MSV III 105 poṣadhasthāpanavastu MSV III 107 poṣadhasthāpanavastūddānam* / aśuddhapoṣadhād bhikṣur maudgalyāyaṇena nāśitaḥ / tataḥ śāstrāṇi vigarhitvā saṃghena pṛṣṭaḥ poṣadhaḥ // eṣā uddānagāthā caṃpāyāṃ poṣadhasūtre vistareṇa / tac ca poṣadhasūtraṃ madhyamāgame saṃgītanipāte paṭhyate // uddānam* / codanāt smāraṇāc caiva avakāśo 'vacanīyataḥ / avavādaḥ prasthāpanaṃ poṣadhaś ca pravāraṇā // uktaṃ bhagavatā saṃghasthavireṇa tv ardhamāsaṃ prātimokṣasūtroddeśa uddeṣṭavya iti / upadhivārikaḥ saṃghasthavirasya purastāt sthitvā kathayati / sthavira prātimokṣasūtroddeśam uddiśeti / sa kathayati / āyuṣman na ( 312r1 = GBM 6.936 ) śuddhā tāvad bhikṣuparṣat* / ko 'tra sthavireṇāpariśuddho dṛṣṭaḥ / tvam eva tāvat* / katham ahaṃ sthavireṇa dṛṣṭaḥ / divyena cakṣuṣā / hantedānīṃ naṣṭāḥ smaḥ / yatra bhikṣavo divyena cakṣuṣā dṛṣṭvā codayanti smārayanti / ity etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / asaṃvyavahāryaṃ bhikṣavo divyacakṣuḥ / tasmān na bhikṣuṇā divyena cakṣuṣā dṛṣṭvā bhikṣuś codayitavyaḥ smārayitavyaḥ / bhikṣur divyena cakṣuṣā dṛṣṭvā bhikṣuṃ codayati smārayati sātisāro bhavati / yathā divyena cakṣuṣā evaṃ divyena śrotreṇa / punar apy asāv upadhivārikaḥ saṃghasthavirasya purastāt sthitvā kathayati / sthavira prātimokṣasūtroddeśam uddiśeti / sa kathayati / ( MSV III 108 ) āyuṣmann apariśuddhā tāvad bhikṣuparṣat* / sthavira ko 'trāpariśuddhaḥ / tvam eva tāvat* / sthavira katham nāma tvayā saṃghamadhye mama śirasi muṣṭir nipātitā / aho batāhaṃ tvayā ekānte coditaḥ syām iti / sa tūṣṇīm avasthitaḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / bhagavān āha / ekānte codayitavyo na saṃghamadhye / saced ekānte codyamāno na smarati smārayitavyaḥ / smāritaś cet kopam āpadyate / avakāśaḥ kārayitavyaḥ / avakāśaṃ kāryamāṇo 'nyenānyaṃ pratisarati / bhagavān āha / avacanīyaḥ kartavyaḥ / avacanīyaḥ kṛtaḥ / tathāpy anyenānyaṃ pratisarati / bhagavān āha / avavādo 'sya sthāpayitavyaḥ poṣadhaḥ pravāraṇā ca / ekam adhārmikaṃ poṣadhasthāpanam ekaṃ dhārmikam* / dve adhārmike dve dhārmike / trīṇy adhārmikāṇi trīṇi dhārmikāṇi / catvāry adhārmikāṇi catvāri dhārmikāṇi / paṃcādhārmikāṇi paṃca dhārmikāṇi / ṣaḍ adhārmikāṇi ṣaḍ dhārmikāṇi / saptādhārmikāṇi sapta dhārmikāṇi / aṣṭāv adhārmikāṇi aṣṭau dhārmikāṇi / navādhārmikāṇi nava dhārmikāṇi / daśādhārmikāṇi daśa dhārmikāṇi poṣadhasthāpanāni / ekam adhārmikaṃ poṣadhasthāpanam ekaṃ dhārmikam* / adhārmikaṃ katarat* / amūlakena kṛtena poṣadhaṃ sthāpayati adhārmikaṃ poṣadhasthāpanam* / dhārmikaṃ poṣadhasthāpanam katarat* / samūlakena kṛtena ( MSV III 109 ) poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanam* / idam ekam adhārmikaṃ poṣadhasthāpanam ekaṃ dhārmikam* / dve adhārmike poṣadhasthāpane dve dhārmike / katame / amūlakenākṛtenāmūlakena kṛtena poṣadhaṃ sthāpayati adhārmikaṃ poṣadhasthāpanam* / samūlakenākṛtena samūlakena kṛtena poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanam* / ime dve adhārmike poṣadhasthāpane dve dhārmike / trīṇy adhārmikāṇi trīṇi dhārmikāṇi poṣadhasthāpanāni / katamāni / amūlakena kṛtena amūlakenākṛtena amūlakena kṛtākṛtena poṣadhaṃ sthāpayati adhārmikaṃ poṣadhasthāpanam* / samūlakena kṛtena samūlakenākṛtena samūlakena kṛtākṛtena poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanam* / imāni trīṇy adhārmikāṇi poṣadhasthāpanāni trīṇi dhārmikāṇi / catvāry adhārmikāṇi catvāri dhārmikāṇi poṣadhasthāpanāni / katamāni / amūlikayā śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā poṣadhaṃ sthāpayaty adhārmikaṃ poṣadhasthāpanam* / ( 312v1 = GBM 6.937 ) samūlikayā śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanam* / imāni catvāry adhārmikāṇi poṣadhasthāpanāni catvāri dhārmikāṇi / paṃcādhārmikāṇi paṃca dhārmikāṇi poṣadhasthāpanāni / katamāni / amūlikayā pārājikayā saṃghāvaśeṣayā pāyantikayā pratideśanikayā duṣkṛtayā poṣadhaṃ sthāpayaty adhārmikaṃ poṣadhasthāpanam* / ( MSV III 110 ) samūlikayā pārājikayā saṃghāvaśeṣayā pāyantikayā pratideśanikayā duṣkṛtayā poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanam* / imāni paṃcādhārmikāṇi poṣadhasthāpanāni paṃca dhārmikāṇi / ṣaḍ adhārmikāṇi poṣadhasthāpanāni ṣaḍ dhārmikāṇi poṣadhasthāpanāni / katamāni / amūlakena kṛtena amūlakenākṛtena amūlakena kṛtākṛtena / amūlakena kṛtena sāvaśeṣeṇa amūlake nākṛtena sāvaśeṣeṇa amūlake na kṛtākṛtena sāvaśeṣeṇa poṣadhaṃ sthāpayaty adhārmikaṃ poṣadhasthāpanam* / samūlakena kṛtena samūlakenākṛtena samūlakena kṛtākṛtena / samūlakena kṛtena sāvaśeṣeṇa samūlakenākṛtena sāvaśeṣeṇa samūlakena kṛtākṛtena sāvaśeṣeṇa poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanam* / imāni ṣaḍ adhārmikāṇi poṣadhasthāpanāni ṣaḍ dhārmikāṇi / saptādhārmikāṇi poṣadhasthāpanāni sapta dhārmikāṇi poṣadhasthāpanāni / katamāni / amūlikayā śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā amūlakena dṛṣṭena śrutena pariśaṃkitena poṣadhaṃ sthāpayaty adhārmikaṃ poṣadhasthāpanam* / samūlakikayā śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā samūlakena dṛṣṭena śrutena pariśaṃkitena poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanam* / imāni saptādhārmikāṇi sapta dhārmikāṇi poṣadhasthāpanāni / aṣṭāv adhārmikāṇi aṣṭau dhārmikāṇi poṣadhasthāpanāni / katamāni / amūlikayā pārājikayā saṃghāvaśeṣayā pāyantikayā ( MSV III 111 ) pratideśanikayā duṣkṛtayā amūlakena dṛṣṭena śrutena pariśaṃkitena poṣadhaṃ sthāpayaty adhārmikaṃ poṣadhasthāpanam* / samūlikayā pārājikayā saṃghāvaśeṣayā pāyantikayā pratideśanikayā duṣkṛtayā samūlakena dṛṣṭena śrutena pariśaṃkitena poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanam* / imāni aṣṭāv adhārmikāṇi poṣadhasthāpanāni aṣṭau dhārmikāṇi / navādhārmikāṇi nava dhārmikāṇi poṣadhasthāpanāni / katamāni / amūlakena kṛtena amūlakenākṛtena amūlakena kṛtākṛtena / amūlakena kṛtena sāvaśeṣeṇa amūlakenākṛtena sāvaśeṣeṇa amūlakena kṛtākṛtena sāvaśeṣeṇa / amūlakena kṛtena niravaśeṣeṇa amūlakenākṛtena niravaśeṣeṇa amūlakena kṛtākṛtena niravaśeṣeṇa poṣadhaṃ sthāpayaty adhārmikaṃ poṣadhasthāpanam* / samūlakena kṛtena samūlakenākṛtena samūlakena kṛtākṛtena / samūlakena kṛtena sāvaśeṣeṇa samūlakenākṛtena sāvaśeṣeṇa samūlakena kṛtākṛtena sāvaśeṣeṇa / samūlakena kṛtena niravaśeṣeṇa samūlakenākṛtena niravaśeṣeṇa samūlakena kṛtākṛtena niravaśeṣeṇa poṣadhaṃ sthāpayati ( 313r1 = GBM 6.938 ) dhārmikaṃ poṣadhasthāpanam* / imāni navādhārmikāṇi poṣadhasthāpanāni nava dhārmikāṇi / daśādhārmikāṇi daśa dhārmikāṇi poṣadhasthāpanāni / katamāni / pārājiko na bhavati / pārājikakathā na viprakṛtā bhavati / śikṣā na pratyākhyātā bhavati / śikṣāpratyākhyānakathā na ( MSV III 112 ) na viprakṛtā bhavati / saṃgho na pratyākhyāto bhavati / saṃghapratyākhyānakathā na viprakṛtā bhavati / śīlavipanno na bhavati na dṛṣṭivipanno nācāravipanno nājīvavipannaḥ / kathaṃ pārājiko na bhavati / yair ākārair yair liṅgair yair nimittaiḥ pārājikām āpattim āpadyate taṃ ca bhikṣuḥ paśyati na tair ākārair na tair liṅgair na tair nimittaiḥ pārājikām āpattim āpadyamānam* / sa cādṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ pārājiko na bhavati / kathaṃ pārājikakathā na viprakṛtā bhavati / yathāpi tat saṃbahulā bhikṣavaḥ saṃniṣaṇṇā bhavanti saṃnipatitāḥ / sā ca kathā na lajjā bhavati na tanmayā na viprakṛtā / te ca bhikṣavaḥ utthāyāsanebhyo nānā viprakrāmanti / sa cādṛṣṭvā aśrutvā apariśaṃkya ca poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ pārājikakathā na viprakṛtā bhavati / kathaṃ śikṣā na pratyākhyātā bhavati / yair ākārair yair liṅgair yair nimittaiḥ śikṣāpratyākhyānaṃ kriyate taṃ ca bhikṣuḥ paśyati na tair ākārair na tair liṅgair na tair nimittaiḥ śikṣāpratyākhyānaṃ kurvāṇam* / sa cādṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ śikṣā pratyākhyātā na bhavati / kathaṃ śikṣāpratyākhyānakathā na viprakṛtā bhavati / yathāpi tat saṃbahulā bhikṣavaḥ saṃniṣaṇṇā bhavanti saṃnipatitāḥ / sā ca kathā na lajjā bhavati na tanmayā na viprakṛtā bhavati / ( MSV III 113 ) te ca bhikṣavaḥ utthāyāsanebhyo nānā viprakrāmanti / sa cādṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ śikṣāpratyākhyānakathā na viprakṛtā bhavati / kathaṃ saṃgho na pratyākhyāto bhavati / yair ākārair yair liṅgair yair nimittaiḥ saṃghaḥ pratyākhyāyate taṃ ca bhikṣuḥ paśyati na tair ākārair na tair liṅgair na tair nimittaiḥ saṃghapratyākhyānaṃ kurvantam* / sa cādṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ saṃgho na pratyākhyāto na bhavati / kathaṃ saṃghapratyākhyānakathā na viprakṛtā bhavati / yathāpi tat saṃbahulā bhikṣavaḥ saṃniṣaṇṇā bhavanti saṃnipatitāḥ / sā ca kathā na lajjā bhavati na tanmayā na viprakṛtā bhavati / te ca bhikṣavaḥ utthāyāsanebhyo nānā viprakrāmanti / sa cādṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ saṃghapratyākhyānakathā na viprakṛtā bhavati / kathaṃ na śīlavipanno bhavati / caturṇāṃ pārājikānām a nyatamā nyatamām āpattim āpanno bhavati / tasya ca bhikṣur adṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ na śīlavipanno bhavati / kathaṃ na dṛṣṭivipanno bhavati / dvāṣaṣṭer dṛṣṭigatānām anyatarānyatarāṃ dṛṣṭim anabhiniviṣṭo bhavati / tasya ca bhikṣur adṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ na dṛṣṭivipanno bhavati / MSV III 114 kathaṃ nācāravipanno bhavati / ānulomikaiḥ śikṣānukūlair ( 313v1 = GBM 6.939 ) vacanapathair ucyamānaḥ samyak pratipadyate / tasya ca bhikṣur adṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ nācāravipanno bhavati / kathaṃ nājīvavipanno bhavati / ājīvo 'sya pariśuddho bhavati / tasya ca bhikṣur adṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayati / adhārmikaṃ poṣadhasthāpanam* / evaṃ nājīvavipanno bhavati / śuklapakṣe pārājiko bhavati / pārājikakathā viprakṛtā bhavati / śikṣā pratyākhyātā bhavati / śikṣāpratyākhyānakathā viprakṛtā bhavati / saṃghaḥ pratyākhyāto bhavati / saṃghapratyākhyānakathā viprakṛtā bhavati / śīlavipanno bhavati dṛṣṭivipanna ācāravipanna ājīvavipannaḥ / kathaṃ pārājiko bhavati / yair ākārair yair liṅgair yair nimittaiḥ pārājikām āpattim āpadyate / taṃ ca bhikṣuḥ paśyati na tair ākārais tair liṅgais tair nimittaiḥ pārājikām āpattim āpadyamānam* / sa dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / evaṃ pārājiko na bhavati / kathaṃ pārājikakathā viprakṛtā bhavati / yathāpi tat saṃbahulā bhikṣavaḥ saṃniṣaṇṇā bhavanti saṃnipatitāḥ / sā ca kathā lajjā bhavati tanmayā viprakṛtā / te ca bhikṣavas tathā saṃniṣaṇṇā ( MSV III 115 ) eva / sa ca dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / evaṃ pārājikakathā viprakṛtā bhavati / kathaṃ śikṣā pratyākhyātā bhavati / yair ākārair yair liṅgair yair nimittaiḥ śikṣāpratyākhyānaṃ kriyate taṃ ca bhikṣuḥ paśyati tair ākārais tair liṅgais tair nimittaiḥ śikṣāpratyākhyānaṃ kurvāṇam* / sa ca dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / evaṃ śikṣā pratyākhyātā bhavati / kathaṃ śikṣāpratyākhyānakathā viprakṛtā bhavati / yathāpi tat saṃbahulā bhikṣavaḥ saṃniṣaṇṇā bhavanti saṃnipatitāḥ / sā ca kathā lajjā bhavati tanmayā viprakṛtā bhavati / te ca bhikṣavas tathā saṃniṣaṇṇā eva / sa ca dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / evaṃ śikṣāpratyākhyānakathā viprakṛtā bhavati / kathaṃ saṃgho pratyākhyāto bhavati / yair ākārair yair liṅgair yair nimittaiḥ saṃghaḥ pratyākhyāyate taṃ ca bhikṣuḥ paśyati tair ākārais tair liṅgais tair nimittaiḥ saṃghapratyākhyānaṃ kurvāṇam* / sa ca dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / evaṃ saṃghaḥ pratyākhyāto bhavati / kathaṃ saṃghapratyākhyānakathā viprakṛtā bhavati / yathāpi tat saṃbahulā bhikṣavaḥ saṃniṣaṇṇā bhavanti saṃnipatitāḥ / sā ca kathā lajjā bhavati tanmayā viprakṛtā bhavati / te ca bhikṣavas tathā saṃ niṣaṇṇā eva / sa ca dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / evaṃ saṃghapratyākhyānakathā viprakṛtā bhavati / MSV III 116 kathaṃ śīlavipanno bhavati / caturṇāṃ pārājikānām anyatamānyatamām āpattim āpanno bhavati / tasya ca bhikṣur dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / evaṃ śīlavipanno bhavati / kathaṃ dṛṣṭivipanno bhavati / dvāṣaṣṭer dṛṣṭigatānām anyatarānyatarāṃ dṛṣṭim abhiniviṣṭo bhavati / tasya ca bhikṣur dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / ( 314r1 = GBM 6.940 ) evaṃ dṛṣṭivipanno bhavati / katham ācāravipanno bhavati / ānulomikaiḥ śikṣānukūlair vacanapathair ucyamāno na samyak pratipadyate / tasya ca bhikṣur dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / evam ācāravipanno bhavati / katham ājīvavipanno bhavati / ājīvo 'syāpariśuddho bhavati / tasya ca bhikṣur dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati / dhārmikaṃ poṣadhasthāpanam* / evam ājīvavipanno bhavati / imāni daśādhārmikāṇi daśa dhārmikāṇi poṣadhasthāpanāni / yathā poṣadhasthāpanam evaṃ pravāraṇāsthāpanam* / paṃceme bhikṣavaḥ saṃghāḥ / katame paṃca / alajjisaṃghaḥ eḍa mū kasaṃghaḥ gaṇasaṃghaḥ saṃvṛtisaṃghaḥ paramārthasaṃghaś ca / alajjisaṃghaḥ katamaḥ / yatra sarve bhikṣavo duḥśīlāḥ pāpadharmāṇaḥ / eḍamūkasaṃghaḥ katamaḥ / yatra na sūtradharo na vinayadharo na mātṛkādharaḥ / gaṇasaṃghaḥ katamaḥ / yatra gaṇasaṃbandhena karmāṇi ( MSV III 117 ) kriyante / saṃvṛtisaṃghaḥ katamaḥ / sarve pṛthagjanakalyāṇakāḥ / paramārthasaṃghaḥ katamaḥ / śaikṣāśaikṣā aṣṭau mahāpuruṣapudgalāḥ / tatra ye pūrvakās trayaḥ saṃghāḥ alajji naḥ saṃghaḥ eḍamūkasaṃghaḥ gaṇasaṃghaś ca labhyam ebhir adharmeṇa karmaṇā kartum* / yo 'yaṃ saṃvṛtisaṃgho labhyam anena dharmasaṃjñinā adharmeṇa karmaṇā kartum* / yas tv ayaṃ paramārthasaṃgho na labhyam anenādharmeṇa karmaṇā kartum* / poṣadhasthāpanavastu samāptam* //