[paribhāṣā] prītim bhakta-janasya yas @janayate vighnam vinighnan smṛtas tam vṛndāraka-vṛnda-vandita-padam @natvā mataṅga-ānanam/ pāṭīm sat-gaṇitasya @vacmi catura-prīti-pradām prasphuṭām saṃkṣipta-akṣara-komala-amala-padais lālitya-līlāvatīm//[śārdūlavikrīḍita] varāṭakānām %daśaka-%dvayam 20 yad sā kākiṇī tās ca paṇas %catasras/ te %ṣoḍaśa drammas iha avagamyas drammais tathā %ṣoḍaśabhis ca niṣkas//[upajāti] tulyā yavābhyām kathitā atra guñjā vallas %tri-guñjas dharaṇam ca te %aṣṭau/ gadyāṇakas tad-%dvayam #indra-14-tulyais vallais tathā %ekas ghaṭakas pradiṣṭas//[indravajrā] %daśa-%ardha-guñjam @pravadanti māṣam māṣa-āhvayais %ṣoḍaśabhis ca karṣam/ karṣais %caturbhis ca palam tulā-jñāḥ karṣam suvarṇasya suvarṇa-saṃjñam//[upajāti] yava-udarais aṅgulam %aṣṭa-saṃkhyais hastas aṅgulais %ṣaṣ-guṇitais %caturbhis/[āpaṭe: aguṅlam < aṅgulam] hastais %caturbhis @bhavati iha daṇḍas krośas %sahasra-%dvitayena teṣām//[upajāti] @syāt yojanam krośa-%catuṣṭayena tathā karāṇām %daśakena vaṃśas/ nivartanam %viṃśati-vaṃśa-saṃkhyais kṣetram %caturbhis ca bhujais nibaddham//[upajāti] hasta-unmitais vistṛti-dairghya-piṇḍais yat %dvādaśa-asram ghana-hasta-saṃjñam/ dhānya-ādike yat ghana-hasta-mānam śāstra-uditā māgadha-khārikā sā//[indravajrā] droṇas tu khāryās khalu %ṣoḍaśa-aṃśas @syāt āḍhakas droṇa-%caturtha-bhāgas/ prasthas %caturtha-aṃśas iha āḍhakasya prastha-#aṅghris ādyais kuḍavas pradiṣṭas//[indravajrā] #pāda-ūna-gadyāṇaka-tulya-ṭaṅkais %dvi-%sapta-tulyais kathitas atra seras/ maṇa-abhidhānam #kha-#yugais ca serais dhānya-ādi-taulyeṣu turuṣka-saṃjñā//[upajāti] śeṣā kāla-ādi-paribhāṣā lokatas prasiddhā jñeyā/ iti paribhāṣā// [parikarma-aṣṭaka] atha saṃkhyā-sthāna-nirṇayas/ līlā-gala-lulat-lola-kāla-vyāla-vilāsine/ gaṇeśāya namas nīla-kamala-amala-kāntaye//[śloka] %eka-%daśa-%śata-%sahasra-%ayuta-%lakṣa-%prayuta-%koṭayas kramaśas/ %arbudam %abjam %kharva-%nikharva-%mahāpadma-%śaṅkavas tasmāt//[gīti] %jaladhis ca %antyam %madhyam %parārdham iti %daśa-guṇa-uttarās saṃjñās/ saṃkhyāyās sthānānām vyavahāra-artham kṛtās pūrvais//[āryā] iti saṃkhyā-sthāna-nirṇayas// atha saṃkalita-vyavakalite/ atha saṃkalita-vyavakalitayos karaṇa-sūtram vṛtta-%ardham/ kāryas kramāt utkramatas atha vā aṅka-yogas yathā-sthānakam antaram vā/[indravajrā-ab; cd=14a] atra uddeśakas/ aye bāle līlāvati mati-mati @brūhi sahitān %dvi-%pañca-%dvātriṃśat-%trinavati-%śata-%aṣṭādaśa %daśa/ %śata-upetān etān %ayuta-viyutān ca