheyam upasthite yam // kim indravibhavair brahmaśriyā vā tato 'py atiśayinyā saṃpadā kim prasidhyati dhiyo 'dhīśa prakāmaṃ tvadaṅghrikamalasy opasthitaṃ cet // tvatsaṃsevāvimukhaṃ janmadurge karmakleśau vivaśaṃ nāśam asmin saṃbhūyālaṃ nayato 'vaśyam ugrau vātormī potam ivāmbhodhimadhye // dūradarśimanasām anāgasāṃ kāpi visphurati cittasaṃtatiḥ nirvirāmatamam ābhavaṃ bhavat paryupāsanamano rathoddhatā // chede hṛdyā vibhramāṇāṃ caturṇāṃ tūrṇaprāptāv āryasatyāmṛtānām puṇyāvasthā tvatkaṭākṣekṣane 'pi prauḍhaprajñā śālinī kāpy udeti // kīrtir artikarttaras tava stava stomasadmano 'tisadmanohṛtaḥ sāndracandracandrikārdracandana śyeny alaṅkaroty alaṃ diśo daśa // abhyudgatānekaśikhābhir uccais tvatsaṃśrayād dustyajasattvadṛṣṭiḥ pradhvasram anvañcati śailamūrtis tīvr endravajrā hatidāriteva // virūḍhadharmādhipabhāvabhavya pratuṅgasiṃhāsanasaṃniṣaṇṇam upāsate kāntiśivāḥ śivāpaty upendravajrā yudhavedhasas tvām // anantarodbhāvitalakṣaṇāḍhyau pādau bhavetām api gocarau te yāsāṃ dṛśaḥ śravyayatiprapañcau dhanyāḥ surāṇām upajātayas tāḥ // asaṃśayaṃ tvām apareṣu satsv api prakāmasarvātmaguṇānuhāriṣu ananyasādhāraṇayā dhiyādhipā uśanti vaṃśastham anaṅgajiṣṇavaḥ // bālākṛtiṃ kāntavicitrabhūṣaṇaṃ hemābham akṣobhyasanāthaśekharam vāgīśvaraṃ vāgmatimūrtibhir name maun īndravaṃśā bharānodayaśriyam // ativistarair api girāṃ sugiro guṇapāram īyur adhinātha na te nijamodamātrajananīti nutiḥ pramitākṣarā pi subhagaiva mama // dīpyamānākhilālaṅkṛtiślāghinī puṇyabhājāṃ mukhāmbhojalabdhodayā bhāratī bhāratīśa svabhāvojjvalā tvām upaiti svayaṃ sadguṇa sragviṇī // bhaṅgaṃ nītās te pañcabāṇasya bāṇāḥ śānto dveṣāgnir mohajāḍyaṃ nirastam nātha trailokyānugrahavyagramūrte saṃpat saṃprāptā vaiśvadevī tvayaiva // saṃpūrṇo 'ntar guṇagaṇaratnaiś citrair ambhorāśer yatim atidhairyād dhatse saṃkleśāgnipraśamanasaddharmāmbho dhārāsārair jaladharamālā līlām // tava puraḥ paramottama saṃmatāḥ pratibhayā vikalāḥ prativādinah sulabhamūkadaśā bahu manyante drutavilambitam apy uditaṃ vacaḥ // tritayam api pavitrayantī jagat tuhinakarakarāvadātadyutiḥ prabhavati bhavataś ca kīrtiś ciraṃ suragiriśirasaś ca mandākinī // harati nitāntam iyaṃ tava kīrtiḥ kṛtihṛdayāni dayānijavāsa prasavacayena citeva samantād diśi diśi kundalatā dalatālam // dalayaty upāttaśobhāsamavāyo jagatām aghāni ko 'py eṣa kṛpābdhiḥ bahubuddhakoṭinirmāṇapaṭīyān dhṛtadharmadhātu vāgīśvaralīlaḥ // pravikiratīva viyattaraṅgiṇī taralataraṅgaruco rucāṃ cayān vilasati śaśvad asir daśāntare tava yamunā jalavīcimecakaḥ // *manohārihārāvalīramyarūpaṃ kva nāthedṛśaṃ te surūpādhirāja kva tac cātidurdāntasattvapraśāntyai sphuradbhīmabhūṣā bhujaṅgaprayātam * // aviralamauktikaprakarabhūṣā harati na kasya cittam iyam