1. brahmakāṇḍam anādinidhanaṃ brahma $ śabdatattvaṃ yad akṣaram & vivartate 'rthabhāvena % prakriyā jagato yataḥ // 1.1 // ekam eva yad āmnātaṃ $ bhinnaśaktivyapāśrayāt & apṛthaktve 'pi śaktibhyaḥ % pṛthaktveneva vartate // 1.2 // adhyāhitakalāṃ yasya $ kālaśaktim upāśritāḥ & janmādayo vikārāḥ ṣaḍ % bhāvabhedasya yonayaḥ // 1.3 // ekasya sarvabījasya $ yasya ceyam anekadhā & bhoktṛbhoktavyarūpeṇa % bhogarūpeṇa ca sthitiḥ // 1.4 // prāptyupāyo 'nukāraś ca $ tasya vedo maharṣibhiḥ & eko 'py anekavartmeva % samāmnātaḥ pṛthak pṛthak // 1.5 // bhedānāṃ bahumārgatvaṃ $ karmaṇy ekatra cāṅgatā & śabdānāṃ yataśaktitvaṃ % tasya śākhāsu dṛśyate // 1.6 // smṛtayo bahurūpāś ca $ dṛṣṭādṛṣṭaprayojanāḥ & tam evāśritya liṅgebhyo % vedavidbhiḥ prakalpitāḥ // 1.7 // tasyārthavādarūpāṇi $ niśritāḥ svavikalpajāḥ & ekatvināṃ dvaitināṃ ca % pravādā bahudhāgatāḥ // 1.8 // satyā viśuddhis tatroktā $ vidyaivaikapadāgamā & yuktā praṇavarūpeṇa % sarvavādāvirodhinā // 1.9 // vidhātus tasya lokānām $ aṅgopāṅganibandhanāḥ & vidyābhedāḥ pratāyante % jñānasaṃskārahetavaḥ // 1.10 // āsannaṃ brahmaṇas tasya $ tapasām uttamaṃ tapaḥ & prathamaṃ chandasām aṅgam % āhur vyākaraṇaṃ budhāḥ // 1.11 // prāptarūpavibhāgāyā $ yo vācaḥ paramo rasaḥ & yat tat puṇyatamaṃ jyotis % tasya mārgo 'yam āñjasaḥ // 1.12 // arthapravṛttitattvānāṃ $ śabdā eva nibandhanam & tattvāvabodhaḥ śabdānāṃ % nāsti vyākaraṇād ṛte // 1.13 // tad dvāram apavargasya $ vāṅmalānāṃ cikitsitam & pavitraṃ sarvavidyānām % adhividyaṃ prakāśate // 1.14 // yathārthajātayaḥ sarvāḥ $ śabdākṛtinibandhanāḥ & tathaiva loke vidyānām % eṣā vidyā parāyaṇam // 1.15 // idam ādyaṃ padasthānaṃ $ siddhisopānaparvaṇām & iyaṃ sā mokṣamāṇānām % ajihmā rājapaddhatiḥ // 1.16 // atrātītaviparyāsaḥ $ kevalām anupaśyati & chandasyaś chandasāṃ yonim % ātmā chandomayīṃ tanum // 1.17 // pratyastamitabhedāyā $ yad vāco rūpam uttamam & yad asminn eva tamasi % jyotiḥ śuddhaṃ vivartate // 1.18 // vaikṛtaṃ samatikrāntā $ mūrtivyāpāradarśanam & vyatītyālokatamasī % prakāśaṃ yam upāsate // 1.19 // yatra vāco nimittāni $ cihnānīvākṣarasmṛteḥ & śabdapūrveṇa yogena % bhāsante pratibimbavat // 1.20 // atharvaṇām aṅgirasāṃ $ sāmnām ṛgyajuṣasya ca & yasminn uccāvacā varṇāḥ % pṛthaksthitaparigrahāḥ // 1.21 // yad ekaṃ prakriyābhedair $ bahudhā pravibhajyate & tad vyākaraṇam āgamya % paraṃ brahmādhigamyate // 1.22 // nityāḥ śabdārthasaṃbandhās $ tatrāmnātā maharṣibhiḥ & sūtrāṇāṃ sānutantrāṇāṃ % bhāṣyāṇāṃ ca praṇetṛbhiḥ // 1.23 // apoddhārapadārthā ye $ ye cārthāḥ sthitalakṣaṇāḥ & anvākhyeyāś ca ye śabdā % ye cāpi pratipādakāḥ // 1.24 // kāryakāraṇabhāvena $ yogyabhāvena ca sthitāḥ & dharme ye pratyaye cāṅgaṃ % saṃbandhāḥ sādhvasādhuṣu // 1.25 // te liṅgaiś ca svaśabdaiś ca $ śāstre 'sminn upavarṇitāḥ & smṛtyartham anugamyante % ke cid eva yathāgamam // 1.26 // śiṣṭebhya āgamāt siddhāḥ $ sādhavo dharmasādhanam & arthapratyāyanābhede % viparītās tv asādhavaḥ // 1.27 // nityatve kṛtakatve vā $ teṣām ādir na vidyate & prāṇinām iva sā caiṣā % vyavasthānityatocyate // 1.28 // nānarthikām imāṃ kaś cid $ vyavasthāṃ kartum arhati & tasmān nibadhyate śiṣṭaiḥ % sādhutvaviṣayā smṛtiḥ // 1.29 // na cāgamād ṛte dharmas $ tarkeṇa vyavatiṣṭhate & ṛṣīṇām api yaj jñānaṃ % tad apy āgamapūrvakam // 1.30 // dharmasya cāvyavacchinnāḥ $ panthāno ye vyavasthitāḥ & na tāṃl lokaprasiddhatvāt % kaś cit tarkeṇa bādhate // 1.31 // avasthādeśakālānāṃ $ bhedād bhinnāsu śaktiṣu & bhāvānām anumānena % prasiddhir atidurlabhā // 1.32 // nirjñātaśakter dravyasya $ tāṃ tām arthakriyāṃ prati & viśiṣṭadravyasaṃbandhe % sā śaktiḥ pratibadhyate // 1.33 // yatnenānumito 'py arthaḥ $ kuśalair anumātṛbhiḥ & abhiyuktatarair anyair % anyathaivopapādyate // 1.34 // pareṣām asamākhyeyam $ abhyāsād eva jāyate & maṇirūpyādivijñānaṃ % tadvidāṃ nānumānikam // 1.35 // pratyakṣam anumānaṃ ca $ vyatikramya vyavasthitāḥ & pitṛrakṣaḥpiśācānāṃ % karmajā eva siddhayaḥ // 1.36 // āvirbhūtaprakāśānām $ anupaplutacetasām & atītānāgatajñānaṃ % pratyakṣān na viśiṣyate // 1.37 // atīndriyān asaṃvedyān $ paśyanty ārṣeṇa cakṣuṣā & ye bhāvān vacanaṃ teṣāṃ % nānumānena bādhyate // 1.38 // yo yasya svam iva jñānaṃ $ darśanaṃ nātiśaṅkate & thitaṃ pratyakṣapakṣe taṃ % katham anyo nivartayet // 1.39 // idaṃ puṇyam idaṃ pāpam $ ity etasmin padadvaye & ācaṇḍālamanuṣyāṇām % alpaṃ śāstraprayojanam // 1.40 // caitanyam iva yaś cāyam $ avicchedena vartate & āgamas tam upāsīno % hetuvādair na bādhyate // 1.41 // hastasparśād ivāndhena $ viṣame pathi dhāvatā & anumānapradhānena % vinipāto na durlabhaḥ // 1.42 // tasmād akṛtakaṃ śāstraṃ $ smṛtiṃ ca sanibandhanām & āśrityārabhyate śiṣṭaiḥ % sādhutvaviṣayā smṛtiḥ // 1.43 // dvāv upādānaśabdeṣu $ śabdau śabdavido viduḥ & eko nimittaṃ śabdānām % aparo 'rthe prayujyate // 1.44 // avibhakto vibhaktebhyo $ jāyate 'rthasya vācakaḥ & śabdas tatrārtharūpātmā % saṃbhedam upagacchati // 1.45 // ātmabhedaṃ tayoḥ ke cid $ astīty āhuḥ purāṇagāḥ & buddhibhedād abhinnasya % bhedam eke pracakṣate // 1.46 // araṇisthaṃ yathā jyotiḥ $ prakāśāntarakāraṇam & tadvac chabdo 'pi buddhisthaḥ % śrutīnāṃ kāraṇaṃ pṛthak // 1.47 // vitarkitaḥ purā buddhyā $ kva cid arthe niveśitaḥ & karaṇebhyo vivṛttena % dhvaninā so 'nugṛhyate // 1.48 // nādasya kramajātatvān $ na pūrvo na paraś ca saḥ & akramaḥ kramarūpeṇa % bhedavān iva jāyate // 1.49 // pratibimbaṃ yathānyatra $ sthitaṃ toyakriyāvaśāt & tatpravṛttim ivānveti % sa dharmaḥ sphoṭanādayoḥ // 1.50 // ātmarūpaṃ yathā jñāne $ jñeyarūpaṃ ca dṛśyate & artharūpaṃ tathā śabde % svarūpaṃ ca prakāśate // 1.51 // āṇḍabhāvam ivāpanno $ yaḥ kratuḥ śabdasaṃjñakaḥ & vṛttis tasya kriyārūpā % bhāgaśo bhajate kramam // 1.52 // yathaikabuddhiviṣayā $ mūrtir ākriyate paṭe & mūrtyantarasya tritayam % evaṃ śabde 'pi dṛśyate // 1.53 // yathā prayoktuḥ prāg buddhiḥ $ śabdeṣv eva pravartate & vyavasāyo grahītṝṇām % evaṃ teṣv eva jāyate // 1.54 // arthopasarjanībhūtān $ abhidheyeṣu keṣu cit & caritārthān parārthatvān % na lokaḥ pratipadyate // 1.55 // grāhyatvaṃ grāhakatvaṃ ca $ dve śaktī tejaso yathā & tathaiva sarvaśabdānām % ete pṛthag avasthite // 1.56 // viṣayatvam anāpannaiḥ $ śabdair nārthaḥ prakāśyate & na sattayaiva te 'rthānām % agṛhītāḥ prakāśakāḥ // 1.57 // ato 'nirjñātarūpatvāt $ kim āhety abhidhīyate & nendriyāṇāṃ prakāśye 'rthe % svarūpaṃ gṛhyate tathā // 1.58 // bhedenāvagṛhītau dvau $ śabdadharmāv apoddhṛtau & bhedakāryeṣu hetutvam % avirodhena gacchataḥ // 1.59 // vṛddhyādayo yathā śabdāḥ $ svarūpopanibandhanāḥ & ādaicpratyāyitaiḥ śabdaiḥ % saṃbandhaṃ yānti saṃjñibhiḥ // 1.60 // agniśabdas tathaivāyam $ agniśabdanibandhanaḥ & agniśrutyaiti saṃbandham % agniśabdābhidheyayā // 1.61 // yo ya uccāryate śabdo $ niyataṃ na sa kāryabhāk & anyapratyāyane śaktir % na tasya pratibadhyate // 1.62 // uccaran paratantratvād $ guṇaḥ kāryair na yujyate & tasmāt tadarthaiḥ kāryāṇāṃ % saṃbandhaḥ parikalpyate // 1.63 // sāmānyam āśritaṃ yad yad $ upamānopameyayoḥ & tasya tasyopamāneṣu % dharmo 'nyo vyatiricyate // 1.64 // guṇaḥ prakarṣahetur yaḥ $ svātantryeṇopadiśyate & tasyāśritād guṇād eva % prakṛṣṭatvaṃ pratīyate // 1.65 // tasyābhidheyabhāvena $ yaḥ śabdaḥ samavasthitaḥ & tasyāpy uccāraṇe rūpam % anyat tasmād vivicyate // 1.66 // prāk samjñinābhisaṃbandhāt $ saṃjñā rūpapadārthikā & ṣaṣṭhyāś ca prathamāyāś ca % nimittatvāya kalpate // 1.67 // trārthavattvāt prathamā $ saṃjñāśabdād vidhīyate & asyeti vyatirekaś ca % tadarthād eva jāyate // 1.68 // svaṃ rūpam iti kaiś cit tu $ vyaktiḥ saṃjñopadiśyate & jāteḥ kāryāṇi saṃsṛṣṭā % jātis tu pratipadyate // 1.69 // saṃjñinīṃ vyaktim icchanti $ sūtre grāhyām athāpare & jātipratyāyitā vyaktiḥ % pradeśeṣūpatiṣṭhate // 1.70 // kāryatve nityatāyāṃ vā $ ke cid ekatvavādinaḥ & kāryatve nityatāyāṃ vā % ke cin nānātvavādinaḥ // 1.71 // padabhede 'pi varṇānām $ ekatvaṃ na nivartate & vākyeṣu padam ekaṃ ca % bhinneṣv apy upalabhyate // 1.72 // na varṇavyatirekeṇa $ padam anyac ca vidyate & vākyaṃ varṇapadābhyāṃ ca % vyatiriktaṃ na kiṃ ca na // 1.73 // pade na varṇā vidyante $ varṇeṣv avayavā na ca & vākyāt padānām atyantaṃ % pravibhāgo na kaś ca na // 1.74 // bhinnadarśanam āśritya $ vyavahāro 'nugamyate & tatra yan mukhyam ekeṣāṃ % tatrānyeṣāṃ viparyayaḥ // 1.75 // sphoṭasyābhinnakālasya $ dhvanikālānupātinaḥ & grahaṇopādhibhedena % vṛttibhedaṃ pracakṣate // 1.76 // svabhāvabhedān nityatve $ hrasvadīrghaplutādiṣu & prākṛtasya dhvaneḥ kālaḥ % śabdasyety upacaryate // 1.77 // śabdasya grahaṇe hetuḥ $ prākṛto dhvanir iṣyate & sthitibhedanimittatvaṃ % vaikṛtaḥ pratipadyate // 1.78 // śabdasyordhvam abhivyakter $ vṛttibhedaṃ tu vaikṛtāḥ & dhvanayaḥ samupohante % sphoṭātmā tair na bhidyate // 1.79 // indriyasyaiva saṃskāraḥ $ śabdasyaivobhayasya vā & kriyate dhvanibhir vādās % trayo 'bhivyaktivādinām // 1.80 // indriyasyaiva saṃskāraḥ $ samādhānāñjanādibhiḥ & viṣayasya tu saṃskāras % tadgandhapratipattaye // 1.81 // cakṣuṣaḥ prāpyakāritve $ tejasā tu dvayor api & viṣayendriyayor iṣṭaḥ % saṃskāraḥ sa kramo dhvaneḥ // 1.82 // sphoṭarūpāvibhāgena $ dhvaner grahaṇam iṣyate & kaiś cid dhvanir asaṃvedyaḥ % svatantro 'nyaiḥ prakalpitaḥ // 1.83 // yathānuvākaḥ śloko vā $ soḍhatvam upagacchati & āvṛttyā na tu sa granthaḥ % pratyāvṛtti nirūpyate // 1.84 // pratyayair anupākhyeyair $ grahaṇānuguṇais tathā & dhvaniprakāśite śabde % svarūpam avadhāryate // 1.85 // nādair āhitabījāyām $ antyena dhvaninā saha & āvṛttaparipākāyāṃ % buddhau śabdo 'vadhāryate // 1.86 // asataś cāntarāle yāñ $ śabdān astīti manyate & pratipattur aśaktiḥ sā % grahaṇopāya eva saḥ // 1.87 // bhedānukāro jñānasya $ vācaś copaplavo dhruvaḥ & kramopasṛṣṭarūpā vāg % jñānaṃ jñeyavyapāśrayam // 1.88 // [jñeyena na vinā jñānaṃ $ vyavahāre 'vatiṣṭhate & nālabdhakramayā vācā % kaś cid artho 'bhidhīyate] // 1.89 // yathādyasaṃkhyāgrahaṇam $ upāyaḥ pratipattaye & saṃkhyāntarāṇāṃ bhede 'pi % tathā śabdāntaraśrutiḥ // 1.90 // pratyekaṃ vyañjakā bhinnā $ varṇavākyapadeṣu ye & teṣām atyantabhede 'pi % saṃkīrṇā iva śaktayaḥ // 1.91 // yathaiva darśanaiḥ pūrvair $ dūrāt saṃtamase 'pi vā & anyathākṛtya viṣayam % anyathaivādhyavasyati // 1.92 // vyajyamāne tathā vākye $ vākyābhivyaktihetubhiḥ & bhāgāvagraharūpeṇa % pūrvaṃ buddhiḥ pravartate // 1.93 // yathānupūrvīniyamo $ vikāre kṣīrabījayoḥ & tathaiva pratipattṝṇāṃ % niyato buddhiṣu kramaḥ // 1.94 // bhāgavatsv api teṣv eva $ rūpabhedo dhvaneḥ kramāt & nirbhāgeṣv abhyupāyo vā % bhāgabhedaprakalpanam // 1.95 // anekavyaktyabhivyaṅgyā $ jātiḥ sphoṭa iti smṛtā & kaiś cid vyaktaya evāsyā % dhvanitvena prakalpitāḥ // 1.96 // avikārasya śabdasya $ nimittair vikṛto dhvaniḥ & upalabdhau nimittatvam % upayāti prakāśavat // 1.97 // na cānityeṣv abhivyaktir $ niyamena vyavasthitā & āśrayair api nityānāṃ % jātīnāṃ vyaktir iṣyate // 1.98 // deśādibhiś ca saṃbandho $ dṛṣṭaḥ kāyavatām api & deśabhedavikalpe 'pi % na bhedo dhvaniśabdayoḥ // 1.99 // grahaṇagrāhyayoḥ siddhā $ yogyatā niyatā yathā & vyaṅgyavyañjakabhāve 'pi % tathaiva sphoṭanādayoḥ // 1.100 // sadṛśagrahaṇānāṃ ca $ gandhādīnāṃ prakāśakam & nimittaṃ niyataṃ loke % pratidravyam avasthitam // 1.101 // prakāśakānāṃ bhedāṃś ca $ prakāśyo 'rtho 'nuvartate & tailodakādibhede tat % pratyakṣaṃ pratibimbake // 1.102 // viruddhaparimāṇeṣu $ vajrādarśatalādiṣu & parvatādisarūpāṇāṃ % bhāvānāṃ nāsti saṃbhavaḥ // 1.103 // tasmād abhinnakāleṣu $ varṇavākyapadādiṣu & vṛttikālaḥ svakālaś ca % nādabhedād vibhajyate // 1.104 // yaḥ saṃyogavibhāgābhyāṃ $ karaṇair upajanyate & sa sphoṭaḥ śabdajāḥ śabdā % dhvanayo 'nyair udāhṛtāḥ // 1.105 // alpe mahati vā śabde $ sphoṭakālo na bhidyate & paras tu śabdasaṃtānaḥ % pracayāpacayātmakaḥ // 1.106 // dūrāt prabheva dīpasya $ dhvanimātraṃ tu lakṣyate & ghaṇṭādīnāṃ ca śabdeṣu % vyakto bhedaḥ sa dṛśyate // 1.107 // dravyābhighātāt pracitau $ bhinnau dīrghaplutāv api & kampe tūparate jātā % nādā vṛtter viśeṣakāḥ // 1.108 // anavasthitakampe 'pi $ karaṇe dhvanayo 'pare & sphoṭād evopajāyante % jvālā jvālāntarād iva // 1.109 // vāyor aṇūnāṃ jñānasya $ śabdatvāpattir iṣyate & kaiś cid darśanabhedo hi % pravādeṣv anavasthitaḥ // 1.110 // [labdhakriyaḥ prayatnena $ vaktur icchānuvartinā & sthāneṣv abhihato vāyuḥ % śabdatvaṃ pratipadyate // 1.111 // tasya kāraṇasāmarthyād $ vegapracayadharmaṇaḥ & saṃnipātād vibhajyante % sāravatyo 'pi mūrtayaḥ // 1.112 // aṇavaḥ sarvaśaktitvād $ bhedasaṃsargavṛttayaḥ & chāyātapatamaḥśabda- % bhāvena pariṇāminaḥ // 1.113 // svaśaktau vyajyamānāyāṃ $ prayatnena samīritāḥ & abhrāṇīva pracīyante % śabdākhyāḥ paramāṇavaḥ // 1.114 // athāyam āntaro jñātā $ sūkṣmavāgātmani sthitaḥ & vyaktaye svasya rūpasya % śabdatvena vivartate // 1.115 // sa manobhāvam āpadya $ tejasā pākam āgataḥ & vāyum āviśati prāṇam % athāsau samudīryate // 1.116 // antaḥkaraṇatattvasya $ vāyur āśrayatāṃ gataḥ & taddharmeṇa samāviṣṭas % tejasaiva vivartate // 1.117 // vibhajan svātmano granthīñ $ śrutirūpaiḥ pṛthagvidhaiḥ & prāṇo varṇān abhivyajya % varṇeṣv evopalīyate // 1.118 // ātmā buddhyā samarthyārthān $ mano yuṅkte vivakṣayā & manaḥ kāyāgnim āhanti % sa prerayati mārutam] // 1.119 // ajasravṛttir yaḥ śabdaḥ $ sūkṣmatvān nopalabhyate & vyajanād vāyur iva sa % svanimittāt pratīyate // 1.120 // tasya prāṇe ca yā śaktir $ yā ca buddhau vyavasthitā & vivartamānā sthāneṣu % saiṣā bhedaṃ prapadyate // 1.121 // śabdeṣv evāśritā śaktir $ viśvasyāsya nibandhanī & yannetraḥ pratibhātmāyaṃ % bhedarūpaḥ pratāyate // 1.122 // śabdādibhedaḥ śabdena $ vyākhyāto rūpyate yataḥ & tasmād arthavidhāḥ sarvāḥ % śabdamātrāsu niśritāḥ // 1.123 // śabdasya pariṇāmo 'yam $ ity āmnāyavido viduḥ & chandobhya eva prathamam % etad viśvaṃ pravartate // 1.124 // vibhajya bahudhātmānaṃ $ sa cchandasyaḥ prajāpatiḥ & chandomayībhir mātrābhir % bahudhaiva viveśa tam // 1.125 // sādhvī vāg bhūyasī yeṣu $ puruṣeṣu vyavasthitā & adhikaṃ vartate teṣu % puṇyaṃ rūpaṃ prajāpateḥ // 1.126 // prājāpatyaṃ mahat tejas $ tatpātrair iva saṃvṛtam & śarīrabhede viduṣāṃ % svāṃ yonim upadhāvati // 1.127 // yad etan maṇḍalaṃ bhāsvad $ dhāma citrasya rādhasaḥ & tadbhāvam abhisaṃbhūya % vidyāyāṃ pravilīyate // 1.128 // itikartavyatā loke $ sarvā śabdavyapāśrayā & yāṃ pūrvāhitasaṃskāro % bālo 'pi pratipadyate // 1.129 // yaḥ karaṇavinyāsaḥ $ prāṇasyordhvaṃ samīraṇam & sthānānām abhighātaś ca % na vinā śabdabhāvanām // 1.130 // na so 'sti pratyayo loke $ yaḥ śabdānugamād ṛte & anuviddham iva jñānaṃ % sarvaṃ śabdena bhāsate // 1.131 // vāgrūpatā ced utkrāmed $ avabodhasya śāśvatī & na prakāśaḥ prakāśeta % sā hi pratyavamarśinī // 1.132 // sā sarvavidyāśilpānāṃ $ kalānāṃ copabandhanī & tadvaśād abhiniṣpannaṃ % sarvaṃ vastu vibhajyate // 1.133 // saiṣā saṃsāriṇāṃ saṃjñā $ bahir antaś ca vartate & tanmātrām avyatikrāntaṃ % caitanyaṃ sarvajātiṣu // 1.134 // arthakriyāsu vāk sarvān $ samīhayati dehinaḥ & tadutkrāntau visaṃjño 'yaṃ % dṛśyate kāṣṭhakuḍyavat // 1.135 // bhedodgrāhavivartena $ labdhākāraparigrahā & āmnātā sarvavidyāsu % vāg eva prakṛtiḥ parā // 1.136 // ekatvam anatikrāntā $ vāṅnetrā vāṅnibandhanāḥ & pṛthak pratyavabhāsante % vāgvibhāgā gavādayaḥ // 1.137 // ṣaḍdvārāṃ ṣaḍadhiṣṭhānāṃ $ ṣaṭprabodhāṃ ṣaḍavyayām & te mṛtyum ativartante % ye vai vācam upāsate // 1.138 // pravibhāge yathā kartā $ tayā kārye pravartate & avibhāge tathā saiva % kāryatvenāvatiṣṭhate // 1.139 // pravibhajyātmanātmānaṃ $ sṛṣṭvā bhāvān pṛthagvidhān & sarveśvaraḥ sarvamayaḥ % svapne bhoktā pravartate // 1.140 // svamātrā paramātrā vā $ śrutyā prakramyate yathā & tathaiva rūḍhatām eti % tayā hy artho vidhīyate // 1.141 // atyantam atathābhūte $ nimitte śrutyapāśrayāt & dṛśyate 'lātacakrādau % vastvākāranirūpaṇā // 1.142 // api prayoktur ātmānaṃ $ śabdam antar avasthitam & prāhur mahāntam ṛṣabhaṃ % yena sāyujyam iṣyate // 1.143 // tasmād yaḥ śabdasaṃskāraḥ $ sā siddhiḥ paramātmanaḥ & tasya pravṛttitattvajñas % tad brahmāmṛtam aśnute // 1.144 // prāṇavṛttim atikrānte $ vācas tattve vyavasthitaḥ & kramasaṃhārayogena % saṃhṛtyātmānam ātmani // 1.145 // vācaḥ saṃskāram ādhāya $ vācaṃ jñāne niveśya ca & vibhajya bandhanāny asyāḥ % kṛtvā tāṃ chinnabandhanām // 1.146 // jyotir āntaram āsādya $ cchinnagranthiparigrahaḥ & kāraṇajyotiṣaikatvaṃ % chittvā granthīn pravartate // 1.147 // na jātv akartṛkaṃ kaś cid $ āgamaṃ pratipadyate & bījaṃ sarvāgamāpāye % trayy evāto vyavasthitā // 1.148 // astaṃ yāteṣu vādeṣu $ kartṛṣv anyeṣv asatsv api & śrutismṛtyuditaṃ dharmaṃ % loko na vyativartate // 1.149 // jñāne svābhāvike nārthaḥ $ śāstraiḥ kaś ca na vidyate & dharmo jñānasya hetuś cet % tasyāmnāyo nibandhanam // 1.150 // vedaśāstrāvirodhī ca $ tarkaś cakṣur apaśyatām & rūpamātrād dhi vākyārthaḥ % kevalaṃ nātitiṣṭhati // 1.151 // sato 'vivakṣā pārārthyaṃ $ vyaktir arthasya laiṅgikī & iti nyāyo bahuvidhas % tarkeṇa pravibhajyate // 1.152 // śabdānām eva sā śaktis $ tarko yaḥ puruṣāśrayaḥ & sa śabdānugato nyāyo % 'nāgameṣv anibandhanaḥ // 1.153 // yad udumbaravarṇānāṃ $ ghaṭīnāṃ maṇḍalaṃ mahat & pītaṃ na gamayet svargaṃ % kiṃ tat kratugataṃ nayet // 1.154 // rūpādayo yathā dṛṣṭāḥ $ pratyarthaṃ yataśaktayaḥ & śabdās tathaiva dṛśyante % viṣāpaharaṇādiṣu // 1.155 // yathaiṣāṃ tatra sāmarthyaṃ $ dharme 'py evaṃ pratīyatām & sādhūnāṃ sādhubhis tasmād % vācyam abhyudayārthinām // 1.156 // sarvo 'dṛṣṭaphalān arthān $ āgamāt pratipadyate & viparītaṃ ca sarvatra % śakyate vaktum āgame // 1.157 // sādhutvajñānaviṭayā $ seyaṃ vyākaraṇasmṛtiḥ & avicchedena śiṣṭānām % idaṃ smṛtinibandhanam // 1.158 // vaikharyā madhyamāyāś ca $ paśyantyāś caitad adbhutam & anekatīrthabhedāyās % trayyā vācaḥ paraṃ padam // 1.159 // gaur iva prakṣaraty ekā $ rasam uttamaśālinī & divyādivyena rūpeṇa % bhāratī gauḥ śucismitā // 1.160 // etayor antaraṃ paśya $ sūkṣmayoḥ spandamānayoḥ & prāṇāpānāntare nityam % ekā sarvasya tiṣṭhati // 1.161 // anyā tv apreryamāṇaiva $ vinā prāṇena vartate & jāyate hi tataḥ prāṇo % vācam āpyāyayan punaḥ // 1.162 // prāṇenāpyāyitā saivaṃ $ vyavahāranibandhanī & sarvasyocchvāsam āsādya % na vāg vadati karhi cit // 1.163 // ghoṣiṇī jātanirghoṣā $ aghoṣā ca pravartate & tayor api ca ghoṣiṇyā % nirghoṣaiva garīyasī // 1.164 // sthāneṣu vivṛte vāyau $ kṛtavarṇaparigrahā & vaikharī vāk prayoktṝṇāṃ % prāṇavṛttinibandhanā // 1.165 // kevalaṃ buddhyupādāna- $ kramarūpānupātinī & prāṇavṛttim atikramya % madhyamā vāk pravartate // 1.166 // avibhāgā tu paśyantī $ sarvataḥ saṃhṛtakramā & svarūpajyotir evāntaḥ % sūkṣmā vāg anapāyinī // 1.167 // pīyūṣāpūryamāṇāpi $ nityam āgantubhir malaiḥ & antyā kaleva somasya % nātyantam abhibhūyate // 1.168 // yasyāṃ dṛṣṭasvarūpāyām $ adhikāro nivartate & puruṣe ṣoḍaśakale % tām āhur amṛtāṃ kalām // 1.169 // prāptoparāgarūpā sā $ viplavair anuṣaṅgibhiḥ & vaikharī sattvamātreva % guṇair na vyavakīryate // 1.170 // tadvibhāgāvibhāgābhyāṃ $ kriyamāṇam avasthitam & svabhāvajñais tu bhāvānāṃ % dṛśyante śabdaśaktayaḥ // 1.171 // anādim avyavacchinnāṃ $ śrutim āhur akartṛkām & śiṣṭair nibadhyamānā tu % na vyavacchidyate smṛtiḥ // 1.172 // avibhāgād vivṛttānām $ abhikhyā svapnavac chrutau & bhāvatattvaṃ tu vijñāya % liṅgebhyo vihitā smṛtiḥ // 1.173 // kāyavāgbuddhiviṣayā $ ye malāḥ samavasthitāḥ & cikitsālakṣaṇādhyātma- % śāstrais teṣāṃ viśuddhayaḥ // 1.174 // śabdaḥ saṃskārahīno yo $ gaur iti prayuyukṣyate & tam apabhraṃśam icchanti % viśiṣṭārthaniveśinam // 1.175 // asvagoṇyādayaḥ śabdāḥ $ sādhavo viṣayāntare & nimittabhedāt sarvatra % sādhutvaṃ ca vyavasthitam // 1.176 // te sādhuṣv anumānena $ pratyayotpattihetavaḥ & tādātmyam upagamyeva % śabdārthasya prakāśakāḥ // 1.177 // na śiṣṭair anugamyante $ paryāyā iva sādhavaḥ & te yataḥ smṛtiśāstreṇa % tasmāt sākṣād avācakāḥ // 1.178 // aṃbvaṃbv iti yathā bālaḥ $ śikṣamāṇo 'pabhāṣate & avyaktaṃ tadvidāṃ tena % vyaktau bhavati niścayaḥ // 1.179 // evaṃ sādhau prayoktavye $ yo 'pabhraṃśaḥ prayujyate & tena sādhuvyavahitaḥ % kaś cid artho 'bhidhīyate // 1.180 // pāraṃparyād apabhraṃśā $ viguṇeṣv abhidhātṛṣu & prasiddhim āgatā yena % teṣāṃ sādhur avācakaḥ // 1.181 // daivī vāg vyatikīrṇeyam $ aśaktair abhidhātṛbhiḥ & anityadarśināṃ tv asmin % vāde buddhiviparyayaḥ // 1.182 // ubhayeṣām avicchedād $ anyaśabdavivakṣayā & yo 'nyaḥ prayujyate śabdo % na so 'rthasyābhidhāyakaḥ // 1.183 // // iti bhartṛharikṛte vākyapadīye brahmakāṇḍaṃ samāptam // 2. Vākyakāṇḍam ākhyātaṃ śabdasaṃghāto $ jātiḥ saṃghātavartinī & eko 'navayavaḥ śabdaḥ % kramo buddhyanusaṃhṛtiḥ // 2.1 // padam ādyaṃ pṛthak sarvaṃ $ padaṃ sāpekṣam ity api & vākyaṃ prati matir bhinnā % bahudhā nyāyadarśinām // 2.2 // nighātādivyavasthārthaṃ $ śāstre yat paribhāṣitam & sākāṅkṣāvayavaṃ tena % na sarvaṃ tulyalakṣaṇam // 2.3 // sākāṅkṣāvayavaṃ bhede $ parānākāṅkṣaśabdakam & karmapradhānaṃ guṇavad % ekārthaṃ vākyam ucyate // 2.4 // saṃbodhanapadaṃ yac ca $ tat kriyāyā viśeṣakam & vrajāni devadatteti % nighāto 'tra tathā sati // 2.5 // yathānekam api ktvāntaṃ $ tiṅantasya viśeṣakam & tathā tiṅantaṃ tatrāhus % tiṅantasya viśeṣakam // 2.6 // yathaika eva sarvārtha- $ prakāśaḥ pravibhajyate & dṛśyabhedānukāreṇa % vākyārthāvagamas tathā // 2.7 // citrasyaikasya rūpasya $ yathā bhedanidarśanaiḥ & nīlādibhiḥ samākhyānaṃ % kriyate bhinnalakṣaṇaiḥ // 2.8 // tathaivaikasya vākyasya $ nirākāṅkṣasya sarvataḥ & śabdāntaraiḥ samākhyānaṃ % sākāṅkṣair anugamyate // 2.9 // yathā pade vibhajyante $ prakṛtipratyayādayaḥ & apoddhāras tathā vākye % padānām upapadyate // 2.10 // varṇāntarasarūpatvaṃ $ varṇabhāgeṣu dṛśyate & padāntarasarūpāś ca % padabhāgā iva sthitāḥ // 2.11 // bhāgair anarthakair yuktā $ vṛṣabhodakayāvakāḥ & anvayavyatirekau tu % vyavahāranibandhanam // 2.12 // śabdasya na vibhāgo 'sti $ kuto 'rthasya bhaviṣyati & vibhāgaiḥ prakriyābhedam % avidvān pratipadyate // 2.13 // brāhmaṇārtho yathā nāsti $ kaś cid brāhmaṇakambale & devadattādayo vākye % tathaiva syur anarthakāḥ // 2.14 // sāmānyārthas tirobhūto $ na viśeṣe 'vatiṣṭhate & upāttasya kutas tyāgo % nivṛttaḥ kvāvatiṣṭhatām // 2.15 // aśābdo yadi vākyārthaḥ $ padārtho 'pi tathā bhavet & evaṃ sati ca saṃbandhaḥ % śabdasyārthena hīyate // 2.16 // viśeṣaśabdāḥ keṣāṃ cit $ sāmānyapratirūpakāḥ & śabdāntarābhisaṃbandhād % vyajyante pratipattṛṣu // 2.17 // teṣāṃ tu kṛtsno vākyārthaḥ $ pratibhedaṃ samāpyate & vyaktopavyañjanā siddhir % arthasya pratipattṛṣu // 2.18 // sa vyaktaḥ kramavāñ śabda $ upāṃśu yam adhīyate & akramas tu vitatyeva % buddhir yatrāvatiṣṭhate // 2.19 // yathotkṣepaviśeṣe 'pi $ karmabhedo na gṛhyate & āvṛttau vyajyate jātiḥ % karmabhir bhramaṇādibhiḥ // 2.20 // varṇavākyapadeṣv evaṃ $ tulyopavyañjanā śrutiḥ & atyantabhede tattvasya % sarūpeva pratīyate // 2.21 // nityeṣu ca kutaḥ pūrvaṃ $ paraṃ vā paramārthataḥ & ekasyaiva tu sā śaktir % yad evam avabhāsate // 2.22 // ciraṃ kṣipram iti jñāne $ kālabhedād ṛte yathā & bhinnakāle prakāśete sa % dharmo hrasvadīrghayoḥ // 2.23 // na nityaḥ kramamātrābhiḥ $ kālo bhedam ihārhati & vyāvartinīnāṃ mātrāṇām % abhāve kīdṛśaḥ kramaḥ // 2.24 // tābhyo yā jāyate buddhir $ ekā sā bhāgavarjitā & sā hi svaśaktyā bhinneva % kramapratyavamarśinī // 2.25 // kramollekhānuṣaṅgeṇa $ tasyāṃ yad bījam āhitam & tattvanānātvayos tasya % niruktir nāvatiṣṭhate // 2.26 // bhāvanāsamaye tv etat $ kramasāmarthyam akramam & vyāvṛttabhedo yenārtho % bhedavān upalabhyate // 2.27 // adāni vākye tāny eva $ varṇās te ca pade yadi & varṇeṣu varṇabhāgānāṃ % bhedaḥ syāt paramāṇuvat // 2.28 // bhāgānām anupaśleṣān $ na varṇo na padaṃ bhavet & teṣām avyapadeśyatvāt % kim anyad vyapadiśyatām // 2.29 // d antaḥśabdatattvaṃ tu $ bhāgair ekaṃ prakāśitam & m āhur apare śabdaṃ % tasya vākye tathaikatām // 2.30 // thabhāgais tathā teṣām $ āntaro 'rthaḥ prakāśyate & asyaivātmano bhedau % śabdārthāv apṛthaksthitau // 2.31 // prakāśakaprakāśyatvaṃ $ kāryakāraṇarūpatā & antarmātrātmanas tasya % śabdatattvasya sarvadā // 2.32 // tasyaivāstitvanāstitve $ sāmarthye samavasthite & akrame kramanirbhāse % vyavahāranibandhane // 2.33 // saṃpratyayapramāṇatvāt $ padārthāstitvakalpane & padārthābhyuccaye tyāgād % ānarthakyaṃ prasajyate // 2.34 // rājaśabdena rājārtho $ bhinnarūpeṇa gamyate & vṛttāv ākhyātasadṛśaṃ % padam anyat prayujyate // 2.35 // yathāśvakarṇa ity ukte $ vinaivāśvena gamyate & kaś cid eva viśiṣṭo 'rthaḥ % sarveṣu pratyayas tathā // 2.36 // vākyeṣv arthāntaragateḥ $ sādṛśyaparikalpane & keṣāṃ cid rūḍhiśabdatvaṃ % śāstra evānugamyate // 2.37 // upādāyāpi ye heyās $ tān upāyān pracakṣate & upāyānāṃ ca niyamo % nāvaśyam avatiṣṭhate // 2.38 // arthaṃ kathaṃ cit puruṣaḥ $ kaś cit saṃpratipadyate & saṃsṛṣṭā vā vibhaktā vā % bhedā vākyanibandhanāḥ // 2.39 // so 'yam ity abhisaṃbandho $ buddhyā prakramyate yadā & vākyārthasya tadaiko 'pi % varṇaḥ pratyāyakaḥ kva cit // 2.40 // kevalena padenārtho $ yāvān evābhidhīyate & vākyasthaṃ tāvato 'rthasya % tad āhur abhidhāyakam // 2.41 // saṃbandhe sati yat tv anyad $ ādhikyam upajāyate & vākyārtham eva taṃ prāhur % anekapadasaṃśrayam // 2.42 // sa tv anekapadastho 'pi $ pratibhedaṃ samāpyate & jātivat samudāye 'pi % saṃkhyāvat kalpyate 'paraiḥ // 2.43 // sarvabhedānuguṇyaṃ tu $ sāmānyam apare viduḥ & tad arthāntarasaṃsargād % bhajate bhedarūpatām // 2.44 // bhedān ākāṅkṣatas tasya $ yā pariplavamānatā & avacchinatti saṃbandhas % tāṃ viśeṣe niveśayan // 2.45 // kāryānumeyaḥ saṃbandho $ rūpaṃ tasya na vidyate & asattvabhūtam atyantam % atas taṃ pratijānate // 2.46 // niyataṃ sādhane sādhyaṃ $ kriyā niyatasādhanā & sa saṃnidhānamātreṇa % niyamaḥ saṃprakāśate // 2.47 // guṇabhāvena sākāṅkṣaṃ $ tatra nāma pravartate & sādhyatvena nimittāni % kriyāpadam apekṣate // 2.48 // santa eva viśeṣā ye $ padārtheṣu vyavasthitāḥ & te kramād anugamyante % na vākyam abhidhāyakam // 2.49 // śabdānāṃ kramamātre ca $ nānyaḥ śabdo 'sti vācakaḥ & kramo hi dharmaḥ kālasya % tena vākyaṃ na vidyate // 2.50 // ye ca saṃbhavino bhedāḥ $ padārtheṣv avibhāvitāḥ & saṃnidhāne vyajyante % na tu varṇeṣv ayaṃ kramaḥ // 2.51 // varṇānāṃ ca padānāṃ ca $ kramamātraniveśinī & padākhyā vākyasaṃjñā ca % śabdatvaṃ neṣyate tayoḥ // 2.52 // samāne 'pi tu śabdatve $ dṛṣṭaḥ saṃpratyayaḥ padāt & prativarṇaṃ tv asau nāsti % padasyārtham ato viduḥ // 2.53 // yathā sāvayavā varṇā $ vinā vācyena kena cit & arthavantaḥ samuditā % vākyam apy evam iṣyate // 2.54 // anarthakāny apāyatvāt $ padārthenārthavanti vā & krameṇoccaritāny āhur % vākyārthaṃ bhinnalakṣaṇam // 2.55 // nityatve samudāyānāṃ $ jāter vā parikalpane & ekasyaikārthatām āhur % vākyasyāvyabhicāriṇīm // 2.56 // abhedapūrvakā bhedāḥ $ kalpitā vākyavādibhiḥ & bhedapūrvān abhedāṃs tu % manyante padadarśinaḥ // 2.57 // padaprakṛtibhāvaś ca $ vṛttibhedena varṇyate & padānāṃ saṃhitā yoniḥ % saṃhitā vā padāśrayā // 2.58 // padāmnāyaś ca yady anyaḥ $ saṃhitāyā nidarśakaḥ & nityas tatra kathaṃ kāryaṃ % padaṃ lakṣaṇadarśanāt // 2.59 // prativarṇam asaṃvedyaḥ $ padārthapratyayo yathā & padeṣv evam asaṃvedyaṃ % vākyārthasya nirūpaṇam // 2.60 // vākyārthaḥ saṃniviśate $ padeṣu sahavṛttiṣu & yathā tathaiva varṇeṣu % padārthaḥ sahavṛttiṣu // 2.61 // sūkṣmaṃ grāhyaṃ yathānyena $ saṃsṛṣṭaṃ saha gṛhyate & varṇo 'py anyena varṇena % saṃbaddho vācakas tathā // 2.62 // padasyoccāraṇād artho yathā $ kaś cin nirūpyate & varṇānām api sāṃnidhyāt % tathā so 'rthaḥ pratīyate // 2.63 // prāptasya yasya sāmarthyān $ niyamārthā punaḥ śrutiḥ & tenātyantaṃ viśeṣeṇa % sāmānyaṃ yadi bādhyate // 2.64 // yajeteti tato dravyaṃ $ prāptaṃ sāmarthyalakṣaṇam & vrīhiśrutyā nivarteta % na syāt pratinidhis tathā // 2.65 // tasmād vrīhitvam adhikaṃ $ vrīhiśabdaḥ prakalpayet & dravyatvam aviruddhatvāt % prāptyarthaḥ san na bādhate // 2.66 // tena cāpi vyavacchinne $ dravyatve sahacāriṇi & asaṃbhavād viseṣāṇaṃ % tatrānyeṣam adarsanam // 2.67 // na ca sāmānyavat sarve $ kriyāśabdena lakṣitāḥ & viśeṣā na hi sarveṣāṃ % satāṃ śabdo 'bhidhāyakaḥ // 2.68 // śuklādayo guṇāḥ santo $ yathā tatrāvivakṣitāḥ & tathāvivakṣā bhedānaṃ % dravyatvasahacāriṇām // 2.69 // asaṃnidhau pratinidhir $ mā bhūn nityasya karmaṇaḥ & kāmyasya vā pravṛttasya % lopa ity upapadyate // 2.70 // viśiṣṭaiva kriyā yena $ vākyārthaḥ parikalpyate & dravyābhāve pratinidhau % tasya tat syāt kriyāntaram // 2.71 // nirjñātārthaṃ padaṃ yac ca $ tadarthe pratipādite & pikādi yad avijñātaṃ tat % kim ity anuyujyate // 2.72 // sāmarthyaprāpitaṃ yac ca $ vyaktyartham anuṣajyate & śrutir evānuṣaṅgeṇa % bādhikā liṅgavākyayoḥ // 2.73 // aprāpto yas tu śuklādiḥ $ saṃnidhānena gamyate & sa yatnaprāpito vākye % śrutidharmavilakṣaṇaḥ // 2.74 // abhinnam eva vākyaṃ tu $ yady abhinnārtham iṣyate & tat sarvaṃ śrutibhūtatvān % na śrutyaiva virotsyate // 2.75 // vākyānāṃ samudāyaś ca $ ya ekārthaprasiddhaye & sākāṅkṣāvayavas tatra % vākyārtho 'pi na vidyate // 2.76 // prāsaṅgikam idaṃ kāryam $ idaṃ tantreṇa labhyate & idam āvṛttibhedābhyām % atra bādhasamuccayau // 2.77 // ūho 'smin viṣaye nyāyyaḥ $ saṃbandho 'sya na bādhyat & sāmānyasyātideśo 'yaṃ % viśeṣo 'trātidiśyate // 2.78 // arthitvam atra sāmarthyam $ asminn artho na bhidyate & śāstrāt prāptādhikāro 'yaṃ % vyudāso 'sya kriyāntare // 2.79 // iyaṃ śrutyā kramaprāptir $ iyam uccāraṇād iti & kramo 'yam atra balavān % asmiṃs tu na vivakṣitaḥ // 2.80 // idaṃ parāṅgaiḥ saṃbaddham $ aṅgānām aprayojakam & prayojakam idaṃ teṣām % atredaṃ nāntarīyakam // 2.81 // idaṃ pradhānaṃ śeṣo 'yaṃ $ viniyogakramas tv ayam & sākṣād asyopakārīdam % idam ārād viśeṣakam // 2.82 // śaktivyāpārabhedo 'smin $ phalam atra tu bhidyate & saṃbandhāj jñānabhedo 'yaṃ % bhedas tatrāvivakṣitaḥ // 2.83 // prasajyapratiṣedho 'yaṃ $ paryudāso 'yam atra tu & idaṃ gauṇam idaṃ mukhyaṃ % vyāpīdaṃ guru laghv idam // 2.84 // bhedenāṅgāṅgibhāvo 'sya $ bahudhedaṃ vikalpyate & idaṃ niyamyate 'syātra % yogyatvam upajāyate // 2.85 // asya vākyāntare dṛṣṭāl $ liṅgād bhedo 'numīyate & ayaṃ śabdair apoddhṛtya % padārthaḥ pravibhajyate // 2.86 // iti vākyeṣu ye dharmāḥ $ padārthopanibandhanāḥ & te sarve na prakalperan % padaṃ cet syād avācakam // 2.87 // avibhakte 'pi vākyārthe $ śaktibhedād apoddhṛte & vākyāntaravibhāgena % yathoktaṃ na virudhyate // 2.88 // yathaivaikasya gandhasya $ bhedena parikalpanā & puṣpādiṣu tathā vākye 'py % arthabhedo 'bhidhīyate // 2.89 // gavaye narasiṃhe cāpy $ ekajñānādṛte yathā & bhāgaṃ jātyantarasyaiva % sadṛśaṃ pratipadyate // 2.90 // aprasiddhaṃ tu yaṃ bhāgam $ adṛṣṭam anupaśyati & tāvaty asaṃvidaṃ mūḍhaḥ % sarvatra pratipadyate // 2.91 // tathā pikādiyogena vākye $ 'tyantavilakṣaṇe & sadṛśasyaiva saṃjñānam % asato 'rthasya manyate // 2.92 // ekasya bhāge sādṛśyaṃ $ bhāge bhedaś ca lakṣyate & nirbhāgasya prakāśasya % nirbhāgeṇaiva cetasā // 2.93 // tathaiva bhāge sādṛśyaṃ $ bhāge bhedo 'vasīyate & bhāgābhāve 'pi vākyānām % atyantaṃ bhinnadharmaṇām // 2.94 // rūpanāśe padānāṃ syāt $ kathaṃ cāvadhikalpanā & agṛhītāvadhau śabde % kathaṃ cārtho vivicyate // 2.95 // saṃsarga iva rūpāṇāṃ $ śabde 'nyatra vyavasthitaḥ & nānārūpeṣu tad rūpaṃ % tantreṇāparam