kasyacit tv atha kālasya rājā daśarathaḥ sutam bharataṃ kekayīputram abravīd raghunandanaḥ // ayaṃ kekayarājasya putro vasati putraka tvāṃ netum āgato vīra yudhājin mātulas tava // śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ gamanāyābhicakrāma śatrughnasahitas tadā // āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam mātṝṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau // yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha // sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ mātulenāśvapatinā putrasnehena lālitaḥ // tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam // rājāpi tau mahātejāḥ sasmāra proṣitau sutau ubhau bharataśatrughnau mahendravaruṇopamau // sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ // teṣām api mahātejā rāmo ratikaraḥ pituḥ svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ // gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ pitaraṃ devasaṃkāśaṃ pūjayāmāsatus tadā // pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ cakāra rāmo dharmātmā priyāṇi ca hitāni ca // mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata // evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā rāmasya śīlavṛttena sarve viṣayavāsinaḥ // sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate // kathaṃcid upakāreṇa kṛtenaikena tuṣyati na smaraty apakārāṇāṃ śatam apy ātmavattayā // śīlavṛddhair jñānavṛddhair vayovṛddhaiś ca sajjanaiḥ kathayann āsta vai nityam astrayogyāntareṣv api // kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ // dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān laukike samayācare kṛtakalpo viśāradaḥ // śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ yaḥ pragrahānugrahayor yathānyāyaṃ vicakṣaṇaḥ // āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣv api // arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit // ārohe vinaye caiva yukto vāraṇavājinām dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ // abhiyātā prahartā ca senānayaviśāradaḥ apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ // anasūyo jitakrodho na dṛpto na ca matsarī na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ // evaṃ śreṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ // tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ // tam evaṃvṛttasampannam apradhṛṣyaparākramam lokapālopamaṃ nātham akāmayata medinī // etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ // eṣā hy asya parā prītir hṛdi samparivartate kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam // vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ mattaḥ priyataro loke parjanya iva vṛṣṭimān // yamaśakrasamo vīrye bṛhaspatisamo matau mahīdharasamo dhṛtyāṃ mattaś ca guṇavattaraḥ // mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam anena vayasā dṛṣṭvā yathā svargam avāpnuyām // taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata // nānānagaravāstavyān pṛthagjānapadān api samānināya medinyāḥ pradhānān pṛthivīpatiḥ // atha rājavitīrṇeṣu vividheṣv āsaneṣu ca rājānam evābhimukhā niṣedur niyatā nṛpāḥ // sa labdhamānair vinayānvitair nṛpaiḥ purālayair jānapadaiś ca mānavaiḥ upopaviṣṭair nṛpatir vṛto babhau sahasracakṣur bhagavān ivāmaraiḥ // tataḥ pariṣadaṃ sarvām āmantrya vasudhādhipaḥ hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ // dundubhisvanakalpena gambhīreṇānunādinā svareṇa mahatā rājā jīmūta iva nādayan // so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat // mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā prajā nityam atandreṇa yathāśakty abhirakṣatā // idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam pāṇḍur asyātapatrasya chāyāyāṃ jaritaṃ mayā // prāpya varṣasahasrāṇi bahūny āyūṃṣi jīvitaḥ jīrṇasyāsya śarīrasya viśrāntim abhirocaye // rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan // so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān // anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ // taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam // anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ trailokyam api nāthena yena syān nāthavattaram // anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm gatakleśo bhaviṣyāmi sute tasmin niveśya vai // iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ // tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam // anekavarṣasāhasro vṛddhas tvam asi pārthiva sa rāmaṃ yuvarājānam abhiṣiñcasva pārthivam // iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam ajānann iva jijñāsur idaṃ vacanam abravīt // kathaṃ nu mayi dharmeṇa pṛthivīm anuśāsati bhavanto draṣṭum icchanti yuvarājaṃ mamātmajam // te tam ūcur mahātmānaṃ paurajānapadaiḥ saha bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te // divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ ikṣvākubhyo hi sarvebhyo 'py atirakto viśāmpate // rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ // kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ mṛduś ca sthiracittaś ca sadā bhavyo 'nasūyakaḥ // priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ bahuśrutānāṃ vṛddhānāṃ brāhmaṇānām upāsitā // tenāsyehātulā kīrtir yaśas tejaś ca vardhate devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ // yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā gatvā saumitrisahito nāvijitya nivartate // saṃgrāmāt punar āgamya kuñjareṇa rathena vā paurān svajanavan nityaṃ kuśalaṃ paripṛcchati // putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca nikhilenānupūrvyā ca pitā putrān ivaurasān // śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate // vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ utsaveṣu ca sarveṣu piteva parituṣyati // satyavādī maheṣvāso vṛddhasevī jitendriyaḥ vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ // balam ārogyam āyuś ca rāmasya viditātmanaḥ āśaṃsate janaḥ sarvo rāṣṭre puravare tathā // abhyantaraś ca bāhyaś ca paurajānapado janaḥ striyo vṛddhās taruṇyaś ca sāyamprātaḥ samāhitāḥ // sarvān devān namasyanti rāmasyārthe yaśasvinaḥ teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām // rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam paśyāmo yauvarājyasthaṃ tava rājottamātmajam // taṃ devadevopamam ātmajaṃ te sarvasya lokasya hite niviṣṭam hitāya naḥ kṣipram udārajuṣṭaṃ mudābhiṣektuṃ varada tvam arhasi // teṣām añjalipadmāni pragṛhītāni sarvaśaḥ pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ // aho 'smi paramaprītaḥ prabhāvaś cātulo mama yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha // iti pratyarcya tān rājā brāhmaṇān idam abravīt vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām // caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ yauvarājyāya rāmasya sarvam evopakalpyatām // kṛtam ity eva cābrūtām abhigamya jagatpatim yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau // tataḥ sumantraṃ dyutimān rājā vacanam abravīt rāmaḥ kṛtātmā bhavatā śīghram ānīyatām iti // sa tatheti pratijñāya sumantro rājaśāsanāt rāmaṃ tatrānayāṃcakre rathena rathināṃ varam // atha tatra samāsīnās tadā daśarathaṃ nṛpam prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca bhūmipāḥ // mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ upāsāṃcakrire sarve taṃ devā iva vāsavam // teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ prāsādastho rathagataṃ dadarśāyāntam ātmajam // gandharvarājapratimaṃ loke vikhyātapauruṣam dīrghabāhuṃ mahāsattvaṃ mattamātaṃgagāminam // candrakāntānanaṃ rāmam atīva priyadarśanam rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam // gharmābhitaptāḥ parjanyaṃ hlādayantam iva prajāḥ na tatarpa samāyāntaṃ paśyamāno narādhipaḥ // avatārya sumantras taṃ rāghavaṃ syandanottamāt pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt // sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ // sa prāñjalir abhipretya praṇataḥ pitur antike nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ // taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam // tasmai cābhyudyataṃ śrīmān maṇikāñcanabhūṣitam dideśa rājā ruciraṃ rāmāya paramāsanam // tad āsanavaraṃ prāpya vyadīpayata rāghavaḥ svayeva prabhayā merum udaye vimalo raviḥ // tena vibhrājitā tatra sā sabhābhivyarocata vimalagrahanakṣatrā śāradī dyaur ivendunā // taṃ paśyamāno nṛpatis tutoṣa priyam ātmajam alaṃkṛtam ivātmānam ādarśatalasaṃsthitam // sa taṃ sasmitam ābhāṣya putraṃ putravatāṃ varaḥ uvācedaṃ vaco rājā devendram iva kaśyapaḥ // jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ // tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi // kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi guṇavaty api tu snehāt putra vakṣyāmi te hitam // bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ kāmakrodhasamutthāni tyajethā vyasanāni ca // parokṣayā vartamāno vṛttyā pratyakṣayā tathā amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya // tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ tasmāt putra tvam ātmānaṃ niyamyaiva samācara // tac chrutvā suhṛdas tasya rāmasya priyakāriṇaḥ tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan // sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca vyādideśa priyākhyebhyaḥ kausalyā pramadottamā // athābhivādya rājānaṃ ratham āruhya rāghavaḥ yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ // te cāpi paurā nṛpater vacas tac chrutvā tadā lābham iveṣṭam āpya narendram āmantrya gṛhāṇi gatvā devān samānarcur atīva hṛṣṭāḥ // gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ mantrayitvā tataś cakre niścayajñaḥ sa niścayam // śva eva puṣyo bhavitā śvo 'bhiṣecyas tu me sutaḥ rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ // athāntargṛham āviśya rājā daśarathas tadā sūtam ājñāpayāmāsa rāmaṃ punar ihānaya // pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ // dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat // praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ // tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā // iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram // taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ praveśayāmāsa gṛhaṃ vivikṣuḥ priyam uttamam // praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ // praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ pradiśya cāsmai ruciram āsanaṃ punar abravīt // rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ // jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi dattam iṣṭam adhītaṃ ca mayā puruṣasattama // anubhūtāni ceṣṭāni mayā vīra sukhāni ca devarṣipitṛviprāṇām anṛṇo 'smi tathātmanaḥ // na kiṃcin mama kartavyaṃ tavānyatrābhiṣecanāt ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi // adya prakṛtayaḥ sarvās tvām icchanti narādhipam atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka // api cādyāśubhān rāma svapnān paśyāmi dāruṇān sanirghātā maholkāś ca patantīha mahāsvanāḥ // avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ // prāyeṇa hi nimittānām īdṛśānāṃ samudbhave rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati // tad yāvad eva me ceto na vimuhyati rāghava tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ // adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum śvaḥ puṣyayogaṃ niyataṃ vakṣyante daivacintakāḥ // tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa // tasmāt tvayādya vratinā niśeyaṃ niyatātmanā saha vadhvopavastavyā darbhaprastaraśāyinā // suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi // viproṣitaś ca bharato yāvad eva purād itaḥ tāvad evābhiṣekas te prāptakālo mato mama // kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ // kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava // ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham // praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau // tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam // prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam // tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā sumitrayānvāsyamānā sītayā lakṣmaṇena ca // śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam // tathā saniyamām eva so 'bhigamyābhivādya ca uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā // amba pitrā niyukto 'smi prajāpālanakarmaṇi bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ // sītayāpy upavastavyā rajanīyaṃ mayā saha evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā // yāni yāny atra yogyāni śvobhāviny abhiṣecane tāni me maṅgalāny adya vaidehyāś caiva kāraya // etac chrutvā tu kausalyā cirakālābhikāṅkṣitam harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata // vatsa rāma ciraṃ jīva hatās te paripanthinaḥ jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya // kalyāṇe bata nakṣatre mayi jāto 'si putraka yena tvayā daśaratho guṇair ārādhitaḥ pitā // amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati // ity evam ukto mātredaṃ rāmo bhrātaram abravīt prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva // lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā // saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye // ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam // saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane purohitaṃ samāhūya vasiṣṭham idam abravīt // gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana śrīyaśorājyalābhāya vadhvā saha yatavratam // tatheti ca sa rājānam uktvā vedavidāṃ varaḥ svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam // sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ // tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt // abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ tato 'vatārayāmāsa parigṛhya rathāt svayam // sa cainaṃ praśritaṃ dṛṣṭvā sambhāṣyābhiprasādya ca priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ // prasannas te pitā rāma yauvarājyam avāpsyasi upavāsaṃ bhavān adya karotu saha sītayā // prātas tvām abhiṣektā hi yauvarājye narādhipaḥ pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā // ity uktvā sa tadā rāmam upavāsaṃ yatavratam mantravat kārayāmāsa vaidehyā sahitaṃ muniḥ // tato yathāvad rāmeṇa sa rājño gurur arcitaḥ abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt // suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ sabhājito viveśātha tān anujñāpya sarvaśaḥ // hṛṣṭanārīnarayutaṃ rāmaveśma tadā babhau yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ // sa rājabhavanaprakhyāt tasmād rāmaniveśanāt nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam // vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ // janavṛndormisaṃgharṣa harṣasvanavatas tadā babhūva rājamārgasya sāgarasyeva nisvanaḥ // siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī āsīd ayodhyā nagarī samucchritagṛhadhvajā // tadā hy ayodhyānilayaḥ sastrībālābalo janaḥ rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ // prajālaṃkārabhūtaṃ ca janasyānandavardhanam utsuko 'bhūj jano draṣṭuṃ tam ayodhyāmahotsavam // evaṃ taṃ janasambādhaṃ rājamārgaṃ purohitaḥ vyūhann iva janaughaṃ taṃ śanai rājakulaṃ yayau // sitābhraśikharaprakhyaṃ prāsādam adhiruhya saḥ samiyāya narendreṇa śakreṇeva bṛhaspatiḥ // tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ papraccha sa ca tasmai tat kṛtam ity abhyavedayat // guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam viveśāntaḥpuraṃ rājā siṃho giriguhām iva // tad agryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam vidīpayaṃś cāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ // gate purohite rāmaḥ snāto niyatamānasaḥ saha patnyā viśālākṣyā nārāyaṇam upāgamat // pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā mahate daivatāyājyaṃ juhāva jvalite 'nale // śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare // vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ // ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ alaṃkāravidhiṃ kṛtsnaṃ kārayāmāsa veśmanaḥ // tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ // tuṣṭāva praṇataś caiva śirasā madhusūdanam vimalakṣaumasaṃvīto vācayāmāsa ca dvijān // teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā ayodhyāṃ pūrayāmāsa tūryaghoṣānunāditaḥ // kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam ayodhyānilayaḥ śrutvā sarvaḥ pramudito janaḥ // tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ // sitābhraśikharābheṣu devatāyataneṣu ca catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca // nānāpaṇyasamṛddheṣu vaṇijām āpaṇeṣu ca kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca // sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā // naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ // rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ rāmābhiṣeke samprāpte catvareṣu gṛheṣu ca // bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ // kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane // prakāśakaraṇārthaṃ ca niśāgamanaśaṅkayā dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ // alaṃkāraṃ purasyaivaṃ kṛtvā tatpuravāsinaḥ ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam // sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca kathayanto mithas tatra praśaśaṃsur janādhipam // aho mahātmā rājāyam ikṣvākukulanandanaḥ jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'hbiṣekṣyati // sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ // anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ // ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam // evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ // te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam rāmasya pūrayāmāsuḥ purīṃ jānapadā janāḥ // janaughais tair visarpadbhiḥ śuśruve tatra nisvanaḥ parvasūdīrṇavegasya sāgarasyeva nisvanaḥ // tatas tad indrakṣayasaṃnibhaṃ puraṃ didṛkṣubhir jānapadair upāgataiḥ samantataḥ sasvanam ākulaṃ babhau samudrayādobhir ivārṇavodakam // jñātidāsī yato jātā kaikeyyās tu sahoṣitā prāsādaṃ candrasaṃkāśam āruroha yadṛcchayā // siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām ayodhyāṃ mantharā tasmāt prāsādād anvavaikṣata // patākābhir varārhābhir dhvajaiś ca samalaṃkṛtām siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām // avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā uttamenābhisaṃyuktā harṣeṇārthaparā satī // rāmamātā dhanaṃ kiṃ nu janebhyaḥ samprayacchati atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me kārayiṣyati kiṃ vāpi samprahṛṣṭo mahīpatiḥ // vidīryamāṇā harṣeṇa dhātrī paramayā mudā ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam // śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam rājā daśaratho rāmam abhiṣecayitānagham // dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā kailāsaśikharākārāt prāsādād avarohata // sā dahyamānā kopena mantharā pāpadarśinī śayānām etya kaikeyīm idaṃ vacanam abravīt // uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate upaplutamahaughena kim ātmānaṃ na budhyase // aniṣṭe subhagākāre saubhāgyena vikatthase calaṃ hi tava saubhāgyaṃ nadyāḥ srota ivoṣṇage // evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ kubjayā pāpadarśinyā viṣādam agamat param // kaikeyī tv abravīt kubjāṃ kaccit kṣemaṃ na manthare viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām // mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā // sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī viṣādayantī provāca bhedayantī ca rāghavam // akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati // sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā dahyamānānaleneva tvaddhitārtham ihāgatā // tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ // narādhipakule jātā mahiṣī tvaṃ mahīpateḥ ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase // dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ śuddhabhāve na jānīṣe tenaivam atisaṃdhitā // upasthitaṃ prayuñjānas tvayi sāntvam anarthakam arthenaivādya te bhartā kausalyāṃ yojayiṣyati // apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake // śatruḥ patipravādena mātreva hitakāmyayā āśīviṣa ivāṅkena bāle paridhṛtas tvayā // yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ rājñā daśarathenādya saputrā tvaṃ tathā kṛtā // pāpenānṛtasāntvena bāle nityaṃ sukhocite rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi // sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava trāyasva putram ātmānaṃ māṃ ca vismayadarśane // mantharāyā vacaḥ śrutvā śayanāt sa śubhānanā evam ābharaṇaṃ tasyai kubjāyai pradadau śubham // dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam // idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te // rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati // na me paraṃ kiṃcid itas tvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu // mantharā tv abhyasūyyainām utsṛjyābharaṇaṃ ca tat uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā // harṣaṃ kim idam asthāne kṛtavaty asi bāliśe śokasāgaramadhyastham ātmānaṃ nāvabudhyase // subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ // prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ // hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye // tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha // dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati // bhrātṝn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam // bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param pitṛpaitāmahaṃ rājyam avāpsyati nararṣabhaḥ // sā tvam abhyudaye prāpte vartamāne ca manthare bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase kausalyāto 'tiriktaṃ ca sa tu śuśrūṣate hi mām // kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt // anarthadarśinī maurkhyān nātmānam avabudhyase śokavyasanavistīrṇe majjantī duḥkhasāgare // bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ rājavaṃśāt tu bharataḥ kaikeyi parihāsyate // na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini sthāpyamāneṣu sarveṣu sumahān anayo bhavet // tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ sthāpayanty anavadyāṅgi guṇavatsv itareṣv api // asāv atyantanirbhagnas tava putro bhaviṣyati anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale // sāhaṃ tvadarthe samprāptā tvaṃ tu māṃ nāvabudhyase sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi // dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam deśāntaraṃ nāyayitvā lokāntaram athāpi vā // bāla eva hi mātulyaṃ bharato nāyitas tvayā saṃnikarṣāc ca sauhārdaṃ jāyate sthāvareṣv api // goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ aśvinor iva saubhrātraṃ tayor lokeṣu viśrutam // tasmān na lakṣmaṇe rāmaḥ pāpaṃ kiṃcit kariṣyati rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ // tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ etaddhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava // evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati // sa te sukhocito bālo rāmasya sahajo ripuḥ samṛddhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe // abhidrutam ivāraṇye siṃhena gajayūthapam pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi // darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā rāmamātā sapatnī te kathaṃ vairaṃ na yātayet // yadā hi rāmaḥ pṛthivīm avāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati ato hi saṃcintaya rājyam ātmaje parasya cādyaiva vivāsakāraṇam // evam uktā tu kaikeyī krodhena jvalitānanā dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt // adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham yauvarājyena bharataṃ kṣipram evābhiṣecaye // idaṃ tv idānīṃ saṃpaśya kenopāyena manthare bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana // evam uktā tayā devyā mantharā pāpadarśinī rāmārtham upahiṃsantī kaikeyīm idam abravīt // hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me yathā te bharato rājyaṃ putraḥ prāpsyati kevalam // śrutvaivaṃ vacanaṃ tasyā mantharāyās tu kaikayī kiṃcid utthāya śayanāt svāstīrṇād idam abravīt // kathaya tvaṃ mamopāyaṃ kenopāyena manthare bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana // evam uktā tayā devyā mantharā pāpadarśinī rāmārtham upahiṃsantī kubjā vacanam abravīt // tava devāsure yuddhe saha rājarṣibhiḥ patiḥ agacchat tvām upādāya devarājasya sāhyakṛt // diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati vaijayantam iti khyātaṃ puraṃ yatra timidhvajaḥ // sa śambara iti khyātaḥ śatamāyo mahāsuraḥ dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ // tasmin mahati saṃgrāme rājā daśarathas tadā apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ // tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā tuṣṭena tena dattau te dvau varau śubhadarśane // sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā // tau varau yāca bhartāraṃ bharatasyābhiṣecanam pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa // krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute śeṣvān antarhitāyāṃ tvaṃ bhūmau malinavāsinī mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ // dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ tvatkṛte ca mahārājo viśed api hutāśanam // na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum tava priyārthaṃ rājā hi prāṇān api parityajet // na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ // maṇimuktāsuvarṇāni ratnāni vividhāni ca dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ // yau tau devāsure yuddhe varau daśaratho 'dadāt tau smāraya mahābhāge so 'rtho mā tvām atikramet // yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam // rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ // evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati bharataś ca hatāmitras tava rājā bhaviṣyati // yena kālena rāmaś ca vanāt pratyāgamiṣyati tena kālena putras te kṛtamūlo bhaviṣyati saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān // prāptakālaṃ tu te manye rājānaṃ vītasādhvasā rāmābhiṣekasaṃkalpān nigṛhya vinivartaya // anartham artharūpeṇa grāhitā sā tatas tayā hṛṣṭā pratītā kaikeyī mantharām idam abravīt // kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm pṛthivyām asi kubjānām uttamā buddhiniścaye // tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam // santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ tvaṃ padmam iva vātena saṃnatā priyadarśanā // uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam adhastāc codaraṃ śāntaṃ sunābham iva lajjitam // jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau // tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini agrato mama gacchantī rājahaṃsīva rājase // tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam matayaḥ kṣatravidyāś ca māyāś cātra vasanti te // atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm abhiṣikte ca bharate rāghave ca vanaṃ gate // jātyena ca suvarṇena suniṣṭaptena sundari labdhārthā ca pratītā ca lepayiṣyāmi te sthagu // mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham kārayiṣyāmi te kubje śubhāny ābharaṇāni ca // paridhāya śubhe vastre devateva cariṣyasi candram āhvayamānena mukhenāpratimānanā gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam // tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ pādau paricariṣyanti yathaiva tvaṃ sadā mama // iti praśasyamānā sā kaikeyīm idam abravīt śayānāṃ śayane śubhre vedyām agniśikhām iva // gatodake setubandho na kalyāṇi vidhīyate uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya // tathā protsāhitā devī gatvā mantharayā saha krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā // anekaśatasāhasraṃ muktāhāraṃ varāṅganā avamucya varārhāṇi śubhāny ābharaṇāni ca // tato hemopamā tatra kubjā vākyavaśaṃ gatā saṃviśya bhūmau kaikeyī mantharām idam abravīt // iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim // athaitad uktvā vacanaṃ sudāruṇaṃ nidhāya sarvābharaṇāni bhāminī asaṃvṛtām āstaraṇena medinīṃ tadādhiśiśye patiteva kiṃnarī // udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā narendrapatnī vimanā babhūva sā tamovṛtā dyaur iva magnatārakā // ājñāpya tu mahārājo rāghavasyābhiṣecanam priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī // tāṃ tatra patitāṃ bhūmau śayānām atathocitām pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ // sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale // kareṇum iva digdhena viddhāṃ mṛgayuṇā vane mahāgaja ivāraṇye snehāt parimamarśa tām // parimṛśya ca pāṇibhyām abhisaṃtrastacetanaḥ kāmī kamalapattrākṣīm uvāca vanitām idam // na te 'ham abhijānāmi krodham ātmani saṃśritam devi kenābhiyuktāsi kena vāsi vimānitā // yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇacetasi bhūtopahatacitteva mama cittapramāthinī // santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini // kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam kaḥ priyaṃ labhatām adya ko vā sumahad apriyam // avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiñcanaḥ // ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ na te kaṃcid abhiprāyaṃ vyāhantum aham utsahe // ātmano jīvitenāpi brūhi yan manasecchasi yāvad āvartate cakraṃ tāvatī me vasuṃdharā // tathoktā sā samāśvastā vaktukāmā tad apriyam paripīḍayituṃ bhūyo bhartāram upacakrame // nāsmi viprakṛtā deva kenacin na vimānitā abhiprāyas tu me kaścit tam icchāmi tvayā kṛtam // pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā // evam uktas tayā rājā priyayā strīvaśaṃ gataḥ tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ // avalipte na jānāsi tvattaḥ priyataro mama manujo manujavyāghrād rāmād anyo na vidyate // bhadre hṛdayam apy etad anumṛśyoddharasva me etat samīkṣya kaikeyi brūhi yat sādhu manyase // balam ātmani paśyantī na māṃ śaṅkitum arhasi kariṣyāmi tava prītiṃ sukṛtenāpi te śape // tena vākyena saṃhṛṣṭā tam abhiprāyam ātmanaḥ vyājahāra mahāghoram abhyāgatam ivāntakam // yathākrameṇa śapasi varaṃ mama dadāsi ca tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ // candrādityau nabhaś caiva grahā rātryahanī diśaḥ jagac ca pṛthivī caiva sagandharvā sarākṣasā // niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava // satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ // iti devī maheṣvāsaṃ parigṛhyābhiśasya ca tataḥ param uvācedaṃ varadaṃ kāmamohitam // varau yau me tvayā deva tadā dattau mahīpate tau tāvad aham adyaiva vakṣyāmi śṛṇu me vacaḥ // abhiṣekasamārambho rāghavasyopakalpitaḥ anenaivābhiṣekeṇa bharato me 'bhiṣicyatām // nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ // bharato bhajatām adya yauvarājyam akaṇṭakam adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane // tataḥ śrutvā mahārāja kaikeyyā dāruṇaṃ vacaḥ vyathito vilavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ // asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan aho dhig iti sāmarṣo vācam uktvā narādhipaḥ moham āpedivān bhūyaḥ śokopahatacetanaḥ // cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā // nṛśaṃse duṣṭacāritre kulasyāsya vināśini kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā // sadā te jananītulyāṃ vṛttiṃ vahati rāghavaḥ tasyaiva tvam anarthāya kiṃnimittam ihodyatā // tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā // jīvaloko yadā sarvo rāmasyeha guṇastavam aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam // kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam // parā bhavati me prītir dṛṣṭvā tanayam agrajam apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā // tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam // tad alaṃ tyajyatām eṣa niścayaḥ pāpaniścaye api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me // sa bhūmipālo vilapann anāthavat striyā gṛhīto hṛdaye 'timātrayā papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā // atadarhaṃ mahārājaṃ śayānam atathocitam yayātim iva puṇyānte devalokāt paricyutam // anartharūpā siddhārthā abhītā bhayadarśinī punar ākārayāmāsa tam eva varam aṅganā // tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ mama cemaṃ varaṃ kasmād vidhārayitum icchasi // evam uktas tu kaikeyyā rājā daśarathas tadā pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva // mṛte mayi gate rāme vanaṃ manujapuṃgave hantānārye mamāmitre rāmaḥ pravrājito vanam // yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati akīrtir atulā loke dhruvaṃ paribhavaś ca me // tathā vilapatas tasya paribhramitacetasaḥ astam abhyagamat sūryo rajanī cābhyavartata // sa triyāmā tathārtasya candramaṇḍalamaṇḍitā rājño vilapamānasya na vyabhāsata śarvarī // tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ // na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ atha vā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yat kṛte vyasanaṃ mahat // evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ prasādayāmāsa punaḥ kaikeyīṃ cedam abravīt // sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ // śūnyena khalu suśroṇi mayedaṃ samudāhṛtam kuru sādhu prasādaṃ me bāle sahṛdayā hy asi // viśuddhabhāvasya hi duṣṭabhāvā tāmrekṣaṇasyāśrukalasya rājñaḥ śrutvā vicitraṃ karuṇaṃ vilāpaṃ bhartur nṛśaṃsā na cakāra vākyam // tataḥ sa rājā punar eva mūrchitaḥ priyām atuṣṭāṃ pratikūlabhāṣiṇīm samīkṣya putrasya vivāsanaṃ prati kṣitau visaṃjño nipapāta duḥkhitaḥ // putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi viveṣṭamānam udīkṣya saikṣvākam idam abravīt // pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvam arhasi // āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ // saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ pradāya pakṣiṇo rājañ jagāma gatim uttamām // tathā hy alarkas tejasvī brāhmaṇe vedapārage yācamāne svake netre uddhṛtyāvimanā dadau // saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ satyānurodhāt samaye velāṃ svāṃ nātivartate // samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi agratas te parityaktā parityakṣyāmi jīvitam // evaṃ pracodito rājā kaikeyyā nirviśaṅkayā nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā // udbhrāntahṛdayaś cāpi vivarṇavadano 'bhavat sa dhuryo vai parispandan yugacakrāntaraṃ yathā // vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt // yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā // tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā // kim idaṃ bhāṣase rājan vākyaṃ gararujopamam ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi // sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi // sa nunna iva tīkṣṇeṇa pratodena hayottamaḥ rājā pracodito 'bhīkṣṇaṃ kaikeyīm idam abravīt // dharmabandhena baddho 'smi naṣṭā ca mama cetanā jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam // iti rājño vacaḥ śrutvā kaikeyī tadanantaram svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya // tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ // sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam pragṛhītāñjaliḥ kiṃcit tasmād deśād apākraman // yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha // sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca // sumantraś cintayāmāsa tvaritaṃ coditas tayā vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit // iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ nirjagāma mahātejā rāghavasya didṛkṣayā // tataḥ purastāt sahasā vinirgato mahīpatīn dvāragatān vilokayan dadarśa paurān vividhān mahādhanān upasthitān dvāram upetya viṣṭhitān // te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ upatasthur upasthānaṃ saharājapurohitāḥ // amātyā balamukhyāś ca mukhyā ye nigamasya ca rāghavasyābhiṣekārthe prīyamāṇās tu saṃgatāḥ // udite vimale sūrye puṣye cābhyāgate 'hani abhiṣekāya rāmasya dvijendrair upakalpitam // kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam rāmaś ca samyagāstīrṇo bhāsvatā vyāghracarmaṇā // gaṅgāyamunayoḥ puṇyāt saṃgamād āhṛtaṃ jalam yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca // prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ tābhyaś caivāhṛtaṃ toyaṃ samudrebhyaś ca sarvaśaḥ // kṣaudraṃ dadhighṛtaṃ lājā darbhāḥ sumanasaḥ payaḥ salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ padmotpalayutā bhānti pūrṇāḥ paramavāriṇā // candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam sajjaṃ tiṣṭhati rāmasya vālavyajanam uttamam // candramaṇḍalasaṃkāśam ātapatraṃ ca pāṇḍuram sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam // pāṇḍuraś ca vṛṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate // aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ vāditrāṇi ca sarvāṇi bandinaś ca tathāpare // ikṣvākūṇāṃ yathā rājye saṃbhriyetābhiṣecanam tathā jātīyam ādāya rājaputrābhiṣecanam // te rājavacanāt tatra samavetā mahīpatim apaśyanto 'bruvan ko nu rājño naḥ prativedayet // na paśyāmaś ca rājānam uditaś ca divākaraḥ yauvarājyābhiṣekaś ca sajjo rāmasya dhīmataḥ // iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ // ayaṃ pṛcchāmi vacanāt sukham āyuṣmatām aham rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam // ity uktvāntaḥpuradvāram ājagāma purāṇavit āśirbhir guṇayuktābhir abhituṣṭāva rāghavam // gatā bhagavatī rātrir ahaḥ śivam upasthitam budhyasva nṛpaśārdūla kuru kāryam anantaram // brāhmaṇā balamukhyāś ca naigamāś cāgatā nṛpa darśanaṃ pratikāṅkṣante pratibudhyasva rāghava // stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam pratibudhya tato rājā idaṃ vacanam abravīt // na caiva saṃprasupto 'ham ānayed āśu rāghavam iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ // sa rājavacanaṃ śrutvā śirasā pratipūjya tam nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat // prapanno rājamārgaṃ ca patākādhvajaśobhitam sa sūtas tatra śuśrāva rāmādhikaraṇāḥ kathāḥ // tato dadarśa ruciraṃ kailāsasadṛśaprabham rāmaveśma sumantras tu śakraveśmasamaprabham // mahākapāṭapihitaṃ vitardiśataśobhitam kāñcanapratimaikāgraṃ maṇividrumatoraṇam // śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam // sa vājiyuktena rathena sārathir narākulaṃ rājakulaṃ vilokayan tataḥ samāsādya mahādhanaṃ mahat prahṛṣṭaromā sa babhūva sārathiḥ // tad adrikūṭācalameghasaṃnibhaṃ mahāvimānottamaveśmasaṃghavat avāryamāṇaḥ praviveśa sārathiḥ prabhūtaratnaṃ makaro yathārṇavam // sa tadantaḥpuradvāraṃ samatītya janākulam praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit // prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām // tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān // te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ sahabhāryāya rāmāya kṣipram evācacakṣire // prativeditam ājñāya sūtam abhyantaraṃ pituḥ tatraivānāyayāmāsa rāghavaḥ priyakāmyayā // taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam dadarśa sūtaḥ paryaṅke sauvarṇe sottaracchade // varāharudhirābheṇa śucinā ca sugandhinā anuliptaṃ parārdhyena candanena paraṃtapam // sthitayā pārśvataś cāpi vālavyajanahastayā upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā // taṃ tapantam ivādityam upapannaṃ svatejasā vavande varadaṃ bandī niyamajño vinītavat // prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane rājaputram uvācedaṃ sumantro rājasatkṛtaḥ // kausalyā suprabhā deva pitā tvāṃ draṣṭum icchati mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram // evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ tataḥ saṃmānayāmāsa sītām idam uvāca ha // devi devaś ca devī ca samāgamya madantare mantrayete dhruvaṃ kiṃcid abhiṣecanasaṃhitam // lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā // yādṛśī pariṣat tatra tādṛśo dūta āgataḥ dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati // hanta śīghram ito gatvā drakṣyāmi ca mahīpatim saha tvaṃ parivāreṇa sukham āsva ramasva ca // patisaṃmānitā sītā bhartāram asitekṣaṇā ādvāram anuvavrāja maṅgalāny abhidadhyuṣī // sa sarvān arthino dṛṣṭvā sametya pratinandya ca tataḥ pāvakasaṃkāśam āruroha rathottamam // muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasam kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ // hariyuktaṃ sahasrākṣo ratham indra ivāśugam prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā // sa parjanya ivākāśe svanavān abhinādayan niketān niryayau śrīmān mahābhrād iva candramāḥ // chattracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ // tato halahalāśabdas tumulaḥ samajāyata tasya niṣkramamāṇasya janaughasya samantataḥ // sa rāghavas tatra kathāpralāpaṃ śuśrāva lokasya samāgatasya ātmādhikārā vividhāś ca vācaḥ prahṛṣṭarūpasya pure janasya // eṣa śriyaṃ gacchati rāghavo 'dya rājaprasādād vipulāṅgam iṣyan ete vayaṃ sarvasamṛddhakāmā yeṣām ayaṃ no bhavitā praśāstā lābho janasyāsya yad eṣa sarvaṃ prapatsyate rāṣṭram idaṃ cirāya // sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ mahīyamānaḥ pravaraiś ca vādakair abhiṣṭuto vaiśravaṇo yathā yayau // kareṇumātaṃgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham // sa rāmo ratham āsthāya samprahṛṣṭasuhṛjjanaḥ apaśyan nagaraṃ śrīmān nānājanasamākulam // sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam rājamārgaṃ yayau rāmo madhyenāgarudhūpitam // śobhamānam asaṃbādhaṃ taṃ rājapatham uttamam saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api // āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān yathārhaṃ cāpi sampūjya sarvān eva narān yayau // pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ adyopādāya taṃ mārgam abhiṣikto 'nupālaya // yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ tataḥ sukhataraṃ sarve rāme vatsyāma rājani // alam adya hi bhuktena paramārthair alaṃ ca naḥ yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam // ato hi na priyataraṃ nānyat kiṃcid bhaviṣyati yathābhiṣeko rāmasya rājyenāmitatejasaḥ // etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ ātmasaṃpūjanīḥ śṛṇvan yayau rāmo mahāpatham // na hi tasmān manaḥ kaścic cakṣuṣī vā narottamāt naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave // sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ // sa rājakulam āsādya mahendrabhavanopamam rājaputraḥ pitur veśma praviveśa śriyā jvalan // sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuram abhyagāt // tataḥ praviṣṭe pitur antikaṃ tadā janaḥ sa sarvo mudito nṛpātmaje pratīkṣate tasya punaḥ sma nirgamaṃ yathodayaṃ candramasaḥ saritpatiḥ // sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā // sa pituś caraṇau pūrvam abhivādya vinītavat tato vavande caraṇau kaikeyyāḥ susamāhitaḥ // rāmety uktvā ca vacanaṃ bāṣpaparyākulekṣaṇaḥ śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum // tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam // indriyair aprahṛṣṭais taṃ śokasaṃtāpakarśitam niḥśvasantaṃ mahārājaṃ vyathitākulacetasam // ūrmimālinam akṣobhyaṃ kṣubhyantam iva sāgaram upaplutam ivādityam uktānṛtam ṛṣiṃ yathā // acintyakalpaṃ hi pitus taṃ śokam upadhārayan babhūva saṃrabdhataraḥ samudra iva parvaṇi // cintayāmāsa ca tadā rāmaḥ pitṛhite rataḥ kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati // anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati tasya mām adya samprekṣya kimāyāsaḥ pravartate // sa dīna iva śokārto viṣaṇṇavadanadyutiḥ kaikeyīm abhivādyaiva rāmo vacanam abravīt // kaccin mayā nāparādham ajñānād yena me pitā kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya // vivarṇavadano dīno na hi mām abhibhāṣate śārīro mānaso vāpi kaccid enaṃ na bādhate saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham // kaccin na kiṃcid bharate kumāre priyadarśane śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham // atoṣayan mahārājam akurvan vā pitur vacaḥ muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe // yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ kathaṃ tasmin na varteta pratyakṣe sati daivate // kaccit te paruṣaṃ kiṃcid abhimānāt pitā mama ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ // etad ācakṣva me devi tattvena paripṛcchataḥ kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe // ahaṃ hi vacanād rājñaḥ pateyam api pāvake bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave niyukto guruṇā pitrā nṛpeṇa ca hitena ca // tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam kariṣye pratijāne ca rāmo dvir nābhibhāṣate // tam ārjavasamāyuktam anāryā satyavādinam uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam // purā devāsure yuddhe pitrā te mama rāghava rakṣitena varau dattau saśalyena mahāraṇe // tatra me yācito rājā bharatasyābhiṣecanam gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava // yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi ātmānaṃ ca naraśreṣṭha mama vākyam idaṃ śṛṇu // sa nideśe pitus tiṣṭha yathā tena pratiśrutam tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca // sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa // bharataḥ kosalapure praśāstu vasudhām imām nānāratnasamākīrṇāṃ savājirathakuñjarām // tad apriyam amitraghno vacanaṃ maraṇopamam śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt // evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ jaṭācīradharo rājñaḥ pratijñām anupālayan // idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ nābhinandati durdharṣo yathāpuram ariṃdamaḥ // manyur na ca tvayā kāryo devi brūhi tavāgrataḥ yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ // hitena guruṇā pitrā kṛtajñena nṛpeṇa ca niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam // alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam // ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ // kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ tava ca priyakāmārthaṃ pratijñām anupālayan // tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ vasudhāsaktanayano mandam aśrūṇi muñcati // gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ bharataṃ mātulakulād adyaiva nṛpaśāsanāt // daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ avicārya pitur vākyaṃ samāvastuṃ caturdaśa // sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikeyī prasthānaṃ śraddadhānā hi tvarayāmāsa rāghavam // evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ bharataṃ mātulakulād upāvartayituṃ narāḥ // tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi // vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate naitat kiṃcin naraśreṣṭha manyur eṣo 'panīyatām // yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā // dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ mūrchito nyapatat tasmin paryaṅke hemabhūṣite // rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ // tad apriyam anāryāyā vacanaṃ dāruṇodaram śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt // nāham arthaparo devi lokam āvastum utsahe viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam // yad atrabhavataḥ kiṃcic chakyaṃ kartuṃ priyaṃ mayā prāṇān api parityajya sarvathā kṛtam eva tat // na hy ato dharmacaraṇaṃ kiṃcid asti mahattaram yathā pitari śuśrūṣā tasya vā vacanakriyā // anukto 'py atrabhavatā bhavatyā vacanād aham vane vatsyāmi vijane varṣāṇīha caturdaśa // na nūnaṃ mayi kaikeyi kiṃcid āśaṃsase guṇam yad rājānam avocas tvaṃ mameśvaratarā satī // yāvan mātaram āpṛcche sītāṃ cānunayāmy aham tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam // bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā tathā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ // sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam // vanditvā caraṇau rāmo visaṃjñasya pitus tadā kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ // sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam niṣkramyāntaḥpurāt tasmāt svaṃ dadarśa suhṛjjanam // taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ // ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan // na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā // na vanaṃ gantukāmasya tyajataś ca vasuṃdharām sarvalokātigasyeva lakṣyate cittavikriyā // dhārayan manasā duḥkham indriyāṇi nigṛhya ca praviveśātmavān veśma mātur apriyaśaṃsivān // praviśya veśmātibhṛśaṃ mudānvitaṃ samīkṣya tāṃ cārthavipattim āgatām na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā // rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī // so 'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam upaviṣṭaṃ gṛhadvāri tiṣṭhataś cāparān bahūn // praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ brāhmaṇān vedasampannān vṛddhān rājñābhisatkṛtān // praṇamya rāmas tān vṛddhāṃs tṛtīyāyāṃ dadarśa saḥ striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ // vardhayitvā prahṛṣṭās tāḥ praviśya ca gṛhaṃ striyaḥ nyavedayanta tvaritā rāmamātuḥ priyaṃ tadā // kausalyāpi tadā devī rātriṃ sthitvā samāhitā prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī // sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā agniṃ juhoti sma tadā mantravat kṛtamaṅgalā // praviśya ca tadā rāmo mātur antaḥpuraṃ śubham dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam // sā cirasyātmajaṃ dṛṣṭvā mātṛnandanam āgatam abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍabā yathā // tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ // vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule // satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati // mātaraṃ rāghavaḥ kiṃcit prasāryāñjalim abravīt sa svabhāvavinītaś ca gauravāc ca tadānataḥ // devi nūnaṃ na jānīṣe mahad bhayam upasthitam idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca // caturdaśa hi varṣāṇi vatsyāmi vijane vane madhumūlaphalair jīvan hitvā munivad āmiṣam // bharatāya mahārājo yauvarājyaṃ prayacchati māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasam // tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva rāmas tūtthāpayāmāsa mātaraṃ gatacetasam // upāvṛtyotthitāṃ dīnāṃ vaḍabām iva vāhitām pāṃśuguṇṭhitasarvāṅgīṃ vimamarśa ca pāṇinā // sā rāghavam upāsīnam asukhārtā sukhocitā uvāca puruṣavyāghram upaśṛṇvati lakṣmaṇe // yadi putra na jāyethā mama śokāya rāghava na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā // eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate // na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe api putre vipaśyeyam iti rāmāsthitaṃ mayā // sā bahūny amanojñāni vākyāni hṛdayacchidām ahaṃ śroṣye sapatnīnām avarāṇāṃ varā satī ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati // tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me // yo hi māṃ sevate kaścid atha vāpy anuvartate kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate // daśa sapta ca varṣāṇi tava jātasya rāghava atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam // upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā // sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā // mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo 'sti yamakṣaye mama yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva // sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi nāvadīryate anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate // idaṃ tu duḥkhaṃ yad anarthakāni me vratāni dānāni ca saṃyamāś ca hi tapaś ca taptaṃ yad apatyakāraṇāt suniṣphalaṃ bījam ivoptam ūṣare // yadi hy akāle maraṇaṃ svayecchayā labheta kaścid guruduḥkhakarśitaḥ gatāham adyaiva paretasaṃsadaṃ vinā tvayā dhenur ivātmajena vai // bhṛśam asukham amarṣitā tadā bahu vilalāpa samīkṣya rāghavam vyasanam upaniśāmya sā mahat sutam iva baddham avekṣya kiṃnarī // tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram uvāca lakṣmaṇo dīnas tat kālasadṛśaṃ vacaḥ // na rocate mamāpy etad ārye yad rāghavo vanam tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ // viparītaś ca vṛddhaś ca viṣayaiś ca pradharṣitaḥ nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ // nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathāvidham yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ // na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ amitro 'pi nirasto 'pi yo 'sya doṣam udāharet // devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt // tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ putraḥ ko hṛdaye kuryād rājavṛttam anusmaran // yāvad eva na jānāti kaścid artham imaṃ naraḥ tāvad eva mayā sārdham ātmasthaṃ kuru śāsanam // mayā pārśve sadhanuṣā tava guptasya rāghava kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ // nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye // bharatasyātha pakṣyo vā yo vāsya hitam icchati sarvān etān vadhiṣyāmi mṛdur hi paribhūyate // tvayā caiva mayā caiva kṛtvā vairam anuttamam kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana // anurakto 'smi bhāvena bhrātaraṃ devi tattvataḥ satyena dhanuṣā caiva datteneṣṭena te śape // dīptam agnim araṇyaṃ vā yadi rāmaḥ pravekṣyate praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya // harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ devī paśyatu me vīryaṃ rāghavaś caiva paśyatu // etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ uvāca rāmaṃ kausalyā rudantī śokalālasā // bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate // na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ // dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi śuśrūṣa mām ihasthas tvaṃ cara dharmam anuttamam // śuśrūṣur jananīṃ putra svagṛhe niyato vasan pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ // yathaiva rājā pūjyas te gauraveṇa tathā hy aham tvāṃ nāham anujānāmi na gantavyam ito vanam // tvadviyogān na me kāryaṃ jīvitena sukhena vā tvayā saha mama śreyas tṛṇānām api bhakṣaṇam // yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum // tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ // vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam // nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam // ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā // asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ // jāmadagnyena rāmeṇa reṇukā jananī svayam kṛttā paraśunāraṇye pitur vacanakāriṇā // na khalv etan mayaikena kriyate pitṛśāsanam pūrvair ayam abhipreto gato mārgo 'nugamyate // tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā pitur hi vacanaṃ kurvan na kaścin nāma hīyate // tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt tava lakṣmaṇa jānāmi mayi sneham anuttamam abhiprāyam avijñāya satyasya ca śamasya ca // dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam dharmasaṃśritam etac ca pitur vacanam uttamam // saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā // so 'haṃ na śakṣyāmi pitur niyogam ativartitum pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ // tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām // tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ // anumanyasva māṃ devi gamiṣyantam ito vanam śāpitāsi mama prāṇaiḥ kuru svastyayanāni me tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm // yaśo hy ahaṃ kevalarājyakāraṇān na pṛṣṭhataḥ kartum alaṃ mahodayam adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ // prasādayan naravṛṣabhaḥ sa mātaraṃ parākramāj jigamiṣur eva daṇḍakān athānujaṃ bhṛśam anuśāsya darśanaṃ cakāra tāṃ hṛdi jananīṃ pradakṣiṇam // atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam // āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān // saumitre yo 'bhiṣekārthe mama sambhārasambhramaḥ abhiṣekanivṛttyarthe so 'stu sambhārasambhramaḥ // yasyā madabhiṣekārthaṃ mānasaṃ paritapyate mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru // tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe manasi pratisaṃjātaṃ saumitre 'ham upekṣitum // na buddhipūrvaṃ nābuddhaṃ smarāmīha kadācana mātṝṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam // satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ paralokabhayād bhīto nirbhayo 'stu pitā mama // tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte satyaṃ neti manastāpas tasya tāpas tapec ca mām // abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ // mama pravrājanād adya kṛtakṛtyā nṛpātmajā sutaṃ bharatam avyagram abhiṣecayitā tataḥ // mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham // buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram // kṛtāntas tv eva saumitre draṣṭavyo matpravāsane rājyasya ca vitīrṇasya punar eva nivartane // kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet // jānāsi hi yathā saumya na mātṛṣu mamāntaram bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā // so 'bhiṣekanivṛttyarthaiḥ pravāsārthaiś ca durvacaiḥ ugrair vākyair ahaṃ tasyā nānyad daivāt samarthaye // kathaṃ prakṛtisampannā rājaputrī tathāguṇā brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau // yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ // kaścid daivena saumitre yoddhum utsahate pumān yasya na grahaṇaṃ kiṃcit karmaṇo 'nyatra dṛśyate // sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau yasya kiṃcit tathā bhūtaṃ nanu daivasya karma tat // vyāhate 'py abhiṣeke me paritāpo na vidyate tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām pratisaṃhāraya kṣipram ābhiṣecanikīṃ kriyām // na lakṣmaṇāsmin mama rājyavighne mātā yavīyasy atiśaṅkanīyā daivābhipannā hi vadanty aniṣṭaṃ jānāsi daivaṃ ca tathā prabhāvam // iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ // tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabhaḥ niśaśvāsa mahāsarpo bilastha iva roṣitaḥ // tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham // agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām // agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt asthāne sambhramo yasya jāto vai sumahān ayam // dharmadoṣaprasaṅgena lokasyānatiśaṅkayā kathaṃ hy etad asambhrāntas tvadvidho vaktum arhati // yathā daivam aśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi // pāpayos tu kathaṃ nāma tayoḥ śaṅkā na vidyate santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase // lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam yeneyam āgatā dvaidhaṃ tava buddhir mahīpate sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi // yady api pratipattis te daivī cāpi tayor matam tathāpy upekṣaṇīyaṃ te na me tad api rocate // viklavo vīryahīno yaḥ sa daivam anuvartate vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate // daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum na daivena vipannārthaḥ puruṣaḥ so 'vasīdati // drakṣyanti tv adya daivasya pauruṣaṃ puruṣasya ca daivamānuṣayor adya vyaktā vyaktir bhaviṣyati // adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam // atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye // lokapālāḥ samastās te nādya rāmābhiṣecanam na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā // yair vivāsas tavāraṇye mitho rājan samarthitaḥ araṇye te vivatsyanti caturdaśa samās tathā // ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava abhiṣekavighātena putrarājyāya vartate // madbalena viruddhāya na syād daivabalaṃ tathā prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama // ūrdhvaṃ varṣasahasrānte prajāpālyam anantaram āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi // pūrvarājarṣivṛttyā hi vanavāso vidhīyate prajā nikṣipya putreṣu putravat paripālane // sa ced rājany anekāgre rājyavibhramaśaṅkayā naivam icchasi dharmātman rājyaṃ rāma tvam ātmani // pratijāne ca te vīra mā bhūvaṃ vīralokabhāk rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram // maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava aham eko mahīpālān alaṃ vārayituṃ balāt // na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me nāsirābandhanārthāya na śarāḥ stambhahetavaḥ // amitradamanārthaṃ me sarvam etac catuṣṭayam na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama // asinā tīkṣṇadhāreṇa vidyuccalitavarcasā pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye // khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me hastyaśvanarahastoru śirobhir bhavitā mahī // khaḍgadhārā hatā me 'dya dīpyamānā ivādrayaḥ patiṣyanti dvipā bhūmau meghā iva savidyutaḥ // baddhagodhāṅgulitrāṇe pragṛhītaśarāsane kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite // bahubhiś caikam atyasyann ekena ca bahūñ janān viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu // adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho // adya candanasārasya keyūrāmokṣaṇasya ca vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca // anurūpāv imau bāhū rāma karma kariṣyataḥ abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe // bravīhi ko 'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ // vimṛjya bāṣpaṃ parisāntvya cāsakṛt sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ uvāca pitrye vacane vyavasthitaṃ nibodha mām eṣa hi saumya satpathaḥ // taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt // adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ mayi jāto daśarathāt katham uñchena vartayet // yasya bhṛtyāś ca dāsāś ca mṛṣṭāny annāni bhuñjate kathaṃ sa bhokṣyate nātho vane mūlaphalāny ayam // ka etacchraddadhecchrutvā kasya vā na bhaved bhayam guṇavān dayito rājño rāghavo yad vivāsyate // tvayā vihīnām iha māṃ śokāgnir atulo mahān pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye // kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi // tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām // kaikeyyā vañcito rājā mayi cāraṇyam āśrite bhavatyā ca parityakto na nūnaṃ vartayiṣyati // bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ sa bhavatyā na kartavyo manasāpi vigarhitaḥ // yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ // evam uktā tu rāmeṇa kausalyā śubhadarśanā tathety uvāca suprītā rāmam akliṣṭakāriṇam // evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām // mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ // imāni tu mahāraṇye vihṛtya nava pañca ca varṣāṇi paramaprītaḥ sthāsyāmi vacane tava // evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā uvāca paramārtā tu kausalyā putravatsalā // āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam naya mām api kākutstha vanaṃ vanyāṃ mṛgīṃ yathā yadi te gamane