īśa suruciramallikāsamayasevya prati navamālinī va tava mūrtiḥ // tava nātha paraṃ yadi kāntisudhā jaladhau śramam ujjhati jhātkṛtini śubharūpanirūpaṇalampaṭakaṃ pari to 'ṭakam aṅga jagannayanam // varada viratibhāñji vyaktam aṅgāny atibhava bhavitā no 'vaśyam eva tava vacanasudhāyāḥ pānapātraṃ śravaṇayuga puṭo 'yaṃ prītihetuḥ // vṛṇe varam imaṃ tvad ekam atula prabhāva bhavatān na mādṛśajanaḥ bhavantam api yah śrayañ chamasudhā raseṣu viratir jaḍoddhatagatiḥ // tvatprasādasamudīrṇaśubhavaśād aṣṭabhedi sukham eva kṛtijanaḥ locanotsavavidhāsu tanubhṛtāṃ candra vartma samupaiti bhavabhidām // sukhaduḥkhātiśayādihetujātair aviluptasmṛtayo bhavanti bhavyāḥ tava pādāśrayalabdhabuddhisārāḥ sa kalā yām api vādirā ja gatyām // tava caraṇaparicaraṇarucīnāṃ kim api sukham udayati kṛtirūpam nikhilamalapaṭalavigamadīpraṃ prathitaguṇa mahitamati jagatyām // kaladhautakāntavapur uttamalīlaḥ paṭubhāratīvaraṭayā varivasyaḥ iha mañjughoṣa iti vaḥ prathito vyāj jinamānasaikanalinī kalahaṃsaḥ // vicchedas triṣu yadi duḥsaheṣv amīṣu kleśeṣu sphuṭam aṇuśo 'pi duṣkaraḥ syāt prāpyeta kva nu khalu nātha mūrtir īdṛk trailokīnayanamanaḥ praharṣiṇī ha // payonidhau viratim apāṃ vidhāya ca sphuranmahākiraṇakalāparatnadhau bhavādṛśāṃ vapuṣi ca kāntisaṃtatiḥ samīkṣyate yadi rucire yam īdṛśī // mandradhvānair yāmṛtadhārās tvayi ramyā muñcaty uccair visphurati prīṇitabhavye nāthānveti vyaktatayātyantamanojñaṃ varṣāmbhodaṃ saiva yatir mattamayūram // jayatīyam utpalataror anuttara trijagatpramodajanane madhāv iva tvayi netrakānta kusumodgatā latā madhumattabhṛṅgarava mañjubhāṣiṇī // sarvātiśāyiguṇanirbharalabdhamodair vidvanmadhuvratakulair upagīyamānam manyāmahe jinanayābharaṇaṃ tavaiva vṛttaṃ vasantatilakaṃ navacūtam eva // saṃmukhavalanmukhamṛgādhipatipṛṣṭhā rūḍham atigāḍhadayam abhyudayakandam sundarimabandhuritahemahimapādaṃ vādikula daivatam amandam abhivande // praśamitasakalaprapañcanirāvṛti prasaradamaladhīsamādhisudhājuṣaḥ damayati bhavato hatāhitavikramā muniyatir aparājitā bhuvanatrayam // pratibhayavapuṣām akaruṇacarita praśamanavidhaye kva cid api kṛpayā tava bhujaparighāvalir ativiṣamā vilasati vividha praharaṇakalikā // śreyaḥsaṃbhogaṃ viṣayaviratim avyagrāṃ mārapradhvaṃsaṃ tribhuvanahitasaṃpattim duṣprāpāhāryaṃ padam abhilaṣatāṃ tac ca tvadbhakter anyā varada na dig asaṃbādhā // bhavataḥ kalāṃ kim api saṃyatair indriyaiḥ kva cid ādarastimitadhīr yadi dhyāyati acirāt svayaṃ varayatīyam enaṃ janaṃ vasudhā dhruvaṃ jaladhiśakvarībhūṣaṇā // svedapūravilasatpulakocchvasitais truṭat kañcukaṃ dadhati nirdhutam apy amarastriyaḥ kāntikamram iva te samitāv atiśakvarī bandhasāram urukampam anaṅgavijṛmbhitam // anupamaramaṇīyā bhaṅgir aṅgeṣu yasyā harati ratim udārāśeṣarūpāntareṣu jayati tanur akhaṇḍākhaṇḍaleṣvāsalakṣmī vijayaparamadhāmavyāmarug mālinī yam // avikalatālaśālikalakākalīkala vyatikaravallakīvalitacārupañcamā bhaṇati mudā pratīṣṭajinabhāra bhāratī svamahima kāminī tava sabhāsu madrakam // jayati nātha jagajjayakuñjaraniścalī karaṇaśṛṅkhalajālanibhāṅgadabhūṣitaḥ bhujatarus tava durgatimārgamahārgalaḥ pramadamanmathanirmathanaḥ sugatapriyaḥ // bhavaśirasi mahitaguṇamahimabhuvaṃ vyapagatasakalamalaśucim adhipate tava varavijayasamupacitayaśasaḥ śriyam anuharati hi śaradi śaśikalā // paṭuparimalamilitamadhukarayuva bhramasahaśitisugatasamucitasukhā vilasati tava śirasi rasalayavatī srag iyam amarapatiyuvativiracitā // na yatipadam ayasi yad atidayadhiyaḥ prathayasi jagati ca parahitakṛtinaḥ janayati himacayarucir iti bhavato viyad upahatanija maṇi guṇanikaraḥ // atiratikarakatha katham iva samiyād aviratanavanavanava tava paramaiḥ guṇagaṇaparimitim udadhiṣu yatibhiḥ suyatibhir agaṇita guṇa maṇinikaraḥ // jayati tava tanur iyam urutarakaruṇa nikhilajagaducitaparibhugavanir iva śiśumatikalitasakalajanabahuvidha vimatilaḍitavidhibhir acaladhrtir iha // prati jaḍadhiyam i ha samadhikagurudaya mṛdumatir api tava śubhamayasamudaya karatalavinihitakuvalaya kalayati jinakula kuvalayam aviṣamabharam iti // vyomavikīrṇakirtimadaparimalakalanā bhaṅguratuṅgavādimadakalakarinikaraṃ viśvavanodare 'tra ravayati jitajaladaṃ nātha dadhāsy udāram ṛṣabhagajavilasitam // kas tvayi baddhavarmaṇi jagaddhitadhānadhiyā nirvihatapratijña paritāpakaṇaḥ kva cana māravadhūjanasya kamanīyakapolatale yan nava pattrabhaṅgaracanā lasa eva karaḥ // nirupamaramyarūpa jinajātadṛśvano 'ṣṭau madayati te 'dhikaṃ vidhutaśoka lokapālān sadupadhipuṇḍarīkanakharājirājiteyaṃ viracitapañcacīrarucirā kumāralīlā // guṇānām atyaṣṭiḥ katham iha mamevāstu jagatām iti cchandaḥ svairaṃ pariṇatim avāpat tava tathā yathā tvayy evāsmin parama rasabhedapraṇayanī samudbhūtā bhūtir nikhilasukhaśākhā śikhariṇī // jayaty amaramandiropalaviśālarakṣaḥsthalaḥ sthalīkamalakānanapratimapādakandaprabhaḥ prabhākaraśatādhikaprakaṭatejasālaṅkṛtaḥ kṛtānta madamardanas tribhavanātha pṛthvī dharaḥ // vimohabahalāndhakārapaṭalāvanaddhair mudhā rasātalaguhātiśāyibhavasaṃkaṭeṣu sthitam tvadaṅghrikamalāśrayotsavasukhaṃ na ced ādṛtaṃ cirasya jinavaṃśabhāskara kumā ra mā rair jitam // kalpaśatopapāditamahāphalam iva vihitaṃ cañcalam etad āyur adhipa tvadavanatiparaiḥ bhūṣaṇabhavyabhāvagamitaṃ śritagurukaruṇā digyativaṃśa pattrapatitaṃ kam iva jalaruhaḥ // tava guṇavistarapraṇayapūtavacovibhavaṃ varada sa eka eva sumukho mukham āvahati madhumayasāmadhāma yajuṣā sajuṣānugataṃ śravaṇasudhābhimānabhava narkkuṭakaṃ ca vidhiḥ // tribhuvanasaṃmadapradajinavyavasāyamadhau sphuṭasahakāratāmahitam īhitam eti tava pravacanamañjarīsrutaśamāmṛtapānamudā bhṛta yatiṣaṭpadaṃ kalakaṇatkṛti kokilakam // kva cid api bhavadbhītyā bhūripravādimadadvipod dalana sugatasvāntakṣmābhṛdgabhīraguhāgṛha tribhavanavanādhīśa krīḍā rasārṇavasaṃyatā dravati hariṇī vāraṃ mārapracaṇḍamahācamūḥ // durdāntānāṃ damanavidhaye kvāpi kāruṇyavegāt dhatse mūrtiṃ caraṇaśikhayā khyātavikrānta yasyāḥ trailokīyaṃ śrutarasabhid ākrandanādaikavṛttir mandākrantā vrajati vilayaṃ nātha na svāsthyam āśu // śobhāsaṃpattiḥ śirasi guruṇaikena saivopajātā yā syāt kalpadroḥ śubhaphalanibhaṃ bibhrato bhadrakumbham [vyā]khyānapreṅkhatkarakararuhodbhāsinī bhāti bhartur dorvallī ceyaṃ kusumitalatā vellite vānilena // vṛttam etad aśeṣabuddhakulākalankakalānidher āhitaṃ hṛdi cen mahājaḍahārahāritavān asi jihvayā praṇayīti ced ghanasārasāramadena kiṃ karṇapūram akāri cet [khalu] khaṇḍitaṃ maṇikuṇḍalam // upacitapuṇyasaṃcaya śacīkaratalasukhadaiḥ paricaraṇair atṛptigam iva svam asamamahima[n] maṇimayapādapīṭhaphalakaṃ sphuṭayati bhavataḥ kalita tamālapattram alikān namati śata dhṛtau // parārthe sthāsnūnām atidhṛtimatām īśa viśvānukampā mukhonmīlannānā rasarasapad ākarṇayāvedayāmi daśāṃ tām ādhehi kṣaṇam api guro pāvanīṃ pāvanānāṃ samantadhvāntāni praharasi yayā me 'ghavisphūrjitā m // pāyād vo varabuddhavaṃśajaladher vṛddhau sudhādīdhitir mañjuśrīḥ paribhūtamanmathakathaḥ prajñāṅganāsaṃgame bhīmabhrāntivibhāvarīparibhave bibhrad yatiṃ bhāsvato viśvakleśakuraṅgasaṅgaravidhau śārdūlavikrīḍitam // antastrāsāṅkurābhotpalitatanuruhais trailokyavijayā vasthāṃ te vīkṣya bhagnaṃ sura munivisarair ugragrahanudaḥ kāruṇyād udyatasyāpy amalataraśarajjyotsnāparikarād indor bimbād anarghasmitava suvadanā śeṣapriya kṛtau // bhayabhagnair atidūrato virahiṇāṃ pattraiḥ śrayāyāyatām amarāṇāṃ gurubhaktinirbharamanovyaktau sahāyopamam gaganāmeyarayaṃ yugāntajaladadhvānādhikakṣveditaṃ paritaḥ khaṇḍitamāram astu jagatas tvat siṃhavikrīḍitam // vyāptaviśvayā śarannabhastalātiśuddhayā dhiyādhiyāta duḥsahārtiviklavāprameyasattvadhātvadhīnasatkṛpāḍhya saṃsṛtau ca nirvṛtau ca śaśvadapratiṣṭhavādināṃ variṣṭha vṛttam īdṛśaṃ tu nāmato 'pi nāparasya siddhim abhyupeti // tīvratāpavidrutāyasacchaṭāsadṛkkaṭākṣasaṃyamakṣaṇā dhīnaviśvasaṃcayaiś caturdigīśvaraiḥ prakṛty udañcitātmabhiḥ sphāravibhramaprapañcapañcapañcabāṇajiṣṇubhir daśātmanā sundarī janena cātanoṣi kām api prakāmavismayāṃ śriyam // utkīrṇonnidrakundaprakaram iva dṛśāṃ cārubhaṅgais tribhāgaiḥ svedasrastāṅgarāgasnapitam iva muhuḥ kāntakānticchaṭābhiḥ vyāptaṃ vyoma tvadarcārucibhir abhihatāvidya vidyādharībhiḥ saurabhyākṛṣṭahṛṣṭakvaṇadalipaṭalollāsita sragdharā bhiḥ // ākṛti janmavṛttavibhavakramātiśayasaṃpadaḥ sukham iyād īśa digantagītam amalaṃ yaśaś ca śaradindusundarataram gāyati yas tavāhvayamayaṃ sadaiva bhagavan bhavādhvagajano nūnam agamyagaurava girāṃ guro guṇasamudra madrakam idam // madhvāsārasnātodbhrāntaprabalamadamukkharamadhukaranikaraṃ prīter ekaṃ līlāvāsaṃ viditabalam api munihṛdaya vikṛtaḥ vāgīśāna tvayy ekāntaṃ vasuviṣayavirati samupacitabaliḥ saṃbhogaśrī mattākrīḍaṃ varada divi niyatam anubhavati // madagurugaṇḍagarjitajitonnatāmbudagajendravṛndamalinaṃ niśitasamastaśastrakiraṇaprabhāmbarapinaddhapattinivaham pravararathādhirūḍhasubhaṭaṃ balaṃ balanidhe tvadekaśaraṇaṃ śrayati naraṃ mano harayati praveśavaśagottam āśvalalitam // prītinivā saṃ kṛti bhuvi viditodāravarapradavarivasanaṃ tvāṃ yaḥ smaratīśa pratihatavimatiḥ saṃtatam antimapadam uditeṣu yauvanalīlāsacivasamudayat pañcamakasvarayatiramaṇīyā syād iha tanvī himakaravadanā tadvaśagā saha narapatilakṣmyā // viśvahitaikāsaṅgasahāntaḥ karaṇakaraṇa vasupadam iva paramāṃ yo 'dhipa gṛhṇātīha tavākhyāṃ tam abhi kṛti vasatir api bhuvi sarasī sidhyati majjaddiggajagaṇḍacyutamadaparimalasurabhitasarit sārasahaṃsa krauñcapadā ṅkotkanakakamalavanaraṇadalipaṭalā // dhvāntadhvaṃsin mārārāte hatavṛjina jinatanayabhūvibhūṣaṇam utkṛtau prauḍhonmīlallāvaṇyaśrīḥ sthitijanaka giri bhavabhidām udāraparākrama tvayy ārabdho vandhyārādho vidhurayati varada sudhiyāṃ virājatayā sphuran bhogāsakto 'pīha svairaṃ viṣamatamaviṣayatanubhṛd bhujaṅgavijṛmbhi tam // tanvat susphuṭam aviratam amitam amṛtarasakaṇam iva parito 'ṅgeṣu pratyālocanasamudayi navarasarasapadam asadṛśam atulaśrīkam yat kṛcchrair api na sulabham aparavividhasukṛtavidhibhir abhiyuktātmā tvatsevātaruphalam iha samanubhavati tad akhilavipad apavāhā khyam // capalacaraṇapīḍitāgādhipopetapātālatālūcchaladvyālapalastutaṃ jayati jayati cārukāruṇyakelisphuratpadmanarteśvarākāralīlāyitam anibhṛtabhujadaṇḍaṣaṇḍapracaṇḍānilollāsitaḥ śrāntiśāntiṃ tanotīva te pralayasamayaśaṅkayā yatra lokatrayī daṇḍakaś caṇḍavṛṣṭiprayāto 'mbudaḥ // pratipadam iha jātaśuddheḥ samādhes trayasyākṣarasyābhisaṃvardhanād antyarūpaspṛśaḥ samadhigamavaśāj jayaty āryavaryaiḥ prabhūtapramodaiḥ pragītaḥ prabhāprakarṣas tava varada yadanumodanāvādasārāviṇātṛptacittaiḥ surair vādyamānā na yāntiśramaṃ aparimaparamopakārottam arṇārṇavavyālajīmūtalīlākaroddāmaśaṅkhādayaḥ // pravikacakanakapaṅkejasaubhāgyabhā gaṅga dattena bhāvāśritebhyas tamaḥsu tribhuvanaśamavidhānāya nirvāṇanīvṛt tamālākṛtā v āttabhakte bhavārau daśabalatanayavargāgrimeṇa tvayā nātha nirmāthiduḥkhāpahena stutena pracita iti śubharāśir mahān yas tataḥ stāj janaughe samṛddhiḥ samagre 'pi saiva // aham api tava pādapadmābhisaṃrādhanādhīnadhīsaṃniruddhāntaradhvāntajātaḥ samadhigatasamastavastūtkaravyāpinaisargikasvapnamāyāmayādvaitatattvaḥ akaruṇakaruṇābalāvāryavīryodayārabdhanānāvidhavyāpṛtivyastamāras trijagati paramopakāraikakṛtya pravṛttaś careyaṃ jano yāvad eko 'py amuktaḥ // sphāraphullasthalāmbhojanirbhāsabhṛṭpādapīṭhāntaviśrāntakāntāmaravyāladaityendracūlopalārciścayo duḥsahoddāmaduḥkhānalagrastaparyastaśaktitrilokīviśokīkriyānirvirāmaśramāścaryacaryānidhiḥ śuddhasaṃbuddhavaṃśāvataṃsaprakāśasphuratkīrtikirṇāntarālaprasāraḥ kumāro jayaty eṣa vāgīśvaraḥ sarvadurvāramārapravīradhvajinyuddhavadhvaṃsabaddhābhirāmā samaprauḍhinirvyūḍhagāḍha pratāpodayaḥ // prauḍhavaravajravanitāṅgaparirambhavilasatpulakajālakajagajjayatanutraṃ sāndrasavasāsramadhupānamadamuktavikaṭāṭṭahasitatrasadaśeṣasuradaityam gāḍhavinigūḍhadayavismayamayāpratimaraudratanum advayamahārṇavanimagnaṃ śuddhaguṇadhāma karuṇābalam udāranavanāṭyarasaval lalita vṛttam abhivande // iti duṣkaraprabhedavṛtta)mālāstutivivṛtau samavṛttāni || || idam ardham abālaśaśiprabhaṃ bālaraviprabham ādadhad ardham karuṇāvaśavarti bhavadvapuḥ kasya mano na karoty upacitram // tattvasudhārasatṛptiviśeṣāt sakalasamīhitasiddhivaśād vā tvaccaraṇānubhuvā bhavitavyaṃ bhavamathanaśruta na drutam adhyā // kim uśanti budhā adhikaṃ vibho yadi janīya tadīyatanur bhavet tava dṛṣṭisudhārasadhārayā sphuritahārarucā hariṇaplutā // iyam urukaruṇārasā mukhaśrīḥ samadhigatā nijadhīśriyo rasena sphuradadharadalābhihārihemā mbujakalikeva vibhāti puṣpitāgrā // mukham idam aparaṃ tavotpala prakararucām iva bhāti saṃcayaḥ samuditam iva kairavaśriyā harati mano ' paravaktram iva // idam ardhasamaṃ samīkṣyate te bata vṛttaṃ jayino jagattrayasya kva cid arthavidhau vidhūtaviśvā śiśulīlā lalitāpi yat taveyam // padam ekam avekṣya te kṣaṇaṃ prasabhākrānta jagattrayīśikham katham astu na viśvabhāratī nijadāsīva tava priyaṃvadā // svarasopanatāṃ śamaśayyāṃ kiṃ nu vidhūya dhiyo 'py atidurgaiḥ aticitracaritraśatais te vegavatī karuṇā yadi na syāt // sarvātiśayasya dhāma dhāmnaḥ sarvāṅgīṇasulakṣyalakṣaṇaśrīḥ lokasya gatāpi hi smṛtiṃ te bhadraṃ bhadravirāṭ tanus tanoti // paritaḥ sphuradbhir abhirāmair aṃśumayaiḥ parārthaparamārthaiḥ pavipadmakhaḍgamaṇicakraiḥ ketumatī vibhāti tava mūrtiḥ // caittamātrabhāvabhāji bhāvyate kva parā parārthasaṃpad īdṛśī dayāyām seyam etadākṛticchalād ato 'va yavadhvaner matupstriyā samābhidhānā // udayadaruṇakiraṇanikaraparikara kanakamayavimalahimakarajayanī jayati nikhilajagadabhiratikṛtipaṭur atibhava tava tanur iyam atirucirā // tribhuvanaduradhigamacaraṇaparicaraṇaguruvibhavabhagavadasitasugata pratikṛtisacivavimalamaṇinicayakhacitasuparighaṭanaguṇavasatiḥ jinanayagadanaravalayalavasamanukṛtirasikanibhasurabhisurasumanaḥ parimalamiladalikulakaṇitanidhir adhigamajalada jayati tava