iṣyate // 2.96 // tasminn abhede bhedānāṃ $ saṃsarga upavartate & rūpaṃ rūpāntarāt tasmād % ananyat pravibhajyate // 2.97 // śāstre pratyāyakasyāpi $ kva cid ekatvam āśritam & pratyāyyena kva cid bhedo % grahaṇagrāhyayoḥ sthitaḥ // 2.98 // ū ity abhedam āśritya $ yathāsaṃkhyaṃ prakalpitam & lṛluṭor grahaṇe bhedo % grāhyābhyāṃ saha kalpitaḥ // 2.99 // yasyety etad aṇo rūpaṃ $ saṃjñinām abhidhāyakam & na hi pratīyamānena % grahaṇasyāsti saṃbhavaḥ // 2.100 // ū ity etad abhinnaṃ ca $ bhinnavākyanibandhanam & bhedena grahaṇaṃ yasya % pararūpam iva dvayoḥ // 2.101 // plutasyāṅgavivṛddhiṃ ca $ samāhāram acos tathā & vyudasyatā punar bhedaḥ % śabdeṣv atyantam āśritaḥ // 2.102 // ardharcādiṣu śabdeṣu $ rūpabhedaḥ kramād yathā & tantrāt tathaikaśabdatve % bhinnānāṃ śrutir anyathā // 2.103 // saṃhitāviṣaye varṇāḥ $ svarūpeṇāvikāriṇaḥ & śabdāntaratvaṃ yāntīva % śaktyantaraparigrahāt // 2.104 // indriyādivikāreṇa $ dṛṣṭaṃ grāhyeṣu vastuṣu & ātmatyāgād ṛte bhinnaṃ % grahaṇaṃ sa kramaḥ śrutau // 2.105 // abhidhānakriyābhedāc $ chabdeṣv avikṛteṣv api & rūpam atyantabhedena % tad evaikaṃ prakāśate // 2.106 // ṛco vā gītimātraṃ vā $ sāma dravyāntaraṃ na tu & gītibhedāt tu gṛhyante % tā eva vikṛtā ṛcaḥ // 2.107 // upāyāc chrutisaṃhāre $ bhinnānām ekaśeṣiṇām & antreṇoccāraṇe teṣāṃ % śāstre sādhutvam ucyate // 2.108 // parigṛhya śrutiṃ caikāṃ $ rūpabhedavatām api & tantreṇoccāraṇaṃ kāryam % anyathā te na sādhavaḥ // 2.109 // sarūpāṇāṃ ca vākyānāṃ $ śāstreṇāpratipāditam & tantreṇoccāraṇād ekaṃ % rūpaṃ sādhūpalabhyate // 2.110 // ekasyānekarūpatvaṃ $ nālikādiparigrahāt & yathā tathaiva tantrāt syād % bahūnām ekarūpatā // 2.111 // yathā padasarūpāṇāṃ $ vākyānāṃ saṃbhavaḥ pṛthak & tathā vākyāntarābhāve % syād eṣāṃ pṛthagarthatā // 2.112 // abhidheyaḥ padasyārtho $ vākyasyārthaḥ prayojanam & yasya tasya na saṃbandho % vākyānām upapadyate // 2.113 // tatra kriyāpadāny eva $ vyapekṣante parasparam & kriyāpadānuṣaktas tu % saṃbandho 'tha pratīyate // 2.114 // āvṛttir anuvādo vā $ padārthavyaktikalpane & pratyekaṃ tu samāpto 'rthaḥ % sahabhūteṣu vartate // 2.115 // avikalpitavākyārthe $ vikalpā bhāvanāśrayāḥ & atrādhikaraṇe vādāḥ % pūrveṣāṃ bahudhā matāḥ // 2.116 // abhyāsāt pratibhāhetuḥ $ sarvaḥ śabdo 'paraiḥ smṛtaḥ & bālānāṃ ca tiraścāṃ ca % yathārthapratipādane // 2.117 // anāgamaś ca so 'bhyāsaḥ $ samayaḥ kaiś cid iṣyate & anantaram idaṃ kāryam % asmād ity upadarśakaḥ // 2.118 // asty arthaḥ sarvaśabdānāṃ $ iti pratyāyyalakṣaṇam & apūrvadevatāsvargaiḥ % samam āhur gavādiṣu // 2.119 // prayogadarśanābhyāsād $ ākārāvagrahas tu yaḥ & na sa śabdasya viṣayaḥ % sa hi yatnāntarāśrayaḥ // 2.120 // ke cid bhedāḥ prakāśyante $ śabdais tadabhidhāyibhiḥ & anuniṣpādinaḥ kāṃś cic % chabdārthān iti manyate // 2.121 // jāteḥ pratyāyake śabde $ yā vyaktir anuṣaṅgiṇī & na tadvyaktigatān bhedāñ % jātiśabdo 'valambate // 2.122 // ghaṭādīnāṃ na cākārān $ pratyāyayati vācakaḥ & vastumātraniveśitvāt % tadgatir nāntarīyakā // 2.123 // kriyā vinā prayogeṇa $ na dṛṣṭā śabdacoditā & prayogas tv anuniṣpādī % śabdārtha iti gamyate // 2.124 // niyatās tu prayogā ye $ niyataṃ yac ca sādhanam & teṣāṃ śabdābhidheyatvam % aparair anugamyate // 2.125 // samudāyo 'bhidheyo vāpy $ avikalpasamuccayaḥ & asatyo vāpi saṃsargaḥ % śabdārthaḥ kaiś cid iṣyate // 2.126 // asatyopādhi yat satyaṃ $ tad vā śabdanibandhanām & śabdo vāpy abhijalpatvam % āgato yāti vācyataṃ // 2.127 // so 'yam ity abhisaṃbandhād $ rūpam ekīkṛtaṃ yadā & śabdasyārthena taṃ śabdam % abhijalpaṃ pracakṣate // 2.128 // tayor apṛthagātmatve $ rūḍhir avyabhicāriṇī & kiṃ cid eva kva cid rūpaṃ % prādhānyenāvatiṣṭhate // 2.129 // loke 'rtharūpatāṃ śabdaḥ $ pratipannaḥ pravartate & śāstre tūbhayarūpatvaṃ % pravibhaktaṃ vivakṣayā // 2.130 // aśakteḥ sarvaśakter vā $ śabdair eva prakalpitā & ekasyārthasya niyatā % kriyādiparikalpanā // 2.131 // yo vārtho buddhiviṣayo $ bāhyavastunibandhanaḥ & sa bāhyaṃ vastv iti jñātaḥ % śabdārtha iti gamyate // 2.132 // ākāravantaḥ saṃvedyā $ vyaktismṛtinibandhanāḥ & ete pratyavabhāsante % saṃvinmātraṃ tv ato 'nyathā // 2.133 // yathendriyaṃ saṃnipatad $ vaicitryeṇopadarśakam & tathaiva śabdād arthasya % pratipattir anekadhā // 2.134 // vaktrānyathaiva prakrānto $ bhinneṣu pratipattṛṣu & svapratyayānukāreṇa % śabdārthaḥ pravibhajyate // 2.135 // asminn api dṛśye 'rthe $ darśanaṃ bhidyate pṛthak & kālāntareṇa caiko 'pi % taṃ paśyaty anyathā punaḥ // 2.136 // ekasyāpi ca śabdasya $ nimittair avyavasthitaiḥ & ekena bahubhiś cārtho % bahudhā parikalpyate // 2.137 // tasmād adṛṣṭatattvānāṃ $ sāparādhaṃ bahucchalam & darśanaṃ vacanaṃ vāpi % nityam evānavasthitam // 2.138 // ṛṣīṇāṃ darśanaṃ yac ca $ tattve kiṃ cid avasthitam & na tena vyavahāro 'sti % na tac chabdanibandhanam // 2.139 // talavad dṛśyate vyoma $ khadyoto havyavāḍ iva & naiva cāsti talaṃ vyomni % na khadyote hutāśanaḥ // 2.140 // tasmāt pratyakṣam apy arthaṃ $ vidvān īkṣeta yuktitaḥ & na darśanasya prāmāṇyād % dṛśyam arthaṃ prakalpayet // 2.141 // asamākhyeyatattvānām $ arthānāṃ laukikair yathā & vyavahāre samākhyānaṃ % tat prajño na vikalpayet // 2.142 // vicchedagrahaṇe 'rthānāṃ $ pratibhānyaiva jāyate & vākyārtha iti tām āhuḥ ē̃ % padārthair upapāditām // 2.143 // idaṃ tad iti sānyeṣām $ anākhyeyā kathaṃ ca na & pratyātmavṛtti siddhā sā % kartrāpi na nirūpyate // 2.144 // upaśleṣam ivārthānāṃ $ sā karoty avicāritā & sārvarūpyam ivāpannā % viṣayatvena vartate // 2.145 // sākṣāc chabdena janitāṃ $ bhāvanānugamena vā & itikartavyatāyāṃ tāṃ % na kaś cid ativartate // 2.146 // pramāṇatvena tāṃ lokaḥ $ sarvaḥ samanugacchati & samārambhāḥ pratāyante % tiraścām api tadvaśāt // 2.147 // yathā dravyaviśeṣāṇāṃ $ paripākair ayatnajāḥ & madādiśaktayo dṛṣṭāḥ % pratibhās tadvatāṃ tathā // 2.148 // svaravṛttiṃ vikurute $ madhau puṃskokilasya kaḥ & jantvādayaḥ kulāyādi- % karaṇe śikṣitāḥ katham // 2.149 // āhāraprītyapadveṣa- $ plavanādikriyāsu kaḥ & jātyanvayaprasiddhāsu % prayoktā mṛgapakṣiṇām // 2.150 // bhāvanānugatād etad $ āgamād eva jāyate & āsattiviprakarṣābhyām % āgamas tu viśiṣyate // 2.151 // svabhāvavaraṇābhyāsa- $ yogādṛṣṭopapāditām & viśiṣṭopahitāṃ ceti % pratibhāṃ ṣaḍvidhāṃ viduḥ // 2.152 // yathā saṃyogibhir dravyair $ lakṣite 'rthe prayujyate & gośabdo na tv asau teṣāṃ % viśeṣāṇāṃ prakāśakaḥ // 2.153 // ākāravarṇāvayavaiḥ $ saṃsṛṣṭeṣu gavādiṣu & śabdaḥ pravartamāno 'pi % na tān aṅgīkaroty asau // 2.154 // saṃsthānavarṇāvayavair $ viśiṣṭe 'rthe prayujyate & śabdo na tasyāvayave % pravṛttir upalabhyate // 2.155 // durlabhaṃ kasya cil loke $ sarvāvayavadarśanam & kaiś cit tv avayavair dṛṣṭair % arthaḥ kṛtsno 'numīyate // 2.156 // tathā jātyutpalādīnāṃ $ gandhena sahacāriṇām & nityasaṃbandhināṃ dṛṣṭaṃ % guṇānām avadhāraṇam // 2.157 // saṃkhyāpramāṇasaṃsthāna- $ nirapekṣaḥ pravartate & bindau ca samudāye ca % vācakaḥ salilādiṣu // 2.158 // saṃskārādiparicchinne $ tailādau yo vyavasthitaḥ & āhaikadeśaṃ tattvena % tasyāvayavavartinā // 2.159 // yenārthenābhisaṃbaddham $ abhidhānaṃ prayujyate & tadarthāpagame tasya % prayogo vinivartate // 2.160 // yāṃs tu saṃbhavino dharmān $ antarṇīya prayujyate & śabdas teṣāṃ na sāṃnidhyaṃ % niyamena vyapekṣate // 2.161 // yathā romaśaphādīnāṃ $ vyabhicāre 'pi dṛśyate & gośabdo na tathā jāter % viprayoge pravartate // 2.162 // tasmāt saṃbhavino 'rthasya $ śabdāt saṃpratyaye sati & adṛṣṭaviprayogārthaḥ % saṃbandhitvena gamyate // 2.163 // vācikā dyotikā vā syur $ dvitvādīnāṃ vibhaktayaḥ & syād vā saṃkhyāvato 'rthasya % samudāyo 'bhidhāyakaḥ // 2.164 // vinā saṃkhyābhidhānād vā $ saṃkhyābhedasamanvitān & arthān svarūpabhedena % kāṃś cid āhur gavādayaḥ // 2.165 // ye śabdā nityasaṃbandhā $ viveke jñātaśaktayaḥ & anvayavyatirekābhyāṃ % teṣām artho vibhajyate // 2.166 // yāvac cāvyabhicāreṇa $ tayoḥ śakyaṃ prakalpanam & niyamas tatra na tv evaṃ % niyamo nuṭśabādiṣu // 2.167 // saṃbhave nābhidhānasya $ lakyaṇatvaṃ prakalpate & āpekṣikyo hi saṃsarge % niyatāḥ śabdaśaktayaḥ // 2.168 // kūpasūpayūpānām $ anvayo 'rthasya dṛśyate & ato 'rthāntaravācitvaṃ % saṃghātasyaiva gamyate // 2.169 // anvākhyānāni bhidyante $ śabdavyutpattikarmasu & bahūnāṃ saṃbhave 'rthānāṃ % nimittaṃ kiṃ cid iṣyate // 2.170 // vairavāsiṣṭhagiriśās $ tathaikāgārikāda yaḥ & kaiś cit kathaṃ cid ākhyātā % nimittāvadhisaṃkaraiḥ // 2.171 // yathā pathaḥ samākhyānaṃ $ vṛkṣavalmīkaparvataiḥ & aviruddhaṃ gavādīnāṃ % bhinnaiś ca sahacāribhiḥ // 2.172 // anyathā ca samākhyānam $ avasthābhedadarśibhiḥ & kriyate kiṃśukādīnām % ekadeśāvadhāraṇam // 2.173 // kaiś cin nirvacanaṃ bhinnaṃ $ girater garjater gameḥ & gavater gadater vāpi % gaur ity atrānudarśitam // 2.174 // gaur ity eva svarūpād vā $ gośabdo goṣu vartate & vyutpādyate na vā sarvaṃ % kaiś cic cobhayatheṣyate // 2.175 // sāmānyenopadeśaś ca $ śāstre laghvartham āśritaḥ & jātyantaravad anyasya % viśeṣāḥ pratipādakāḥ // 2.176 // arthāntare ca yad vṛttaṃ $ tat prakṛtyantaraṃ viduḥ & tulyarūpaṃ na tad rūḍhāv % anyasminn anuṣajyate // 2.177 // bhinnāv ijiyajī dhātū $ niyatau viṣayāntare & kaiś cit kathaṃ cid uddiṣṭau % citraṃ hi pratipādanam // 2.178 // evaṃ ca vālavāyādi $ jitvarīvad upācaret & bhedābhedābhyupagame % na virodho 'sti kaś ca na // 2.179 // aḍādīnāṃ vyavasthārthaṃ $ pṛthaktvena prakalpanam & dhātūpasargayoḥ śāstre % dhātur eva tu tādṛśaḥ // 2.180 // tathā hi saṃgrāmayateḥ $ sopasargād vidhiḥ smṛtaḥ & kriyāviśeṣāḥ saṃghāte % prakramyante tathāvidhāḥ // 2.181 // kāryāṇām antaraṅgatvam $ evaṃ dhātūpasargayoḥ & sādhanair yāti saṃbandhaṃ % tathābhūtaiva sā kriyā // 2.182 // prayogārheṣu siddhaḥ san $ bhettavyo 'rtho viśiṣyate & prāk ca sādhanasaṃbandhāt % kriyā naivopajāyate // 2.183 // dhātoḥ sādhanayogasya $ bhāvinaḥ prakramād yathā & dhātutvaṃ karmabhāvaś ca % tathānyad api dṛśyatām // 2.184 // bījakāleṣu saṃbandhād $ yathā lākṣārasādayaḥ & varṇādipariṇāmena % phalānām upakurvate // 2.185 // buddhisthād abhisaṃbandhāt $ tathā dhātūpasargayoḥ & abhyantarīkṛtād bhedaḥ % padakāle prakāśate // 2.186 // kva cit saṃbhavino bhedāḥ $ kevalair anidarśitāḥ & upasargeṇa saṃbandhe % vyajyante pranirādinā // 2.187 // sa vācako viśeṣāṇāṃ $ saṃbhavād dyotako 'pi vā & śaktyādhānāya vā dhātoḥ % sahakārī prayujyate // 2.188 // sthādibhiḥ kevalair yac ca $ gamanādi na gamyate & tatrānumānād dvividhāt % taddharmā prādir ucyate // 2.189 // aprayoge 'dhiparyoś ca $ yāvad dṛṣṭaṃ kriyāntaram & tasyābhidhāyako dhātuḥ % saha tābhyām anarthakaḥ // 2.190 // tathaiva svārthikāḥ ke cit $ saṃghātāntaravṛttayaḥ & anarthakena saṃsṛṣṭāḥ % prakṛtyarthānuvādinaḥ // 2.191 // nipātā dyotakāḥ ke cit $ pṛthagarthaprakalpane & āgamā iva ke cit tu % saṃbhūyārthasya sādhakāḥ // 2.192 // upariṣṭāt purastād vā $ dyotakatvaṃ na bhidyate & teṣu prayujyamāneyu % bhinnārtheṣv api sarvathā // 2.193 // cādayo na prayujyante $ padatve sati kevalāḥ & pratyayo vācakatve 'pi % kevalo na prayujyate // 2.194 // samuccitābhidhāne tu $ vyatireko na vidyate & asattvabhūto bhāvaś ca % tiṅpadair abhidhīyate // 2.195 // samuccitābhidhāne 'pi $ viśiṣṭārthābhidhāyinām & guṇaiḥ padānāṃ saṃbandhaḥ % paratantrās tu cādayaḥ // 2.196 // janayitvā kriyā kā cit $ saṃbandhaṃ vinivartate & śrūyamāṇe kriyāśabde % saṃbandho jāyate kva cit // 2.197 // tatra ṣaṣthī pratipadaṃ $ samāsasya nivṛttaye & vihitā darśanārthaṃ tu % kārakaṃ pratyudāhṛtam // 2.198 // sa copajātaḥ saṃbandho $ vinivṛtte kriyāpade & karmapravacanīyena % tatra tatra niyamyate // 2.199 // yena kriyāpadākṣepaḥ $ sa kārakavibhaktibhiḥ & yujyate vir yathā tasya % likhāv anupasargatā // 2.200 // tiṣṭhater aprayogaś ca $ dṛṣṭo 'praty ajayann iti & sunv abhīty ābhimukhye ca % kevalo 'pi prayujyate // 2.201 // karmapravacanīyatvaṃ $ kriyāyoge vidhīyate & ṣatvādivinivṛttyarthaṃ % svatyādīnāṃ vidharmaṇām // 2.202 // hetuhetumator yoga- $ paricchede 'nunā kṛte & ārambhād bādhyate prāptā % tṛtīyā hetulakṣaṇā // 2.203 // kriyāyā dyotako nāyaṃ $ na saṃbandhasya vācakaḥ & nāpi kriyāpadākṣepī % saṃbandhasya tu bhedakaḥ // 2.204 // anarthakānāṃ saṃghātaḥ $ sārthako 'narthakas tathā & varṇānāṃ padam arthena % yuktaṃ nāvayavāḥ pade // 2.205 // padānām arthayuktānāṃ $ saṃghāto bhidyate punaḥ & arthāntarāvabodhena % saṃbandhavigamena ca // 2.206 // sārthakānarthakau bhede $ saṃbandhaṃ nādhigacchataḥ & adhigacchata ity eke % kuṭīrādinidarśanāt // 2.207 // arthavadbhyo viśiṣṭārthaḥ $ saṃghāta upajāyate & nopajāyata ity eke % samāsasvārthikādiṣu // 2.208 // ke cid dhi yutasiddhārthā $ bhede nirjñātaśaktayaḥ & anvayavyatirekābhyāṃ % ke cit kalpitaśaktayaḥ // 2.209 // śāstrārtha eva varṇānām $ arthavattve pradarśitaḥ & ātvādīnāṃ hi śuddhānāṃ % laukiko 'rtho na vidyate // 2.210 // kṛttaddhitānām arthaś ca $ kevalānām alaukikaḥ & prāg vibhaktes tadantasya % tathaivārtho na vidyate // 2.211 // abhivyaktataro yo 'rthaḥ $ pratyayānteṣu lakṣyate & arthavattāprakaraṇād % āśritaḥ sa tathāvidhaḥ // 2.212 // ātmabhedo na cet kaś cid $ varṇebhyaḥ padavākyayoḥ & anyonyāpekṣayā śaktyā % varṇaḥ syād abhidhāyakaḥ // 2.213 // varṇena kena cin nyūnaḥ $ saṃghāto yo 'bhidhāyakaḥ & na cec chabdāntaram asāv % anyūnas tena gamyate // 2.214 // sa tasmin vācake śabde $ nimittāt smṛtim ādadhat & sākṣād iva vyavahitaṃ % śabdenārtham upohate // 2.215 // padavācyo yathā nārthaḥ $ kaś cid gaurakharādiṣu & saty api pratyaye 'tyantaṃ % samudāye na gamyate // 2.216 // samanvita ivārthātmā $ padārthair yaḥ pratīyate & padārthadarśanaṃ tatra % tathaivānupakārakam // 2.217 // samudāyāvayavayor $ bhinnārthatve ca vṛttiṣu & yugapad bhedasaṃsargau % viruddhāv anuṣaṅgiṇau // 2.218 // kaś ca sādhanamātrārthān $ adhyādīn parikalpayet & aprayuktapadaś cārtho % bahuvrīhau kathaṃ bhavet // 2.219 // prajñusaṃjñvādyavayavair $ na cāsty arthāvadhāraṇam & tasmāt saṃghāta evaiko % viśiṣṭārthanibandhanam // 2.220 // gargā ity eka evāyaṃ $ bahuṣv artheṣu vartate & dvandvasaṃjño 'pi saṃghāto % bahūnām abhidhāyakaḥ // 2.221 // yathaikaśeṣe bhujyādiḥ $ pratyekam avatiṣṭhate & kriyaivaṃ dvandvavācye 'rthe % pratyekaṃ pravibhajyate // 2.222 // yac ca dvandvapadārthasya $ tacchabdena vyapekṣaṇam & sāpi vyāvṛttarūpe 'rthe % sarvanāmasarūpatā // 2.223 // yathā ca khadiracchede $ bhāgeṣu kramavāṃś chidiḥ & tathā dvandvapadārthasya % bhāgeṣu kramadarśanam // 2.224 // saṅghaikadeśe prakrāntān $ yathā saṅghānupātinaḥ & kriyāviśeṣān manyante % sa dvandvāvayave kramaḥ // 2.225 // pratipādayatā vṛttim $ abudhān vākyapūrvikām & vṛttau padārthabhedena % prādhānyam upadarśitam // 2.226 // abhedād abhidheyasya $ nañsamāse vikalpitam & prādhānyaṃ bahudhā bhāṣye % doṣās tu prakriyāgatāḥ // 2.227 // jahatsvārthavikalpe ca $ sarvārthatyāgam icchatā & bahuvrīhipadārthasya % tyāgaḥ sarvasya darśitaḥ // 2.228 // śāstre kva cit prakṛtyarthaḥ $ pratyayenābhidhīyate & prakṛtau vinivṛttāyāṃ % pratyayārthaś ca dhātubhiḥ // 2.229 // yam artham āhatur bhinnau $ pratyayāv eka eva ta & kva cid āha pacantīti % dhātus tābhyāṃ vinā kva cit // 2.230 // anvākhyānasmṛter ye ca $ pratyayārthā nibandhana & nirdiṣṭās te prakṛtyarthāḥ % smṛtyantara udāhṛtāḥ // 2.231 // prasiddher udvamikarīty $ evaṃ śāstre 'bhidhīyate & vyavahārāya manyante % śāstrārthaprakriyā yataḥ // 2.232 // śāstreṣu prakriyābhedair $ avidyaivopavarṇyate & anāgamavikalpā tu % svayaṃ vidyopavartate // 2.233 // anibaddhaṃ nimitteṣu $ nirupākhyaṃ phalaṃ yathā & tathā vidyāpy anākhyeyā % śāstropāyeva lakṣyate // 2.234 // yathābhyāsaṃ hi vāg arthe $ pratipattiṃ samīhate & svabhāva iva cānādir % mithyābhyāso vyavasthitaḥ // 2.235 // utprekṣate sāvayavaṃ $ paramāṇum apaṇḍitaḥ & tathāvayavinaṃ yuktam % anyair avayavaiḥ punaḥ // 2.236 // ghaṭādidarśanāllokaḥ $ paricchinno 'vasīyate & samārambhāc ca bhāvānām % ādimad brahma śāśvatam // 2.237 // upāyāḥ śikṣamāṇānāṃ $ bālānām upalāpanāḥ & asatye vartmani sthitvā % tataḥ satyaṃ samīhate // 2.238 // anyathā pratipadyārthaṃ $ padagrahaṇapūrvakam & punar vākye tam evārtham % anyathā pratipadyate // 2.239 // upāttā bahavo 'py arthā $ yeṣv ante pratiṣedhanam & kriyate te nivartante % tasmāt tāṃs tatra nāśrayet // 2.240 // vṛkṣo nāstīti vākyaṃ ca $ viśiṣṭābhāvalakṣaṇam & nārthe na buddhau saṃbandho % nivṛtter avatiṣṭhate // 2.241 // vicchedapratipattau ca $ yady astīty avadhāryate & aśabdavācyā sā buddhir % nivartyeta sthitā katham // 2.242 // atha yaj jñānam utpannaṃ $ tan mithyeti nañā kṛtam & naño vyāpārabhede 'sminn % abhāvāvagatiḥ katham // 2.243 // nirādhārapravṛttau ca $ prākpravṛttir naño bhavet & athādhāraḥ sa evāsya % niyamārthā śrutir bhavet // 2.244 // niyamadyotanārthā vāpy $ anuvādo yathā bhavet & kaś cid evārthavāṃs tatra % śabdaḥ śeṣās tv anarthakāḥ // 2.245 // viruddhaṃ cābhisaṃbandham $ udāhāryādibhiḥ kṛtam & vākye samāpte vākyārtham % anyathā pratipadyate // 2.246 // stutinindāpradhāneṭu $ vākyeṣv artho na tādṛśaḥ & padānāṃ pravibhāgena % yādṛśaḥ parikalpyate // 2.247 // athāsaṃsṛṣṭa evārthaḥ $ padeṣu samavasthitaḥ & vākyārthasyābhyupāyo 'sāv % ekasya pratipādane // 2.248 // pūrvaṃ padeṣv asaṃsṛṣṭo $ yaḥ kramād upacīyate & chinnagrathitakalpatvāt % tad viśiṣṭataraṃ viduḥ // 2.249 // ekam āhur anekārthaṃ $ śabdam anye parīkṣakāḥ & nimittabhedād ekasya % sārvārthyaṃ tasya bhidyate // 2.250 // yaugapadyam atikramya $ paryāye vyavatiṣṭhate & arthaprakaraṇābhyāṃ vā % yogāc chabdāntareṇa vā // 2.251 // yathā sāsnādimān piṇḍo $ gośabdenābhidhīyate & tathā sa eva gośabdo % vāhīke 'pi vyavasthitaḥ // 2.252 // sarvaśaktes tu tasyaiva $ śabdasyānekadharmaṇaḥ & prasiddhibhedād gauṇatvaṃ % mukhyatvaṃ copajāyate // 2.253 // eko mantras tathādhyātmam $ adhidaivam adhikratu & asaṃkareṇa sarvārtho % bhinnaśaktir avasthitaḥ // 2.254 // gotvānuṣaṅgo vāhīke $ nimittāt kaiś cid iṣyate & arthamātraṃ viparyastaṃ % śabdaḥ svārthe vyavasthitaḥ // 2.255 // tathā svarūpaṃ śabdānāṃ $ sarvārtheṣv anuṣajyate & arthamātraṃ viparyastaṃ % svarūpe tu śrutiḥ sthitā // 2.256 // ekatvaṃ tu sarūpatvāc $ chabdayor gauṇamukhyayoḥ & prāhur atyantabhede 'pi % bhedamārgānudarśinaḥ // 2.257 // sāmidhenyantaraṃ caivam $ āvṛttāv anuṣajyate & mantrāś ca viniyogena % labhante bhedam ūhavat // 2.258 // tāny āmnāyāntarāṇy eva $ paṭhyate kiṃ cid eva tu & anarthakānāṃ pāṭho vā % śeṣas tv anyaḥ pratīyate // 2.259 // śabdasvarūpam arthas tu $ pāṭhe 'nyair upavarṇyate & atyantabhedaḥ sarveṣāṃ % tatsaṃbandhāt tu tadvatām // 2.260 // anyā saṃskārasāvitrī $ karmaṇyanyā prayujyate & anyā japaprabandheṣu % sā tv ekaiva pratīyate // 2.261 // arthasvarūpe śabdānāṃ $ svarūpād vṛttim icchataḥ & vākyarūpasya vākyārthe % vṛttir anyānapekṣayā // 2.262 // anekārthatvam ekasya $ yaiḥ śabdasyānugamyate & siddhyasiddhikṛtā teṣāṃ % gauṇamukhyaprakalpanā // 2.263 // arthaprakaraṇāpekṣo $ yo vā śabdāntaraiḥ saha & yuktaḥ pratyāyayaty arthaṃ % taṃ gauṇam apare viduḥ // 2.264 // śuddhasyoccāraṇe svārthaḥ $ prasiddho yasya gamyate & sa mukhya iti vijñeyo % rūpamātranibandhanaḥ // 2.265 // yas tv anyasya prayogeṇa $ yatnād iva niyujyate & tam aprasiddhaṃ manyante % gauṇārthābhiniveśinam // 2.266 // svārthe pravartamāno 'pi $ yasyārthaṃ yo 'valambate & nimittaṃ tatra mukhyaṃ syān % nimitti gauṇa iṣyate // 2.267 // purārād iti bhinne 'rthe $ yau vartete virodhini & arthaprakaraṇāpekṣaṃ % tayor apy avadhāraṇam // 2.268 // vākyasyārthāt padārthānām $ apoddhāre prakalpite & śabdāntareṇa saṃbandhaḥ % kasyaikasyopapadyate // 2.269 // yac cāpy ekaṃ padaṃ dṛṣṭaṃ $ caritāstikriyaṃ kva cit & tad vākyāntaram evāhur % na tad anyena yujyate // 2.270 // yac ca ko 'yam iti praśne $ gaur aśva iti cocyate & praśna eva kriyā tatra % prakrāntā darśanādikā // 2.271 // naivādhikatvaṃ dharmāṇāṃ $ nyūnatā vā prayojikā & ādhikyam api manyante % prasiddher nyūnatāṃ kva cit // 2.272 // jātiśabdo 'ntareṇāpi $ jātiṃ yatra prayujyate & saṃbandhisadṛśād dharmāt % taṃ gauṇam apare viduḥ // 2.273 // viparyāsād ivārthasya $ yatrārthāntaratām iva & manyante sa gavādis tu % gauṇa ity ucyate kva cit // 2.274 // niyatāḥ sādhanatvena $ rūpaśaktisamanvitāḥ & yathā karmasu gamyante % sīrāsimusalādayaḥ // 2.275 // kriyāntare na caiteṣāṃ $ vibhavanti na śaktayaḥ & rūpād eva tu tādarthyaṃ % niyamena pratīyate // 2.276 // tathaiva rūpaśaktibhyām $ utpattyā samavasthitaḥ & śabdo niyatatādarthyaḥ % śaktyānyatra prayujyate // 2.277 // śrutimātreṇa yatrāsya $ sāmarthyam avasīyate & taṃ mukhyam arthaṃ manyante % gauṇaṃ yatnopapāditam // 2.278 // goyuṣmanmahatāṃ cvyarthe $ svārthād arthāntare sthitau & arthāntarasya tadbhāvas % tatra mukhyo 'pi dṛśyate // 2.279 // mahattvaṃ śuklabhāvaṃ ca $ prakṛtiḥ pratipadyate & bhedenāpekṣitā sā tu % gauṇatvasya prasādhikā // 2.280 // agnisomādayaḥ śabdā $ ye svarūpapadārthakāḥ & saṃjñibhiḥ saṃprayujyante % 'prasiddhes teṣu gauṇatā // 2.281 // agnidattas tu yo 'gniḥ syāt $ tatra svārthopasarjanaḥ & śabdo dattārthavṛttitvād % gauṇatvaṃ pratipadyate // 2.282 // nimittabhedāt prakrānte $ śabdavyutpattikarmaṇi & hariścandrādiṣu suṭo % bhāvābhāvau vyavasthitau // 2.283 // ṛṣyādau prāptasaṃskāro $ yaḥ śabdo 'nyena yujyate & tatrāntaraṅgasaṃskāro % bāhye 'rthe na nivartate // 2.284 // atyantaviparīto 'pi $ yathā yo 'rtho 'vadhāryate & yathāsaṃpratyayaṃ śabdas % tatra mukhyaḥ prayujyate // 2.285 // yady api pratyayādhīnam $ arthatattvāvadhāraṇam & na sarvaḥ pratyayas tasmin % prasiddha iva jāyate // 2.286 // darśanaṃ salile tulyaṃ $ mṛgatṛṣṇādidarśanaiḥ & bhedāt tu sparśanādīnāṃ % na jalaṃ mṛgatṛṣṇikā // 2.287 // yad asādhāraṇaṃ kāryaṃ $ prasiddhaṃ rajjusarpayoḥ & tena bhedaparicchedas % tayos tulye 'pi darśane // 2.288 // prasiddhārthaviparyāsa- $ nimittaṃ yac ca dṛśyate & yas tasmāl lakṣyate bhedas % tam asatyaṃ pracakṣate // 2.289 // yac ca nimnonnataṃ citre $ sarūpaṃ parvatādibhiḥ & na tatra pratighātādi % kāryaṃ tadvat pravartate // 2.290 // sparśaprabandho hastena $ yathā cakrasya saṃtataḥ & na tathālātacakrasya % vicchinnaṃ spṛśyate hi tat // 2.291 // vapraprākārakalpaiś ca $ sparśanāvaraṇe yathā & nagareṣu na te tadvad % gandharvanagareṣv api // 2.292 // mṛgapaśvādibhir yāvān $ mukhyair arthaḥ prasādhyat & tāvān na mṛnmayeṣv asti % tasmāt te viṣayaḥ kanaḥ // 2.293 // mahān āvriyate deśaḥ $ prasiddhaiḥ parvatādibhiḥ & alpadeśāntarāvasthaṃ % pratibimbaṃ tu dṛśyate // 2.294 // maraṇādinimittaṃ ca $ yathā mukhyā viṣādayaḥ & na te svapnādiṣu svasya % tadvad arthasya sādhakāḥ // 2.295 // deśakālendriyagatair $ bhedair yad dṛśyate 'nyathā & yathā prasiddhir lokasya % tathā tad avasīyate // 2.296 // yac copaghātajaṃ jñānaṃ $ yac ca jñānam alaukikam & na tābhyāṃ vyavahāro 'sti % śabdā lokanibandhanāḥ // 2.297 // ghaṭādiṣu yathā dīpo $ yenārthena prayujyate & tato 'nyasyāpi sāṃnidhyāt % sa karoti prakāśanam // 2.298 // saṃsargiṣu tathārtheṣu $ śabdo yena prayujyate & tasmāt prayojakād anyān % api pratyāyayaty asau // 2.299 // nirmanthanaṃ yathāraṇyor $ agnyartham upapāditam & dhūmam apy anabhipretaṃ % janayaty ekasādhanam // 2.300 // tathā śabdo 'pi kasmiṃś cit $ pratyāyye 'rthe vivakṣite & avivakṣitam apy arthaṃ % prakāśayati saṃnidheḥ // 2.301 // yathaivātyantasaṃsṛṣṭas $ tyaktum artho na śakyate & tathā śabdo 'pi saṃbandhī % pravivektuṃ na śakyate // 2.302 // arthānāṃ saṃnidhāne 'pi $ sati caiṣāṃ prakāśane & prayojako 'rthaḥ śabdasya % rūpābhede 'pi gamyate // 2.303 // kva cid guṇapradhānatvam $ arthānām avivakṣitam & kva cit sāṃnidhyam apy eṣāṃ % pratipattāv akāraṇam // 2.304 // yac cānupāttaṃ śabdena $ tat kasmiṃś cit pratīyate & kva cit pradhānam evārtho % bhavaty anyasya lakṣaṇa // 2.305 // ākhyātaṃ taddhitārthasya $ yat kiṃ cid upadarśakam & guṇapradhānabhāvasya % tatra dṛṣṭo viparyayaḥ // 2.306 // nirdeśe liṅgasaṃkhyānāṃ $ saṃnidhānam akāraṇam & pramāṇam ardhahrasvādāv % anupāttaṃ pratīyate // 2.307 // hrasvasyārdhaṃ ca yad dṛṣṭaṃ $ tat tasyāsaṃnidhāv api & hrasvasya lakṣaṇārthatvāt % tadvad evābhidhīyate // 2.308 // dīrghaplutābhyāṃ tasya syān $ mātrayā vā viśeṣaṇam & jāter vā lakṣaṇāya syāt % sarvathā saptaparṇavat // 2.309 // gantavyaṃ dṛśyatāṃ sūrya $ iti kālasya lakṣaṇe & jñāyatāṃ kāla ity etat % sopāyam abhidhīyate // 2.310 // vidhyaty adhanuṣety atra $ viśeṣeṇa nidarśyate & sāmānyam āśrayaḥ śakter % yaḥ kaś cit pratipādakaḥ // 2.311 // kākebhyo rakṣyatāṃ sarpir $ iti bālo 'pi coditaḥ & upaghātapare vākye % na śvādibhyo na rakṣati // 2.312 // prakṣālane śarāvāṇāṃ $ sthānanirmārjanaṃ tathā & anuktam api rūpeṇa % bhujyaṅgatvāt pratīyate // 2.313 // vākyāt prakaraṇād arthād $ aucityād deśakālataḥ & śabdārthāḥ pravibhajyante % na rūpād eva kevalāt // 2.314 // saṃsargo viprayogaś ca $ sāhacaryaṃ virodhitā & arthaḥ prakaraṇaṃ liṅgaṃ % śabdasyānyasya saṃnidhiḥ // 2.315 // sāmarthyam aucitī deśaḥ $ kālo vyaktiḥ svarādayaḥ & śabdārthasyānavacchede % viśeṣasmṛtihetavaḥ // 2.316 // bhedapakṣe 'pi sārūpyād $ bhinnārthāḥ pratipattṛṣu & niyatā yānty abhivyaktiṃ % śabdāḥ prakaraṇādibhiḥ // 2.317 // nāmākhyātasarūpā ye $ kāryāntaranibandhanāḥ & śabdā vākyasya teṣv artho % na rūpād adhigamyate // 2.318 // yā pravṛttinivṛttyarthā $ stutinindāprakalpanā & kuśalaḥ pratipattā tām % ayathārthāṃ samīhate // 2.319 // vidhīyamānaṃ yat karma $ dṛṣṭādṛṣṭaprayojanam & stūyate sā stutis tasya % kartur eva prayojikā // 2.320 // vyāghrādivyapadeśena $ yathā bālo nivartyate & asatyo 'pi tathā kaś cit % pratyavāyo 'bhidhīyate // 2.321 // na saṃvidhānaṃ kṛtvāpi $ pratyavāye tathāvidhe & śāstreṇa pratiṣiddhe 'rthe % vidvān kaś cit pravartate // 2.322 // sarpeṣu saṃvidhāyāpi $ siddhair mantrauṣadhādibhiḥ & nānyathā pratipattavyaṃ % na dato gamayed iti // 2.323 // kva cit tattvasamākhyānaṃ $ kriyate stutinindayoḥ & tatrāpi ca pravṛttiś ca % nivṛttiś copadiśyate // 2.324 // rūpaṃ sarvapadārthānāṃ $ vākyārthopanibandhanan & sāpekṣā ye tu vākyārthāḥ % padārthair eva te samāḥ // 2.325 // vākyaṃ tad api manyante $ yat padaṃ caritakriyam & antareṇa kriyāśabdaṃ % vākyāder dvitvadarśanāt // 2.326 // ākhyātaśabde niyataṃ $ sādhanaṃ yatra gamyate & tad apy ekaṃ samāptārthaṃ % vākyam ity abhidhīya // 2.327 // śabdavyavahitā buddhir $ aprayuktapadāśrayā & anumānaṃ tadarthasya % pratyaye hetur ucyate // 2.328 // apare tu padasyaiva $ tam arthaṃ pratijānate & śabdāntarābhisaṃbandham % antareṇa vyavasthitam // 2.329 // yasminn uccarite śabde $ yadā yo 'rthaḥ pratīyate & tam āhur arthaṃ tasyaiva % nānyad arthasya lakṣaṇam // 2.330 // kriyārthopapadeṣv evaṃ $ sthānināṃ gamyate kriyā & vṛttau nirādibhiś caivaṃ % krāntādyarthaḥ pratīyate // 2.331 // tāni śabdāntarāṇy eva $ paryāyā iva laukikāḥ & arthaprakaraṇābhyāṃ tu % teṣāṃ svārtho niyamyate // 2.332 // pratibodhābhyupāyās tu $ ye taṃ taṃ puruṣaṃ prati & nāvaśyaṃ te 'bhisaṃbaddhāḥ % śabdā jñeyena vastunā // 2.333 // asatyāṃ pratipattau vā $ mithyā vā pratipādane & svair arthair nityasaṃbandhās % te te śabdā vyavasthitāḥ // 2.334 // yathāprakaraṇaṃ dvāram $ ity asyāṃ karmaṇaḥ śrutau & badhāna dehi vety etad % upāyād avagamyate // 2.335 // tatra sādhanavṛttir yaḥ $ śabdaḥ sattvanibandhanaḥ & na sa pradhānabhūtasya % sādhyasyārthasya vācakaḥ // 2.336 // svārthamātraṃ prakāśyāsau $ sāpekṣo vinivartate & arthas tu tasya saṃbandhī % prakalpayati saṃnidhim // 2.337 // pārārthyasyāviśiṣṭatvān $ na śabdāc chabdasaṃnidhiḥ & nārthāc chabdasya sāṃnidhyaṃ % na śabdād arthasaṃnidhiḥ // 2.338 // naṣṭarūpam ivākhyātam $ ākṣiptaṃ karmavācinā & yadi prāptaṃ pradhānatvaṃ % yugapad bhāvasattvayoḥ // 2.339 // tais tu nāmasarūpatvam $ ākhyātasyāsya varṇyate & anvayavyatirekābhyāṃ % vyavahāro vibhajyate // 2.340 // na cāpi rūpāt saṃdehe $ vācakatvaṃ nivartate & ardhaṃ paśor iti yathā % sāmarthyāt tad dhi kalpate // 2.341 // sarvaṃ sattvapadaṃ śuddhaṃ $ yadi bhāvanibandhanam & saṃsarge ca vibhakto 'sya % tasyārtho na pṛthag yadi // 2.342 // kriyāpradhānam ākhyātaṃ $ nāmnāṃ sattvapradhānatā & catvāri padajātāni % sarvam etad virudhyate // 2.343 // vākyasya buddhau nityatvam $ arthayogaṃ ca laukikam & dṛṣṭvā catuṣṭvaṃ nāstīti % vadaty audumbarāyaṇaḥ // 2.344 // vyāptimāṃś ca laghuś caiva $ vyavahāraḥ padāśrayaḥ & loke śāstre ca kāryārthaṃ % vibhāgenaiva kalpitaḥ // 2.345 // na loke pratipattṝṇām $ arthayogāt prasiddhayaḥ & tasmād alaukiko vākyād % anyaḥ kaś cin na vidyate // 2.346 // anyatra śrūyamāṇaiś ca $ liṅgair vākyaiś ca sūcitāḥ & svārthā eva pratīyante % rūpābhedād alakṣitāḥ // 2.347 // utsargavākye yat tyaktam $ aśabdam iva śabdavat & tad bādhakeṣu vākyeṣu % śrutam anyatra gamyate // 2.348 // brāhmaṇānāṃ śrutir dadhni $ prakrāntā māṭharād vinā & māṭharas takrasaṃbandhāt % tatrācaṣṭe yathārthatām // 2.349 // anekākhyātayoge 'pi $ vākyaṃ nyāyāpavādayoḥ & ekam eveṣyate kaiś cid % bhinnarūpam iva sthitam // 2.350 // niyamaḥ pratiṣedhaś ca $ vidhiśeṣas tathā sati & dvitīye yo lug ākhyātas % taccheṣam alukaṃ viduḥ // 2.351 // nirākāṅkṣāṇi nirvṛttau $ pradhānāni parasparam & teṣām anupakāritvāt % kathaṃ syād ekavākyatā // 2.352 // viśeṣavidhinārthitvād $ vākyaśeṣo 'numīyate & vidheyavan nivartye 'rthe % tasmāt tulyaṃ vyapekṣaṇam // 2.353 // saṃjñāśabdaikadeśo yas $ tasya lopo na vidyate & viśiṣṭarūpā sā saṃjñā % kṛtā ca na nivartate // 2.354 // saṃjñāntarāc ca dattāder $ nānyā saṃjñā pratīyate & saṃjñinaṃ devadattākhyaṃ % dattaśabdaḥ kathaṃ vadet // 2.355 // sarvair avayavais tulyaṃ $ saṃbandhaṃ samudāyavat & ke cic chabdasvarūpāṇāṃ % manyante sarvasaṃjñibhiḥ // 2.356 // varṇānām arthavattvaṃ tu $ saṃjñānāṃ saṃjñibhir bhavet & saṃbaddho 'vayavaḥ saṃjñā- % praviveke na kalpate // 2.357 // sarvasvarūpair yugapat $ saṃbandhe sati saṃjñinaḥ & naikadeśasarūpebhyas % tatpratyāyanasaṃbhavaḥ // 2.358 // ekadeśāt tu saṃghāte $ keṣāṃ cij jāyate smṛtiḥ & smṛtes tu viṣayāc chabdāt % saṃghātārthaḥ pratīyate // 2.359 // ekadeśāt smṛtir bhinne $ saṃghāte niyatā katham & kathaṃ pratīyamānaḥ syāc % chabdo 'rthasyābhidhāyakaḥ // 2.360 // ekadeśasarūpās tu $ tais tair bhedaiḥ samanvitāḥ & anuniṣpādinaḥ śabdāḥ % saṃjñāsu samavasthitāḥ // 2.361 // sādhāraṇatvāt saṃdigdhāḥ $ sāmarthyān niyatāśrayāḥ & teṣāṃ ye sādhavas teṣu % śāstre lopādi śiṣyate // 2.362 // tulyāyām anuniṣpattau $ jye-drā-ghā ity asādhavaḥ & na hy anvākhyāyake śāstre % teṣu dattādivat smṛtiḥ // 2.363 // kṛtaṇatvāś ca ye śabdā $ nityāḥ kharaṇasādayaḥ & ekadravyopadeśitvāt % tān sādhūn saṃpracakṣate // 2.364 // gotrāṇy eva tu tāny āhuḥ $ saṃjñāśaktisamanvayāt & nimittāpekṣaṇaṃ teṣu % svārthe nāvaśyam iṣyate // 2.365 // vyavahārāya niyamaḥ $ saṃjñānāṃ saṃjñini kva cit & nitya eva tu saṃbandho % ḍitthādiṣu gavādivat // 2.366 // kṛtakatvād anityatvaṃ $ saṃbandhasyopapadyate & saṃjñāyāṃ sā hi puruṣair % yathākāmaṃ niyujyate // 2.367 // yathā hi pāṃsulekhānāṃ $ bālakair madhurādayaḥ & saṃjñāḥ kriyante sarvāsu % saṃjñāsv eṣaiva kalpanā // 2.368 // vṛddhyādīnāṃ ca śāstre 'smiñ $ śaktyavacchedalakṣaṇaḥ & akṛtrimo hi saṃbandho % viśeṣaṇaviśeṣyavat // 2.369 // saṃjñā svarūpam āśritya $ nimitte sati laukikī & kā cit pravartate kā cin % nimittāsaṃnidhāv api // 2.370 // śāstre 'pi mahatī saṃjñā $ svarūpopanibandhanā & anumānaṃ nimittasya % saṃnidhāne pratīyate // 2.371 // āvṛtter anumānaṃ vā $ sārūpyāt tatra gamyate & śabdabhedānumānaṃ vā % śaktibhedasya vā gatiḥ // 2.372 // kva cid viṣayabhedena $ kṛtrimā vyavatiṣṭhate & saṃkhyāyām ekaviṣayaṃ % vyavasthānaṃ dvayor api // 2.373 // viṣayaṃ kṛtrimasyāpi $ laukikaḥ kva cid uccaran & vyāpnoti dūrāt saṃbuddhau % tathā hi grahaṇaṃ dvayoḥ // 2.374 // saṅghaikaśeṣadvandveṣu $ ke cit sāmarthyalakṣaṇam & pratyāśrayam avasthānaṃ % kriyāṇāṃ pratijānate // 2.375 // bhojanaṃ phalarūpābhyām $ ekaikasmin samāpyate & anyathā hi vyavasthāne % na tadarthaḥ prakalpate // 2.376 // annādānādirūpāṃ ca $ sarve tṛptiphalāṃ bhujim & pratyekaṃ pratipadyante % na tu nāṭyakriyām iva // 2.377 // pādyavat sā vibhāgena $ sāmarthyād avatiṣṭhate & bhujiḥ karoti bhujyarthaṃ % na tantreṇa pradīpavat // 2.378 // dṛśyādis tu kriyaikāpi $ tathābhūteṣu karmasu & āvṛttim antareṇāpi % samudāyāśrayā bhavet // 2.379 // bhinnavyāpārarūpāṇāṃ $ vyavahārādidarśane & kartṝṇāṃ darśanaṃ bhinnaṃ % saṃbhūyārthasya sādhakam // 2.380 // lakṣyasya lokasiddhatvāc $ chāstre liṅgasya darśanāt & arthiṣv ādaikṣu bhedena % vṛddhisaṃjñā samāpyate // 2.381 // śatādānapradhānatvād $ daṇḍane śatakarmake & arthināṃ guṇabhede 'pi % saṃkhyeyo 'rtho na bhidyate // 2.382 // saṅghasyaiva vidheyatvāt $ kāryavat pratipādane & tatra tantreṇa saṃbandhaḥ % samāsābhyastasaṃjñayoḥ // 2.383 // lakṣaṇārthā śrutir yeṣāṃ $ kāṃ cid eva kriyāṃ prati & tair vyastaiś ca samastaiś ca % sa dharma upalakṣyate // 2.384 // vṛṣalair na praveṣṭavyam $ ity etasmin gṛhe yathā & pratyekaṃ saṃhatānāṃ ca % praveśaḥ pratiṣidhyate // 2.385 // saṃbhūya tv arthalipsādi- $ pratiṣedhopadeśane & pṛthag apratiṣiddhatvāt % pravṛttir na virudhyate // 2.386 // vyavāyalakṣaṇārthatvād $ aṭkupvāṅādibhis tathā & pratyekaṃ vā samastair vā % ṇatvaṃ na pratiṣidhyate // 2.387 // anugrahārthā bhoktṝṇāṃ $ bhujir ārabhyate yadā & deśakālādyabhedena % nānugṛhṇāti tān asau // 2.388 // pātrādibhedān nānātvaṃ $ yasyaikasyopadiśyate & viparyaye vā bhinnasya % tasyaikatvaṃ prakalpyate // 2.389 // saṃhatyāpi ca kurvāṇā $ bhedena pratipāditāḥ & svaṃ svaṃ bhojyaṃ vibhāgena % prāptaṃ saṃbhūya bhuñjate // 2.390 // vīpsāyā viṣayābhāvād $ virodhād anyasaṃkhyayā & dvidhā samāptyayogāc ca % śataṃ saṅghe 'vatiṣṭhate // 2.391 // bhujir dvandvaikaśeṣābhyāṃ $ yatrānyaiḥ saha śiṣyate & tatrāpi lakṣaṇārthatvād % dvidhā vākyaṃ samāpyate // 2.392 // vākyāntarāṇāṃ pratyekaṃ $ samāptiḥ kaiś cid iṣyate & rūpāntareṇa yuktānāṃ % vākyānāṃ tena saṃgrahaḥ // 2.393 // na vākyasyābhidheyāni $ bhedavākyāni kāni cit & tasmiṃs tūccarite bhedāṃs % tathānyān pratipadyate // 2.394 // yeṣāṃ samasto vākyārthaḥ $ pratibhedaṃ samāpyate & teṣāṃ tadānīṃ bhinnasya % kiṃ padārthasya sattayā // 2.395 // atha tair eva janitaḥ $ so 'rtho bhinneṣu vartate & pūrvasyārthasya tena syād % virodhaḥ saha vā sthitiḥ // 2.396 // sahasthitau virodhitvaṃ $ syād viśiṣṭāviśiṣṭayoḥ & vyabhicārī tu saṃbandhas % tyāge 'rthasya prasajyate // 2.397 // ekaḥ sādhāraṇo vācyaḥ $ pratiśabdam avasthitaḥ & saṅghe saṅghiṣu cārthātmā % saṃnidhānanideśakaḥ // 2.398 // yathā sādhāraṇe svatvaṃ $ tyāgasya ca phalaṃ dhane & prītiś cāvikalā tadvat % saṃbandho 'rthena tadvatām // 2.399 // varṇānām arthavattāyāṃ $ tenaivārthena tadvati & samudāye na caikatvaṃ % bhedena vyavatiṣṭhate // 2.400 // ekenaiva pradīpena $ sarve sādhāraṇaṃ dhanam & paśyanti tadvad ekena % supā saṃkhyābhidhīyate // 2.401 // nārthavattā pade varṇe $ vākye caivaṃ viśiṣyate & abhyāsāt prakramo 'nyas tu % viruddha iva dṛśyate // 2.402 // viniyogād ṛte śabdo $ na svārthasya prakāśakaḥ & arthābhidhānasaṃbandham % uktidvāraṃ pracakṣate // 2.403 // yathā praṇihitaṃ cakṣur $ darśanāyopakalpate & tathābhisaṃhitaḥ śabdo % bhavaty arthasya vācakaḥ // 2.404 // kriyāvyavetaḥ saṃbandho $ dṛṣṭaḥ karaṇakarmaṇoḥ & abhidhāniyamas tasmād % abhidhānābhidheyayoḥ // 2.405 // bahuṣv ekābhidhāneṣu $ sarveṣv ekārthakāriṭu & yat prayoktābhisaṃdhatte % śabdas tatrāvatiṣṭhate // 2.406 // āmnāyaśabdān abhyāse $ ke cid āhur anarthakān & svarūpamātravṛttiṃś ca % pareṣāṃ pratipādane // 2.407 // abhidhānakriyāyogād $ arthasya pratipādakān & niyogabhedān manyante % tān evaikatvadarśinaḥ // 2.408 // teṣām atyantanānātvaṃ $ nānātvavyavahāriṇaḥ & akṣādīnām iva prāhur % ekajātisamanvayāt // 2.409 // prayogād abhisaṃdhānam $ anyad eṣu na vidyate & viṣaye yataśaktitvāt % sa tu tatra vyavasthitaḥ // 2.410 // nānātvasyaiva saṃjñānam $ arthaprakaraṇādibhiḥ & na jātv arthāntare vṛttir % anyārthānāṃ kathaṃ ca na // 2.411 // padarūpaṃ ca yad vākyam $ astitvopanibandhanam & kāmaṃ vimarśas tatrāyaṃ % na vākyāvayave pade // 2.412 // yathaivānarthakair varṇair $ viśiṣṭo 'rtho 'bhidhīyate & padair anarthakair evaṃ % viśiṭṭo 'rtho 'bhidhīyate // 2.413 // yad antarāle jñānaṃ tu $ padārtheṣūpajāyate & pratipatter upāyo 'sau % prakramānavadhāraṇāt // 2.414 // pūrvair arthair anugato $ yathārthātmā paraḥ paraḥ & saṃsarga eva prakrāntas % tathānyeṣv arthavastuṣu // 2.415 // aṅgīkṛte tu keṣāṃ cit $ sādhyenārthena sādhane & ādhāraniyamārthaiva % sādhanānāṃ punaḥ śrutiḥ // 2.416 // ādhāre niyamābhāvāt $ tadākṣepo na vidyate & sāmarthyāt saṃbhavas tasya % śrutis tv anyanivṛttaye // 2.417 // kriyā kriyāntarād bhinnā $ niyatādhārasādhanā & prakrāntā pratipattṝṇāṃ % bhedāḥ saṃbodhahetavaḥ // 2.418 // avibhāgaṃ tu śabdebhyaḥ $ kramavadbhyo 'padakramam & prakāśate tadanyeṣāṃ % vākyaṃ vākyārtha eva ca // 2.419 // svarūpaṃ vidyate yasya $ tasyātmā na nirūpyate & nāsti yasya svarūpaṃ tu % tasyaivātmā nirūpyate // 2.420 // aśabdam apare 'rthasya $ rūpanirdhāraṇaṃ viduḥ & arthāvabhāsarūpā ca % śabdebhyo jāyate smṛtiḥ // 2.421 // anyathaivāgnisaṃbandhād $ dāhaṃ dagdho 'bhimanyate & anyathā dāhaśabdena % dāhārthaḥ saṃpratīyate // 2.422 // pṛthaṅniviṣṭatattvānāṃ $ pṛthagarthānupātinām & indriyāṇāṃ yathā kāryam % ṛte dehān na kalpate // 2.423 // tathā padānāṃ sarveṣāṃ $ pṛthagarthaniveśinām & vākyebhyaḥ pravibhaktānām % arthavattā na vidyate // 2.424 // saṃsargarūpaṃ saṃsṛṣṭeṣv $ arthavastuṣu gṛhyate & nātropākhyāyate tattvam % apadārthasya darśanāt // 2.425 // darśanasyāpi yat satyaṃ $ na tathā darśanaṃ sthitam & vastu saṃsargarūpeṇa % tad arūpaṃ nirūpyate // 2.426 // astitvenānuṣakto vā $ nivṛttyātmani vā sthitaḥ & artho 'bhidhīyate yasmād % ato vākyaṃ prayujyate // 2.427 // kriyānuṣaṅgeṇa vinā $ na padārthaḥ pratīyate & satyo vā viparīto vā % vyavahāre na so 'sty ataḥ // 2.428 // sad ity etat tu yad vākyaṃ $ tad abhūd asti neti vā & kriyābhidhānasaṃbandham % antareṇa na gamyate // 2.429 // ākhyātapadavācye 'rthe $ sādhanopanibandhane & vinā sattvābhidhānena % nākāṅkṣā vinivartate // 2.430 // prādhānyāt tu kriyā pūrvam $ arthasya pravibhajyate & sādhyaprayuktāny aṅgāni % phalaṃ tasya prayojakam // 2.431 // prayoktaivābhisaṃdhatte $ sādhyasādhanarūpatām & arthasya cābhisaṃbandha- % kalpanāṃ prasamīhate // 2.432 // pacikriyāṃ karotīti $ karmatvenābhidhīyate & paktiḥ karaṇarūpaṃ tu % sādhyatvena pratīyate // 2.433 // yo 'ṃśo yenopakāreṇa $ prayoktṝṇāṃ vivakṣitaḥ & arthasya sarvaśaktitvāt % sa tathaiva vyavasthitaḥ // 2.434 // ārādvṛttiṣu saṃbandhaḥ $ kadā cid abhidhīyate & āśliṣṭo yo 'nupaśliṣṭaḥ % sa kadā cit pratīyate // 2.435 // saṃsṛṣṭānāṃ vibhaktatvaṃ $ saṃsargaś ca vivekinām & nānātmakānām ekatvaṃ % nānātvaṃ ca viparyaye // 2.436 // sarvātmakatvād arthasya $ nairātmyād vā vyavasthitam & atyantayataśaktitvāc % chabda eva nibandhanam // 2.437 // vastūpalakṣaṇaḥ śabdo $ nopakārasya vācakaḥ & na svaśaktiḥ padārthānāṃ % saṃspraṣṭuṃ tena śakyate // 2.438 // saṃbandhidharmā saṃyogaḥ $ svaśabdenābhidhīyate & saṃbandhaḥ samavāyas tu % saṃbandhitvena gamyate // 2.439 // lakṣaṇād vyavatiṣṭhante $ padārthā na tu vastutaḥ & upakārāt sa evārthaḥ % kathaṃ cid anugamyate // 2.440 // vākyārtho yo 'bhisaṃbandho $ na tasyātmā kva cit sthitaḥ & vyavahāre padārthānāṃ % tam ātmānaṃ pracakṣate // 2.441 // padārthe samudāye vā $ samāpto naiva vā kva cit & padārtharūpabhedena % tasyātmā pravibhajyate // 2.442 // anvākhyānāya yo bhedaḥ $ pratipattinibandhanam & sākāṅkṣāvayavaṃ bhede % tenānyad upavarṇyate // 2.443 // anekaśakter ekasya $ pravibhāgo 'nugamyate & ekārthatvaṃ hi vākyasya % mātrayāpi pratīyate // 2.444 // saṃpratyayārthād bāhyo 'rthaḥ $ sann asan vā vibhajyate & bāhyīkṛtya vibhāgas tu % śaktyapoddhāralakṣaṇaḥ // 2.445 // pratyayārthātmaniyatāḥ $ śaktayo na vyavasthitāḥ & anyatra ca tato rūpaṃ % na tāsām upalabhyate // 2.446 // bahuṣv api tiṅanteṣu $ sākāṅkṣeṣv ekavākyatā & tiṅā tiṅbhyo nighātasya % paryudāsas tathārthavān // 2.447 // ekatiṅ yasya vākyaṃ tu $ śāstre niyatalakṣaṇam & tasyātiṅgrahaṇenārtho % vākyabhedān na vidyate // 2.448 // tiṅantāntarayukteṣu $ yuktayukteṣu vā punaḥ & mṛgaḥ paśyata yātīti % bhedābhedau na tiṣṭhataḥ // 2.449 // itikartavyatārthasya $ sāmarthyād yatra kāṅkṣyate & aśabdalakṣaṇākāṅkṣaṃ % samāptārthaṃ tad ucyate // 2.450 // tattvānvākhyānamātre tu $ yāvān artho 'nuṣajyate & vināpi tatprayogeṇa % śruter vākyaṃ samāpyate // 2.451 // caṅkramyamāṇo 'dhīṣvātra $ japaṃś caṅkramaṇaṃ kuru & tādarthyasyāviśeṣe 'pi % śabdādbhedaḥ pratīyate // 2.452 // phalavantaḥ kriyābhedāḥ $ kriyāntaranibandhanāḥ & asaṃkhyātāḥ kramoddeśair % ekākhyātanidarśitāḥ // 2.453 // nivṛttabhedā sarvaiva $ kriyākhyāte 'bhidhīyate & śruter aśakyā bhedānāṃ % pravibhāgaprakalpanā // 2.454 // aśvamedhena yakṣyante $ rājānaḥ sattram āsate & brāhmaṇā iti nākhyāta- % rūpād bhedaḥ pratīyate // 2.455 // sakṛc chrutā saptadaśasv $ anāvṛttāpi yā kriyā & prājāpatyeṣu sāmarthyāt % sā bhedaṃ pratipadyate // 2.456 // devadattādiṣu bhujiḥ $ pratyekam avatiṣṭhate & pratisvatantraṃ vākyaṃ vā % bhedena pratipadyate // 2.457 // uccāraṇe tu vākyānām $ anyad rūpaṃ na gṛhyate & pratipattau tu bhinnānām % anyad rūpaṃ pratīyate // 2.458 // ekaṃ grahaṇavākyaṃ ca $ sāmānyenābhidhīyate & kartarīti yathā tac ca % paśvādiṣu vibhajyate // 2.459 // yady ākāṅkṣā nivarteta $ tadbhūtasya sakṛc chrutau & naivānyenābhisaṃbandhaṃ % tad upeyāt kathaṃ ca na // 2.460 // ekarūpam anekārthaṃ $ tasmād upanibandhanam & yonir vibhāgavākyānāṃ % tebhyo 'nanyad iva sthitam // 2.461 // kva cit kriyā vyaktibhāgair $ upakāre pravartate & sāmānyabhāga evāsyāḥ % kva cid arthasya sādhakaḥ // 2.462 // kālabhinnāś ca ye bhedā $ ye cāpy uṣṭrāsikādiṣu & prakrame jātibhāgasya % śabdātmā tair na bhidyate // 2.463 // ekasaṃkhyeṣu bhedeṣu $ bhinnā jātyādibhiḥ kriyāḥ & bhedena viniyujyante % tacchabdasya sakṛc chrutau // 2.464 // akṣādiṣu yathā bhinnā $ bhakṣibhañjidivikriyāḥ & prayogakālābhede 'pi % pratibhedaṃ pṛthak sthitāḥ // 2.465 // akṣāṇāṃ tantriṇāṃ tantram $ upāyas tulyarūpatā & eṣāṃ kramo vibhaktānāṃ % tannibaddhā sakṛc chrutiḥ // 2.466 // dvāv apy upāyau śabdānāṃ $ prayoge samavasthitau & kramo vā yaugapadyaṃ vā % yau loko nātivartate // 2.467 // krame vibhajyate rūpaṃ $ yaugapadye na bhidyate & kriyā tu yaugapadye 'pi % kramarūpānupātinī // 2.468 // bhedasaṃsargaśaktī dve $ śabdād bhinne iva sthite & yaugapadye 'py anekena % prayoge bhidyate śrutiḥ // 2.469 // abhinno rūpabhedena $ ya eko 'rtho vivakṣitaḥ & tasyāvayavadharmeṇa % samudāyo 'nugṛhyate // 2.470 // bhedanirvacane tv asya $ pratyekaṃ vā samāpyate & śrutir vacanabhinnā vā % vākyabhede 'vatiṣṭhate // 2.471 // tatraikavacanānto vā $ so 'kṣaśabdaḥ prayujyate & pratyekaṃ vā bahutvena % pravibhāgo yathāśruti // 2.472 // dviṣṭhāni yāni vākyāni $ teṣv apy ekatvadarśinām & anekaśakter ekasya % svaśaktiḥ pravibhajyate // 2.473 // atyantabhinnayor vā syāt $ prayoge tantralakṣaṇaḥ & upāyas tatra saṃsargaḥ % pratipattṛṣu bhidyate // 2.474 // bhedenādhigatau pūrvaṃ $ śabdau tulyaśrutī punaḥ & tantreṇa pratipattāraḥ % prayoktrā pratipāditāḥ // 2.475 // ekasyāpi vivakṣāyām $ anuniṣpadyate paraḥ & vinābhisaṃdhinā śabdaḥ % śaktirūpaḥ prakāśate // 2.476 // anekā śaktir ekasya $ yugapac chrūyate kva cit & agniḥ prakāśadāhābhyām % ekatrāpi niyujyate // 2.477 // āvṛttiśaktibhinnārthe $ vākye sakṛd api śrute & liṅgād vā tantradharmād vā % vibhāgo vyavatiṣṭhate // 2.478 // saṃprasāraṇasaṃjñāyāṃ $ liṅgābhyāṃ varṇavākyayoḥ & pravibhāgas tathā sūtra % ekasminn eva jāyate // 2.479 // tathā dvirvacane 'cīti $ tantropāyād alakṣaṇaḥ & ekaśeṣeṇa nirdeśo % bhāṣya eva pradarśitaḥ // 2.480 // prāyeṇa saṃkṣeparucīn $ alpavidyāparigrahān & saṃprāpya vaiyākaraṇān % saṃgrahe 'stam upāgate // 2.481 // kṛte 'tha pātañjalinā $ guruṇā tīrthadarśinā & sarveṣāṃ nyāyabījānāṃ % mahābhāṣye nibandhane // 2.482 // alabdhagādhe gāmbhīryād $ uttāna iva sauṣṭhavāt & tasminn akṛtabuddhīnāṃ % naivāvāsthita niścayaḥ // 2.483 // vaijisaubhavaharyakṣaiḥ $ śuṣkatarkānusāribhiḥ & ārṣe viplāvite granthe % saṃgrahapratikañcuke // 2.484 // yaḥ pātañjaliśiṣyebhyo $ bhraṣṭo vyākaraṇāgamaḥ & kālena dākṣiṇātyeṣu % granthamātro vyavasthitaḥ // 2.485 // parvatād āgamaṃ labdhvā $ bhāṣyabījānusāribhiḥ & sa nīto bahuśākhatvaṃ % cāndrācāryādibhiḥ punaḥ // 2.486 // nyāyaprasthānamārgāṃs tān $ abhyasya svaṃ ca darśanam & praṇīto guruṇāsmākam % ayam āgamasaṃgrahaḥ // 2.487 // vartmanām atra keṣāṃ cid $ vastumātram udāhṛtam & kāṇḍe tṛtīye nyakṣeṇa % bhaviṣyati vicāraṇā // 2.488 // prajñā vivekaṃ labhate $ bhinnair āgamadarśanaiḥ & kiyad vā śakyam unnetuṃ % svatarkam anudhāvatā // 2.489 // tat tad utprekṣamāṇānāṃ $ purāṇair āgamair vinā & anupāsitavṛddhānāṃ % vidyā nātiprasīdati // 2.490 // // iti bhartṛharikṛte vākyapadīye vākyakāṇḍaṃ samāptam // 3. padakāṇḍam 3.1. jātisamuddeśaḥ dvidhā kaiś cit padaṃ bhinnaṃ $ caturdhā pañcadhāpi vā & apoddhṛtyaiva vākyebhyaḥ % prakṛtipratyayādivat // 3.1.1 // padārthānām apoddhāre $ jātir vā dravyam eva vā & padārthau sarvaśabdānāṃ % nityāv evopavarṇitau // 3.1.2 // keṣāṃ cit sāhacaryeṇa $ jātiḥ śaktyupalakṣaṇam & khadirādiṣv aśakteṣu % śaktaḥ pratinidhīyate // 3.1.3 // asvātantryaphalo bandhiḥ $ pramāṇādīva śiṣyate & ato jātyabhidhāne 'pi % śaktihīnaṃ na gṛhyate // 3.1.4 // saṃśleṣamātraṃ badhnātir $ yadi syāt tu vivakṣitaḥ & śaktyāśraye tato liṅgaṃ % pramāṇādyanuśāsanam // 3.1.5 // svajātiḥ prathamaṃ śabdaiḥ $ sarvair evābhidhīyate & tato 'rthajātirūpeṣu % tadadhyāropakalpanā // 3.1.6 // yathā rakte guṇe tattvaṃ $ kaṣāye vyapadiśyate & saṃyogisaṃnikarṣāc ca % vastrādiṣv api gṛhyate // 3.1.7 // tathā śabdārthasaṃbandhāc $ chabde jātir avasthitā & vyapadeśe 'rthajātīnāṃ % jātikāryāya kalpate // 3.1.8 // jātjśabdaikaśeṣe sā $ jātīnāṃ jātir iṣyate & śabdajātaya ity atra % tajjātiḥ śabdajātiṣu // 3.1.9 // yā śabdajātiśabdeṣu $ śabdebhyo bhinnalakṣaṇā & jātiḥ sā śabdajātitvam % avyatikramya vartate // 3.1.10 // arthajātyabhidhāne 'pi $ sarve jātyabhidhāyinaḥ & vyāpāralakṣaṇā yasmāt % padārthāḥ samavasthitāḥ // 3.1.11 // jātau padārthe jātir vā $ viseṣo vāpi jātivat & śabdair apekṣyate yasmād % atas te jātivācinaḥ // 3.1.12 // dravyadharmā padārthe tu $ dravye sarvo 'rtha ucyate & dravyadharmāśrayād dravyam % ataḥ sarvo 'rtha iṣyate // 3.1.13 // anupravṛttidharmo vā $ jātiḥ syāt sarvajātiṣu & vyāvṛttidharmasāmānyaṃ % viśeṣe jātir iṣyate // 3.1.14 // saṃyogidharmabhedena $ deśe ca parikalpite & teṣu deśeṣu sāmānyam % ākāśasyāpi vidyate // 3.1.15 // adeśānāṃ ghaṭādīnāṃ $ deśāḥ saṃbandhino yathā & ākāśasyāpy adeśasya % deśāḥ saṃyoginas tathā // 3.1.16 // bhinnavastvāśrayā buddhiḥ $ saṃyogiṣv anuvartate & samavāyiṣu bhedasya % grahaṇaṃ vinivartate // 3.1.17 // ataḥ saṃyogideśānāṃ $ gauṇatvaṃ parikalpyate & avivekāt pradeśebhyo % mukhyatvaṃ samavāyinām // 3.1.18 // anupravṛttirūpā yā $ prakhyā tām ākṛtiṃ viduḥ & ke cid vyāvṛttirūpāṃ tu % dravyatvena