buddhiḥ kṛtā pitur apekṣayā // tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt jīvantyā hi striyā bhartā daivataṃ prabhur eva ca bhavatyā mama caivādya rājā prabhavati prabhuḥ // bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ bhavatīm anuvarteta sa hi dharmarataḥ sadā // yathā mayi tu niṣkrānte putraśokena pārthivaḥ śramaṃ nāvāpnuyāt kiṃcid apramattā tathā kuru // vratopavāsaniratā yā nārī paramottamā bhartāraṃ nānuvarteta sā ca pāpagatir bhavet // śuśrūṣām eva kurvīta bhartuḥ priyahite ratā eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ // pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī // prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam // evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā kausalyā putraśokārtā rāmaṃ vacanam abravīt gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho // tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā uvāca rāmaṃ śubhalakṣaṇaṃ vaco babhūva ca svastyayanābhikāṅkṣiṇī // sāpanīya tam āyāsam upaspṛśya jalaṃ śuci cakāra mātā rāmasya maṅgalāni manasvinī // svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā // ṛtavaś caiva pakṣāś ca māsāḥ saṃvatsarāḥ kṣapāḥ dināni ca muhūrtāś ca svasti kurvantu te sadā // smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ // saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ nakṣatrāṇi ca sarvāṇi grahāś ca sahadevatāḥ mahāvanāni carato muniveṣasya dhīmataḥ // plavagā vṛścikā daṃśā maśakāś caiva kānane sarīsṛpāś ca kīṭāś ca mā bhūvan gahane tava // mahādvipāś ca siṃhāś ca vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka // nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ mā ca tvāṃ hiṃsiṣuḥ putra mayā sampūjitās tv iha // āgamās te śivāḥ santu sidhyantu ca parākramāḥ sarvasampattayo rāma svastimān gaccha putraka // svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ // sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam // iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī stutibhiś cānurūpābhir ānarcāyatalocanā // yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte vṛtranāśe samabhavat tat te bhavatu maṅgalam // yan maṅgalaṃ suparṇasya vinatākalpayat purā amṛtaṃ prārthayānasya tat te bhavatu maṅgalam // oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca // ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī avadat putra siddhārtho gaccha rāma yathāsukham // arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani // mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtamahāsuroragāḥ abhiprayātasya vanaṃ cirāya te hitāni kāṅkṣantu diśaś ca rāghava // itīva cāśrupratipūrṇalocanā samāpya ca svastyayanaṃ yathāvidhi pradakṣiṇaṃ caiva cakāra rāghavaṃ punaḥ punaś cāpi nipīḍya sasvaje // tathā tu devyā sa kṛtapradakṣiṇo nipīḍya mātuś caraṇau punaḥ punaḥ jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitaḥ svayā śriyā // abhivādya tu kausalyāṃ rāmaḥ samprasthito vanam kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ // virājayan rājasuto rājamārgaṃ narair vṛtam hṛdayāny āmamantheva janasya guṇavattayā // vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī tad eva hṛdi tasyāś ca yauvarājyābhiṣecanam // devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate // praviveśātha rāmas tu svaveśma suvibhūṣitam prahṛṣṭajanasampūrṇaṃ hriyā kiṃcid avāṅmukhaḥ // atha sītā samutpatya vepamānā ca taṃ patim apaśyac chokasaṃtaptaṃ cintāvyākulitendriyam // vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnam amarṣaṇam āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho // adya bārhaspataḥ śrīmān yuktaḥ puṣyo na rāghava procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ // na te śataśalākena jalaphenanibhena ca āvṛtaṃ vadanaṃ valgu chattreṇābhivirājate // vyajanābhyāṃ ca mukhyābhyāṃ śatapattranibhekṣaṇam candrahaṃsaprakāśābhyāṃ vījyate na tavānanam // vāgmino bandinaś cāpi prahṛṣṭās tvāṃ nararṣabha stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ // na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ // na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ anuvrajitum icchanti paurajānapadās tathā // caturbhir vegasampannair hayaiḥ kāñcanabhūṣaṇaiḥ mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ // na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ prayāṇe lakṣyate vīra kṛṣṇameghagiriprabhaḥ // na ca kāñcanacitraṃ te paśyāmi priyadarśana bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram // abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate // itīva vilapantīṃ tāṃ provāca raghunandanaḥ sīte tatrabhavāṃs tātaḥ pravrājayati māṃ vanam // kule mahati sambhūte dharmajñe dharmacāriṇi śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama // rājñā satyapratijñena pitrā daśarathena me kaikeyyai prītamanasā purā dattau mahāvarau // tayādya mama sajje 'sminn abhiṣeke nṛpodyate pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ // caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā pitrā me bharataś cāpi yauvarājye niyojitaḥ so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam // bharatasya samīpe te nāhaṃ kathyaḥ kadācana ṛddhiyuktā hi puruṣā na sahante parastavam tasmān na te guṇāḥ kathyā bharatasyāgrato mama // nāpi tvaṃ tena bhartavyā viśeṣeṇa kadācana anukūlatayā śakyaṃ samīpe tasya vartitum // ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan vanam adyaiva yāsyāmi sthirā bhava manasvini // yāte ca mayi kalyāṇi vanaṃ muniniṣevitam vratopavāsaratayā bhavitavyaṃ tvayānaghe // kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi vanditavyo daśarathaḥ pitā mama nareśvaraḥ // mātā ca mama kausalyā vṛddhā saṃtāpakarśitā dharmam evāgrataḥ kṛtvā tvattaḥ sammānam arhati // vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ snehapraṇayasambhogaiḥ samā hi mama mātaraḥ // bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama // vipriyaṃ na ca kartavyaṃ bharatasya kadācana sa hi rājā prabhuś caiva deśasya ca kulasya ca // ārādhitā hi śīlena prayatnaiś copasevitāḥ rājānaḥ samprasīdanti prakupyanti viparyaye // aurasān api putrān hi tyajanty ahitakāriṇaḥ samarthān sampragṛhṇanti janān api narādhipāḥ // ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyam ihaiva bhāmini yathā vyalīkaṃ kuruṣe na kasyacit tathā tvayā kāryam idaṃ vaco mama // evam uktā tu vaidehī priyārhā priyavādinī praṇayād eva saṃkruddhā bhartāram idam abravīt // āryaputra pitā mātā bhrātā putras tathā snuṣā svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate // bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha ataś caivāham ādiṣṭā vane vastavyam ity api // na pitā nātmajo nātmā na mātā na sakhījanaḥ iha pretya ca nārīṇāṃ patir eko gatiḥ sadā // yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān // īrṣyāroṣau bahiṣkṛtya bhuktaśeṣam ivodakam naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate // prāsādāgrair vimānair vā vaihāyasagatena vā sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate // anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam nāsmi samprati vaktavyā vartitavyaṃ yathā mayā // sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ acintayantī trīṃl lokāṃś cintayantī pativratam // śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī saha raṃsye tvayā vīra vaneṣu madhugandhiṣu // tvaṃ hi kartuṃ vane śakto rāma samparipālanam anyasyāpi janasyeha kiṃ punar mama mānada // phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā // icchāmi saritaḥ śailān palvalāni vanāni ca draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā // haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā // saha tvayā viśālākṣa raṃsye paramanandinī evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha // svarge 'pi ca vinā vāso bhavitā yadi rāghava tvayā mama naravyāghra nāhaṃ tam api rocaye // ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ mṛgāyutaṃ vānaravāraṇair yutam vane nivatsyāmi yathā pitur gṛhe tavaiva pādāv upagṛhya saṃmatā // ananyabhāvām anuraktacetasaṃ tvayā viyuktāṃ maraṇāya niścitām nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati // tathā bruvāṇām api dharmavatsalo na ca sma sītāṃ nṛvaro ninīṣati uvāca caināṃ bahu saṃnivartane vane nivāsasya ca duḥkhitāṃ prati // sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ nivartanārthe dharmātmā vākyam etad uvāca ha // sīte mahākulīnāsi dharme ca niratā sadā ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham // sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale vane doṣā hi bahavo vadatas tān nibodha me // sīte vimucyatām eṣā vanavāsakṛtā matiḥ bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate // hitabuddhyā khalu vaco mayaitad abhidhīyate sadā sukhaṃ na jānāmi duḥkham eva sadā vanam // girinirjharasambhūtā girikandaravāsinām siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam // supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale rātriṣu śramakhinnena tasmād duḥkhataraṃ vanam // upavāsaś ca kartavyo yathāprāṇena maithili jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā // atīva vātas timiraṃ bubhukṣā cātra nityaśaḥ bhayāni ca mahānty atra tato duḥkhataraṃ vanam // sarīsṛpāś ca bahavo bahurūpāś ca bhāmini caranti pṛthivīṃ darpād ato duḥkhataraṃ vanam // nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ tiṣṭhanty āvṛtya panthānam ato duḥkhataraṃ vanam // pataṃgā vṛścikāḥ kīṭā daṃśāś ca maśakaiḥ saha bādhante nityam abale sarvaṃ duḥkham ato vanam // drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini vane vyākulaśākhāgrās tena duḥkhataraṃ vanam // tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava vimṛśann iha paśyāmi bahudoṣataraṃ vanam // vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā na tasya sītā vacanaṃ cakāra tat tato 'bravīd rāmam idaṃ suduḥkhitā // etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā prasaktāśrumukhī mandam idaṃ vacanam abravīt // ye tvayā kīrtitā doṣā vane vastavyatāṃ prati guṇān ity eva tān viddhi tava snehapuraskṛtān // tvayā ca saha gantavyaṃ mayā gurujanājñayā tvadviyogena me rāma tyaktavyam iha jīvitam // na ca māṃ tvatsamīpasthām api śaknoti rāghava surāṇām īśvaraḥ śakraḥ pradharṣayitum ojasā // patihīnā tu yā nārī na sā śakṣyati jīvitum kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam // atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane // lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṃ vacanaṃ gṛhe vanavāsakṛtotsāhā nityam eva mahābala // ādeśo vanavāsasya prāptavyaḥ sa mayā kila sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā // kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ // vanavāse hi jānāmi duḥkhāni bahudhā kila prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ // kanyayā ca pitur gehe vanavāsaḥ śruto mayā bhikṣiṇyāḥ sādhuvṛttāyā mama mātur ihāgrataḥ // prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā // kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava vanavāsasya śūrasya caryā hi mama rocate // śuddhātman premabhāvād dhi bhaviṣyāmi vikalmaṣā bhartāram anugacchantī bhartā hi mama daivatam // pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām // iha loke ca pitṛbhir yā strī yasya mahāmate adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā // evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām nābhirocayase netuṃ tvaṃ māṃ keneha hetunā // bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ netum arhasi kākutstha samānasukhaduḥkhinīm // yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt // evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam // evam uktā tu sā cintāṃ maithilī samupāgatā snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ // cintayantīṃ tathā tāṃ tu nivartayitum ātmavān krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat // sāntvyamānā tu rāmeṇa maithilī janakātmajā vanavāsanimittāya bhartāram idam abravīt // sā tam uttamasaṃvignā sītā vipulavakṣasam praṇayāc cābhimānāc ca paricikṣepa rāghavam // kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham // anṛtaṃ balaloko 'yam ajñānād yaddhi vakṣyati tejo nāsti paraṃ rāme tapatīva divākare // kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te yat parityaktukāmas tvaṃ mām ananyaparāyaṇām // dyumatsenasutaṃ vīra satyavantam anuvratām sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm // na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī // svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm śailūṣa iva māṃ rāma parebhyo dātum icchasi // sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā // na ca me bhavitā tatra kaścit pathi pariśramaḥ pṛṣṭhatas tava gacchantyā vihāraśayaneṣv api // kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ tūlājinasamasparśā mārge mama saha tvayā // mahāvātasamuddhūtaṃ yan mām avakariṣyati rajo ramaṇa tan manye parārdhyam iva candanam // śādvaleṣu yad āsiṣye vanānte vanagocarā kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ // pattraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu dāsyasi svayam āhṛtya tan me 'mṛtarasopamam // na mātur na pitus tatra smariṣyāmi na veśmanaḥ ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca // na ca tatra gataḥ kiṃcid draṣṭum arhasi vipriyam matkṛte na ca te śoko na bhaviṣyāmi durbharā // yas tvayā saha sa svargo nirayo yas tvayā vinā iti jānan parāṃ prītiṃ gaccha rāma mayā saha // atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam // paścād api hi duḥkhena mama naivāsti jīvitam ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam // idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā // iti sā śokasaṃtaptā vilapya karuṇaṃ bahu cukrośa patim āyastā bhṛśam āliṅgya sasvaram // sā viddhā bahubhir vākyair digdhair iva gajāṅganā cirasaṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ // tasyāḥ sphaṭikasaṃkāśaṃ vāri saṃtāpasambhavam netrābhyāṃ parisusrāva paṅkajābhyām ivodakam // tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām uvāca vacanaṃ rāmaḥ pariviśvāsayaṃs tadā // na devi tava duḥkhena svargam apy abhirocaye na hi me 'sti bhayaṃ kiṃcit svayambhor iva sarvataḥ // tava sarvam abhiprāyam avijñāya śubhānane vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe // yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili na vihātuṃ mayā śakyā kīrtir ātmavatā yathā // dharmas tu gajanāsoru sadbhir ācaritaḥ purā taṃ cāham anuvarte 'dya yathā sūryaṃ suvarcalā // eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe // sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ anugacchasva māṃ bhīru sahadharmacarī bhava // brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram // anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ kṣipraṃ pramuditā devī dātum evopacakrame // tataḥ prahṛṣṭā paripūrṇamānasā yaśasvinī bhartur avekṣya bhāṣitam dhanāni ratnāni ca dātum aṅganā pracakrame dharmabhṛtāṃ manasvinī // tato 'bravīn mahātejā rāmo lakṣmaṇam agrataḥ sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim // mayādya saha saumitre tvayi gacchati tad vanam ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm // abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva sa kāmapāśaparyasto mahātejā mahīpatiḥ // sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam // evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā pratyuvāca tadā rāmaṃ vākyajño vākyakovidam // tavaiva tejasā vīra bharataḥ pūjayiṣyati kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ // kausalyā bibhṛyād āryā sahasram api madvidhān yasyāḥ sahasraṃ grāmāṇāṃ samprāptam upajīvanam // dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ agratas te gamiṣyāmi panthānam anudarśayan // āhariṣyāmi te nityaṃ mūlāni ca phalāni ca vanyāni yāni cānyāni svāhārāṇi tapasvinām // bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te // rāmas tv anena vākyena suprītaḥ pratyuvāca tam vrajāpṛcchasva saumitre sarvam eva suhṛjjanam // ye ca rājño dadau divye mahātmā varuṇaḥ svayam janakasya mahāyajñe dhanuṣī raudradarśane // abhedyakavace divye tūṇī cākṣayasāyakau ādityavimalau cobhau khaḍgau hemapariṣkṛtau // satkṛtya nihitaṃ sarvam etad ācāryasadmani sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa // sa suhṛjjanam āmantrya vanavāsāya niścitaḥ ikṣvākugurum āmantrya jagrāhāyudham uttamam // tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam rāmāya darśayāmāsa saumitriḥ sarvam āyudham // tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa // ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa // vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ teṣām api ca me bhūyaḥ sarveṣāṃ copajīvinām // vasiṣṭhaputraṃ tu suyajñam āryaṃ tvam ānayāśu pravaraṃ dvijānām abhiprayāsyāmi vanaṃ samastān abhyarcya śiṣṭān aparān dvijātīn // tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam gatvā sa praviveśāśu suyajñasya niveśanam // taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ // tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam // tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha suyajñam abhicakrāma rāghavo 'gnim ivārcitam // jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ sahemasūtrair maṇibhiḥ keyūrair valayair api // anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ // hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya raśanāṃ cādhunā sītā dātum icchati te sakhe // paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi // nāgaḥ śatruṃjayo nāma mātulo yaṃ dadau mama taṃ te gajasahasreṇa dadāmi dvijapuṃgava // ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ // atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram // agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ // kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati ācāryas taittirīyāṇām abhirūpaś ca vedavit // tasya yānaṃ ca dāsīś ca saumitre saṃpradāpaya kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ // sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā // śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā vyañjanārthaṃ ca saumitre gosahasram upākuru // tataḥ sa puruṣavyāghras tad dhanaṃ lakṣmaṇaḥ svayam yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā // athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ sampradāya bahu dravyam ekaikasyopajīvinaḥ // lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama // ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam uvācedaṃ dhanādhyakṣaṃ dhanam ānīyatām iti tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ // tataḥ sa puruṣavyāghras tad dhanaṃ sahalakṣmaṇaḥ dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat // tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ ā pañcamāyāḥ kakṣyāyā nainaṃ kaścid avārayat // sa rājaputram āsādya trijaṭo vākyam abravīt nirdhano bahuputro 'smi rājaputra mahāyaśaḥ uñchavṛttir vane nityaṃ pratyavekṣasva mām iti // tam uvāca tato rāmaḥ parihāsasamanvitam gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā parikṣipasi daṇḍena yāvat tāvad avāpsyasi // sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ // uvāca ca tato rāmas taṃ gārgyam abhisāntvayan manyur na khalu kartavyaḥ parihāso hy ayaṃ mama // tataḥ sabhāryas trijaṭo mahāmunir gavām anīkaṃ pratigṛhya moditaḥ yaśobalaprītisukhopabṛṃhiṇīs tad āśiṣaḥ pratyavadan mahātmanaḥ // dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau // tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe mālādāmabhir āsakte sītayā samalaṃkṛte // tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca adhiruhya janaḥ śrīmān udāsīno vyalokayat // na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ āruhya tasmāt prāsādān dīnāḥ paśyanti rāghavam // padātiṃ varjitacchattraṃ rāmaṃ dṛṣṭvā tadā janāḥ ūcur bahuvidhā vācaḥ śokopahatacetasaḥ // yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ // aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt // yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api tām adya sītāṃ paśyanti rājamārgagatā janāḥ // aṅgarāgocitāṃ sītāṃ raktacandanasevinīm varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām // adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate na hi rājā priyaṃ putraṃ vivāsayitum arhati // nirguṇasyāpi putrasya kathaṃ syād vipravāsanam kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam // ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam // tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ audakānīva sattvāni grīṣme salilasaṃkṣayāt // pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ // te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ gacchantam anugacchāmo yena gacchati rāghavaḥ // udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca ekaduḥkhasukhā rāmam anugacchāma dhārmikam // samuddhṛtanidhānāni paridhvastājirāṇi ca upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ // rajasābhyavakīrṇāni parityaktāni daivataiḥ asmattyaktāni veśmāni kaikeyī pratipadyatām // vanaṃ nagaram evāstu yena gacchati rāghavaḥ asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam // bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca // ity evaṃ vividhā vāco nānājanasamīritāḥ śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasam // pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha jagāma rāmaḥ pitaraṃ didṛkṣuḥ pitur nideśaṃ vidhivac cikīrṣuḥ // tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam vyatiṣṭhata prekṣya tadā sumantraṃ pitur mahātmā pratihāraṇārtham // pitur nideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ sa rāghavaḥ prekṣya sumantram abravīn nivedayasvāgamanaṃ nṛpāya me // sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyaḥ praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha // ālokya tu mahāprājñaḥ paramākulacetasaṃ rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat // ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām // sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate // gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ // sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam // sumantrānaya me dārān ye kecid iha māmakāḥ dāraiḥ parivṛtaḥ sarvair draṣṭum icchāmi rāghavam // so 'ntaḥpuram atītyaiva striyas tā vākyam abravīt āryo hvayati vo rājā gamyatāṃ tatra māciram // evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā pracakramus tad bhavanaṃ bhartur ājñāya śāsanam // ardhasaptaśatās tās tu pramadās tāmralocanāḥ kausalyāṃ parivāryātha śanair jagmur dhṛtavratāḥ // āgateṣu ca dāreṣu samavekṣya mahīpatiḥ uvāca rājā taṃ sūtaṃ sumantrānaya me sutam // sa sūto rāmam ādāya lakṣmaṇaṃ maithilīṃ tadā jagāmābhimukhas tūrṇaṃ sakāśaṃ jagatīpateḥ // sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ // so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃpatiḥ tam asaṃprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ // taṃ rāmo 'bhyapatat kṣipraṃ lakṣmaṇaś ca mahārathaḥ visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā // strīsahasraninādaś ca saṃjajñe rājaveśmani hā hā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ // taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan // atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim uvāca prāñjalir bhūtvā śokārṇavapariplutam // āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām // lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ // anujānīhi sarvān naḥ śokam utsṛjya mānada lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatir iva prajāḥ // pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ uvāca rājā samprekṣya vanavāsāya rāghavam // ahaṃ rāghava kaikeyyā varadānena mohitaḥ ayodhyāyās tvam evādya bhava rājā nigṛhya mām // evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ // bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam // śreyase vṛddhaye tāta punarāgamanāya ca gacchasvāriṣṭam avyagraḥ panthānam akutobhayam // adya tv idānīṃ rajanīṃ putra mā gaccha sarvathā mātaraṃ māṃ ca saṃpaśyan vasemām adya śarvarīm tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi // atha rāmas tathā śrutvā pitur ārtasya bhāṣitam lakṣmaṇena saha bhrātrā dīno vacanam abravīt // prāpsyāmi yān adya guṇān ko me śvastān pradāsyati apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe // iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā mayā visṛṣṭā vasudhā bharatāya pradīyatām // apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ // naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha // puraṃ ca rāṣṭraṃ ca mahī ca kevalā mayā nisṛṣṭā bharatāya dīyatām ahaṃ nideśaṃ bhavato 'nupālayan vanaṃ gamiṣyāmi cirāya sevitum // mayā nisṛṣṭāṃ bharato mahīm imāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām śivāṃ susīmām anuśāstu kevalaṃ tvayā yad uktaṃ nṛpate yathāstu tat // na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha // tad adya naivānagha rājyam avyayaṃ na sarvakāmān na sukhaṃ na maithilīm na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā // phalāni mūlāni ca bhakṣayan vane girīṃś ca paśyan saritaḥ sarāṃsi ca vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ // tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ // sūta ratnasusampūrṇā caturvidhabalā camūḥ rāghavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām // rūpājīvāśca śālinyo vaṇijaś ca mahādhanāḥ śobhayantu kumārasya vāhinīṃ suprasāritāḥ // ye cainam upajīvanti ramate yaiś ca vīryataḥ teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya // nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati // dhānyakośaś ca yaḥ kaścid dhanakośaś ca māmakaḥ tau rāmam anugacchetāṃ vasantaṃ nirjane vane // yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane // bharataś ca mahābāhur ayodhyāṃ pālayiṣyati sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti // evaṃ bruvati kākutsthe kaikeyyā bhayam āgatam mukhaṃ cāpy agamacchoṣaṃ svaraś cāpi nyarudhyata // sā viṣaṇṇā ca saṃtrastā kaikeyī vākyam abravīt rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate // kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam rājā daśaratho vākyam uvācāyatalocanām vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite // kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat asamañja iti khyātaṃ tathāyaṃ gantum arhati // evam ukto dhig ity eva rājā daśaratho 'bravīt vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata // tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ śucir bahumato rājñaḥ kaikeyīm idam abravīt // asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān sarayvāḥ prakṣipann apsu ramate tena durmatiḥ // taṃ dṛṣṭvā nāgarāḥ sarve kruddhā rājānam abruvan asamañjaṃ vṛṇīṣvaikam asmān vā rāṣṭravardhana // tān uvāca tato rājā kiṃnimittam idaṃ bhayam tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan // krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ sarayvāṃ prakṣipan maurkhyād atulāṃ prītim aśnute // sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā // ity evam atyajad rājā sagaro vai sudhārmikaḥ rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate // śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ śokopahatayā vācā kaikeyīm idam abravīt // anuvrajiṣyāmy aham adya rāmaṃ rājyaṃ parityajya sukhaṃ dhanaṃ ca sahaiva rājñā bharatena ca tvaṃ yathā sukhaṃ bhuṅkṣva cirāya rājyam // mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā anvabhāṣata vākyaṃ tu vinayajño vinītavat // tyaktabhogasya me rājan vane vanyena jīvataḥ kiṃ kāryam anuyātreṇa tyaktasaṅgasya sarvataḥ // yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam // tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate sarvāṇy evānujānāmi cīrāṇy evānayantu me // khanitrapiṭake cobhe mamānayata gacchataḥ caturdaśa vane vāsaṃ varṣāṇi vasato mama // atha cīrāṇi kaikeyī svayam āhṛtya rāghavam uvāca paridhatsveti janaughe nirapatrapā // sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te sūkṣmavastram avakṣipya munivastrāṇy avasta ha // lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe tāpasāc chādane caiva jagrāha pitur agrataḥ // athātmaparidhānārthaṃ sītā kauśeyavāsinī samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva // sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ gandharvarājapratimaṃ bhartāram idam abravīt kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ // kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā tasthau hy akuśalā tatra vrīḍitā janakātmajā // tasyās tat kṣipram āgamya rāmo dharmabhṛtāṃ varaḥ cīraṃ babandha sītāyāḥ kauśeyasyopari svayam // tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti // sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt kaikeyi kuśacīreṇa na sītā gantum arhati // nanu paryāptam etat te pāpe rāmavivāsanam kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ // evaṃ bruvantaṃ pitaraṃ rāmaḥ samprasthito vanam avākśirasam āsīnam idaṃ vacanam abravīt // iyaṃ dhārmika kausalyā mama mātā yaśasvinī vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite // mayā vihīnāṃ varada prapannāṃ śokasāgaram adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi // imāṃ mahendropamajātagarbhiṇīṃ tathā vidhātuṃ jananīṃ mamārhasi yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet // rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam samīkṣya saha bhāryābhī rājā vigatacetanaḥ // nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam na cainam abhisamprekṣya pratyabhāṣata durmanāḥ // sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ vilalāpa mahābāhū rāmam evānucintayan // manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ prāṇino hiṃsitā vāpi tasmād idam upasthitam // na tv evānāgate kāle dehāc cyavati jīvitam kaikeyyā kliśyamānasya mṛtyur mama na vidyate // yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam vihāya vasane sūkṣme tāpasācchādam ātmajam // ekasyāḥ khalu kaikeyyāḥ kṛte 'yaṃ kliśyate janaḥ svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām // evam uktvā tu vacanaṃ bāṣpeṇa pihitendriyaḥ rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha // saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ netrābhyām aśrupūrṇābhyāṃ sumantram idam abravīt // aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ prāpayainaṃ mahābhāgam ito janapadāt param // evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate pitrā mātrā ca yat sādhur vīro nirvāsyate vanam // rājño vacanam ājñāya sumantraḥ śīghravikramaḥ yojayitvāyayau tatra ratham aśvair alaṃkṛtam // taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ // rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye uvāca deśakālajño niścitaṃ sarvataḥ śuci // vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya // narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat // sā sujātā sujātāni vaidehī prasthitā vanam bhūṣayāmāsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ // vyarājayata vaidehī veśma tat suvibhūṣitā udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ // tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt anācarantīṃ kṛpaṇaṃ mūrdhny upāghrāya maithilīm // asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ bhartāraṃ nānumanyante vinipātagataṃ striyaḥ // sa tvayā nāvamantavyaḥ putraḥ pravrājito mama tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā // vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā // kariṣye sarvam evāham āryā yad anuśāsti mām abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me // na mām asajjanenāryā samānayitum arhati dharmād vicalituṃ nāham alaṃ candrād iva prabhā // nātantrī vādyate vīṇā nācakro vartate rathaḥ nāpatiḥ sukham edhate yā syād api śatātmajā // mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ amitasya hi dātāraṃ bhartāraṃ kā na pūjayet // sāham evaṃgatā śreṣṭhā śrutadharmaparāvarā ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam // sītāyā vacanaṃ śrutvā kausalyā hṛdayaṃgamam śuddhasattvā mumocāśru sahasā duḥkhaharṣajam // tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām rāmaḥ paramadharmajño mātaraṃ vākyam abravīt // amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama kṣayo hi vanavāsasya kṣipram eva bhaviṣyati // suptāyās te gamiṣyanti navavarṣāṇi pañca ca sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam // etāvad abhinītārtham uktvā sa jananīṃ vacaḥ trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ // tāś cāpi sa tathaivārtā mātṝn daśarathātmajaḥ dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ // saṃvāsāt paruṣaṃ kiṃcid ajñānād vāpi yat kṛtam tan me samanujānīta sarvāś cāmantrayāmi vaḥ // jajñe 'tha tāsāṃ saṃnādaḥ krauñcīnām iva niḥsvanaḥ mānavendrasya bhāryāṇām evaṃ vadati rāghave // murajapaṇavameghaghoṣavad daśarathaveśma babhūva yat purā vilapitaparidevanākulaṃ vyasanagataṃ tad abhūt suduḥkhitam // atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ upasaṃgṛhya rājānaṃ cakrur dīnāḥ pradakṣiṇam // taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat // anvakṣaṃ lakṣmaṇo bhrātuḥ kausalyām abhyavādayat atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ // taṃ vandamānaṃ rudatī mātā saumitrim abravīt hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam // sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati // vyasanī vā samṛddho vā gatir eṣa tavānagha eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet // idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca // rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham // tataḥ sumantraḥ kākutsthaṃ prāñjalir vākyam abravīt vinīto vinayajñaś ca mātalir vāsavaṃ yathā // ratham āroha bhadraṃ te rājaputra mahāyaśaḥ kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi // caturdaśa hi varṣāṇi vastavyāni vane tvayā tāny upakramitavyāni yāni devyāsi coditaḥ // taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā āruroha varārohā kṛtvālaṃkāram ātmanaḥ // tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat // sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat sumantraḥ saṃmatān aśvān vāyuvegasamāñ jave // prayāte tu mahāraṇyaṃ cirarātrāya rāghave babhūva nagare mūrchā balamūrchā janasya ca // tat samākulasaṃbhrāntaṃ mattasaṃkupitadvipam hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam // tataḥ sabālavṛddhā sā purī paramapīḍitā rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā // pārśvataḥ pṛṣṭhataś cāpi lambamānās tadunmukhāḥ bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ // saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati // āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam yad devagarbhapratime vanaṃ yāti na bhidyate // kṛtakṛtyā hi vaidehī chāyevānugatā patim na jahāti ratā dharme merum arkaprabhā yathā // aho lakṣmaṇa siddhārthaḥ satataṃ priyavādinam bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi // mahaty eṣā hi te siddhir eṣa cābhyudayo mahān eṣa svargasya mārgaś ca yad enam anugacchasi evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam // atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt // śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare // pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau paripūrṇaḥ śaśī kāle graheṇopapluto yathā // tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam // hā rāmeti janāḥ kecid rāmamāteti cāpare antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan // anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasam rājānaṃ mātaraṃ caiva dadarśānugatau pathi dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata // padātinau ca yānārhāv aduḥkhārhau sukhocitau dṛṣṭvā saṃcodayāmāsa śīghraṃ yāhīti sārathim // na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ // tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca asakṛt praikṣata tadā nṛtyantīm iva mātaram // tiṣṭheti rājā cukrośa yāhi yāhīti rāghavaḥ sumantrasya babhūvātmā cakrayor iva cāntarā // nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt // rāmasya sa vacaḥ kurvann anujñāpya ca taṃ janam vrajato 'pi hayāñ śīghraṃ codayāmāsa sārathiḥ // nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam manasāpy aśruvegaiś ca na nyavartata mānuṣam // yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet ity amātyā mahārājam ūcur daśarathaṃ vacaḥ // teṣāṃ vacaḥ sarvaguṇopapannaṃ prasvinnagātraḥ praviṣaṇṇarūpaḥ niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ // tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān // anāthasya janasyāsya durbalasya tapasvinaḥ yo gatiḥ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati // na krudhyaty abhiśasto 'pi krodhanīyāni varjayan kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati // kausalyāyāṃ mahātejā yathā mātari vartate tathā yo vartate 'smāsu mahātmā kva nu gacchati // kaikeyyā kliśyamānena rājñā saṃcodito vanam paritrātā janasyāsya jagataḥ kva nu gacchati // aho niścetano rājā jīvalokasya sampriyam dharmyaṃ satyavrataṃ rāmaṃ vanavāse pravatsyati // iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ // sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ // nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata vyasṛjan kavalān nāgā gāvo vatsān na pāyayan // triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ // nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ viśākhāś ca sadhūmāś ca nabhasi pracakāśire // akasmān nāgaraḥ sarvo jano dainyam upāgamat āhāre vā vihāre vā na kaścid akaron manaḥ // bāṣpaparyākulamukho rājamārgagato janaḥ na hṛṣṭo lakṣyate kaścit sarvaḥ śokaparāyaṇaḥ // na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat // anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā sarve sarvaṃ parityajya rāmam evānvacintayan // ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ śokabhāreṇa cākrāntāḥ śayanaṃ na jahus tadā // tatas tv ayodhyā rahitā mahātmanā puraṃdareṇeva mahī saparvatā cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca // yāvat tu niryatas tasya rajorūpam adṛśyata naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī // yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam tāvad vyavardhatevāsya dharaṇyāṃ putradarśane // na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale // tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā // tāṃ nayena ca sampanno dharmeṇa vinayena ca uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ // kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī // ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham // agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat anujānāmi tat sarvam asmiṃl loke paratra ca // bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat // atha reṇusamuddhvastaṃ tam utthāpya narādhipam nyavartata tadā devī kausalyā śokakarśitā // hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā anvatapyata dharmātmā putraṃ saṃcintya tāpasam // nivṛtyaiva nivṛtyaiva sīdato rathavartmasu rājño nātibabhau rūpaṃ grastasyāṃśumato yathā // vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran nagarāntam anuprāptaṃ buddhvā putram athābravīt // vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam padāni pathi dṛśyante sa mahātmā na dṛśyate // sa nūnaṃ kvacid evādya vṛkṣamūlam upāśritaḥ kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate // utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ // drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ rāmam utthāya gacchantaṃ lokanātham anāthavat // sakāmā bhava kaikeyi vidhavā rājyam āvasa na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe // ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ apasnāta ivāriṣṭaṃ praviveśa purottamam // śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām // tām avekṣya purīṃ sarvāṃ rāmam evānucintayan vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam // mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca // kausalyāyā gṛhaṃ śīghraṃ rāmamātur nayantu mām iti bruvantaṃ rājānam anayan dvāradarśinaḥ // tatas tatra praviṣṭasya kausalyāyā niveśanam adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ // tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām // sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam // na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate // taṃ rāmam evānuvicintayantaṃ samīkṣya devī śayane narendram upopaviśyādhikam ārtarūpā viniḥśvasantī vilalāpa kṛcchram // tataḥ samīkṣya śayane sannaṃ śokena pārthivam kausalyā putraśokārtā tam uvāca mahīpatim // rāghavo naraśārdūla viṣam uptvā dvijihvavat vicariṣyati kaikeyī nirmukteva hi pannagī // vivāsya rāmaṃ subhagā labdhakāmā samāhitā trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani // atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset kāmakāro varaṃ dātum api dāsaṃ mamātmajam // pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā // gajarājagatir vīro mahābāhur dhanurdharaḥ vanam āviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ // vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati // te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ // apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam // śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī // kadā prekṣya naravyāghrāv araṇyāt punarāgatau nandiṣyati purī hṛṣṭā samudra iva parvaṇi // kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva // kadā prāṇisahasrāṇi rājamārge mamātmajau lājair avakariṣyanti praviśantāv ariṃdamau // kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam // kadā pariṇato buddhyā vayasā cāmaraprabhaḥ abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan // niḥsaṃśayaṃ mayā manye purā vīra kadaryayā pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ // sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā kaikeyyā puruṣavyāghra bālavatseva gaur balāt // na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam ekaputrā vinā putram ahaṃ jīvitum utsahe // na hi me jīvite kiṃcit sāmarthyam iha kalpyate apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam // ayaṃ hi māṃ dīpayate samutthitas tanūjaśokaprabhavo hutāśanaḥ mahīm imāṃ raśmibhir uttamaprabho yathā nidāghe bhagavān divākaraḥ // vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt // tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā // yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām // śiṣṭair ācarite samyak śaśvat pretya phalodaye rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadācana // vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ // araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā anugacchati vaidehī dharmātmānaṃ tavātmajam // kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ // vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyam uttamam na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati // śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho 'nilaḥ // śayānam anaghaṃ rātrau pitevābhipariṣvajan raśmibhiḥ saṃspṛśañ śītaiś candramā hlādayiṣyati // dadau cāstrāṇi divyāni yasmai brahmā mahaujase dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe // pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate // duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ // abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam mudāśru mokṣyase kṣipraṃ meghalekheva vārṣikī // putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati // niśamya tal lakṣmaṇamātṛvākyaṃ rāmasya mātur naradevapatnyāḥ sadyaḥ śarīre vinanāśa śokaḥ śaradgato megha ivālpatoyaḥ // anuraktā mahātmānaṃ rāmaṃ satyaparākramam anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ // nivartite 'pi ca balāt suhṛdvarge ca rājani naiva te saṃnyavartanta rāmasyānugatā ratham // ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ babhūva guṇasampannaḥ pūrṇacandra iva priyaḥ // sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata // avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva // yā prītir bahumānaś ca mayy ayodhyānivāsinām matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām // sa hi kalyāṇacāritraḥ kaikeyyānandavardhanaḥ kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca // jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ // sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam // na ca tapyed yathā cāsau vanavāsaṃ gate mayi mahārājas tathā kāryo mama priyacikīrṣayā // yathā yathā dāśarathir dharmam evāsthito 'bhavat tathā tathā prakṛtayo rāmaṃ patim akāmayan // bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha cakarṣeva guṇair baddhvā janaṃ punar ivāsanam // te dvijās trividhaṃ vṛddhā jñānena vayasaujasā vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ // vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam // evam ārtapralāpāṃs tān vṛddhān pralapato dvijān avekṣya sahasā rāmo rathād avatatāra ha // padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ // dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ // gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ // brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī // vājapeyasamutthāni chattrāṇy etāni paśya naḥ pṛṣṭhato 'nuprayātāni haṃsān iva jalātyaye // anavāptātapatrasya raśmisaṃtāpitasya te ebhiś chāyāṃ kariṣyāmaḥ svaiś chattrair vājapeyikaiḥ // yā hi naḥ satataṃ buddhir vedamantrānusāriṇī tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī // hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ // na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum // yācito no nivartasva haṃsaśuklaśiroruhaiḥ śirobhir nibhṛtācāra mahīpatanapāṃsulaiḥ // bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ teṣāṃ samāptir āyattā tava vatsa nivartane // bhaktimanti hi bhūtāni jaṅgamājaṅgamāni ca yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya // anugantum aśaktās tvāṃ mūlair uddhṛtaveginaḥ unnatā vāyuvegena vikrośantīva pādapāḥ // niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ pakṣiṇo 'pi prayācante sarvabhūtānukampinam // evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane dadṛśe tamasā tatra vārayantīva rāghavam // tatas tu tamasā tīraṃ ramyam āśritya rāghavaḥ sītām udvīkṣya saumitrim idaṃ vacanam abravīt // iyam adya niśā pūrvā saumitre prasthitā vanam vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi // paśya śūnyāny araṇyāni rudantīva samantataḥ yathānilayam āyadbhir nilīnāni mṛgadvijaiḥ // adyāyodhyā tu nagarī rājadhānī pitur mama sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ // bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me dharmārthakāmasahitair vākyair āśvāsayiṣyati // bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa // tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā // adbhir eva tu saumitre vatsyāmy adya niśām imām etaddhi rocate mahyaṃ vanye 'pi vividhe sati // evam uktvā tu saumitraṃ sumantram api rāghavaḥ apramattas tvam aśveṣu bhava saumyety uvāca ha // so 'śvān sumantraḥ saṃyamya sūrye 'staṃ samupāgate prabhūtayavasān kṛtvā babhūva pratyanantaraḥ // upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha // tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām rāmaḥ saumitriṇā sārdhaṃ sabhāryaḥ saṃviveśa ha // sabhāryaṃ saṃprasuptaṃ taṃ bhrātaraṃ vīkṣya lakṣmaṇaḥ kathayāmāsa sūtāya rāmasya vividhān guṇān // jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ sūtasya tamasātīre rāmasya bruvato guṇān // gokulākulatīrāyās tamasāyā vidūrataḥ avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha // utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam // asmadvyapekṣān saumitre nirapekṣān gṛheṣv api vṛkṣamūleṣu saṃsuptān paśya lakṣmaṇa sāmpratam // yathaite niyamaṃ paurāḥ kurvanty asmannivartane api prāṇān asiṣyanti na tu tyakṣyanti niścayam // yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu ratham āruhya gacchāmaḥ panthānam akutobhayam // ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ // paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ // abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam rocate me mahāprājña kṣipram āruhyatām iti // sūtas tataḥ saṃtvaritaḥ syandanaṃ tair hayottamaiḥ yojayitvātha rāmāya prāñjaliḥ pratyavedayat // mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ udaṅmukhaḥ prayāhi tvaṃ ratham āsthāya sārathe // muhūrtaṃ tvaritaṃ gatvā nirvartaya rathaṃ punaḥ yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ // rāmasya vacanaṃ śrutvā tathā cakre sa sārathiḥ pratyāgamya ca rāmasya syandanaṃ pratyavedayat // taṃ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ śīghragām ākulāvartāṃ tamasām ataran nadīm // sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam prāpadyata mahāmārgam abhayaṃ bhayadarśinām // prabhātāyāṃ tu śarvaryāṃ paurās te rāghavaṃ vinā śokopahataniśceṣṭā babhūvur hatacetasaḥ // śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ ālokam api rāmasya na paśyanti sma duḥkhitāḥ // tato mārgānusāreṇa gatvā kiṃcit kṣaṇaṃ punaḥ mārganāśād viṣādena mahatā samabhiplutaḥ // rathasya mārganāśena nyavartanta manasvinaḥ kim idaṃ kiṃ kariṣyāmo daivenopahatā iti // tato yathāgatenaiva mārgeṇa klāntacetasaḥ ayodhyām agaman sarve purīṃ vyathitasajjanām // anugamya nivṛttānāṃ rāmaṃ nagaravāsinām udgatānīva sattvāni babhūvur amanasvinām // svaṃ svaṃ nilayam āgamya putradāraiḥ samāvṛtāḥ aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ // na cāhṛṣyan na cāmodan vaṇijo na prasārayan na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ // naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam putraṃ prathamajaṃ labdhvā jananī nābhyanandata // gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam vyagarhayanta duḥkhārtā vāgbhis totrair iva dvipān // kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam // ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane // āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca yeṣu snāsyati kākutstho vigāhya salilaṃ śuci // śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ āpagāś ca mahānūpāḥ sānumantaś ca parvatāḥ // kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum // vicitrakusumāpīḍā bahumañjaridhāriṇaḥ akāle cāpi mukhyāni puṣpāṇi ca phalāni ca darśayiṣyanty anukrośād girayo rāmam āgatam // vidarśayanto vividhān bhūyaś citrāṃś ca nirjharān pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam // yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ sa hi śūro mahābāhuḥ putro daśarathasya ca // purā bhavati no dūrād anugacchāma rāghavam pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam // vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan // yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati sītā nārījanasyāsya yogakṣemaṃ kariṣyati // ko nv anenāpratītena sotkaṇṭhitajanena ca saṃprīyetāmanojñena vāsena hṛtacetasā // kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ // yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt kaṃ sā parihared anyaṃ kaikeyī kulapāṃsanī // kaikeyyā na vayaṃ rājye bhṛtakā nivasema hi jīvantyā jātu jīvantyaḥ putrair api śapāmahe // yā putraṃ pārthivendrasya pravāsayati nirghṛṇā kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm // na hi pravrajite rāme jīviṣyati mahīpatiḥ mṛte daśarathe vyaktaṃ vilopas tadanantaram // te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata // mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ bharate saṃnisṛṣṭāḥ smaḥ saunike paśavo yathā // tās tathā vilapantyas tu nagare nāgarastriyaḥ cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame // tathā striyo rāmanimittam āturā yathā sute bhrātari vā vivāsite vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat // rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram jagāma puruṣavyāghraḥ pitur ājñām anusmaran // tathaiva gacchatas tasya vyapāyād rajanī śivā upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata // grāmān vikṛṣṭasīmāṃs tān puṣpitāni vanāni ca paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ // śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām rājānaṃ dhig daśarathaṃ kāmasya vaśam āgatam // hā nṛśaṃsādya kaikeyī pāpā pāpānubandhinī tīkṣṇā saṃbhinnamaryādā tīkṣṇe karmaṇi vartate // yā putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam vanavāse mahāprājñaṃ sānukrośam atandritam // etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām śṛṇvann atiyayau vīraḥ kosalān kosaleśvaraḥ // tato vedaśrutiṃ nāma śivavārivahāṃ nadīm uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam // gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm gomatīṃ goyutānūpām atarat sāgaraṃgamām // gomatīṃ cāpy atikramya rāghavaḥ śīghragair hayaiḥ mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm // sa mahīṃ manunā rājñā dattām ikṣvākave purā sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat // sūta ity eva cābhāṣya sārathiṃ tam abhīkṣṇaśaḥ haṃsamattasvaraḥ śrīmān uvāca puruṣarṣabhaḥ // kadāhaṃ punar āgamya sarayvāḥ puṣpite vane mṛgayāṃ paryaṭiṣyāmi mātrā pitrā ca saṃgataḥ // nātyartham abhikāṅkṣāmi mṛgayāṃ sarayūvane ratir hy eṣātulā loke rājarṣigaṇasaṃmatā // sa tam adhvānam aikṣvākaḥ sūtaṃ madhurayā girā taṃ tam artham abhipretya yayau vākyam udīrayan // viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati // tatra tripathagāṃ divyāṃ śivatoyām aśaivalām dadarśa rāghavo gaṅgāṃ puṇyām ṛṣiniṣevitām // haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām śiśumāraiś ca nakraiś ca bhujaṃgaiś ca niṣevitām // tām ūrmikalilāvartām anvavekṣya mahārathaḥ sumantram abravīt sūtam ihaivādya vasāmahe // avidūrād ayaṃ nadyā bahupuṣpapravālavān sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe // lakṣaṇaś ca sumantraś ca bāḍham ity eva rāghavam uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ // rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ // sumantro 'py avatīryaiva mocayitvā hayottamān vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ // tatra rājā guho nāma rāmasyātmasamaḥ sakhā niṣādajātyo balavān sthapatiś ceti viśrutaḥ // sa śrutvā puruṣavyāghraṃ rāmaṃ viṣayam āgatam vṛddhaiḥ parivṛto 'mātyair jñātibhiś cāpy upāgataḥ // tato niṣādādhipatiṃ dṛṣṭvā dūrād avasthitam saha saumitriṇā rāmaḥ samāgacchad guhena saḥ // tam ārtaḥ sampariṣvajya guho rāghavam abravīt yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te // tato guṇavadannādyam upādāya pṛthagvidham arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha // svāgataṃ te mahābāho taveyam akhilā mahī vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ // bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedam upasthitam śayanāni ca mukhyāni vājināṃ khādanaṃ ca te // guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam // padbhyām abhigamāc caiva snehasaṃdarśanena ca bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt // diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ api te kuśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca // yat tv idaṃ bhavatā kiṃcit prītyā samupakalpitam sarvaṃ tad anujānāmi na hi varte pratigrahe // kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram // aśvānāṃ khādanenāham arthī nānyena kenacit etāvatātrabhavatā bhaviṣyāmi supūjitaḥ // ete hi dayitā rājñaḥ pitur daśarathasya me etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ // aśvānāṃ pratipānaṃ ca khādanaṃ caiva so 'nvaśāt guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti // tataś cīrottarāsaṅgaḥ saṃdhyām anvāsya paścimām jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam // tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ // guho 'pi saha sūtena saumitrim anubhāṣayan anvajāgrat tato rāmam apramatto dhanurdharaḥ // tathā śayānasya tato 'sya dhīmato yaśasvino dāśarather mahātmanaḥ adṛṣṭaduḥkhasya sukhocitasya sā tadā vyatīyāya cireṇa śarvarī // taṃ jāgratam adambhena bhrātur arthāya lakṣmaṇam guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt // iyaṃ tāta sukhā śayyā tvadartham upakalpitā pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham // ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām // na hi rāmāt priyataro mamāsti bhuvi kaścana bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape // asya prasādād āśaṃse loke 'smin sumahad yaśaḥ dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām // so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha // na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā caturaṅgaṃ hy api balaṃ sumahat prasahemahi // lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha nātra bhītā vayaṃ sarve dharmam evānupaśyatā // kathaṃ dāśarathau bhūmau śayāne saha sītayā śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā // yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā // yo mantratapasā labdho vividhaiś ca pariśramaiḥ eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ // asmin pravrajito rājā na ciraṃ vartayiṣyati vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati // vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ nirghoṣoparataṃ tāta manye rājaniveśanam // kausalyā caiva rājā ca tathaiva jananī mama nāśaṃse yadi jīvanti sarve te śarvarīm imām // jīved api hi me mātā śatrughnasyānvavekṣayā tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati // anuraktajanākīrṇā sukhālokapriyāvahā rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati // atikrāntam atikrāntam anavāpya manoratham rājye rāmam anikṣipya pitā me vinaśiṣyati // siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam // ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām harmyaprāsādasampannāṃ gaṇikāvaraśobhitām // rathāśvagajasambādhāṃ tūryanādavināditām sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām // ārāmodyānasampannāṃ samājotsavaśālinīm sukhitā vicariṣyanti rājadhānīṃ pitur mama // api satyapratijñena sārdhaṃ kuśalinā vayam nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi // paridevayamānasya duḥkhārtasya mahātmanaḥ tiṣṭhato rājaputrasya śarvarī sātyavartata // tathā hi satyaṃ bruvati prajāhite narendraputre gurusauhṛdād guhaḥ mumoca bāṣpaṃ vyasanābhipīḍito jvarāturo nāga iva vyathāturaḥ // prabhātāyāṃ tu śarvaryāṃ pṛthuvṛkṣā mahāyaśāḥ uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam // bhāskarodayakālo 'yaṃ gatā bhagavatī niśā asau sukṛṣṇo vihagaḥ kokilas tāta kūjati // barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām // vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ guham āmantrya sūtaṃ ca so 'tiṣṭhad bhrātur agrataḥ // tataḥ kalāpān saṃnahya khaḍgau baddhvā ca dhanvinau jagmatur yena tau gaṅgāṃ sītayā saha rāghavau // rāmam eva tu dharmajñam upagamya vinītavat kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt // nivartasvety uvācainam etāvaddhi kṛtaṃ mama yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam // ātmānaṃ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ sumantraḥ puruṣavyāghram aikṣvākam idam abravīt // nātikrāntam idaṃ loke puruṣeṇeha kenacit tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane // na manye brahmacarye 'sti svadhīte vā phalodayaḥ mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam // saha rāghava vaidehyā bhrātrā caiva vane vasan tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva // vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ // iti bruvann ātmasamaṃ sumantraḥ sārathis tadā dṛṣṭvā dūragataṃ rāmaṃ duḥkhārto rurude ciram // tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam // ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye yathā daśaratho rājā māṃ na śocet tathā kuru // śokopahatacetāś ca vṛddhaś ca jagatīpatiḥ kāmabhārāvasannaś ca tasmād etad bravīmi te // yad yad ājñāpayet kiṃcit sa mahātmā mahīpatiḥ kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā // etadarthaṃ hi rājyāni praśāsati nareśvarāḥ yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate // tad yathā sa mahārājo nālīkam adhigacchati na ca tāmyati duḥkhena sumantra kuru tat tathā // adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ // naivāham anuśocāmi lakṣmaṇo na ca maithilī ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā // caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ lakṣmaṇaṃ māṃ ca sītāṃ ca drakṣyasi kṣipram āgatān // evam uktvā tu rājānaṃ mātaraṃ ca sumantra me anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ // ārogyaṃ brūhi kausalyām atha pādābhivandanam sītāyā mama cāryasya vacanāl lakṣmaṇasya ca // brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya āgataś cāpi bharataḥ sthāpyo nṛpamate pade // bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati // bharataś cāpi vaktavyo yathā rājani vartase tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ // yathā ca tava kaikeyī sumitrā cāviśeṣataḥ tathaiva devī kausalyā mama mātā viśeṣataḥ // nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ tat sarvaṃ vacanaṃ śrutvā snehāt kākutstham abravīt // yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi // kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm tava tāta viyogena putraśokākulām iva // sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī // dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave // dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ // ārtanādo hi yaḥ paurair muktas tadvipravāsane rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ // ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti // asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ // mama tāvan niyogasthās tvadbandhujanavāhinaḥ kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ // yadi me yācamānasya tyāgam eva kariṣyasi saratho 'gniṃ pravekṣyāmi tyaktamātra iha tvayā // bhaviṣyanti vane yāni tapovighnakarāṇi te rathena pratibādhiṣye tāni sattvāni rāghava // tvatkṛte na mayā prāptaṃ rathacaryākṛtaṃ sukham āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham // prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ prītyābhihitam icchāmi bhava me patyanantaraḥ // tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham // na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā rājadhānī mahendrasya yathā duṣkṛtakarmaṇā // ime cāpi hayā vīra yadi te vanavāsinaḥ paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim // vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ // caturdaśa hi varṣāṇi sahitasya tvayā vane kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā // bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi // evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ rāmo bhṛtyānukampī tu sumantram idam abravīt // jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ // nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ // parituṣṭā hi sā devī vanavāsaṃ gate mayi rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam // eṣa me prathamaḥ kalpo yad ambā me yavīyasī bharatārakṣitaṃ sphītaṃ putrarājyam avāpnuyāt // mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja saṃdiṣṭaś cāsi yānarthāṃs tāṃs tān brūyās tathātathā // ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ guhaṃ vacanam aklībaṃ rāmo hetumad abravīt jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya // tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ // tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau aśobhetām ṛṣisamau bhrātarau rāmalakṣmaṇau // tato vaikhānasaṃ mārgam āsthitaḥ sahalakṣmaṇaḥ vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt // apramatto bale kośe durge janapade tathā bhavethā guha rājyaṃ hi durārakṣatamaṃ matam // tatas taṃ samanujñāya guham ikṣvākunandanaḥ jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ // sa tu dṛṣṭvā nadītīre nāvam ikṣvākunandanaḥ titīrṣuḥ śīghragāṃ gaṅgām idaṃ lakṣmaṇam abravīt // āroha tvaṃ naravyāghra sthitāṃ nāvam imāṃ śanaiḥ sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm // sa bhrātuḥ śāsanaṃ śrutvā sarvam apratikūlayan āropya maithilīṃ pūrvam ārurohātmavāṃs tataḥ // athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ tato niṣādādhipatir guho jñātīn acodayat // anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham āsthāya nāvaṃ rāmas tu codayāmāsa nāvikān // tatas taiś coditā sā nauḥ karṇadhārasamāhitā śubhasphyavegābhihatā śīghraṃ salilam atyagāt // madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt // putro daśarathasyāyaṃ mahārājasya dhīmataḥ nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ // caturdaśa hi varṣāṇi samagrāṇy uṣya kānane bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati // tatas tvāṃ devi subhage kṣemeṇa punar āgatā yakṣye pramuditā gaṅge sarvakāmasamṛddhaye // tvaṃ hi tripathagā devi brahmalokaṃ samīkṣase bhāryā codadhirājasya loke 'smin sampradṛśyase // sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane prāptarājye naravyāghre śivena punar āgate // gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā // tathā saṃbhāṣamāṇā sā sītā gaṅgām aninditā dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat // tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ prātiṣṭhata saha bhrātrā vaidehyā ca paraṃtapaḥ // athābravīn mahābāhuḥ sumitrānandavardhanam agrato gaccha saumitre sītā tvām anugacchatu // pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati // gataṃ tu gaṅgāparapāram āśu rāmaṃ sumantraḥ pratataṃ nirīkṣya adhvaprakarṣād vinivṛttadṛṣṭir mumoca bāṣpaṃ vyathitas tapasvī // tau tatra hatvā caturo mahāmṛgān varāham ṛśyaṃ pṛṣataṃ mahārurum ādāya medhyaṃ tvaritaṃ bubhukṣitau vāsāya kāle yayatur vanaspatim // sa taṃ vṛkṣaṃ samāsādya saṃdhyām anvāsya paścimām rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam // adyeyaṃ prathamā rātrir yātā janapadād bahiḥ yā sumantreṇa rahitā tāṃ notkaṇṭhitum arhasi // jāgartavyam atandribhyām adya prabhṛti rātriṣu yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ // rātriṃ kathaṃcid evemāṃ saumitre vartayāmahe upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ // sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ // dhruvam adya mahārājo duḥkhaṃ svapiti lakṣmaṇa kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati // sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam // anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ // idaṃ vyasanam ālokya rājñaś ca mativibhramam kāma evārdhadharmābhyāṃ garīyān iti me matiḥ // ko hy avidvān api pumān pramadāyāḥ kṛte tyajet chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa // sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ muditān kosalān eko yo bhokṣyaty adhirājavat // sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati tāte ca vayasātīte mayi cāraṇyam āśrite // arthadharmau parityajya yaḥ kāmam anuvartate evam āpadyate kṣipraṃ rājā daśaratho yathā // manye daśarathāntāya mama pravrājanāya ca kaikeyī saumya samprāptā rājyāya bharatasya ca // apīdānīṃ na kaikeyī saubhāgyamadamohitā kausalyāṃ ca sumitrāṃ ca samprabādheta matkṛte // mā sma matkāraṇād devī sumitrā duḥkham āvaset ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa // aham eko gamiṣyāmi sītayā saha daṇḍakān anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi // kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret paridadyā hi dharmajñe bharate mama mātaram // nūnaṃ jātyantare kasmin striyaḥ putrair viyojitāḥ jananyā mama saumitre tad apy etad upasthitam // mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca viprāyujyata kausalyā phalakāle dhig astu mām // mā sma sīmantinī kācij janayet putram īdṛśam saumitre yo 'ham ambāyā dadmi śokam anantakam // manye prītiviśiṣṭā sā matto lakṣmaṇa śārikā yasyās tac chrūyate vākyaṃ śuka pādam arer daśa // śocantyāś cālpabhāgyāyā na kiṃcid upakurvatā putreṇa kim aputrāyā mayā kāryam ariṃdama // alpabhāgyā hi me mātā kausalyā rahitā mayā śete paramaduḥkhārtā patitā śokasāgare // eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam // adharmabhayabhītaś ca paralokasya cānagha tena lakṣmaṇa nādyāham ātmānam abhiṣecaye // etad anyac ca karuṇaṃ vilapya vijane bahu aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat // vilapyoparataṃ rāmaṃ gatārciṣam ivānalam samudram iva nirvegam āśvāsayata lakṣmaṇaḥ // dhruvam adya purī rāma ayodhyāyudhināṃ vara niṣprabhā tvayi niṣkrānte gatacandreva śarvarī // naitad aupayikaṃ rāma yad idaṃ paritapyase viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha // na ca sītā tvayā hīnā na cāham api rāghava muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau // na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā // sa lakṣmaṇasyottamapuṣkalaṃ vaco niśamya caivaṃ vanavāsam ādarāt samāḥ samastā vidadhe paraṃtapaḥ prapadya dharmaṃ sucirāya rāghavaḥ // te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām vimale 'bhyudite sūrye tasmād deśāt pratasthire // yatra bhāgīrathī gaṅgā yamunām abhivartate jagmus taṃ deśam uddiśya vigāhya sumahad vanam // te bhūmim āgān vividhān deśāṃś cāpi manoramān adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ // yathākṣemeṇa gacchan sa paśyaṃś ca vividhān drumān nivṛttamātre divase rāmaḥ saumitrim abravīt // prayāgam abhitaḥ paśya saumitre dhūmam unnatam agner bhagavataḥ ketuṃ manye saṃnihito muniḥ // nūnaṃ prāptāḥ sma sambhedaṃ gaṅgāyamunayor vayam tathā hi śrūyate śabdo vāriṇo vārighaṭṭitaḥ // dārūṇi paribhinnāni vanajair upajīvibhiḥ bharadvājāśrame caite dṛśyante vividhā drumāḥ // dhanvinau tau sukhaṃ gatvā lambamāne divākare gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ // rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ gatvā muhūrtam adhvānaṃ bharadvājam upāgamat // tatas tv āśramam āsādya muner darśanakāṅkṣiṇau sītayānugatau vīrau dūrād evāvatasthatuḥ // hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat // nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ putrau daśarathasyāvāṃ bhagavan rāmalakṣmaṇau // bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā māṃ cānuyātā vijanaṃ tapovanam aninditā // pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ // pitrā niyuktā bhagavan pravekṣyāmas tapovanam dharmam evācariṣyāmas tatra mūlaphalāśanāḥ // tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ upānayata dharmātmā gām arghyam udakaṃ tataḥ // mṛgapakṣibhir āsīno munibhiś ca samantataḥ rāmam āgatam abhyarcya svāgatenāha taṃ muniḥ // pratigṛhya ca tām arcām upaviṣṭaṃ sarāghavam bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā // cirasya khalu kākutstha paśyāmi tvām ihāgatam śrutaṃ tava mayā cedaṃ vivāsanam akāraṇam // avakāśo vivikto 'yaṃ mahānadyoḥ samāgame puṇyaś ca ramaṇīyaś ca vasatv iha bhavān sukham // evam uktas tu vacanaṃ bharadvājena rāghavaḥ pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ // bhagavann ita āsannaḥ paurajānapado janaḥ āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ anena kāraṇenāham iha vāsaṃ na rocaye // ekānte paśya bhagavann āśramasthānam uttamam ramate yatra vaidehī sukhārhā janakātmajā // etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ rāghavasya tato vākyam arthagrāhakam abravīt // daśakrośa itas tāta girir yasmin nivatsyasi maharṣisevitaḥ puṇyaḥ sarvataḥ sukhadarśanaḥ // golāṅgūlānucarito vānararkṣaniṣevitaḥ citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ // yāvatā citrakūṭasya naraḥ śṛṅgāṇy avekṣate kalyāṇāni samādhatte na pāpe kurute manaḥ // ṛṣayas tatra bahavo vihṛtya śaradāṃ śatam tapasā divam ārūḍhāḥ kapālaśirasā saha // praviviktam ahaṃ manye taṃ vāsaṃ bhavataḥ sukham iha vā vanavāsāya vasa rāma mayā saha // sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit // tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ // prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat uvāca naraśārdūlo muniṃ jvalitatejasam // śarvarīṃ bhagavann adya satyaśīla tavāśrame uṣitāḥ smeha vasatim anujānātu no bhavān // rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha // tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ vicaranti vanānteṣu tāni drakṣyasi rāghava // prahṛṣṭakoyaṣṭikakokilasvanair vināditaṃ taṃ vasudhādharaṃ śivam mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ suramyam āsādya samāvasāśramam // uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau maharṣim abhivādyātha jagmatus taṃ giriṃ prati // prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ // athāsādya tu kālindīṃ śīghrasrotasamāpagām tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm // tato nyagrodham āsādya mahāntaṃ haritacchadam vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam // krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam palāśabadarīmiśraṃ rāma vaṃśaiś ca yāmunaiḥ // sa panthāś citrakūṭasya gataḥ subahuśo mayā ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ iti panthānam āvedya maharṣiḥ sa nyavartata // upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate // iti tau puruṣavyāghrau mantrayitvā manasvinau sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm // tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam cakāra lakṣmaṇaś chittvā sītāyāḥ sukham āsanam // tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām īṣat saṃlajjamānāṃ tām adhyāropayata plavam // tataḥ plavenāṃśumatīṃ śīghragām ūrmimālinīm tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm // te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt śyāmaṃ nyagrodham āseduḥ śītalaṃ haritacchadam // kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm iti sītāñjaliṃ kṛtvā paryagacchad vanaspatim // krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau bahūn medhyān mṛgān hatvā ceratur yamunāvane // vihṛtya te barhiṇapūganādite śubhe vane vāraṇavānarāyute samaṃ nadīvapram upetya saṃmataṃ nivāsam ājagmur adīnadarśanāḥ // atha rātryāṃ vyatītāyām avasuptam anantaram prabodhayāmāsa śanair lakṣmaṇaṃ raghunandanaḥ // saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam sampratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa // sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam // tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam panthānam ṛṣiṇoddiṣṭaṃ citrakūṭasya taṃ yayuḥ // tataḥ samprasthitaḥ kāle rāmaḥ saumitriṇā saha sītāṃ kamalapattrākṣīm idaṃ vacanam abravīt // ādīptān iva vaidehi sarvataḥ puṣpitān nagān svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye // paśya bhallātakān phullān narair anupasevitān phalapattrair avanatān nūnaṃ śakṣyāmi jīvitum // paśya droṇapramāṇāni lambamānāni lakṣmaṇa madhūni madhukārībhiḥ saṃbhṛtāni nage nage // eṣa krośati natyūhas taṃ śikhī pratikūjati ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe // mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim // tatas tau pādacāreṇa gacchantau saha sītayā ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam // taṃ tu parvatam āsādya nānāpakṣigaṇāyutam ayaṃ vāso bhavet tāvad atra saumya ramemahi // lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ // tasya tadvacanaṃ śrutvā saumitrir vividhān drumān ājahāra tataś cakre parṇaśālām ariṃdamaḥ // śuśrūṣamāṇam ekāgram idaṃ vacanam abravīt aiṇeyaṃ māṃsam āhṛtya śālāṃ yakṣyāmahe vayam // sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ pratāpavān atha cikṣepa saumitriḥ samiddhe jātavedasi // taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam lakṣmaṇaḥ puruṣavyāghram atha rāghavam abravīt // ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇamṛgo yathā devatā devasaṃkāśa yajasva kuśalo hy asi // rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ pāpasaṃśamanaṃ rāmaś cakāra balim uttamam // tāṃ vṛkṣaparṇacchadanāṃ manojñāṃ yathāpradeśaṃ sukṛtāṃ nivātām vāsāya sarve viviśuḥ sametāḥ sabhāṃ yathā devagaṇāḥ sudharmām // anekanānāmṛgapakṣisaṃkule vicitrapuṣpastabakair drumair yute vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ // suramyam āsādya tu citrakūṭaṃ nadīṃ ca tāṃ mālyavatīṃ sutīrthām nananda hṛṣṭo mṛgapakṣijuṣṭāṃ jahau ca duḥkhaṃ puravipravāsāt // kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha rāme dakṣiṇakūlasthe jagāma svagṛhaṃ guhaḥ // anujñātaḥ sumantro 'tha yojayitvā hayottamān ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ // sa vanāni sugandhīni saritaś ca sarāṃsi ca paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca // tataḥ sāyāhnasamaye tṛtīye 'hani sārathiḥ ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha // sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ sumantraś cintayāmāsa śokavegasamāhataḥ // kaccin na sagajā sāśvā sajanā sajanādhipā rāmasaṃtāpaduḥkhena dagdhā śokāgninā purī iti cintāparaḥ sūtas tvaritaḥ praviveśa ha // sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ // teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā // te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ // śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām hatāḥ sma khalu ye neha paśyāma iti rāghavam // dānayajñavivāheṣu samājeṣu mahatsu ca na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā // kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham iti rāmeṇa nagaraṃ pitṛvat paripālitam // vātāyanagatānāṃ ca strīṇām anvantarāpaṇam rāmaśokābhitaptānāṃ śuśrāva paridevanam // sa rājamārgamadhyena sumantraḥ pihitānanaḥ yatra rājā daśarathas tad evopayayau gṛham // so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ // tato daśarathastrīṇāṃ prāsādebhyas tatas tataḥ rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam // saha rāmeṇa niryāto vinā rāmam ihāgataḥ sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati // yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam ācchidya putre niryāte kausalyā yatra jīvati // satyarūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan pradīptam iva śokena viveśa sahasā gṛham // sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam āturam putraśokaparidyūnam apaśyat pāṇḍure gṛhe // abhigamya tam āsīnaṃ narendram abhivādya ca sumantro rāmavacanaṃ yathoktaṃ pratyavedayat // sa tūṣṇīm eva tac chrutvā rājā vibhrāntacetanaḥ mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ // tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau uddhṛtya bāhū cukrośa nṛpatau patite kṣitau // sumitrayā tu sahitā kausalyā patitaṃ patim utthāpayāmāsa tadā vacanaṃ cedam abravīt // imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ vanavāsād anuprāptaṃ kasmān na pratibhāṣase // adyemam anayaṃ kṛtvā vyapatrapasi rāghava uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā // deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām // sā tathoktvā mahārājaṃ kausalyā śokalālasā dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī // evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ // tatas tam antaḥpuranādam utthitaṃ samīkṣya vṛddhās taruṇāś ca mānavāḥ striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam // pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt // vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram // rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam aśrupūrṇamukhaṃ dīnam uvāca paramārtavat // kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ bhūmipālātmajo bhūmau śete katham anāthavat // yaṃ yāntam anuyānti sma padātirathakuñjarāḥ sa vatsyati kathaṃ rāmo vijanaṃ vanam āśritaḥ // vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam kathaṃ kumārau vaidehyā sārdhaṃ vanam upasthitau // sukumāryā tapasvinyā sumantra saha sītayā rājaputrau kathaṃ pādair avaruhya rathād gatau // siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau vanāntaṃ praviśantau tāv aśvināv iva mandaram // kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ sumantra vanam āsādya kim uvāca ca maithilī āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya // iti sūto narendreṇa coditaḥ sajjamānayā uvāca vācā rājānaṃ sabāṣpaparirabdhayā // abravīn māṃ mahārāja dharmam evānupālayan añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca // sūta madvacanāt tasya tātasya viditātmanaḥ śirasā vandanīyasya vandyau pādau mahātmanaḥ // sarvam antaḥpuraṃ vācyaṃ sūta madvacanāt tvayā ārogyam aviśeṣeṇa yathārhaṃ cābhivādanam // mātā ca mama kausalyā kuśalaṃ cābhivādanam devi devasya pādau ca devavat paripālaya // bharataḥ kuśalaṃ vācyo vācyo madvacanena ca sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu // vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ pitaraṃ yauvarājyastho rājyastham anupālaya // ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat // lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt kenāyam aparādhena rājaputro vivāsitaḥ // yadi pravrājito rāmo lobhakāraṇakāritam varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam rāmasya tu parityāge na hetum upalakṣaye // asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt janayiṣyati saṃkrośaṃ rāghavasya vivāsanam // ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ // sarvalokapriyaṃ tyaktvā sarvalokahite ratam sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā // jānakī tu mahārāja niḥśvasantī tapasvinī bhūtopahatacitteva viṣṭhitā vismṛtā sthitā // adṛṣṭapūrvavyasanā rājaputrī yaśasvinī tena duḥkhena rudatī naiva māṃ kiṃcid abravīt // udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā // tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām // mama tv aśvā nivṛttasya na prāvartanta vartmani uṣṇam aśru vimuñcanto rāme samprasthite vanam // ubhābhyāṃ rājaputrābhyām atha kṛtvāham añjalim prasthito ratham āsthāya tad duḥkham api dhārayan // guhena sārdhaṃ tatraiva sthito 'smi divasān bahūn āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti // viṣaye te mahārāja rāmavyasanakarśitāḥ api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ // na ca sarpanti sattvāni vyālā na prasaranti ca rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam // līnapuṣkarapattrāś ca narendra kaluṣodakāḥ saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ // jalajāni ca puṣpāṇi mālyāni sthalajāni ca nādya bhānty alpagandhīni phalāni ca yathā puram // praviśantam ayodhyāṃ māṃ na kaścid abhinandati narā rāmam apaśyanto niḥśvasanti muhur muhuḥ // harmyair vimānaiḥ prāsādair avekṣya ratham āgatam hāhākārakṛtā nāryo rāmādarśanakarśitāḥ // āyatair vimalair netrair aśruvegapariplutaiḥ anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ // nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca aham ārtatayā kaṃcid viśeṣaṃ nopalakṣaye // aprahṛṣṭamanuṣyā ca dīnanāgaturaṃgamā ārtasvaraparimlānā viniḥśvasitaniḥsvanā // nirānandā mahārāja rāmapravrājanāturā kausalyā putrahīneva ayodhyā pratibhāti mā // sūtasya vacanaṃ śrutvā vācā paramadīnayā bāṣpopahatayā rājā taṃ sūtam idam abravīt // kaikeyyā viniyuktena pāpābhijanabhāvayā mayā na mantrakuśalair vṛddhaiḥ saha samarthitam // na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ mayāyam arthaḥ sammohāt strīhetoḥ sahasā kṛtaḥ // bhavitavyatayā nūnam idaṃ vā vyasanaṃ mahat kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā // sūta yady asti te kiṃcin mayāpi sukṛtaṃ kṛtam tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām // yad yad yāpi mamaivājñā nivartayatu rāghavam na śakṣyāmi vinā rāmaṃ muhūrtam api jīvitum // atha vāpi mahābāhur gato dūraṃ bhaviṣyati mām eva ratham āropya śīghraṃ rāmāya darśaya // vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā // lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam // ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam imām avasthām āpanno neha paśyāmi rāghavam // hā rāma rāmānuja hā hā vaidehi tapasvini na māṃ jānīta duḥkhena mriyamāṇam anāthavat dustaro jīvatā devi mayāyaṃ śokasāgaraḥ // aśobhanaṃ yo 'ham ihādya rāghavaṃ didṛkṣamāṇo na labhe salakṣmaṇam itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ // iti vilapati pārthive pranaṣṭe karuṇataraṃ dviguṇaṃ ca rāmahetoḥ vacanam anuniśamya tasya devī bhayam agamat punar eva rāmamātā // tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ dharaṇyāṃ gatasattveva kausalyā sūtam abravīt // naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham // nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api atha tān nānugacchāmi gamiṣyāmi yamakṣayam // bāṣpavegopahatayā sa vācā sajjamānayā idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt // tyaja śokaṃ ca mohaṃ ca sambhramaṃ duḥkhajaṃ tathā vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ // lakṣmaṇaś cāpi rāmasya pādau paricaran vane ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ // vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva visrambhaṃ labhate 'bhītā rāme saṃnyastamānasā // nāsyā dainyaṃ kṛtaṃ kiṃcit susūkṣmam api lakṣaye uciteva pravāsānāṃ vaidehī pratibhāti mā // nagaropavanaṃ gatvā yathā sma ramate purā tathaiva ramate sītā nirjaneṣu vaneṣv api // bāleva ramate sītā bālacandranibhānanā rāmā rāme hy adhīnātmā vijane 'pi vane satī // tadgataṃ hṛdayaṃ hy asyās tadadhīnaṃ ca jīvitam ayodhyāpi bhavet tasyā rāmahīnā tathā vanam // pathi pṛcchati vaidehī grāmāṃś ca nagarāṇi ca gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhān api // adhvanā vātavegena sambhrameṇātapena ca na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā // sadṛśaṃ śatapattrasya pūrṇacandropamaprabham vadanaṃ tadvadānyāyā vaidehyā na vikampate // alaktarasaraktābhāv alaktarasavarjitau adyāpi caraṇau tasyāḥ padmakośasamaprabhau // nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī idānīm api vaidehī tadrāgā nyastabhūṣaṇā // gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā // na śocyās te na cātmā te śocyo nāpi janādhipaḥ idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam // vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ vane ratā vanyaphalāśanāḥ pituḥ śubhāṃ pratijñāṃ paripālayanti te // tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca // vanaṃ gate dharmapare rāme ramayatāṃ vare kausalyā rudatī svārtā bhartāram idam abravīt // yadyapi triṣu lokeṣu prathitaṃ te mahad yaśaḥ sānukrośo vadānyaś ca priyavādī ca rāghavaḥ // kathaṃ naravaraśreṣṭha putrau tau saha sītayā duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ // sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā katham uṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate // bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate // gītavāditranirghoṣaṃ śrutvā śubham aninditā kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyaty aśobhanam // mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ // padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam // vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā // yadi pañcadaśe varṣe rāghavaḥ punar eṣyati jahyād rājyaṃ ca kośaṃ ca bharatenopabhokṣyate // evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate bhrātā jyeṣṭho variṣṭhaś ca kimarthaṃ nāvamaṃsyate // na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate // havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ naitāni yātayāmāni kurvanti punar adhvare // tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram // naivaṃvidham asatkāraṃ rāghavo marṣayiṣyati balavān iva śārdūlo vāladher abhimarśanam // sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ svayam eva hataḥ pitrā jalajenātmajo yathā // dvijāticarito dharmaḥ śāstradṛṣṭaḥ sanātanaḥ yadi te dharmanirate tvayā putre vivāsite // gatir ekā patir nāryā dvitīyā gatir ātmajaḥ tṛtīyā jñātayo rājaṃś caturthī neha vidyate // tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ na vanaṃ gantum icchāmi sarvathā hi hatā tvayā // hataṃ tvayā rājyam idaṃ sarāṣṭraṃ hatas tathātmā saha mantribhiś ca hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau // imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ tataḥ sa śokaṃ praviveśa pārthivaḥ svaduṣkṛtaṃ cāpi punas tadāsmarat // evaṃ tu kruddhayā rājā rāmamātrā saśokayā śrāvitaḥ paruṣaṃ vākyaṃ cintayāmāsa duḥkhitaḥ // tasya cintayamānasya pratyabhāt karma duṣkṛtam yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā // amanās tena śokena rāmaśokena ca prabhuḥ dahyamānas tu śokābhyāṃ kausalyām āha bhūpatiḥ // prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api // bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam // sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvarā nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam // tad vākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam // sa mūrdhni baddhvā rudatī rājñaḥ padmam ivāñjalim sambhramād abravīt trastā tvaramāṇākṣaraṃ vacaḥ // prasīda śirasā yāce bhūmau nipatitāsmi te yācitāsmi hatā deva hantavyāhaṃ na hi tvayā // naiṣā hi sā strī bhavati ślāghanīyena dhīmatā ubhayor lokayor vīra patyā yā saṃprasādyate // jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam putraśokārtayā tat tu mayā kim api bhāṣitam // śoko nāśayate dhairyaṃ śoko nāśayate śrutam śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ // śayam āpatitaḥ soḍhuṃ praharo ripuhastataḥ soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate // vanavāsāya rāmasya pañcarātro 'dya gaṇyate yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama // taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate adīnām iva vegena samudrasalilaṃ mahat // evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ mandaraśmir abhūt suryo rajanī cābhyavartata // atha prahlādito vākyair devyā kausalyayā nṛpaḥ śokena ca samākrānto nidrāyā vaśam eyivān // ratibuddho muhūrtena śokopahatacetanaḥ atha rājā daśarathaḥ sa cintām abhyapadyata // rāmalakṣmaṇayoś caiva vivāsād vāsavopamam āviveśopasargas taṃ tamaḥ sūryam ivāsuram // sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam ardharātre daśarathaḥ saṃsmaran duṣkṛtaṃ kṛtam kausalyāṃ putraśokārtām idaṃ vacanam abravīt // yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham tad eva labhate bhadre kartā karmajam ātmanaḥ // gurulāghavam arthānām ārambhe karmaṇāṃ phalam doṣaṃ vā yo na jānāti sa bāla iti hocyate // kaścid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame // so 'ham āmravaṇaṃ chittvā palāśāṃś ca nyaṣecayam rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ // labdhaśabdena kausalye kumāreṇa dhanuṣmatā kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam // sammohād iha bālena yathā syād bhakṣitaṃ viṣam evaṃ mamāpy avijñātaṃ śabdavedhyamayaṃ phalam // devy anūḍhā tvam abhavo yuvarājo bhavāmy aham tataḥ prāvṛḍ anuprāptā madakāmavivardhinī // upāsya hi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ paretācaritāṃ bhīmāṃ ravir āviśate diśam // uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ // patitenāmbhasā channaḥ patamānena cāsakṛt ābabhau mattasāraṅgas toyarāśir ivācalaḥ // tasminn atisukhe kāle dhanuṣmān iṣumān rathī vyāyāmakṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm // nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm anyaṃ vā śvāpadaṃ kaṃcij jighāṃsur ajitendriyaḥ // athāndhakāre tv aśrauṣaṃ jale kumbhasya pūryataḥ acakṣur viṣaye ghoṣaṃ vāraṇasyeva nardataḥ // tato 'haṃ śaram uddhṛtya dīptam āśīviṣopamam amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam // tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ hā heti patatas toye vāg abhūt tatra mānuṣī katham asmadvidhe śastraṃ nipatet tu tapasvini // praviviktāṃ nadīṃ rātrāv udāhāro 'ham āgataḥ iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā // ṛṣer hi nyastadaṇḍasya vane vanyena jīvataḥ kathaṃ nu śastreṇa vadho madvidhasya vidhīyate // jaṭābhāradharasyaiva valkalājinavāsasaḥ ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā // evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam na kaścit sādhu manyeta yathaiva gurutalpagam // nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe // tad etan mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā mayi pañcatvam āpanne kāṃ vṛttiṃ vartayiṣyati // vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ kena sma nihatāḥ sarve subālenākṛtātmanā // tāṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi // taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam // sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasam ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā // kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā jihīrṣur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā // ekena khalu bāṇena marmaṇy abhihate mayi dvāv andhau nihatau vṛddhau mātā janayitā ca me // tau nūnaṃ durbalāv andhau matpratīkṣau pipāsitau ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ // na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi // jānann api ca kiṃ kuryād aśaktir aparikramaḥ bhidyamānam ivāśaktas trātum anyo nago nagam // pitus tvam eva me gatvā śīghram ācakṣva rāghava na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ // iyam ekapadī rājan yato me pitur āśramaḥ taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet // viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā // na dvijātir ahaṃ rājan mā bhūt te manaso vyathā śūdrāyām asmi vaiśyena jāto janapadādhipa // itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ tasya tv ānamyamānasya taṃ bāṇam aham uddharam // jalārdragātraṃ tu vilapya kṛcchrān marmavraṇaṃ saṃtatam ucchvasantam tataḥ sarayvāṃ tam ahaṃ śayānaṃ samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ // tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet // tatas taṃ ghaṭam ādāya pūrṇaṃ paramavāriṇā āśramaṃ tam ahaṃ prāpya yathākhyātapathaṃ gataḥ // tatrāhaṃ durbalāv andhau vṛddhāv apariṇāyakau apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau // tannimittābhir āsīnau kathābhir aparikramau tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat // padaśabdaṃ tu me śrutvā munir vākyam abhāṣata kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya // yannimittam idaṃ tāta salile krīḍitaṃ tvayā utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam // yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā na tan manasi kartavyaṃ tvayā tāta tapasvinā // tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām samāsaktās tvayi prāṇāḥ kiṃcin nau nābhibhāṣase // munim avyaktayā vācā tam ahaṃ sajjamānayā hīnavyañjanayā prekṣya bhīto bhīta ivābruvam // manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam // kṣatriyo 'haṃ daśaratho nāhaṃ putro mahātmanaḥ sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam // bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ jighāṃsuḥ śvāpadaṃ kiṃcin nipāne vāgataṃ gajam // tatra śruto mayā śabdo jale kumbhasya pūryataḥ dvipo 'yam iti matvā hi bāṇenābhihato mayā // gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasam // bhagavañ śabdam ālakṣya mayā gajajighāṃsunā visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ // sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ bhagavantāv ubhau śocann andhāv iti vilapya ca // ajñānād bhavataḥ putraḥ sahasābhihato mayā śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ // sa tac chrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ mām uvāca mahātejāḥ kṛtāñjalim upasthitam // yady etad aśubhaṃ karma na sma me kathayeḥ svayam phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā // kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam // ajñānāddhi kṛtaṃ yasmād idaṃ tenaiva jīvasi api hy adya kulaṃ na syād rāghavāṇāṃ kuto bhavān // naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam // rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasam śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam // athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā // tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau nipetatuḥ śarīre 'sya pitā cāsyedam abravīt // na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika kiṃ nu nāliṅgase putra sukumāra vaco vada // kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ // ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam // kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim bhojayiṣyaty akarmaṇyam apragraham anāyakam // imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm // tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati śvo mayā saha gantāsi jananyā ca samedhitaḥ // ubhāv api ca śokārtāv anāthau kṛpaṇau vane kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam // tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam // apāpo 'si yathā putra nihataḥ pāpakarmaṇā tena satyena gacchāśu ye lokāḥ śastrayodhinām // yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja // yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka // yā gatiḥ sarvasādhūnāṃ svādhyāyāt tapasā ca yā bhūmidasyāhitāgneś ca ekapatnīvratasya ca // gosahasrapradātṝṇāṃ yā yā gurubhṛtām api dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka na hi tv asmin kule jāto gacchaty akuśalāṃ gatim // evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā // sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt // sthānam asmi mahat prāpto bhavatoḥ paricāraṇāt bhavantāv api ca kṣipraṃ mama mūlam upaiṣyataḥ // evam uktvā tu divyena vimānena vapuṣmatā āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ // sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā mām uvāca mahātejāḥ kṛtāñjalim upasthitam // adyaiva jahi māṃ rājan maraṇe nāsti me vyathā yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam // tvayā tu yad avijñānān nihato me sutaḥ śuciḥ tena tvām abhiśapsyāmi suduḥkham atidāruṇam // putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi // tasmān mām āgataṃ bhadre tasyodārasya tadvacaḥ yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam // yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta vā na tan me sadṛśaṃ devi yan mayā rāghave kṛtam // cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate dūtā vaivasvatasyaite kausalye tvarayanti mām // atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākramam // na te manuṣyā devās te ye cāruśubhakuṇḍalam mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ // padmapattrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham // sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca sugandhi mama nāthasya dhanyā drakṣyanti tanmukham // nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā // ayam ātmabhavaḥ śoko mām anātham acetanam saṃsādayati vegena yathā kūlaṃ nadīrayaḥ // hā rāghava mahābāho hā mamāyāsanāśana rājā daśarathaḥ śocañ jīvitāntam upāgamat // tathā tu dīnaṃ kathayan narādhipaḥ priyasya putrasya vivāsanāturaḥ gate 'rdharātre bhṛśaduḥkhapīḍitas tadā jahau prāṇam udāradarśanaḥ // atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam // tataḥ śucisamācārāḥ paryupasthānakovidāḥ strīvarṣavarabhūyiṣṭhā upatasthur yathāpuram // haricandanasaṃpṛktam udakaṃ kāñcanair ghaṭaiḥ āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi // maṅgalālambhanīyāni prāśanīyān upaskarān upaninyus tathāpy anyāḥ kumārībahulāḥ striyaḥ // atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ tāḥ striyas tu samāgamya bhartāraṃ pratyabodhayan // tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ pratisrotas tṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire // atha saṃvepamānānāṃ strīṇāṃ dṛṣṭvā ca pārthivam yat tad āśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ // tataḥ pracukruśur dīnāḥ sasvaraṃ tā varāṅganāḥ kareṇava ivāraṇye sthānapracyutayūthapāḥ // tāsām ākrandaśabdena sahasodgatacetane kausalyā ca sumitrā ca tyaktanidre babhūvatuḥ // kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam hā nātheti parikruśya petatur dharaṇītale // sā kosalendraduhitā veṣṭamānā mahītale na babhrāja rajodhvastā tāreva gaganacyutā // tat samuttrastasaṃbhrāntaṃ paryutsukajanākulam sarvatas tumulākrandaṃ paritāpārtabāndhavam // sadyo nipatitānandaṃ dīnaviklavadarśanam babhūva naradevasya sadma diṣṭāntam īyuṣaḥ // atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat // tam agnim iva saṃśāntam ambuhīnam ivārṇavam hataprabham ivādityaṃ svargasthaṃ prekṣya bhūmipam // kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata // sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi // vihāya māṃ gato rāmo bhartā ca svargato mama vipathe sārthahīneva nāhaṃ jīvitum utsahe // bhartāraṃ taṃ parityajya kā strī daivatam ātmanaḥ icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ // na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan kubjānimittaṃ kaikeyyā rāghavāṇāṃ kulaṃ hatam // aniyoge niyuktena rājñā rāmaṃ vivāsitam sabhāryaṃ janakaḥ śrutvā paritapsyaty ahaṃ yathā // rāmaḥ kamalapattrākṣo jīvanāśam ito gataḥ videharājasya sutā tathā sītā tapasvinī duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati // nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām niśamya nūnaṃ saṃtrastā rāghavaṃ saṃśrayiṣyati // vṛddhaś caivālpaputraś ca vaidehīm anucintayan so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam // tāṃ tataḥ sampariṣvajya vilapantīṃ tapasvinīm vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ // tailadroṇyām athāmātyāḥ saṃveśya jagatīpatim rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram // na tu saṃkālanaṃ rājño vinā putreṇa mantriṇaḥ sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam // tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam hā mṛto 'yam iti jñātvā striyas tāḥ paryadevayan // bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan // niśā nakṣatrahīneva strīva bhartṛvivarjitā purī nārājatāyodhyā hīnā rājñā mahātmanā // bāṣpaparyākulajanā hāhābhūtakulāṅganā śūnyacatvaraveśmāntā na babhrāja yathāpuram // gataprabhā dyaur iva bhāskaraṃ vinā vyapetanakṣatragaṇeva śarvarī purī babhāse rahitā mahātmanā na cāsrakaṇṭhākulamārgacatvarā // narāś ca nāryaś ca sametya saṃghaśo vigarhamāṇā bharatasya mātaram tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire // vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ sametya rājakartāraḥ sabhām īyur dvijātayaḥ // mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ kātyāyano gautamaś ca jābāliś ca mahāyaśāḥ // ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan vasiṣṭham evābhimukhāḥ śreṣṭhaṃ rājapurohitam // atītā śarvarī duḥkhaṃ yā no varṣaśatopamā asmin pañcatvam āpanne putraśokena pārthive // svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha // ubhau bharataśatrughnau kekayeṣu paraṃtapau pure rājagṛhe ramye mātāmahaniveśane // ikṣvākūṇām ihādyaiva kaścid rājā vidhīyatām arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt // nārājake janapade vidyunmālī mahāsvanaḥ abhivarṣati parjanyo mahīṃ divyena vāriṇā // nārājake janapade bījamuṣṭiḥ prakīryate nārājake pituḥ putro bhāryā vā vartate vaśe // arājake dhanaṃ nāsti nāsti bhāryāpy arājake idam atyāhitaṃ cānyat kutaḥ satyam arājake // nārājake janapade kārayanti sabhāṃ narāḥ udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca // nārājake janapade yajñaśīlā dvijātayaḥ sattrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ // nārājake janapade prabhūtanaṭanartakāḥ utsavāś ca samājāś ca vardhante rāṣṭravardhanāḥ // nārājake janapade siddhārthā vyavahāriṇaḥ kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ // nārājake janapade vāhanaiḥ śīghragāmibhiḥ narā niryānty araṇyāni nārībhiḥ saha kāminaḥ // nārājake janapade dhanavantaḥ surakṣitāḥ śerate vivṛtadvārāḥ kṛṣigorakṣajīvinaḥ // nārājake janapade vaṇijo dūragāminaḥ gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ // nārājake janapade caraty ekacaro vaśī bhāvayann ātmanātmānaṃ yatra sāyaṃgṛho muniḥ // nārājake janapade yogakṣemaṃ pravartate na cāpy arājake senā śatrūn viṣahate yudhi // yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam agopālā yathā gāvas tathā rāṣṭram arājakam // nārājake janapade svakaṃ bhavati kasyacit matsyā iva narā nityaṃ bhakṣayanti parasparam // ye hi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ // aho tama ivedaṃ syān na prajñāyeta kiṃcana rājā cen na bhavel loke vibhajan sādhvasādhunī // jīvaty api mahārāje tavaiva vacanaṃ vayam nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ // sa naḥ samīkṣya dvijavaryavṛttaṃ nṛpaṃ vinā rājyam araṇyabhūtam kumāram ikṣvākusutaṃ vadānyaṃ tvam eva rājānam ihābhiṣiñca // teṣāṃ tadvacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ // yad asau mātulakule pure rājagṛhe sukhī bharato vasati bhrātrā śatrughnena samanvitaḥ // tac chīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam // gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan teṣāṃ tadvacanaṃ śrutvā vasiṣṭho vākyam abravīt // ehi siddhārtha vijaya jayantāśokanandana śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ // puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama // purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā // mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam // kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca kṣipram ādāya rājñaś ca bharatasya ca gacchata vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ // te hastinapure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ pāñcāladeśam āsādya madhyena kurujāṅgalam // te prasannodakāṃ divyāṃ nānāvihagasevitām upātijagmur vegena śaradaṇḍāṃ janākulām // nikūlavṛkṣam āsādya divyaṃ satyopayācanam abhigamyābhivādyaṃ taṃ kuliṅgāṃ prāviśan purīm // abhikālaṃ tataḥ prāpya tejo'bhibhavanāc cyutāḥ yayur madhyena vāhlīkān sudāmānaṃ ca parvatam viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm // te śrāntavāhanā dūtā vikṛṣṭena satā pathā girivrajaṃ puravaraṃ śīghram āsedur añjasā // bhartuḥ priyārthaṃ kularakṣaṇārthaṃ bhartuś ca vaṃśasya parigrahārtham aheḍamānās tvarayā sma dūtā rātryāṃ tu te tat puram eva yātāḥ // yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ // vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam putro rājādhirājasya subhṛśaṃ paryatapyata // tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ // vādayanti tathā śāntiṃ lāsayanty api cāpare nāṭakāny apare prāhur hāsyāni vividhāni ca // sa tair mahātmā bharataḥ sakhibhiḥ priyavādibhiḥ goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ // tam abravīt priyasakho bharataṃ sakhibhir vṛtam suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase // evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha śṛṇu tvaṃ yannimittaṃ me dainyam etad upāgatam // svapne pitaram adrākṣaṃ malinaṃ muktamūrdhajam patantam adriśikharāt kaluṣe gomayahrade // plavamānaś ca me dṛṣṭaḥ sa tasmin gomayahrade pibann añjalinā tailaṃ hasann iva muhur muhuḥ // tatas tilodanaṃ bhuktvā punaḥ punar adhaḥśirāḥ tailenābhyaktasarvāṅgas tailam evāvagāhata // svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi sahasā cāpi saṃśāntaṃ jvalitaṃ jātavedasam // avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān ahaṃ paśyāmi vidhvastān sadhūmāṃś caiva parvatān // pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasam prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ // tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ rathena kharayuktena prayāto dakṣiṇāmukhaḥ // evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām ahaṃ rāmo 'tha vā rājā lakṣmaṇo vā mariṣyati // naro yānena yaḥ svapne kharayuktena yāti hi acirāt tasya dhūmāgraṃ citāyāṃ sampradṛśyate etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye // śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam // imāṃ hi duḥsvapnagatiṃ niśāmya tām anekarūpām avitarkitāṃ purā bhayaṃ mahat taddhṛdayān na yāti me vicintya rājānam acintyadarśanam // bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram // samāgamya tu rājñā ca rājaputreṇa cārcitāḥ rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ // purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā // atra viṃśatikoṭyas tu nṛpater mātulasya te daśakoṭyas tu sampūrṇās tathaiva ca nṛpātmaja // pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane dūtān uvāca bharataḥ kāmaiḥ sampratipūjya tān // kaccit sukuśalī rājā pitā daśaratho mama kaccic cārogatā rāme lakṣmaṇe vā mahātmani // āryā ca dharmaniratā dharmajñā dharmadarśinī arogā cāpi kausalyā mātā rāmasya dhīmataḥ // kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā śatrughnasya ca vīrasya sārogā cāpi madhyamā // ātmakāmā sadā caṇḍī krodhanā prājñamāninī arogā cāpi kaikeyī mātā me kim uvāca ha // evam uktās tu te dūtā bharatena mahātmanā ūcuḥ sampraśritaṃ vākyam idaṃ taṃ bharataṃ tadā kuśalās te naravyāghra yeṣāṃ kuśalam icchasi // bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata āpṛcche 'haṃ mahārājaṃ dūtāḥ saṃtvarayanti mām // evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha // rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi // bharatenaivam uktas tu nṛpo mātāmahas tadā tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam // gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa // purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ tau ca tāta maheṣvāsau bhrātarau rāmalakṣmaṇau // tasmai hastyuttamāṃś citrān kambalān ajināni ca abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau // rukmaniṣkasahasre dve ṣoḍaśāśvaśatāni ca satkṛtya kaikeyī putraṃ kekayo dhanam ādiśat // tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ // airāvatān aindraśirān nāgān vai priyadarśanān kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau // antaḥpure 'tisaṃvṛddhān vyāghravīryabalānvitān daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau // sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam ratham āruhya bharataḥ śatrughnasahito yayau // rathān maṇḍalacakrāṃś ca yojayitvā paraḥśatam uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ // balena gupto bharato mahātmā sahāryakasyātmasamair amātyaiḥ ādāya śatrughnam apetaśatrur gṛhād yayau siddha ivendralokāt // sa prāṅmukho rājagṛhād abhiniryāya vīryavān hrādinīṃ dūrapārāṃ ca pratyaksrotastaraṃgiṇīm śatadrūm atarac chrīmān nadīm ikṣvākunandanaḥ // elādhāne nadīṃ tīrtvā prāpya cāparaparpaṭān śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam // satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati // veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā // śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ tatra snātvā ca pītvā ca prāyād ādāya codakam // rājaputro mahāraṇyam anabhīkṣṇopasevitam bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt // toraṇaṃ dakṣiṇārdhena jambūprastham upāgamat varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ // tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau udyānam ujjihānāyāḥ priyakā yatra pādapāḥ // sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ anujñāpyātha bharato vāhinīṃ tvarito yayau // vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānikāṃ nadīm anyā nadīś ca vividhāḥ pārvatīyais turaṃgamaiḥ // hastipṛṣṭhakam āsādya kuṭikām atyavartata tatāra ca naravyāghro lauhitye sa kapīvatīm ekasāle sthāṇumatīṃ vinate gomatīṃ nadīm // kaliṅganagare cāpi prāpya sālavanaṃ tadā bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ // vanaṃ ca samatītyāśu śarvaryām aruṇodaye ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha // tāṃ purīṃ puruṣavyāghraḥ saptarātroṣiṭaḥ pathi ayodhyām agrato dṛṣṭvā rathe sārathim abravīt // eṣā nātipratītā me puṇyodyānā yaśasvinī ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā // yajvabhir guṇasampannair brāhmaṇair vedapāragaiḥ bhūyiṣṭham ṛddhair ākīrṇā rājarṣivarapālitā // ayodhyāyāṃ purā śabdaḥ śrūyate tumulo mahān samantān naranārīṇāṃ tam adya na śṛṇomy aham // udyānāni hi sāyāhne krīḍitvoparatair naraiḥ samantād vipradhāvadbhiḥ prakāśante mamānyadā // tāny adyānurudantīva parityaktāni kāmibhiḥ araṇyabhūteva purī sārathe pratibhāti me // na hy atra yānair dṛśyante na gajair na ca vājibhiḥ niryānto vābhiyānto vā naramukhyā yathāpuram // aniṣṭāni ca pāpāni paśyāmi vividhāni ca nimittāny amanojñāni tena sīdati me manaḥ // dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ dvāḥsthair utthāya vijayaṃ pṛṣṭas taiḥ sahito yayau // sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ // śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane ākārās tān ahaṃ sarvān iha paśyāmi sārathe // malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam sastrīpuṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure // ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ rajo'ruṇadvārakapāṭayantrām // dṛṣṭvā purīm indrapurīprakāśāṃ duḥkhena sampūrṇataro babhūva bahūni paśyan manaso 'priyāṇi yāny anyadā nāsya pure babhūvuḥ avākśirā dīnamanā na hṛṣṭaḥ pitur mahātmā praviveśa veśma // apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye // anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasam // sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau // taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam aṅke bharatam āropya praṣṭuṃ samupacakrame // adya te katicid rātryaś cyutasyāryakaveśmanaḥ api nādhvaśramaḥ śīghraṃ rathenāpatatas tava // āryakas te sukuśalī yudhājin mātulas tava pravāsāc ca sukhaṃ putra sarvaṃ me vaktum arhasi // evaṃ pṛṣṭas tu kaikeyyā priyaṃ pārthivanandanaḥ ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ // adya me saptamī rātriś cyutasyāryakaveśmanaḥ ambāyāḥ kuśalī tāto yudhājin mātulaś ca me // yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ // rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhati // śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me // rājā bhavati bhūyiṣṭham ihāmbāyā niveśane tam ahaṃ nādya paśyāmi draṣṭum icchann ihāgataḥ // pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane // taṃ pratyuvāca kaikeyī priyavad ghoram apriyam ajānantaṃ prajānantī rājyalobhena mohitā yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ // tac chrutvā bharato vākyaṃ dharmābhijanavāñ śuciḥ papāta sahasā bhūmau pitṛśokabalārditaḥ // tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ vilalāpa mahātejā bhrāntākulitacetanaḥ // etat suruciraṃ bhāti pitur me śayanaṃ purā tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā // tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt // uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ // sa ruditvā ciraṃ kālaṃ bhūmau viparivṛtya ca jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ // abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam // tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama pitaraṃ yo na paśyāmi nityaṃ priyahite ratam // amba kenātyagād rājā vyādhinā mayy anāgate dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam // na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān upajighreddhi māṃ mūrdhni tātaḥ saṃnamya satvaram // kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ yena māṃ rajasā dhvastam abhīkṣṇaṃ parimārjati // yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ tasya māṃ śīghram ākhyāhi rāmasyākliṣṭakarmaṇaḥ // pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama // ārye kim abravīd rājā pitā me satyavikramaḥ paścimaṃ sādhusaṃdeśam icchāmi śrotum ātmanaḥ // iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt rāmeti rājā vilapan hā sīte lakṣmaṇeti ca sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ // imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava kāladharmaparikṣiptaḥ pāśair iva mahāgajaḥ // siddhārthās tu narā rāmam āgataṃ sītayā saha lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam // tac chrutvā viṣasādaiva dvitīyāpriyaśaṃsanāt viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram // kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ // tathā pṛṣṭā yathātattvam ākhyātum upacakrame mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā // sa hi rājasutaḥ putra cīravāsā mahāvanam daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ // tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā svasya vaṃśasya māhātmyāt praṣṭuṃ samupacakrame // kaccin na brāhmaṇadhanaṃ hṛtaṃ rāmeṇa kasyacit kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ // kaccin na paradārān vā rājaputro 'bhimanyate kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ // athāsya capalā mātā tat svakarma yathātatham tenaiva strīsvabhāvena vyāhartum upacakrame // na brāhmaṇadhanaṃ kiṃcid dhṛtaṃ rāmeṇa kasyacit kaścin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati // mayā tu putra śrutvaiva rāmasyaivābhiṣecanam yācitas te pitā rājyaṃ rāmasya ca vivāsanam // sa svavṛttiṃ samāsthāya pitā te tat tathākarot rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā // tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ putraśokaparidyūnaḥ pañcatvam upapedivān // tvayā tv idānīṃ dharmajña rājatvam avalambyatām tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam // tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ saṃkālya rājānam adīnasattvam ātmānam urvyām abhiṣecayasva // śrutvā tu pitaraṃ vṛttaṃ bhrātarau ca vivāsitau bharato duḥkhasaṃtapta idaṃ vacanam abravīt // kiṃ nu kāryaṃ hatasyeha mama rājyena śocataḥ vihīnasyātha pitrā ca bhrātrā pitṛsamena ca // duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasam // kulasya tvam abhāvāya kālarātrir ivāgatā aṅgāram upagūhya sma pitā me nāvabuddhavān // kausalyā ca sumitrā ca putraśokābhipīḍite duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama // nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām vartate guruvṛttijño yathā mātari vartate // tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī tvayi dharmaṃ samāsthāya bhaginyām iva vartate // tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasam prasthāpya vanavāsāya kathaṃ pāpe na śocasi // apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam // lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam // ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau kena śaktiprabhāvena rājyaṃ rakṣitum utsahe // taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā // so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam damyo dhuram ivāsādya saheyaṃ kena caujasā // atha vā me bhavec chaktir yogair buddhibalena vā sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm nivartayiṣyāmi vanād bhrātaraṃ svajanapriyam // ity evam uktvā bharato mahātmā priyetarair vākyagaṇais tudaṃs tām śokāturaś cāpi nanāda bhūyaḥ siṃho yathā parvatagahvarasthaḥ // tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ // rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava // kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau // bhrūṇahatyām asi prāptā kulasyāsya vināśanāt kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām // yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam // tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ // mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke na te 'ham abhibhāṣyo 'smi durvṛtte patighātini // kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm // na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ // yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ // yatpradhānāsi tat pāpaṃ mayi pitrā vinākṛte bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye // kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī // kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyātmasambhavam // aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ // anyadā kila dharmajñā surabhiḥ surasaṃmatā vahamānau dadarśorvyāṃ putrau vigatacetasau // tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale ruroda putraśokena bāṣpaparyākulekṣaṇā // adhastād vrajatas tasyāḥ surarājño mahātmanaḥ bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ // tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇir yaśasvinīm indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ // bhayaṃ kaccin na cāsmāsu kutaścid vidyate mahat kutonimittaḥ śokas te brūhi sarvahitaiṣiṇi // evam uktā tu surabhiḥ surarājena dhīmatā pratyuvāca tato dhīrā vākyaṃ vākyaviśāradā // śāntaṃ pāpaṃ na vaḥ kiṃcit kutaścid amarādhipa ahaṃ tu magnau śocāmi svaputrau viṣame sthitau // etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau ardyamānau balīvardau karṣakeṇa surādhipa // mama kāyāt prasūtau hi duḥkhitau bhārapīḍitau yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ // yasyāḥ putrasahasrāṇi sāpi śocati kāmadhuk kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati // ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase // ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ // ānāyayitvā tanayaṃ kausalyāyā mahādyutim svayam eva pravekṣyāmi vanaṃ muniniṣevitam // iti nāga ivāraṇye tomarāṅkuśacoditaḥ papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ // saṃraktanetraḥ śithilāmbaras tadā vidhūtasarvābharaṇaḥ paraṃtapaḥ babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye // tathaiva krośatas tasya bharatasya mahātmanaḥ kausalyā śabdam ājñāya sumitrām idam abravīt // āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam // evam uktvā sumitrāṃ sā vivarṇā malināmbarā pratasthe bharato yatra vepamānā vicetanā // sa tu rāmānujaś cāpi śatrughnasahitas tadā pratasthe bharato yatra kausalyāyā niveśanam // tataḥ śatrughnabharatau kausalyāṃ prekṣya duḥkhitau paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām // bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam samprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā // prasthāpya cīravasanaṃ putraṃ me vanavāsinam kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī // kṣipraṃ mām api kaikeyī prasthāpayitum arhati hiraṇyanābho yatrāste suto me sumahāyaśāḥ // atha vā svayam evāhaṃ sumitrānucarā sukham agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ // kāmaṃ vā svayam evādya tatra māṃ netum arhasi yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ // idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam hastyaśvarathasampūrṇaṃ rājyaṃ niryātitaṃ tayā // evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā kausalyāṃ pratyuvācedaṃ śokair bahubhir āvṛtām // ārye kasmād ajānantaṃ garhase mām akilbiṣam vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave // kṛtā śāstrānugā buddhir mā bhūt tasya kadācana satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ // praiṣyaṃ pāpīyasāṃ yātu sūryaṃ ca prati mehatu hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ // kārayitvā mahat karma bhartā bhṛtyam anarthakam adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ // paripālayamānasya rājño bhūtāni putravat tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ // baliṣaḍbhāgam uddhṛtya nṛpasyārakṣataḥ prajāḥ adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ // saṃśrutya ca tapasvibhyaḥ sattre vai yajñadakṣiṇām tāṃ vipralapatāṃ pāpaṃ yasyāryo 'numate gataḥ // hastyaśvarathasambādhe yuddhe śastrasamākule mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ // upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ // pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ // putrair dāraiś ca bhṛtyaiś ca svagṛhe parivāritaḥ sa eko mṛṣṭam aśnātu yasyāryo 'numate gataḥ // rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām // ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ // yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām // devatānāṃ pitṝṇāṃ ca mātāpitros tathaiva ca mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ // satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ // vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ evam āśvāsayann eva duḥkhārto nipapāta ha // tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt // mama duḥkham idaṃ putra bhūyaḥ samupajāyate śapathaiḥ śapamāno hi prāṇān uparuṇatsi me // diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ vatsa satyapratijño me satāṃ lokān avāpsyasi // evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ // lālapyamānasya vicetanasya pranaṣṭabuddheḥ patitasya bhūmau muhur muhur niḥśvasataś ca dīrghaṃ sā tasya śokena jagāma rātriḥ // tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ // alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ prāptakālaṃ narapateḥ kuru saṃyānam uttaram // vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ pretakāryāṇi sarvāṇi kārayāmāsa dharmavit // uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam āpītavarṇavadanaṃ prasuptam iva bhūmipam // niveśya śayane cāgrye nānāratnapariṣkṛte tato daśarathaṃ putro vilalāpa suduḥkhitaḥ // kiṃ te vyavasitaṃ rājan proṣite mayy anāgate vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam // kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā // yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure tvayi prayāte svas tāta rāme ca vanam āśrite // vidhavā pṛthivī rājaṃs tvayā hīnā na rājate hīnacandreva rajanī nagarī pratibhāti mām // evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasam abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ // pretakāryāṇi yāny asya kartavyāni viśāṃpateḥ tāny avyagraṃ mahābāho kriyantām avicāritam // tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat ṛtvikpurohitācāryāṃs tvarayāmāsa sarvaśaḥ // ye tv agrato narendrasya agnyagārād bahiṣkṛtāḥ ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi // śibikāyām athāropya rājānaṃ gatacetanam bāṣpakaṇṭhā vimanasas tam ūhuḥ paricārakāḥ // hiraṇyaṃ ca suvarṇaṃ ca vāsāṃsi vividhāni ca prakiranto janā mārgaṃ nṛpater agrato yayuḥ // candanāguruniryāsān saralaṃ padmakaṃ tathā devadārūṇi cāhṛtya citāṃ cakrus tathāpare // gandhān uccāvacāṃś cānyāṃs tatra dattvātha bhūmipam tataḥ saṃveśayāmāsuś citāmadhye tam ṛtvijaḥ // tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ jaguś ca te yathāśāstraṃ tatra sāmāni sāmagāḥ // śibikābhiś ca yānaiś ca yathārhaṃ tasya yoṣitaḥ nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā // prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam striyaś ca śokasaṃtaptāḥ kausalyāpramukhās tadā // krauñcīnām iva nārīṇāṃ ninādas tatra śuśruve ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ // tato rudantyo vivaśā vilapya ca punaḥ punaḥ yānebhyaḥ sarayūtīram avaterur varāṅganāḥ // kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāś ca puraṃ praviśyāśruparītanetrā bhūmau daśāhaṃ vyanayanta duḥkham // tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ dvādaśe 'hani samprāpte śrāddhakarmāṇy akārayat // brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā // dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam // tataḥ prabhātasamaye divase 'tha trayodaśe vilalāpa mahābāhur bharataḥ śokamūrchitaḥ // śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ citāmūle pitur vākyam idam āha suduḥkhitaḥ // tāta yasmin nisṛṣṭo 'haṃ tvayā bhrātari rāghave tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā // yathāgatir anāthāyāḥ putraḥ pravrājito vanam tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa // dṛṣṭvā bhasmāruṇaṃ tac ca dagdhāsthisthānamaṇḍalam pituḥ śarīranirvāṇaṃ niṣṭanan viṣasāda ha // sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale utthāpyamānaḥ śakrasya yantradhvaja iva cyutaḥ // abhipetus tataḥ sarve tasyāmātyāḥ śucivratam antakāle nipatitaṃ yayātim ṛṣayo yathā // śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam visaṃjño nyapatad bhūmau bhūmipālam anusmaran // unmatta iva niścetā vilalāpa suduḥkhitaḥ smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā // mantharāprabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ // sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā kva tāta bharataṃ hitvā vilapantaṃ gato bhavān // nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati // avadāraṇakāle tu pṛthivī nāvadīryate vihīnā yā tvayā rājñā dharmajñena mahātmanā // pitari svargam āpanne rāme cāraṇyam āśrite kiṃ me jīvitasāmarthyaṃ pravekṣyāmi hutāśanam // hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam // tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat bhṛśam ārtatarā bhūyaḥ sarva evānugāminaḥ // tato viṣaṇṇau śrāntau ca śatrughnabharatāv ubhau dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau // tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha // trīṇi dvaṃdvāni bhūteṣu pravṛttāny aviśeṣataḥ teṣu cāparihāryeṣu naivaṃ bhavitum arhati // sumantraś cāpi śatrughnam utthāpyābhiprasādya ca śrāvayāmāsa tattvajñaḥ sarvabhūtabhavābhavau // utthitau tau naravyāghrau prakāśete yaśasvinau varṣātapapariklinnau pṛthag indradhvajāv iva // aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ // atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ bharataṃ śokasaṃtaptam idaṃ vacanam abravīt // gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ sa rāmaḥ sattvasampannaḥ striyā pravrājito vanam // balavān vīryasampanno lakṣmaṇo nāma yo 'py asau kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham // pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ // iti sambhāṣamāṇe tu śatrughne lakṣmaṇānuje prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā // liptā candanasāreṇa rājavastrāṇi bibhratī mekhalādāmabhiś citrai rajjubaddheva vānarī // tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm gṛhītvākaruṇāṃ kubjāṃ śatrughnāya nyavedayat // yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati // śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ // tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām // evam uktā ca tenāśu sakhījanasamāvṛtā gṛhītā balavat kubjā sā tadgṛham anādayat // tataḥ subhṛśasaṃtaptas tasyāḥ sarvaḥ sakhījanaḥ kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ // amantrayata kṛtsnaś ca tasyāḥ sarvasakhījanaḥ yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati // sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ // sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale // tasyā hy ākṛṣyamāṇāyā mantharāyās tatas tataḥ citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata // tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā // sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ kaikeyīm abhinirbhartsya babhāṣe paruṣaṃ vacaḥ // tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhṛśaduḥkhitā śatrughnabhayasaṃtrastā putraṃ śaraṇam āgatā // tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti // hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam // imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam // bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ nyavartata tato roṣāt tāṃ mumoca ca mantharām // sā pādamūle kaikeyyā mantharā nipapāta ha niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca // śatrughnavikṣepavimūḍhasaṃjñāṃ samīkṣya kubjāṃ bharatasya mātā śanaiḥ samāśvāsayad ārtarūpāṃ krauñcīṃ vilagnām iva vīkṣamāṇām // tataḥ prabhātasamaye divase 'tha caturdaśe sametya rājakartāro bharataṃ vākyam abruvan // gato daśarathaḥ svargaṃ yo no gurutaro guruḥ rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam // tvam adya bhava no rājā rājaputra mahāyaśaḥ saṃgatyā nāparādhnoti rājyam etad anāyakam // ābhiṣecanikaṃ sarvam idam ādāya rāghava pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja // rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat abhiṣecaya cātmānaṃ pāhi cāsmān nararṣabha // ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ // jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ // rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca // yujyatāṃ mahatī senā caturaṅgamahābalā ānayiṣyāmy ahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt // ābhiṣecanikaṃ caiva sarvam etad upaskṛtam puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati // tatraiva taṃ naravyāghram abhiṣicya puraskṛtam āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt // na sakāmāṃ kariṣyāmi svām imāṃ mātṛgandhinīm vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati // kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ // evaṃ sambhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam // evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi // anuttamaṃ tad vacanaṃ nṛpātmaja prabhāṣitaṃ saṃśravaṇe niśamya ca praharṣajās taṃ prati bāṣpabindavo nipetur āryānananetrasambhavāḥ // ūcus te vacanam idaṃ niśamya hṛṣṭāḥ sāmātyāḥ sapariṣado viyātaśokāḥ panthānaṃ naravarabhaktimāñ janaś ca vyādiṣṭas tava vacanāc ca śilpivargaḥ // atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā // karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ tathā vardhakayaś caiva mārgiṇo vṛkṣatakṣakāḥ // kūpakārāḥ sudhākārā vaṃśakarmakṛtas tathā samarthā ye ca draṣṭāraḥ puratas te pratasthire // sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān aśobhata mahāvegaḥ sāgarasyeva parvaṇi // te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ karaṇair vividhopetaiḥ purastāt sampratasthire // latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca janās te cakrire mārgaṃ chindanto vividhān drumān // avṛkṣeṣu ca deśeṣu kecid vṛkṣān aropayan kecit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kvacit kvacit // apare vīraṇastambān balino balavattarāḥ vidhamanti sma durgāṇi sthalāni ca tatas tataḥ // apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam nimnabhāgāṃs tathā kecit samāṃś cakruḥ samantataḥ // babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā // acireṇaiva kālena parivāhān bahūdakān cakrur bahuvidhākārān sāgarapratimān bahūn udapānān bahuvidhān vedikāparimaṇḍitān // sa sudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ mattodghuṣṭadvijagaṇaḥ patākābhir alaṃkṛtaḥ // candanodakasaṃsikto nānākusumabhūṣitaḥ bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ // ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca // yo niveśas tv abhipreto bharatasya mahātmanaḥ bhūyas taṃ śobhayāmāsur bhūṣābhir bhūṣaṇopamam // nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ niveśaṃ sthāpayāmāsur bharatasya mahātmanaḥ // bahupāṃsucayāś cāpi parikhāparivāritāḥ tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ // prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ patākāśobhitāḥ sarve sunirmitamahāpathāḥ // visarpadbhir ivākāśe viṭaṅkāgravimānakaiḥ samucchritair niveśās te babhuḥ śakrapuropamāḥ // jāhnavīṃ tu samāsādya vividhadrumakānanām śītalāmalapānīyāṃ mahāmīnasamākulām // sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥ kṣapāyām amalaṃ virājate narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ // tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ // suvarṇakoṇābhihataḥ prāṇadad yāmadundubhiḥ dadhmuḥ śaṅkhāṃś ca śataśo vādyāṃś coccāvacasvarān // sa tūryaghoṣaḥ sumahān divam āpūrayann iva bharataṃ śokasaṃtaptaṃ bhūyaḥ śokair arandhrayat // tataḥ prabuddho bharatas taṃ ghoṣaṃ saṃnivartya ca nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt // paśya śatrughna kaikeyyā lokasyāpakṛtaṃ mahat visṛjya mayi duḥkhāni rājā daśaratho gataḥ // tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ paribhramati rājaśrīr naur ivākarṇikā jale // ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā // tathā tasmin vilapati vasiṣṭho rājadharmavit sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ // śātakumbhamayīṃ ramyāṃ maṇiratnasamākulām sudharmām iva dharmātmā sagaṇaḥ pratyapadyata // sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam adhyāsta sarvavedajño dūtān anuśaśāsa ca // brāhmaṇān kṣatriyān yodhān amātyān gaṇavallabhān kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ // tato halahalāśabdo mahān samudapadyata rathair aśvair gajaiś cāpi janānām upagacchatām // tato bharatam āyāntaṃ śatakratum ivāmarāḥ pratyanandan prakṛtayo yathā daśarathaṃ tathā // hrada iva timināgasaṃvṛtaḥ stimitajalo maṇiśaṅkhaśarkaraḥ daśarathasutaśobhitā sabhā sadaśaratheva babhau yathā purā // tām āryagaṇasampūrṇāṃ bharataḥ pragrahāṃ sabhām dadarśa buddhisampannaḥ pūrṇacandrāṃ niśām iva // āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā adṛśyata ghanāpāye pūrṇacandreva śarvarī // rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt // tāta rājā daśarathaḥ svargato dharmam ācaran dhanadhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava // rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ // pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya // udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te // tac chrutvā bharato vākyaṃ śokenābhipariplutaḥ jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā // sa bāṣpakalayā vācā kalahaṃsasvaro yuvā vilalāpa sabhāmadhye jagarhe ca purohitam // caritabrahmacaryasya vidyā snātasya dhīmataḥ dharme prayatamānasya ko rājyaṃ madvidho haret // kathaṃ daśarathāj jāto bhaved rājyāpahārakaḥ rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktum ihārhasi // jyeṣṭhaḥ śreṣṭhaś ca dharmātmā dilīpanahuṣopamaḥ labdhum arhati kākutstho rājyaṃ daśaratho yathā // anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ // yaddhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ // rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ trayāṇām api lokānāṃ rāghavo rājyam arhati // tad vākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ harṣān mumucur aśrūṇi rāme nihitacetasaḥ // yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā // sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt samakṣam āryamiśrāṇāṃ sādhūnāṃ guṇavartinām // evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ samīpastham uvācedaṃ sumantraṃ mantrakovidam // tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya // evam uktaḥ sumantras tu bharatena mahātmanā prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat // tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane // tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhe gṛhe yātrāgamanam ājñāya tvarayanti sma harṣitāḥ // te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ saha yodhair balādhyakṣā balaṃ sarvam acodayan // sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt // bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ // sa rāghavaḥ satyadhṛtiḥ pratāpavān bruvan suyuktaṃ dṛḍhasatyavikramaḥ guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā // tūrṇaṃ samutthāya sumantra gaccha balasya yogāya balapradhānān ānetum icchāmi hi taṃ vanasthaṃ prasādya rāmaṃ jagato hitāya // sa sūtaputro bharatena samyag ājñāpitaḥ saṃparipūrṇakāmaḥ śaśāsa sarvān prakṛtipradhānān balasya mukhyāṃś ca suhṛjjanaṃ ca // tataḥ samutthāya kule kule te rājanyavaiśyā vṛṣalāś ca viprāḥ ayūyujann uṣṭrarathān kharāṃś ca nāgān hayāṃś caiva kulaprasūtān // tataḥ samutthitaḥ kālyam āsthāya syandanottamam prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā // agrataḥ prayayus tasya sarve mantripurodhasaḥ adhiruhya hayair yuktān rathān sūryarathopamān // navanāgasahasrāṇi kalpitāni yathāvidhi anvayur bharataṃ yāntam ikṣvākukulanandanam // ṣaṣṭhī rathasahasrāṇi dhanvino vividhāyudhāḥ anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam // śataṃ sahasrāṇy aśvānāṃ samārūḍhāni rāghavam anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam // kaikeyī ca sumitrā ca kausalyā ca yaśasvinī rāmānayanasaṃhṛṣṭā yayur yānena bhāsvatā // prayātāś cāryasaṃghātā rāmaṃ draṣṭuṃ salakṣmaṇam tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ // meghaśyāmaṃ mahābāhuṃ sthirasattvaṃ dṛḍhavratam kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam // dṛṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ // ity evaṃ kathayantas te samprahṛṣṭāḥ kathāḥ śubhāḥ pariṣvajānāś cānyonyaṃ yayur nāgarikās tadā // ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā // maṇikārāś ca ye kecit kumbhakārāś ca śobhanāḥ sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ // māyūrakāḥ krākacikā rocakā vedhakās tathā dantakārāḥ sudhākārās tathā gandhopajīvinaḥ // suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ snāpakācchādakā vaidyā dhūpakāḥ śauṇḍikās tathā // rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ śailūṣāś ca saha strībhir yānti kaivartakās tathā // samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ // suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ sarve te vividhair yānaiḥ śanair bharatam anvayuḥ // prahṛṣṭamuditā senā sānvayāt kaikayīsutam vyavātiṣṭhata sā senā bharatasyānuyāyinī // nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām bharataḥ sacivān sarvān abravīd vākyakovidaḥ // niveśayata me sainyam abhiprāyeṇa sarvaśaḥ viśrāntāḥ pratariṣyāmaḥ śva idānīṃ mahānadīm // dātuṃ ca tāvad icchāmi svar gatasya mahīpateḥ aurdhvadehanimittārtham avatīryodakaṃ nadīm // tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ nyaveśayaṃs tāṃś chandena svena svena pṛthakpṛthak // niveśya gaṅgām anu tāṃ mahānadīṃ camūṃ vidhānaiḥ paribarhaśobhinīm uvāsa rāmasya tadā mahātmano vicintayāno bharato nivartanam // tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito 'bravīt // mahatīyam ataḥ senā sāgarābhā pradṛśyate nāsyāntam avagacchāmi manasāpi vicintayan // sa eṣa hi mahākāyaḥ kovidāradhvajo rathe bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati // atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam bharataḥ kaikeyīputro hantuṃ samadhigacchati // bhartā caiva sakhā caiva rāmo dāśarathir mama tasyārthakāmāḥ saṃnaddhā gaṅgānūpe 'tra tiṣṭhata // tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ // nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv ity abhyacodayat // yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati seyaṃ svastimayī senā gaṅgām adya tariṣyati // ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca abhicakrāma bharataṃ niṣādādhipatir guhaḥ // tam āyāntaṃ tu samprekṣya sūtaputraḥ pratāpavān bharatāyācacakṣe 'tha vinayajño vinītavat // eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā // tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau // etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti // labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ āgamya bharataṃ prahvo guho vacanam abravīt // niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam nivedayāmas te sarve svake dāśakule vasa // asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat // āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi // evam uktas tu bharato niṣādādhipatiṃ guham pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam // ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi // ity uktvā tu mahātejā guhaṃ vacanam uttamam abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ // katareṇa gamiṣyāmi bharadvājāśramaṃ guha gahano 'yaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ // tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ abravīt prāñjalir vākyaṃ guho gahanagocaraḥ // dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ // kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ iyaṃ te mahatī senā śaṅkāṃ janayatīva me // tam evam abhibhāṣantam ākāśa iva nirmalaḥ bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt // mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama // taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam buddhir anyā na te kāryā guha satyaṃ bravīmi te // sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ // dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi // śāśvatī khalu te kīrtir lokān anucariṣyati yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi // evaṃ sambhāṣamāṇasya guhasya bharataṃ tadā babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata // saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ śatrughnena saha śrīmāñ śayanaṃ punar āgamat // rāmacintāmayaḥ śoko bharatasya mahātmanaḥ upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ // antardāhena dahanaḥ saṃtāpayati rāghavam vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam // prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisambhavaḥ yathā sūryāṃśusaṃtapto himavān prasruto himam // dhyānanirdaraśailena viniḥśvasitadhātunā dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā // pramohānantasattvena saṃtāpauṣadhiveṇunā ākrānto duḥkhaśailena mahatā kaikayīsutaḥ // guhena sārdhaṃ bharataḥ samāgato mahānubhāvaḥ sajanaḥ samāhitaḥ sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati // ācacakṣe 'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ bharatāyāprameyāya guho gahanagocaraḥ // taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam bhrātṛguptyartham atyantam ahaṃ lakṣmaṇam abruvam // iyaṃ tāta sukhā śayyā tvadartham upakalpitā pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana // ucito 'yaṃ janaḥ sarvo duḥkhānāṃ tvaṃ sukhocitaḥ dharmātmaṃs tasya guptyarthaṃ jāgariṣyāmahe vayam // na hi rāmāt priyataro mamāsti bhuvi kaścana motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ // asya prasādād āśaṃse loke 'smin sumahad yaśaḥ dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām // so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svair jñātibhiḥ saha // na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi // evam asmābhir uktena lakṣmaṇena mahātmanā anunītā vayaṃ sarve dharmam evānupaśyatā // kathaṃ dāśarathau bhūmau śayāne saha sītayā śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā // yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā // mahatā tapasā labdho vividhaiś ca pariśramaiḥ eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ // asmin pravrājite rājā na ciraṃ vartayiṣyati vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati // vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ nirghoṣoparataṃ nūnam adya rājaniveśanam // kausalyā caiva rājā ca tathaiva jananī mama nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām // jīved api hi me mātā śatrughnasyānvavekṣayā duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati // atikrāntam atikrāntam anavāpya manoratham rājye rāmam anikṣipya pitā me vinaśiṣyati // siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam // ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām harmyaprāsādasampannāṃ sarvaratnavibhūṣitām // gajāśvarathasambādhāṃ tūryanādavināditām sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām // ārāmodyānasampūrṇāṃ samājotsavaśālinīm sukhitā vicariṣyanti rājadhānīṃ pitur mama // api satyapratijñena sārdhaṃ kuśalinā vayam nivṛtte samaye hy asmin sukhitāḥ praviśemahi // paridevayamānasya tasyaivaṃ sumahātmanaḥ tiṣṭhato rājaputrasya śarvarī sātyavartata // prabhāte vimale sūrye kārayitvā jaṭā ubhau asmin bhāgīrathītīre sukhaṃ saṃtāritau mayā // jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau vareṣucāpāsidharau paraṃtapau vyavekṣamāṇau saha sītayā gatau // guhasya vacanaṃ śrutvā bharato bhṛśam apriyam dhyānaṃ jagāma tatraiva yatra tac chrutam apriyam // sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ puṇḍarīkaviśālākṣas taruṇaḥ priyadarśanaḥ // pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ papāta sahasā totrair hṛdi viddha iva dvipaḥ // tadavasthaṃ tu bharataṃ śatrughno 'nantarasthitaḥ pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ // tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ upavāsakṛśā dīnā bhartṛvyasanakarśitāḥ // tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje // vatsalā svaṃ yathā vatsam upagūhya tapasvinī paripapraccha bharataṃ rudantī śokalālasā // putra vyādhir na te kaccic charīraṃ paribādhate adya rājakulasyāsya tvadadhīnaṃ hi jīvitam // tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate vṛtte daśarathe rājñi nātha ekas tvam adya naḥ // kaccin na lakṣmaṇe putra śrutaṃ te kiṃcid apriyam putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate // sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ kausalyāṃ parisāntvyedaṃ guhaṃ vacanam abravīt // bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me // so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ yadvidhaṃ pratipede ca rāme priyahite 'tithau // annam uccāvacaṃ bhakṣāḥ phalāni vividhāni ca rāmāyābhyavahārārthaṃ bahu copahṛtaṃ mayā // tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran // na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā iti tena vayaṃ rājann anunītā mahātmanā // lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā // tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā vāgyatās te trayaḥ saṃdhyām upāsata samāhitāḥ // saumitris tu tataḥ paścād akarot svāstaraṃ śubham svayam ānīya barhīṃṣi kṣipraṃ rāghavakāraṇāt // tasmin samāviśad rāmaḥ svāstare saha sītayā prakṣālya ca tayoḥ pādāv apacakrāma lakṣmaṇaḥ // etat tad iṅgudīmūlam idam eva ca tat tṛṇam yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau // niyamya pṛṣṭhe tu talāṅgulitravāñ śaraiḥ supūrṇāv iṣudhī paraṃtapaḥ mahad dhanuḥ sajyam upohya lakṣmaṇo niśām atiṣṭhat parito 'sya kevalam // tatas tv ahaṃ cottamabāṇacāpadhṛk sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ atandribhir jñātibhir āttakārmukair mahendrakalpaṃ paripālayaṃs tadā // tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ iṅgudīmūlam āgamya rāmaśayyām avekṣya tām // abravīj jananīḥ sarvā iha tena mahātmanā śarvarī śayitā bhūmāv idam asya vimarditam // mahābhāgakulīnena mahābhāgena dhīmatā jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati // ajinottarasaṃstīrṇe varāstaraṇasaṃcaye śayitvā puruṣavyāghraḥ kathaṃ śete mahītale // prāsādāgravimāneṣu valabhīṣu ca sarvadā haimarājatabhaumeṣu varāstaraṇaśāliṣu // puṣpasaṃcayacitreṣu candanāgarugandhiṣu pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca // gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ // bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ gāthābhir anurūpābhiḥ stutibhiś ca paraṃtapaḥ // aśraddheyam idaṃ loke na satyaṃ pratibhāti mā muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ // na nūnaṃ daivataṃ kiṃcit kālena balavattaram yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ // videharājasya sutā sītā ca priyadarśanā dayitā śayitā bhūmau snuṣā daśarathasya ca // iyaṃ śayyā mama bhrātur idaṃ hi parivartitam sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam // manye sābharaṇā suptā sītāsmiñ śayane tadā tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ // uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ // manye bhartuḥ sukhā śayyā yena bālā tapasvinī sukumārī satī duḥkhaṃ na vijānāti maithilī // sārvabhaumakule jātaḥ sarvalokasukhāvahaḥ sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam // katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ // siddhārthā khalu vaidehī patiṃ yānugatā vanam vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā // akarṇadhārā pṛthivī śūnyeva pratibhāti mā gate daśarathe svarge rāme cāraṇyam āśrite // na ca prārthayate kaścin manasāpi vasuṃdharām vane 'pi vasatas tasya bāhuvīryābhirakṣitām // śūnyasaṃvaraṇārakṣām ayantritahayadvipām apāvṛtapuradvārāṃ rājadhānīm arakṣitām // aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām śatravo nābhimanyante bhakṣān viṣakṛtān iva // adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan // tasyārtham uttaraṃ kālaṃ nivatsyāmi sukhaṃ vane taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati // vasantaṃ bhrātur arthāya śatrughno mānuvatsyati lakṣmaṇena saha tv āryo ayodhyāṃ pālayiṣyati // abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ api me devatāḥ kuryur imaṃ satyaṃ manoratham // prasādyamānaḥ śirasā mayā svayaṃ bahuprakāraṃ yadi na prapatsyate tato 'nuvatsyāmi cirāya rāghavaṃ vane vasan nārhati mām upekṣitum // vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ bharataḥ kālyam utthāya śatrughnam idam abravīt // śatrughottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm // jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ // iti saṃvadator evam anyonyaṃ narasiṃhayoḥ āgamya prāñjaliḥ kāle guho bharatam abravīt // kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm kaccic ca saha sainyasya tava sarvam anāmayam // guhasya tat tu vacanaṃ śrutvā snehād udīritam rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt // sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ // tato guhaḥ saṃtvaritaḥ śrutvā bharataśāsanam pratipraviśya nagaraṃ taṃ jñātijanam abravīt // uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm // te tathoktāḥ samutthāya tvaritā rājaśāsanāt pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ // anyāḥ svastikavijñeyā mahāghaṇṭādharā varāḥ śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ // tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat // tām āruroha bharataḥ śatrughnaś ca mahābalaḥ kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ // purohitaś ca tat pūrvaṃ gurave brāhmaṇāś ca ye anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ // āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat // patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ // nārīṇām abhipūrṇās tu kāścit kāścit tu vājinām kaścit tatra vahanti sma yānayugyaṃ mahādhanam // tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ // savaijayantās tu gajā gajārohaiḥ pracoditāḥ tarantaḥ sma prakāśante sadhvajā iva parvatāḥ // nāvaś cāruruhus tv anye plavais terus tathāpare anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ // sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam maitre muhūrte prayayau prayāgavanam uttamam // āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopajoṣam draṣṭuṃ bharadvājam ṛṣipravaryam ṛtvigvṛtaḥ san bharataḥ pratasthe // bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ balaṃ sarvam avasthāpya jagāma saha mantribhiḥ // padbhyām eva hi dharmajño nyastaśastraparicchadaḥ vasāno vāsasī kṣaume purodhāya purohitam // tataḥ saṃdarśane tasya bharadvājasya rāghavaḥ mantriṇas tān avasthāpya jagāmānu purohitam // vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan // samāgamya vasiṣṭhena bharatenābhivāditaḥ abudhyata mahātejāḥ sutaṃ daśarathasya tam // tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule // ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu jānan daśarathaṃ vṛttaṃ na rājānam udāharat // vasiṣṭho bharataś cainaṃ papracchatur anāmayam śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu // tatheti ca pratijñāya bharadvājo mahātapāḥ bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt // kim ihāgamane kāryaṃ tava rājyaṃ praśāsataḥ etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ // suṣuve yamamitraghnaṃ kausalyānandavardhanam bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam // niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ vanavāsī bhavetīha samāḥ kila caturdaśa // kaccin na tasyāpāpasya pāpaṃ kartum ihecchasi akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca // evam ukto bharadvājaṃ bharataḥ pratyuvāca ha paryaśrunayano duḥkhād vācā saṃsajjamānayā // hato 'smi yadi mām evaṃ bhagavān api manyate matto na doṣam āśaṅker naivaṃ mām anuśādhi hi // na caitad iṣṭaṃ mātā me yad avocan madantare nāham etena tuṣṭaś ca na tad vacanam ādade // ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ pratinetum ayodhyāṃ ca pādau tasyābhivanditum // tvaṃ mām evaṃ gataṃ matvā prasādaṃ kartum arhasi śaṃsa me bhagavan rāmaḥ kva samprati mahīpatiḥ // uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ tvayy etat puruṣavyāghra yuktaṃ rāghavavaṃśaje guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā // jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan // asau vasati te bhrātā citrakūṭe mahāgirau śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ etaṃ me kuru suprājña kāmaṃ kāmārthakovida // tatas tathety evam udāradarśanaḥ pratītarūpo bharato 'bravīd vacaḥ cakāra buddhiṃ ca tadā mahāśrame niśānivāsāya narādhipātmajaḥ // kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā bharataṃ kaikayīputram ātithyena nyamantrayat // abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam pādyam arghyaṃ tathātithyaṃ vane yad upapadyate // athovāca bharadvājo bharataṃ prahasann iva jāne tvāṃ prītisaṃyuktaṃ tuṣyes tvaṃ yena kenacit // senāyās tu tavaitasyāḥ kartum icchāmi bhojanam mama prītir yathārūpā tvam arho manujarṣabha // kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ kasmān nehopayāto 'si sabalaḥ puruṣarṣabha // bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam sasainyo nopayāto 'smi bhagavan bhagavadbhayāt // vājimukhyā manuṣyāś ca mattāś ca varavāraṇāḥ pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām // te vṛkṣān udakaṃ bhūmim āśrameṣūṭajāṃs tathā na hiṃsyur iti tenāham eka evāgatas tataḥ // ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā tathā tu cakre bharataḥ senāyāḥ samupāgamam // agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca ātithyasya kriyāhetor viśvakarmāṇam āhvayat // āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām // prāksrotasaś ca yā nadyaḥ pratyaksrotasa eva ca pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ // anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām aparāś codakaṃ śītam ikṣukāṇḍarasopamam // āhvaye devagandharvān viśvāvasuhahāhuhūn tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ // ghṛtācīm atha viśvācīṃ miśrakeśīm alambusām śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ sarvās tumburuṇā sārdham āhvaye saparicchadāḥ // vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapattravat divyanārīphalaṃ śaśvat tat kauberam ihaiva tu // iha me bhagavān somo vidhattām annam uttamam bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu // vicitrāṇi ca mālyāni pādapapracyutāni ca surādīni ca peyāni māṃsāni vividhāni ca // evaṃ samādhinā yuktas tejasāpratimena ca śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ // manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ ājagmus tāni sarvāṇi daivatāni pṛthakpṛthak // malayaṃ darduraṃ caiva tataḥ svedanudo 'nilaḥ upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ // tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ devadundubhighoṣaś ca dikṣu sarvāsu śuśruve // pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ prajagur devagandharvā vīṇāḥ pramumucuḥ svarān // sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ // tasminn uparate śabde divye śrotrasukhe nṛṇām dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ // babhūva hi samā bhūmiḥ samantāt pañcayojanam śādvalair bahubhiś channā nīlavaiḍūryasaṃnibhaiḥ // tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ // uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat ājagāma nadī divyā tīrajair bahubhir vṛtā // catuḥśālāni śubhrāṇi śālāś ca gajavājinām harmyaprāsādasaṃghātās toraṇāni śubhāni ca // sitameghanibhaṃ cāpi rājaveśma sutoraṇam śuklamālyakṛtākāraṃ divyagandhasamukṣitam // caturasram asaṃbādhaṃ śayanāsanayānavat divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat // upakalpitasarvānnaṃ dhautanirmalabhājanam kḷptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam // praviveśa mahābāhur anujñāto maharṣiṇā veśma tad ratnasampūrṇaṃ bharataḥ kaikayīsutaḥ // anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ babhūvuś ca mudā yuktās taṃ dṛṣṭvā veśmasaṃvidhim // tatra rājāsanaṃ divyaṃ vyajanaṃ chattram eva ca bharato mantribhiḥ sārdham abhyavartata rājavat // āsanaṃ pūjayāmāsa rāmāyābhipraṇamya ca vālavyajanam ādāya nyaṣīdat sacivāsane // ānupūrvyān niṣeduś ca sarve mantripurohitāḥ tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ // tatas tatra muhūrtena nadyaḥ pāyasakardamāḥ upātiṣṭhanta bharataṃ bharadvājasya śāsanāt // tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ // tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ āgur viṃśatisāhasrā brahmaṇā prahitāḥ striyaḥ // suvarṇamaṇimuktena pravālena ca śobhitāḥ āgur viṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ // yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate āgur viṃśatisāhasrā nandanād apsarogaṇāḥ // nāradas tumburur gopaḥ parvataḥ sūryavarcasaḥ ete gandharvarājāno bharatasyāgrato jaguḥ // alambusā miśrakeśī puṇḍarīkātha vāmanā upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt // yāni mālyāni deveṣu yāni caitrarathe vane prayāge tāny adṛśyanta bharadvājasya śāsanāt // bilvā mārdaṅgikā āsañ śamyāgrāhā vibhītakāḥ aśvatthā nartakāś cāsan bharadvājasya tejasā // tataḥ saralatālāś ca tilakā naktamālakāḥ prahṛṣṭās tatra saṃpetuḥ kubjā bhūtvātha vāmanāḥ // śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ pramadāvigrahaṃ kṛtvā bharadvājāśrame 'vasan // surāṃ surāpāḥ pibata pāyasaṃ ca bubhukṣitāḥ māṃsāni ca sumedhyāni bhakṣyantāṃ yāvad icchatha // utsādya snāpayanti sma nadītīreṣu valguṣu apy ekam ekaṃ puruṣaṃ pramadāḥ sapta cāṣṭa ca // saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ parimṛjya tathā nyāyaṃ pāyayanti varāṅganāḥ // hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān ikṣvākuvarayodhānāṃ codayanto mahābalāḥ // nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ mattapramattamuditā camūḥ sā tatra saṃbabhau // tarpitāḥ sarvakāmais te raktacandanarūṣitāḥ apsarogaṇasaṃyuktāḥ sainyā vācam udairayan // naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham // iti pādātayodhāś ca hastyaśvārohabandhakāḥ anāthās taṃ vidhiṃ labdhvā vācam etām udairayan // samprahṛṣṭā vinedus te narās tatra sahasraśaḥ bharatasyānuyātāraḥ svargo 'yam iti cābruvan // tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ // preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ // kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat // nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā rajasā dhvastakeśo vā naraḥ kaścid adṛśyata // ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ // puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ // babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ // vāpyo maireyapūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ prataptapiṭharaiś cāpi mārgamāyūrakaukkuṭaiḥ // pātrīṇāṃ ca sahasrāṇi śātakumbhamayāni ca sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ yauvanasthasya gaurasya kapitthasya sugandhinaḥ // hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ // kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ // śuklān aṃśumataś cāpi dantadhāvanasaṃcayān śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ // darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān pādukopānahāṃ caiva yugmān yatra sahasraśaḥ // āñjanīḥ kaṅkatān kūrcāṃś chattrāṇi ca dhanūṃṣi ca marmatrāṇāni citrāṇi śayanāny āsanāni ca // pratipānahradān pūrṇān kharoṣṭragajavājinām avagāhya sutīrthāṃś ca hradān sotpalapuṣkarān // nīlavaiḍūryavarṇāṃś ca mṛdūn yavasasaṃcayān nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ // vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā // ity evaṃ ramamāṇānāṃ devānām iva nandane bharadvājāśrame ramye sā rātrir vyatyavartata // pratijagmuś ca tā nadyo gandharvāś ca yathāgatam bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ // tathaiva mattā madirotkaṭā narās tathaiva divyāgurucandanokṣitāḥ tathaiva divyā vividhāḥ sraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ // tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ kṛtātithyo bharadvājaṃ kāmād abhijagāma ha // tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata // kaccid atra sukhā rātris tavāsmadviṣaye gatā samagras te janaḥ kaccid ātithye śaṃsa me 'nagha // tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca āśramād abhiniṣkrāntam ṛṣim uttamatejasam // sukhoṣito 'smi bhagavan samagrabalavāhanaḥ tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā // apetaklamasaṃtāpāḥ subhikṣāḥ supratiśrayāḥ api preṣyān upādāya sarve sma susukhoṣitāḥ // āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama samīpaṃ prasthitaṃ bhrātur maitreṇekṣasva cakṣuṣā // āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me // iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasam pratyuvāca mahātejā bharadvājo mahātapāḥ // bharatārdhatṛtīyeṣu yojaneṣv ajane vane citrakūṭo giris tatra ramyanirdarakānanaḥ // uttaraṃ pārśvam āsādya tasya mandākinī nadī puṣpitadrumasaṃchannā ramyapuṣpitakānanā // anantaraṃ tat saritaś citrakūṭaś ca parvataḥ tayoḥ parṇakuṭī tāta tatra tau vasato dhruvam // dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate vāhayasva mahābhāga tato drakṣyasi rāghavam // prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan // vepamānā kṛśā dīnā saha devyā sumitrayā kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ // asamṛddhena kāmena sarvalokasya garhitā kaikeyī tasya jagrāha caraṇau savyapatrapā // taṃ pradakṣiṇam āgamya bhagavantaṃ mahāmunim adūrād bharatasyaiva tasthau dīnamanās tadā // tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ viśeṣaṃ jñātum icchāmi mātṝṇāṃ tava rāghava // evam uktas tu bharato bharadvājena dhārmikaḥ uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ // yām imāṃ bhagavan dīnāṃ śokānaśanakarśitām pitur hi mahiṣīṃ devīṃ devatām iva paśyasi // eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam kausalyā suṣuve rāmaṃ dhātāram aditir yathā // asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ karṇikārasya śākheva śīrṇapuṣpā vanāntare // etasyās tau sutau devyāḥ kumārau devavarṇinau ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau // yasyāḥ kṛte naravyāghrau jīvanāśam ito gatau rājā putravihīnaś ca svargaṃ daśaratho gataḥ // aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ // ity uktvā naraśārdūlo bāṣpagadgadayā girā sa niśaśvāsa tāmrākṣo nāgaḥ kruddha ivāsakṛt // bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā pratyuvāca mahābuddhir idaṃ vacanam arthavat // na doṣeṇāvagantavyā kaikeyī bharata tvayā rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati // abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam āmantrya bharataḥ sainyaṃ yujyatām ity acodayat // tato vājirathān yuktvā divyān hemapariṣkṛtān adhyārohat prayāṇārthī bahūn bahuvidho janaḥ // gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ jīmūtā iva gharmānte saghoṣāḥ sampratasthire // vividhāny api yānāni mahānti ca laghūni ca prayayuḥ sumahārhāṇi pādair eva padātayaḥ // atha yānapravekais tu kausalyāpramukhāḥ striyaḥ rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā // sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām āsthāya prayayau śrīmān bharataḥ saparicchadaḥ // sā prayātā mahāsenā gajavājirathākulā dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ // sā samprahṛṣṭadvipavājiyodhā vitrāsayantī mṛgapakṣisaṃghān mahad vanaṃ tat pravigāhamānā rarāja senā bharatasya tatra // tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ arditā yūthapā mattāḥ sayūthāḥ sampradudruvuḥ // ṛkṣāḥ pṛṣatasaṃghāś ca ruravaś ca samantataḥ dṛśyante vanarājīṣu giriṣv api nadīṣu ca // sa sampratasthe dharmātmā prīto daśarathātmajaḥ vṛto mahatyā nādinyā senayā caturaṅgayā // sāgaraughanibhā senā bharatasya mahātmanaḥ mahīṃ saṃchādayāmāsa prāvṛṣi dyām ivāmbudaḥ // turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ // sa yātvā dūram adhvānaṃ supariśrāntavāhanaḥ uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam // yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt // ayaṃ giriś citrakūṭas tathā mandākinī nadī etat prakāśate dūrān nīlameghanibhaṃ vanam // gireḥ sānūni ramyāṇi citrakūṭasya samprati vāraṇair avamṛdyante māmakaiḥ parvatopamaiḥ // muñcanti kusumāny ete nagāḥ parvatasānuṣu nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ // kiṃnarācaritoddeśaṃ paśya śatrughna parvatam hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram // ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ vāyupraviddhāḥ śaradi megharājir ivāmbare // kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ // niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam ayodhyeva janākīrṇā samprati pratibhāti mā // khurair udīrito reṇur divaṃ pracchādya tiṣṭhati taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam // syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān etān saṃpatataḥ śīghraṃ paśya śatrughna kānane // etān vitrāsitān paśya barhiṇaḥ priyadarśanān etam āviśataḥ śailam adhivāsaṃ patatriṇām // atimātram ayaṃ deśo manojñaḥ pratibhāti mā tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā // mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane manojñarūpā lakṣyante kusumair iva citritāḥ // sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau // bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ viviśus tad vanaṃ śūrā dhūmaṃ ca dadṛśus tataḥ // te samālokya dhūmāgram ūcur bharatam āgatāḥ nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau // atha nātra naravyāghrau rājaputrau paraṃtapau anye rāmopamāḥ santi vyaktam atra tapasvinaḥ // tac chrutvā bharatas teṣāṃ vacanaṃ sādhusaṃmatam sainyān uvāca sarvāṃs tān amitrabalamardanaḥ // yattā bhavantas tiṣṭhantu neto gantavyam agrataḥ aham eva gamiṣyāmi sumantro gurur eva ca // evam uktās tataḥ sarve tatra tasthuḥ samantataḥ bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhāt // vyavasthitā yā bharatena sā camūr nirīkṣamāṇāpi ca dhūmam agrataḥ babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā // dīrghakāloṣitas tasmin girau girivanapriyaḥ vaidehyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan // atha dāśarathiś citraṃ citrakūṭam adarśayat bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ // na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim // paśyemam acalaṃ bhadre nānādvijagaṇāyutam śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam // kecid rajatasaṃkāśāḥ kecit kṣatajasaṃnibhāḥ pītamāñjiṣṭhavarṇāś ca kecin maṇivaraprabhāḥ // puṣpārkaketakābhāś ca kecij jyotīrasaprabhāḥ virājante 'calendrasya deśā dhātuvibhūṣitāḥ // nānāmṛgagaṇadvīpi tarakṣvṛkṣagaṇair vṛtaḥ aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ // āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ aṅkolair bhavyatiniśair bilvatindukaveṇubhiḥ // kāśmaryariṣṭavaraṇair madhūkais tilakais tathā badaryāmalakair nīpair vetradhanvanabījakaiḥ // puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ // śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān kiṃnarān dvaṃdvaśo bhadre ramamāṇān manasvinaḥ // śākhāvasaktān khaḍgāṃś ca pravarāṇy ambarāṇi ca paśya vidyādharastrīṇāṃ krīḍoddeśān manoramān // jalaprapātair udbhedair nisyandaiś ca kvacit kvacit sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ // guhāsamīraṇo gandhān nānāpuṣpabhavān vahan ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet // yadīha śarado 'nekās tvayā sārdham anindite lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati // bahupuṣpaphale ramye nānādvijagaṇāyute vicitraśikhare hy asmin ratavān asmi bhāmini // anena vanavāsena mayā prāptaṃ phaladvayam pituś cānṛṇatā dharme bharatasya priyaṃ tathā // vaidehi ramase kaccic citrakūṭe mayā saha paśyantī vividhān bhāvān manovākkāyasaṃyatān // idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ // śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ bahulā bahulair varṇair nīlapītasitāruṇaiḥ // niśi bhānty acalendrasya hutāśanaśikhā iva oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ // kecit kṣayanibhā deśāḥ kecid udyānasaṃnibhāḥ kecid ekaśilā bhānti parvatasyāsya bhāmini // bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ citrakūṭasya kūṭo 'sau dṛśyate sarvataḥ śivaḥ // kuṣṭhapuṃnāgatagara bhūrjapatrottarachadān kāmināṃ svāstarān paśya kuśeśayadalāyutān // mṛditāś cāpaviddhāś ca dṛśyante kamalasrajaḥ kāmibhir vanite paśya phalāni vividhāni ca // vasvaukasārāṃ nalinīm atyetīvottarān kurūn parvataś citrakūṭo 'sau bahumūlaphalodakaḥ // imaṃ tu kālaṃ vanite vijahrivāṃs tvayā ca sīte saha lakṣmaṇena ca ratiṃ prapatsye kuladharmavardhinīṃ satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ // atha śailād viniṣkramya maithilīṃ kosaleśvaraḥ adarśayac chubhajalāṃ ramyāṃ mandākinīṃ nadīm // abravīc ca varārohāṃ cārucandranibhānanām videharājasya sutāṃ rāmo rājīvalocanaḥ // vicitrapulināṃ ramyāṃ haṃsasārasasevitām kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm // nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ rājantīṃ rājarājasya nalinīm iva sarvataḥ // mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam tīrthāni ramaṇīyāni ratiṃ saṃjanayanti me // jaṭājinadharāḥ kāle valkalottaravāsasaḥ ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye // ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ // mārutoddhūtaśikharaiḥ pranṛtta iva parvataḥ pādapaiḥ pattrapuṣpāṇi sṛjadbhir abhito nadīm // kaccin maṇinikāśodāṃ kaccit pulinaśālinīm kaccit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm // nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān poplūyamānān aparān paśya tvaṃ jalamadhyagān // tāṃś cātivalguvacaso rathāṅgāhvayanā dvijāḥ adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ // darśanaṃ citrakūṭasya mandākinyāś ca śobhane adhikaṃ puravāsāc ca manye ca tava darśanāt // vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ nityavikṣobhitajalāṃ vigāhasva mayā saha // sakhīvac ca vigāhasva sīte mandākinīm imām kamalāny avamajjantī puṣkarāṇi ca bhāmini // tvaṃ paurajanavad vyālān ayodhyām iva parvatam manyasva vanite nityaṃ sarayūvad imāṃ nadīm // lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ tvaṃ cānukūlā vaidehi prītiṃ janayatho mama // upaspṛśaṃs triṣavaṇaṃ madhumūlaphalāśanaḥ nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha // imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī // itīva rāmo bahusaṃgataṃ vacaḥ priyāsahāyaḥ saritaṃ prati bruvan cacāra ramyaṃ nayanāñjanaprabhaṃ sa citrakūṭaṃ raghuvaṃśavardhanaḥ // tathā tatrāsatas tasya bharatasyopayāyinaḥ sainyareṇuś ca śabdaś ca prādurāstāṃ nabhaḥspṛśau // etasminn antare trastāḥ śabdena mahatā tataḥ arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ // sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata // tāṃś ca vidravato dṛṣṭvā taṃ ca śrutvā sa niḥsvanam uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ dīptatejasam // hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ // rājā vā rājamātro vā mṛgayām aṭate vane anyad vā śvāpadaṃ kiṃcit saumitre jñātum arhasi sarvam etad yathātattvam acirāj jñātum arhasi // sa lakṣmaṇaḥ saṃtvaritaḥ sālam āruhya puṣpitam prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata // udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm rathāśvagajasambādhāṃ yattair yuktāṃ padātibhiḥ // tām aśvagajasampūrṇāṃ rathadhvajavibhūṣitām śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt // agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām sajyaṃ kuruṣva cāpaṃ ca śarāṃś ca kavacaṃ tathā // taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm // evam uktas tu rāmeṇa lakṣmaṇo vākyam abravīt didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā // sampannaṃ rājyam icchaṃs tu vyaktaṃ prāpyābhiṣecanam āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ // eṣa vai sumahāñ śrīmān viṭapī saṃprakāśate virājaty udgataskandhaḥ kovidāradhvajo rathe // bhajanty ete yathākāmam aśvān āruhya śīghragān ete bhrājanti saṃhṛṣṭā gajān āruhya sādinaḥ // gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe api nau vaśam āgacchet kovidāradhvajo raṇe // api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat tvayā rāghava samprāptaṃ sītayā ca mayā tathā // yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatāt samprāpto 'yam arir vīra bharato vadhya eva me // bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava pūrvāpakāriṇāṃ tyāge na hy adharmo vidhīyate etasmin nihate kṛtsnām anuśādhi vasuṃdharām // adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā mayā paśyet suduḥkhārtā hastibhagnam iva drumam // kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām kaluṣeṇādya mahatā medinī parimucyatām // adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam // adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam // śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā śvāpadāḥ parikarṣantu narāṃś ca nihatān mayā // śarāṇāṃ dhanuṣaś cāham anṛṇo 'smi mahāvane sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ // susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam rāmas tu parisāntvyātha vacanaṃ cedam abravīt // kim atra dhanuṣā kāryam asinā vā sacarmaṇā maheṣvāse mahāprājñe bharate svayam āgate // prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati asmāsu manasāpy eṣa nāhitaṃ kiṃcid ācaret // vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase // na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte // kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃcid āpadi bhrātā vā bhrātaraṃ hanyāt saumitre prāṇam ātmanaḥ // yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām // ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ rājyam asmai prayaccheti bāḍham ity eva vakṣyati // tathokto dharmaśīlena bhrātrā tasya hite rataḥ lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā // vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ // vanavāsam anudhyāya gṛhāya pratineṣyati imāṃ vāpy eṣa vaidehīm atyantasukhasevinīm // etau tau saṃprakāśete gotravantau manoramau vāyuvegasamau vīra javanau turagottamau // sa eṣa sumahākāyaḥ kampate vāhinīmukhe nāgaḥ śatruṃjayo nāma vṛddhas tātasya dhīmataḥ // avatīrya tu sālāgrāt tasmāt sa samitiṃjayaḥ lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ // bharatenātha saṃdiṣṭā sammardo na bhaved iti samantāt tasya śailasya senāvāsam akalpayat // adhyardham ikṣvākucamūr yojanaṃ parvatasya sā pārśve nyaviśad āvṛtya gajavājirathākulā // sā citrakūṭe bharatena senā dharmaṃ puraskṛtya vidhūya darpam prasādanārthaṃ raghunandanasya virocate nītimatā praṇītā // niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ abhigantuṃ sa kākutstham iyeṣa guruvartakam // niviṣṭamātre sainye tu yathoddeśaṃ vinītavat bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt // kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi // yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati // yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati // yāvan na caraṇau bhrātuḥ pārthivavyañjanānvitau śirasā dhārayiṣyāmi na me śāntir bhaviṣyati // yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ abhiṣekajalaklinno na me śāntir bhaviṣyati // kṛtakṛtyā mahābhāgā vaidehī janakātmajā bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati // subhagaś citrakūṭo 'sau girirājopamo giriḥ yasmin vasati kākutsthaḥ kubera iva nandane // kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ // evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ padbhyām eva mahātejāḥ praviveśa mahad vanam // sa tāni drumajālāni jātāni girisānuṣu puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ // sa gireś citrakūṭasya sālam āsādya puṣpitam rāmāśramagatasyāgner dadarśa dhvajam ucchritam // taṃ dṛṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ // sa citrakūṭe tu girau niśāmya rāmāśramaṃ puṇyajanopapannam guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā // niviṣṭāyāṃ tu senāyām utsuko bharatas tadā jagāma bhrātaraṃ draṣṭuṃ śatrughnam anudarśayan // ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝn me śīghram ānaya iti tvaritam agre sa jagāma guruvatsalaḥ // sumantras tv api śatrughnam adūrād anvapadyata rāmadarśanajas tarṣo bharatasyeva tasya ca // gacchann evātha bharatas tāpasālayasaṃsthitām bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha // śālāyās tv agratas tasyā dadarśa bharatas tadā kāṣṭhāni cāvabhagnāni puṣpāṇy avacitāni ca // dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt // gacchan eva mahābāhur dyutimān bharatas tadā śatrughnaṃ cābravīd dhṛṣṭas tān amātyāṃś ca sarvaśaḥ // manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ // uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam abhijñānakṛtaḥ panthā vikāle gantum icchatā // idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām śailapārśve parikrāntam anyonyam abhigarjatām // yam evādhātum icchanti tāpasāḥ satataṃ vane tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṇavartmanaḥ // atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam // atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ mandākinīm anuprāptas taṃ janaṃ cedam abravīt // jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ janendro nirjanaṃ prāpya dhin me janma sajīvitam // matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ sarvān kāmān parityajya vane vasati rāghavaḥ // iti lokasamākruṣṭaḥ pādeṣv adya prasādayan rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ // evaṃ sa vilapaṃs tasmin vane daśarathātmajaḥ dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām // sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām viśālāṃ mṛdubhis tīrṇāṃ kuśair vedim ivādhvare // śakrāyudhanikāśaiś ca kārmukair bhārasādhanaiḥ rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ // arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva // mahārajatavāsobhyām asibhyāṃ ca virājitām rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām // godhāṅgulitrair āsaktaiś citraiḥ kāñcanabhūṣitaiḥ arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva // prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām dadarśa bharatas tatra puṇyāṃ rāmaniveśane // nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum uṭaje rāmam āsīnaṃ jaṭāmaṇḍaladhāriṇam // taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasam dadarśa rāmam āsīnam abhitaḥ pāvakopamam // siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam // upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam sthaṇḍile darbhasaṃstīrṇe sītayā lakṣmaṇena ca // taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ // dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā aśaknuvan dhārayituṃ dhairyād vacanam abravīt // yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ // vāsobhir bahusāhasrair yo mahātmā purocitaḥ mṛgājine so 'yam iha pravaste dharmam ācaran // adhārayad yo vividhāś citrāḥ sumanasas tadā so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham // yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ śarīrakleśasambhūtaṃ sa dharmaṃ parimārgate // candanena mahārheṇa yasyāṅgam upasevitam malena tasyāṅgam idaṃ katham āryasya sevyate // mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam // ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ pādāv aprāpya rāmasya papāta bharato rudan // duḥkhābhitapto bharato rājaputro mahābalaḥ uktvāryeti sakṛd dīnaṃ punar novāca kiṃcana // bāṣpāpihitakaṇṭhaś ca prekṣya rāmaṃ yaśasvinam āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ // śatrughnaś cāpi rāmasya vavande caraṇau rudan tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat // tataḥ sumantreṇa guhena caiva samīyatū rājasutāv araṇye divākaraś caiva niśākaraś ca yathāmbare śukrabṛhaspatibhyām // tān pārthivān vāraṇayūthapābhān samāgatāṃs tatra mahaty araṇye vanaukasas te 'pi samīkṣya sarve 'py aśrūṇy amuñcan pravihāya harṣam // āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ aṅke bharatam āropya paryapṛcchat samāhitaḥ // kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ na hi tvaṃ jīvatas tasya vanam āgantum arhasi // cirasya bata paśyāmi dūrād bharatam āgatam duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ // kaccid daśaratho rājā kuśalī satyasaṃgaraḥ rājasūyāśvamedhānām āhartā dharmaniścayaḥ // sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate // tāta kaccic ca kausalyā sumitrā ca prajāvatī sukhinī kaccid āryā ca devī nandati kaikayī // kaccid vinayasampannaḥ kulaputro bahuśrutaḥ anasūyur anudraṣṭā satkṛtas te purohitaḥ // kaccid agniṣu te yukto vidhijño matimān ṛjuḥ hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā // iṣvastravarasampannam arthaśāstraviśāradam sudhanvānam upādhyāyaṃ kaccit tvaṃ tāta manyase // kaccid ātmasamāḥ śūrāḥ śrutavanto jitendriyāḥ kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ // mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ // kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase kaccic cāpararātriṣu cintayasy arthanaipuṇam // kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha kaccit te mantrito mantro rāṣṭraṃ na paridhāvati // kaccid arthaṃ viniścitya laghumūlaṃ mahodayam kṣipram ārabhase kartuṃ na dīrghayasi rāghava // kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ vidus te sarvakāryāṇi na kartavyāni pārthivāḥ // kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ tvayā vā tava vāmātyair budhyate tāta mantritam // kaccit sahasrān mūrkhāṇām ekam icchasi paṇḍitam paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat // sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ atha vāpy ayutāny eva nāsti teṣu sahāyatā // eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam // kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ // amātyān upadhātītān pitṛpaitāmahāñ śucīn śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu // kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā ugrapratigrahītāraṃ kāmayānam iva striyaḥ // upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate // kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ // balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ // kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam samprāptakālaṃ dātavyaṃ dadāsi na vilambase // kālātikramaṇe hy eva bhaktavetanayor bhṛtāḥ bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ // kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ // kaccij jānapado vidvān dakṣiṇaḥ pratibhānavān yathoktavādī dūtas te kṛto bharata paṇḍitaḥ // kaccid aṣṭādaśāny eṣu svapakṣe daśa pañca ca tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ // kaccid vyapāstān ahitān pratiyātāṃś ca sarvadā durbalān anavajñāya vartase ripusūdana // kaccin na lokāyatikān brāhmaṇāṃs tāta sevase anarthakuśalā hy ete bālāḥ paṇḍitamāninaḥ // dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ buddhimān vīkṣikīṃ prāpya nirarthaṃ pravadanti te // vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām // brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā jitendriyair mahotsāhair vṛtām āryaiḥ sahasraśaḥ // prāsādair vividhākārair vṛtāṃ vaidyajanākulām kaccit samuditāṃ sphītām ayodhyāṃ parirakṣasi // kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ // prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ sukṛṣṭasīmā paśumān hiṃsābhir parivarjitaḥ // adevamātṛko ramyaḥ śvāpadaiḥ parivarjitaḥ kaccij janapadaḥ sphītaḥ sukhaṃ vasati rāghava // kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ vārttāyāṃ saṃśritas tāta loko hi sukham edhate // teṣāṃ guptiparīhāraiḥ kaccit te bharaṇaṃ kṛtam rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ // kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase // kaccin nāgavanaṃ guptaṃ kuñjarāṇāṃ ca tṛpyasi kaccid darśayase nityaṃ manuṣyāṇāṃ vibhūṣitam utthāyotthāya pūrvāhṇe rājaputro mahāpathe // kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ // āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ apātreṣu na te kaccit kośo gacchati rāghava // devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ // kaccid āryo viśuddhātmā kṣāritaś corakarmaṇā apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ // gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ kaccin na mucyate coro dhanalobhān nararṣabha // vyasane kaccid āḍhyasya durgatasya ca rāghava arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ // yāni mithyābhiśastānāṃ patanty asrāṇi rāghava tāni putrapaśūn ghnanti prītyartham anuśāsataḥ // kaccid vṛddhāṃś ca bālāṃś ca vaidyamukhyāṃś ca rāghava dānena manasā vācā tribhir etair bubhūṣase // kaccid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi // kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ ubhau vā prītilobhena kāmena na vibādhase // kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara vibhajya kāle kālajña sarvān bharata sevase // kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidāḥ āśaṃsante mahāprājña paurajānapadaiḥ saha // nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām // ekacintanam arthānām anarthajñaiś ca mantraṇam niścitānām anārambhaṃ mantrasyāparirakṣaṇam // maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa // kaccit svādukṛtaṃ bhojyam eko nāśnāsi rāghava kaccid āśaṃsamānebhyo mitrebhyaḥ samprayacchasi // rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati // śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha jyeṣṭhaputre sthite rājan na kanīyān bhaven nṛpaḥ // sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ // rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama yasya dharmārthasahitaṃ vṛttam āhur amānuṣam // kekayasthe ca mayi tu tvayi cāraṇyam āśrite divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ // uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau // priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ // tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām rāghavo bharatenoktāṃ babhūva gatacetanaḥ // vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ vane paraśunā kṛttas tathā bhuvi papāta ha // tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim kūlaghātapariśrāntaṃ prasuptam iva kuñjaram // bhrātaras te maheṣvāsaṃ sarvataḥ śokakarśitam rudantaḥ saha vaidehyā siṣicuḥ salilena vai // sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum // kiṃ nu tasya mayā kāryaṃ durjātena mahātmanaḥ yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ // aho bharata siddhārtho yena rājā tvayānagha śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ // niṣpradhānām anekāgrāṃ narendreṇa vinākṛtām nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe // samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa ko nu śāsiṣyati punas tāte lokāntaraṃ gate // purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham // evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām // sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim // sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ // ānayeṅgudīpiṇyākaṃ cīram āhara cottaram jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ // sītā purastād vrajatu tvam enām abhito vraja ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā // tato nityānugas teṣāṃ viditātmā mahāmatiḥ mṛdur dāntaś ca śāntaś ca rāme ca dṛḍhabhaktimān // sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam avātārayad ālambya nadīṃ mandākinīṃ śivām // te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām // śīghrasrotasam āsādya tīrthaṃ śivam akardamam siṣicus tūdakaṃ rājñe tata etad bhavatv iti // pragṛhya ca mahīpālo jalapūritam añjalim diśaṃ yāmyām abhimukho rudan vacanam abravīt // etat te rājaśārdūla vimalaṃ toyam akṣayam pitṛlokagatasyādya maddattam upatiṣṭhatu // tato mandākinītīrāt pratyuttīrya sa rāghavaḥ pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha // aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt // idaṃ bhuṅkṣva mahārāja prīto yadaśanā vayam yadannaḥ puruṣo bhavati tadannās tasya devatāḥ // tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt āruroha naravyāghro ramyasānuṃ mahīdharam // tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau // teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva // vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam // atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam apy ekamanaso jagmur yathāsthānaṃ pradhāvitāḥ // hayair anye gajair anye rathair anye svalaṃkṛtaiḥ sukumārās tathaivānye padbhir eva narā yayuḥ // aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā draṣṭukāmo janaḥ sarvo jagāma sahasāśramam // bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ // sā bhūmir bahubhir yānaiḥ khuranemisamāhatā mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame // tena vitrāsitā nāgāḥ kareṇuparivāritāḥ āvāsayanto gandhena jagmur anyad vanaṃ tataḥ // varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ vyāghragokarṇagavayā vitreṣuḥ pṛṣataiḥ saha // rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ // tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā // tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ // sa tatra kāṃścit pariṣasvaje narān narāś ca kecit tu tam abhyavādayan cakāra sarvān savayasyabāndhavān yathārham āsādya tadā nṛpātmajaḥ // tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuvinādayan svanaḥ guhā girīṇāṃ ca diśaś ca saṃtataṃ mṛdaṅgaghoṣapratimo viśuśruve // vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ // rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati dadṛśus tatra tat tīrthaṃ rāmalakṣmaṇasevitam // kausalyā bāṣpapūrṇena mukhena pariśuṣyatā sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ // idaṃ teṣām anāthānāṃ kliṣṭam akliṣṭakarmaṇām vane prāk kevalaṃ tīrthaṃ ye te nirviṣayīkṛtāḥ // itaḥ sumitre putras te sadā jalam atandritaḥ svayaṃ harati saumitrir mama putrasya kāraṇāt // dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale pitur iṅgudīpiṇyākaṃ nyastam āyatalocanā // taṃ bhūmau pitur ārtena nyastaṃ rāmeṇa vīkṣya sā uvāca devī kausalyā sarvā daśarathastriyaḥ // idam ikṣvākunāthasya rāghavasya mahātmanaḥ rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi // tasya devasamānasya pārthivasya mahātmanaḥ naitad aupayikaṃ manye bhuktabhogasya bhojanam // caturantāṃ mahīṃ bhuktvā mahendrasadṛśo vibhuḥ katham iṅgudīpiṇyākaṃ sa bhuṅkte vasudhādhipaḥ // ato duḥkhataraṃ loke na kiṃcit pratibhāti mā yatra rāmaḥ pitur dadyād iṅgudīkṣodam ṛddhimān // rāmeṇeṅgudīpiṇyākaṃ pitur dattaṃ samīkṣya me kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā // evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram // sarvabhogaiḥ parityaktaṃ rāmaṃ samprekṣya mātaraḥ ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ // tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ // tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ // saumitrir api tāḥ sarvā mātṝn samprekṣya duḥkhitaḥ abhyavādayatāsaktaṃ śanai rāmād anantaram // yathā rāme tathā tasmin sarvā vavṛtire striyaḥ vṛttiṃ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe // sītāpi caraṇāṃs tāsām upasaṃgṛhya duḥkhitā śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā // tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt // videharājasya sutā snuṣā daśarathasya ca rāmapatnī kathaṃ duḥkhaṃ samprāptā nirjane vane // padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candram ivāmbudaiḥ // mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam bhṛśaṃ manasi vaidehi vyasanāraṇisambhavaḥ // bruvantyām evam ārtāyāṃ jananyāṃ bharatāgrajaḥ pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ // purohitasyāgnisamasya tasya vai bṛhaspater indra ivāmarādhipaḥ pragṛhya pādau susamṛddhatejasaḥ sahaiva tenopaviveśa rāghavaḥ // tato jaghanyaṃ sahitaiḥ sa mantribhiḥ purapradhānaiś ca sahaiva sainikaiḥ janena dharmajñatamena dharmavān upopaviṣṭo bharatas tadāgrajam // upopaviṣṭas tu tadā sa vīryavāṃs tapasviveṣeṇa samīkṣya rāghavam śriyā jvalantaṃ bharataḥ kṛtāñjalir yathā mahendraḥ prayataḥ prajāpatim // kim eṣa vākyaṃ bharato 'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati itīva tasyāryajanasya tattvato babhūva kautūhalam uttamaṃ tadā // sa rāghavaḥ satyadhṛtiś ca lakṣmaṇo mahānubhāvo bharataś ca dhārmikaḥ vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo 'gnayaḥ // taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam lakṣmaṇena saha bhrātrā praṣṭuṃ samupacakrame // kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā yasmāt tvam āgato deśam imaṃ cīrajaṭājinī // yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi // ity uktaḥ kekayīputraḥ kākutsthena mahātmanā pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt // āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ // striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa cakāra sumahat pāpam idam ātmayaśoharam // sā rājyaphalam aprāpya vidhavā śokakarśitā patiṣyati mahāghore niraye jananī mama // tasya me dāsabhūtasya prasādaṃ kartum arhasi abhiṣiñcasva cādyaiva rājyena maghavān iva // imāḥ prakṛtayaḥ sarvā vidhavā mātaraś ca yāḥ tvatsakāśam anuprāptāḥ prasādaṃ kartum arhasi // tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru // bhavatv avidhavā bhūmiḥ samagrā patinā tvayā śaśinā vimaleneva śāradī rajanī yathā // ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi // tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam pūjitaṃ puruṣavyāghra nātikramitum utsahe // evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ rāmasya śirasā pādau jagrāha bharataḥ punaḥ // taṃ mattam iva mātaṃgaṃ niḥśvasantaṃ punaḥ punaḥ bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt // kulīnaḥ sattvasampannas tejasvī caritavrataḥ rājyahetoḥ kathaṃ pāpam ācaret tvadvidho janaḥ // na doṣaṃ tvayi paśyāmi sūkṣmam apy arisūdana na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi // yāvat pitari dharmajña gauravaṃ lokasatkṛte tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam // etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava mātāpitṛbhyām ukto 'haṃ katham anyat samācare // tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā // evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau vyādiśya ca mahātejā divaṃ daśaratho gataḥ // sa ca pramāṇaṃ dharmātmā rājā lokagurus tava pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi // caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā // yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ tad eva manye paramātmano hitaṃ na sarvalokeśvarabhāvam avyayam // tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ śocatām eva rajanī duḥkhena vyatyavartata // rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman // tūṣṇīṃ te samupāsīnā na kaścit kiṃcid abravīt bharatas tu suhṛnmadhye rāmaṃ vacanam abravīt // sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam // mahatevāmbuvegena bhinnaḥ setur jalāgame durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat // gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ anugantuṃ na śaktir me gatiṃ tava mahīpate // sujīvaṃ nityaśas tasya yaḥ parair upajīvyate rāma tena tu durjīvaṃ yaḥ parān upajīvati // yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ hrasvakena durāroho rūḍhaskandho mahādrumaḥ // sa yadā puṣpito bhūtvā phalāni na vidarśayet sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ // eṣopamā mahābāho tvam arthaṃ vettum arhasi yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi // śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ pratapantam ivādityaṃ rājye sthitam ariṃdamam // tavānuyāne kākutstha mattā nardantu kuñjarāḥ antaḥpuragatā nāryo nandantu susamāhitāḥ // tasya sādhv ity amanyanta nāgarā vividhā janāḥ bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ // tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān // nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ itaś cetarataś cainaṃ kṛtāntaḥ parikarṣati // sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam // yathā phalānāṃ pakvānāṃ nānyatra patanād bhayam evaṃ narasya jātasya nānyatra maraṇād bhayam // yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ // ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ // ātmānam anuśoca tvaṃ kim anyam anuśocasi āyus te hīyate yasya sthitasya ca gatasya ca // sahaiva mṛtyur vrajati saha mṛtyur niṣīdati gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate // gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet // nandanty udita āditye nandanty astam ite ravau ātmano nāvabudhyante manuṣyā jīvitakṣayam // hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam ṛtūnāṃ parivartena prāṇināṃ prāṇasaṃkṣayaḥ // yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave sametya ca vyapeyātāṃ kālam āsādya kaṃcana // evaṃ bhāryāś ca putrāś ca jñātayaś ca vasūni ca sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ // nātra kaścid yathā bhāvaṃ prāṇī samabhivartate tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ // yathā hi sārthaṃ gacchantaṃ brūyāt kaścit pathi sthitaḥ aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti // evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ // vayasaḥ patamānasya srotaso vānivartinaḥ ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ // dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ // bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ // iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān uttamaṃ cāyur āsādya svar gataḥ pṛthivīpatiḥ // sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ daivīm ṛddhim anuprāpto brahmalokavihāriṇīm // taṃ tu naivaṃvidhaḥ kaścit prājñaḥ śocitum arhati tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ // ete bahuvidhāḥ śokā vilāparudite tathā varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā // sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm tathā pitrā niyukto 'si vaśinā vadatāṃ vara // yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam // na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā // evam uktvā tu virate rāme vacanam arthavat uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ // ko hi syād īdṛśo loke yādṛśas tvam ariṃdama na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet // saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān yathā mṛtas tathā jīvan yathāsati tathā sati // yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ sa evaṃ vyasanaṃ prāpya na viṣīditum arhati // amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava // na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam aviṣahyatamaṃ duḥkham āsādayitum arhati // proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam kṣudrayā tad aniṣṭaṃ me prasīdatu bhavān mama // dharmabandhena baddho 'smi tenemāṃ neha mātaram hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm // kathaṃ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam // guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi // ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit // antakāle hi bhūtāni muhyantīti purāśrutiḥ rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā // sādhvartham abhisaṃdhāya krodhān mohāc ca sāhasāt tātasya yad atikrāntaṃ pratyāharatu tad bhavān // pitur hi samatikrāntaṃ putro yaḥ sādhu manyate tad apatyaṃ mataṃ loke viparītam ato 'nyathā // tad apatyaṃ bhavān astu mā bhavān duṣkṛtaṃ pituḥ abhipattā kṛtaṃ karma loke dhīravigarhitam // kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān // kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam īdṛśaṃ vyāhataṃ karma na bhavān kartum arhati // atha kleśajam eva tvaṃ dharmaṃ caritum icchasi dharmeṇa caturo varṇān pālayan kleśam āpnuhi // caturṇām āśramāṇāṃ hi gārhasthyaṃ śreṣṭham āśramam āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi // śrutena bālaḥ sthānena janmanā bhavato hy aham sa kathaṃ pālayiṣyāmi bhūmiṃ bhavati tiṣṭhati // hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham bhavatā ca vinā bhūto na vartayitum utsahe // idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ // ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ // abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja vijitya tarasā lokān marudbhir iva vāsavaḥ // ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan suhṛdas tarpayan kāmais tvam evātrānuśādhi mām // adyārya muditāḥ santu suhṛdas te 'bhiṣecane adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa // ākrośaṃ mama mātuś ca pramṛjya puruṣarṣabha adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt // śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ // atha vā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ gamiṣyati gamiṣyāmi bhavatā sārdham apy aham // tathāpi rāmo bharatena tāmyatā prasādyamānaḥ śirasā mahīpatiḥ na caiva cakre gamanāya sattvavān matiṃ pitus tadvacane pratiṣṭhitaḥ // tad adbhutaṃ sthairyam avekṣya rāghave samaṃ jano harṣam avāpa duḥkhitaḥ na yāty ayodhyām iti duḥkhito 'bhavat sthirapratijñatvam avekṣya harṣitaḥ // tam ṛtvijo naigamayūthavallabhās tathā visaṃjñāśrukalāś ca mātaraḥ tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ praṇamya rāmaṃ ca yayācire saha // punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ pratyuvāca tataḥ śrīmāñ jñātimadhye 'tisatkṛtaḥ // upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ jātaḥ putro daśarathāt kaikeyyāṃ rājasattamāt // purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan mātāmahe samāśrauṣīd rājyaśulkam anuttamam // devāsure ca saṃgrāme jananyai tava pārthivaḥ samprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ // tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī ayācata naraśreṣṭhaṃ dvau varau varavarṇinī // tava rājyaṃ naravyāghra mama pravrājanaṃ tathā tac ca rājā tathā tasyai niyuktaḥ pradadau varam // tena pitrāham apy atra niyuktaḥ puruṣarṣabha caturdaśa vane vāsaṃ varṣāṇi varadānikam // so 'haṃ vanam idaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ śītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ // bhavān api tathety eva pitaraṃ satyavādinam kartum arhati rājendraṃ kṣipram evābhiṣecanāt // ṛṇān mocaya rājānaṃ matkṛte bharata prabhum pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya // śrūyate hi purā tāta śrutir gītā yaśasvinī gayena yajamānena gayeṣv eva pitṝn prati // puṃnāmnā narakād yasmāt pitaraṃ trāyate sutaḥ tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ // eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ teṣāṃ vai samavetānām api kaścid gayāṃ vrajet // evaṃ rājarṣayaḥ sarve pratītā rājanandana tasmāt trāhi naraśreṣṭha pitaraṃ narakāt prabho // ayodhyāṃ gaccha bharata prakṛtīr anurañjaya śatrughnasahito vīra saha sarvair dvijātibhiḥ // pravekṣye daṇḍakāraṇyam aham apy avilambayan ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca // tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām gaccha tvaṃ puravaram adya samprahṛṣṭaḥ saṃhṛṣṭas tv aham api daṇḍakān pravekṣye // chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām eteṣām aham api kānanadrumāṇāṃ chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye // śatrughnaḥ kuśalamatis tu te sahāyaḥ saumitrir mama viditaḥ pradhānamitram catvāras tanayavarā vayaṃ narendraṃ satyasthaṃ bharata carāma mā viṣādam // āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ // sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā prākṛtasya narasyeva āryabuddhes tapasvinaḥ // kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kenacit yad eko jāyate jantur eka eva vinaśyati // tasmān mātā pitā ceti rāma sajjeta yo naraḥ unmatta iva sa jñeyo nāsti kāciddhi kasyacit // yathā grāmāntaraṃ gacchan naraḥ kaścit kvacid vaset utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani // evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ // pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam // samṛddhāyām ayodhyāyām ātmānam abhiṣecaya ekaveṇīdharā hi tvāṃ nagarī sampratīkṣate // rājabhogān anubhavan mahārhān pārthivātmaja vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape // na te kaścid daśaratas tvaṃ ca tasya na kaścana anyo rājā tvam anyaś ca tasmāt kuru yad ucyate // gataḥ sa nṛpatis tatra gantavyaṃ yatra tena vai pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase // arthadharmaparā ye ye tāṃs tāñ śocāmi netarān te hi duḥkham iha prāpya vināśaṃ pretya bhejire // aṣṭakāpitṛdaivatyam ity ayaṃ prasṛto janaḥ annasyopadravaṃ paśya mṛto hi kim aśiṣyati // yadi bhuktam ihānyena deham anyasya gacchati dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet // dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ yajasva dehi dīkṣasva tapas tapyasva saṃtyaja // sa nāsti param ity eva kuru buddhiṃ mahāmate pratyakṣaṃ yat tad ātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru // satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ // jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ uvāca parayā yuktyā svabuddhyā cāvipannayā // bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān akāryaṃ kāryasaṃkāśam apathyaṃ pathyasaṃmitam // nirmaryādas tu puruṣaḥ pāpācārasamanvitaḥ mānaṃ na labhate satsu bhinnacāritradarśanaḥ // kulīnam akulīnaṃ vā vīraṃ puruṣamāninam cāritram eva vyākhyāti śuciṃ vā yadi vāśucim // anāryas tv āryasaṃkāśaḥ śaucāddhīnas tathā śuciḥ lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva // adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam // kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam // kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām anayā vartamāno 'haṃ vṛttyā hīnapratijñayā // kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ // satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ // ṛṣayaś caiva devāś ca satyam eva hi menire satyavādī hi loke 'smin paramaṃ gacchati kṣayam // udvijante yathā sarpān narād anṛtavādinaḥ dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate // satyam eveśvaro loke satyaṃ padmā samāśritā satyamūlāni sarvāṇi satyān nāsti paraṃ padam // dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet // ekaḥ pālayate lokam ekaḥ pālayate kulam majjaty eko hi niraya ekaḥ svarge mahīyate // so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ // naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ // asatyasaṃdhasya sataś calasyāsthiracetasaḥ naiva devā na pitaraḥ pratīcchantīti naḥ śrutam // pratyagātmam imaṃ dharmaṃ satyaṃ paśyāmy ahaṃ svayam bhāraḥ satpuruṣācīrṇas tadartham abhinandyate // kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam kṣudrair nṛśaṃsair lubdhaiś ca sevitaṃ pāpakarmabhiḥ // kāyena kurute pāpaṃ manasā sampradhārya ca anṛtaṃ jihvayā cāha trividhaṃ karma pātakam // bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi svargasthaṃ cānubadhnanti satyam eva bhajeta tat // śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha // kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ bharatasya kariṣyāmi vaco hitvā guror vacaḥ // sthirā mayā pratijñātā pratijñā gurusaṃnidhau prahṛṣṭamānasā devī kaikeyī cābhavat tadā // vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan // saṃtuṣṭapañcavargo 'haṃ lokayātrāṃ pravartaye akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ // karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ // śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ // satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāṃ ca dvijātidevātithipūjanaṃ ca panthānam āhus tridivasya santaḥ // dharme ratāḥ satpuruṣaiḥ sametās tejasvino dānaguṇapradhānāḥ ahiṃsakā vītamalāś ca loke bhavanti pūjyā munayaḥ pradhānāḥ // kruddham ājñāya rāmaṃ tu vasiṣṭhaḥ pratyuvāca ha jābālir api jānīte lokasyāsya gatāgatim nivartayitukāmas tu tvām etad vākyam abravīt // imāṃ lokasamutpattiṃ lokanātha nibodha me sarvaṃ salilam evāsīt pṛthivī yatra nirmitā tataḥ samabhavad brahmā svayambhūr daivataiḥ saha // sa varāhas tato bhūtvā projjahāra vasuṃdharām asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ // ākāśaprabhavo brahmā śāśvato nitya avyayaḥ tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ // vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ // yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam // ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ kukṣer athātmajo vīro vikukṣir udapadyata // vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ // nānāvṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare anaraṇye mahārāje taskaro vāpi kaścana // anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha tasmāt pṛthor mahārājas triśaṅkur udapadyata sa satyavacanād vīraḥ saśarīro divaṃ gataḥ // triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ dhundhumārān mahātejā yuvanāśvo vyajāyata // yuvanāśvasutaḥ śrīmān māndhātā samapadyata māndhātus tu mahātejāḥ susaṃdhir udapadyata // susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ // bharatāt tu mahābāhor asito nāma jāyata yasyaite pratirājāna udapadyanta śatravaḥ haihayās tālajaṅghāś ca śūrāś ca śaśabindavaḥ // tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ sa ca śailavare ramye babhūvābhirato muniḥ dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ // bhārgavaś cyavano nāma himavantam upāśritaḥ tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat // sa tām abhyavadad vipro varepsuṃ putrajanmani tataḥ sā gṛham āgamya devī putraṃ vyajāyata // sapatnyā tu garas tasyai datto garbhajighāṃsayā gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat // sa rājā sagaro nāma yaḥ samudram akhānayat iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ // asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt // aṃśumān iti putro 'bhūd asamañjasya vīryavān dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ // bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ // raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ kalmāṣapādaḥ saudāsa ity evaṃ prathito bhuvi // kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ yas tu tad vīryam āsādya sahaseno vyanīnaśat // śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ sudarśanasyāgnivarṇa agnivarṇasya śīghragaḥ // śīghragasya maruḥ putro maroḥ putraḥ praśuśrukaḥ praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ // ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ // ajaś ca suvrataś caiva nābhāgasya sutāv ubhau ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ // tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa // ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ pūrvajenāvaraḥ putro jyeṣṭho rājye 'bhiṣicyate // sa rāghavāṇāṃ kuladharmam ātmanaḥ sanātanaṃ nādya vihātum arhasi prabhūtaratnām anuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ // vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ // puruṣasyeha jātasya bhavanti guravas trayaḥ ācāryaś caiva kākutstha pitā mātā ca rāghava // pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate // sa te 'haṃ pitur ācāryas tava caiva paraṃtapa mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim // imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim // vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim // bharatasya vacaḥ kurvan yācamānasya rāghava ātmānaṃ nātivartes tvaṃ satyadharmaparākrama // evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ // yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam // yathāśakti pradānena snāpanāc chādanena ca nityaṃ ca priyavādena tathā saṃvardhanena ca // sa hi rājā janayitā pitā daśaratho mama ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati // evam uktas tu rāmeṇa bharataḥ pratyanantaram uvāca paramodāraḥ sūtaṃ paramadurmanāḥ // iha me sthaṇḍile śīghraṃ kuśān āstara sārathe āryaṃ pratyupavekṣyāmi yāvan me na prasīdati // anāhāro nirāloko dhanahīno yathā dvijaḥ śeṣye purastāc chālāyā yāvan na pratiyāsyati // sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ kuśottaram upasthāpya bhūmāv evāstarat svayam // tam uvāca mahātejā rāmo rājarṣisattamāḥ kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi // brāhmaṇo hy ekapārśvena narān roddhum ihārhati na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane // uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava // āsīnas tv eva bharataḥ paurajānapadaṃ janam uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha // te tam ūcur mahātmānaṃ paurajānapadā janāḥ kākutstham abhijānīmaḥ samyag vadati rāghavaḥ // eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati ata eva na śaktāḥ smo vyāvartayitum añjasā // teṣām ājñāya vacanaṃ rāmo vacanam abravīt evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām // etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam // athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt śṛṇvantu me pariṣado mantriṇaḥ śreṇayas tathā // na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram āryaṃ paramadharmajñam abhijānāmi rāghavam // yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ aham eva nivatsyāmi caturdaśa vane samāḥ // dharmātmā tasya tathyena bhrātur vākyena vismitaḥ uvāca rāmaḥ samprekṣya paurajānapadaṃ janam // vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama na tal lopayituṃ śakyaṃ mayā vā bharatena vā // upadhir na mayā kāryo vanavāse jugupsitaḥ yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam // jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani // anena dharmaśīlena vanāt pratyāgataḥ punaḥ bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ // vṛto rājā hi kaikeyyā mayā tadvacanaṃ kṛtam anṛtān mocayānena pitaraṃ taṃ mahīpatim // tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ // antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ tau bhrātarau mahātmānau kākutsthau praśaśaṃsire // sa dhanyo yasya putrau dvau dharmajñau dharmavikramau śrutvā vayaṃ hi sambhāṣām ubhayoḥ spṛhayāmahe // tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ // kule jāta mahāprājña mahāvṛtta mahāyaśaḥ grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase // sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ anṛṇatvāc ca kaikeyyāḥ svargaṃ daśaratho gataḥ // etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ // hlāditas tena vākyena śubhena śubhadarśanaḥ rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat // srastagātras tu bharataḥ sa vācā sajjamānayā kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt // rājadharmam anuprekṣya kuladharmānusaṃtatim kartum arhasi kākutstha mama mātuś ca yācanām // rakṣituṃ sumahad rājyam aham ekas tu notsahe paurajānapadāṃś cāpi raktān rañjayituṃ tathā // jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ // idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi śaktimān asi kākutstha lokasya paripālane // ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā bhṛśaṃ samprārthayāmāsa rāmam evaṃ priyaṃvadaḥ // tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt śyāmaṃ nalinapattrākṣaṃ mattahaṃsasvaraṃ svayam // āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā bhṛśam utsahase tāta rakṣituṃ pṛthivīm api // amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ sarvakāryāṇi saṃmantrya sumahānty api kāraya // lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ // kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat // evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt tejasādityasaṃkāśaṃ pratipaccandradarśanam // adhirohārya pādābhyāṃ pāduke hemabhūṣite ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ // so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca prāyacchat sumahātejā bharatāya mahātmane // sa pāduke te bharataḥ pratāpavān svalaṃkṛte samparigṛhya dharmavit pradakṣiṇaṃ caiva cakāra rāghavaṃ cakāra caivottamanāgamūrdhani // athānupūrvyāt pratipūjya taṃ janaṃ gurūṃś ca mantriprakṛtīs tathānujau vyasarjayad rāghavavaṃśavardhanaḥ sthitaḥ svadharme himavān ivācalaḥ // taṃ mātaro bāṣpagṛhītakaṇṭhyo duḥkhena nāmantrayituṃ hi śekuḥ sa tv eva mātṝn abhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāmaḥ // tataḥ śirasi kṛtvā tu pāduke bharatas tadā āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ // vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ // mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā pradakṣiṇaṃ ca kurvāṇāś citrakūṭaṃ mahāgirim // paśyan dhātusahasrāṇi ramyāṇi vividhāni ca prayayau tasya pārśvena sasainyo bharatas tadā // adūrāc citrakūṭasya dadarśa bharatas tadā āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ // sa tam āśramam āgamya bharadvājasya buddhimān avatīrya rathāt pādau vavande kulanandanaḥ // tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam // evam uktas tu bharato bharadvājena dhīmatā pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ // sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt // pituḥ pratijñāṃ tām eva pālayiṣyāmi tattvataḥ caturdaśa hi varṣāṇi yā pratijñā pitur mama // evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat // ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite ayodhyāyāṃ mahāprājña yogakṣemakare tava // evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ pāduke hemavikṛte mama rājyāya te dadau // nivṛtto 'ham anujñāto rāmeṇa sumahātmanā ayodhyām eva gacchāmi gṛhītvā pāduke śubhe // etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ bharadvājaḥ śubhataraṃ munir vākyam udāharat // naitac citraṃ naravyāghra śīlavṛttavatāṃ vara yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam // amṛtaḥ sa mahābāhuḥ pitā daśarathas tava yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ // tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ āmantrayitum ārebhe caraṇāv upagṛhya ca // tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ // yānaiś ca śakaṭaiś caiva hayair nāgaiś ca sā camūḥ punar nivṛttā vistīrṇā bharatasyānuyāyinī // tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm // tāṃ ramyajalasampūrṇāṃ saṃtīrya sahabāndhavaḥ śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ // śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt // sārathe paśya vidhvastā ayodhyā na prakāśate nirākārā nirānandā dīnā pratihatasvanā // snigdhagambhīraghoṣeṇa syandanenopayān prabhuḥ ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ // biḍālolūkacaritām ālīnanaravāraṇām timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva // rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām // alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva // vidhūmām iva hemābhām adhvarāgnisamutthitām havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām // vidhvastakavacāṃ rugṇa gajavājirathadhvajām hatapravīrām āpannāṃ camūm iva mahāhave // saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām praśāntamārutoddhūtāṃ jalormim iva niḥsvanām // tyaktāṃ yajñāyudhaiḥ sarvair abhirūpaiś ca yājakaiḥ sutyākāle vinirvṛtte vediṃ gataravām iva // goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām // prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva // sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām saṃhṛtadyutivistārāṃ tārām iva divaś cyutām // puṣpanaddhāṃ vasantānte mattabhramaraśālinīm drutadāvāgnivipruṣṭāṃ klāntāṃ vanalatām iva // saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām // kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām // vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva // vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt // sahasā yuddhaśauṇḍena hayāroheṇa vāhitām nikṣiptabhāṇḍām utsṛṣṭāṃ kiśorīm iva durbalām // prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhramaṇḍalam pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva // bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyam abravīt // kiṃ nu khalv adya gambhīro mūrchito na niśamyate yathāpuram ayodhyāyāṃ gītavāditraniḥsvanaḥ // vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ dhūpitāgarugandhaś ca na pravāti samantataḥ // yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ nedānīṃ śrūyate puryām asyāṃ rāme vivāsite // taruṇaiś cāruveṣaiś ca narair unnatagāmibhiḥ saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ // evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva // tato nikṣipya mātṝn sa ayodhyāyāṃ dṛḍhavrataḥ bharataḥ śokasaṃtapto gurūn idam athābravīt // nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā // gataś ca hi divaṃ rājā vanasthaś ca gurur mama rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ // etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ // sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat // nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde āryamārgaṃ prapannasya nānumanyeta kaḥ pumān // mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam abravīt sārathiṃ vākyaṃ ratho me yujyatām iti // prahṛṣṭavadanaḥ sarvā mātṝn samabhivādya saḥ āruroha rathaṃ śrīmāñ śatrughnena samanvitaḥ // āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau yayatuḥ paramaprītau vṛtau mantripurohitaiḥ // agrato guravas tatra vasiṣṭhapramukhā dvijāḥ prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat // balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam prayayau bharate yāte sarve ca puravāsinaḥ // rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke // tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha // etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam yogakṣemavahe ceme pāduke hemabhūṣite tam imaṃ pālayiṣyāmi rāghavāgamanaṃ prati // kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam caraṇau tau tu rāmasya drakṣyāmi sahapādukau // tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ nivedya gurave rājyaṃ bhajiṣye guruvṛttitām // rāghavāya ca saṃnyāsaṃ dattveme varapāduke rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca // abhiṣikte tu kākutsthe prahṛṣṭamudite jane prītir mama yaśaś caiva bhaved rājyāc caturguṇam // evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha // sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ nandigrāme 'vasad vīraḥ sasainyo bharatas tadā // rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ bhrātur vacanakārī ca pratijñāpāragas tadā // pāduke tv abhiṣicyātha nandigrāme 'vasat tadā bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat // pratiprayāte bharate vasan rāmas tapovane lakṣayāmāsa sodvegam athautsukyaṃ tapasvinām // ye tatra citrakūṭasya purastāt tāpasāśrame rāmam āśritya niratās tān alakṣayad utsukān // nayanair bhṛkuṭībhiś ca rāmaṃ nirdiśya śaṅkitāḥ anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ // teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ // na kaccid bhagavan kiṃcit pūrvavṛttam idaṃ mayi dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ // pramādāc caritaṃ kaccit kiṃcin nāvarajasya me lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ // kaccic chuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate // atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ vepamāna ivovāca rāmaṃ bhūtadayāparam // kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ // tvannimittam idaṃ tāvat tāpasān prati vartate rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ // rāvaṇāvarajaḥ kaścit kharo nāmeha rākṣasaḥ utpāṭya tāpasān sarvāñ janasthānaniketanān // dhṛṣṭaś ca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate // tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān // darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api nānā rūpair virūpaiś ca rūpair asukhadarśanaiḥ // apraśastair aśucibhiḥ saṃprayojya ca tāpasān pratighnanty aparān kṣipram anāryāḥ purataḥ sthitāḥ // teṣu teṣv āśramasthāneṣv abuddham avalīya ca ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ // apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā kalaśāṃś ca pramṛdnanti havane samupasthite // tair durātmabhir āviṣṭān āśramān prajihāsavaḥ gamanāyānyadeśasya codayanty ṛṣayo 'dya mām // tat purā rāma śārīrām upahiṃsāṃ tapasviṣu darśayanti hi duṣṭās te tyakṣyāma imam āśramam // bahumūlaphalaṃ citram avidūrād ito vanam purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ // kharas tvayy api cāyuktaṃ purā tāta pravartate sahāsmābhir ito gaccha yadi buddhiḥ pravartate // sakalatrasya saṃdeho nityaṃ yat tasya rāghava samarthasyāpi hi sato vāso duḥkham ihādya te // ity uktavantaṃ rāmas taṃ rājaputras tapasvinam na śaśākottarair vākyair avaroddhuṃ samutsukam // abhinandya samāpṛcchya samādhāya ca rāghavam sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha // rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād deśāt tasmāccit kulapatim abhivādya rṣim samyakprītais tair anumata upadiṣṭārthaḥ puṇyaṃ vāsāya svanilayam upasaṃpede // āśramaṃ tv ṛṣivirahitaṃ prabhuḥ kṣaṇam api na jahau sa rāghavaḥ rāghavaṃ hi satatam anugatās tāpasāś cārṣicaritadhṛtaguṇāḥ // rāghavas tv apayāteṣu tapasviṣu vicintayan na tatrārocayad vāsaṃ kāraṇair bahubhis tadā // iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ sā ca me smṛtir anveti tān nityam anuśocataḥ // skandhāvāraniveśena tena tasya mahātmanaḥ hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam // tasmād anyatra gacchāma iti saṃcintya rāghavaḥ prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṃgataḥ // so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ taṃ cāpi bhagavān atriḥ putravat pratyapadyata // svayam ātithyam ādiśya sarvam asya susatkṛtam saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat // patnīṃ ca samanuprāptāṃ vṛddhām āmantrya satkṛtām sāntvayāmāsa dharmajñaḥ sarvabhūtahite rataḥ // anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm pratigṛhṇīṣva vaidehīm abravīd ṛṣisattamaḥ // rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram // yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā // daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ anasūyāvratais tāta pratyūhāś ca nibarhitāḥ // devakāryanimittaṃ ca yayā saṃtvaramāṇayā daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha // tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā // evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ sītām uvāca dharmajñām idaṃ vacanam uttamam // rājaputri śrutaṃ tv etan muner asya samīritam śreyo'rtham ātmanaḥ śīghram abhigaccha tapasvinīm // anasūyeti yā loke karmabhiḥ khyātim āgatā tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm // sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī tām atripatnīṃ dharmajñām abhicakrāma maithilī // śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām satataṃ vepamānāṅgīṃ pravāte kadalī yathā // tāṃ tu sītā mahābhāgām anasūyāṃ pativratām abhyavādayad avyagrā svaṃ nāma samudāharat // abhivādya ca vaidehī tāpasīṃ tām aninditām baddhāñjalipuṭā hṛṣṭā paryapṛcchad anāmayam // tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase // tyaktvā jñātijanaṃ sīte mānam ṛddhiṃ ca mānini avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi // nagarastho vanastho vā pāpo vā yadi vāśubhaḥ yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ // duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ strīṇām āryasvabhāvānāṃ paramaṃ daivataṃ patiḥ // nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam // na tv evam avagacchanti guṇadoṣam asatstriyaḥ kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ // prāpnuvanty ayaśaś caiva dharmabhraṃśaṃ ca maithili akāryavaśam āpannāḥ striyo yāḥ khalu tadvidhāḥ // tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā // sā tv evam uktā vaidehī anasūyānasūyayā pratipūjya vaco mandaṃ pravaktum upacakrame // naitad āścaryam āryāyā yan māṃ tvam anubhāṣase viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ // yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ advaidham upacartavyas tathāpy eṣa mayā bhavet // kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ sthirānurāgo dharmātmā mātṛvartī pitṛpriyaḥ // yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ tām eva nṛpanārīṇām anyāsām api vartate // sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ mātṛvad vartate vīro mānam utsṛjya dharmavit // āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama // pāṇipradānakāle ca yat purā tv agnisaṃnidhau anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam // navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate // sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate tathā vṛttiś ca yātā tvaṃ patiśuśrūṣayā divam // variṣṭhā sarvanārīṇām eṣā ca divi devatā rohiṇī ca vinā candraṃ muhūrtam api dṛśyate // evaṃvidhāś ca pravarāḥ striyo bhartṛdṛḍhavratāḥ devaloke mahīyante puṇyena svena karmaṇā // tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ śirasy āghrāya covāca maithilīṃ harṣayanty uta // niyamair vividhair āptaṃ tapo hi mahad asti me tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate // upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me kṛtam ity abravīt sītā tapobalasamanvitām // sā tv evam uktā dharmajñā tayā prītatarābhavat saphalaṃ ca praharṣaṃ te hanta sīte karomy aham // idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca aṅgarāgaṃ ca vaidehi mahārham anulepanam // mayā dattam idaṃ sīte tava gātrāṇi śobhayet anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati // aṅgarāgeṇa divyena liptāṅgī janakātmaje śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam // sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā maithilī pratijagrāha prītidānam anuttamam // pratigṛhya ca tat sītā prītidānaṃ yaśasvinī śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām // tathā sītām upāsīnām anasūyā dṛḍhavratā vacanaṃ praṣṭum ārebhe kathāṃ kāṃcid anupriyām // svayaṃvare kila prāptā tvam anena yaśasvinā rāghaveṇeti me sīte kathā śrutim upāgatā // tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili yathānubhūtaṃ kārtsnyena tan me tvaṃ vaktum arhasi // evam uktā tu sā sītā tāṃ tato dharmacāriṇīm śrūyatām iti coktvā vai kathayāmāsa tāṃ kathām // mithilādhipatir vīro janako nāma dharmavit kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm // tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā // sa māṃ dṛṣṭvā narapatir muṣṭivikṣepatatparaḥ pāṃśuguṇṭhitasarvāṅgīṃ vismito janako 'bhavat // anapatyena ca snehād aṅkam āropya ca svayam mameyaṃ tanayety uktvā sneho mayi nipātitaḥ // antarikṣe ca vāg uktā pratimāmānuṣī kila evam etan narapate dharmeṇa tanayā tava // tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ avāpto vipulām ṛddhiṃ mām avāpya narādhipaḥ // dattā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt // patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā cintām abhyagamad dīno vittanāśād ivādhanaḥ // sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt pradharṣaṇām avāpnoti śakreṇāpi samo bhuvi // tāṃ dharṣaṇām adūrasthāṃ saṃdṛśyātmani pārthivaḥ cintārṇavagataḥ pāraṃ nāsasādāplavo yathā // ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama // tasya buddhir iyaṃ jātā cintayānasya saṃtatam svayaṃ varaṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ // mahāyajñe tadā tasya varuṇena mahātmanā dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayasāyakau // asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt tan na śaktā namayituṃ svapneṣv api narādhipāḥ // tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā samavāye narendrāṇāṃ pūrvam āmantrya pārthivān // idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ // tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham abhivādya nṛpā jagmur aśaktās tasya tolane // sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ // lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ viśvāmitras tu dharmātmā mama pitrā supūjitaḥ // provāca pitaraṃ tatra bhrātarau rāmalakṣmaṇau sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau ity uktas tena vipreṇa tad dhanuḥ samupānayat // nimeṣāntaramātreṇa tad ānamya sa vīryavān jyāṃ samāropya jhaṭiti pūrayāmāsa vīryavān // tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva // tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā udyatā dātum udyamya jalabhājanam uttamam // dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ // tataḥ śvaśuram āmantrya vṛddhaṃ daśarathaṃ nṛpam mama pitrā ahaṃ dattā rāmāya viditātmane // mama caivānujā sādhvī ūrmilā priyadarśanā bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam // evaṃ dattāsmi rāmāya tadā tasmin svayaṃvare anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam // anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm // vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā // rame 'haṃ kathayā te tu dṛḍhaṃ madhurabhāṣiṇi ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām // divasaṃ pratikīrṇānām āhārārthaṃ patatriṇām saṃdhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvaniḥ // ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ sahitā upavartante salilāplutavalkalāḥ // ṛṣīṇām agnihotreṣu huteṣu vidhipurvakam kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ // alpaparṇā hi taravo ghanībhūtāḥ samantataḥ viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ // rajanīcarasattvāni pracaranti samantataḥ tapovanamṛgā hy ete veditīrtheṣu śerate // sampravṛttā niśā sīte nakṣatrasamalaṃkṛtā jyotsnāprāvaraṇaś candro dṛśyate 'bhyudito 'mbare // gamyatām anujānāmi rāmasyānucarī bhava kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā // alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili prītiṃ janaya me vatsa divyālaṃkāraśobhinī // sā tadā samalaṃkṛtya sītā surasutopamā praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau // tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ rāghavaḥ prītidānena tapasvinyā jaharṣa ca // nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī prītidānaṃ tapasvinyā vasanābharaṇasrajām // prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām // tatas tāṃ śarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ // tasyāṃ rātryāṃ vyatītāyām abhiṣicya hutāgnikān āpṛcchetāṃ naravyāghrau tāpasān vanagocarān // tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ vanasya tasya saṃcāraṃ rākṣasaiḥ samabhiplutam // eṣa panthā maharṣīṇāṃ phalāny āharatāṃ vane anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam // itīva taiḥ prāñjalibhis tapasvibhir dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ vanaṃ sabhāryaḥ praviveśa rāghavaḥ salakṣmaṇaḥ sūrya ivābhramaṇḍalam // praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam // kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam yathā pradīptaṃ durdharṣaṃ gagane sūryamaṇḍalam // śaraṇyaṃ sarvabhūtānāṃ susaṃmṛṣṭājiraṃ sadā pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ // viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam // āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam // puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ // sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam puṇyaiś ca niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ // tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam // tad dṛṣṭvā rāghavaḥ śrīmāṃs tāpasāśramamaṇḍalam abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ // divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm // te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ // rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām dadṛśur vismitākārā rāmasya vanavāsinaḥ // vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ // atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan // tato rāmasya satkṛtya vidhinā pāvakopamāḥ ājahrus te mahābhāgāḥ salilaṃ dharmacāriṇaḥ // mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ nivedayitvā dharmajñās tataḥ prāñjalayo 'bruvan // dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ // indrasyeva caturbhāgaḥ prajā rakṣati rāghava rājā tasmād varān bhogān bhuṅkte lokanamaskṛtaḥ // te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ // nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ // evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam anyaiś ca vividhāhāraiḥ salakṣmaṇam apūjayan // tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ nyāyavṛttā yathānyāyaṃ tarpayāmāsur īśvaram // kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati āmantrya sa munīn sarvān vanam evānvagāhata // nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam dhvastavṛkṣalatāgulmaṃ durdarśasalilāśayam // niṣkūjanānāśakuni jhillikāgaṇanāditam lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha // vanamadhye tu kākutsthas tasmin ghoramṛgāyute dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam // gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam // vasānaṃ carma vaiyāghraṃ vasārdraṃ rudhirokṣitam trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam // trīn siṃhāṃś caturo vyāghrān dvau vṛkau pṛṣatān daśa saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat // avasajyāyase śūle vinadantaṃ mahāsvanam sa rāmaṃ lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm // abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ sa kṛtvā bhairavaṃ nādaṃ cālayann iva medinīm // aṅgenādāya vaidehīm apakramya tato 'bravīt yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau // praviṣṭau daṇḍakāraṇyaṃ śaracāpāsidhāriṇau kathaṃ tāpasayor vāṃ ca vāsaḥ pramadayā saha // adharmacāriṇau pāpau kau yuvāṃ munidūṣakau ahaṃ vanam idaṃ durgaṃ virādho nāma rākṣasaḥ // carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan iyaṃ nārī varārohā mama bhāryā bhaviṣyati yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe // tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ śrutvā sagarvitaṃ vākyaṃ saṃbhrāntā janakātmajā sītā prāvepatodvegāt pravāte kadalī yathā // tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām abravīl lakṣmaṇaṃ vākyaṃ mukhena pariśuṣyatā // paśya saumya narendrasya janakasyātmasambhavām mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām atyantasukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm // yad abhipretam asmāsu priyaṃ varavṛtaṃ ca yat kaikeyyās tu susaṃvṛttaṃ kṣipram adyaiva lakṣmaṇa // yā na tuṣyati rājyena putrārthe dīrghadarśinī yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam adyedānīṃ sakāmā sā yā mātā mama madhyamā // parasparśāt tu vaidehyā na duḥkhataram asti me pitur vināśāt saumitre svarājyaharaṇāt tathā // iti bruvati kākutsthe bāṣpaśokapariplute abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan // anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ mayā preṣyeṇa kākutstha kimarthaṃ paritapyase // śareṇa nihatasyādya mayā kruddhena rakṣasaḥ virādhasya gatāsor hi mahī pāsyati śoṇitam // rājyakāme mama krodho bharate yo babhūva ha taṃ virādhe vimokṣyāmi vajrī vajram ivācale // mama bhujabalavegavegitaḥ patatu śaro 'sya mahān mahorasi vyapanayatu tanoś ca jīvitaṃ patatu tataś ca mahīṃ vighūrṇitaḥ // athovāca punar vākyaṃ virādhaḥ pūrayan vanam ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ // tam uvāca tato rāmo rākṣasaṃ jvalitānanam pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ // kṣatriyau vṛttasampannau viddhi nau vanagocarau tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān // tam uvāca virādhas tu rāmaṃ satyaparākramam hanta vakṣyāmi te rājan nibodha mama rāghava // putraḥ kila jayasyāhaṃ mātā mama śatahradā virādha iti mām āhuḥ pṛthivyāṃ sarvarākṣasāḥ // tapasā cāpi me prāptā brahmaṇo hi prasādajā śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca // utsṛjya pramadām enām anapekṣau yathāgatam tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade // taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ rākṣasaṃ vikṛtākāraṃ virādhaṃ pāpacetasam // kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam raṇe samprāpsyase tiṣṭha na me jīvan gamiṣyasi // tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñ śarān suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha // dhanuṣā jyāguṇavatā saptabāṇān mumoca ha rukmapuṅkhān mahāvegān suparṇānilatulyagān // te śarīraṃ virādhasya bhittvā barhiṇavāsasaḥ nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ // sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam pragṛhyāśobhata tadā vyāttānana ivāntakaḥ // tac chūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam dvābhyāṃ śarābhyāṃ cicheda rāmaḥ śastrabhṛtāṃ varaḥ // tasya raudrasya saumitrir bāhuṃ savyaṃ babhañja ha rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ // sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ idaṃ provāca kākutsthaṃ virādhaḥ puruṣarṣabham // kausalyā suprajās tāta rāmas tvaṃ vidito mayā vaidehī ca mahābhāgā lakṣmaṇaś ca mahāyaśāḥ // abhiśāpād ahaṃ ghorāṃ praviṣṭo rākṣasīṃ tanum tumburur nāma gandharvaḥ śapto vaiśravaṇena hi // prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge // tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati iti vaiśravaṇo rājā rambhāsaktam uvāca ha // anupasthīyamāno māṃ saṃkruddho vyājahāra ha tava prasādān mukto 'ham abhiśāpāt sudāruṇāt bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa // ito vasati dharmātmā śarabhaṅgaḥ pratāpavān adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ // taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja // rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ // evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ babhūva svargasamprāpto nyastadeho mahābalaḥ // taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam // tatas tu tau kāñcanacitrakārmukau nihatya rakṣaḥ parigṛhya maithilīm vijahratus tau muditau mahāvane divi sthitau candradivākarāv iva // hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān abravīl lakṣmaṇaṃ rāmo bhrātaraṃ dīptatejasam // kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam // āśramaṃ śarabhaṅgasya rāghavo 'bhijagāma ha // tasya devaprabhāvasya tapasā bhāvitātmanaḥ samīpe śarabhaṅgasya dadarśa mahad adbhutam // vibhrājamānaṃ vapuṣā sūryavaiśvānaropamam asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram // suprabhābharaṇaṃ devaṃ virajo'mbaradhāriṇam tadvidhair eva bahubhiḥ pūjyamānaṃ mahātmabhiḥ // haribhir vājibhir yuktam antarikṣagataṃ ratham dadarśādūratas tasya taruṇādityasaṃnibham // pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham apaśyad vimalaṃ chattraṃ citramālyopaśobhitam // cāmaravyajane cāgrye rukmadaṇḍe mahādhane gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani // gandharvāmarasiddhāś ca bahavaḥ paramarṣayaḥ antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire // dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇam abravīt ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ antarikṣagatā divyās ta ime harayo dhruvam // ime ca puruṣavyāghra ye tiṣṭhanty abhito ratham śataṃ śataṃ kuṇḍalino yuvānaḥ khaḍgapāṇayaḥ // urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam // etaddhi kila devānāṃ vayo bhavati nityadā yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ // ihaiva saha vaidehyā muhūrtaṃ tiṣṭha lakṣmaṇa yāvaj janāmy ahaṃ vyaktaṃ ka eṣa dyutimān rathe // tam evam uktvā saumitrim ihaiva sthīyatām iti abhicakrāma kākutsthaḥ śarabhaṅgāśramaṃ prati // tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ śarabhaṅgam anujñāpya vibudhān idam abravīt // ihopayāty asau rāmo yāvan māṃ nābhibhāṣate niṣṭhāṃ nayata tāvat tu tato māṃ draṣṭum arhati // jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram // iti vajrī tam āmantrya mānayitvā ca tāpasam rathena hariyuktena yayau divam ariṃdamaḥ // prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ agnihotram upāsīnaṃ śarabhaṅgam upāgamat // tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ niṣedus tadanujñātā labdhavāsā nimantritāḥ // tataḥ śakropayānaṃ tu paryapṛcchat sa rāghavaḥ śarabhaṅgaś ca tat sarvaṃ rāghavāya nyavedayat // mām eṣa varado rāma brahmalokaṃ ninīṣati jitam ugreṇa tapasā duṣprāpam akṛtātmabhiḥ // ahaṃ jñātvā naravyāghra vartamānam adūrataḥ brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim // samāgamya gamiṣyāmi tridivaṃ devasevitam akṣayā naraśārdūla jitā lokā mayā śubhāḥ brāhmyāś ca nākapṛṣṭhyāś ca pratigṛhṇīṣva māmakān // evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ ṛṣiṇā śarabhaṅgena rāghavo vākyam abravīt // aham evāhariṣyāmi sarvāṃl lokān mahāmune āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane // rāghaveṇaivam uktas tu śakratulyabalena vai śarabhaṅgo mahāprājñaḥ punar evābravīd vacaḥ // sutīkṣṇam abhigaccha tvaṃ śucau deśe tapasvinam ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati // eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām yāvaj jahāmi gātrāṇi jīrṇāṃ tvacam ivoragaḥ // tato 'gniṃ sa samādhāya hutvā cājyena mantravit śarabhaṅgo mahātejāḥ praviveśa hutāśanam // tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ jīrṇāṃ tvacaṃ tathāsthīni yac ca māṃsaṃ ca śoṇitam // sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata utthāyāgnicayāt tasmāc charabhaṅgo vyarocata // sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām devānāṃ ca vyatikramya brahmalokaṃ vyarohata // sa puṇyakarmā bhuvane dvijarṣabhaḥ pitāmahaṃ sānucaraṃ dadarśa ha pitāmahaś cāpi samīkṣya taṃ dvijaṃ nananda susvāgatam ity uvāca ha // śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasam // vaikhānasā vālakhilyāḥ samprakṣālā marīcipāḥ aśmakuṭṭāś ca bahavaḥ pattrāhārāś ca tāpasāḥ // dantolūkhalinaś caiva tathaivonmajjakāḥ pare munayaḥ salilāhārā vāyubhakṣās tathāpare // ākāśanilayāś caiva tathā sthaṇḍilaśāyinaḥ tathordhvavāsino dāntās tathārdrapaṭavāsasaḥ // sajapāś ca taponityās tathā pañcatapo'nvitāḥ sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ // abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ // tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ pradhānaś cāsi nāthaś ca devānāṃ maghavān iva // viśrutas triṣu lokeṣu yaśasā