śikhā // samudayadiśi samupanataruciṣu vividhasamudayakaraṇam abhidadhatī praśamasukharasarasikamatiṣu nirupamaśamasukhapathakathanapṛthuniratiḥ aparimitasukṛtaphalam adhipa tava jayati sakalajinanayanayanagīr ṛjumatiṣu niyatam ṛjur amṛtakuṭa kuṭilamatiṣu niratiśaya kuṭilapadā // ākhyānike yaṃ bhavato guṇānām iti stuvaṃs tvām abhimanyate yaḥ nūṇaṃ sa gaṇḍūṣajalopayogān mayā nipīto 'mbudhir ity aveti // api tv aśeṣasmaravairiṇām apy ākhyeyatākhyātim anāśriteṣu guṇeṣu te nātha vṛthābhimānasya ākhyānikā sau viparītapūrvā // || iti duṣkaraprabhedavṛttamālāvivṛtan ardhasamavṛttāni || aṣṭābhir akṣaraiḥ pādo 'soḍhas tadgāḍhamajjanād anuvṛddhaiḥ guṇasāgara sāgarair apūritāṅgurīgarto viṣamaṃ daśāntare dayā padacaturūrdhvaṃ nayati bhāvam // iti nigaditajātau kṛtaviṣamacaraṇaracanāyām laghuguruniyatibhṛti bhayam ayati ko na bhavasi na yadi niyatam abhividhivacanam anu pīḍaḥ // suciranihitahitamatikandāṅ kura iva tava bhāti viṣamajanadamanaghaṭitavikaṭamūrtes tripuraharamukuṭamaṇisadṛśadaśana kalike yam // prasaradurudahanaghanaghora cchaṭam iva gaganatalam anavadhi dadhānā prasabham abhimukhaṃ te praśamayati śamanam api nayanavalana lavalī lā // mṛdujanam anu punar iyam eva praśamitasakalakaṭukaluṣaviṣarāśiḥ pratimuhur abhinavam atulasukhanidhim upanayantī niyatam amṛtadhāra // padacaturūrdhvaprabhedāḥ || || taḍitojjvalaṃ jaladarāśim aniśam udabhārabandhuram ghoraghanarasitam īśa tanuḥ kṛpayā kuto 'pi jayatīyam udgatā // ata eva duṣkaratarāṇi vilasitaśatāni tanvataḥ hlādayaty akhilalokam idaṃ paṭukīrti saurabhakam adbhutaṃ tava // bhṛkuṭīkaṭākṣadaśaneṣu kim api vikṛtāni bibhrataḥ damayati tava bhuvanāni vapur lalitaṃ ca kiṃ tu vikaṭaṃ yad īdṛśam // || udgatābhedāḥ || || prāgbhārātiśaye 'pi tādṛśe 'dbhutabhīme bhuvanāhitahataye samaṃ samantāt marud anatiśayarayaḥ pracupitam api tava na sameti salīlam // kiṃ bhūyo bhagavan bhavantam aśrayam āptaḥ sthitabhāram atulam ārṣabhaṃ dadhānam tac chuddhavirāḍviśeṣaṇam hy aparaviṣamaśirasi padaṃ vinidhatte // ārādhyeti bhavantam āśrayaikasamṛddhyā kuśalaṃ yad amalam asti vardhamānam tat idam akhilam udañcatu bhuvanam urupadaṃ tvadabhimatam ativividhavṛttaviśeṣaiḥ // api ca pracayena bhūyasā kuśalasyāsya nikamanirmalasya vigalatu sakalasya dehino bhavarajanīprabhavāndhakārarāśiḥ // || sarvaviṣamāṇi || kiṃ ca prauḍhaprajñāpreyasy aliṅgen ānaṅgakrīḍam uḍupatiruciranicayamayam iva vapur anatiśayakaruṇam iha vahad anubhavatu // || ardhaviṣamam || vicitravṛttair iti varṇanena yad ācitaṃ candrakarāmalaṃ śubham tato 'stu lokaḥ parimuktaśokaḥ sphuranmahāsaukhyaśikhāsakhīvaraḥ // || pādaviṣamam || || āryamañjughoṣasya duṣkaraprabhedā Vṛttamālāstutiḥ samāpta || || kṛtir iyaṃ mahāpaṇḍitasthaviraJñānaśrīmitrasya ||