pracakṣate // 3.1.19 // bhinnā iti paropādhir $ abhinnā iti vā punaḥ & bhāvātmasu prapañco 'yaṃ % saṃsṛṣṭeṣv eva jāyate // 3.1.20 // naikatvaṃ nāpi nānātvaṃ $ na sattvaṃ na ca nāstitā & ātmatattveṣu bhāvānām % asaṃsṛṣṭeṣu vidyate // 3.1.21 // sarvaśaktyātmabhūtatvam $ ekasyaiveti nirṇaye & bhāvānām ātmabhedasya % kalpanā syād anarthikā // 3.1.22 // tasmād dravyādayaḥ sarvāḥ $ śaktayo bhinnalakṣaṇāḥ & saṃsṛṣṭāḥ puruṣārthasya % sādhikā na tu kevalāḥ // 3.1.23 // yathaiva cendriyādīnām $ ātmabhūtā samagratā & tathā saṃbandhisaṃbandha- % saṃsarge 'pi pratīyate // 3.1.24 // na tad utpadyate kiṃ cid $ yasya jātir na vidyate & ātmābhivyaktaye jātiḥ % kāraṇānāṃ prayojikā // 3.1.25 // kāraṇeṣu padaṃ kṛtvā $ nityānityeṣu jātayaḥ & kva cit kāryeṣv abhivyaktim % upayānti punaḥ punaḥ // 3.1.26 // nirvartyamānaṃ yat karma $ jātis tatrāpi sādhanam & svāśrayasyābhinicpattyai % sā kriyāyāḥ prayojikā // 3.1.27 // vidhau vā pratiṣedhe vā $ brāhmaṇatvādi sādhanam & vyaktyāśritāśritā jāteḥ % saṃkhyājātir viśeṣikā // 3.1.28 // yathā jalādibhir vyaktaṃ $ mukham evābhidhīyate & tathā dravyair abhivyaktā % jātir evābhidhīyate // 3.1.29 // yathendriyagato bheda $ indriyagrahaṇād ṛte & indriyārtheṣvadṛśyo 'pi % jñānabhedāya kalpate // 3.1.30 // tathātmarūpagrahaṇāt $ keṣāṃ cid vyaktayo vinā & sāmānyajñānabhedānām % upayānti nimittatām // 3.1.31 // satyāsatyau tu yau bhāgau $ pratibhāvaṃ vyavasthitau & satyaṃ yat tatra sā jātir % asatyā vyaktayaḥ smṛtāḥ // 3.1.32 // saṃbandhibhedāt sattaiva $ bhidyamānā gavādiṣu & jātir ity ucyate tasyāṃ % sarve śabdā vyavasthitāḥ // 3.1.33 // tāṃ prātipadikārthaṃ ca $ dhātvarthaṃ ca pracakṣate & sā nityā sā mahān ātmā % tām āhus tvatalādayaḥ // 3.1.34 // prāptakramā viśeṣeṣu $ kriyā saivābhidhīyate & kramarūpasya saṃhāre % tat sattvam iti kathyate // 3.1.35 // saiva bhāvavikāreu $ ṣaḍ avasthāḥ prapadyate & krameṇa śaktibhiḥ svābhir % evaṃ pratyavabhāsate // 3.1.36 // ātmabhūtaḥ kramo 'py asyā $ yatredaṃ kāladarśanam & paurvāparyādirūpeṇa % pravibhaktam iva sthitam // 3.1.37 // tirobhāvābhyupagame $ bhāvānāṃ saiva nāstitā & labdhakrame tirobhāve % naśyatīti pratīyate // 3.1.38 // pūrvasmāt pracyutā dharmād $ aprāptā cottaraṃ padam & tadantarāle bhedānām % āśrayāj janma kathyate // 3.1.39 // āśrayaḥ svātmamātrā vā $ bhāvā vā vyatirekiṇaḥ & svaśaktayo vā sattāyā % bhedadarśanahetavaḥ // 3.1.40 // pṛthivyādiṣv abhivyaktau $ na saṃsthānam apekṣate & anucchinnāśrayāj jātir % anitye 'py āśraye sthitā // 3.1.41 // anucchedyāśrayām eke $ sarvāṃ jātiṃ pracakṣate & na yaugapadyaṃ pralaye % sarvasyeti vyavasthitāḥ // 3.1.42 // prakṛtau pravilīneṣu $ bhedeṣv ekatvadarśinām & dravyasattvaṃ prapadyante % svāśrayā eva jātayaḥ // 3.1.43 // brāhmaṇatvādayo bhāvāḥ $ sarvaprāṇiṣv avasthitāḥ & abhivyaktāḥ svakāryāṇāṃ % sādhakā ity api smṛtiḥ // 3.1.44 // citrādiṣv apy abhivyaktir $ jātīnāṃ kaiś cid iṣyate & prāṇyāśritās tu tāḥ prāptau % nimittaṃ puṇyapāpayoḥ // 3.1.45 // jñānaṃ tv asmadviśiṣṭānāṃ $ tāsu sarvendriyaṃ viduḥ & abhyāsān maṇirūpyādi- % viśeṣeṣv iva tadvidām // 3.1.46 // jātyutpalādigandhādau $ bhedatattvaṃ yad āśritam & tad bhāvapratyayair loke % 'nityatvān nābhidhīyate // 3.1.47 // asvaśabdābhidhānās tu $ narasiṃhādijātayaḥ & sarūpāvayavevānyā % tāsu śrutir avasthitā // 3.1.48 // jātyavasthāparicchede $ saṃkhyā saṃkhyātvam eva vā & viprakarṣe 'pi saṃsargād % upakārāya kalpate // 3.1.49 // lakṣaṇā śabdasaṃskāre $ vyāpāraḥ kāryasiddhaye & saṃkhyākarmādiśaktīnāṃ % śrutisāmye 'pi dṛśyate // 3.1.50 // na vinā saṃkhyayā kaś cit $ sattvabhūto 'rtha ucyate & ataḥ sarvasya nirdeśe % saṃkhyā syād avivakṣitā // 3.1.51 // ekatvaṃ vā bahutvaṃ vā $ keṣāṃ cid avivakṣitam & tad dhi jātyabhidhānāya % dvitvaṃ tu syād vivakṣitam // 3.1.52 // yady etau vyādhitau syātāṃ $ deyaṃ syād idam auṣadham & ity evaṃ lakṣaṇe 'rthasya % dvitvaṃ syād avivakṣitam // 3.1.53 // ekādiśabdavācyāyāḥ $ karmasv aṅgatvam iṣyate & saṃkhyāyāḥ khanati dvābhyām % iti rūpād dhi sāśritā // 3.1.54 // yajeta paśunety atra $ saṃskārasyāpi saṃbhave & yathā jātis tathaikatvaṃ % sādhanatvena gamyate // 3.1.55 // liṅgāt tu syād dvitīyādes $ tad ekatvaṃ vivakṣitam & ekārthaviṣayatve ca % talliṅgaṃ jātisaṃkhyayoḥ // 3.1.56 // anyatrāvihitasyaiva $ sa vidhiḥ prathamaṃ paśoḥ & kriyāyām aṅgabhāvaś ca % tat tv etasmād vivakṣitam // 3.1.57 // grahās tv anyatra vihitā $ bhinnasaṃkhyāḥ pṛthak pṛthak & prājāpatyā navety evam- % ādibhedasamanvitāḥ // 3.1.58 // aṅgatvena pratītānāṃ $ saṃmārge tv aṅgināṃ punaḥ & nirdeśaṃ prati yā saṃkhyā % sā kathaṃ syād vivakṣitā // 3.1.59 // nānyatra vidhir astīti $ saṃskāro nāpi cāṅgitā & hetuḥ saṃkhyāvivakṣāyā % yatnāt sā hi vivakṣitā // 3.1.60 // saṃmārjane viśeṣaś ca $ na grahe kva cid āśritaḥ & vihītās te ca saṃskāryāḥ % sarveṣām āśrayas tataḥ // 3.1.61 // pratyāśrayaṃ samāptāyāṃ $ jātāv ekena cet kriyā & paśunā na prakalpeta % tat syād eva prakalpanam // 3.1.62 // ekena ca prasiddhāyāṃ $ kriyāyāṃ yadi saṃbhavāt & paśvantaram upādeyam % upādānam anarthakam // 3.1.63 // yathaivāhitagarbhāyāṃ $ garbhādhānam anarthakam & tathaikena prasiddhāyāṃ % paśvantaram anarthakam // 3.1.64 // tāvatārthasya siddhatvād $ ekatvasyāvyatikramam & ke cid icchanti na tv atra % saṃkhyāṅgatvena gṛhyate // 3.1.65 // dvitīyādi tu yal liṅgam $ uktanyāyānuvādi tat & nasaṃkhyā sādhanatvena % jātivat tena gamyate // 3.1.66 // anvayavyatirekābhyāṃ $ saṃkhyābhyupagame sati & yuktaṃ yat sādhanatvaṃ syān % na tv anyārthopalakṣaṇam // 3.1.67 // sādhanatve padārthasya $ sāmarthyaṃ na prahīyate & saṃkhyāvyāpāradharmo 'tas % tena liṅgena gamyate // 3.1.68 // apūrvasya vidheyatvāt $ prādhānyam avasīyate & vihitasya parārthatvāc % cheṣabhāvaḥ pratīyate // 3.1.69 // saṃmārgasya vidheyatvād $ anyatra vihite grahe & vidhivākye śrutā saṃkhyā % lakṣaṇāyāṃ na bādhyate // 3.1.70 // vidhivākyāntare saṃkhyā $ paśor nāsti virodhinī & tasmāt saguṇa evāsau % sahaikatvena gamyate // 3.1.71 // nirjñātadravyasaṃbandhe $ yaḥ karmaṇy upadiśyate & guṇas tenārthitā tasya % dravyeṇeva pratīyate // 3.1.72 // kaś cid eva guṇo dravye $ yathā sāmarthyalakṣaṇaḥ & ādhāro 'pi guṇasyaivaṃ % prāptaḥ sāmarthyalakṣaṇaḥ // 3.1.73 // tayos tu pṛthagarthitve $ saṃbandho yaḥ pratīyate & na tasminn upaghāto 'sti % kalpyam anyan na cāśrutam // 3.1.74 // kriyayā yo 'bhisaṃbandhaḥ $ sa śrutiprāpitas tayoḥ & āśrayāśrayiṇor vākyān % niyamas tv avatiṣṭhate // 3.1.75 // tatra dravyaguṇābhāve $ pratyekaṃ syād vikalpanam & śrutiprāpto hi saṃbandho % balavān vākyalakṣaṇāt // 3.1.76 // yadā tu jātiḥ śaktir vā $ kriyāṃ praty upadiśyate & sāmarthyāt saṃnidhīyete % tatra dravyaguṇau tadā // 3.1.77 // jātīnāṃ ca guṇānāṃ ca $ tulye 'ṅgatve kriyāṃ prati & guṇāḥ pratinidhīyante % chāgādīnāṃ na jātayaḥ // 3.1.78 // vyaktiśakteḥ samāsannā $ jātayo na tathā guṇāḥ & sākṣād dravyaṃ kriyāyogi % guṇas tasmād vikalpate // 3.1.79 // sāmyenānyatarābhāve $ vikalpaḥ kaiś cid iṣyate & atadguṇo 'taś chāgaḥ syān % meṣo vā tadguṇo bhavet // 3.1.80 // jāter āśritasaṃkhyāyāḥ $ pravṛttir upalabhyate & saṃkhyāviśeṣam utsṛjya % kva cit saiva pravartate // 3.1.81 // parāṅgabhūtaṃ sāmānyaṃ $ yujyate dravyasaṃkhyayā & svārthaṃ pravartamānaṃ tu % na saṃkhyām avalambate // 3.1.82 // yajeta paśunety atra $ yajyarthāyāṃ paśuśrutau & kṛtārthaikena paśunā % pradhānaṃ bhavati kriyā // 3.1.83 // yāvatāṃ saṃbhavo yasya $ sa kuryāt tāvatāṃ yadi & ālambhanaṃ guṇais tena % pradhānaṃ syāt prayojitam // 3.1.84 // saṃmṛjyamānatantre tu $ grahe yatra kriyāśrutiḥ & saṃkhyāviśeṣagrahaṇaṃ % naiva tatrādriyāmahe // 3.1.85 // śiṣyamāṇapare vākye $ yad ekagrahaṇaṃ kṛtam & śeṣe viśiṣṭasaṃkhye 'pi % vyaktaṃ talliṅgadarśanam // 3.1.86 // samāsapratyayavidhau $ yathā nipatitā śrutiḥ & guṇānāṃ paratantrāṇāṃ % nyāyenaivopapadyate // 3.1.87 // guṇe 'pi nāṅgīkriyate $ pradhānāntarasiddhaye & saṃkhyā kartā tathā karmaṇy % aviśiṣṭaḥ pratīyate // 3.1.88 // yasyānyasya prasaktasya $ niyamārthā punaḥ śrutiḥ & sarūpasamudāyāt tu % vibhaktir yā vidhīyate // 3.1.89 // nivṛttau caritārthatvāt $ saṃkhyā tatrāvivakṣitā & ekas tatrārthavān siddhaḥ % samudāyasya vācakaḥ // 3.1.90 // pratyayasya pradhānasya $ samāsasyāpi vā vidhau & siddhaḥ saṃkhyāvivakṣāyāṃ % sarvathānugraho guṇe // 3.1.91 // abhedarūpaṃ sādṛśyam $ ātmabhūtāś ca śaktayaḥ & jātiparyāyavācitvam % eṣām apy upavarṇyate // 3.1.92 // daṇḍopāditsayā daṇḍaṃ $ yady api pratipadyate & na tasmād eva sāmarthyāt % sa daṇḍīti pratīyate // 3.1.93 // necchānimittād icchāvān $ iti jñānaṃ pravartate & tasmāt saty api sāmarthye % buddhir arthāntarāśrayā // 3.1.94 // svabhāvo 'vyapadeśyo vā $ sāmarthyaṃ vāvatiṣṭhate & sarvasyānte yatas tasmād % vyavahāro na kalpate // 3.1.95 // yadā bhedān parityajya $ buddhyaika iva gṛhyate & vyaktyātmaiva tadā tatra % buddhir ekā pravartate // 3.1.96 // bhedarūpair anusyūtaṃ $ yadaikam iva manyate & samūhāvagrahā buddhir % bahubhyo jāyate tadā // 3.1.97 // yadā sahavivakṣāyām $ ekabuddhinibandhanaḥ & baddhāvayavavicchedaḥ % samudāyo 'bhidhīyate // 3.1.98 // pratikriyaṃ samāptatvād $ eko bhedasamanvitaḥ & dvandve dvitvādibhedena % tadāsāv upagamyate // 3.1.99 // sakṛtpravṛttāv ekatvam $ āvṛttau sadṛśātmatām & bhinnātmakānāṃ vyaktīnāṃ % bhedāpohāt prapadyate // 3.1.100 // anupravṛtteti yathā- $ -bhinnā buddhiḥ pratīyate & artho vyāvṛttarūpo 'pi % tathā tattvena gṛhyate // 3.1.101 // sarūpāṇāṃ ca sarveṣāṃ $ na bhedopanipātinaḥ & vidyante vācakāḥ śabdā % nāpi bhedo 'vadhāryate // 3.1.102 // jñānaśabdārthaviṣayā $ viśeṣā ye vyavasthitāḥ & teṣāṃ duravadhāratvāj % jñānādyekatvadarśanam // 3.1.103 // jñāneṣv api yathārtheṣu $ tathā sarveṣu jātayaḥ & saṃsargadarśane santi % tāś cārthasya prasādhikāḥ // 3.1.104 // jñeyastham eva sāmānyaṃ $ jñānānām upakārakam & na jātu jñeyavaj jñānaṃ % pararūpeṇa rūpyate // 3.1.105 // yathā jyotiḥ prakāśena $ nānyenābhiprakāśyate & jñānākāras tathānyena % na jñānenopagṛhyate // 3.1.106 // na cātmasamavetasya $ sāmānyasyāvadhāraṇe & jñānaśaktiḥ samarthā syāj % jñātasyānyasya vastunaḥ // 3.1.107 // ayaugapadye jñānānām $ asyety agrahaṇaṃ na ca & yathopalabdhi smaraṇam % upalabdhe ca jāyate // 3.1.108 // ghaṭajñānam iti jñānaṃ $ ghaṭajñānavilakṣaṇam & ghaṭa ity api yaj jñānaṃ % viṣayopanipāti tat // 3.1.109 // yato viṣayarūpeṇa $ jñānarūpaṃ na gṛhyate & artharūpaviviktaṃ ca % svarūpaṃ nāvadhāryate // 3.1.110 // //iti jātisamuddeśaḥ // 3.2 dravyasamuddeśaḥ ātmā vastu svabhāvaś ca $ śarīraṃ tattvam ity api & dravyam ity asya paryāyās % tac ca nityam iti smṛtam // 3.2.1 // satyaṃ vastu tadākārair $ asatyair avadhāryate & asatyopādhibhiḥ śabdaiḥ % satyam evābhidhīyate // 3.2.2 // adhruveṇa nimittena $ devadattagṛhaṃ yathā & gṛhītaṃ gṛhaśabdena % śuddham evābhidhīyate // 3.2.3 // suvarṇādi yathā yuktaṃ $ svair ākārair apāyibhiḥ & rucakādyabhidhānānāṃ % śuddham evaiti vācyatām // 3.2.4 // ākāraiś ca vyavacchedāt $ sārvārthyam avarudhyate & yathaiva cakṣurādīnāṃ % sāmarthyaṃ nālikādibhiḥ // 3.2.5 // teṣv ākāreṣu yaḥ śabdas $ tathābhūteṣu vartate & tattvātmakatvāt tenāpi % nityam evābhidhīyate // 3.2.6 // na tattvātattvayor bheda $ iti vṛddhebhya āgamaḥ & atattvam iti manyante % tattvam evāvicāritam // 3.2.7 // vikalparūpaṃ bhajate $ tattvam evāvikalpitam & na cātra kālabhedo 'sti % kālabhedaś ca gṛhyate // 3.2.8 // yathā viṣayadharmāṇāṃ $ jñāne 'tyantam asaṃbhavaḥ & tadātmeva ca tat siddham % atyantam atadātmakam // 3.2.9 // tathā vikārarūpāṇāṃ $ tattve 'tyantam asaṃbhavaḥ & tadātmeva ca tat tattvam % atyantam atadātmakam // 3.2.10 // sat yam ākṛtisaṃhāre $ yad ante vyavatiṣṭhate & tan nityaṃ śabdavācyaṃ tac % chabdāt tac ca na bhidyate // 3.2.11 // na tad asti na tan nāsti $ na tad ekaṃ na tat pṛthak & na saṃsṛṣṭaṃ vibhaktaṃ na % vikṛtaṃ na na cānyathā // 3.2.12 // tan nāsti vidyate tac ca $ tad ekaṃ tat pṛthak pṛthak & saṃsṛṣṭaṃ ca vibhaktaṃ ca % vikṛtaṃ tat tad anyathā // 3.2.13 // tasya śabdārthasaṃbandha- $ rūpam ekasya dṛśyate & tad dṛśyaṃ darśanaṃ draṣṭā % darśane ca prayojanam // 3.2.14 // vikārāpagame satyaṃ $ suvarṇaṃ kuṇḍale yathā & vikārāpagame satyāṃ % tathāhuḥ prakṛtiṃ parām // 3.2.15 // vācyā sā sarvaśabdānāṃ $ śabdāś ca na pṛthak tataḥ & apṛthaktve ca saṃbandhas % tayor nānātmanor iva // 3.2.16 // ātmā paraḥ priyo dveṣyo $ vaktā vācyaṃ prayojanam & viruddhāni yathaikasya % svapne rūpāṇi cetasaḥ // 3.2.17 // ajanmani tathā nitye $ paurvāparyavivarjite & tattve janmādirūpatvaṃ % viruddham upalabhyate // 3.2.18 // // iti dravyasamuddeśaḥ // 3.3 saṃbandhasamuddeśaḥ jñānaṃ prayoktur bāhyo 'rthaḥ $ svarūpaṃ ca pratīyate & śabdair uccaritais teṣāṃ % saṃbandhaḥ samavasthitaḥ // 3.3.1 // pratipattur bhavaty arthe $ jñāne vā saṃśayaḥ kva cit & svarūpeṣūpalabhyeṣu % vyabhicāro na vidyate // 3.3.2 // asyāyaṃ vācako vācya $ iti ṣaṣṭhyā pratīyate & yogaḥ śabdārthayos tattvam % apy ato vyapadiśyate // 3.3.3 // nābhidhānaṃ svadharmeṇa $ saṃbandhasyāsti vācakam & atyantaparatantratvād % rūpaṃ nāsyāpadiśyate // 3.3.4 // upakārāt sa yatrāsti $ dharmas tatrānugamyate & śaktīnām api sā śaktir % guṇānām apy asau guṇaḥ // 3.3.5 // taddharmaṇos tu tācchabdyaṃ $ saṃyogasamavāyayoḥ & tayor apy upakārārthā % niyatās tadupādhayaḥ // 3.3.6 // kā cid eva hi sāvasthā $ kāryaprasavasūcitā & kasya cit kena cid yasyāṃ % saṃyoga upajāyate // 3.3.7 // nirātmakānām utpattau $ niyamaḥ kva cid eva yaḥ & tenaivāvyapavargaś ca % prāptyabhede sa yatkṛtaḥ // 3.3.8 // ātmāntarasya yenātmā $ tadātmevāvadhāryate & yataś caikatvanānātvaṃ % tattvaṃ nādhyavasīyate // 3.3.9 // tāṃ śaktiṃ samavāyākhyāṃ $ śaktīnām upakāriṇīm & bhedābhedāv atikrāntām % anyathaiva vyavasthitām // 3.3.10 // dharmaṃ sarvapadārthānām $ atītaḥ sarvalakṣaṇaḥ & anugṛhṇāti saṃbandha % iti pūrvebhya āgamaḥ // 3.3.11 // padārthīkṛta evānyaiḥ $ sarvatrābhyupagamyate & saṃbandhas tena śabdārthaḥ % pravibhaktuṃ na śakyate // 3.3.12 // samavāyāt sva ādhāraḥ $ svā ca jātiḥ pratīyate & ekārthasamavāyāt tu % guṇāḥ svādhāra eva ye // 3.3.13 // dravyatvasattāsaṃyogāḥ $ svānyādhāropabandhanāḥ & tatpradeśavibhāgāś ca % guṇā dvitvādayaś ca ye // 3.3.14 // ke cit svāśrayasaṃyuktāḥ $ ke cit tatsamavāyinaḥ & saṃyuktasamaveteṣu % samavetās tathāpare // 3.3.15 // svāśrayeṇa tu saṃyuktaiḥ $ saṃyuktaṃ vibhu gamyate & samavāyasya saṃbandho % nāparas tatra dṛśyate // 3.3.16 // saṃbandhasyāviśiṣṭatvān $ na cātra niyamo bhavet & tasmāc chabdārthayor naivaṃ % saṃbandhaḥ parikalpyate // 3.3.17 // adṛṣṭavṛttilābhena $ yathā saṃyoga ātmanaḥ & kva cit svasvāmiyogākhyo % 'bhede 'nyatrāpi sa kramaḥ // 3.3.18 // prāptiṃ tu samavāyākhyāṃ $ vācyadharmātivartinīm & prayoktā pratipattā vā % na śabdair anugacchati // 3.3.19 // avācyam iti yad vācyaṃ $ tad avācyatayā yadā & vācyam ity avasīyeta % vācyam eva tadā bhavet // 3.3.20 // athāpy avācyam ity evaṃ $ na tad vācyaṃ pratīyate & vivakṣitāsya yāvasthā % saiva nādhyavasīyate // 3.3.21 // tathānyathā sarvathā ca $ yasyāvācyatvam ucyate & tatrāpi naiva sāvasthā % taiḥ śabdaiḥ pratiṣidhyate // 3.3.22 // na hi saṃśayarūpe 'rthe $ śeṣatvena vyavasthite & avyudāse svarūpasya % saṃśayo 'nyaḥ pravartate // 3.3.23 // yadā ca nirṇayajñāne $ nirṇayatvena nirṇayaḥ & prakramyate tadā jñānaṃ % svadharmeṇāvatiṣṭhate // 3.3.24 // sarvaṃ mithyā bravīmīti $ naitad vākyaṃ vivakṣyate & tasya mithyābhidhāne hi % prakrānto 'rtho na gamyate // 3.3.25 // na ca vācakarūpeṇa $ pravṛttasyāsti vācyatā & pratipādyaṃ na tat tatra % yenānyat pratipadyate // 3.3.26 // asādhikā pratijñeti $ neyam evābhidhīyate & yathā tathāsya dharmo 