vikrameṇa ca pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ // tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi // adharmas tu mahāṃs tāta bhavet tasya mahīpateḥ yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat // yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ // prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm brahmaṇaḥ sthānam āsādya tatra cāpi mahīyate // yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ // so 'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān tvan nātho 'nāthavad rāma rākṣasair vadhyate bhṛśam // ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām hatānāṃ rākṣasair ghorair bahūnāṃ bahudhā vane // pampānadīnivāsānām anumandākinīm api citrakūṭālayānāṃ ca kriyate kadanaṃ mahat // evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinām kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ // tatas tvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ paripālaya no rāma vadhyamānān niśācaraiḥ // etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām idaṃ provāca dharmātmā sarvān eva tapasvinaḥ naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinām // bhavatām arthasiddhyartham āgato 'haṃ yadṛcchayā tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ tapasvināṃ raṇe śatrūn hantum icchāmi rākṣasān // dattvā varaṃ cāpi tapodhanānāṃ dharme dhṛtātmā saha lakṣmaṇena tapodhanaiś cāpi sabhājyavṛttaḥ sutīkṣṇam evābhijagāma vīraḥ // rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ sutīkṣṇasyāśramapadaṃ jagāma saha tair dvijaiḥ // sa gatvā dūram adhvānaṃ nadīs tīrtvā bahūdakāḥ dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam // tatas tad ikṣvākuvarau satataṃ vividhair drumaiḥ kānanaṃ tau viviśatuḥ sītayā saha rāghavau // praviṣṭas tu vanaṃ ghoraṃ bahupuṣpaphaladrumam dadarśāśramam ekānte cīramālāpariṣkṛtam // tatra tāpasam āsīnaṃ malapaṅkajaṭādharam rāmaḥ sutīkṣṇaṃ vidhivat tapovṛddham abhāṣata // rāmo 'ham asmi bhagavan bhavantaṃ draṣṭum āgataḥ tan mābhivada dharmajña maharṣe satyavikrama // sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam samāśliṣya ca bāhubhyām idaṃ vacanam abravīt // svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam // pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ devalokam ito vīra dehaṃ tyaktvā mahītale // citrakūṭam upādāya rājyabhraṣṭo 'si me śrutaḥ ihopayātaḥ kākutstho devarājaḥ śatakratuḥ sarvāṃl lokāñ jitān āha mama puṇyena karmaṇā // teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ // tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ // aham evāhariṣyāmi svayaṃ lokān mahāmune āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane // bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ ākhyātaḥ śarabhaṅgena gautamena mahātmanā // evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ // ayam evāśramo rāma guṇavān ramyatām iha ṛṣisaṃghānucaritaḥ sadā mūlaphalair yutaḥ // imam āśramam āgamya mṛgasaṃghā mahāyaśaḥ aṭitvā pratigacchanti lobhayitvākutobhayāḥ // tac chrutvā vacanaṃ tasya maharṣer lakṣmaṇāgrajaḥ uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ // tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān hanyāṃ niśitadhāreṇa śareṇāśanivarcasā // bhavāṃs tatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ etasminn āśrame vāsaṃ ciraṃ tu na samarthaye // tam evam uktvā varadaṃ rāmaḥ saṃdhyām upāgamat anvāsya paścimāṃ saṃdhyāṃ tatra vāsam akalpayat // tataḥ śubhaṃ tāpasabhojyam annaṃ svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām tābhyāṃ susatkṛtya dadau mahātmā saṃdhyānivṛttau rajanīṃ samīkṣya // rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ pariṇāmya niśāṃ tatra prabhāte pratyabudhyata // utthāya tu yathākālaṃ rāghavaḥ saha sītayā upāspṛśat suśītena jalenotpalagandhinā // atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau kālyaṃ vidhivad abhyarcya tapasviśaraṇe vane // udayantaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ sutīkṣṇam abhigamyedaṃ ślakṣṇaṃ vacanam abruvan // sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ // tvarāmahe vayaṃ draṣṭuṃ kṛtsnam āśramamaṇḍalam ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām // abhyanujñātum icchāmaḥ sahaibhir munipuṃgavaiḥ dharmanityais tapodāntair viśikhair iva pāvakaiḥ // aviṣahyātapo yāvat sūryo nātivirājate amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ // tāvad icchāmahe gantum ity uktvā caraṇau muneḥ vavande sahasaumitriḥ sītayā saha rāghavaḥ // tau saṃspṛśantau caraṇāv utthāpya munipuṃgavaḥ gāḍham āliṅgya sasneham idaṃ vacanam abravīt // ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha sītayā cānayā sārdhaṃ chāyayevānuvṛttayā // paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām // suprājyaphalamūlāni puṣpitāni vanāni ca praśāntamṛgayūthāni śāntapakṣigaṇāni ca // phullapaṅkajaṣaṇḍāni prasannasalilāni ca kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca // drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca ramaṇīyāny araṇyāni mayūrābhirutāni ca // gamyatāṃ vatsa saumitre bhavān api ca gacchatu āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama // evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ pradakṣiṇaṃ muniṃ kṛtvā prasthātum upacakrame // tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā dadau sītā tayor bhrātroḥ khaḍgau ca vimalau tataḥ // ābadhya ca śubhe tūṇī cāpau cādāya sasvanau niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau // sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam vaidehī snigdhayā vācā bhartāram idam abravīt // ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha // trīṇy eva vyasanāny atra kāmajāni bhavanty uta mithyāvākyaṃ paramakaṃ tasmād gurutarāv ubhau paradārābhigamanaṃ vinā vairaṃ ca raudratā // mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam // tac ca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ tava vaśyendriyatvaṃ ca jānāmi śubhadarśana // tṛtīyaṃ yad idaṃ raudraṃ paraprāṇābhihiṃsanam nirvairaṃ kriyate mohāt tac ca te samupasthitam // pratijñātas tvayā vīra daṇḍakāraṇyavāsinām ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām // etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ // tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ tvadvṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam // na hi me rocate vīra gamanaṃ daṇḍakān prati kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama // tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam // kṣatriyāṇām iha dhanur hutāśasyendhanāni ca samīpataḥ sthitaṃ tejo balam ucchrayate bhṛśam // purā kila mahābāho tapasvī satyavāk śuciḥ kasmiṃścid abhavat puṇye vane ratamṛgadvije // tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ khaḍgapāṇir athāgacchad āśramaṃ bhaṭarūpadhṛk // tasmiṃs tadāśramapade nihitaḥ khaḍga uttamaḥ sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ // sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ vane tu vicaraty eva rakṣan pratyayam ātmanaḥ // yatra gacchaty upādātuṃ mūlāni ca phalāni ca na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ // nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam // tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ // snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye na kathaṃcana sā kāryā gṛhītadhanuṣā tvayā // buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān aparādhaṃ vinā hantuṃ lokān vīra na kāmaye // kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām dhanuṣā kāryam etāvad ārtānām abhirakṣaṇam // kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca vyāviddham idam asmābhir deśadharmas tu pūjyatām // tadārya kaluṣā buddhir jāyate śastrasevanāt punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi // akṣayā tu bhavet prītiḥ śvaśrūśvaśurayor mama yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ // dharmād arthaḥ prabhavati dharmāt prabhavate sukham dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat // ātmānaṃ niyamais tais taiḥ karṣayitvā prayatnataḥ prāpyate nipuṇair dharmo na sukhāl labhyate sukham // nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ // strīcāpalād etad udāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa // vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm // hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ kulaṃ vyapadiśantyā ca dharmajñe janakātmaje // kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti // te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ māṃ sīte svayam āgamya śaraṇyāḥ śaraṇaṃ gatāḥ // vasanto dharmaniratā vane mūlaphalāśanāḥ na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ // kāle kāle ca niratā niyamair vividhair vane bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ // te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ asmān abhyavapadyeti mām ūcur dvijasattamāḥ // mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam kṛtvā caraṇaśuśrūṣāṃ vākyam etad udāhṛtam // prasīdantu bhavanto me hrīr eṣā hi mamātulā yadīdṛśair ahaṃ viprair upastheyair upasthitaḥ kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau // sarvair eva samāgamya vāg iyaṃ samudāhṛtā rākṣasair daṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ arditāḥ sma bhṛśaṃ rāma bhavān nas trātum arhati // homakāle tu samprāpte parvakāleṣu cānagha dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ // rākṣasair dharṣitānāṃ ca tāpasānāṃ tapasvinām gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ // kāmaṃ tapaḥprabhāvena śaktā hantuṃ niśācarān cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam // bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava tena śāpaṃ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ // tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ rakṣa nas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane // mayā caitad vacaḥ śrutvā kārtsnyena paripālanam ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje // saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā // apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ // tad avaśyaṃ mayā kāryam ṛṣīṇāṃ paripālanam anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ // mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane // ity evam uktvā vacanaṃ mahātmā sītāṃ priyāṃ maithilarājaputrīm rāmo dhanuṣmān saha lakṣmaṇena jagāma ramyāṇi tapovanāni // agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā pṛṣṭhatas tu dhanuṣpāṇir lakṣmaṇo 'nujagāma ha // tau paśyamānau vividhāñ śailaprasthān vanāni ca nadīś ca vividhā ramyā jagmatuḥ saha sītayā // sārasāṃś cakravākāṃś ca nadīpulinacāriṇaḥ sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ // yūthabaddhāṃś ca pṛṣatān madonmattān viṣāṇinaḥ mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ // te gatvā dūram adhvānaṃ lambamāne divākare dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyatam // padmapuṣkarasambādhaṃ gajayūthair alaṃkṛtam sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ // prasannasalile ramye tasmin sarasi śuśruve gītavāditranirghoṣo na tu kaścana dṛśyate // tataḥ kautūhalād rāmo lakṣmaṇaś ca mahārathaḥ muniṃ dharmabhṛtaṃ nāma praṣṭuṃ samupacakrame // idam atyadbhutaṃ śrutvā sarveṣāṃ no mahāmune kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām // tenaivam ukto dharmātmā rāghaveṇa munis tadā prabhāvaṃ sarasaḥ kṛtsnam ākhyātum upacakrame // idaṃ pañcāpsaro nāma taṭākaṃ sārvakālikam nirmitaṃ tapasā rāma muninā māṇḍakarṇinā // sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ daśavarṣasahasrāṇi vāyubhakṣo jalāśrayaḥ // tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ abruvan vacanaṃ sarve parasparasamāgatāḥ asmākaṃ kasyacit sthānam eṣa prārthayate muniḥ // tataḥ kartuṃ tapovighnaṃ sarvair devair niyojitāḥ pradhānāpsarasaḥ pañca vidyuccalitavarcasaḥ // apsarobhis tatas tābhir munir dṛṣṭaparāvaraḥ nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye // tāś caivāpsarasaḥ pañca muneḥ patnītvam āgatāḥ taṭāke nirmitaṃ tāsām asminn antarhitaṃ gṛham // tatraivāpsarasaḥ pañca nivasantyo yathāsukham ramayanti tapoyogān muniṃ yauvanam āsthitam // tāsāṃ saṃkrīḍamānānām eṣa vāditraniḥsvanaḥ śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ // āścaryam iti tasyaitad vacanaṃ bhāvitātmanaḥ rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ // evaṃ kathayamānasya dadarśāśramamaṇḍalam kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam // praviśya saha vaidehyā lakṣmaṇena ca rāghavaḥ tadā tasmin sa kākutsthaḥ śrīmaty āśramamaṇḍale // uṣitvā susukhaṃ tatra pūjyamāno maharṣibhiḥ jagāma cāśramāṃs teṣāṃ paryāyeṇa tapasvinām // yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit kvacit paridaśān māsān ekaṃ saṃvatsaraṃ kvacit // kvacic ca caturo māsān pañcaṣaṭ cāparān kvacit aparatrādhikān māsān adhyardham adhikaṃ kvacit // trīn māsān aṣṭamāsāṃś ca rāghavo nyavasat sukham tathā saṃvasatas tasya munīnām āśrameṣu vai ramataś cānukūlyena yayuḥ saṃvatsarā daśa // parisṛtya ca dharmajño rāghavaḥ saha sītayā sutīkṣṇasyāśramaṃ śrīmān punar evājagāma ha // sa tam āśramam āgamya munibhiḥ pratipūjitaḥ tatrāpi nyavasad rāmaḥ kaṃcit kālam ariṃdamaḥ // athāśramastho vinayāt kadācit taṃ mahāmunim upāsīnaḥ sa kākutsthaḥ sutīkṣṇam idam abravīt // asminn araṇye bhagavann agastyo munisattamaḥ vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam // na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā kutrāśramapadaṃ puṇyaṃ maharṣes tasya dhīmataḥ // prasādāt tatra bhavataḥ sānujaḥ saha sītayā agastyam abhigaccheyam abhivādayituṃ munim // manoratho mahān eṣa hṛdi samparivartate yad ahaṃ taṃ munivaraṃ śuśrūṣeyam api svayam // iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ sutīkṣṇaḥ pratyuvācedaṃ prīto daśarathātmajam // aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam agastyam abhigaccheti sītayā saha rāghava // diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām aham ākhyāsi te vatsa yatrāgastyo mahāmuniḥ // yojanāny āśramāt tāta yāhi catvāri vai tataḥ dakṣiṇena mahāñ śrīmān agastyabhrātur āśramaḥ // sthalaprāye vanoddeśe pippalīvanaśobhite bahupuṣpaphale ramye nānāśakuninādite // padminyo vividhās tatra prasannasalilāḥ śivāḥ haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ // tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām dakṣiṇāṃ diśam āsthāya vanakhaṇḍasya pārśvataḥ // tatrāgastyāśramapadaṃ gatvā yojanam antaram ramaṇīye vanoddeśe bahupādapasaṃvṛte raṃsyate tatra vaidehī lakṣmaṇaś ca tvayā saha // sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ // iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca pratasthe 'gastyam uddiśya sānujaḥ saha sītayā // paśyan vanāni citrāṇi parvatāṃś cābhrasaṃnibhān sarāṃsi saritaś caiva pathi mārgavaśānugāḥ // sutīkṣṇenopadiṣṭena gatvā tena pathā sukham idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇam abravīt // etad evāśramapadaṃ nūnaṃ tasya mahātmanaḥ agastyasya muner bhrātur dṛśyate puṇyakarmaṇaḥ // yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ saṃnatāḥ phalabhāreṇa puṣpabhāreṇa ca drumāḥ // pippalīnāṃ ca pakvānāṃ vanād asmād upāgataḥ gandho 'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ // tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ lūnāś ca pathi dṛśyante darbhā vaiḍūryavarcasaḥ // etac ca vanamadhyasthaṃ kṛṣṇābhraśikharopamam pāvakasyāśramasthasya dhūmāgraṃ sampradṛśyate // vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ puṣpopahāraṃ kurvanti kusumaiḥ svayam ārjitaiḥ // tat sutīkṣṇasya vacanaṃ yathā saumya mayā śrutam agastyasyāśramo bhrātur nūnam eṣa bhaviṣyati // nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā // ihaikadā kila krūro vātāpir api celvalaḥ bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau // dhārayan brāhmaṇaṃ rūpam ilvalaḥ saṃskṛtaṃ vadan āmantrayati viprān sa śrāddham uddiśya nirghṛṇaḥ // bhrātaraṃ saṃskṛtaṃ bhrātā tatas taṃ meṣarūpiṇam tān dvijān bhojayāmāsa śrāddhadṛṣṭena karmaṇā // tato bhuktavatāṃ teṣāṃ viprāṇām ilvalo 'bravīt vātāpe niṣkramasveti svareṇa mahatā vadan // tato bhrātur vacaḥ śrutvā vātāpir meṣavan nadan bhittvā bhittvā śarīrāṇi brāhmaṇānāṃ viniṣpatat // brāhmaṇānāṃ sahasrāṇi tair evaṃ kāmarūpibhiḥ vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ // agastyena tadā devaiḥ prārthitena maharṣiṇā anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ // tataḥ sampannam ity uktvā dattvā hastāvasecanam bhrātaraṃ niṣkramasveti ilvalaḥ so 'bhyabhāṣata // taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam abravīt prahasan dhīmān agastyo munisattamaḥ // kuto niṣkramituṃ śaktir mayā jīrṇasya rakṣasaḥ bhrātus te meṣarūpasya gatasya yamasādanam // atha tasya vacaḥ śrutvā bhrātur nidhanasaṃśritam pradharṣayitum ārebhe muniṃ krodhān niśācaraḥ // so 'bhyadravad dvijendraṃ taṃ muninā dīptatejasā cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ // tasyāyam āśramo bhrātus taṭākavanaśobhitaḥ viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam // evaṃ kathayamānasya tasya saumitriṇā saha rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo 'bhyavartata // upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi praviveśāśramapadaṃ tam ṛṣiṃ cābhyavādayan // samyak pratigṛhītas tu muninā tena rāghavaḥ nyavasat tāṃ niśām ekāṃ prāśya mūlaphalāni ca // tasyāṃ rātryāṃ vyatītāyāṃ vimale sūryamaṇḍale bhrātaraṃ tam agastyasya āmantrayata rāghavaḥ // abhivādaye tvā bhagavan sukham adhyuṣito niśām āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam // gamyatām iti tenokto jagāma raghunandanaḥ yathoddiṣṭena mārgeṇa vanaṃ tac cāvalokayan // nīvārān panasāṃs tālāṃs timiśān vañjulān dhavān ciribilvān madhūkāṃś ca bilvān api ca tindukān // puṣpitān puṣpitāgrābhir latābhir anuveṣṭitān dadarśa rāmaḥ śataśas tatra kāntārapādapān // hastihastair vimṛditān vānarair upaśobhitān mattaiḥ śakunisaṃghaiś ca śataśaḥ pratināditān // tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ pṛṣṭhato 'nugataṃ vīraṃ lakṣmaṇaṃ lakṣmivardhanam // snigdhapattrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ āśramo nātidūrastho maharṣer bhāvitātmanaḥ // agastya iti vikhyāto loke svenaiva karmaṇā āśramo dṛśyate tasya pariśrāntaśramāpahaḥ // prājyadhūmākulavanaś cīramālāpariṣkṛtaḥ praśāntamṛgayūthaś ca nānāśakunināditaḥ // nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā // tasyedam āśramapadaṃ prabhāvād yasya rākṣasaiḥ dig iyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate // yadāprabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā tadā prabhṛti nirvairāḥ praśāntā rajanīcarāḥ // nāmnā ceyaṃ bhagavato dakṣiṇā dik pradakṣiṇā prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ // mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ saṃdeśaṃ pālayaṃs tasya vindhyaḥ śailo na vardhate // ayaṃ dīrghāyuṣas tasya loke viśrutakarmaṇaḥ agastyasyāśramaḥ śrīmān vinītamṛgasevitaḥ // eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām asmān adhigatān eṣa śreyasā yojayiṣyati // ārādhayiṣyāmy atrāham agastyaṃ taṃ mahāmunim śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho // atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ agastyaṃ niyatāhāraṃ satataṃ paryupāsate // nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ nṛśaṃsaḥ kāmavṛtto vā munir eṣa tathāvidhaḥ // atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha vasanti niyatāhārā dharmam ārādhayiṣṇavaḥ // atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ // yakṣatvam amaratvaṃ ca rājyāni vividhāni ca atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ // āgatāḥ smāśramapadaṃ saumitre praviśāgrataḥ nivedayeha māṃ prāptam ṛṣaye saha sītayā // sa praviśyāśramapadaṃ lakṣmaṇo rāghavānujaḥ agastyaśiṣyam āsādya vākyam etad uvāca ha // rājā daśaratho nāma jyeṣṭhas tasya suto balī rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā // lakṣmaṇo nāma tasyāhaṃ bhrātā tv avarajo hitaḥ anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ // te vayaṃ vanam atyugraṃ praviṣṭāḥ pitṛśāsanāt draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām // tasya tadvacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ tathety uktvāgniśaraṇaṃ praviveśa niveditum // sa praviśya muniśreṣṭhaṃ tapasā duṣpradharṣaṇam kṛtāñjalir uvācedaṃ rāmāgamanam añjasā // putrau daśarathasyemau rāmo lakṣmaṇa eva ca praviṣṭāv āśramapadaṃ sītayā saha bhāryayā // draṣṭuṃ bhavantam āyātau śuśrūṣārtham ariṃdamau yad atrānantaraṃ tattvam ājñāpayitum arhasi // tataḥ śiṣyād upaśrutya prāptaṃ rāmaṃ salakṣmaṇam vaidehīṃ ca mahābhāgām idaṃ vacanam abravīt // diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati // gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ // evam uktas tu muninā dharmajñena mahātmanā abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ // tato niṣkramya saṃbhrāntaḥ śiṣyo lakṣmaṇam abravīt kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam // tato gatvāśramapadaṃ śiṣyeṇa sahalakṣmaṇaḥ darśayāmāsa kākutsthaṃ sītāṃ ca janakātmajām // taṃ śiṣyaḥ praśritaṃ vākyam agastyavacanaṃ bruvan prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam // praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ praśāntahariṇākīrṇam āśramaṃ hy avalokayan // sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ // somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca // tataḥ śiṣyaiḥ parivṛto munir apy abhiniṣpatat taṃ dadarśāgrato rāmo munīnāṃ dīptatejasam abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam // eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ audāryeṇāvagacchāmi nidhānaṃ tapasām imam // evam uktvā mahābāhur agastyaṃ sūryavarcasam jagrāha paramaprītas tasya pādau paraṃtapaḥ // abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ sītayā saha vaidehyā tadā rāmaḥ salakṣmaṇaḥ // pratigṛhya ca kākutstham arcayitvāsanodakaiḥ kuśalapraśnam uktvā ca āsyatām iti so 'bravīt // agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau // prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam // anyathā khalu kākutstha tapasvī samudācaran duḥsākṣīva pare loke svāni māṃsāni bhakṣayet // rājā sarvasya lokasya dharmacārī mahārathaḥ pūjanīyaś ca mānyaś ca bhavān prāptaḥ priyātithiḥ // evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam pūjayitvā yathākāmaṃ punar eva tato 'bravīt // idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā // amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ datto mama mahendreṇa tūṇī cākṣayasāyakau // sampūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ mahārajatakośo 'yam asir hemavibhūṣitaḥ // anena dhanuṣā rāma hatvā saṃkhye mahāsurān ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām // tad dhanus tau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā // evam uktvā mahātejāḥ samastaṃ tad varāyudham dattvā rāmāya bhagavān agastyaḥ punar abravīt // rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā // adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ vyaktam utkaṇṭhate cāpi maithilī janakātmajā // eṣā hi sukumārī ca duḥkhaiś ca na vimānitā prājyadoṣaṃ vanaṃ prāptā bhartṛsnehapracoditā // yathaiṣā ramate rāma iha sītā tathā kuru duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī // eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana samastham anurajyante viṣamasthaṃ tyajanti ca // śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā garuḍānilayoḥ śaighryam anugacchanti yoṣitaḥ // iyaṃ tu bhavato bhāryā doṣair etair vivarjitā ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī // alaṃkṛto 'yaṃ deśaś ca yatra saumitriṇā saha vaidehyā cānayā rāma vatsyasi tvam ariṃdama // evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam // dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati // kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham // tato 'bravīn muniśreṣṭhaḥ śrutvā rāmasya bhāṣitam dhyātvā muhūrtaṃ dharmātmā dhīro dhīrataraṃ vacaḥ // ito dviyojane tāta bahumūlaphalodakaḥ deśo bahumṛgaḥ śrīmān pañcavaṭy abhiviśrutaḥ // tatra gatvāśramapadaṃ kṛtvā saumitriṇā saha ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan // vidito hy eṣa vṛttānto mama sarvas tavānagha tapasaś ca prabhāvena snehād daśarathasya ca // hṛdayasthaś ca te chando vijñātas tapasā mayā iha vāsaṃ pratijñāya mayā saha tapovane // ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti sa hi ramyo vanoddeśo maithilī tatra raṃsyate // sa deśaḥ ślāghanīyaś ca nātidūre ca rāghava godāvaryāḥ samīpe ca maithilī tatra raṃsyate // prājyamūlaphalaiś caiva nānādvijagaṇair yutaḥ viviktaś ca mahābāho puṇyo ramyas tathaiva ca // bhavān api sadāraś ca śaktaś ca parirakṣaṇe api cātra vasan rāmas tāpasān pālayiṣyasi // etad ālakṣyate vīra madhūkānāṃ mahad vanam uttareṇāsya gantavyaṃ nyagrodham abhigacchatā // tataḥ sthalam upāruhya parvatasyāvidūrataḥ khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ // agastyenaivam uktas tu rāmaḥ saumitriṇā saha satkṛtyāmantrayāmāsa tam ṛṣiṃ satyavādinam // tau tu tenābhyanujñātau kṛtapādābhivandanau tadāśramāt pañcavaṭīṃ jagmatuḥ saha sītayā // gṛhītacāpau tu narādhipātmajau viṣaktatūṇī samareṣv akātarau yathopadiṣṭena pathā maharṣiṇā prajagmatuḥ pañcavaṭīṃ samāhitau // atha pañcavaṭīṃ gacchann antarā raghunandanaḥ āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam // taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti // sa tau madhurayā vācā saumyayā prīṇayann iva uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ // sa taṃ pitṛsakhaṃ buddhvā pūjayāmāsa rāghavaḥ sa tasya kulam avyagram atha papraccha nāma ca // rāmasya vacanaṃ śrutvā kulam ātmānam eva ca ācacakṣe dvijas tasmai sarvabhūtasamudbhavam // pūrvakāle mahābāho ye prajāpatayo 'bhavan tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava // kardamaḥ prathamas teṣāṃ vikṛtas tadanantaram śeṣaś ca saṃśrayaś caiva bahuputraś ca vīryavān // sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā // dakṣo vivasvān aparo 'riṣṭanemiś ca rāghava kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ // prajāpates tu dakṣasya babhūvur iti naḥ śrutam ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ // kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ aditiṃ ca ditiṃ caiva danum api ca kālakām // tāmrāṃ krodhavaśāṃ caiva manuṃ cāpy analām api tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt // putrāṃs trailokyabhartṝn vai janayiṣyatha matsamān aditis tanmanā rāma ditiś ca danur eva ca // kālakā ca mahābāho śeṣās tv amanaso 'bhavan adityāṃ jajñire devās trayastriṃśad ariṃdama // ādityā vasavo rudrā aśvinau ca paraṃtapa ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ // teṣām iyaṃ vasumatī purāsīt savanārṇavā danus tv ajanayat putram aśvagrīvam ariṃdama // narakaṃ kālakaṃ caiva kālakāpi vyajāyata krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm // tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ ulūkāñ janayat krauñcī bhāsī bhāsān vyajāyata // śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ // cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī śukī natāṃ vijajñe tu natāyā vinatā sutā // daśa krodhavaśā rāma vijajñe 'py ātmasambhavāḥ mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadām api // mātaṃgīm atha śārdūlīṃ śvetāṃ ca surabhīṃ tathā sarvalakṣaṇasampannāṃ surasāṃ kadrukām api // apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama ṛkṣāś ca mṛgamandāyāḥ sṛmarāś camarās tathā // tatas tv irāvatīṃ nāma jajñe bhadramadā sutām tasyās tv airāvataḥ putro lokanātho mahāgajaḥ // haryāś ca harayo 'patyaṃ vānarāś ca tapasvinaḥ golāṅgūlāṃś ca śārdūlī vyāghrāṃś cājanayat sutān // mātaṃgyās tv atha mātaṃgā apatyaṃ manujarṣabha diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam // tato duhitarau rāma surabhir devy ajāyata rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm // rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān surasājanayan nāgān rāma kadrūś ca pannagān // manur manuṣyāñ janayat kaśyapasya mahātmanaḥ brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha // mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ // sarvān puṇyaphalān vṛkṣān analāpi vyajāyata vinatā ca śukī pautrī kadrūś ca surasā svasā // kadrūr nāgaṃ sahasraṃ tu vijajñe dharaṇīdharam dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca // tasmāj jāto 'ham aruṇāt sampātiś ca mamāgrajaḥ jaṭāyur iti māṃ viddhi śyenīputram ariṃdama // so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe // jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato 'bhavat pitur hi śuśrāva sakhitvam ātmavāñ jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ // sa tatra sītāṃ paridāya maithilīṃ sahaiva tenātibalena pakṣiṇā jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ripūn didhakṣañ śalabhān ivānalaḥ // tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām uvāca bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasam // āgatāḥ sma yathoddiṣṭam amuṃ deśaṃ maharṣiṇā ayaṃ pañcavaṭīdeśaḥ saumya puṣpitakānanaḥ // sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi āśramaḥ katarasmin no deśe bhavati saṃmataḥ // ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa tādṛśo dṛśyatāṃ deśaḥ saṃnikṛṣṭajalāśayaḥ // vanarāmaṇyakaṃ yatra jalarāmaṇyakaṃ tathā saṃnikṛṣṭaṃ ca yatra syāt samitpuṣpakuśodakam // evam uktas tu rāmeṇa lakṣmaṇaḥ saṃyatāñjaliḥ sītāsamakṣaṃ kākutstham idaṃ vacanam abravīt // paravān asmi kākutstha tvayi varṣaśataṃ sthite svayaṃ tu rucire deśe kriyatām iti māṃ vada // suprītas tena vākyena lakṣmaṇasya mahādyutiḥ vimṛśan rocayāmāsa deśaṃ sarvaguṇānvitam // sa taṃ ruciram ākramya deśam āśramakarmaṇi hastau gṛhītvā hastena rāmaḥ saumitrim abravīt // ayaṃ deśaḥ samaḥ śrīmān puṣpitais tarubhir vṛtaḥ ihāśramapadaṃ saumya yathāvat kartum arhasi // iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ adūre dṛśyate ramyā padminī padmaśobhitā // yathākhyātam agastyena muninā bhāvitātmanā iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā // haṃsakāraṇḍavākīrṇā cakravākopaśobhitā nātidūre na cāsanne mṛgayūthanipīḍitā // mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ dṛśyante girayaḥ saumya phullais tarubhir āvṛtāḥ // sauvarṇe rājatais tāmrair deśe deśe ca dhātubhiḥ gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ // sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ nīvārais timiśaiś caiva puṃnāgaiś copaśobhitāḥ // cūtair aśokais tilakaiś campakaiḥ ketakair api puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ // candanaiḥ syandanair nīpaiḥ panasair lakucair api dhavāśvakarṇakhadiraiḥ śamīkiṃśukapāṭalaiḥ // idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam iha vatsyāma saumitre sārdham etena pakṣiṇā // evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ // parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām // sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā snātvā padmāni cādāya saphalaḥ punar āgataḥ // tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi darśayāmāsa rāmāya tad āśramapadaṃ kṛtam // sa taṃ dṛṣṭvā kṛtaṃ saumyam āśramaṃ saha sītayā rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param // susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā atisnigdhaṃ ca gāḍhaṃ ca vacanaṃ cedam abravīt // prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ // bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama // evaṃ lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ tasmin deśe bahuphale nyavasat sa sukhaṃ vaśī // kaṃcit kālaṃ sa dharmātmā sītayā lakṣmaṇena ca anvāsyamāno nyavasat svargaloke yathāmaraḥ // asatas tasya tu sukhaṃ rāghavasya mahātmanaḥ śaradvyapāye hemanta ṛtur iṣṭaḥ pravartate // sa kadācit prabhātāyāṃ śarvaryāṃ raghunandanaḥ prayayāv abhiṣekārthaṃ ramyāṃ godāvarīṃ nadīm // prahvaḥ kalaśahastas taṃ sītayā saha vīryavān pṛṣṭhato 'nuvrajan bhrātā saumitrir idam abravīt // ayaṃ sa kālaḥ samprāptaḥ priyo yas te priyaṃvada alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ // nīhāraparuṣo lokaḥ pṛthivī sasyamālinī jalāny anupabhogyāni subhago havyavāhanaḥ // navāgrayaṇapūjābhir abhyarcya pitṛdevatāḥ kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ // prājyakāmā janapadāḥ sampannataragorasāḥ vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ // sevamāne dṛḍhaṃ sūrye diśam antakasevitām vihīnatilakeva strī nottarā dik prakāśate // prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam yathārthanāmā suvyaktaṃ himavān himavān giriḥ // atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ divasāḥ subhagādityāś chāyāsaliladurbhagāḥ // mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ śūnyāraṇyā himadhvastā divasā bhānti sāmpratam // nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ śītā vṛddhatarāyāmās triyāmā yānti sāmpratam // ravisaṃkrāntasaubhāgyas tuṣārāruṇamaṇḍalaḥ niḥśvāsāndha ivādarśaś candramā na prakāśate // jyotsnā tuṣāramalinā paurṇamāsyāṃ na rājate sīteva cātapaśyāmā lakṣyate na tu śobhate // prakṛtyā śītalasparśo himaviddhaś ca sāmpratam pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ // bāṣpacchannānyaraṇyāni yavagodhūmavanti ca śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ // kharjūrapuṣpākṛtibhiḥ śirobhiḥ pūrṇataṇḍulaiḥ śobhante kiṃcidālambāḥ śālayaḥ kanakaprabhāḥ // mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate // agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ saṃraktaḥ kiṃcid āpāṇḍur ātapaḥ śobhate kṣitau // avaśyāyanipātena kiṃcit praklinnaśādvalā vanānāṃ śobhate bhūmir niviṣṭataruṇātapā // avaśyāyatamonaddhā nīhāratamasāvṛtāḥ prasuptā iva lakṣyante vipuṣpā vanarājayaḥ // bāṣpasaṃchannasalilā rutavijñeyasārasāḥ himārdravālukais tīraiḥ sarito bhānti sāmpratam // tuṣārapatanāc caiva mṛdutvād bhāskarasya ca śaityād agāgrastham api prāyeṇa rasavaj jalam // jarājarjaritaiḥ parṇaiḥ śīrṇakesarakarṇikaiḥ nālaśeṣā himadhvastā na bhānti kamalākarāḥ // asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ tapaś carati dharmātmā tvadbhaktyā bharataḥ pure // tyaktvā rājyaṃ ca mānaṃ ca bhogāṃś ca vividhān bahūn tapasvī niyatāhāraḥ śete śīte mahītale // so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm // atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ kathaṃ tv apararātreṣu sarayūm avagāhate // padmapattrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān dharmajñaḥ satyavādī ca hrīniṣedho jitendriyaḥ // priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ saṃtyajya vividhān bhogān āryaṃ sarvātmanāśritaḥ // jitaḥ svargas tava bhrātrā bharatena mahātmanā vanastham api tāpasye yas tvām anuvidhīyate // na pitryam anuvartante mātṛkaṃ dvipadā iti khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ // bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ kathaṃ nu sāmbā kaikeyī tādṛśī krūradarśinī // ity evaṃ lakṣmaṇe vākyaṃ snehād bruvati dhārmike parivādaṃ jananyās tam asahan rāghavo 'bravīt // na te 'mbā madhyamā tāta garhitavyā kathaṃcana tām evekṣvākunāthasya bharatasya kathāṃ kuru // niścitāpi hi me buddhir vanavāse dṛḍhavratā bharatasnehasaṃtaptā bāliśī kriyate punaḥ // ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm cakre 'bhiṣekaṃ kākutsthaḥ sānujaḥ saha sītayā // tarpayitvātha salilais te pitṝn daivatāni ca stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ // kṛtābhiṣekaḥ sa rarāja rāmaḥ sītādvitīyaḥ saha lakṣmaṇena kṛtābhiṣekas tv agarājaputryā rudraḥ sanandī bhagavān iveśaḥ // kṛtābhiṣeko rāmas tu sītā saumitrir eva ca tasmād godāvarītīrāt tato jagmuḥ svam āśramam // āśramaṃ tam upāgamya rāghavaḥ sahalakṣmaṇaḥ kṛtvā paurvāhṇikaṃ karma parṇaśālām upāgamat // sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā virarāja mahābāhuś citrayā candramā iva lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ // tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ taṃ deśaṃ rākṣasī kācid ājagāma yadṛcchayā // sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ bhaginī rāmam āsādya dadarśa tridaśopamam // siṃhoraskaṃ mahābāhuṃ padmapattranibhekṣaṇam sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam // rāmam indīvaraśyāmaṃ kandarpasadṛśaprabham babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā // sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā // priyarūpaṃ virūpā sā susvaraṃ bhairavasvarā taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī // nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā śarīrajasamāviṣṭā rākṣasī rāmam abravīt // jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk āgatas tvam imaṃ deśaṃ kathaṃ rākṣasasevitam // evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ ṛjubuddhitayā sarvam ākhyātum upacakrame // āsīd daśaratho nāma rājā tridaśavikramaḥ tasyāham agrajaḥ putro rāmo nāma janaiḥ śrutaḥ // bhrātāyaṃ lakṣmaṇo nāma yavīyān mām anuvrataḥ iyaṃ bhāryā ca vaidehī mama sīteti viśrutā // niyogāt tu narendrasya pitur mātuś ca yantritaḥ dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastum ihāgataḥ // tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā iha vā kiṃnimittaṃ tvam āgatā brūhi tattvataḥ // sābravīd vacanaṃ śrutvā rākṣasī madanārditā śrūyatāṃ rāma vakṣyāmi tattvārthaṃ vacanaṃ mama // ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā // rāvaṇo nāma me bhrātā rākṣaso rākṣaseśvaraḥ pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ // vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ prakhyātavīryau ca raṇe bhrātarau kharadūṣaṇau // tān ahaṃ samatikrāntā rāma tvā pūrvadarśanāt samupetāsmi bhāvena bhartāraṃ puruṣottamam cirāya bhava bhartā me sītayā kiṃ kariṣyasi // vikṛtā ca virūpā ca na seyaṃ sadṛśī tava aham evānurūpā te bhāryā rūpeṇa paśya mām // imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm // tataḥ parvataśṛṅgāṇi vanāni vividhāni ca paśyan saha mayā kānta daṇḍakān vicariṣyasi // ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ // tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām svacchayā ślakṣṇayā vācā smitapūrvam athābravīt // kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā // anujas tv eṣa me bhrātā śīlavān priyadarśanaḥ śrīmān akṛtadāraś ca lakṣmaṇo nāma vīryavān // apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ anurūpaś ca te bhartā rūpasyāsya bhaviṣyati // enaṃ bhaja viśālākṣi bhartāraṃ bhrātaraṃ mama asapatnā varārohe merum arkaprabhā yathā // iti rāmeṇa sā proktā rākṣasī kāmamohitā visṛjya rāmaṃ sahasā tato lakṣmaṇam abravīt // asya rūpasya te yuktā bhāryāhaṃ varavarṇinī mayā saha sukhaṃ sarvān daṇḍakān vicariṣyasi // evam uktas tu saumitrī rākṣasyā vākyakovidaḥ tataḥ śūrpaṇakhīṃ smitvā lakṣmaṇo yuktam abravīt // kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi so 'ham āryeṇa paravān bhrātrā kamalavarṇini // samṛddhārthasya siddhārthā muditāmalavarṇinī āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī // etāṃ virūpām asatīṃ karālāṃ nirṇatodarīm bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati // ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ // iti sā lakṣmaṇenoktā karālā nirṇatodarī manyate tad vacaḥ satyaṃ parihāsāvicakṣaṇā // sā rāmaṃ parṇaśālāyām upaviṣṭaṃ paraṃtapam sītayā saha durdharṣam abravīt kāmamohitā // imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm vṛddhāṃ bhāryām avaṣṭabhya na māṃ tvaṃ bahu manyase // adyemāṃ bhakṣayiṣyāmi paśyatas tava mānuṣīm tvayā saha cariṣyāmi niḥsapatnā yathāsukham // ity uktvā mṛgaśāvākṣīm alātasadṛśekṣaṇā abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva // tāṃ mṛtyupāśapratimām āpatantīṃ mahābalaḥ nigṛhya rāmaḥ kupitas tato lakṣmaṇam abravīt // krūrair anāryaiḥ saumitre parihāsaḥ kathaṃcana na kāryaḥ paśya vaidehīṃ kathaṃcit saumya jīvatīm // imāṃ virūpām asatīm atimattāṃ mahodarīm rākṣasīṃ puruṣavyāghra virūpayitum arhasi // ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ uddhṛtya khaḍgaṃ cicheda karṇanāsaṃ mahābalaḥ // nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam // sā virūpā mahāghorā rākṣasī śoṇitokṣitā nanāda vividhān nādān yathā prāvṛṣi toyadaḥ // sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā pragṛhya bāhū garjantī praviveśa mahāvanam // tatas tu sā rākṣasasaṃghasaṃvṛtaṃ kharaṃ janasthānagataṃ virūpitā upetya taṃ bhrātaram ugratejasaṃ papāta bhūmau gaganād yathāśaniḥ // tataḥ sabhāryaṃ bhayamohamūrchitā salakṣmaṇaṃ rāghavam āgataṃ vanam virūpaṇaṃ cātmani śoṇitokṣitā śaśaṃsa sarvaṃ bhaginī kharasya sā // tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ // balavikramasampannā kāmagā kāmarūpiṇī imām avasthāṃ nītā tvaṃ kenāntakasamā gatā // devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha // na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam antarena sahasrākṣaṃ mahendraṃ pākaśāsanam // adyāhaṃ mārgaṇaiḥ prāṇān ādāsye jīvitāntakaiḥ salile kṣīram āsaktaṃ niṣpibann iva sārasaḥ // nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati // kasya pattrarathāḥ kāyān māṃsam utkṛtya saṃgatāḥ prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe // taṃ na devā na gandharvā na piśācā na rākṣasāḥ mayāpakṛṣṭaṃ kṛpaṇaṃ śaktās trātuṃ mahāhave // upalabhya śanaiḥ saṃjñāṃ taṃ me śaṃsitum arhasi yena tvaṃ durvinītena vane vikramya nirjitā // iti bhrātur vacaḥ śrutvā kruddhasya ca viśeṣataḥ tataḥ śūrpaṇakhā vākyaṃ sabāṣpam idam abravīt // taruṇau rūpasampannau sukumārau mahābalau puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau // gandharvarājapratimau pārthivavyañjanānvitau devau vā mānuṣau vā tau na tarkayitum utsahe // taruṇī rūpasampannā sarvābharaṇabhūṣitā dṛṣṭā tatra mayā nārī tayor madhye sumadhyamā // tābhyām ubhābhyāṃ sambhūya pramadām adhikṛtya tām imām avasthāṃ nītāhaṃ yathānāthāsatī tathā // tasyāś cānṛjuvṛttāyās tayoś ca hatayor aham saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani // eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet tasyās tayoś ca rudhiraṃ pibeyam aham āhave // iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān vyādideśa kharaḥ kruddho rākṣasān antakopamān // mānuṣau śastrasampannau cīrakṛṣṇājināmbarau praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha // tau hatvā tāṃ ca durvṛttām upāvartitum arhatha iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati // manoratho 'yam iṣṭo 'syā bhaginyā mama rākṣasāḥ śīghraṃ saṃpadyatāṃ gatvā tau pramathya svatejasā // iti pratisamādiṣṭā rākṣasās te caturdaśa tatra jagmus tayā sārdhaṃ ghanā vāteritā yathā // ataḥ śūrpaṇakhā ghorā rāghavāśramam āgatā rakṣasām ācacakṣe tau bhrātarau saha sītayā // te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam dadṛśuḥ sītayā sārdhaṃ vaidehyā lakṣmaṇena ca // tān dṛṣṭvā rāghavaḥ śrīmān āgatāṃ tāṃ ca rākṣasīm abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasam // muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ imān asyā vadhiṣyāmi padavīm āgatān iha // vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat // rāghavo 'pi mahac cāpaṃ cāmīkaravibhūṣitam cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt // putrau daśarathasyāvāṃ bhrātarau rāmalakṣmaṇau praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam // phalamūlāśanau dāntau tāpasau dharmacāriṇau vasantau daṇḍakāraṇye kimartham upahiṃsatha // yuṣmān pāpātmakān hantuṃ viprakārān mahāvane ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ // tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ // tasya tadvacanaṃ śrutvā rākṣasās te caturdaśa ūcur vācaṃ susaṃkruddhā brahmaghnāḥ śūlapāṇayaḥ // saṃraktanayanā ghorā rāmaṃ raktāntalocanam paruṣāmadhurābhāṣaṃ hṛṣṭā dṛṣṭaparākramam // krodham utpādya no bhartuḥ kharasya sumahātmanaḥ tvam eva hāsyase prāṇān adyāsmābhir hato yudhi // kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave // ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam // ity evam uktvā saṃrabdhā rākṣasās te caturdaśa udyatāyudhanistriṃśā rāmam evābhidudruvuḥ cikṣipus tāni śūlāni rāghavaṃ prati durjayam // tāni śūlāni kākutsthaḥ samastāni caturdaśa tāvadbhir eva cicheda śaraiḥ kāñcanabhūṣaṇaiḥ // tataḥ paścān mahātejā nārācān sūryasaṃnibhān jagrāha paramakruddhaś caturdaśa śilāśitān // gṛhītvā dhanur āyamya lakṣyān uddiśya rākṣasān mumoca rāghavo bāṇān vajrān iva śatakratuḥ // rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ // te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ // te bhinnahṛdayā bhūmau chinnamūlā iva drumāḥ nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ // tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā paritrastā punas tatra vyasṛjad bhairavaṃ ravam // sā nadantī mahānādaṃ javāc chūrpaṇakhā punaḥ upagamya kharaṃ sā tu kiṃcit saṃśuṣkaśoṇitā papāta punar evārtā saniryāseva vallarī // nipātitān prekṣya raṇe tu rākṣasān pradhāvitā śūrpaṇakhā punas tataḥ vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ śaśaṃsa sarvaṃ bhaginī kharasya sā // sa punaḥ patitāṃ dṛṣṭvā krodhāc chūrpaṇakhāṃ kharaḥ uvāca vyaktayā vācā tām anarthārtham āgatām // mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ // bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ ghnanto 'pi na nihantavyā na na kuryur vaco mama // kim etac chrotum icchāmi kāraṇaṃ yatkṛte punaḥ hā nātheti vinardantī sarpavad veṣṭase kṣitau // anāthavad vilapasi kiṃ nu nāthe mayi sthite uttiṣṭhottiṣṭha mā bhaiṣīr vaiklavyaṃ tyajyatām iha // ity evam uktā durdharṣā khareṇa parisāntvitā vimṛjya nayane sāsre kharaṃ bhrātaram abravīt // preṣitāś ca tvayā śūrā rākṣasās te caturdaśa nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam // te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ samare nihatāḥ sarve sāyakair marmabhedibhiḥ // tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān rāmasya ca mahat karma mahāṃs trāso 'bhavan mama // sāsmi bhītā samudvignā viṣaṇṇā ca niśācara śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī // viṣādanakrādhyuṣite paritrāsormimālini kiṃ māṃ na trāyase magnāṃ vipule śokasāgare // ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ // mayi te yady anukrośo yadi rakṣaḥsu teṣu ca rāmeṇa yadi śaktis te tejo vāsti niśācara daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam // yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi tava caivāgrataḥ prāṇāṃs tyakṣyāmi nirapatrapā // buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge sthātuṃ pratimukhe śaktaḥ sacāpasya mahāraṇe // śūramānī na śūras tvaṃ mithyāropitavikramaḥ mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau // apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha // rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ bhrātā cāsya mahāvīryo yena cāsmi virūpitā // evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ // tavāpamānaprabhavaḥ krodho 'yam atulo mama na śakyate dhārayituṃ lavaṇāmbha ivotthitam // na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam ātmā duścaritaiḥ prāṇān hato yo 'dya vimokṣyati // bāṣpaḥ saṃhriyatām eṣa sambhramaś ca vimucyatām ahaṃ rāmaṃ saha bhrātrā nayāmi yamasādanam // paraśvadhahatasyādya mandaprāṇasya bhūtale rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi // sā prahṛṣṭā vacaḥ śrutvā kharasya vadanāc cyutam praśaśaṃsa punar maurkhyād bhrātaraṃ rakṣasāṃ varam // tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā // caturdaśa sahasrāṇi mama cittānuvartinām rakṣasāṃ bhīmavegānāṃ samareṣv anivartinām // nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām lokahiṃsāvihārāṇāṃ balinām ugratejasām // teṣāṃ śārdūladarpāṇāṃ mahāsyānāṃ mahaujasām sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya // upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ // agre niryātum icchāmi paulastyānāṃ mahātmanām vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ // iti tasya bruvāṇasya sūryavarṇaṃ mahāratham sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ // taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam hemacakram asaṃbādhaṃ vaidūryamayakūbaram // matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ māṅgalyaiḥ pakṣisaṃghaiś ca tārābhiś ca samāvṛtam // dhvajanistriṃśasampannaṃ kiṅkiṇīkavibhūṣitam sadaśvayuktaṃ so 'marṣād āruroha rathaṃ kharaḥ // niśāmya taṃ rathagataṃ rākṣasā bhīmavikramāḥ tasthuḥ saṃparivāryainaṃ dūṣaṇaṃ ca mahābalam // kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān // tatas tad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam nirjagāma janasthānān mahānādaṃ mahājavam // mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ // śaktibhiḥ parighair ghorair atimātraiś ca kārmukaiḥ gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ // rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa niryātāni janasthānāt kharacittānuvartinām // tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān kharasyāpi rathaḥ kiṃcij jagāma tadanantaram // tatas tāñ śabalān aśvāṃs taptakāñcanabhūṣitān kharasya matam ājñāya sārathiḥ samacodayat // sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ śabdenāpūrayām āsa diśaḥ pratidiśas tathā // pravṛddhamanyus tu kharaḥ kharasvano ripor vadhārthaṃ tvarito yathāntakaḥ acūcudat sārathim unnadan punar mahābalo megha ivāśmavarṣavān // tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ // nipetus turagās tasya rathayuktā mahājavāḥ same puṣpacite deśe rājamārge yadṛcchayā // śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam alātacakrapratimaṃ pratigṛhya divākaram // tato dhvajam upāgamya hemadaṇḍaṃ samucchritam samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ // janasthānasamīpe ca samākramya kharasvanāḥ visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ // vyājahruś ca pradīptāyāṃ diśi vai bhairavasvanam aśivaṃ yātudhānānāṃ śivā ghorā mahāsvanāḥ // prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ // babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam diśo vā vidiśo vāpi suvyaktaṃ na cakāśire // kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ // nityāśivakarā yuddhe śivā ghoranidarśanāḥ nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ // kabandhaḥ parighābhāso dṛśyate bhāskarāntike jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ // pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ // saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ // uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ // ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ pracacāla mahī cāpi saśailavanakānanā // kharasya ca rathasthasya nardamānasya dhīmataḥ prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata // sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ lalāṭe ca rujā jātā na ca mohān nyavartata // tān samīkṣya mahotpātān utthitān romaharṣaṇān abravīd rākṣasān sarvān prahasan sa kharas tadā // mahotpātān imān sarvān utthitān ghoradarśanān na cintayāmy ahaṃ vīryād balavān durbalān iva // tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham // rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam ahatvā sāyakais tīkṣṇair nopāvartitum utsahe // sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ // na kvacit prāptapūrvo me saṃyugeṣu parājayaḥ yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham // devarājam api kruddho mattairāvatayāyinam vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau // sā tasya garjitaṃ śrutvā rākṣasasya mahācamūḥ praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā // sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ // sametya cocuḥ sahitās te 'nyonyaṃ puṇyakarmaṇaḥ svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ // jayatāṃ rāghavo yuddhe paulastyān rajanīcarān cakrahasto yathā yuddhe sarvān asurapuṃgavān // etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ dadṛśur vāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām // rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ taṃ dṛṣṭvā rākṣasaṃ bhūyo rākṣasāś ca viniḥsṛtāḥ // śyenagāmī pṛthugrīvo yajñaśatrur vihaṃgamaḥ durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ // meghamālī mahāmālī sarpāsyo rudhirāśanaḥ dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam // mahākapālaḥ sthūlākṣaḥ pramāthī triśirās tathā catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ // sā bhīmavegā samarābhikāmā sudāruṇā rākṣasavīrasenā tau rājaputrau sahasābhyupetā mālā grahāṇām iva candrasūryau // āśramaṃ pratiyāte tu khare kharaparākrame tān evautpātikān rāmaḥ saha bhrātrā dadarśa ha // tān utpātān mahāghorān utthitān romaharṣaṇān prajānām ahitān dṛṣṭvā vākyaṃ lakṣmaṇam abravīt // imān paśya mahābāho sarvabhūtāpahāriṇaḥ samutthitān mahotpātān saṃhartuṃ sarvarākṣasān // amī rudhiradhārās tu visṛjantaḥ kharasvanān vyomni meghā vivartante paruṣā gardabhāruṇāḥ // sadhūmāś ca śarāḥ sarve mama yuddhābhinandinaḥ rukmapṛṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa // yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ agrato no bhayaṃ prāptaṃ saṃśayo jīvitasya ca // samprahāras tu sumahān bhaviṣyati na saṃśayaḥ ayam ākhyāti me bāhuḥ sphuramāṇo muhur muhuḥ // saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate // udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ niṣprabhaṃ vadanaṃ teṣāṃ bhavaty āyuḥparikṣayaḥ // anāgatavidhānaṃ tu kartavyaṃ śubham icchatā āpadaṃ śaṅkamānena puruṣeṇa vipaścitā // tasmād gṛhītvā vaidehīṃ śarapāṇir dhanurdharaḥ guhām āśraya śailasya durgāṃ pādapasaṃkulām // pratikūlitum icchāmi na hi vākyam idaṃ tvayā śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram // evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat // tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā hanta niryuktam ity uktvā rāmaḥ kavacam āviśat // sa tenāgninikāśena kavacena vibhūṣitaḥ babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ // sa cāpam udyamya mahac charān ādāya vīryavān babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ // tato devāḥ sagandharvāḥ siddhāś ca saha cāraṇaiḥ ūcuḥ paramasaṃtrastā guhyakāś ca parasparam // caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām ekaś ca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati // tato gambhīranirhrādaṃ ghoravarmāyudhadhvajam anīkaṃ yātudhānānāṃ samantāt pratyadṛśyata // siṃhanādaṃ visṛjatām anyonyam abhigarjatām cāpāni visphārayatāṃ jṛmbhatāṃ cāpy abhīkṣṇaśaḥ // vipraghuṣṭasvanānāṃ ca dundubhīṃś cāpi nighnatām teṣāṃ sutumulaḥ śabdaḥ pūrayāmāsa tad vanam // tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ dudruvur yatra niḥśabdaṃ pṛṣṭhato nāvalokayan // tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata dhṛtanānāpraharaṇaṃ gambhīraṃ sāgaropamam // rāmo 'pi cārayaṃś cakṣuḥ sarvato raṇapaṇḍitaḥ dadarśa kharasainyaṃ tad yuddhābhimukham udyatam // vitatya ca dhanur bhīmaṃ tūṇyāś coddhṛtya sāyakān krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām // duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan taṃ dṛṣṭvā tejasāviṣṭaṃ prāvyathan vanadevatāḥ // tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ // avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam dadarśāśramam āgamya kharaḥ saha puraḥsaraiḥ // taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat // sa kharasyājñayā sūtas turagān samacodayat yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ // taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ nardamānā mahānādaṃ sacivāḥ paryavārayan // sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ // tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam // mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ // te balāhakasaṃkāśā mahānādā mahābalāḥ abhyadhāvanta kākutsthaṃ rāmaṃ yuddhe jighāṃsavaḥ // te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ śailendram iva dhārābhir varṣamāṇā balāhakāḥ // sa taiḥ parivṛto ghorai rāghavo rakṣasāṃ gaṇaiḥ tithiṣv iva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ // tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ pratijagrāha viśikhair nadyoghān iva sāgaraḥ // sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ // sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ // viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ ekaṃ sahasrair bahubhis tadā dṛṣṭvā samāvṛtam // tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ // durāvārān durviṣahān kālapāśopamān raṇe mumoca līlayā rāmaḥ kaṅkapattrān ajihmagān // te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva // bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ antarikṣagatā rejur dīptāgnisamatejasaḥ // asaṃkhyeyās tu rāmasya sāyakāś cāpamaṇḍalāt viniṣpetur atīvogrā rakṣaḥprāṇāpahāriṇaḥ // tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca bahūn sahastābharaṇān ūrūn karikaropamān // tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ // tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā // kecid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ // tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ jahāra samare prāṇāṃś cicheda ca śirodharān // avaśiṣṭāś ca ye tatra viṣaṇṇāś ca niśācarāḥ kharam evābhyadhāvanta śaraṇārthaṃ śarārditāḥ // tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ // nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ rāmam evābhyadhāvanta sālatālaśilāyudhāḥ // tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām // tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat pratijagrāha dharmātmā rāghavas tīkṣṇasāyakaiḥ // pratigṛhya ca tad varaṃ nimīlita ivarṣabhaḥ rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām // tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā śarair abhyakirat sainyaṃ sarvataḥ sahadūṣaṇam // tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam // veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitam // vajrāśanisamasparśaṃ paragopuradāraṇam taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ // tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ dvābhyāṃ śarābhyāṃ cicheda sahastābharaṇau bhujau // bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani parighaś chinnahastasya śakradhvaja ivāgrataḥ // sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ // dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan // etasminn antare kruddhās trayaḥ senāgrayāyinaḥ saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ // mahākapālo vipulaṃ śūlam udyamya rākṣasaḥ sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham // dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ tīkṣṇāgraiḥ pratijagrāha samprāptān atithīn iva // mahākapālasya śiraś cicheda raghunandanaḥ asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam // sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayāmāsa sāyakaiḥ sa papāta hato bhūmau viṭapīva mahādrumaḥ // tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ // te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān // rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani // tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ // tair muktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva // kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasam babhūva nirayaprakhyaṃ māṃsaśoṇitakardamam // caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām hatāny ekena rāmeṇa mānuṣeṇa padātinā // tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ // tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā rathena rāmaṃ mahatā kharas tataḥ samāsasādendra ivodyatāśaniḥ // kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ rākṣasas triśirā nāma saṃnipatyedam abravīt // māṃ niyojaya vikrānta saṃnivartasva sāhasāt paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam // pratijānāmi te satyam āyudhaṃ cāham ālabhe yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām // ahaṃ vāsya raṇe mṛtyur eṣa vā samare mama vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava // prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi mayi vā nihate rāmaṃ saṃyugāyopayāsyasi // kharas triśirasā tena mṛtyulobhāt prasāditaḥ gaccha yudhyety anujñāto rāghavābhimukho yayau // triśirāś ca rathenaiva vājiyuktena bhāsvatā abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ // śaradhārāsamūhān sa mahāmegha ivotsṛjan vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ // āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān // sa samprahāras tumulo rāmatriśirasor mahān babhūvātīva balinoḥ siṃhakuñjarayor iva // tatas triśirasā bāṇair lalāṭe tāḍitas tribhiḥ amarṣī kupito rāmaḥ saṃrabdham idam abravīt // aho vikramaśūrasya rākṣasasyedṛśaṃ balam puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ mamāpi pratigṛhṇīṣva śarāṃś cāpaguṇacyutān // evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān triśirovakṣasi kruddho nijaghāna caturdaśa // caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ nyapātayata tejasvī caturas tasya vājinaḥ // aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat rāmaś cicheda bāṇena dhvajaṃ cāsya samucchritam // tato hatarathāt tasmād utpatantaṃ niśācaram bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ // sāyakaiś cāprameyātmā sāmarṣas tasya rakṣasaḥ śirāṃsy apātayat trīṇi vegavadbhis tribhiḥ śataiḥ // sa bhūmau śoṇitodgārī rāmabāṇābhipīḍitaḥ nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ // hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva // tān kharo dravato dṛṣṭvā nivartya ruṣitaḥ svayam rāmam evābhidudrāva rāhuś candramasaṃ yathā // nihataṃ dūṣaṇaṃ dṛṣṭvā raṇe triśirasā saha kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam // sa dṛṣṭvā rākṣasaṃ sainyam aviṣahyaṃ mahābalam hatam ekena rāmeṇa dūṣaṇas triśirā api // tad balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ āsasāda kharo rāmaṃ namucir vāsavaṃ yathā // vikṛṣya balavac cāpaṃ nārācān raktabhojanān kharaś cikṣepa rāmāya kruddhān āśīviṣān iva // jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan cacāra samare mārgāñ śarai rathagataḥ kharaḥ // sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ pūrayāmāsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ // sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ // tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ paryākāśam anākāśaṃ sarvataḥ śarasaṃkulam // śarajālāvṛtaḥ sūryo na tadā sma prakāśate anyonyavadhasaṃrambhād ubhayoḥ samprayudhyatoḥ // tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ ājaghāna raṇe rāmaṃ totrair iva mahādvipam // taṃ rathasthaṃ dhanuṣpāṇiṃ rākṣasaṃ paryavasthitam dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam // taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā // tataḥ sūryanikāśena rathena mahatā kharaḥ āsasāda raṇe rāmaṃ pataṃga iva pāvakam // tato 'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ kharaś cicheda rāmasya darśayan pāṇilāghavam // sa punas tv aparān sapta śarān ādāya varmaṇi nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān // tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ // sa śarair arpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ rarāja samare rāmo vidhūmo 'gnir iva jvalan // tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ // sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā varaṃ tad dhanur udyamya kharaṃ samabhidhāvata // tataḥ kanakapuṅkhais tu śaraiḥ saṃnataparvabhiḥ cicheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam // sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ jagāma dharaṇīṃ sūryo devatānām ivājñayā // taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ vivyādha hṛdi marmajño mātaṃgam iva tomaraiḥ // sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsṛtaiḥ viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam // sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave mumoca parameṣvāsaḥ ṣaṭ śarān abhilakṣitān // śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha // tataḥ paścān mahātejā nārācān bhāskaropamān jighāṃsū rākṣasaṃ kruddhas trayodaśa śilāśitān // tato 'sya yugam ekena caturbhiś caturo hayān ṣaṣṭhena ca śiraḥ saṃkhye cicheda kharasāratheḥ // tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ // chittvā vajranikāśena rāghavaḥ prahasann iva trayodaśenendrasamo bibheda samare kharam // prabhagnadhanvā viratho hatāśvo hatasārathiḥ gadāpāṇir avaplutya tasthau bhūmau kharas tadā // tat karma rāmasya mahārathasya sametya devāś ca maharṣayaś ca apūjayan prāñjalayaḥ prahṛṣṭās tadā vimānāgragatāḥ sametāḥ // kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam mṛdupūrvaṃ mahātejāḥ paruṣaṃ vākyam abravīt // gajāśvarathasambādhe bale mahati tiṣṭhatā kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam // udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt trayāṇām api lokānām īśvaro 'pi na tiṣṭhati // karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭam ivāgatam // lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakād iva // vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa // na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ aiśvaryaṃ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ // avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam // nacirāt prāpyate loke pāpānāṃ karmaṇāṃ phalam saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara // pāpam ācaratāṃ ghoraṃ lokasyāpriyam icchatām aham āsādito rājā prāṇān hantuṃ niśācara // adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ vidārya nipatiṣyanti valmīkam iva pannagāḥ // ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi // adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā // prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama adya te pātayiṣyāmi śiras tālaphalaṃ yathā // evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ // prākṛtān rākṣasān hatvā yuddhe daśarathātmaja ātmanā katham ātmānam apraśasyaṃ praśaṃsasi // vikrāntā balavanto vā ye bhavanti nararṣabhāḥ kathayanti na te kiṃcit tejasā svena garvitāḥ // prākṛtās tv akṛtātmāno loke kṣatriyapāṃsanāḥ nirarthakaṃ vikatthante yathā rāma vikatthase // kulaṃ vyapadiśan vīraḥ samare ko 'bhidhāsyati mṛtyukāle hi samprāpte svayam aprastave stavam // sarvathā tu laghutvaṃ te katthanena vidarśitam suvarṇapratirūpeṇa tapteneva kuśāgninā // na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam dharādharam ivākampyaṃ parvataṃ dhātubhiś citam // paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava trayāṇām api lokānāṃ pāśahasta ivāntakaḥ // kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham astaṃ gaccheddhi savitā yuddhavighnas tato bhavet // caturdaśa sahasrāṇi rākṣasānāṃ hatāni te tvadvināśāt karomy adya teṣām aśrupramārjanam // ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadaḥ kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā // kharabāhupramuktā sā pradīptā mahatī gadā bhasma vṛkṣāṃś ca gulmāṃś ca kṛtvāgāt tatsamīpataḥ // tām āpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadām antarikṣagatāṃ rāmaś cicheda bahudhā śaraiḥ // sā viśīrṇā śarair bhinnā papāta dharaṇītale gadāmantrauṣadhibalair vyālīva vinipātitā // bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ smayamānaḥ kharaṃ vākyaṃ saṃrabdham idam abravīt // etat te balasarvasvaṃ darśitaṃ rākṣasādhama śaktihīnataro matto vṛthā tvam avagarjasi // eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā abhidhānapragalbhasya tava pratyayaghātinī // yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam rākṣasānāṃ karomīti mithyā tad api te vacaḥ // nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ prāṇān apahariṣyāmi garutmān amṛtaṃ yathā // adya te bhinnakaṇṭhasya phenabudbudabhūṣitam vidāritasya madbāṇair mahī pāsyati śoṇitam // pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva // pravṛddhanidre śayite tvayi rākṣasapāṃsane bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime // janasthāne hatasthāne tava rākṣasa maccharaiḥ nirbhayā vicariṣyanti sarvato munayo vane // adya viprasariṣyanti rākṣasyo hatabāndhavāḥ bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ // adya śokarasajñās tā bhaviṣyanti niśācara anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ // nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ // tam evam abhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ raṇe kharo nirbhartsayāmāsa roṣāt kharatarasvanaḥ // dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase // kālapāśaparikṣiptā bhavanti puruṣā hi ye kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ // evam uktvā tato rāmaṃ saṃrudhya bhrukuṭiṃ tataḥ sa dadarśa mahāsālam avidūre niśācaraḥ // raṇe praharaṇasyārthe sarvato hy avalokayan sa tam utpāṭayāmāsa saṃdṛśya daśanacchadam // taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ rāmam uddiśya cikṣepa hatas tvam iti cābravīt // tam āpatantaṃ bāṇaughaiś chittvā rāmaḥ pratāpavān roṣam āhārayat tīvraṃ nihantuṃ samare kharam // jātasvedas tato rāmo roṣād raktāntalocanaḥ nirbibheda sahasreṇa bāṇānāṃ samare kharam // tasya bāṇāntarād raktaṃ bahu susrāva phenilam gireḥ prasravaṇasyeva toyadhārāparisravaḥ // vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge matto rudhiragandhena tam evābhyadravad drutam // tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam apāsarpat pratipadaṃ kiṃcit tvaritavikramaḥ // tataḥ pāvakasaṃkāśaṃ vadhāya samare śaram kharasya rāmo jagrāha brahmadaṇḍam ivāparam // sa tad dattaṃ maghavatā surarājena dhīmatā saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati // sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ rāmeṇa dhanur udyamya kharasyorasi cāpatat // sa papāta kharo bhūmau dahyamānaḥ śarāgninā rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ // sa vṛtra iva vajreṇa phenena namucir yathā balo vendrāśanihato nipapāta hataḥ kharaḥ // tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ sabhājya muditā rāmam idaṃ vacanam abruvan // etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ śarabhaṅgāśramaṃ puṇyam ājagāma puraṃdaraḥ // ānītas tvam imaṃ deśam upāyena maharṣibhiḥ eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām // tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ // etasminn antare vīro lakṣmaṇaḥ saha sītayā giridurgād viniṣkramya saṃviveśāśramaṃ sukhī // tato rāmas tu vijayī pūjyamāno maharṣibhiḥ praviveśāśramaṃ vīro lakṣmaṇenābhivāditaḥ // taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje // tataḥ śūrpaṇakhā dṛṣṭvā sahasrāṇi caturdaśa hatāny ekena rāmeṇa rakṣasāṃ bhīmakarmaṇām // dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe dṛṣṭvā punar mahānādaṃ nanāda jaladopamā // sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ suduṣkaram jagāma paramodvignā laṅkāṃ rāvaṇapālitām // sā dadarśa vimānāgre rāvaṇaṃ dīptatejasam upopaviṣṭaṃ sacivair marudbhir iva vāsavam // āsīnaṃ sūryasaṃkāśe kāñcane paramāsane rukmavedigataṃ prājyaṃ jvalantam iva pāvakam // devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām ajeyaṃ samare śūraṃ vyāttānanam ivāntakam // devāsuravimardeṣu vajrāśanikṛtavraṇam airāvataviṣāṇāgrair utkṛṣṭakiṇavakṣasam // viṃśadbhujaṃ daśagrīvaṃ darśanīyaparicchadam viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam // snigdhavaiḍūryasaṃkāśaṃ taptakāñcanakuṇḍalam subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam // viṣṇucakranipātaiś ca śataśo devasaṃyuge āhatāṅgaṃ samastaiś ca devapraharaṇais tathā // akṣobhyāṇāṃ samudrāṇāṃ kṣobhaṇaṃ kṣiprakāriṇam kṣeptāraṃ parvatāgrāṇāṃ surāṇāṃ ca pramardanam // ucchettāraṃ ca dharmāṇāṃ paradārābhimarśanam sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā // purīṃ bhogavatīṃ gatvā parājitya ca vāsukim takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ // kailāsaṃ parvataṃ gatvā vijitya naravāhanam vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ // vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam vināśayati yaḥ krodhād devodyānāni vīryavān // candrasūryau mahābhāgāv uttiṣṭhantau paraṃtapau nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ // daśavarṣasahasrāṇi tapas taptvā mahāvane purā svayambhuve dhīraḥ śirāṃsy upajahāra yaḥ // devadānavagandharva piśācapatagoragaiḥ abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte // mantrair abhiṣutaṃ puṇyam adhvareṣu dvijātibhiḥ havirdhāneṣu yaḥ somam upahanti mahābalaḥ // āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam karkaśaṃ niranukrośaṃ prajānām ahite ratam rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham // rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam rākṣasendraṃ mahābhāgaṃ paulastyakulanandanam // tam abravīd dīptaviśālalocanaṃ pradarśayitvā bhayamohamūrchitā sudāruṇaṃ vākyam abhītacāriṇī mahātmanā śūrpaṇakhā virūpitā // tataḥ śūrpaṇakhā dīnā rāvaṇaṃ lokarāvaṇam amātyamadhye saṃkruddhā paruṣaṃ vākyam abravīt // pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase // saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ // svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ sa tu vai saha rājyena taiś ca kāryair vinaśyati // ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam varjayanti narā dūrān nadīpaṅkam iva dvipāḥ // ye na rakṣanti viṣayam asvādhīnā narādhipāḥ te na vṛddhyā prakāśante girayaḥ sāgare yathā // ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi // yeṣāṃ cāraś ca kośaś ca nayaś ca jayatāṃ vara asvādhīnā narendrāṇāṃ prākṛtais te janaiḥ samāḥ // yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ // ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase // caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām hatāny ekena rāmeṇa kharaś ca sahadūṣaṇaḥ // ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā // tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase // tīkṣṇam alpapradātāraṃ pramattaṃ garvitaṃ śaṭham vyasane sarvabhūtāni nābhidhāvanti pārthivam // atimāninam agrāhyam ātmasaṃbhāvitaṃ naram krodhanaṃ vyasane hanti svajano 'pi narādhipam // nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati // śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ // upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ // apramattaś ca yo rājā sarvajño vijitendriyaḥ kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram // nayanābhyāṃ prasupto 'pi jāgarti nayacakṣuṣā vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ // tvaṃ tu rāvaṇa durbuddhir guṇair etair vivarjitaḥ yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ // parāvamantā viṣayeṣu saṃgato na deśakālapravibhāgatattvavit ayuktabuddhir guṇadoṣaniścaye vipannarājyo na cirād vipatsyate // iti svadoṣān parikīrtitāṃs tayā samīkṣya buddhyā kṣaṇadācareśvaraḥ dhanena darpeṇa balena cānvito vicintayāmāsa ciraṃ sa rāvaṇaḥ // tataḥ śūrpaṇakhāṃ kruddhāṃ bruvatīṃ paruṣaṃ vacaḥ amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ // kaś ca rāmaḥ kathaṃvīryaḥ kiṃrūpaḥ kiṃparākramaḥ kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram // āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ kharaś ca nihataḥ saṃkhye dūṣaṇas triśirās tathā // ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā tato rāmaṃ yathānyāyam ākhyātum upacakrame // dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ kandarpasamarūpaś ca rāmo daśarathātmajaḥ // śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam dīptān kṣipati nārācān sarpān iva mahāviṣān // nādadānaṃ śarān ghorān na muñcantaṃ mahābalam na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge // hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ indreṇevottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ // rakṣasāṃ bhīmavīryāṇāṃ sahasrāṇi caturdaśa nihatāni śarais tīkṣṇais tenaikena padātinā // ardhādhikamuhūrtena kharaś ca sahadūṣaṇaḥ ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ // ekā kathaṃcin muktāhaṃ paribhūya mahātmanā strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā // bhrātā cāsya mahātejā guṇatas tulyavikramaḥ anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān // amarṣī durjayo jetā vikrānto buddhimān balī rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ // rāmasya tu viśālākṣī dharmapatnī yaśasvinī sītā nāma varārohā vaidehī tanumadhyamā // naiva devī na gandharvī na yakṣī na ca kiṃnarī tathārūpā mayā nārī dṛṣṭapūrvā mahītale // yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet atijīvet sa sarveṣu lokeṣv api puraṃdarāt // sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ // tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām bhāryārthe tu tavānetum udyatāhaṃ varānanām // tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi // yadi tasyām abhiprāyo bhāryārthe tava jāyate śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ // kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara vadhāt tasya nṛśaṃsasya rāmasyāśramavāsinaḥ // taṃ śarair niśitair hatvā lakṣmaṇaṃ ca mahāratham hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase // rocate yadi te vākyaṃ mamaitad rākṣaseśvara kriyatāṃ nirviśaṅkena vacanaṃ mama rāghava // niśamya rāmeṇa śarair ajihmagair hatāñ janasthānagatān niśācarān kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ tvam adya kṛtyaṃ pratipattum arhasi // tataḥ śūrpaṇakhāvākyaṃ tac chrutvā romaharṣaṇam sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha // tat kāryam anugamyātha yathāvad upalabhya ca doṣāṇāṃ ca guṇānāṃ ca sampradhārya balābalam // iti kartavyam ity eva kṛtvā niścayam ātmanaḥ sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha // yānaśālāṃ tato gatvā pracchanno rākṣasādhipaḥ sūtaṃ saṃcodayāmāsa rathaḥ saṃyujyatām iti // evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ rathaṃ saṃyojayāmāsa tasyābhimatam uttamam // kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam piśācavadanair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ // meghapratimanādena sa tena dhanadānujaḥ rākṣasādhipatiḥ śrīmān yayau nadanadīpatim // sa śvetavālavyasanaḥ śvetacchattro daśānanaḥ snigdhavaiḍūryasaṃkāśas taptakāñcanabhūṣaṇaḥ // daśāsyo viṃśatibhujo darśanīyaparicchadaḥ tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ // kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare // saśailaṃ sāgarānūpaṃ vīryavān avalokayan nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ // śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ viśālair āśramapadair vedimadbhiḥ samāvṛtam // kadalyāḍhakīsambādhaṃ nālikeropaśobhitam sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ // atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ nāgaiḥ suparṇair gandharvaiḥ kiṃnaraiś ca sahasraśaḥ // jitakāmaiś ca siddhaiś ca cāraṇaiś copaśobhitam ājair vaikhānasair māṣair vālakhilyair marīcipaiḥ // divyābharaṇamālyābhir divyarūpābhir āvṛtam krīḍāratividhijñābhir apsarobhiḥ sahasraśaḥ // sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ // haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam vaiḍūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā // pāṇḍurāṇi viśālāni divyamālyayutāni ca tūryagītābhijuṣṭāni vimānāni samantataḥ // tapasā jitalokānāṃ kāmagāny abhisaṃpatan gandharvāpsarasaś caiva dadarśa dhanadānujaḥ // niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ vanāni paśyan saumyāni ghrāṇatṛptikarāṇi ca // agarūṇāṃ ca mukhyānāṃ vanāny upavanāni ca takkolānāṃ ca jātyānāṃ phalānāṃ ca sugandhinām // puṣpāṇi ca tamālasya gulmāni maricasya ca muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ // śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā kāñcanāni ca śailāni rājatāni ca sarvaśaḥ // prasravāṇi manojñāni prasannāni hradāni ca dhanadhānyopapannāni strīratnair āvṛtāni ca // hastyaśvarathagāḍhāni nagarāṇy avalokayan taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam // anūpaṃ sindhurājasya dadarśa tridivopamam tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam // samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ yasya hastinam ādāya mahākāyaṃ ca kacchapam bhakṣārthaṃ garuḍaḥ śākhām ājagāma mahābalaḥ // tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ // tatra vaikhānasā māṣā vālakhilyā marīcipāḥ ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ // teṣāṃ dayārthaṃ garuḍas tāṃ śākhāṃ śatayojanām jagāmādāya vegena tau cobhau gajakacchapau // ekapādena dharmātmā bhakṣayitvā tad āmiṣam niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn // sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ amṛtānayanārthaṃ vai cakāra matimān matim // ayojālāni nirmathya bhittvā ratnagṛhaṃ varam mahendrabhavanād guptam ājahārāmṛtaṃ tataḥ // taṃ maharṣigaṇair juṣṭaṃ suparṇakṛtalakṣaṇam nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ // taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ dadarśāśramam ekānte puṇye ramye vanāntare // tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasam // sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ // mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ ārto 'smi mama cārtasya bhavān hi paramā gatiḥ // jānīṣe tvaṃ janasthānaṃ bhrātā yatra kharo mama dūṣaṇaś ca mahābāhuḥ svasā śūrpaṇakhā ca me // triśirāś ca mahātejā rākṣasaḥ piśitāśanaḥ anye ca bahavaḥ śūrā labdhalakṣā niśācarāḥ // vasanti manniyogena adhivāsaṃ ca rākṣasaḥ bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ // caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām // te tv idānīṃ janasthāne vasamānā mahābalāḥ saṃgatāḥ param āyattā rāmeṇa saha saṃyuge // tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani anuktvā paruṣaṃ kiṃcic charair vyāpāritaṃ dhanuḥ // caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām nihatāni śarais tīkṣṇair mānuṣeṇa padātinā // kharaś ca nihataḥ saṃkhye dūṣaṇaś ca nipātitaḥ hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ // pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ sa hantā tasya sainyasya rāmaḥ kṣatriyapāṃsanaḥ // aśīlaḥ karkaśas tīkṣṇo mūrkho lubdho 'jitendriyaḥ tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ // yena vairaṃ vināraṇye sattvam āśritya kevalam karṇanāsāpahāreṇa bhaginī me virūpitā // tasya bhāryāṃ janasthānāt sītāṃ surasutopamām ānayiṣyāmi vikramya sahāyas tatra me bhava // tvayā hy ahaṃ sahāyena pārśvasthena mahābala bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye // tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa vīrye yuddhe ca darpe ca na hy asti sadṛśas tava // etadartham ahaṃ prāptas tvatsamīpaṃ niśācara śṛṇu tat karma sāhāyye yat kāryaṃ vacanān mama // sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ āśrame tasya rāmasya sītāyāḥ pramukhe cara // tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam gṛhyatām iti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati // tatas tayor apāye tu śūnye sītāṃ yathāsukham nirābādho hariṣyāmi rāhuś candraprabhām iva // tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite viśrabdhaḥ prahariṣyāmi kṛtārthenāntarātmanā // tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca // sa rāvaṇaṃ trastaviṣaṇṇacetā mahāvane rāmaparākramajñaḥ kṛtāñjalis tattvam uvāca vākyaṃ hitaṃ ca tasmai hitam ātmanaś ca // tac chrutvā rākṣasendrasya vākyaṃ vākyaviśāradaḥ pratyuvāca mahāprājño mārīco rākṣaseśvaram // sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ // na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam ayuktacāraś capalo mahendravaruṇopamam // api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasam // api te jīvitāntāya notpannā janakātmajā api sītā nimittaṃ ca na bhaved vyasanaṃ mahat // api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam na vinaśyet purī laṅkā tvayā saha sarākṣasā // tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ // na ca pitrā parityakto nāmaryādaḥ kathaṃcana na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ // na ca dharmaguṇair hīnaḥ kausalyānandavardhanaḥ na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ // vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam kariṣyāmīti dharmātmā tataḥ pravrajito vanam // kaikeyyāḥ priyakāmārthaṃ pitur daśarathasya ca hitvā rājyaṃ ca bhogāṃś ca praviṣṭo daṇḍakāvanam // na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi // rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ rājā sarvasya lokasya devānām iva vāsavaḥ // kathaṃ tvaṃ tasya vaidehīṃ rakṣitāṃ svena tejasā icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ // śarārciṣam anādhṛṣyaṃ cāpakhaḍgendhanaṃ raṇe rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi // dhanurvyāditadīptāsyaṃ śarārciṣam amarṣaṇam cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam // rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭam ātmanaḥ nātyāsādayituṃ tāta rāmāntakam ihārhasi // aprameyaṃ hi tattejo yasya sā janakātmajā na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane // prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā dīptasyeva hutāśasya śikhā sītā sumadhyamā // kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa dṛṣṭaś cet tvaṃ raṇe tena tadantaṃ tava jīvitam jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham // sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ mantrayitvā tu dharmiṣṭhaiḥ kṛtvā niścayam ātmanaḥ // doṣāṇāṃ ca guṇānāṃ ca sampradhārya balābalam ātmanaś ca balaṃ jñātvā rāghavasya ca tattvataḥ hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi // ahaṃ tu manye tava na kṣamaṃ raṇe samāgamaṃ kosalarājasūnunā idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ kṣamaṃ ca yuktaṃ ca niśācarādhipa // kadācid apy ahaṃ vīryāt paryaṭan pṛthivīm imām balaṃ nāgasahasrasya dhārayan parvatopamaḥ // nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan // viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ svayaṃ gatvā daśarathaṃ narendram idam abravīt // ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara // ity evam ukto dharmātmā rājā daśarathas tadā pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim // ūnaṣoḍaśavarṣo 'yam akṛtāstraś ca rāghavaḥ kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati vadhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam // ity evam uktaḥ sa munī rājānaṃ punar abravīt rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ // bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe gamiṣye rāmam ādāya svasti te 'stu paraṃtapa // ity evam uktvā sa munis tam ādāya nṛpātmajam jagāma paramaprīto viśvāmitraḥ svam āśramam // taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ // ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ ekavastradharo dhanvī śikhī kanakamālayā // śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā adṛśyata tadā rāmo bālacandra ivoditaḥ // tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ balī dattavaro darpād ājagāma tadāśramam // tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ māṃ tu dṛṣṭvā dhanuḥ sajyam asambhrāntaś cakāra ha // avajānann ahaṃ mohād bālo 'yam iti rāghavam viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ // tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane // rāmasya śaravegena nirasto bhrāntacetanaḥ pātito 'haṃ tadā tena gambhīre sāgarāmbhasi prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm // evam asmi tadā muktaḥ sahāyās te nipātitāḥ akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā // tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi // krīḍāratividhijñānāṃ samājotsavaśālinām rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi // harmyaprāsādasambādhāṃ nānāratnavibhūṣitām drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte // akurvanto 'pi pāpāni śucayaḥ pāpasaṃśrayāt parapāpair vinaśyanti matsyā nāgahrade yathā // divyacandanadigdhāṅgān divyābharaṇabhūṣitān drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān // hṛtadārān sadārāṃś ca daśa vidravato diśaḥ hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān // śarajālaparikṣiptām agnijvālāsamāvṛtām pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam // pramadānāṃ sahasrāṇi tava rājan parigrahaḥ bhava svadāranirataḥ svakulaṃ rakṣa rākṣasa // mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam ātmanaḥ yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāmavipriyam // nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ prasahya sītāṃ yadi dharṣayiṣyasi gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ // evam asmi tadā muktaḥ kathaṃcit tena saṃyuge idānīm api yad vṛttaṃ tac chṛṇuṣva yad uttaram // rākṣasābhyām ahaṃ dvābhyām anirviṇṇas tathā kṛtaḥ sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam // dīptajihvo mahākāyas tīkṣṇaśṛṅgo mahābalaḥ vyacaraṃ daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ // agnihotreṣu tīrtheṣu caityavṛkṣeṣu rāvaṇa atyantaghoro vyacaraṃ tāpasāṃs tān pradharṣayan // nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan // ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam // tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam // vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam // so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam tāpaso 'yam iti jñātvā pūrvavairam anusmaran // abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ jighāṃsur akṛtaprajñas taṃ prahāram anusmaran // tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ vikṛṣya balavac cāpaṃ suparṇānilatulyagāḥ // te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ // parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā samutkrāntas tato muktas tāv ubhau rākṣasau hatau // śareṇa mukto rāmasya kathaṃcit prāpya jīvitam iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ // vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam // api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me // rāmam eva hi paśyāmi rahite rākṣaseśvara dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ // rakārādīni nāmāni rāmatrastasya rāvaṇa ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me // ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa na te rāmakathā kāryā yadi māṃ draṣṭum icchasi // idaṃ vaco bandhuhitārthinā mayā yathocyamānaṃ yadi nābhipatsyase sabāndhavas tyakṣyasi jīvitaṃ raṇe hato 'dya rāmeṇa śarair ajihmagaiḥ // mārīcena tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ ukto na pratijagrāha martukāma ivauṣadham // taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ // yat kilaitad ayuktārthaṃ mārīca mayi kathyate vākyaṃ niṣphalam atyarthaṃ bījam uptam ivoṣare // tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ // yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā strīvākyaṃ prākṛtaṃ śrutvā vanam ekapade gataḥ // avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau // evaṃ me niścitā buddhir hṛdi mārīca vartate na vyāvartayituṃ śakyā sendrair api surāsuraiḥ // doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi apāyaṃ vāpy upāyaṃ vā kāryasyāsya viniścaye // saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā udyatāñjalinā rājño ya icched bhūtim ātmanaḥ // vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ // sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate nābhinandati tad rājā mānārho mānavarjitam // pañcarūpāṇi rājāno dhārayanty amitaujasaḥ agner indrasya somasya yamasya varuṇasya ca auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām // tasmāt sarvāsv avasthāsu mānyāḥ pūjyāś ca pārthivāḥ tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ // abhyāgataṃ māṃ daurātmyāt paruṣaṃ vadasīdṛśam guṇadoṣau na pṛcchāmi kṣamaṃ cātmani rākṣasa asmiṃs tu sa bhavān kṛtye sāhāyyaṃ kartum arhasi // sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi // tvāṃ tu māyāmṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī // apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva // evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata // gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye prāpya sītām ayuddhena vañcayitvā tu rāghavam laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā // etat kāryam avaśyaṃ me balād api kariṣyasi rājño hi pratikūlastho na jātu sukham edhate // āsādya taṃ jīvitasaṃśayas te mṛtyur dhruvo hy adya mayā virudhya etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam // ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ abravīt paruṣaṃ vākyaṃ mārīco rākṣasādhipam // kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā saputrasya sarāṣṭrasya sāmātyasya niśācara // kas tvayā sukhinā rājan nābhinandati pāpakṛt kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ // śatravas tava suvyaktaṃ hīnavīryā niśācara icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā // kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā yas tvām icchati naśyantaṃ svakṛtena niśācara // vadhyāḥ khalu na hanyante sacivās tava rāvaṇa ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ // amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase // dharmam arthaṃ ca kāmaṃ ca yaśaś ca jayatāṃ vara svāmiprasādāt sacivāḥ prāpnuvanti niśācara // viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ // rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara tasmāt sarvāsv avasthāsu rakṣitavyo narādhipaḥ // rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara na cāpi pratikūlena nāvinītena rākṣasa // ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā // bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ // svāminā pratikūlena prajās tīkṣṇena rāvaṇa rakṣyamāṇā na vardhante meṣā gomāyunā yathā // avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ // tad idaṃ kākatālīyaṃ ghoram āsāditaṃ tvayā atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi // māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ // darśanād eva rāmasya hataṃ mām upadhāraya ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam // ānayiṣyāmi cet sītām āśramāt sahito mayā naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ // nivāryamāṇas tu mayā hitaiṣiṇā na mṛṣyase vākyam idaṃ niśācara paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam // evam uktvā tu paruṣaṃ mārīco rāvaṇaṃ tataḥ gacchāvety abravīd dīno bhayād rātriṃcaraprabhoḥ // dṛṣṭaścāhaṃ punas tena śaracāpāsidhāriṇā madvidhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me // kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācara // prahṛṣṭas tv abhavat tena vacanena sa rākṣasaḥ pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt // etac chauṇḍīryayuktaṃ te macchabdād iva bhāṣitam idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ // āruhyatām ayaṃ śīghraṃ khago ratnavibhūṣitaḥ mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ // tato rāvaṇamārīcau vimānam iva taṃ ratham āruhya yayatuḥ śīghraṃ tasmād āśramamaṇḍalāt // tathaiva tatra paśyantau pattanāni vanāni ca girīṃś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca // sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ dadarśa sahamarīco rāvaṇo rākṣasādhipaḥ // avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt haste gṛhītvā mārīcaṃ rāvaṇo vākyam abravīt // etad rāmāśramapadaṃ dṛśyate kadalīvṛtam kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayam āgatāḥ // sa rāvaṇavacaḥ śrutvā mārīco rākṣasas tadā mṛgo bhūtvāśramadvāri rāmasya vicacāra ha // maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ raktapadmotpalamukha indranīlotpalaśravāḥ // kiṃcid abhyunnatagrīva indranīlanibhodaraḥ madhūkanibhapārśvaś ca kañjakiñjalkasaṃnibhaḥ // vaiḍūryasaṃkāśakhuras tanujaṅghaḥ susaṃhataḥ indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ // manoharasnigdhavarṇo ratnair nānāvidhair vṛtaḥ kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ // vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ // pralobhanārthaṃ vaidehyā nānādhātuvicitritam vicaran gacchate samyak śādvalāni samantataḥ // rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ viṭapīnāṃ kisalayān bhaṅktvādan vicacāra ha // kadalīgṛhakaṃ gatvā karṇikārān itas tataḥ samāśrayan mandagatiḥ sītāsaṃdarśanaṃ tadā // rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ rāmāśramapadābhyāśe vicacāra yathāsukham // punar gatvā nivṛttaś ca vicacāra mṛgottamaḥ gatvā muhūrtaṃ tvarayā punaḥ pratinivartate // vikrīḍaṃś ca punar bhūmau punar eva niṣīdati āśramadvāram āgamya mṛgayūthāni gacchati // mṛgayūthair anugataḥ punar eva nivartate sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ // paribhramati citrāṇi maṇḍalāni viniṣpatan samudvīkṣya ca sarve taṃ mṛgā ye 'nye vanecarāḥ // upagamya samāghrāya vidravanti diśo daśa rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ // pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan tasminn eva tataḥ kāle vaidehī śubhalocanā // kusumāpacaye vyagrā pādapān atyavartata karṇikārān aśokāṃś ca cūtāṃś ca madirekṣaṇā // kusumāny apacinvantī cacāra rucirānanā anarhāraṇyavāsasya sā taṃ ratnamayaṃ mṛgam muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā // taṃ vai ruciradantauṣṭhaṃ rūpyadhātutanūruham vismayotphullanayanā sasnehaṃ samudaikṣata // sa ca tāṃ rāmadayitāṃ paśyan māyāmayo mṛgaḥ vicacāra tatas tatra dīpayann iva tad vanam // adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam vismayaṃ paramaṃ sītā jagāma janakātmajā // sā taṃ samprekṣya suśroṇī kusumāni vicinvatī hemarājatavarṇābhyāṃ pārśvābhyām upaśobhitam // prahṛṣṭā cānavadyāṅgī mṛṣṭahāṭakavarṇinī bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham // tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam // śaṅkamānas tu taṃ dṛṣṭvā lakṣmaṇo rāmam abravīt tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam // caranto mṛgayāṃ hṛṣṭā pāpenopādhinā vane anena nihatā rāma rājānaḥ kāmarūpiṇā // asya māyāvido māyā mṛgarūpam idaṃ kṛtam bhānumatpuruṣavyāghra gandharvapurasaṃnibham // mṛgo hy evaṃvidho ratna vicitro nāsti rāghava jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ // evaṃ bruvāṇaṃ kākutsthaṃ prativārya śucismitā uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā // āryaputrābhirāmo 'sau mṛgo harati me manaḥ ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati // ihāśramapade 'smākaṃ bahavaḥ puṇyadarśanāḥ mṛgāś caranti sahitāś camarāḥ sṛmarās tathā // ṛkṣāḥ pṛṣatasaṃghāś ca vānarāḥ kiṃnarās tathā vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ // na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā tejasā kṣamayā dīptyā yathāyaṃ mṛgasattamaḥ // nānāvarṇavicitrāṅgo ratnabindusamācitaḥ dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ // aho rūpam aho lakṣmīḥ svarasampac ca śobhanā mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me // yadi grahaṇam abhyeti jīvann eva mṛgas tava āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati // samāptavanavāsānāṃ rājyasthānāṃ ca naḥ punaḥ antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati // bharatasyāryaputrasya śvaśrūṇāṃ mama ca prabho mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati // jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati // nihatasyāsya sattvasya jāmbūnadamayatvaci śaṣpabṛsyāṃ vinītāyām icchāmy aham upāsitum // kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam vapuṣā tv asya sattvasya vismayo janito mama // tena kāñcanaromnā tu maṇipravaraśṛṅgiṇā taruṇādityavarṇena nakṣatrapathavarcasā babhūva rāghavasyāpi mano vismayam āgatam // evaṃ sītāvacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam uvāca rāghavo hṛṣṭo bhrātaraṃ lakṣmaṇaṃ vacaḥ // paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati // na vane nandanoddeśe na caitrarathasaṃśraye kutaḥ pṛthivyāṃ saumitre yo 'sya kaścit samo mṛgaḥ // pratilomānulomāś ca rucirā romarājayaḥ śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ // paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām // masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ kasya nāmābhirūpo 'sau na mano lobhayen mṛgaḥ // kasya rūpam idaṃ dṛṣṭvā jāmbūnadamayaprabham nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet // māṃsahetor api mṛgān vihārārthaṃ ca dhanvinaḥ ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane // dhanāni vyavasāyena vicīyante mahāvane dhātavo vividhāś cāpi maṇiratnasuvarṇinaḥ // tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa // arthī yenārthakṛtyena saṃvrajaty avicārayan tam artham arthaśāstrajñaḥ prāhur arthyāś ca lakṣmaṇa // etasya mṛgaratnasya parārdhye kāñcanatvaci upavekṣyati vaidehī mayā saha sumadhyamā // na kādalī na priyakī na praveṇī na cāvikī bhaved etasya sadṛśī sparśaneneti me matiḥ // eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ ubhāv etau mṛgau divyau tārāmṛgamahīmṛgau // yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā // etena hi nṛśaṃsena mārīcenākṛtātmanā vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ // utthāya bahavo yena mṛgayāyāṃ janādhipāḥ nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ // purastād iha vātāpiḥ paribhūya tapasvinaḥ udarastho dvijān hanti svagarbho 'śvatarīm iva // sa kadācic cirāl loke āsasāda mahāmunim agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha // samutthāne ca tadrūpaṃ kartukāmaṃ samīkṣya tam utsmayitvā tu bhagavān vātāpim idam abravīt // tvayāvigaṇya vātāpe paribhūtāś ca tejasā jīvaloke dvijaśreṣṭhās tasmād asi jarāṃ gataḥ // evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam // bhaveddhato 'yaṃ vātāpir agastyeneva māṃ gatiḥ iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm // asyām āyattam asmākaṃ yat kṛtyaṃ raghunandana aham enaṃ vadhiṣyāmi grahīṣyāmy athavā mṛgam // yāvad gacchāmi saumitre mṛgam ānayituṃ drutam paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām // tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati apramattena te bhāvyam āśramasthena sītayā // yāvat pṛṣatam ekena sāyakena nihanmy aham hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa // pradakṣiṇenātibalena pakṣiṇā jaṭāyuṣā buddhimatā ca lakṣmaṇa bhavāpramattaḥ pratigṛhya maithilīṃ pratikṣaṇaṃ sarvata eva śaṅkitaḥ // tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ babandhāsiṃ mahātejā jāmbūnadamayatsarum // tatas tryavanataṃ cāpam ādāyātmavibhūṣaṇam ābadhya ca kalāpau dvau jagāmodagravikramaḥ // taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat // baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ taṃ sa paśyati rūpeṇa dyotamānam ivāgrataḥ // avekṣyāvekṣya dhāvantaṃ dhanuṣpāṇir mahāvane ativṛttam iṣoḥ pātāl lobhayānaṃ kadācana // śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare daśyamānam adṛśyaṃ ca navoddeśeṣu keṣucit // chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam muhūrtād eva dadṛśe muhur dūrāt prakāśate // darśanādarśanenaiva so 'pākarṣata rāghavam āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ // athāvatasthe suśrāntaś chāyām āśritya śādvale mṛgaiḥ parivṛto vanyair adūrāt pratyadṛśyata // dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī // tam eva mṛgam uddiśya jvalantam iva pannagam mumoca jvalitaṃ dīptam astrabrahmavinirmitam // sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ mārīcasyaiva hṛdayaṃ vibhedāśanisaṃnibhaḥ // tālamātram athotpatya nyapatat sa śarāturaḥ vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ mriyamāṇas tu mārīco jahau tāṃ kṛtrimāṃ tanum // samprāptakālam ājñāya cakāra ca tataḥ svaram sadṛśaṃ rāghavasyaiva hā sīte lakṣmaṇeti ca // tena marmaṇi nirviddhaḥ śareṇānupamena hi mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ cakre sa sumahākāyo mārīco jīvitaṃ tyajan // tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ // taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran // hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram mamāra rākṣasaḥ so 'yaṃ śrutvā sītā kathaṃ bhavet // lakṣmaṇaś ca mahābāhuḥ kām avasthāṃ gamiṣyati iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ // tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tatsvaram // nihatya pṛṣataṃ cānyaṃ māṃsam ādāya rāghavaḥ tvaramāṇo janasthānaṃ sasārābhimukhas tadā // ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam // na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam // ākrandamānaṃ tu vane bhrātaraṃ trātum arhasi taṃ kṣipram abhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam // rakṣasāṃ vaśam āpannaṃ siṃhānām iva govṛṣam na jagāma tathoktas tu bhrātur ājñāya śāsanam // tam uvāca tatas tatra kupitā janakātmajā saumitre mitrarūpeṇa bhrātus tvam asi śatruvat // yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte // vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te tena tiṣṭhasi viśrabdhas tam apaśyan mahādyutim // kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ // iti bruvāṇāṃ vaidehīṃ bāṣpaśokapariplutām abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva // devi devamanuṣyeṣu gandharveṣu patatriṣu rākṣaseṣu piśāceṣu kiṃnareṣu mṛgeṣu ca // dānaveṣu ca ghoreṣu na sa vidyeta śobhane yo rāmaṃ pratiyudhyeta samare vāsavopamam // avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi na tvām asmin vane hātum utsahe rāghavaṃ vinā // anivāryaṃ balaṃ tasya balair balavatām api tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api // hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam // na sa tasya svaro vyaktaṃ na kaścid api daivataḥ gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ // nyāsabhūtāsi vaidehi nyastā mayi mahātmanā rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe // kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ kharasya nidhane devi janasthānavadhaṃ prati // rākṣasā vidhinā vāco visṛjanti mahāvane hiṃsāvihārā vaidehi na cintayitum arhasi // lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam // anārya karuṇārambha nṛśaṃsa kulapāṃsana ahaṃ tava priyaṃ manye tenaitāni prabhāṣase // naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu // suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi mama hetoḥ praticchannaḥ prayukto bharatena vā // katham indīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam upasaṃśritya bhartāraṃ kāmayeyaṃ pṛthag janam // samakṣaṃ tava saumitre prāṇāṃs tyakṣye na saṃśayaḥ rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale // ity uktaḥ paruṣaṃ vākyaṃ sītayā romaharṣaṇam abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ // uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama vākyam apratirūpaṃ tu na citraṃ strīṣu maithili // svabhāvas tv eṣa nārīṇām eṣu lokeṣu dṛśyate vimuktadharmāś capalās tīkṣṇā bhedakarāḥ striyaḥ // upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā // dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase strītvād duṣṭasvabhāvena guruvākye vyavasthitam // gamiṣye yatra kākutsthaḥ svasti te 'stu varānane rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ // nimittāni hi ghorāṇi yāni prādurbhavanti me api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ // lakṣmaṇenaivam uktā tu rudatī janakātmajā pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā // godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa ābandhiṣye 'thavā tyakṣye viṣame deham ātmanaḥ // pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe // iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha // tām ārtarūpāṃ vimanā rudantīṃ saumitrir ālokya viśālanetrām āśvāsayāmāsa na caiva bhartus taṃ bhrātaraṃ kiṃcid uvāca sītā // tatas tu sītām abhivādya lakṣmaṇaḥ kṛtāñjaliḥ kiṃcid abhipraṇamya avekṣamāṇo bahuśaś ca maithilīṃ jagāma rāmasya samīpam ātmavān // tayā paruṣam uktas tu kupito rāghavānujaḥ sa vikāṅkṣan bhṛśaṃ rāmaṃ pratasthe nacirād iva // tadāsādya daśagrīvaḥ kṣipram antaram āsthitaḥ abhicakrāma vaidehīṃ parivrājakarūpadhṛk // ślakṣṇakāṣāyasaṃvītaḥ śikhī chattrī upānahī vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū parivrājakarūpeṇa vaidehīṃ samupāgamat // tām āsasādātibalo bhrātṛbhyāṃ rahitāṃ vane rahitāṃ sūryacandrābhyāṃ saṃdhyām iva mahattamaḥ // tām apaśyat tato bālāṃ rājaputrīṃ yaśasvinīm rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ // tam ugraṃ pāpakarmāṇaṃ janasthānaruhā drumāḥ samīkṣya na prakampante na pravāti ca mārutaḥ // śīghrasrotāś ca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam stimitaṃ gantum ārebhe bhayād godāvarī nadī // rāmasya tv antaraṃ prepsur daśagrīvas tadantare upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ // abhavyo bhavyarūpeṇa bhartāram anuśocatīm abhyavartata vaidehīṃ citrām iva śanaiścaraḥ // sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm // śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām // sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ // sa manmathaśarāviṣṭo brahmaghoṣam udīrayan abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ // tām uttamāṃ trilokānāṃ padmahīnām iva śriyam vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha // kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī // hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī // samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava viśāle vimale netre raktānte kṛṣṇatārake // viśālaṃ jaghanaṃ pīnam ūrū karikaropamau etāv upacitau vṛttau sahitau saṃpragalbhitau // pīnonnatamukhau kāntau snigdhatālaphalopamau maṇipravekābharaṇau rucirau te payodharau // cārusmite cārudati cārunetre vilāsini mano harasi me rāme nadīkūlam ivāmbhasā // karāntamitamadhyāsi sukeśī saṃhatastanī naiva devī na gandharvī na yakṣī na ca kiṃnarī // naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale iha vāsaś ca kāntāre cittam unmādayanti me // sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi rākṣasānām ayaṃ vāso ghorāṇāṃ kāmarūpiṇām // prāsādāgryāṇi ramyāṇi nagaropavanāni ca sampannāni sugandhīni yuktāny ācarituṃ tvayā // varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe // kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite vasūnāṃ vā varārohe devatā pratibhāsi me // neha gacchanti gandharvā na devā na ca kiṃnarāḥ rākṣasānām ayaṃ vāsaḥ kathaṃ nu tvam ihāgatā // iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgās tathā ṛkṣās tarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyasi // madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām katham ekā mahāraṇye na bibheṣi varānane // kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān ekā carasi kalyāṇi ghorān rākṣasasevitān // iti praśastā vaidehī rāvaṇena durātmanā dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇam āgatam sarvair atithisatkāraiḥ pūjayāmāsa maithilī // upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca abravīt siddham ity eva tadā taṃ saumyadarśanam // dvijātiveṣeṇa samīkṣya maithilī tam āgataṃ pātrakusumbhadhāriṇam aśakyam udveṣṭum upāyadarśanān nyamantrayad brāhmaṇavad yathāgatam // iyaṃ bṛsī brāhmaṇa kāmam āsyatām idaṃ ca pādyaṃ pratigṛhyatām iti idaṃ ca siddhaṃ vanajātam uttamaṃ tvadartham avyagram ihopabhujyatām // nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ narendrapatnīṃ prasamīkṣya maithilīm prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayāmāsa vadhāya rāvaṇaḥ // tataḥ suveṣaṃ mṛgayāgataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā nirīkṣamāṇā haritaṃ dadarśa tan mahad vanaṃ naiva tu rāmalakṣmaṇau // rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā parivrājakarūpeṇa śaśaṃsātmānam ātmanā // brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt // duhitā janakasyāhaṃ maithilasya mahātmanaḥ sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama // saṃvatsaraṃ cādhyuṣitā rāghavasya niveśane bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī // tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ // tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane kaikeyī nāma bhartāraṃ mamāryā yācate varam // pratigṛhya tu kaikeyī śvaśuraṃ sukṛtena me mama pravrājanaṃ bhartur bharatasyābhiṣecanam dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam // nādya bhokṣye na ca svapsye na pāsye 'haṃ kadācana eṣa me jīvitasyānto rāmo yady abhiṣicyate // iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ ayācatārthair anvarthair na ca yācñāṃ cakāra sā // mama bhartā mahātejā vayasā pañcaviṃśakaḥ rāmeti prathito loke guṇavān satyavāk śuciḥ viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ // abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam kaikeyī mama bhartāram ity uvāca drutaṃ vacaḥ // tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava bharatāya pradātavyam idaṃ rājyam akaṇṭakam // tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca vane pravraja kākutstha pitaraṃ mocayānṛtāt // tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ cakāra tadvacas tasyā mama bhartā dṛḍhavrataḥ // dadyān na pratigṛhṇīyāt satyaṃ brūyān na cānṛtam etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam // tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā // sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha // te vayaṃ pracyutā rājyāt kaikeyyās tu kṛte trayaḥ vicarāma dvijaśreṣṭha vanaṃ gambhīram ojasā // samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā āgamiṣyati me bhartā vanyam ādāya puṣkalam // sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija // evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ // yena vitrāsitā lokāḥ sadevāsurapannagāḥ ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ // tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite // bahvīnām uttamastrīṇām āhṛtānām itas tataḥ sarvāsām eva bhadraṃ te mamāgramahiṣī bhava // laṅkā nāma samudrasya madhye mama mahāpurī sāgareṇa parikṣiptā niviṣṭā girimūrdhani // tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini // pañca dāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ sīte paricariṣyanti bhāryā bhavasi me yadi // rāvaṇenaivam uktā tu kupitā janakātmajā pratyuvācānavadyāṅgī tam anādṛtya rākṣasam // mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā // mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā // pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā // tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā // pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa // kṣudhitasya ca siṃhasya mṛgaśatros tarasvinaḥ āśīviṣasya vadanād daṃṣṭrām ādātum icchasi // mandaraṃ parvataśreṣṭhaṃ pāṇinā hartum icchasi kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi // akṣisūcyā pramṛjasi jihvayā lekṣi ca kṣuram rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi // avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi sūryācandramasau cobhau prāṇibhyāṃ hartum icchasi yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi // agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi kalyāṇavṛttāṃ rāmasya yo bhāryāṃ hartum icchasi // ayomukhānāṃ śūlānām agre caritum icchasi rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi // yad antaraṃ siṃhaśṛgālayor vane yad antaraṃ syandanikāsamudrayoḥ surāgryasauvīrakayor yad antaraṃ tad antaraṃ dāśarathes tavaiva ca // yad antaraṃ kāñcanasīsalohayor yad antaraṃ candanavāripaṅkayoḥ yad antaraṃ hastibiḍālayor vane tad antaraṃ dāśarathes tavaiva ca // yad antaraṃ vāyasavainateyayor yad antaraṃ madgumayūrayor api yad antaraṃ sārasagṛdhrayor vane tad antaraṃ dāśarathes tavaiva ca // tasmin sahasrākṣasamaprabhāve rāme sthite kārmukabāṇapāṇau hṛtāpi te 'haṃ na jarāṃ gamiṣye vajraṃ yathā makṣikayāvagīrṇam // itīva tad vākyam aduṣṭabhāvā sudṛṣṭam uktvā rajanīcaraṃ tam gātraprakampād vyathitā babhūva vātoddhatā sā kadalīva tanvī // tāṃ vepamānām upalakṣya sītāṃ sa rāvaṇo mṛtyusamaprabhāvaḥ kulaṃ balaṃ nāma ca karma cātmanaḥ samācacakṣe bhayakāraṇārtham // evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣākṣaram lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha // bhrātā vaiśravaṇasyāhaṃ sāpatnyo varavarṇini rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān // yasya devāḥ sagandharvāḥ piśācapatagoragāḥ vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ // yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare dvaṃdvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ // madbhayārtaḥ parityajya svam adhiṣṭhānam ṛddhimat kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ // yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham vīryād āvarjitaṃ bhadre yena yāmi vihāyasam // mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili vidravanti paritrastāḥ surāḥ śakrapurogamāḥ // yatra tiṣṭhāmy ahaṃ tatra māruto vāti śaṅkitaḥ tīvrāṃśuḥ śiśirāṃśuś ca bhayāt sampadyate raviḥ // niṣkampapattrās taravo nadyaś ca stimitodakāḥ bhavanti yatra yatrāhaṃ tiṣṭhāmi ca carāmi ca // mama pāre samudrasya laṅkā nāma purī śubhā sampūrṇā rākṣasair ghorair yathendrasyāmarāvatī // prākāreṇa parikṣiptā pāṇḍureṇa virājitā hemakakṣyā purī ramyā vaiḍūryamayatoraṇā // hastyaśvarathasambādhā tūryanādavināditā sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā // tatra tvaṃ vasatī sīte rājaputri mayā saha na smariṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini // bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ // sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam // tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā kariṣyasi viśālākṣi tāpasena tapasvinā // sarvarākṣasabhartāraṃ kāmāt svayam ihāgatam na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi // pratyākhyāya hi māṃ bhīru paritāpaṃ gamiṣyasi caraṇenābhihatyeva purūravasam urvaśī // evam uktā tu vaidehī kruddhā saṃraktalocanā abravīt paruṣaṃ vākyaṃ rahite rākṣasādhipam // kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi // avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ // apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam // jīvec ciraṃ vajradharasya hastāc chacīṃ pradhṛṣyāpratirūparūpām na mādṛśīṃ rākṣasa dharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ // sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān haste hastaṃ samāhatya cakāra sumahad vapuḥ // sa maithilīṃ punar vākyaṃ babhāṣe ca tato bhṛśam nonmattayā śrutau manye mama vīryaparākramau // udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ // arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim // evam uktavatas tasya rāvaṇasya śikhiprabhe kruddhasya hariparyante rakte netre babhūvatuḥ // sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ // saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ // sa parivrājakacchadma mahākāyo vihāya tat pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ // saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm // sa tām asitakeśāntāṃ bhāskarasya prabhām iva vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt // triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ // māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ naiva cāhaṃ kvacid bhadre kariṣye tava vipriyam tyajyatāṃ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām // rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam kair guṇair anuraktāsi mūḍhe paṇḍitamānini // yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam asmin vyālānucarite vane vasati durmatiḥ // ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva // vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā // taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ // sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ // tatas tāṃ paruṣair vākyair abhitarjya mahāsvanaḥ aṅkenādāya vaidehīṃ ratham āropayat tadā // sā gṛhītāticukrośa rāvaṇena yaśasvinī rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane // tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva viveṣṭamānām ādāya utpapātātha rāvaṇaḥ // tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā // hā lakṣmaṇa mahābāho gurucittaprasādaka hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā // jīvitaṃ sukham arthāṃś ca dharmahetoḥ parityajan hriyamāṇām adharmeṇa māṃ rāghava na paśyasi // nanu nāmāvinītānāṃ vinetāsi paraṃtapa katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam // nanu sadyo 'vinītasya dṛśyate karmaṇaḥ phalam kālo 'py aṅgī bhavaty atra sasyānām iva paktaye // sa karma kṛtavān etat kālopahatacetanaḥ jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi // hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ // āmantraye janasthānaṃ karṇikārāṃś ca puṣpitān kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // daivatāni ca yānty asmin vane vividhapādape namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām // yāni kānicid apy atra sattvāni nivasanty uta sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇān api // hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm vivaśāpahṛtā sītā rāvaṇeneti śaṃsata // viditvā māṃ mahābāhur amutrāpi mahābalaḥ āneṣyati parākramya vaivasvatahṛtām api // rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣataḥ // taṃ śabdam avasuptasya jaṭāyur atha śuśruve niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ // tataḥ parvatakūṭābhas tīkṣṇatuṇḍaḥ khagottamaḥ vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram // daśagrīva sthito dharme purāṇe satyasaṃśrayaḥ jaṭāyur nāma nāmnāhaṃ gṛdhrarājo mahābalaḥ // rājā sarvasya lokasya mahendravaruṇopamaḥ lokānāṃ ca hite yukto rāmo daśarathātmajaḥ // tasyaiṣā lokanāthasya dharmapatnī yaśasvinī sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi // kathaṃ rājā sthito dharme paradārān parāmṛśet rakṣaṇīyā viśeṣeṇa rājadārā mahābala nivartaya matiṃ nīcāṃ paradārābhimarśanam // na tat samācared dhīro yat paro 'sya vigarhayet yathātmanas tathānyeṣāṃ dārā rakṣyā vimarśanāt // arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣvanāgatam vyavasyanty anu rājānaṃ dharmaṃ paulastyanandana // rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate // pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara aiśvaryam abhisamprāpto vimānam iva duṣkṛtiḥ // kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum na hi duṣṭātmanām āryam āvasaty ālaye ciram // viṣaye vā pure vā te yadā rāmo mahābalaḥ nāparādhyati dharmātmā kathaṃ tasyāparādhyasi // yadi śūrpaṇakhāhetor janasthānagataḥ kharaḥ ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā // atra brūhi yathāsatyaṃ ko rāmasya vyatikramaḥ yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi // kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā dahed dahanabhūtena vṛtram indrāśanir yathā // sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi // sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet tad annam upabhoktavyaṃ jīryate yad anāmayam // yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi śarīrasya bhavet khedaḥ kas tat karma samācaret // ṣaṣṭivarṣasahasrāṇi mama jātasya rāvaṇa pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ // vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi // na śaktas tvaṃ balāddhartuṃ vaidehīṃ mama paśyataḥ hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutim iva // yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā // asakṛt saṃyuge yena nihatā daityadānavāḥ nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati // kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ // na hi me jīvamānasya nayiṣyasi śubhām imām sītāṃ kamalapattrākṣīṃ rāmasya mahiṣīṃ priyām // avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ jīvitenāpi rāmasya tathā daśarathasya ca // tiṣṭha tiṣṭha daśagrīva muhūrtaṃ paśya rāvaṇa yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt // ity uktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ // saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ // sa samprahāras tumulas tayos tasmin mahāvane babhūva vātoddhatayor meghayor gagane yathā // tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā sapakṣayor mālyavator mahāparvatayor iva // tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ // sa tāni śarajālāni gṛdhraḥ pattraratheśvaraḥ jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge // tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ cakāra bahudhā gātre vraṇān patagasattamaḥ // atha krodhād daśagrīvo jagrāha daśamārgaṇān mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā // sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ // sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām acintayitvā bāṇāṃs tān rākṣasaṃ samabhidravat // tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam caraṇābhyāṃ mahātejā babhañja patageśvaraḥ // tac cāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ // kāñcanoraśchadān divyān piśācavadanān kharān tāṃś cāsya javasampannāñ jaghāna samare balī // varaṃ triveṇusampannaṃ kāmagaṃ pāvakārciṣam maṇihemavicitrāṅgaṃ babhañja ca mahāratham pūrṇacandrapratīkāśaṃ chattraṃ ca