pariśiṣṭam bāṇa-praśastayaḥ śleṣe kecana śabdagumphaviṣaye kecid rase cāpare 'laṅkāre katicitsadarthaviṣaye cānye kathāvarṇane / āḥ sarvatra gabhīradhīrakavitāvindyāṭavīcāturī- sañcārī kavikumbhikumbhabhiduro bāṇastu pañcānanaḥ // 1 // (śrīcandradevasya) hemno bhāraśatāni vā madamucāṃ vṛndāni vā dantināṃ śrīharṣeṇa samarpitāni kavaye bāṇāya kutrādya tat / yā bāṇena tu tasya sūktinikarairuṭṭaṅkitāḥ kīrtayas tāḥ kalpapralaye 'pi yānti na manāṅ manye parimlānatām // 2 // (ruyyakakṛtavyaktivivekavyākhyāne) artheśvaraṃ hanta bhaje 'bhinandaṃ vāgīśvaraṃ vākpatirājamīḍe / raseśvaraṃ naumi ca kālidāsaṃ bāṇaṃ tu sarvaśvaramānato 'smi // 3 // (udayasundaryāṃ soḍhvalasya) pariśīlitaiva sarasaṃ kavirājairbahubhiratra vāgdevī / bāṇena tu vaijātyāt kathayati nāmaiva vāṇīti // 4 // (viśveśvarasya) kādambarīsahodaryā sudhaye vai budhe hṛdi / harṣākhyāyikayā khyātiṃ bāṇo 'bdhiriva labdavān // 5 // śaśvadbāṇadvitīyena namadākāradhāriṇā / dhanuṣeva guṇāḍhyena niḥśeṣo rañjito janaḥ // 6 // (trivikramasya) jātā śikhaṇḍinī prāgyathā śikhaṇḍī tathāvagacchāmi / prāgalbhyamadhikamāptuṃ vāṇī bāṇo babhūveti // 7 // (govardhanasya) hṛdi lagnena bāṇena yanmando 'pi padakramaḥ / bhavet kavikuraṅgāṇāṃ cāpalaṃ tatra kāraṇam // 8 // subandhurbāṇabhaṭṭaśca kavirāja iti trayaḥ / vakroktimārganipuṇāścaturtho vidyate na vā // 9 // sacitravarṇavicchittihāriṇoravanīpatiḥ / śrīharṣa iva saṃghaṭṭaṃ cakre bāṇamayūrayoḥ // 10 // (navasāhasāṅke) pratikavibhedanabāṇaḥ kavitātarugahanaviharaṇamayūraḥ / sahṛdayalokasubandhurjayati śrībhaṭṭabāṇakavirājaḥ // 11 // (vīranārāyaṇacarite) yuktaṃ kādambarīṃ śrutvā kavayo maunamāśritāḥ / bāṇadhvanāvanadhyāyo bhavatīti smṛtiryataḥ // 12 // rucirasvaravarṇapadā rasabhāvavatī jaganmano harati / tatkiṃ taruṇī nahi nahi, vāṇī bāṇasya madhuraśīlasya // 13 // saharṣacaritā śaśvatkṛtakādambarīkathā / bāṇasya vāṇyanārteva svacchandaṃ bhramati kṣitau // 14 // bāṇaṃ satkavigīrvāṇamanubadhnāti kaḥ kaviḥ / sindhumandhuḥ kimanveti dyumaṇiḥ katamo maṇiḥ // 15 // (raghunāthacarite) śabdārthayoḥ samo gumphaḥ pāñcālī rītiriṣyate / śilābhaṭṭārikāvāci bāṇoktiṣu ca sā yadi // 16 // kevalo 'pi sphuran bāṇaḥ karoti vimadān kavīn / ki punaḥ kḷptasandhānapulindakṛtasannidhiḥ // 17 // (dhanapālasya) daṇḍītyupasthite sadyaḥ kavīnāṃ kampatāṃ manaḥ / praviṣṭhe tvantaraṃ bāṇe kaṇṭhe vāgeva rudhyate // 18 //