'pi % nātra kaś cit pratīyate // 3.3.27 // vyāpārasyāparo yasmān $ na vyāpāro 'sti kaś ca na & virodham anavasthāṃ vā % tasmāt sarvatra nāśrayet // 3.3.28 // indriyāṇāṃ svaviṣayeṣv $ anādir yogyatā yathā & anādir arthaiḥ śabdānāṃ % saṃbandho yogyatā tathā // 3.3.29 // asādhur anumānena $ vācakaḥ kaiś cid iṣyate & vācakatvāviśeṣe vā % niyamaḥ puṇyapāpayoḥ // 3.3.30 // saṃbandhaśabde saṃbandho $ yogyatāṃ prati yogyatā & mayād yogyatāsaṃvin % mātāputrādiyogavat // 3.3.31 // śabdaḥ kāraṇam arthasya $ sa hi tenopajanyate & tathā ca buddhiviṣayād % arthāc chabdaḥ pratīyate // 3.3.32 // bhojanādy api manyante $ buddhyarthe yad asaṃbhavi & buddhyarthād eva buddhyarthe % jāte tad api dṛśyate // 3.3.33 // anityeṣv api nityatvam $ abhidheyātmanā sthitam & anityatvaṃ svaśaktir vā % sā ca nityān na bhidyate // 3.3.34 // śabdenārthasya saṃskāro $ dṛṣṭādṛṣṭaprayojanaḥ & kriyate so 'bhisaṃbandham % antareṇa kathaṃ bhavet // 3.3.35 // nāvaśyam abhidheyeṣu $ saṃskāraḥ sa tathāvidhaḥ & dṛśyate na ca saṃbandhas % tathābhūto vivakṣitaḥ // 3.3.36 // sati pratyayahetutvaṃ $ saṃbandha upapadyate & śabdasyārthe yatas tatra % saṃbandho 'stīti gamyate // 3.3.37 // nitye 'nitye 'pi vāpy arthe $ puruṣeṇa kathaṃ ca na & saṃbandho 'kṛtasaṃbandhaiḥ % śabdaiḥ kartuṃ na śakyate // 3.3.38 // vyapadeśe padārthānām $ anya sattaupacārikī & sarvāvasthāsu sarveṣām % ātmarūpasya darśikā // 3.3.39 // sphaṭikādi yathā dravyaṃ $ bhinnarūpair upāśrayaiḥ & svaśaktiyogāt saṃbandhaṃ % tādrūpyeṇeva gacchati // 3.3.40 // tadvac chabdo 'pi sattāyām $ asyaṃ pūrvaṃ vyavasthitaḥ & dharmair upaiti saṃbandham % avirodhivirodhibhiḥ // 3.3.41 // evaṃ ca pratiṣedhyeṣu $ pratiṣedhaprakḷptaye & āśriteṣūpacāreṇa % pratiṣedhaḥ pravartate // 3.3.42 // ātmalābhasya janmākhyā $ satā labhyaṃ ca labhyate & yadi saj jāyate kasmād % athāsaj jāyate katham // 3.3.43 // sato hi gantur gamanaṃ $ sati gamye pravartate & gantṛvac cen na janmārtho % na cet tadvan na jāyate // 3.3.44 // upacarya tu kartāram $ abhidhānapravṛttaye & punaś ca karmabhāvena % tāṃ kriyāṃ ca tadāśrayām // 3.3.45 // athopacārasattaivaṃ $ vidheyās tatra lādayaḥ & janmanā tu virodhitvān % mukhyā sattā na vidyate // 3.3.46 // ātmānam ātmanā bibhrad $ astīti vyapadiśyate & antarbhāvāc ca tenāsau % karmaṇā na sakarmakaḥ // 3.3.47 // prāk ca sattābhisaṃbandhān $ mukhyā sattā kathaṃ bhavet & asaṃś ca nāsteḥ kartā syād % upacāras tu pūrvavat // 3.3.48 // tasmād bhinneṣu dharmeṣu $ virodhiṣv avirodhinīm & virodhikhyāpanāyaiva % śabdais tais tair upāśritām // 3.3.49 // abhinnakālām artheṣu $ bhinnakāleṣv avasthitām & pravṛttihetuṃ sarveṣāṃ % śabdānām aupacārikīm // 3.3.50 // etāṃ sattāṃ padārtho hi $ na kaś cid ativartate & sā ca saṃpratisattāyāḥ % pṛthag bhāṣye nidarśitā // 3.3.51 // pradeśasyaikadeśaṃ vā $ parato vā nirūpaṇam & viparyayam abhāvaṃ vā % vyavahāro 'nuvartate // 3.3.52 // yathendriyasya vaiguṇyān $ mātrādhyāropavān iva & jāyate pratyayo 'rthebhyas % tathaivoddeśajā matiḥ // 3.3.53 // akṛtsnaviṣayābhāsaṃ $ śabdaḥ pratyayam āśritaḥ & artham āhānyarūpeṇa % svarūpeṇānirūpitam // 3.3.54 // rūpaṇavyapadeśābhyaṃ $ laukike vartmani sthitau & jñānaṃ praty abhilāpaṃ ca % sadṛśau bālapaṇḍitau // 3.3.55 // sarvārtharūpatā śuddhir $ jñānasya nirupaśrayā & tato 'py asya parāṃ śuddhim % eke prāhur arūpikām // 3.3.56 // upaplavo hi jñānasya $ bāhyākārānupātitā & kāluṣyam iva tat tasya % saṃsarge vyatibhedajam // 3.3.57 // yathā ca jñānam ālekhād $ aśuddhau vyavatiṣṭhate & tathopāśrayavān arthaḥ % svarūpād viprakṛṣyate // 3.3.58 // evam arthasya śabdasya $ jñānasya ca viparyaye & bhāvābhāvāv abhedena % vyavahārānupātinau // 3.3.59 // yathā bhāvam upāśritya $ tadabhāvo 'nugamyate & tathābhāvam upāśritya % tadbhāvo 'py anugamyate // 3.3.60 // nābhāvo jāyate bhāvo $ naiti bhāvo 'nupākhyatām & ekasmād ātmano 'nanyau % bhāvābhāvau vikalpitau // 3.3.61 // abhāvasyānupākhyatvāt $ kāraṇaṃ na prasādhakam & sopākhyasya tu bhāvasya % kāraṇaṃ kiṃ kariṣyati // 3.3.62 // tasmāt sarvam abhāvo vā $ bhāvo vā sarvam iṣyate & na tv avasthāntaraṃ kiṃ cid % ekasmāt satyataḥ sthitam // 3.3.63 // tasmān nābhāvam icchanti $ ye loke bhāvavādinaḥ & abhāvavādino vāpi % na bhāvaṃ tattvalakṣaṇam // 3.3.64 // advaye caiva sarvasmin $ svabhāvād ekalakṣaṇe & parikalpeṣu maryādā % vicitraivopalabhyate // 3.3.65 // catasro hi yathāvasthā $ nirupākhye prakalpitāḥ & evaṃ dvaividhyam apy etad % bhāvābhāvavyapāśrayam // 3.3.66 // avirodhī virodhī vā $ sann asan vāpi yuktitaḥ & kramavān akramo vāpi % nābhāva upapadyate // 3.3.67 // avirodhī virodhī vā $ sann asan vāpi tattvataḥ & kramavān akramo vāpi % tena bhāvo na vidyate // 3.3.68 // abhāve triṣu kāleṣu $ na bhedasyāsti saṃbhavaḥ & tasminn asati bhāve 'pi % traikālyaṃ nāvatiṣṭhate // 3.3.69 // ātmatattvaparityāgaḥ $ parato nopapadyate & ātmatattvaṃ tu parataḥ % svato vā nopakalpate // 3.3.70 // tattve virodho nānātva $ upakāro na kaś ca na & tattvānyatvaparltyāge % vyavahāro nivartate // 3.3.71 // yatra draṣṭā ca dṛśyaṃ ca $ darśanaṃ cāvikalpitam & tasyaivārthasya satyatvaṃ % śritās trayyantavedinaḥ // 3.3.72 // sāmānyaṃ vā viśeṣaṃ vā $ yasmād āhur viśeṣavat & śabdās tasmād asatyeṣu % bhedeṣv eva vyavasthitāḥ // 3.3.73 // na hy abhāvasya sadbhāve $ bhāvasyātmā prahīyate & na cābhāvasya nāstitve % bhāvasyātmā prasūyate // 3.3.74 // na śābaleyasyāstitvaṃ $ bāhuleyasya bādhakam & na śābaleyo nāstīti % bāhuleyaḥ prakalpate // 3.3.75 // abhāvo yadi vastu syāt $ tatreyaṃ syād vicāraṇā & tataś ca tadabhāve 'pi % syād vicāryam idaṃ punaḥ // 3.3.76 // avastu syād atitaṃ yad $ vyavahārasya gocaraḥ & tatra vastugato bhedo % na nirvacanam arhati // 3.3.77 // apade 'rthe padanyāsaḥ $ kāraṇasya na vidyate & atha ca prāgasadbhāvaḥ % kāraṇe sati dṛśyate // 3.3.78 // kā tasya prāgavastheti $ vastvāśritam idaṃ punaḥ & prāg avastheti na hy etad % dvayam apy asty avastuni // 3.3.79 // na cordhvam asti nāstīti $ vacanāyānibandhanam & alaṃ syād apadasthānam % etad vācaḥ pracakṣate // 3.3.80 // atyadbhutā tv iyaṃ vṛttir $ yad abhāgaṃ yad akramam & bhāvānāṃ prāg abhūtānām % ātmatattvaṃ prakāśate // 3.3.81 // vikalpotthāpitenaiva $ sarvo bhāvena laukikaḥ & mukhyeneva padārthena % vyavahāro vidhīyate // 3.3.82 // bhāvaśaktim ataś caināṃ $ manyante nityavādinaḥ & bhāvam eva kramaṃ prāhur % na bhāvād aparaḥ kramaḥ // 3.3.83 // kramān na yaugapadyasya $ kaś cid bhedo 'sti tattvataḥ & yathaiva bhāvān nābhāvaḥ % kaś cid anyo 'vasīyate // 3.3.84 // kālasyāpy aparaṃ kālaṃ $ nirdiśanty eva laukikāḥ & na ca nirdeśamātreṇa % vyatireko 'nugamyate // 3.3.85 // ādhāraṃ kalpayan buddhyā $ nābhāve vyavatiṣṭhate & avastuṣv api notprekṣā % kasya cit pratibadhyate // 3.3.86 // tasmāc chaktivibhāgena $ nityaḥ sadasadātmakaḥ & eko 'rthaḥ śabdavācyatve % bahurūpaḥ prakāśate // 3.3.87 // vyavahāraś ca lokasya $ padārthaiḥ parikalpitaiḥ & śāstre padārthaḥ kāryārthaṃ % laukikaḥ pravibhajyate // 3.3.88 // // iti saṃbandhasamuddeśaḥ // 3.4 bhūyodravyasamuddeśaḥ saṃsargarūpāt saṃbhūtāḥ $ saṃvidrūpād apoddhṛtāḥ & śāstre vibhaktā vākyārthāt % prakṛtipratyayārthavat // 3.4.1 // nimittabhūtāḥ sādhutve $ śāstrād anumitātmakāḥ & ke cit padārthā vakṣyante % saṃkṣepeṇa yathāgamam // 3.4.2 // vastūpalakṣaṇaṃ yatra $ sarvanāma prayujyate & dravyam ity ucyate so 'rtho % bhedyatvena vivakṣitaḥ // 3.4.3 // // iti bhūyodravyasamuddeśaḥ // 3.5 guṇasamuddeśaḥ saṃsargi bhedakaṃ yad yat $ savyāpāraṃ pratīyate & guṇatvaṃ paratantratvāt % tasya śāstra udāhṛtam // 3.5.1 // dravyasyāvyapadeśasya $ ya upādīyate guṇaḥ & bhedako vyapadeśāya % tatprakarṣo 'bhidhīyate // 3.5.2 // sarvasyaiva pradhānasya $ na vinā bhedahetunā & prakarṣo vidyate nāpi % śabdasyopaiti vācyatām // 3.5.3 // vidyamānāḥ pradhāneṣu $ na sarve bhedahetavaḥ & viśeṣaśabdair ucyante % vyāvṛttārthābhidhāyibhiḥ // 3.5.4 // vastūpalakṣaṇe tatra $ viśeṣo vyāpṛto yadi & prakarṣo niyamābhāvāt % syād avijñātahetukaḥ // 3.5.5 // sarvaṃ ca sarvato 'vaśyaṃ $ niyamena prakṛṣyate & saṃsargiṇā nimittena % nikṛṣṭenādhikena vā // 3.5.6 // nāpekṣate nimittaṃ ca $ prakarṣe vyāpṛtaṃ yadi & dravyasya syād upādānaṃ % prakarṣaṃ praty anarthakam // 3.5.7 // savyāpāro guṇas tasmāt $ svaprakarṣanibandhanaḥ & dravyātmānaṃ bhinatty eva % svaprakarṣaṃ niveśayan // 3.5.8 // arūpaṃ pararūpeṇa $ dravyam ākhyāyate yathā & aprakarṣaṃ prakarṣeṇa % guṇasyāviśyate tathā // 3.5.9 // // iti guṇasamuddeśaḥ // 3.6 diksamuddeśaḥ dik sādhanaṃ kriyā kāla $ iti vastvabhidhāyinaḥ & śaktirūpe padārthānām % atyantam anavasthitāḥ // 3.6.1 // vyatirekasya yo hetur $ avadhipratipādyayoḥ & ṛjv ity evaṃ yato 'nyena % vinā buddhiḥ pravartate // 3.6.2 // karmaṇo jātibhedānām $ abhivyaktir yadāśrayā & sā svair upādhibhir bhinnā % śaktir dig iti kathyate // 3.6.3 // parāparatve mūrtīnāṃ $ deśabhedanibandhane & tata eva prakalpete % kramarūpe tu kālataḥ // 3.6.4 // ākāśasya pradeśena $ bhāgaiś cānyaiḥ pṛthak pṛthak & sā saṃyogavibhāgānām % upādhitvāya kalpate // 3.6.5 // diśo vyavasthā deśānāṃ $ digvyavasthā na vidyate & śaktayaḥ khalu bhāvānām % upakāraprabhāvitāḥ // 3.6.6 // pratyastarūpā bhāveṣu $ dik pūrvety abhidhīyate & pūrvabuddhir yato dik sā % samākhyāmātram anyathā // 3.6.7 // svāṅgād vyavasthā yā loke $ na tasyāṃ niyatā diśaḥ & pratyaṅmukhasya yat paścāt % tat purastād viparyaye // 3.6.8 // deśavyavasthāniyamo $ dikṣu na vyavatiṣṭhate & rūḍham apy aparatvena % pūrvam ity abhidhīyate // 3.6.9 // ato bhāṣitapuṃskatvāt $ puṃvadbhāvo na sidhyati & asminn arthe na śabdena % prasavaḥ kva cid ucyate // 3.6.10 // dikśakter abhidhāne tu $ niyataṃ diśi darśanam & pūrvādīnāṃ yathā ṣaṣṭer % jīvitasyāvadhāraṇe // 3.6.11 // chāyābhābhyāṃ nagādīnāṃ $ bhāgabhedaḥ prakalpate & ataddharmasu bhāveṣu % bhāgabhedo na kalpate // 3.6.12 // paramāṇor abhāgasya $ diśā bhāgo vidhīyate & bhāgaprakalpanāśaktiṃ % prathamāṃ tāṃ pracakṣate // 3.6.13 // adeśāś cāpy abhāgāś ca $ niṣkramā nirupāśrayāḥ & bhāvāḥ saṃsargirūpāt tu % śaktibhedaḥ prakalpate // 3.6.14 // nirbhāgātmakatā tulyā $ paramāṇor ghaṭasya ca & bhāgaḥ śaktyantaraṃ tatra % parimāṇaṃ ca yat tayoḥ // 3.6.15 // yataḥ prakalpate bhedo $ bhedas tatrāpi dṛśyate & adṛṣṭoparatiṃ bhedam % ato 'yuktataraṃ viduḥ // 3.6.16 // sarvatra tasya kāryasya $ darśanād vibhur iṣyate & vibhutvam etad evāhur % anyaḥ kāyavatāṃ vidhiḥ // 3.6.17 // caitanyavat sthitā loke $ dikkālaparikalpanā & prakṛtiṃ prāṇināṃ tāṃ hi % ko 'nyathā sthāpayiṣyati // 3.6.18 // saṃkaro vyavahārāṇāṃ $ prakṛteḥ syād viparyaye & tasmāt tyajann imān bhāvān % punar evāvalambate // 3.6.19 // tasyās tu śakteḥ pūrvādi- $ bhedo bhāvāntarāśrayaḥ & bhinnā dik tena bhedena % bhedāyaivopakalpate // 3.6.20 // avadhitvena cāpekṣā- $ yoge diglakṣaṇo vidhiḥ & pūrvam as yeti ṣaṣṭhy eva % dṛṣṭā dharmāntarāśraye // 3.6.21 // pūrvādināṃ viparyāso $ 'dṛṣṭaś cāvadhyasaṃkare & ṛjv etad asyety etac ca % liṅgaṃ na vyatikīryate // 3.6.22 // antaḥkaraṇadharmo vā $ bahir evaṃ prakāśate & asyāṃ tv antarbahirbhāvaḥ % prakriyāyāṃ na vidyate // 3.6.23 // ekatvam āsāṃ śaktīnāṃ $ nānātvaṃ veti kalpane & avastupatite jñātvā % satyato na parāmṛśet // 3.6.24 // vikalpātītatattveṣu $ saṃketopanibandhanāḥ & bhāveṣu vyavahārā ye % lokas tatrānugamyate // 3.6.25 // naikatvam asty anānātvaṃ $ vinaikatvena netarat & paramārthe tayor eṣa % bhedo 'tyantaṃ na vidyate // 3.6.26 // na śaktīnāṃ tathā bhedo $ yathā śaktimatāṃ sthitiḥ & na ca laukikam ekatvaṃ % tāsām ātmasu vidyate // 3.6.27 // naikatvaṃ vyavatiṣṭheta $ nānātvaṃ cen na kalpayet & nānātvaṃ cāvahīyeta % yady ekatvaṃ na kalpayet // 3.6.28 // // iti diksamuddeśaḥ // 3.7 sādhanasamuddeśaḥ svāśraye samavetānāṃ $ tadvad evāśrayāntare & kriyāṇām abhiniṣpattau % sāmarthyaṃ sādhanaṃ viduḥ // 3.7.1 // śaktimā trāsam ūhasya $ viśvasyānekadharmaṇaḥ & sarvadā sarvathā bhāvāt % kva cit kiṃ cid vivakṣyate // 3.7.2 // sādhanavyavahāraś ca $ buddhyavasthānibandhanaḥ & sann asan vārtharūpeṣu % bhedo buddhyā prakalpyate // 3.7.3 // buddhyā samīhitaikatvān $ pañcālān kurubhir yadā & punar vibhajate vaktā % tadāpāyaḥ pratīyate // 3.7.4 // śabdopahitarūpāṃś ca $ buddher viṣayatāṃ gatān & pratyakṣam iva kaṃsādīn % sādhanatvena manyate // 3.7.5 // buddhipravṛttirūpaṃ ca $ samāropyābhidhātṛbhiḥ & artheṣu śaktibhedānāṃ % kriyate parikalpanā // 3.7.6 // vyaktau padārthe śabdāder $ janyamānasya karmaṇaḥ & sādhanatvaṃ tathā siddhaṃ % buddhirūpaprakalpitam // 3.7.7 // svatantraparatantratve $ kramarūpaṃ ca darśitam & nirīheṣv api bhāveṣu % kalpanopanibandhanam // 3.7.8 // śaktayaḥ śaktimantaś ca $ sarve saṃsargavādinām & bhāvās teṣv asvaśabdeṣu % sādhanatvaṃ nirūpyate // 3.7.9 // ghaṭasya dṛśikarmatve $ mahattvādīni sādhanam & rūpasya dṛśikarmatve % rūpatvādīni sādhanam // 3.7.10 // svaiḥ sāmānyaviśeṣaiś ca $ śaktimanto rasādayaḥ & niyatagrahaṇā loke % śaktayas tās tathāśrayaiḥ // 3.7.11 // indriyārthamanaḥkartṛ- $ saṃbandhaḥ sādhanaṃ kva cit & yad yadā yadanugrāhi % tat tadā tatra sādhanam // 3.7.12 // svaśabdair abhidhāne tu $ sa dharmonābhidhīyate & vibhaktyādibhir evāsāv % upakāraḥ pratīyate // 3.7.13 // nimittabhāvo bhāvānām $ upakārārtham āśritaḥ & natir āvarjanety evaṃ % siddhaḥ sādhanam iṣyate // 3.7.14 // sa tebhyo vyatirikto vā $ teṣām ātmaiva vā tathā & vyatirekam upāśritya % sādhanatvena kalpyate // 3.7.15 // saṃdarśanaṃ prārthanāyāṃ $ vyavasāye tv anantarā & vyavasāyas tathārambhe % sādhanatvāya kalpate // 3.7.16 // pūrvasmin yā kriyā saiva $ parasmin sādhanaṃ matā & saṃdarśane tu caitanyaṃ % viśiṣṭaṃ sādhanaṃ viduḥ // 3.7.17 // niṣpattimātre kartṛtvaṃ $ sarvatraivāsti kārake & vyāpārabhedāpekṣāyāṃ % karaṇatvādisaṃbhavaḥ // 3.7.18 // putrasya janmani yathā $ pitroḥ kartṛtvam ucyate & ayam asyām iyaṃ tv asmād % iti bhedo vivakṣayā // 3.7.19 // guṇakriyāṇāṃ kartāraḥ $ kartrā nyakkṛtaśaktayaḥ & nyaktāyām api saṃpūrṇaiḥ % svair vyāpāraiḥ samanvitāḥ // 3.7.20 // karaṇatvādibhir jñātāḥ $ kriyābhedānupātibhiḥ & svātantryam uttaraṃ labdhvā % pradhāne yānti kartṛtām // 3.7.21 // yathā rājñā niyukteṣu $ yoddhṛtvaṃ yoddhṛṣu sthitam & teṣu vṛttau tu labhate % rājā jayaparājayau // 3.7.22 // tathā kartrā niyukteṣu $ sarveṣv ekārthakāriṣu & kartṛtvaṃ karaṇatvāder % uttaraṃ na virudhyate // 3.7.23 // anāśrite tu vyāpāre $ nimittaṃ hetur iṣyate & āśritāvadhibhāvaṃ tu % lakṣaṇe lakṣaṇaṃ viduḥ // 3.7.24 // dravyādiviṣayo hetuḥ $ kārakaṃ niyatakriyam & kartā kartrantarāpekṣaḥ % kriyāyāṃ hetur iṣyate // 3.7.25 // kriyāyai karaṇaṃ tasya $ dṛṣṭaḥ pratinidhis tathā & hetvarthā tu kriyā tasmān % na sa pratinidhīyate // 3.7.26 // prātilomyānulomyābhyāṃ $ hetur arthasya sādhakaḥ & tādarthyam ānulomyena % hetutvānugataṃ tu tat // 3.7.27 // sarvatra sahajā śaktir $ yāvaddravyam avasthitā & kriyākāle tv abhivyakter % āśrayād upakāriṇī // 3.7.28 // kuḍyasyāvaraṇe śaktir $ asyādīnāṃ vidāraṇe & sarvadā sa tu san dharmaḥ % kriyākāle nirūpyate // 3.7.29 // svāṅgasaṃyoginaḥ pāśā $ daityānāṃ vāruṇā yathā & vyajyante vijigīṣūṇāṃ % dravyāṇāṃ śaktayas tathā // 3.7.30 // taikṣṇyagauravakāṭhinya- $ saṃsthānaiḥ svair asir yadā & chedyaṃ prati vyāpriyate % śaktimān gṛhyate tadā // 3.7.31 // prāṅ nimittāntarodbhūtaṃ $ kriyāyāḥ kaiś cid iṣyate & sādhanaṃ sahajaṃ kaiś cit % kriyānyaiḥ pūrvam iṣyate // 3.7.32 // pravṛttir eva prathamaṃ $ kva cid apy anapāśritā & śaktīr ekādhikaraṇe % srotovad apakarṣati // 3.7.33 // apūrvaṃ kālaśaktiṃ vā $ kriyāṃ vā kālam eva vā & tam evamlaksanam bhāvam % ke cid āhuh katham ca na // 3.7.34 // nityāḥ ṣaṭ śaktayo 'nyeṣāṃ $ bhedābhedasamanvitāḥ & kriyāsaṃsiddhaye 'rtheṣu % jātivat samavasthitāḥ // 3.7.35 // dravyākārādibhedena $ tāś cāparimitā iva & dṛśyante tattvam āsāṃ tu % ṣaṭ śaktīr nātivartate // 3.7.36 // nimittabhedād ekaiva $ bhinnā śaktiḥ pratīyate & ṣoḍhā kartṛtvam evāhus % tatpravṛtter nibandhanam // 3.7.37 // tattve vā vyatireke vā $ vyatiriktaṃ tad ucyate & śabdapramāṇako lokaḥ % sa śāstreṇānugamyate // 3.7.38 // paramārthe tu naikatvaṃ $ pṛthaktvād bhinnalakṣaṇam & pṛthaktvaikatvarūpeṇa % tattvam eva prakāśate // 3.7.39 // yat pṛthaktvam asaṃdigdhaṃ $ tad ekatvān na bhidyate & yad ekatvam asaṃdigdhaṃ % tat pṛthaktvān na bhidyate // 3.7.40 // dyauḥ kṣamā vāyur ādityaḥ $ sāgarāḥ sarito diśaḥ & antaḥkaraṇatattvasya % bhāgā bahir avasthitāḥ // 3.7.41 // kālavicchedarūpeṇa $ tad evaikam avasthitam & sa hy apūrvāparo bhāvaḥ % kramarūpeṇa lakṣyate // 3.7.42 // dṛṣṭo hy avyatireke 'pi $ vyatireko 'nvaye 'sati & vṛkṣādyarthānvayas tasmād % vibhaktyartho 'nya iṣyate // 3.7.43 // sāmānyaṃ kārakaṃ tasya $ saptādyā bhedayonayaḥ & ṣaṭ karmākhyādibhedena % śeṣabhedas tu saptamī // 3.7.44 // karmādhikāraḥ nirvartyaṃ ca vikāryaṃ ca $ prāpyaṃ ceti tridhā matam & tatrepsitatamaṃ karma % caturdhānyat tu kalpitam // 3.7.45 // audāsīnyena yat prāpyaṃ $ yac ca kartur anīpsitam & saṃjñāntarair anākhyātaṃ % yad yac cāpy anyapūrvakam // 3.7.46 // satī vāvidyamānā vā $ prakṛtiḥ pariṇāminī & yasya nāśriyate tasya % nirvartyatvaṃ pracakṣate // 3.7.47 // prakṛtes tu vivakṣāyāṃ $ vikāryaṃ kaiś cid anyathā & nirvartyaṃ ca vikāryaṃ ca % karma śāstre pradarśitam // 3.7.48 // yad asaj jāyate sad vā $ janmanā yat prakāśyate & tan nirvartyaṃ vikāryaṃ ca % karma dvedhā vyavasthitam // 3.7.49 // prakṛtyucchedasaṃbhūtaṃ $ kiṃ cit kāṣṭhādibhasmavat & kiṃ cid guṇāntarotpattyā % suvarṇādivikāravat // 3.7.50 // kriyākṛtā viśeṣāṇāṃ $ siddhir yatra na gamyate & darśanād anumānād vā % tat prāpyam iti kathyate // 3.7.51 // viśeṣalābhaḥ sarvatra $ vidyate darśanādibhiḥ & keṣāṃ cit tadabhivyakti- % siddhir dṛṣṭiviṣādiṣu // 3.7.52 // ābhāsopagamo vyaktiḥ $ soḍhatvam iti karmaṇaḥ & viśeṣāḥ prāpyamāṇasya % kriyāsiddhau vyavasthitāḥ // 3.7.53 // nirvartyādiṣu tat pūrvam $ anubhūya svatantratām & kartrantarāṇāṃ vyāpāre % karma saṃpadyate tataḥ // 3.7.54 // tadvyāpāraviveke 'pi $ svavyāpāre vyavasthitam & karmāpadiṣṭāāllabhate % kva cic chāstrāśrayān vidhīn // 3.7.55 // nivṛttapreṣaṇaṃ karma $ svakriyāvayave sthitam & nivartamāne karmatve % sve kartṛtve 'vatiṣṭhate // 3.7.56 // tāni dhātvantarāṇy eva $ pacisidhyativad viduḥ & bhede 'pi tulyarūpatvād % ekatvaparikalpanā // 3.7.57 // ekadeśe samūhe ca $ vyāpārāṇāṃ pacādayaḥ & svabhāvataḥ pravartante % tulyarūpasamanvitāḥ // 3.7.58 // nyagbhāvanā nyagbhavanaṃ $ ruhau śuddhe pratīyate & nyagbhāvanā nyagbhavanaṃ % ṇyante 'pi pratipadyate // 3.7.59 // avasthāṃ pañcamīm āhur $ ṇyante tāṃ karmakartari & nivṛttapreṣaṇād dhātoḥ % prākṛte 'rthe ṇij ucyate // 3.7.60 // bravīti pacater arthaṃ $ sidhyatir na vinā ṇicā & sa ṇyantaḥ pacater arthe % prākṛte vyavatiṣṭhate // 3.7.61 // keṣāṃ cid devadattāder $ vyāpāro yaḥ sakarmake & sa vinā devadattādeḥ % kaṭādiṣu vivakṣyate // 3.7.62 // nivṛttapreṣaṇaṃ karma $ svasya kartuḥ prayojakam & preṣaṇāntarasaṃbandhe % ṇyante lenābhidhīyate // 3.7.63 // sadṛśādiṣu yat karma- $ kartṛtvaṃ pratipadyate & āpattyāpādane tatra % viṣayatvaṃ prati kriye // 3.7.64 // kutaś cid āhṛtya padam $ evaṃ ca parikalpane & karmasthabhāvakatvaṃ syād % darśanādyabhidhāyinām // 3.7.65 // viśeṣadarśanaṃ yatra $ kriyā tatra vyavasthitā & kriyāvyavasthā tv anyeṣāṃ % śabdair eva prakāśyate // 3.7.66 // kālabhāvādhvadeśānām $ antarbhūtakriyāntaraiḥ & sarvair akarmakair yoge % karmatvam upajāyate // 3.7.67 // ādhāratvam iva prāptās $ te punar dravyakarmasu & kālādayo bhinnakakṣyaṃ % yānti karmatvam uttaram // 3.7.68 // atas taiḥ karmabhir dhātur $ yukto 'dravyair akarmakaḥ & lasya karmaṇi bhāve ca % nimittatvāya kalpate // 3.7.69 // sarvaṃ cākathitaṃ karma $ bhinnakakṣyaṃ pratīyate & dhātvarthoddeśabhedena % tan nepsitatamaṃ kila // 3.7.70 // pradhānakarma kathitaṃ $ yat kriyāyāḥ prayojakam & tatsiddhaye kriyāyuktam % anyat tv akathitaṃ smṛtam // 3.7.71 // duhyādivan nayatyādau $ karmatvam akathāśrayam & ākhyātānupayoge tu % niyamāc cheṣa iṣyate // 3.7.72 // antarbhūtaṇijarthānāṃ $ duhyādīnāṃ ṇijantavat & siddhaṃ pūrveṇa karmatvaṃ % ṇijantaniyamas tathā // 3.7.73 // karaṇasya svakakṣyāyāṃ $ na prakarṣāśrayo yathā & karmaṇo 'pi svakakṣyāyāṃ % na syād atiśayas tathā // 3.7.74 // karmaṇas tv āptum iṣṭatva $ āśrite 'tiśayo yataḥ & āśrīyate tato 'tyantaṃ % bhedaḥ pūrveṇa karmaṇā // 3.7.75 // ṇijante ca yathā kartā $ sakriyaḥ san prayujyate & na duhyādau tathā kartā % niṣkriyo 'pi prayujyate // 3.7.76 // bhedavākyaṃ tu yan ṇyante $ nīduhiprakṛtau ca yat & śabdāntaratvān naivāsti % saṃsparśas tasya dhātunā // 3.7.77 // yathaivaikam apādānaṃ $ śāstre bhedena darśitam & tathaikam eva karmāpi % bhedena pratipāditam // 3.7.78 // nirvartyo vā vikāryo vā $ prāpyo vā sādhanāśrayaḥ & kriyāṇām eva sādhyatvāt % siddharūpo 'bhidhīyate // 3.7.79 // ahiteṣu yathā laulyāt $ kartur icchopajāyate & viṣādiṣu bhayādibhyas % tathaivāsau pravartate // 3.7.80 // pradhānetarayor yatra $ dravyasya kriyayoḥ pṛthak & śaktir guṇāśrayā tatra % pradhānam anurudhyate // 3.7.81 // pradhānaviṣayā śaktiḥ $ pratyayenābhidhīyate & yadā guṇe tadā tadvad % anuktāpi prakāśate // 3.7.82 // pacāv anuktaṃ yat karma $ ktvānte bhāvābhidhāyini & bhujau śaktyantare 'py ukte % tat taddharma prakāśate // 3.7.83 // iṣeś ca gamisaṃsparśād $ grāme yo lo vidhīyate & tatreṣiṇaiva nirbhogaḥ % kriyate gamikarmaṇaḥ // 3.7.84 // paktvā bhujyata ity atra $ keṣāṃ cin na vyapekṣate & odanaṃ pacatiḥ so 'sāv % anumānāt pratīyate // 3.7.85 // tathābhiniviśau karma $ yat tiṅante 'bhidhīyate & ktvānte 'dhikaraṇatve 'pi % na tatrecchanti saptamīm // 3.7.86 // yan nirvṛttāśrayaṃ karma $ prāpter apracitaṃ punaḥ & bhakṣyādiviṣayāpattyā % bhidyamānaṃ tad īpsitam // 3.7.87 // dhātor arthāntare vṛtter $ dhātvarthenopasaṃgrahāt & prasiddher avivakṣātaḥ % karmaṇo 'karmikā kriyā // 3.7.88 // bhedā ya ete catvāraḥ $ sāmānyena pradarśitāḥ & te nimittādibhedena % bhidyante bahudhā punaḥ // 3.7.89 // // iti karmādhikāraḥ // karaṇādhikāraḥ kriyāyāḥ pariniṣpattir $ yadvyāpārād anantaram & vivakṣyate yadā tatra % karaṇatvaṃ tadā smṛtam // 3.7.90 // vastutas tad anirdeśyaṃ $ na hi vastu vyavasthitam & sthālyā pacyata ity eṣā % vivakṣā dṛśyate yataḥ // 3.7.91 // karaṇeṣu tu saṃskāram $ ārabhante punaḥ punaḥ & viniyogaviśeṣāṃś ca % pradhānasya prasiddhaye // 3.7.92 // svakakṣyāsu prakarṣaś ca $ karaṇānāṃ na vidyate & āśritātiśayatvaṃ tu % paratas tatra lakṣaṇam // 3.7.93 // svātantrye 'pi prayoktāra $ ārād evopakurvate & karaṇena hi sarveṣāṃ % vyāpāro vyavadhīyate // 3.7.94 // kriyāsiddhau prakarṣo 'yaṃ $ nyagbhāvas tv eva kartari & siddhau satyāṃ hi sāmānyaṃ % sādhakatvaṃ prakṛṣyate // 3.7.95 // asyādīnāṃ tu kartṛtve $ taikṣṇyādi karaṇaṃ viduḥ & taikṣṇyādīnāṃ svatantratve % dvedhātmā vyavatiṣṭhate // 3.7.96 // ātmabhede 'pi saty evam $ eko 'rthaḥ sa tathā sthitaḥ & tadāśrayatvād bhede 'pi % kartṛtvaṃ bādhakaṃ tataḥ // 3.7.97 // yathā ca saṃnidhānena $ karaṇatvaṃ pratīyate & tathaivāsaṃnidhāne 'pi % kriyāsiddheḥ pratīyate // 3.7.98 // stokasya vābhinirvṛtter $ anirvṛtteś ca tasya vā & prasiddhiṃ karaṇatvasya % stokādīnāṃ pracakṣate // 3.7.99 // dharmāṇāṃ tadvatā bhedād $ abhedāc ca viśiṣyate & kriyāvadher avaccheda- % viśeṣād bhidyate yathā // 3.7.100 // // iti karaṇādhikāraḥ // kartradhikāraḥ prāg anyataḥ śaktilābhān $ nyagbhāvāpādanād api & tadadhīnapravṛttitvāt % pravṛttānāṃ nivartanāt // 3.7.101 // adṛṣṭatvāt pratinidheḥ $ praviveke ca darśanāt & ārād apy upakāritve % svātantryaṃ kartur ucyate // 3.7.102 // dharmair abhyuditaiḥ śabde $ niyamo na tu vastuni & kartṛdharmavivakṣāyāṃ % śabdāt kartā pratīyate // 3.7.103 // ekasya buddhyavasthābhir $ bhede ca parikalpite & kartṛtvaṃ karaṇatvaṃ ca % karmatvaṃ copajāyate // 3.7.104 // utpatteḥ prāg asadbhāvo $ buddhyavasthānibandhanaḥ & aviśiṣṭaḥ satānyena % kartā bhavati janmanaḥ // 3.7.105 // kāraṇaṃ kāryabhāvena $ yadā vāvyavatiṣṭhate & kāryaśabdaṃ tadā labdhvā % kāryatvenopajāyate // 3.7.106 // yathāheḥ kuṇḍalībhāvo $ vyagrāṇāṃ vā samagratā & tathaiva janmarūpatvaṃ % satām eke pracakṣate // 3.7.107 // vibhaktayoni yat kāryaṃ $ kāraṇebhyaḥ pravartate & svā jātir vyaktirūpeṇa % tasyāpi vyavatiṣṭhate // 3.7.108 // bhāveṣv eva padanyāsaḥ $ prajñāyā vāca eva vā & nāstīty apy apade nāsti % na ca sad bhidyate tataḥ // 3.7.109 // buddhiśabdau pravartete $ yathābhūteṣu vastuṣu & teṣām anyena tattvena % vyavahāro na vidyate // 3.7.110 // ākāśasya yathā bhedaś $ chāyāyāś calanaṃ yathā & janmanāśāv abhede 'pi % tathā kaiś cit prakalpitau // 3.7.111 // yathaivākāśanāstitvam $ asan mūrtinirūpitam & tathaiva mūrtināstitvam % asadākāśaniśrayam // 3.7.112 // yathā tadarthair vyāpāraiḥ $ kriyātmā vyapadiśyate & abhedagrahaṇād eṣa % kāryakāraṇayoḥ kramaḥ // 3.7.113 // vikāro janmanaḥ kartā $ prakṛtir veti saṃśaye & bhidyate pratipattṭṇāṃ % darśanaṃ liṅgadarśanaiḥ // 3.7.114 // kḷpi saṃpadyamāne yā $ caturthī sā vikārataḥ & suvarṇapiṇḍe prakṛtau % vacanaṃ kuṇḍalāśrayam // 3.7.115 // vākye saṃpadyateḥ kartā $ saṅghaś cvyantasya kathyate & vṛttau saṅghībhavantīti % brāhmaṇānāṃ svatantratā // 3.7.116 // atvaṃ saṃpadyate yas tvaṃ $ na tasmin yuṣmadāśrayā & pravṛttiḥ puruṣasyāsti % prākṛtaḥ sa vidhīyate // 3.7.117 // pūrvāvasthām avijahat $ saṃspṛśan dharmam uttaram & saṃmūrchita ivārthātmā % jāyamāno 'bhidhīyate // 3.7.118 // savyāpārataraḥ kaś cit $ kva cid dharmaḥ pratīyate & saṃsṛjyante ca bhāvānāṃ % bhedavatyo 'pi śaktayaḥ // 3.7.119 // viparītārthavṛttitvaṃ $ puruṣasya viparyaye & gamyeta sādhanaṃ hy atra % savyāpāraṃ pratīyate // 3.7.120 // tvam anyo bhavasīty eṣā $ tatra syāt parikalpanā & rājñi bhṛtyatvamāpanne % yathā tadvad gatir bhavet // 3.7.121 // saṃbhāvanāt kriyāsiddhau $ kartṛtvena samāśritaḥ & kriyāyām ātmasādhyāyāṃ % sādhanānāṃ prayojakaḥ // 3.7.122 // prayogamātre nyagbhāvaṃ $ svātantryād eva niśritaḥ & aviśiṣṭo bhavaty anyaiḥ % svatantrair muktasaṃśayaiḥ // 3.7.123 // nimittebhyaḥ pravartante $ sarva eva svabhūtaye & abhiprāyānurodho 'pi % svārthasyaiva prasiddhaye // 3.7.124 // // iti kartradhikāraḥ // hetvadhikāraḥ preṣaṇādhyeṣaṇe kurvaṃs $ tatsamarthāni cācaran & kartaiva vihitāṃ śāstre % hetusaṃjñāṃ prapadyate // 3.7.125 // dravyamātrasya tu praiṣe $ pṛcchyāder loḍ vidhīyate & sakriyasya prayogas tu % yadā sa viṣayo ṇicaḥ // 3.7.126 // guṇakriyāyāṃ svātantryāt $ preṣaṇe karmatāṃ gataḥ & niyamāt karmasaṃjñāyāḥ % svadharmeṇābhidhīyate // 3.7.127 // kriyāyāḥ prerakaṃ karma $ hetuḥ kartuḥ prayojakaḥ & karmārthā ca kriyotpatti- % saṃskārapratipattibhiḥ // 3.7.128 // // iti hetvadhikāraḥ // saṃpradānādhikāraḥ anirākaraṇāt kartus $ tyāgāṅgaṃ karmaṇepsitam & preraṇānumatibhyāṃ ca % labhate saṃpradānatām // 3.7.129 // hetutve karmasaṃjñāyāṃ $ śeṣatve vāpi kārakam & rucyarthādiṣu śāstreṇa % saṃpradānākhyam ucyate // 3.7.130 // bhedasya ca vivakṣāyāṃ $ pūrvāṃ pūrvāṃ kriyāṃ prati & parasyāṅgasya karmatvān % na kriyāgrahaṇaṃ kṛtam // 3.7.131 // kriyāṇāṃ samudāye tu $ yadaikatvaṃ vivakṣitam & tadā karma kriyāyogāt % svākhyayaivopacaryate // 3.7.132 // bhedābhedavivakṣā ca $ svabhāvena vyavasthitā & tasmād gatyarthakarmatve % vyabhicāro na dṛśyate // 3.7.133 // vikalpenaiva sarvatra $ saṃjñe syātām ubhe yadi & ārambheṇa na yogasya % pratyākhyānaṃ samaṃ bhavet // 3.7.134 // tyāgarūpaṃ prahātavye $ prāpye saṃsargadarśanam & āsthitaṃ karma yat tatra % dvairūpyaṃ bhajate kriyā // 3.7.135 // // iti saṃpradānādhikāraḥ // apādānādhikāraḥ nirdiṣṭaviṣayaṃ kiṃ cid $ upāttaviṣayaṃ tathā & apekṣitakriyaṃ ceti % tridhāpādānam ucyate // 3.7.136 // saṃyogabhedād bhinnātmā $ gamir eva bhramir yathā & dhruvāvadhir apāyo 'pi % samavetas tathādhruve // 3.7.137 // dravyasvabhāvo na dhrauvyam $ iti sūtre pratīyate & apāyaviṣayaṃ dhrauvyaṃ % yat tu tāvad vivakṣitam // 3.7.138 // saraṇe devadattasya $ dhrauvyaṃ pāte tu vājinaḥ & āviṣṭaṃ yad apāyena % tasyādhrauvyaṃ pracakṣate // 3.7.139 // ubhāv apy adhruvau meṣau $ yady apy ubhayakarmaje & vibhāge pravibhakte tu % kriye tatra vivakṣite // 3.7.140 // meṣāntarakriyāpekṣam $ avadhitvaṃ pṛthak pṛthak & meṣayoḥ svakriyāpekṣaṃ % kartṛtvaṃ ca pṛthak pṛthak // 3.7.141 // abhedena kriyaikā tu $ dvisādhyā ced vivakṣitā & meṣāv apāye kartārau % yady anyo vidyate 'vadhiḥ // 3.7.142 // gatir vinā tv avadhinā $ nāpāya iti gamyate & vṛkṣasya parṇaṃ patatīty % evaṃ bhāṣye nidarśitam // 3.7.143 // bhedābhedau pṛthagbhāvaḥ $ sthitiś ceti virodhinaḥ & yugapan na vivakṣyante % sarve dharmā balāhake // 3.7.144 // dhanuṣā vidhyatīty atra $ vināpāyavivakṣayā & karaṇatvaṃ yato nāsti % tasmāt tad ubhayaṃ saha // 3.7.145 // ekaiva vā satī śaktir $ dvirūpā vyavatiṣṭhate & nimittaṃ saṃjñayos tatra % parayā bādhyate 'parā // 3.7.146 // nirdhāraṇe vibhakte yo $ bhītrādīnāṃ ca yo vidhiḥ & upāttāpekṣitāpāyaḥ % so 'budhapratipattaye // 3.7.147 // // ity apādānādhikāraḥ // adhikaraṇādhikāraḥ kartṛkarmavyavahitām $ asākṣād dhārayat kriyām & upakurvat kriyāsiddhau % śāstre 'dhikaraṇaṃ smṛtam // 3.7.148 // upaśleṣasya cābhedas $ tilākāśakaṭādiṣu & upakārās tu bhidyante % saṃyogisamavāyinām // 3.7.149 // avināśo gurutvasya $ pratibandhe svatantratā & digviśeṣād avaccheda % ityādyā bhedahetavaḥ // 3.7.150 // ākāśam eva keṣāṃ cid $ deśabhedaprakalpanāt & ādhāraśaktiḥ prathamā % sarvasaṃyogināṃ matā // 3.7.151 // idam atreti bhāvānām $ abhāvān na prakalpate & vyapadeśas tam ākāśa- % nimittaṃ saṃpracakṣate // 3.7.152 // kālāt kriyā vibhajyanta $ ākāśāt sarvamūrtayaḥ & etāvāṃś caiva bhedo 'yam % abhedopanibandhanaḥ // 3.7.153 // yady apy upavasir deśa- $ viśeṣam anurudhyate & śabdapravṛttidharmāt tu % kālam evāvalambate // 3.7.154 // vasatāv aprayukte 'pi $ deśo 'dhikaraṇaṃ tataḥ & aprayuktaṃ trirātrādi % karma copavasau smṛtam // 3.7.155 // // ity adhikaraṇādhikāraḥ // śeṣādhikāraḥ saṃbandhaḥ kārakebhyo 'nyaḥ $ kriyākārakapūrvakaḥ & śrutāyām aśrutāyāṃ vā % kriyāyāṃ so 'bhidhīyate // 3.7.156 // dviṣṭho 'py asau parārthatvād $ guṇeṣu vyatiricyate & tatrābhidhīyamānaḥ san % pradhāne 'py upayujyate // 3.7.157 // nimittaniyamaḥ śabdāt $ saṃbandhasya na gṛhyate & karmapravacanīyais tu % sa viśeṣo 'varudhyate // 3.7.158 // sādhanair vyapadiṣṭe ca $ śrūyamāṇakriye punaḥ & proktā pratipadaṃ ṣaṣṭhī % samāsasya nivṛttaye // 3.7.159 // niṣṭhāyāṃ karmaviṣayā $ ṣaṣthī ca pratiṣidhyate & śeṣalakṣaṇayā ṣaṣṭhyā % samāsastatra neṣyate // 3.7.160 // anyena vyapadiṣṭasya $ yasyānyatropajāyate & vyatirekaḥ sa dharmau dvau % labhate viṣayāntare // 3.7.161 // prādhānyaṃ svaguṇe labdhvā $ pradhāne yāti śeṣatām & sahayoge svayoge 'taḥ % pradhānatvaṃ na hīyate // 3.7.162 // // iti śeṣādhikāraḥ // siddhasyābhimukhībhāva- $ mātraṃ saṃbodhanaṃ viduḥ & prāptābhimukhyo hy arthātmā % kriyāsu viniyujyate // 3.7.163 // saṃbodhanaṃ na vākyārtha $ iti pūrvebhya āgamaḥ & uddeśena vibhaktyarthā % vākyārthāt samapoddhṛtāḥ // 3.7.164 // vibhaktyarthe 'vyayībhāva- $ vacanād avasīyatām & anyo dravyād vibhaktyarthaḥ % so 'vyayenābhidhīyate // 3.7.165 // dravyaṃ tu yad yathābhūtaṃ $ tad atyantaṃ tathā bhavet & kriyāyoge 'pi tasyāsau % dravyātmā nāpahīyate // 3.7.166 // tasmād yat karaṇaṃ dravyaṃ $ tat karma na punar bhavet & sarvasya vānyathābhāvas % tasya dravyātmano bhavet // 3.7.167 // // iti sādhanasamuddeśaḥ //