vyajanaiḥ saha // sa bhagnadhanvā viratho hatāśvo hatasārathiḥ aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ // dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan // pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam utpapāta punar hṛṣṭo maithilīṃ gṛhya rāvaṇaḥ // taṃ prahṛṣṭaṃ nidhāyāṅke gacchantaṃ janakātmajām gṛdhrarājaḥ samutpatya jaṭāyur idam abravīt // vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa alpabuddhe harasy enāṃ vadhāya khalu rakṣasām // samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ viṣapānaṃ pibasy etat pipāsita ivodakam // anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi // baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā // na hi jātu durādharṣau kākutsthau tava rāvaṇa dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau // yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam taskarācarito mārgo naiṣa vīraniṣevitaḥ // yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa śayiṣyase hato bhūmau yathā bhrātā kharas tathā // paretakāle puruṣo yat karma pratipadyate vināśāyātmano 'dharmyaṃ pratipanno 'si karma tat // pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān kurvīta lokādhipatiḥ svayambhūr bhagavān api // evam uktvā śubhaṃ vākyaṃ jaṭāyus tasya rakṣasaḥ nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān // taṃ gṛhītvā nakhais tīkṣṇair virarāda samantataḥ adhirūḍho gajāroho yathā syād duṣṭavāraṇam // virarāda nakhair asya tuṇḍaṃ pṛṣṭhe samarpayan keśāṃś cotpāṭayāmāsa nakhapakṣamukhāyudhaḥ // sa tathā gṛdhrarājena kliśyamāno muhur muhuḥ amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ // sampariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ // jaṭāyus tam atikramya tuṇḍenāsya kharādhipaḥ vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ // tataḥ kruddho daśagrīvaḥ sītām utsṛjya vīryavān muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājam apothayat // tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca // tasya vyāyacchamānasya rāmasyārthe 'tha rāvaṇaḥ pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya socchinat // sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ // taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam abhyadhāvata vaidehī svabandhum iva duḥkhitā // taṃ nīlajīmūtanikāśakalpaṃ supāṇḍuroraskam udāravīryam dadarśa laṅkādhipatiḥ pṛthivyāṃ jaṭāyuṣaṃ śāntam ivāgnidāvam // tatas tu taṃ pattrarathaṃ mahītale nipātitaṃ rāvaṇavegamarditam punaḥ pariṣvajya śaśiprabhānanā ruroda sītā janakātmajā tadā // tam alpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt // sā tu tārādhipamukhī rāvaṇena samīkṣya tam gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā // nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate // na nūnaṃ rāma jānāsi mahad vyasanam ātmanaḥ dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ // trāhi mām adya kākutstha lakṣmaṇeti varāṅganā susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike // tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ // tāṃ latām iva veṣṭantīm āliṅgantīṃ mahādrumān muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ // krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ // pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram jagat sarvam amaryādaṃ tamasāndhena saṃvṛtam // dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā kṛtaṃ kāryam iti śrīmān vyājahāra pitāmahaḥ // prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ // sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ // taptābharaṇasarvāṅgī pītakauśeyavāsanī rarāja rājaputrī tu vidyut saudāmanī yathā // uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ adhikaṃ paribabhrāja girir dīpta ivāgninā // tasyāḥ paramakalyāṇyās tāmrāṇi surabhīṇi ca padmapattrāṇi vaidehyā abhyakīryanta rāvaṇam // tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham babhau cādityarāgeṇa tāmram abhram ivātape // tasyās tad vimalaṃ vaktram ākāśe rāvaṇāṅkagam na rarāja vinā rāmaṃ vinālam iva paṅkajam // babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṃkṛtam // ruditaṃ vyapamṛṣṭāsraṃ candravat priyadarśanam sunāsaṃ cārutāmrauṣṭham ākāśe hāṭakaprabham // rākṣasendrasamādhūtaṃ tasyās tad vacanaṃ śubham śuśubhe na vinā rāmaṃ divā candra ivoditaḥ // sā hemavarṇā nīlāṅgaṃ maithilī rākṣasādhipam śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā // sā padmagaurī hemābhā rāvaṇaṃ janakātmajā vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā // tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ // uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ sītāyā hriyamāṇāyāḥ papāta dharaṇītale // sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ samādhūtā daśagrīvaṃ punar evābhyavartata // abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam nakṣatramālāvimalā meruṃ nagam ivottamam // caraṇān nūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam // tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī // tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ // tasyās tāny agnivarṇāni bhūṣaṇāni mahītale saghoṣāṇy avakīryanta kṣīṇās tārā ivāmbarāt // tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā // utpātavātābhihatā nānādvijagaṇāyutāḥ mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ // nalinyo dhvastakamalās trastamīnajale carāḥ sakhīm iva gatotsāhāṃ śocantīva sma maithilīm // samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ anvadhāvaṃs tadā roṣāt sītāchāyānugāminaḥ // jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ // hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ // nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ // iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan vitrastakā dīnamukhā rurudur mṛgapotakāḥ // udvīkṣyodvīkṣya nayanair āsrapātāvilekṣaṇāḥ supravepitagātrāś ca babhūvur vanadevatāḥ // vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām // avekṣamāṇāṃ bahuśo vaidehīṃ dharaṇītalam sa tām ākulakeśāntāṃ vipramṛṣṭaviśeṣakām jahārātmavināśāya daśagrīvo manasvinīm // tatas tu sā cārudatī śucismitā vinākṛtā bandhujanena maithilī apaśyatī rāghavalakṣmaṇāv ubhau vivarṇavaktrā bhayabhārapīḍitā // kham utpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā duḥkhitā paramodvignā bhaye mahati vartinī // roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam rudatī karuṇaṃ sītā hriyamāṇedam abravīt // na vyapatrapase nīca karmaṇānena rāvaṇa jñātvā virahitāṃ yo māṃ corayitvā palāyase // tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā mamāpavāhito bhartā mṛgarūpeṇa māyayā yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ // paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā // īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase striyāś ca haraṇaṃ nīca rahite ca parasya ca // kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ // dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā kulākrośakaraṃ loke dhik te cāritram īdṛśam // kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi // na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ sasainyo 'pi samarthas tvaṃ muhūrtam api jīvitum // na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃcana vane prajvalitasyeva sparśam agner vihaṃgamaḥ // sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa matpradharṣaṇaruṣṭo hi bhrātrā saha patir mama vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi // yena tvaṃ vyavasāyena balān māṃ hartum icchasi vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ // na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam utsahe śatruvaśagā prāṇān dhārayituṃ ciram // na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase mṛtyukāle yathā martyo viparītāni sevate // mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam // yathā cāsmin bhayasthāne na bibheṣi daśānana vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān // nadīṃ vaitaraṇīṃ ghorāṃ rudhiraughanivāhinīm khaḍgapattravanaṃ caiva bhīmaṃ paśyasi rāvaṇa // taptakāñcanapuṣpāṃ ca vaiḍūryapravaracchadām drakṣyase śālmalīṃ tīkṣṇām āyasaiḥ kaṇṭakaiś citām // na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ dharituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ // baddhas tvaṃ kālapāśena durnivāreṇa rāvaṇa kva gato lapsyase śarma bhartur mama mahātmanaḥ // nimeṣāntaramātreṇa vinā bhrātaram āhave rākṣasā nihatā yena sahasrāṇi caturdaśa // sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam // etac cānyac ca paruṣaṃ vaidehī rāvaṇāṅkagā bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha // tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm jahāra pāpas taruṇīṃ viveṣṭatīṃ nṛpātmajām āgatagātravepathum // hriyamāṇā tu vaidehī kaṃcin nātham apaśyatī dadarśa giriśṛṅgasthān pañcavānarapuṃgavān // teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham uttarīyaṃ varārohā śubhāny ābharaṇāni ca mumoca yadi rāmāya śaṃseyur iti maithilī // vastram utsṛjya tanmadhye vinikṣiptaṃ sabhūṣaṇam sambhramāt tu daśagrīvas tat karma na ca buddhavān // piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva vikrośantīṃ tadā sītāṃ dadṛśur vānararṣabhāḥ // sa ca pampām atikramya laṅkām abhimukhaḥ purīm jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ // tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām // vanāni saritaḥ śailān sarāṃsi ca vihāyasā sa kṣipraṃ samatīyāya śaraś cāpād iva cyutaḥ // timinakraniketaṃ tu varuṇālayam akṣayam saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram // sambhramāt parivṛttormī ruddhamīnamahoragaḥ vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ // antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā etadanto daśagrīva iti siddhās tadābruvan // sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyum ātmanaḥ // so 'bhigamya purīṃ laṅkāṃ suvibhaktamahāpathām saṃrūḍhakakṣyābahulaṃ svam antaḥpuram āviśat // tatra tām asitāpāṅgīṃ śokamohaparāyaṇām nidadhe rāvaṇaḥ sītāṃ mayo māyām ivāsurīm // abravīc ca daśagrīvaḥ piśācīr ghoradarśanāḥ yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ // muktāmaṇisuvarṇāni vastrāṇy ābharaṇāni ca yad yad icchet tad evāsyā deyaṃ macchandato yathā // yā ca vakṣyati vaidehīṃ vacanaṃ kiṃcid apriyam ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam // tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān // sa tān dṛṣṭvā mahāvīryo varadānena mohitaḥ uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ // nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam // tatroṣyatāṃ janasthāne śūnye nihatarākṣase pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ // balaṃ hi sumahad yan me janasthāne niveśitam sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ // tataḥ krodho mamāpūrvo dhairyasyopari vardhate vairaṃ ca sumahajjātaṃ rāmaṃ prati sudāruṇam // niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum // taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ // janasthāne vasadbhis tu bhavadbhī rāmam āśritā pravṛttir upanetavyā kiṃ karotīti tattvataḥ // apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ kartavyaś ca sadā yatno rāghavasya vadhaṃ prati // yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ // tataḥ priyaṃ vākyam upetya rākṣasā mahārtham aṣṭāv abhivādya rāvaṇam vihāya laṅkāṃ sahitāḥ pratasthire yato janasthānam alakṣyadarśanāḥ // tatas tu sītām upalabhya rāvaṇaḥ susamprahṛṣṭaḥ parigṛhya maithilīm prasajya rāmeṇa ca vairam uttamaṃ babhūva mohān muditaḥ sa rākṣasaḥ // saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata // sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran // sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇām // aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave // mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām adhomukhamukhīṃ dīnām abhyetya ca niśācaraḥ // tāṃ tu śokavaśāṃ dīnām avaśāṃ rākṣasādhipaḥ sa balād darśayāmāsa gṛhaṃ devagṛhopamam // harmyaprāsādasambādhaṃ strīsahasraniṣevitam nānāpakṣigaṇair juṣṭaṃ nānāratnasamanvitam // kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā vajravaiḍūryacitraiś ca stambhair dṛṣṭimanoharaiḥ // divyadundubhinirhrādaṃ taptakāñcanatoraṇam sopānaṃ kāñcanaṃ citram āruroha tayā saha // dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ // sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ daśagrīvaḥ svabhavane prādarśayata maithilīm // dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ rāvaṇo darśayāmāsa sītāṃ śokaparāyaṇām // darśayitvā tu vaidehīṃ kṛtsnaṃ tad bhavanottamam uvāca vākyaṃ pāpātmā rāvaṇo janakātmajām // daśarākṣasakoṭyaś ca dvāviṃśatir athāparāḥ varjayitvā jarāvṛddhān bālāṃś ca rajanīcarān // teṣāṃ prabhur ahaṃ sīte sarveṣāṃ bhīmakarmaṇām sahasram ekam ekasya mama kāryapuraḥsaram // yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī // bahūnāṃ strīsahasrāṇāṃ mama yo 'sau parigrahaḥ tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye // sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama bhajasva mābhitaptasya prasādaṃ kartum arhasi // parikṣiptā samudreṇa laṅkeyaṃ śatayojanā neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ // na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet // rājyabhraṣṭena dīnena tāpasena gatāyuṣā kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā // bhajasva sīte mām eva bhartāhaṃ sadṛśas tava yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha // darśane mā kṛthā buddhiṃ rāghavasya varānane kāsya śaktir ihāgantum api sīte manorathaiḥ // na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām // trayāṇām api lokānāṃ na taṃ paśyāmi śobhane vikrameṇa nayed yas tvāṃ madbāhuparipālitām // laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya abhiṣekodakaklinnā tuṣṭā ca ramayasva mām // duṣkṛtaṃ yat purā karma vanavāsena tad gatam yaś ca te sukṛto dharmas tasyeha phalam āpnuhi // iha sarvāṇi mālyāni divyagandhāni maithili bhūṣaṇāni ca mukhyāni tāni seva mayā saha // puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me vimānaṃ ramaṇīyaṃ ca tad vimānaṃ manojavam // tatra sīte mayā sārdhaṃ viharasva yathāsukham vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam // śokārtaṃ tu varārohe na bhrājati varānane alaṃ vrīḍena vaidehi dharmalopakṛtena te // ārṣo 'yaṃ daivanisyando yas tvām abhigamiṣyati etau pādau mayā snigdhau śirobhiḥ paripīḍitau // prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ // na cāpi rāvaṇaḥ kāṃcin mūrdhnā strīṃ praṇameta ha evam uktvā daśagrīvo maithilīṃ janakātmajām // kṛtāntavaśam āpanno mameyam iti manyate sā tathoktā tu vaidehī nirbhayā śokakarṣitā tṛṇam antarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata // rājā daśaratho nāma dharmasetur ivācalaḥ satyasaṃdhaḥ parijñāto yasya putraḥ sa rāghavaḥ // rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ dīrghabāhur viśālākṣo daivataṃ sa patir mama // ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ lakṣmaṇena saha bhrātrā yas te prāṇān hariṣyati // pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ // ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ rāghave nirviṣāḥ sarve suparṇe pannagā yathā // tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ // asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase // sa te jīvitaśeṣasya rāghavo 'ntakaro balī paśor yūpagatasyeva jīvitaṃ tava durlabham // yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam // yaś candraṃ nabhaso bhūmau pātayen nāśayeta vā sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha // gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati // na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt // sa hi daivatasaṃyukto mama bhartā mahādyutiḥ nirbhayo vīryam āśritya śūnye vasati daṇḍake // sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge // yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ // māṃ pradhṛṣya sa te kālaḥ prāpto 'yaṃ rākṣasādhama ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca // na śakyā yajñamadhyasthā vediḥ srugbhāṇḍamaṇḍitā dvijātimantrasaṃpūtā caṇḍālenāvamarditum // idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ // evam uktvā tu vaidehī krodhāt suparuṣaṃ vacaḥ rāvaṇaṃ maithilī tatra punar novāca kiṃcana // sītāyā vacanaṃ śrutvā paruṣaṃ romaharṣaṇam pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ // śṛṇu maithili madvākyaṃ māsān dvādaśa bhāmini kālenānena nābhyeṣi yadi māṃ cāruhāsini tatas tvāṃ prātarāśārthaṃ sūdāś chetsyanti leśaśaḥ // ity uktvā paruṣaṃ vākyaṃ rāvaṇaḥ śatrurāvaṇaḥ rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt // śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ darpam asyā vineṣyadhvaṃ māṃsaśoṇitabhojanāḥ // vacanād eva tās tasya vikṛtā ghoradarśanāḥ kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan // sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ pracālya caraṇotkarṣair dārayann iva medinīm // aśokavanikāmadhye maithilī nīyatām iti tatreyaṃ rakṣyatāṃ gūḍham yuṣmābhiḥ parivāritā // tatraināṃ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva // iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ aśokavanikāṃ jagmur maithilīṃ parigṛhya tām // sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām sarvakālamadaiś cāpi dvijaiḥ samupasevitām // sā tu śokaparītāṅgī maithilī janakātmajā rākṣasīvaśam āpannā vyāghrīṇāṃ hariṇī yathā // na vindate tatra tu śarma maithilī virūpanetrābhir atīva tarjitā patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā // rākṣasaṃ mṛgarūpeṇa carantaṃ kāmarūpiṇam nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata // tasya saṃtvaramāṇasya draṣṭukāmasya maithilīm krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ // sa tasya svaram ājñāya dāruṇaṃ romaharṣaṇam cintayāmāsa gomāyoḥ svareṇa pariśaṅkitaḥ // aśubhaṃ bata manye 'haṃ gomāyur vāśyate yathā svasti syād api vaidehyā rākṣasair bhakṣaṇaṃ vinā // mārīcena tu vijñāya svaram ālakṣya māmakam vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi // sa saumitriḥ svaraṃ śrutvā tāṃ ca hitvātha maithilīm tayaiva prahitaḥ kṣipraṃ matsakāśam ihaiṣyati // rākṣasaiḥ sahitair nūnaṃ sītāyā īpsito vadhaḥ kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām // dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ hā lakṣmaṇa hato 'smīti yad vākyaṃ vyājahāra ha // api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ nimittāni ca ghorāṇi dṛśyante 'dya bahūni ca // ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam ātmanaś cāpanayanaṃ mṛgarūpeṇa rakṣasā ājagāma janasthānaṃ rāghavaḥ pariśaṅkitaḥ // taṃ dīnamānasaṃ dīnam āsedur mṛgapakṣiṇaḥ savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān // tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ tato lakṣmaṇam āyāntaṃ dadarśa vigataprabham // tato 'vidūre rāmeṇa samīyāya sa lakṣmaṇaḥ viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā // saṃjagarhe 'tha taṃ bhrātā jyeṣṭho lakṣmaṇam āgatam vihāya sītāṃ vijane vane rākṣasasevite // gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ uvāca madhurodarkam idaṃ paruṣam ārtavat // aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām sītām ihāgataḥ saumya kaccit svasti bhaved iti // na me 'sti saṃśayo vīra sarvathā janakātmajā vinaṣṭā bhakṣitā vāpi rākṣasair vanacāribhiḥ // aśubhāny eva bhūyiṣṭhaṃ yathā prādurbhavanti me api lakṣmaṇa sītāyāḥ sāmagryaṃ prāpnuyāvahe // idaṃ hi rakṣo mṛgasaṃnikāśaṃ pralobhya māṃ dūram anuprayātam hataṃ kathaṃcin mahatā śrameṇa sa rākṣaso 'bhūn mriyamāṇa eva // manaś ca me dīnam ihāprahṛṣṭaṃ cakṣuś ca savyaṃ kurute vikāram asaṃśayaṃ lakṣmaṇa nāsti sītā hṛtā mṛtā vā pathi vartate vā // sa dṛṣṭvā lakṣmaṇaṃ dīnaṃ śūnye daśarathātmajaḥ paryapṛcchata dharmātmā vaidehīm āgataṃ vinā // prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha kva sā lakṣmaṇa vaidehī yāṃ hitvā tvam ihāgataḥ // rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ kva sā duḥkhasahāyā me vaidehī tanumadhyamā // yāṃ vinā notsahe vīra muhūrtam api jīvitum kva sā prāṇasahāyā me sītā surasutopamā // patitvam amarāṇāṃ vā pṛthivyāś cāpi lakṣmaṇa vinā tāṃ tapanīyābhāṃ neccheyaṃ janakātmajām // kaccij jīvati vaidehī prāṇaiḥ priyatarā mama kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati // sītānimittaṃ saumitre mṛte mayi gate tvayi kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati // saputrarājyāṃ siddhārthāṃ mṛtaputrā tapasvinī upasthāsyati kausalyā kaccit saumya na kaikayīm // yadi jīvati vaidehī gamiṣyāmy āśramaṃ punaḥ suvṛttā yadi vṛttā sā prāṇāṃs tyakṣyāmi lakṣmaṇa // yadi mām āśramagataṃ vaidehī nābhibhāṣate punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa // brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī // sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī madviyogena vaidehī vyaktaṃ śocati durmanāḥ // sarvathā rakṣasā tena jihmena sudurātmanā vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam // śrutaś ca śaṅke vaidehyā sa svaraḥ sadṛśo mama trastayā preṣitas tvaṃ ca draṣṭuṃ māṃ śīghram āgataḥ // sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattam antaram // duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ // aho 'smi vyasane magnaḥ sarvathā ripunāśana kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam // iti sītāṃ varārohāṃ cintayann eva rāghavaḥ ājagāma janasthānaṃ tvarayā sahalakṣmaṇaḥ // vigarhamāṇo 'nujam ārtarūpaṃ kṣudhā śramāc caiva pipāsayā ca viniḥśvasañ śuṣkamukho viṣaṇṇaḥ pratiśrayaṃ prāpya samīkṣya śūnyam // svam āśramaṃ saṃpravigāhya vīro vihāradeśān anusṛtya kāṃścit etat tad ity eva nivāsabhūmau prahṛṣṭaromā vyathito babhūva // athāśramād upāvṛttam antarā raghunandanaḥ paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ // tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm yadā sā tava viśvāsād vane virahitā mayā // dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ // sphurate nayanaṃ savyaṃ bāhuś ca hṛdayaṃ ca me dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi // evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt // na svayaṃ kāmakāreṇa tāṃ tyaktvāham ihāgataḥ pracoditas tayaivograis tvatsakāśam ihāgataḥ // āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam // sā tam ārtasvaraṃ śrutvā tava snehena maithilī gaccha gaccheti mām āha rudantī bhayavihvalā // pracodyamānena mayā gaccheti bahuśas tayā pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam // na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam // vigarhitaṃ ca nīcaṃ ca katham āryo 'bhidhāsyati trāhīti vacanaṃ sīte yas trāyet tridaśān api // kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram visvaraṃ vyāhṛtaṃ vākyaṃ lakṣmaṇa trāhi mām iti na bhavatyā vyathā kāryā kunārījanasevitā // alaṃ vaiklavyam ālambya svasthā bhava nirutsukā na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe jāto vā jāyamāno vā saṃyuge yaḥ parājayet // evam uktā tu vaidehī parimohitacetanā uvācāśrūṇi muñcantī dāruṇaṃ mām idaṃ vacaḥ // bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ vinaṣṭe bhrātari prāpte na ca tvaṃ mām avāpsyasi // saṃketād bharatena tvaṃ rāmaṃ samanugacchasi krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase // ripuḥ pracchannacārī tvaṃ madartham anugacchasi rāghavasyāntaraprepsus tathainaṃ nābhipadyase // evam ukto hi vaidehyā saṃrabdho raktalocanaḥ krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ // evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ // jānann api samarthaṃ māṃ rakṣasāṃ vinivāraṇe anena krodhavākyena maithilyā niḥsṛto bhavān // na hi te parituṣyāmi tyaktvā yad yāsi maithilīm kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ // sarvathā tv apanītaṃ te sītayā yat pracoditaḥ krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama // asau hi rākṣasaḥ śete śareṇābhihato mayā mṛgarūpeṇa yenāham āśramād apavāhitaḥ // vikṛṣya cāpaṃ paridhāya sāyakaṃ salīlabāṇena ca tāḍito mayā mārgīṃ tanuṃ tyajya ca viklavasvaro babhūva keyūradharaḥ sa rākṣasaḥ // śarāhatenaiva tadārtayā girā svaraṃ mamālambya sudūrasaṃśravam udāhṛtaṃ tad vacanaṃ sudāruṇaṃ tvam āgato yena vihāya maithilīm // bhṛśam āvrajamānasya tasyādhovāmalocanam prāsphurac cāskhalad rāmo vepathuś cāsya jāyate // upālakṣya nimittāni so 'śubhāni muhur muhuḥ api kṣemaṃ tu sītāyā iti vai vyājahāra ha // tvaramāṇo jagāmātha sītādarśanalālasaḥ śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ // udbhramann iva vegena vikṣipan raghunandanaḥ tatra tatroṭajasthānam abhivīkṣya samantataḥ // dadarśa parṇaśālāṃ ca rahitāṃ sītayā tadā śriyā virahitāṃ dhvastāṃ hemante padminīm iva // rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam // viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ // hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati nilīnāpy atha vā bhīrur atha vā vanam āśritā // gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā // yatnān mṛgayamāṇas tu nāsasāda vane priyām śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate // vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ // asti kaccit tvayā dṛṣṭā sā kadambapriyā priyā kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām // snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī // atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām janakasya sutā bhīrur yadi jīvati vā na vā // kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ // bhramarair upagītaś ca yathā drumavaro hy ayam eṣa vyaktaṃ vijānāti tilakas tilakapriyām // aśoka śokāpanuda śokopahatacetasam tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām // yadi tāla tvayā dṛṣṭā pakvatālaphalastanī kathayasva varārohāṃ kāruṇyaṃ yadi te mayi // yadi dṛṣṭā tvayā sītā jambu jāmbūnadaprabhā priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me // atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet // gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa // śārdūla yadi sā dṛṣṭā priyā candranibhānanā maithilī mama viśrabdhaḥ kathayasva na te bhayam // kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase // tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase // pītakauśeyakenāsi sūcitā varavarṇini dhāvanty api mayā dṛṣṭā tiṣṭha yady asti sauhṛdam // naiva sā nūnam atha vā hiṃsitā cāruhāsinī kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitum arhati // vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ vibhajyāṅgāni sarvāṇi mayā virahitā priyā // nūnaṃ tac chubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam sā hi campakavarṇābhā grīvā graiveyaśobhitā // komalā vilapantyās tu kāntāyā bhakṣitā śubhā nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau // bhakṣitau vepamānāgrau sahastābharaṇāṅgadau mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai // sārtheneva parityaktā bhakṣitā bahubāndhavā hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kvacit // hā priye kva gatā bhadre hā sīteti punaḥ punaḥ ity evaṃ vilapan rāmaḥ paridhāvan vanād vanam // kvacid udbhramate vegāt kvacid vibhramate balāt kvacin matta ivābhāti kāntānveṣaṇatatparaḥ // sa vanāni nadīḥ śailān giriprasravaṇāni ca kānanāni ca vegena bhramaty aparisaṃsthitaḥ // tathā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tv atha maithilīṃ prati aniṣṭhitāśaḥ sa cakāra mārgaṇe punaḥ priyāyāḥ paramaṃ pariśramam // dṛṣṭvāśramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ rahitāṃ parṇaśālāṃ ca vidhvastāny āsanāni ca // adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau // kva nu lakṣmaṇa vaidehī kaṃ vā deśam ito gatā kenāhṛtā vā saumitre bhakṣitā kena vā priyā // vṛkṣeṇācchādya yadi māṃ sīte hasitum icchasi alaṃ te hasitenādya māṃ bhajasva suduḥkhitam // yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ // mṛtaṃ śokena mahatā sītāharaṇajena mām paraloke mahārājo nūnaṃ drakṣyati me pitā // kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ apūrayitvā taṃ kālaṃ matsakāśam ihāgataḥ // kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā // vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham mām ihotsṛjya karuṇaṃ kīrtir naram ivānṛjum // kva gacchasi varārohe mām utsṛjya sumadhyame tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ // itīva vilapan rāmaḥ sītādarśanalālasaḥ na dadarśa suduḥkhārto rāghavo janakātmajām // anāsādayamānaṃ taṃ sītāṃ daśarathātmajam paṅkam āsādya vipulaṃ sīdantam iva kuñjaram lakṣmaṇo rāmam atyartham uvāca hitakāmyayā // mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha idaṃ ca hi vanaṃ śūra bahukandaraśobhitam // priyakānanasaṃcārā vanonmattā ca maithilī sā vanaṃ vā praviṣṭā syān nalinīṃ vā supuṣpitām // saritaṃ vāpi samprāptā mīnavañjulasevitām vitrāsayitukāmā vā līnā syāt kānane kvacit jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha // tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ // evam uktas tu sauhārdāl lakṣmaṇena samāhitaḥ saha saumitriṇā rāmo vicetum upacakrame tau vanāni girīṃś caiva saritaś ca sarāṃsi ca // nikhilena vicinvantau sītāṃ daśarathātmajau tasya śailasya sānūni guhāś ca śikharāṇi ca // nikhilena vicinvantau naiva tām abhijagmatuḥ vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt // neha paśyāmi saumitre vaidehīṃ parvate śubhe tato duḥkhābhisaṃtapto lakṣmaṇo vākyam abravīt // vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasam prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām // yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ // uvāca dīnayā vācā duḥkhābhihatacetanaḥ vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ // giriś cāyaṃ mahāprājña bahukandaranirjharaḥ na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm // evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat // sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ viṣasādāturo dīno niḥśvasyāśītam āyatam // bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ // taṃ sāntvayāmāsa tato lakṣmaṇaḥ priyabāndhavaḥ bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ // anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ // sa dīno dīnayā vācā lakṣmaṇaṃ vākyam abravīt śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm api godāvarīṃ sītā padmāny ānayituṃ gatā // evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ // tāṃ lakṣmaṇas tīrthavatīṃ vicitvā rāmam abravīt naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me // kaṃ nu sā deśam āpannā vaidehī kleśanāśinī na hi taṃ vedmi vai rāma yatra sā tanumadhyamā // lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpamohitaḥ rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm // sa tām upasthito rāmaḥ kva sītety evam abravīt // bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī // tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā // rāvaṇasya ca tad rūpaṃ karmāṇi ca durātmanaḥ dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām // nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ // kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ mātaraṃ caiva vaidehyā vinā tām aham apriyam // yā me rājyavihīnasya vane vanyena jīvataḥ sarvaṃ vyapanayacchokam vaidehī kva nu sā gatā // jñātipakṣavihīnasya rājaputrīm apaśyataḥ manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ // godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate // evaṃ sambhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām // tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ // abhijānāmi puṣpāṇi tānīmānīha lakṣmaṇa apinaddhāni vaidehyā mayā dattāni kānane // evam uktvā mahābāhur lakṣmaṇaṃ puruṣarṣabham kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā // tāṃ hemavarṇāṃ hemābhāṃ sītāṃ darśaya parvata yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham // mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ // imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa yadi nākhyāti me sītām adya candranibhānanām // evaṃ sa ruṣito rāmo didhakṣann iva cakṣuṣā dadarśa bhūmau niṣkrāntaṃ rākṣasasya padaṃ mahat // sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam // paśya lakṣmaṇa vaidehyāḥ śīrṇāḥ kanakabindavaḥ bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca // taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ āvṛtaṃ paśya saumitre sarvato dharaṇītalam // manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati // tasya nimittaṃ vaidehyā dvayor vivadamānayoḥ babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha // muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ // taruṇādityasaṃkāśaṃ vaiḍūryagulikācitam viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam // chattraṃ śataśalākaṃ ca divyamālyopaśobhitam bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam // kāñcanoraśchadāś ceme piśācavadanāḥ kharāḥ bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe // dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ // rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ // vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ // hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane // bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ // kartāram api lokānāṃ śūraṃ karuṇavedinam ajñānād avamanyeran sarvabhūtāni lakṣmaṇa // mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ // māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ // naiva yakṣā na gandharvā na piśācā na rākṣasāḥ kiṃnarā vā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa // mamāstrabāṇasampūrṇam ākāśaṃ paśya lakṣmaṇa niḥsampātaṃ kariṣyāmi hy adya trailokyacāriṇām // saṃniruddhagrahagaṇam āvāritaniśākaram vipranaṣṭānalamarud bhāskaradyutisaṃvṛtam // vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram // na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ asmin muhūrte saumitre mama drakṣyanti vikramam // nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa mama cāpaguṇān muktair bāṇajālair nirantaram // arditaṃ mama nārācair dhvastabhrāntamṛgadvijam samākulam amaryādaṃ jagat paśyādya lakṣmaṇa // ākarṇapūrṇair iṣubhir jīvalokaṃ durāvaraiḥ kariṣye maithilīhetor apiśācam arākṣasam // mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ drakṣyanty adya vimuktānām amarṣād dūragāminām // naiva devā na daiteyā na piśācā na rākṣasāḥ bhaviṣyanti mama krodhāt trailokye vipraṇāśite // devadānavayakṣāṇāṃ lokā ye rakṣasām api bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ nirmaryādān imāṃl lokān kariṣyāmy adya sāyakaiḥ // yathā jarā yathā mṛtyur yathā kālo yathā vidhiḥ nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam // pureva me cārudatīm aninditāṃ diśanti sītāṃ yadi nādya maithilīm sadevagandharvamanuṣyapannagaṃ jagat saśailaṃ parivartayāmy aham // tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam lokānām abhave yuktaṃ saṃvartakam ivānalam // vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ muhur muhuḥ hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā // adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ abravīt prāñjalir vākyaṃ mukhena pariśuṣyatā // purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ na krodhavaśam āpannaḥ prakṛtiṃ hātum arhasi // candre lakṣmīḥ prabhā sūrye gatir vāyau bhuvi kṣamā etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ // na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ // khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja // ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam // naikasya tu kṛte lokān vināśayitum arhasi yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ // sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ ko nu dārapraṇāśaṃ te sādhu manyeta rāghava // saritaḥ sāgarāḥ śailā devagandharvadānavāḥ nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ // yena rājan hṛtā sītā tam anveṣitum arhasi maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ // samudraṃ ca viceṣyāmaḥ parvatāṃś ca vanāni ca guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha // devagandharvalokāṃś ca viceṣyāmaḥ samāhitāḥ yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam // na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi // śīlena sāmnā vinayena sītāṃ nayena na prāpsyasi cen narendra tataḥ samutsādaya hemapuṅkhair mahendravajrapratimaiḥ śaraughaiḥ // taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat mohena mahatāviṣṭaṃ paridyūnam acetanam // tataḥ saumitrir āśvāsya muhūrtād iva lakṣmaṇaḥ rāmaṃ saṃbodhayāmāsa caraṇau cābhipīḍayan // mahatā tapasā rāma mahatā cāpi karmaṇā rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ // tava caiva guṇair baddhas tvadviyogān mahīpatiḥ rājā devatvam āpanno bharatasya yathā śrutam // yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati // duḥkhito hi bhavāṃl lokāṃs tejasā yadi dhakṣyate ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim // lokasvabhāva evaiṣa yayātir nahuṣātmajaḥ gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat // maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ ahnā putraśataṃ jajñe tathaivāsya punar hatam // yā ceyaṃ jagato mātā devī lokanamaskṛtā asyāś ca calanaṃ bhūmer dṛśyate satyasaṃśrava // yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam ādityacandrau grahaṇam abhyupetau mahābalau // sumahānty api bhūtāni devāś ca puruṣarṣabha na daivasya pramuñcanti sarvabhūtāni dehinaḥ // śakrādiṣv api deveṣu vartamānau nayānayau śrūyete naraśārdūla na tvaṃ vyathitum arhasi // naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā // tvadvidhā hi na śocanti satataṃ satyadarśinaḥ sumahatsv api kṛcchreṣu rāmānirviṇṇadarśanāḥ // tattvato hi naraśreṣṭha buddhyā samanucintaya buddhyā yuktā mahāprājñā vijānanti śubhāśubhe // adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate // mām eva hi purā vīra tvam eva bahuśo 'nvaśāḥ anuśiṣyāddhi ko nu tvām api sākṣād bṛhaspatiḥ // buddhiś ca te mahāprājña devair api duranvayā śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham // divyaṃ ca mānuṣaṃ caivam ātmanaś ca parākramam ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ vadhe // kiṃ te sarvavināśena kṛtena puruṣarṣabha tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi // pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ // saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt // kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa kenopāyena paśyeyaṃ sītām iti vicintaya // taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt idam eva janasthānaṃ tvam anveṣitum arhasi // rākṣasair bahubhiḥ kīrṇaṃ nānādrumalatāyutam santīha giridurgāṇi nirdarāḥ kandarāṇi ca // guhāś ca vividhā ghorā nānāmṛgagaṇākulāḥ āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca // tāni yukto mayā sārdhaṃ tvam anveṣitum arhasi tvadvidhā buddhisampannā mahātmāno nararṣabha // āpatsu na prakampante vāyuvegair ivācalāḥ ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ // kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram tataḥ parvatakūṭābhaṃ mahābhāgaṃ dvijottamam // dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇam abravīt anena sītā vaidehī bhakṣitā nātra saṃśayaḥ // gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ // ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm // taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam // yām oṣadhim ivāyuṣmann anveṣasi mahāvane sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam // tvayā virahitā devī lakṣmaṇena ca rāghava hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā // sītām abhyavapanno 'haṃ rāvaṇaś ca raṇe mayā vidhvaṃsitarathacchattraḥ pātito dharaṇītale // etad asya dhanur bhagnam etad asya śarāvaram ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ // pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ sītām ādāya vaidehīm utpapāta vihāyasam rakṣasā nihataṃ pūrvaṃ na māṃ hantuṃ tvam arhasi // rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ // ekam ekāyane durge niḥśvasantaṃ kathaṃcana samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt // rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam // sampūrṇam api ced adya pratareyaṃ mahodadhim so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ // nāsty abhāgyataro loke matto 'smin sacarācare yeneyaṃ mahatī prāptā mayā vyasanavāgurā // ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ śete vinihato bhūmau mama bhāgyaviparyayāt // ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan // nikṛttapakṣaṃ rudhirāvasiktaṃ taṃ gṛdhrarājaṃ parirabhya rāmaḥ kva maithili prāṇasamā mameti vimucya vācaṃ nipapāta bhūmau // rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam saumitriṃ mitrasampannam idaṃ vacanam abravīt // mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ rākṣasena hataḥ saṃkhye prāṇāṃs tyajati dustyajān // ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate // jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ // kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā // kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam sītayā kāni coktāni tasmin kāle dvijottama // kathaṃvīryaḥ kathaṃrūpaḥ kiṃkarmā sa ca rākṣasaḥ kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ // tam udvīkṣyātha dīnātmā vilapantam anantaram vācātisannayā rāmaṃ jaṭāyur idam abravīt // sā hṛtā rākṣasendreṇa rāvaṇena vihāyasā māyām āsthāya vipulāṃ vātadurdinasaṃkulām // pariśrāntasya me tāta pakṣau chittvā niśācaraḥ sītām ādāya vaidehīṃ prayāto dakṣiṇāmukhaḥ // uparudhyanti me prāṇā dṛṣṭir bhramati rāghava paśyāmi vṛkṣān sauvarṇān uśīrakṛtamūrdhajān // yena yāti muhūrtena sītām ādāya rāvaṇaḥ vipraṇaṣṭaṃ dhanaṃ kṣipraṃ tatsvāmī pratipadyate // vindo nāma muhūrto 'sau sa ca kākutstha nābudhat jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati // na ca tvayā vyathā kāryā janakasya sutāṃ prati vaidehyā raṃsyase kṣipraṃ hatvā taṃ rākṣasaṃ raṇe // asaṃmūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam // putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca ity uktvā durlabhān prāṇān mumoca patageśvaraḥ // brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ tyaktvā śarīraṃ gṛdhrasya jagmuḥ prāṇā vihāyasam // sa nikṣipya śiro bhūmau prasārya caraṇau tadā vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale // taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt // bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā // anekavārṣiko yas tu cirakālaṃ samutthitaḥ so 'yam adya hataḥ śete kālo hi duratikramaḥ // paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me sītām abhyavapan no vai rāvaṇena balīyasā // gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat mama hetor ayaṃ prāṇān mumoca patageśvaraḥ // sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api // sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam yathā vināśo gṛdhrasya matkṛte ca paraṃtapa // rājā daśarathaḥ śrīmān yathā mama mahāyaśāḥ pūjanīyaś ca mānyaś ca tathāyaṃ patageśvaraḥ // saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam gṛdhrarājaṃ didhakṣāmi matkṛte nidhanaṃ gatam // nāthaṃ patagalokasya citām āropayāmy aham imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā // yā gatir yajñaśīlānām āhitāgneś ca yā gatiḥ aparāvartināṃ yā ca yā ca bhūmipradāyinām // mayā tvaṃ samanujñāto gaccha lokān anuttamān gṛdhrarāja mahāsattva saṃskṛtaś ca mayā vraja // evam uktvā citāṃ dīptām āropya patageśvaram dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ // rāmo 'tha sahasaumitrir vanaṃ yātvā sa vīryavān sthūlān hatvā mahārohīn anu tastāra taṃ dvijam // rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ śakunāya dadau rāmo ramye haritaśādvale // yat tat pretasya martyasya kathayanti dvijātayaḥ tat svargagamanaṃ tasya kṣipraṃ rāmo jajāpa ha // tato godāvarīṃ gatvā nadīṃ naravarātmajau udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau // sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ suduṣkaraṃ karma raṇe nipātitaḥ maharṣikalpena ca saṃskṛtas tadā jagāma puṇyāṃ gatim ātmanaḥ śubhām // kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā avekṣantau vane sītāṃ paścimāṃ jagmatur diśam // tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau aviprahatam aikṣvākau panthānaṃ pratipedatuḥ // gulmair vṛkṣaiś ca bahubhir latābhiś ca praveṣṭitam āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam // vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau // tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau // nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam // didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ tatra tatrāvatiṣṭhantau sītāharaṇakarśitau // lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ abravīt prāñjalir vākyaṃ bhrātaraṃ dīptatejasam // spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye // tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam mamaiva hi nimittāni sadyaḥ śaṃsanti sambhramam // eṣa vañculako nāma pakṣī paramadāruṇaḥ āvayor vijayaṃ yuddhe śaṃsann iva vinardati // tayor anveṣator evaṃ sarvaṃ tad vanam ojasā saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam // saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā vanasya tasya śabdo 'bhūd divam āpūrayann iva // taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ dadarśa sumahākāyaṃ rākṣasaṃ vipulorasam // āsedatus tatas tatra tāv ubhau pramukhe sthitam vivṛddham aśirogrīvaṃ kabandham udare mukham // romabhir nicitais tīkṣṇair mahāgirim ivocchritam nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam // mahāpakṣmeṇa piṅgena vipulenāyatena ca ekenorasi ghoreṇa nayanenāśudarśinā // mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān // ghorau bhujau vikurvāṇam ubhau yojanam āyatau karābhyāṃ vividhān gṛhya ṛkṣān pakṣigaṇān mṛgān // ākarṣantaṃ vikarṣantam anekān mṛgayūthapān sthitam āvṛtya panthānaṃ tayor bhrātroḥ prapannayoḥ // atha tau samatikramya krośamātre dadarśatuḥ mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam // sa mahābāhur atyarthaṃ prasārya vipulau bhujau jagrāha sahitāv eva rāghavau pīḍayan balāt // khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau // tāv uvāca mahābāhuḥ kabandho dānavottamaḥ kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau // ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām // imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ // tasya tadvacanaṃ śrutvā kabandhasya durātmanaḥ uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā // kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām // kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau nātibhāro 'sti daivasya sarvabhūteṣu lakṣmaṇa // śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire kālābhipannāḥ sīdanti yathā vālukasetavaḥ // iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān avekṣya saumitrim udagravikramaṃ sthirāṃ tadā svāṃ matim ātmanākarot // tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau bāhupāśaparikṣiptau kabandho vākyam abravīt // tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau āhārārthaṃ tu saṃdiṣṭau daivena gatacetasau // tac chrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā uvācārtisamāpanno vikrame kṛtaniścayaḥ // tvāṃ ca māṃ ca purā tūrṇam ādatte rākṣasādhamaḥ tasmād asibhyām asyāśu bāhū chindāvahai gurū // tatas tau deśakālajñau khaḍgābhyām eva rāghavau achindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ // dakṣiṇo dakṣiṇaṃ bāhum asaktam asinā tataḥ cicheda rāmo vegena savyaṃ vīras tu lakṣmaṇaḥ // sa papāta mahābāhuś chinnabāhur mahāsvanaḥ khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā // sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ // iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ śaśaṃsa tasya kākutsthaṃ kabandhasya mahābalaḥ // ayam ikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ asyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam // asya devaprabhāvasya vasato vijane vane rakṣasāpahṛtā bhāryā yām icchantāv ihāgatau // tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane āsyenorasi dīptena bhagnajaṅgho viceṣṭase // evam uktaḥ kabandhas tu lakṣmaṇenottaraṃ vacaḥ uvāca paramaprītas tad indravacanaṃ smaran // svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpy aham diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau // virūpaṃ yac ca me rūpaṃ prāptaṃ hy avinayād yathā tan me śṛṇu naravyāghra tattvataḥ śaṃsatas tava // purā rāma mahābāho mahābalaparākrama rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam yathā somasya śakrasya sūryasya ca yathā vapuḥ // so 'haṃ rūpam idaṃ kṛtvā lokavitrāsanaṃ mahat ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ // tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ // tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā etad eva nṛśaṃsaṃ te rūpam astu vigarhitam // sa mayā yācitaḥ kruddhaḥ śāpasyānto bhaved iti abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ // yadā chittvā bhujau rāmas tvāṃ dahed vijane vane tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham // śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa indrakopād idaṃ rūpaṃ prāptam evaṃ raṇājire // ahaṃ hi tapasogreṇa pitāmaham atoṣayam dīrgham āyuḥ sa me prādāt tato māṃ vibhramo 'spṛśat // dīrgham āyur mayā prāptaṃ kiṃ me śakraḥ kariṣyati ity evaṃ buddhim āsthāya raṇe śakram adharṣayam // tasya bāhupramuktena vajreṇa śataparvaṇā sakthinī ca śiraś caiva śarīre saṃpraveśitam // sa mayā yācyamānaḥ sann ānayad yamasādanam pitāmahavacaḥ satyaṃ tad astv iti mamābravīt // anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum // evam uktas tu me śakro bāhū yojanam āyatau prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat // so 'haṃ bhujābhyāṃ dīrghābhyāṃ samākṛṣya vanecarān siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ // sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ chetsyate samare bāhū tadā svargaṃ gamiṣyasi // sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā // ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā // evam uktas tu dharmātmā danunā tena rāghavaḥ idaṃ jagāda vacanaṃ lakṣmaṇasyopaśṛṇvataḥ // rāvaṇena hṛtā sītā mama bhāryā yaśasvinī niṣkrāntasya janasthānāt saha bhrātrā yathāsukham // nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe // śokārtānām anāthānām evaṃ viparidhāvatām kāruṇyaṃ sadṛśaṃ kartum upakāre ca vartatām // kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite // sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā kuru kalyāṇam atyarthaṃ yadi jānāsi tattvataḥ // evam uktas tu rāmeṇa vākyaṃ danur anuttamam provāca kuśalo vaktuṃ vaktāram api rāghavam // divyam asti na me jñānaṃ nābhijānāmi maithilīm yas tāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpam āsthitaḥ // adagdhasya hi vijñātuṃ śaktir asti na me prabho rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava // vijñānaṃ hi mahad bhraṣṭaṃ śāpadoṣeṇa rāghava svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam // kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi // dagdhas tvayāham avaṭe nyāyena raghunandana vakṣyāmi tam ahaṃ vīra yas taṃ jñāsyati rākṣasam // tena sakhyaṃ ca kartavyaṃ nyāyyavṛttena rāghava kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ // na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava sarvān parisṛto lokān purā vai kāraṇāntare // evam uktau tu tau vīrau kabandhena nareśvarau giripradaram āsādya pāvakaṃ visasarjatuḥ // lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ citām ādīpayāmāsa sā prajajvāla sarvataḥ // tac charīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat medasā pacyamānasya mandaṃ dahati pāvakaḥ // sa vidhūya citām āśu vidhūmo 'gnir ivotthitaḥ araje vāsasī bibhran mālāṃ divyāṃ mahābalaḥ // tataś citāyā vegena bhāsvaro virajāmbaraḥ utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ // vimāne bhāsvare tiṣṭhan haṃsayukte yaśaskare prabhayā ca mahātejā diśo daśa virājayan // so 'ntarikṣagato rāmaṃ kabandho vākyam abravīt śṛṇu rāghava tattvena yathā sīmām avāpsyasi // rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate parimṛṣṭo daśāntena daśābhāgena sevyate // daśābhāgagato hīnas tvaṃ rāma sahalakṣmaṇaḥ yat kṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam // tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan // śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā // ṛṣyamūke girivare pampāparyantaśobhite nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ // vayasyaṃ taṃ kuru kṣipram ito gatvādya rāghava adrohāya samāgamya dīpyamāne vibhāvasau // na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān // śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati // sa ṛkṣarajasaḥ putraḥ pampām aṭati śaṅkitaḥ bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ // saṃnidhāyāyudhaṃ kṣipram ṛṣyamūkālayaṃ kapim kuru rāghava satyena vayasyaṃ vanacāriṇam // sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ naramāṃsāśināṃ loke naipuṇyād adhigacchati // na tasyāviditaṃ loke kiṃcid asti hi rāghava yāvat sūryaḥ pratapati sahasrāṃśur ariṃdama // sa nadīr vipulāñ śailān giridurgāṇi kandarān anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati // vānarāṃś ca mahākāyān preṣayiṣyati rāghava diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm // sa meruśṛṅgāgragatām aninditāṃ praviśya pātālatale 'pi vāśritām plavaṃgamānāṃ pravaras tava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati // nidarśayitvā rāmāya sītāyāḥ pratipādane vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt // eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ pratīcīṃ diśam āśritya prakāśante manoramāḥ // jambūpriyālapanasāḥ plakṣanyagrodhatindukāḥ aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ // tān āruhyāthavā bhūmau pātayitvā ca tān balāt phalāny amṛtakalpāni bhakṣayantau gamiṣyathaḥ // caṅkramantau varān deśāñ śailāc chailaṃ vanād vanam tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ // aśarkarām avibhraṃśāṃ samatīrtham aśaivalām rāma saṃjātavālūkāṃ kamalotpalaśobhitām // tatra haṃsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava valgusvarā nikūjanti pampāsalilagocarāḥ // nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ ghṛtapiṇḍopamān sthūlāṃs tān dvijān bhakṣayiṣyathaḥ // rohitān vakratuṇḍāṃś ca nalamīnāṃś ca rāghava pampāyām iṣubhir matsyāṃs tatra rāma varān hatān // nistvakpakṣān ayastaptān akṛśān ekakaṇṭakān tava bhaktyā samāyukto lakṣmaṇaḥ sampradāsyati // bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye padmagandhi śivaṃ vāri sukhaśītam anāmayam // uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati // sthūlān giriguhāśayyān varāhān vanacāriṇaḥ apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama // sāyāhne vicaran rāma viṭapīnmālyadhāriṇaḥ śītodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi // sumanobhiś citāṃs tatra tilakān naktamālakān utpalāni ca phullāni paṅkajāni ca rāghava // na tāni kaścin mālyāni tatrāropayitā naraḥ mataṃgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ // teṣāṃ bhārābhitaptānāṃ vanyam āharatāṃ guroḥ ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ // tāni mālyāni jātāni munīnāṃ tapasā tadā svedabindusamutthāni na vinaśyanti rāghava // teṣām adyāpi tatraiva dṛśyate paricāriṇī śramaṇī śabarī nāma kākutstha cirajīvinī // tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati // tatas tad rāma pampāyās tīram āśritya paścimam āśramasthānam atulaṃ guhyaṃ kākutstha paśyasi // na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam ṛṣes tasya mataṃgasya vidhānāt tac ca kānanam // tasmin nandanasaṃkāśe devāraṇyopame vane nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ // ṛṣyamūkas tu pampāyāḥ purastāt puṣpitadrumaḥ suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ udāro brahmaṇā caiva pūrvakāle vinirmitaḥ // śayānaḥ puruṣo rāma tasya śailasya mūrdhani yat svapne labhate vittaṃ tat prabuddho 'dhigacchati // na tv enaṃ viṣamācāraḥ pāpakarmādhirohati tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ // tato 'pi śiśunāgānām ākrandaḥ śrūyate mahān krīḍatāṃ rāma pampāyāṃ mataṃgāraṇyavāsinām // siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ // te tatra pītvā pānīyaṃ vimalaṃ śītam avyayam nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ // rāma tasya tu śailasya mahatī śobhate guhā śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam // tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ bahumūlaphalo ramyo nānānagasamāvṛtaḥ // tasyāṃ vasati sugrīvaś caturbhiḥ saha vānaraiḥ kadācicchikhare tasya parvatasyāvatiṣṭhate // kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān // taṃ tu khasthaṃ mahābhāgaṃ kabandhaṃ rāmalakṣmaṇau prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt // gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ suprītau tāv anujñāpya kabandhaḥ prasthitas tadā // sa tat kabandhaḥ pratipadya rūpaṃ vṛtaḥ śriyā bhāskaratulyadehaḥ nidarśayan rāmam avekṣya khasthaḥ sakhyaṃ kuruṣveti tadābhyuvāca // tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau // tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān vīkṣantau jagmatur draṣṭuṃ sugrīvaṃ rāmalakṣmaṇau // kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau pampāyāḥ paścimaṃ tīraṃ rāghavāv upatasthatuḥ // tau puṣkariṇyāḥ pampāyās tīram āsādya paścimam apaśyatāṃ tatas tatra śabaryā ramyam āśramam // tau tam āśramam āsādya drumair bahubhir āvṛtam suramyam abhivīkṣantau śabarīm abhyupeyatuḥ // tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ // tām uvāca tato rāmaḥ śramaṇīṃ saṃśitavratām kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ // kaccit te niyataḥ kopa āhāraś ca tapodhane kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi // rāmeṇa tāpasī pṛṣṭā sā siddhā siddhasaṃmatā śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā // citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ itas te divam ārūḍhā yān ahaṃ paryacāriṣam // taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ āgamiṣyati te rāmaḥ supuṇyam imam āśramam // sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi // mayā tu vividhaṃ vanyaṃ saṃcitaṃ puruṣarṣabha tavārthe puruṣavyāghra pampāyās tīrasambhavam // evam uktaḥ sa dharmātmā śabaryā śabarīm idam rāghavaḥ prāha vijāne tāṃ nityam abahiṣkṛtām // danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ śrutaṃ pratyakṣam icchāmi saṃdraṣṭuṃ yadi manyase // etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam śabarī darśayāmāsa tāv ubhau tad vanaṃ mahat // paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam mataṃgavanam ity eva viśrutaṃ raghunandana // iha te bhāvitātmāno guravo me mahādyute juhavāṃścakrire tīrthaṃ mantravan mantrapūjitam // iyaṃ pratyaksthalī vedī yatra te me susatkṛtāḥ puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ // teṣāṃ tapaḥprabhāvena paśyādyāpi raghūttama dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ // aśaknuvadbhis tair gantum upavāsaśramālasaiḥ cintite 'bhyāgatān paśya sametān sapta sāgarān // kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha adyāpi na viśuṣyanti pradeśe raghunandana // kṛtsnaṃ vanam idaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā tad icchāmy abhyanujñātā tyaktum etat kalevaram // teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām munīnām āśramo yeṣām ahaṃ ca paricāriṇī // dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ anujānāmi gaccheti prahṛṣṭavadano 'bravīt // anujñātā tu rāmeṇa hutvātmānaṃ hutāśane jvalatpāvakasaṃkāśā svargam eva jagāma sā // yatra te sukṛtātmāno viharanti maharṣayaḥ tat puṇyaṃ śabarī sthānaṃ jagāmātmasamādhinā // divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā lakṣmaṇena saha bhrātrā cintayāmāsa rāghavaḥ // cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām hitakāriṇam ekāgraṃ lakṣmaṇaṃ rāghavo 'bravīt // dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām viśvastamṛgaśārdūlo nānāvihagasevitaḥ // saptānāṃ ca samudrāṇām eṣu tīrtheṣu lakṣmaṇa upaspṛṣṭaṃ ca vidhivat pitaraś cāpi tarpitāḥ // pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa samprati // hṛdaye hi naravyāghra śubham āvirbhaviṣyati tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām // ṛśyamūko girir yatra nātidūre prakāśate yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ // 7 // abhitvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam // iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ // āśramāt tu tatas tasmān niṣkramya sa viśāṃ patiḥ ājagāma tataḥ pampāṃ lakṣmaṇena sahābhibhūḥ // samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam koyaṣṭibhiś cārjunakaiḥ śatapattraiś ca kīcakaiḥ etaiś cānyaiś ca vividhair nāditaṃ tad vanaṃ mahat // sa rāmo vividhān vṛkṣān sarāṃsi vividhāni ca paśyan kāmābhisaṃtapto jagāma paramaṃ hradam // sa tām āsādya vai rāmo dūrād udakavāhinīm mataṃgasarasaṃ nāma hradaṃ samavagāhata // sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ viveśa nalinīṃ pampāṃ paṅkajaiś ca samāvṛtām // tilakāśokapuṃnāga bakuloddālakāśinīm ramyopavanasambādhāṃ padmasaṃpīḍitodakām // sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām matsyakacchapasambādhāṃ tīrasthadrumaśobhitām // sakhībhir iva yuktābhir latābhir anuveṣṭitām kiṃnaroragagandharva yakṣarākṣasasevitām nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām // padmaiḥ saugandhikais tāmrāṃ śuklāṃ kumudamaṇḍalaiḥ nīlāṃ kuvalayoddhātair bahuvarṇāṃ kuthām iva // aravindotpalavatīṃ padmasaugandhikāyutām puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām // sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha vilalāpa ca tejasvī kāmād daśarathātmajaḥ // tilakair bījapūraiś ca vaṭaiḥ śukladrumais tathā puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ // mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā aśokaiḥ saptaparṇaiś ca ketakair atimuktakaiḥ anyaiś ca vividhair vṛkṣaiḥ pramadevopaśobhitām // asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ ṛśyamūka iti khyātaś citrapuṣpitakānanaḥ // harir ṛkṣarajonāmnaḥ putras tasya mahātmanaḥ adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ // sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam // tato mahad vartma ca dūrasaṃkramaṃ krameṇa gatvā pravilokayan vanam dadarśa pampāṃ śubhadarśakānanām anekanānāvidhapakṣisaṃkulām //