sāṃkhyaparibhāṣā / śrīgaṇeśāya namaḥ / śrīdakṣiṇāmūrtigurubhyo namaḥ / svānubhavaṃ yathāmati vyākhyāsyāmaḥ / oṃ namo nārāyaṇāya prakṛtyai puruṣāya ca / vedāntasāraguhyāya sāṅkhyatattvasvarūpiṇe // 1 // yogināṃ parahaṃsānāṃ tattvajñānārthadarśanam / anyeṣāṃ ca na dātavyaṃ māyayā mohitaṃ jagat // 2 // śabdaśrotā ca vyājena nirvāṇārthaṃ ca kathyate / yadā kaścinmahābhāgastasya viśrāntikārakam // vibhaktimatra yo paśyettasya jñānaṃ ca dūrataḥ // 3 // atha guruḥ / guruyuktyā prasādena granthagarbhāvalokanam // 4 // guruśca dvividhaḥ prokto vārttikāmnāya eva ca / vārttiko bhaktibhāvena āmnāyo mūlakārikā // 5 // kintu - brāhmaṇastrīśūdramukhopāsyā ye te tu vārttikāḥ / saṃnyāsādipāramparyeṇa sa āmnāyaḥ prakīrtitaḥ // 6 // ādau śivastathā viṣṇurbrahmā vasiṣṭha eva ca / śaktaḥ pārāśaro vyāsaḥ śuko gauḍastathaiva ca // govindapādapūjyebhyaḥ śaṅkaraḥ śaṅkaro paraḥ / iyaṃ paramparā proktā gurorāmnāyasiddhidā // 7 // gururgāyatryupadeśo guruścodarapoṣakaḥ / sadgururmokṣadātā ca gurostrividhalakṣaṇam // 8 // mantrādhyayanaṃ ca vyākhyānaṃ karmatantrāni ceṭakāḥ / vaidikī śilpavidyā ca śrīgurostasya ucyate // 9 // kāryakāraṇatāṃ hitvā samādhiḥ pūrṇabodhakaḥ / tārako mokṣadātā ca sadgurustasya ucyate // 10 // atha śiṣyaḥ / riktakāmaṃ mano dhṛtvā viśvāsaṃ gurubhaktidam / āśāmokṣaṃ vinā nāsti tacchiṣyamuddharedguruḥ // 11 // bho bho svāmin kṛpāsindho prārthayiṣyāmi te 'dhunā / taptasaṃsāradāvāgnau muktiṃ kuru dayānidhe // 12 // vidhivadadhītavedavedāṅgatvenāpātato 'rivalavedārthā asmin / tathā ca śrutiḥ - samitpāṇiḥ śrotriyaṃ brahmaniṣṭhaṃ gurumupaśritya tamanusarati // taddhi saṃpraṇipātena paripraśnena sevayā // upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ // 13 // 'yajjñātvā na punarmohaḥ'; iti gītāsu / bhuktimicchasi cettāta viṣayānviṣavattyaja // lolupaḥ sādhusaṅgasya atyantaṃ sukhamaśnute // 14 // iti guruparamparā / atha sāṃkhyasāmpradāyena jñānamāha / tatra prathamaṃ sādhanacatuṣṭayasampannasya ihāmutrārthaphalabhogavirāgaḥ / dvitīyaṃ śamadamādiṣaṭkam / tṛtīyaṃ nityānityavastuvivekaḥ / caturthaṃ mumukṣatvaṃ mokṣecchā / kintu iha nāma srakcandanavanitādiviṣayabhogavirāgaḥ / amutra nāma svargabhogādianicchā / śamo nāma manonigrahaḥ / dama indriyanigrahaḥ / titikṣā śītoṣṇādiparotkarṣasahanam / samādhānaṃ sṛṣṭyādimāyāvilakṣaṇam / śraddhā gurāvadhyātmaśāstre ratiḥ / uparamaḥ kāryakāraṇātītam / nitya ātmā / anityā dṛśyapadārthāḥ / ataḥ paraṃ mokṣecchā // iti sādhanacatuṣṭayam / kambalo kharparī veṇurbuddhestrividhalakṣaṇam / cittakṣiptagatāyatālīnatābhūmikātrayam // 1 // atha bhūmikā / vikṣeptā viṣayapadārthe ratiḥ / gatāyātā saṃśayātmikā / sulīnatā prītirūpā turīyā / atha buddhayaḥ / guruḥ śāstrādiyuktyā bodhayati tathāpi śūnyaṃ kambalapeśīvat / sā adhikaprakāśo na bhavati kharparacchidravat / anekayuktyā vistārayati bhagnaveṇuvat jale tailavat / tatrādau vairāgyam / tatra pramāṇaṃ śrutiḥ- na vā 're sarvasya kāmāya sarvaṃ priyaṃ bhavatyātmanastu kāmāya sarvaṃ priyaṃ bhavati iti / bṛhadāraṇyake 'tyāgenaikena amṛtatvamānaśuḥ'; / tatrādau śabalatyāgaḥ // viṣṭhāmūtraṃ ca durgandhi kṛmyagāraṃ ca naśvaram / tatsaukhyamānino mūḍhā ahaṃmametigarvitāḥ // 1 // kasya mātā pitā kasya kasya bhrātā sahodaraḥ / kasya strī kasya putrastu narāṇāṃ karmabandhanam // 2 // jāyāpatyagṛjakṣetrasvajanadraviṇādiṣu / udāsīnasamaṃ paśyetsarvaṃ vyarthamivātmani // 3 // strīṇāṃ strīsaṅgināṃ saṅgaṃ tyaktvā dūrata ātmavān / kṣamī vivikta āsīnaścintayenmāmatandritaḥ // 4 // kāyāraṇyasamāviṣṭo manavyāghro mahābalī / bhakṣate sakalāṃllokāndevānuragamānavān // 5 // jñānakhaḍgaṃ dṛḍhaṃ kṛtvā vairāgyaṃ bhūmiśodhanam / durlabho yasya saṃgrāmo ko 'sau śūraśca ātmavān // 6 // atha śuddhatyāgaḥ / granthamabhyasya medhāvī jñānavijñānatatparaḥ / palālamiva dhānyārthī tyajedgranthamaśeṣataḥ // 7 // padamicchasi brahmatvaṃ tadā vijñānataḥ śṛṇu / sarvārtheṣu ca vairāgyaṃ sarvabhūteṣu cātmatā // 8 // muktimicchasi cettvantu viṣayānviṣavattyaja / kṣamārjavadayātoṣasatyaṃ pīyūṣavadbhaja // 9 // manasā dhyāyate yogī kṛpaṇastu dhanaṃ yathā / manasā yena pītvā ca tena jitvā jagattrayam // 10 // vihāya kāmānyaḥ sarvānpumāṃścarati nispṛhaḥ / nirmamo nirahaṅkāraḥ sa śāntimadhigacchati // 11 // akiñcanaśca dāntaśca śāntaśca samamānasaḥ / sa liṅgānāśramaṃ tyaktvā caredavidhigocaraḥ // 12 // dehe ca śṛṇu taṃ tāta guptaprakaṭalakṣaṇam / daśaguptakaraṃ mokṣadvādaśaṃ sahajasthitiḥ // 13 // nirapekṣaṃ muniṃ śāntaṃ nirvairaṃ samadarśanam / anuvrajyāmahaṃ nityaṃ pūyayedaṅghrireṇubhiḥ // 14 // kadā śambho bhaviṣyāmi karmanirmūlanakṣamaḥ / ekākī nispṛhaḥ śānto pāṇipātro digambaraḥ // 15 // sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja / ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ // 16 // nirālambapadaṃ prāpya citte tatra layaṃ gate / nivartante kriyāḥ sarvāḥ sa yogī nirguṇaḥ paraḥ // 17 // viṣayendriyakāraṇamākarṣacittavibhramaḥ / yathā bahusapatnīnāṃ luṭhanti patimekataḥ // 18 // sādhu sādhu śṛṇu svārthamasthiyantrācca dūrataḥ / asya bhāgakṛtā loke mamatvaṃ śvānavatkṛtam // 19 // śṛṇu tāta dvayaṃ tyājyamāśā bhedastathaiva ca / āśayā dīnatāṃ kṛtvā bhedaśca bhedavardhanam // 20 // rodanahāsyakā '; 'nena piśācasthitimāśrayet / asya saṅgaṃ sadā tyajya bhava cinmātra sarvadā // 21 // chāyākāryaṃ yathā nāsti tathaivāyaṃ hi dehakaḥ / tattvaṃ gṛharasaṃ tyajya paramāṃ sthitimāśraya // 22 // goṣpadaṃ pṛthivī meruḥ sthāṇurākāśamudrikā / tṛṇaṃ tribhuvanaṃ rāma vairāgyālaṃkṛtā kṛtiḥ / manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye // 23 // iti vairāgyam // atha bhaktidvārā caturvidhā muktiḥ / vedākṣarāṇāṃ sāyujyaṃ sarūpatāṃ salokatāmaśnute // prathamaṃ cittaśuddhiṃ ca mānasaṃ pūjanadvayam / tṛtīyaṃ ca sadā dhyānaṃ vyāpakaṃ ca caturthakam // 1 // pañcamaṃ tu nirālambaṃ mokṣabhūmiryathākramam / yatnena sādhayenmartyo tasya muktirna saṃśayaḥ // 2 // japānuṣṭhānayordvārā cittaśuddhirvidhīyate / paścāccaturvidhā muktiḥ śṛṇu sādhu dvijottama // 3 // mānase lokasamprāptistatsadā ca samīpatā / tathā tasya svarūpaṃ ca nirālambena śāśvatam // 4 // ye ye yān yān yajandevāṃste catvāramokṣagāḥ / ātmajñānaṃ vinā mokṣo na bhavetsaccidātmani // 5 // kintu - mānasaṃ nāma āsanasthāṃ sāvayavamūrttiṃ dhyāyet / nivātadīpavatsvasthaṃ yathābuddhyā ṣoḍaśopacāraiḥ pūjayet / tasya gacchatastiṣṭhataśca na samīpāvabhāsaḥ / sa eva sarvabhūtasthaṃ svarūpaṃ paśyati / tataḥ sāvakāśamiva bhāsate sā sāyujyatā / iti caturvidhā upāsanā muktiḥ / athādvaitabhaktiḥ / sarveśvaramayaṃ bhaktirjñānaṃ cābhedadarśanam / nirapekṣaṃ ca vairāgyaṃ muktaṃ nirviṣayaṃ manaḥ // 1 // kintu cāṇḍālādibrahmaparyantaṃ sarvabhūteṣu īśvararūpaṃ bhāvayet / yathārhaṃ ṣoḍaśopacāreṇa pūjayet / sā bhaktiḥ na tu pratimā / brahmādipipīlikāparyantaṃ svaśarīravadabhedaṃ jñātvā tajjñānaṃ paradehāhisvadehāvayamekīkṛtya sarvatra ekameva piṇḍamavadhārayet brahmādisthāvaraparyantamihāmutra nirāśā / mukti nāma vṛttiśūnyam / tatra pramāṇam - sarvabhūteṣu yaḥ paśyedbhagavadbhāvamātmanaḥ / bhūtāni ca bhavatyātmaleṣabhāgavatottamaḥ // 2 // yadā bhūtapṛthakbhāvamekasthamanupaśyati / tata eva ca vistāraṃ brahma sampadyate tadā // 3 // prajahāti yadā kāmān sarvānpārtha manogatān / ātmanyevātmanastuṣṭaḥ svapataḥ sa na khidyate // 4 // gītāsu / brahmādisthāvarānteṣu vairāgyaṃ yaddhi jāyate / yathaiva kākaviṣṭhāyāṃ vairāgyaṃ taddhi nirmalam // 5 // iti advaitabhaktiḥ / atha vivekajñānanirṇayaḥ / akrodhavairāgyajitendriyatvaṃ kṣamādayāśāntijanapriyatvam / nirlobhadātā bhavamuktiheturjñānasya cihnaṃ daśalakṣaṇāni // 1 // karma adhyātmatattvaṃ ca brahmajñānamataḥ param / indraṃ catvāri vācyārthamātmalakṣaṃ sukhāvaham // 2 // karmajñānī bhavejjīvaḥ puruṣo 'dhyātmasaṃjñakaḥ / īśvarastattvavettā ca sarvaṃ brahmeti brahmatā // 3 // varṇāśramaṃ ca dharmaṃ ca hotrādikarmatatparāḥ / bhajanaṃ sarvabhūteṣu jñānaṃ ca karmasajñitam // 4 // vairāgyādhyātmaśāstraṃ ca yasya māyā vinirgatā / jijñāsā mananādhyāsaṃ jñānamadhyātmasaṃjñitam // 5 // ālokya dharmasāṃkhyādidharmakarmakriyāvidhīḥ / tadarthavyatirekeṇa tattvajñānaṃ tadocyate // 6 // samādhiśabdavākyārthaṃ brahmākāratayā vṛtiḥ / ekākī nispṛhaḥ śānto brahmajñānaṃ tadocyate // 7 // vāco yasminnivartante liṅgaṃ galitasarvadhīḥ / svayameva svarūpasthaṃ svamiva svaṃ virājate // 8 // uktācāravihīnasya svabuddhirvartate 'khilam / dravyādiviṣayasvārthānsa jīvo nīcaśabditaḥ // 9 // sadācārarato nityaṃ dvandvātītaśca nispṛhaḥ / śuṣkañcāpyaśanaṃ caiva puruṣastasya ucyate // 10 // daṇḍakāśāyamātraṃ ca kāmakrodhavivarjitaḥ / bhramarībhuktasantoṣamīśvarastasya ucyate // 11 // digvāsaṃ ca svasaṃvedyamānandaṃ svaparaṃ na hi / pāṇipātre ca yadbhuṃkte sa brahma rājate mahīm // 12 // dehāntitaṃ sadākālaṃ varṇāśramavivarjitam / yatkṛtaṃ tatsadācāramātmārāmo virājate // 13 // iti atha dharmaśāstre- aniṣṭamiṣṭamiśraṃ ca trividhaṃ karmaṇaḥ phalam // paśumiśrastathā jñānī siddhajñeyaṃ ca pañcakam / etairlakṣaṇasaṃyuktaṃ vṛttibhedena kathyate // 14 // uktvā uktvā ca kāryeṇa dravyaṃ ca sādhayettataḥ / śiśnodararatāḥ svārthaṃ satpaśorlakṣaṇaṃ smṛtam // 15 // yugācāreṇa vartante saṃmataṃ varṇamāśramam / ātmasvārthaṃ na jānāti sa miśraṃ lakṣaṇaṃ smṛtam // 16 // vedaśāstrārthasarvajño uktācāraśca tatparaḥ / yathoktvā ca vadedvākyaṃ sa jñānī lakṣaṇocyate // 17 // kāryaṃ ca anyathākartuṃ yadvaktuṃ tattu sādhayet / sañcitārthānvadetprājñaḥ sa siddhirlakṣaṇocyate // 18 // kāryakāraṇakartṛtvaṃ vihāya vicarenmahīm / stunādapī nikāmī ca ānandaṃ jñeyalakṣaṇam // 19 // iti nirvedajñānanirṇayaḥ / dehavarṇāśrayā dharmā kalpanāvedanirmitāḥ / tā hi nirmokavattyājyāḥ so 'hameko nirañjanaḥ // 20 // tasmājjñānāttu kaivalyamityādiśruteḥ jñānāgnidagdhakarmāṇīti gītā / parokṣaṃ śāstriyajñānamaparokṣaṃ ca śāśvatam / prathamaṃ janmakarmāṇi dvitīyaṃ saccidātmakam // 21 // utpattisthitisaṃhārabhūtaṃ bhūteṣu yujyate / ātmā ca tatra sākṣī ca jagaddraṣṭā ca sūryavat // 22 // bhūtādivyaktirūpaṃ ca acaraṃ carameva ca / tadindrajālavatpaśyedyathā nu vīcivajjagat // 23 // kalpanābaddhajantuśca sadā jalpati doṣavat / vapurnṛtyati rathyāyāṃ yāvatpatati bhūtale // 24 // jano bālapiśācatvaṃ kiṃ lajjāyogivṛndinām / jalpanti vividhā vāco kimarthaṃ sukhaduḥkhayoḥ // 25 // asti bhāti priyaṃ sthiramasthiraṃ nāma rūpakam / catvāra īṣaṇā tyājyāḥ sohameko nirañjanaḥ // 26 // mātṛkādhvanirūpā ca vartate viśvamāyayā / jānīhi tatra tannādaṃ vyartho 'rthaḥ pratipadyate // 27 // amanastu sadā deho yathā grāmo vinā janāt / brahmādyopi na karttavyaḥ sa paśuścātmaghātakaḥ // 28 // uttamā ca laye līnā dhyānadhāraṇamadhyamāḥ / adhamā pratimāpūjā gītanṛtyaṃ dhamodhamaḥ // 29 // snānaṃ mano malatyāgaḥ śaucamindriyanigrahaḥ / abhedadarśanaṃ jñānaṃ dhyānaṃ nirviṣayaṃ manaḥ // 30 // sthūlapeśivat pratyakṣaṃ liṅgaṃ vandhyaṃ yathā striyaḥ / manasātmaikarūpeṇa svayaṃ brahma sanātanam // 31 // śrutismṛtyarthapūrṇaṃ ca samādheścittasaurabham / yāvaddehābhimānaṃ ca tāvatyo niṣphalā kriyāḥ // 32 // saṃsārakarma āsakto brahmāhamiti manyate / karmabrahmobhayabhraṣṭastaṃ tyajedantyajaṃ yathā // 33 // samādhervikṣepo yasya nānāyuktiprakārakaḥ / yāvaddehalayaṃ naitāvanto mohakārakāḥ // 34 // ekosau yogavāsī ca dvayaṃ grāmastathaiva ca / tṛtīyaṃ nagaraṃ caiva manye yadvanavāsinām // 35 // vedaśāstrapurāṇāni nānāyuktiṃ ca valgunā / vyavasayātmikā buddhirna tu sādhanarūpakā // 36 // āloḍya caturo vedān sarvaśāstrāṇi sarvadā / yo vai tattvaṃ na jānāti darvīpākarasaṃ yathā // 37 // śabdabrahmaṇi niṣṇāto snāyātsa parame yadi / śramastasya śramaphalaṃ hyadhenuriva rakṣakaḥ // 38 // ākāśadarpaṇe yasminyajjagadbhāsate 'khilam / tatsarvaṃ brahmarūpaṃ ca māyāmayaviceṣṭitam // 39 // yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī / yasyāṃ jāgarti bhūtāni sā niśā paśyato muneḥ // 40 // nāhaṃ deho na ca prāṇo nendriyāṇi tathaiva ca / na mano hanta buddhiśca naiva cittamahaṅkṛtiḥ // 41 // nāhaṃ manuṣyo na ca deva yakṣo na brāhmaṇaḥ kṣatriyavaiśyaśūdraḥ / na brahmacārī na gṛhī vanastho bhikṣurna cāhaṃ nijabodharūpaḥ // 42 // kāryakāraṇaceṣṭā ca trividhaṃ kalpanākṛtam / manohaṅkārasaṃyuktaṃ vyarthaṃ ca śabdamālikā // 43 // śabde śabdasya jñānārthaṃ yogī vadati nispṛhaḥ / yathā vādyeṣu nādaśca pāratantryeṇa vartate // 44 // yogī ca sarvakāryāṇi vartate dehakarmaṇi / kaumāraṃ krīḍanaṃ caiva sarvaṃ mithyaiva kāraṇam // 45 // yadyāvatkriyate jantuḥ svagṛhe rājate pumān / yo yo yasya yathā bhāvastattateṣāṃ ca saukhyatā // 46 // tatkāmopaceṣṭitam sarvaṃ vṛthā bhavati āyatau / na cāsya kriyā kācinneha nānāsti karhicit // 47 // ahaṃ ceṣṭa ito dehe sarvakarmasu ceṣṭate / iti jñānaṃ vijānīyādyajjñānaṃ smaraṇena hi // 48 // taḍāgaḥ pūrṇato yena yaddātuṃ balaṃ rājate / kiṃcicchidreṇa ādyaṃ ca manasātmodakakriyāḥ // 49 // bandhaṃ vihāya pūrṇāni kurvantu svasthamānasam / ye hi yuktiṃ sadābhyāsātsa vai jñānottamottamaḥ // 50 // dehādisarvakarmāṇi jñānājñāneṣu jñāyase / so 'haṃ cinmātrarūpeṇa jānīhi brahmalakṣaṇam // 51 // ahaṃ mūrkhamahaṃ jñātā yo dharmaḥ pratipādyate / so 'haṃ cinmātrarūpeṇa jānīhi brahmalakṣaṇam // 52 // bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi yasmin dṛṣṭe parāvare // 53 // jagadvilakṣaṇaṃ brahma brahmaṇo 'nyanna kiñcana / brahmaṇyābhāti cinmithyā yathā marumarīcikā // 54 // jñānāmṛtena tṛptasya kṛtakṛtyasya yoginaḥ / na cāsti kiñcitkartavyamasti cenna sa sattvavit // 55 // na tvaṃ viprādiko varṇo nāśramī nākṣagocaraḥ / asaṅgo 'si nirākāro viśvasākṣī sukhī bhava // 56 // dehābhimānagalite vidite ca cidātmani / yatra yatra mano yāti tatra tatra samādhayaḥ // 57 // ātmaikabhāvaniṣṭhasya yā yā ceṣṭāstadarcanam / yo yo jalpaḥ sa saṃmantrastaddhyānaṃ ca nirīkṣaṇam // 58 // na saṃkalpavikalpasya na līnopādhivāsanāḥ / nijasvarūpe nirmagnaḥ sa yogī paratattvavit // 59 // dehādisarvendriyāṇi sattāmātreṇa ceṣṭate / yathā dīpe prapaṃcasya cuṃbakaṃ lohameva ca // 60 // dehadvayaṃ tathā nāma varṇāśramā ca vyarthatā / mahīākāśabrahmāhamalametatsamādhinā // 61 // avyaktasya kathaṃ dhyānaṃ vyāpakasya visarjanam / amūrtasya kathaṃ pūjā svayaṃ brahma sanātanam // 62 // phalasya kāraṇaṃ puṣpaṃ phale puṣpaṃ vinaśyati / jñānasya kāraṇaṃ karma jñāne karma vinaśyati // 63 // kiṃ karomi kva gacchāmi kiṃ gṛhṇāmi tyajāmi kim / ātmanā pūritaṃ sarva mahākalpāṃbunā yathā // 64 // bhūtādivyaktirūpaṃ ca acaraṃ carameva ca / tadindrajālavatpaśyedyathāmbuvīcivajjagat // 65 // śabdabhāgadvayaṃ kṛtvā vyartho jñānārthayoginam / kadācidvaktuṃ jñānārthaṃ vyartho vaktuṃ na śakyate // 66 // garvaṃ no vahate na nindanti parānno bhāṣate niṣṭhuraṃ proktaṃ kenacidapriyaṃ ca hasate krodhaṃ ca nālambate / śrutvā kāvyamalakṣaṇaṃ parakṛtaṃ santiṣṭhate mūkava- ddoṣānnādadate svayaṃ na kurute caitatsatāṃ lakṣaṇam // 67 // bījamadhye yathā vṛkṣaṃ vṛkṣamadhye ca bījatā / vyāpyavyāpakasarvātmā sa pṛthak naiva dṛśyate // 68 // ekātmā sarvabhūteṣu bandhamokṣaḥ kathaṃ dvidhā / janmasaṃskārayogena bhinnatvaṃ varttate sadā // 69 // pratibimbayathopādhiṃ dīrghantiryak ca varttulam / tasmādvilakṣaṇo jīvaḥ kathamekaṃ bhaviṣyati // 70 // yathā yonistathācārapūrvakarmmānusārataḥ / tattajjñānādhikāreṇa dvividhā bandhamokṣayoḥ // 71 // yathāyamalamutpattiṃ prārabdhaṃ vividhākṛtam / tathaiva sukhaduḥkhāni kathaṃ bhavati ekatā // 72 // dravyaṃ na bhakṣayetprājñaḥ svadravyaṃ naiva poṣayet / santuṣṭaḥ sarvadā nityaṃ sa naro jñānavānbhavet // 73 // śarīraṃ naśvaraṃ sarvaṃ sambandhaḥ kintu śāśvataḥ / vayasā sūtramārgeṇa yathā sthāneṣu gacchati // 74 // yathā paragṛhe vāso mārgasthaṃ kurute sadā / tathaiva sukhaduḥkhena na spṛśet jñānino naraḥ // 75 // naṭī ca naṭanāṭyaṃ ca nānākrīḍā ca rañjanam / ahaṃ pratyayajānāti tathaiva jño sadā naraḥ // 76 // iti jñānanirṇayaḥ / atha śrotā uvāca / idaṃ kiṃ dṛśyate kena kathaṃ jātam ? taṃ hovāca- prathama anādivastu caitanya ātmā / tasya sphuraṇaṃ jātaṃ sa imamevātmānaṃ dvidhā pātayettataḥ / patiśca patnī cābhavatāmiti bṛhadāraṇye / tattvamasīti yasmin tripadāni bhavanti / tat tvaṃ asi / brahmāhamasmīti sakalabrahmāntaṃ niśvasitam / atha tatsarvaṃ tvameva / idamāścaryam / tarhi citta ekāgram atisūkṣmataraṃ kuru / paramarthamityuktam / ātmā 'yaṃ gururacaladharmavyāpakatvāditi / atha- andhaḥ paṅgurasaṅge ca saṅgātkarma pratiṣṭhitam / yatra paṅgusvatantratvaṃ tatrāndho niḥphalo bhavet // 1 // andhātītaṃ bhavetpaṅguracalaṃ ca sanātanam / sabāhyābhyantaraṃ bhūtaṃ yathākāśaṃ ca dṛśyate // 2 // kintu māyā andhā avivekitvāt / ubhayorekībhūtvā mithyā jīveśvarau vyājenāpi brahmāṇḍayoḥ / sṛṣṭinirmitāḥ / tasmānmāyāparityāgena svayameva cidākāśe ca vartate / tatra pramāṇaṃ śrutiḥ / ākāśa ātmā khaṃ brahma / atha jīveśvarayorlakṣaṇam / tatra pramāṇaṃ śrutiḥ / dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte / tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti / atha vedeti / kāryopādicaitanyaṃ jīvaśabdavācyam / kāraṇopādhicaitanyam īśvaraśabdavācyam / kāryopādhirayaṃ jīvaḥ kāraṇopādhirīśvaraḥ / kāryakāraṇatāṃ hitvā pūrṇabobho vidhīyate // 3 // tatra kāryaṃ nāma ahaṅkārādisṛṣṭivyāpāraḥ kāraṇaṃ nāma sākṣī hyantaḥsphuraṇam / iti vedānte / upadraṣṭānumantā ca bharttā bhoktā maheśvaraḥ / paramātmeti cāpyukto dehe 'sminpuruṣaḥ paraḥ // 4 // iti īśvaraḥ / puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān / kāraṇaṃ guṇasaṃyogo 'sya sadasadyonijanmasu // 1 // iti jīvaḥ / mukhābhāsako darpaṇe dṛśyamāno mukhatvāpṛthak te na hi vā 'sti vastu // cidābhāsako 'dhīśajīvo 'pi tadvat sa nityopalabdhisvarūpo 'hamātmā // 1 // iti hastāmale / salila eko iṣṭādvaito bhavati / iti bṛhadāraṇye / tathā bimbapratibimbanyāyena jīveśvarau kalpitau / tajjīvasya mokṣasādhanamāha karmaparaṃ aharahaḥ sandhyāmupāsitā yāvajjīvamagnihotraṃ juhuyāt / jyotiṣṭomau svargakāmo yajet / oṃmiti brahma / omitīdaoṃ sarvam / omityagnihotramanujānāti / iti karma / atha jñānaparam / na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ / prathamamāyāśabalasṛṣṭyādiputrakalatradravyādvilakṣaṇaḥ / dvitīyaṃ sthūlasūkṣmādiśarīrasya vilakṣaṇam / tṛtīyaṃ kevalamokṣasaṅkalpaḥ / yathā śukanālakānyāyena mithyārajjusarppe bhramamāṇe sati tasya mokṣasādhanamāha / tatra jīvasvarūpaṃ lakṣaṇaṃ dṛṣṭisambandhena sūryaprabhayā pratibhāti tadvāsanā mahad hṛdi granthiḥ / iti jīvalakṣaṇam / jīvasya mokṣakāmāya trivargaṃ ca purā kṛtam / karma pātañjaliṃ sāṅkhyaṃ tatsamāsena kathyate // 1 // pañcabhūtātmikā pūjā vidhireṣa samāśṛṇu / trayaṃ karma pūjāyogyaṃ vā yo pātañjale smṛtaḥ // 2 // dvayaṃ dehābhimānena ekaṃ nāhaṃ ca sāṃkhyatā / ahaṃ nāhaṃ dvayaṃ śabdabandhamokṣaṃ ca kārakam // 3 // tathā ca śrutiḥ / athāto dharmajijñāsā / athāto brahmajijñāsā / pūrvapūrvaśrutiyuktyānubhavābhāsānāmuttarottaraśrutiyuktānubhavābhāsabodhadarśanāt / sāmānyaśāstraṃ syānnyūnaṃ viśeṣo balavānbhavet / pareṇa pūrvabādho vā prāyaśo dṛśyatāmiha // 4 // iti vedānte karmaparam / jñānādeva tu kaivalyamityādiśruteḥ / na hi jñānena sadṛśaṃ pavitramiha vidyate / jñānāgnidagdhakarmāṇi / udarāḥ sarva evaite jñānī tvātmaiva me matam / iti jñānaparam / atha vedoktakarmayogaḥ / varṇāśramaṃ ca dharmaṃ ha vedādividhipūrvakam / tacca sādhyamasādhyaṃ vā janmakarmaphalapradam // 1 // jyotiṣṭome bhavetsargaḥ śrotā syāditi karmaṇi / niṣedhavidhinighnāni na bhavanmokṣasiddhidam // 2 // japānuṣṭhānayordvārā devatānugraho bhavet / tatsakāśādbhavet siddhiścaitanyopādhivarjitā // 3 // tatra bhūtapūjā / pārthivasthāvarāditīrthayātrā agnihotrajvālāmukhīyāgādi / āpaḥ gaṅgāyāḥ naimiṣāraṇyādijalapūjā / tathā ca- saṃhitā brāhmaṇāraṇyaṃ dvandvadīkṣā nighaṇṭakam / jyotiṣaṃ ca niruktaṃ ca daśagranthāni sūtrakam // 4 // ekayā liṅgagranthyā ca baddhyate sakalaṃ jagat / daśagranthyā yadā baddho tasya muktiḥ kathaṃ bhavet // 5 // evaṃ paṭhati vedānāṃ haṃkāraṃ piṇḍapoṣaṇam(?) / etejjñānaparaṃ jñātvā sa mukto nātra saṃśayaḥ // 6 // kintu- saṃhitā kāryacchandaṃ ca dṛśyabrahmeti brāhmaṇam / nabhamāraṇyamāśritya chandambrahmāsmi vākyatā(?) // 7 // mana ādirodhanaṃ śikṣā nighaṇṭaṃ vṛtidhāraṇam / vivekaṃ jyotiṣaṃ caiva mamedaṃ sūryamucyate // 8 // niruktaṃ saṃśayacchedyaṃ sūtrapāṭhaṃ ca jñānadhīḥ / annopādhiśca vedādyā yastaṃ veda sa vedavit // 9 // asyārthaḥ / saṃhitā nāma svahitam / kāryakāraṇātītaṃ na tu karmacodanā / brāhmaṇaṃ nāma sarvasvaṃ brahmaiva na tu yāgādi / āraṇyaṃ nāma nabhalakṣyaṃ na tu āraṇyarodanam / chando nāma brahmāsmīti smaraṇaṃ na tu piśācavacchalanam / śikṣā nāma śāsanaṃ mana ādidhāraṇā na tu pāṭhaḥ nighaṇṭaṃ nāma kāṭhinyaṃ vṛttisāvadhanatā na tu deśāntaram / jyotiṣaṃ nāma vivekata na tu gaṇakādivyāpāraḥ / sūtraṃ nāma abhedānusandhānaṃ na tu karmapreraṇā / niruktaṃ nāma saṃśayacchedyaṃ na tu vedārthaprauḍhiḥ / sūtrapāṭhaṃ nāma jñānadṛṣṭiḥ / na tu vyākaraṇabalam / etajjñānaṃ paraṃ jñānamanyatsaṃsārapoṣaṇam / iti vedoktakarmayogaḥ / pramāṇaṃ vedākṣarāṇāṃ sāyujyaṃ sarūpatāṃ salokatāmaśnuta iti śruteḥ // atha pātañjalahaṭhayogaḥ / atha pātañjalayogaṃ kathayatyaṅgāni vai kramāt / dehasādhyaṃ bhavenmokṣaṃ tajjñānaṃ sādhanaṃ śṛṇu // 1 // tatra haṃsopaniṣadi- gudamavaṣṭabhyādhārādvāyumutthāpya svādhiṣṭhānaṃ triḥpradakṣiṇīkṛtya maṇipūrakaṃ gatvā anāhatamatikramya viśuddhe prāṇānniruddhya ājñāmanu brahmarandhraṃ dhyāyet / tatra nādamanubhavati ciṇiti prathamaḥ 1 ciṇiciṇi 2 ghaṇṭā 3 śaṅkha 4 tantrī 5 tāla 6 veṇu 7 bheri 8 mṛdaṅga 9 megha 10 navamaṃ tyājyaṃ daśamamabhyaset / tasmānmano vilīnaṃ bhavati / yasya manasi viṣṭanā manaso 'ntarāyaṃ mano na veda yasya manaḥ śarīraṃ yo manontaro yamayati / cakraṃ sapta trikūṭaṃ ca śrīhaṭhaṃ gohaṭhaṃ tathā / bhrūvorgumphā brahmarandhraṃ sūlo yānaṃ jalandharam // 1 // ṭālī lolī tathā dhotī lambikāśodhanaṃ kramāt / khecarī bhūcarī caiva mahākāṣṭhā tathaiva ca // 2 // udgānaṃ lopanaṃ caiva gāṭhanaṃ cāvakāśakam / iḍāpiṅgalayornāmānyaṣṭāviṃśatyanukramāt // 3 // praṇavaṃ vyāharan jāpyaṃ so 'haṃ yāmaṃ matāntare / asya kartā bhavejjīvo dehabhājanasammatam / sādhanena bhavetsiddhirahaṃ vṛddho 'bhijāyate // 4 // aṇimādi bhavetteṣāṃ bhūtaṃ bhaviṣyaṃ vartamānam / vācāṃ siddhirmṛtaṃ mokṣaṃ dehasaṅgena mānitā // 5 // yathā prete kṣamā liṅgaṃ tatsakāśācca saukhyatā / tathā dehasamīreṇa ahaṃ mameti mānitā // 6 // brahmarandhre gate prāṇe hyahaṃ mokṣo 'pi jāyate / yathā dadhnagṛhasvāmī palāyan saukhyamānitā // 7 // punarahaṅkṛto vāso vāsanā janmadāyinī / tathā dehagato mokṣo buddhirarbhakasaṃmatā // 8 // tatra gītā- vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro parāṇi / tathā śarīrāṇi vihāya jīrṇā- nyanyāni saṃyāti navāni dehī // 9 // draṣṭā dṛśyaṃ yadā vartte dehe saṅgena mokṣakaḥ (?) / ātmā dehī kathaṃ kṛtvā sarvavyāpivilakṣaṇaḥ / 10 // tasmādunmīladyogī ca vikalaḥ kaulaśikṣayā / samābhyutthānamanyāni dehasaṅgena vyarthatā // 11 // ātmā prajñānamānandanityaśuddhanirāmayaḥ / vicarejjñāptimātreṇa dehātītaṃ ca sarvadā // 12 // yāvaddehābhimānaṃ ca yāvatsiddhiḥ pravarttate / tāvajjanyānadānaṃ ca bhavetkarmānusārataḥ // 13 // tatra niṣedhārthaśrutiḥ- na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ / pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yadyatayo viśanti // vedāntavijñānasuniścitārthāḥ saṃnyāsayogādyatayaḥ śuddhasattvāḥ iti śruteḥ / ābrahmabhuvanāllokāt iti gītāsu / iṣṭādarśanadṛśyānāṃ virāmo yatra vā bhavet / tasmādvilakṣaṇaṃ hyātmā hyaparokṣe bhavetsvayam // 1 // yāvanna jñāyate ātmā kartṛlābhalavaṃ muniḥ / tāvatsarvaṃ bhavedvyarthaṃ yathā vandhyā vibhūṣitā // 2 // iti karmaparaḥ / parantu anarthakārī dehanāśakārī / tasmājjñānāya sādhayet / tatra cakram ādhāraṃ nāma deham // 1 // svādhiṣṭhānaṃ sāttvikamahaṅkāraḥ // 2 // maṇipuraṃ buddhiḥ // 3 // anāhataṃ sadācāraḥ // 4 // viśuddhaṃ guhabhaktiḥ // 5 // ājñācakre jñāne sāvadhānatā // 6 // sahasradalaṃ turyā // 7 // trikūṭaṃ guṇarahitam // 8 // śrīhaṭhaṃ māyārahitam // 9 // gohaṭhamavidyātiraskāraḥ // 10 // bhruvorgumphā kāmanāśūnyam // 11 // brahmarandhraṃ manolayaḥ // 12 // sūlabandhamindriyanigrahaḥ // 13 // yānaṃ viṣayanirāsaḥ // 14 // jālandharaṃ svapararahitam // 15 // ṭālī padārthavārtāśūnyam // 16 // lolī yuktāhāraḥ // 17 // dhotī sarvajale 'pyaikyam // 18 // lambikā stutinindārahitam // 19 // khecarī avakāśe dṛṣṭiḥ // 20 // bhūcarī yugmamātramavalokanam // 21 // mahākāṣṭhā sarvaṃ brahmeti niścayaḥ // 22 // udgānamaniketam // 23 // lopanaṃ kāryātītam // 24 // gāṭhanaṃ dehaduḥkhasahanam // 25 // avakāśama dehātītam // 26 // iḍāpiṅgalayornāma // 27 // 28 // prapañcabuddhirahitam // evantu sādhayetprājño na tu dehaviḍambanam / dehādvilakṣaṇaṃ ātmā vṛthā bhramanti mānavāḥ // iti pātañjalahaṭhayogaḥ // atha sāṅkhyarājayogaḥ / vinā sāṅkhyena pratyakṣaṃ na bhavedātmayoginām(?) / dehaḥ kañcukavattyājyaḥ svasvaṃ khamiva rājate // 1 // yaṃ śaivāḥ samupāsate śiva iti brahmeti vedāntino bauddhā buddha iti pramāṇapaṭavaḥ karteti naiyāyikāḥ / arhannityatha jainaśāsanaratāḥ karmeti mīmāṃsakāḥ sarve ghūrṇiparāḥ prapañcavikalāḥ sāṃkhyātparaṃ nānyathā // 2 // sāṃkhyaṃ yogaṃ samabhyasyet puruṣaṃ pañcaviṃśatiḥ / iti śrutirvedavākyaṃ vedāntaiḥ sadbhirucyate // 3 // ākāśapūrakaṃ sāṃkhyaṃ yogaḥ samīrapūrakaḥ / dehādvilakṣaṇaṃ ātmā tasmātsāṃkhyaṃ samabhyaset // 4 // pralayaḥ sarvatadvācāmātmano vyatirekatā(?) / sa sāṃkhyayogasaṃjñā ca itaraṃ bhrāmikaṃ matam // 5 // sarvādvilakṣaṇo hyātmā ekamanekarūpiṇam / ekamevādvitīyaṃ brahma alaṃ tataḥ paraṃ bhavet (?) // 6 // iti sāṃkhyayogaḥ / atha dehalakṣaṇam- bhogarogaṃ tathā malaṃ nidhanaṃ kṣetragāmitā / prārabdhamanuvarttante yathā tadvai viniścitam // 1 // pañcatanmātrabhūtāni pratyakṣamakhilaṃ jagat / prakṛtirguṇakarmāṇi varttante citprakāśataḥ // 2 // manotthāya yadā dehe tatkarma jīvasaṃjñakam / dehena manamutthāya tatkarma dehasaṃjñitam(?) // 3 // bhakṣyabhakṣakabhāvaṃ ca bhūtaṃ bhūteṣu yujyate / tadarthaṃ śṛṇu me vatsa pañcabhūtānyanukramāt // 4 // āpaḥ pṛthivī bhakṣyaṃ ca vāyuragniśca bhakṣakaḥ / tatrākāśamāvapanaṃ sattā cinmātrasaṃjñitā // 5 // kṣutpipāsāvisargaṃ ca dehe karmāṇi kevalam / anyatkāryāṇi karmāṇi vedasaṃjñā vidhīyate // 6 // dhairyaṃ samarasaścaiva sarvabhakṣasya nispṛhaḥ / akhaṇḍapañcabhūtāni lakṣaṇairdeha ucyate // 7 // tatrāhamantaḥkaraṇaṃ bhoktā, bhoktā nāma sākṣitvam indriyāṇāṃ bhogasādhanatā nāma rasaparīkṣā pañcabhūtānāṃ bhogyaṃ nāma sthūlakṛśādidravyaguṇāḥ / yathā bhavanti tathā / tatra pramāṇaṃ śrutiḥ- tābhyaḥ puruṣamānayattā abruvanpuruṣaṃ stuteti puruṣo vā vasu kṛtaṃ yathāyatanaṃ praviśāmi kṣutpipāse bhavateti śruteḥ mātābālakanyāyena tatra gītāsu idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate / etadyo vetti tama prāhuḥ kṣetrajña iti tadvidaḥ // 8 // iti sāṃkhyaparibhāṣā (1) // (1) sāṃkhyaparibhāṣāgranthasya ekamevādarśapustakaṃ prāptamapi ca granthakṛtā granthaprārambhe- vibhaktimatra yo paśyettasya jñānaṃ ca dūrataḥ / guruyuktyā prasādena granthagarbhāvalokanam // iti pratijñātatvādasya mudraṇe kārite bahuṣu sthaleṣu agatyā 'śuddhirasti kintu granthārtharakṣārthaṃ na tannirāse 'smābhirdṛṣṭipātaḥ kṛtaḥ / grantho 'pi khaṇḍita ivābhāti /