api @vada me yadi vyakte yukti-vyavakalana-mārge @asi kuśalā//[śikhariṇī] nyāsas/ 2/ 5/ 32/ 193/ 18/ 10/ 100/ saṃyojanāt jātam/ 360/ %ayutāt 10000 śodhite jātam 9640/ iti saṃkalita-vyavakalite// atha guṇana-prakāras/ guṇane karaṇa-sūtram sa-%ardha-vṛtta-%dvayam/ guṇya-antyam aṅkam guṇakena @hanyāt utsāritena evam upāntima-ādīn//[indravajrā-cd; ab=12] guṇyas tu adhas adhas guṇa-khaṇḍa-tulyas tais khaṇḍakais saṃguṇitas yutas vā/ bhaktas guṇas @śudhyati yena tena labdhyā ca guṇyas guṇitas phalam vā//[indravajrā] dvidhā @bhavet rūpa-vibhāgas evam sthānais pṛthak vā guṇitas sametas/ iṣṭa-ūna-yuktena guṇena nighnas abhīṣṭa-ghna-guṇya-anvita-varjitas vā//[upajāti] atra uddeśakas/ bāle bāla-kuraṅga-lola-nayane līlāvati @procyatām %pañca-%tri-%eka-mitās #divākara-guṇās aṅkās kati @syus yadi/ rūpa-sthāna-vibhāga-khaṇḍa-guṇane kalpā @asi kalyāṇini chinnās tena guṇena te ca guṇitās jātās kati @syus @vada//[śārdūlavikrīḍita] nyāsas/ guṇyas 135/ guṇakas 12/ guṇya-antyam aṅkam guṇakena @hanyāt iti kṛte jātam 1620// atha vā guṇa-rūpa-vibhāge kṛte khaṇḍe 4/ 8/ ābhyām pṛthak guṇye guṇite yute ca jātam tat eva 1620// atha vā guṇakas %tribhis bhaktas labdham 4/ ebhis %tribhis ca guṇye guṇite jātam tat eva 1620// atha vā sthāna-vibhāge kṛte khaṇḍe 1/ 2/ ābhyām pṛthak guṇye guṇite yathā-sthāna-yute ca jātam tat eva 1620// atha vā %dvi-ūnena guṇakena 10 %dvābhyām 2 ca pṛthak guṇye guṇite yute ca jātam tat eva 1620// atha vā %aṣṭa-yutena guṇakena 20 guṇye guṇite %aṣṭa-guṇita-guṇya-hīne ca jātam tat eva 1620// iti guṇana-prakāras// atha bhāga-hāras/ bhāga-hāre karaṇa-sūtram vṛttam/ bhājyāt haras @śudhyati yad-guṇas @syāt antyāt phalam tat khalu bhāga-hāre/ samena kena api @apavartya hāra-bhājyau @bhajet vā sati saṃbhave tu//[upajāti] atra pūrva-udāharaṇe guṇita-aṅkānām sva-guṇa-chedānām bhāga-hāra-artham nyāsas/ bhājyas 1620/ bhājakas 12/ bhajanāt labdhas guṇyas 135// atha vā bhājya-hārau %tribhis apavartitau 540_4/ %caturbhis vā 405_3/ sva-sva-hāreṇa hṛte phale tat eva 135// iti bhāga-hāras// atha vargas/ varge karaṇa-sūtram vṛtta-%dvayam/ sama-%dvi-ghātas kṛtis @ucyate atha sthāpyas antya-vargas %dvi-guṇa-antya-nighnas/ sva-sva-upariṣṭāt ca tathā apare aṅkās @tyaktvā antyam @utsārya punar ca rāśim//[upajāti] khaṇḍa-%dvayasya abhihatis 5dvi-nighnī tad-khaṇḍa-varga-aikya-yutā kṛtis vā/ iṣṭa-ūna-yuj-rāśi-vadhas kṛtis @syāt iṣṭasya vargeṇa samanvitas vā//[indravajrā] atra uddeśakas/ sakhe %navānām ca %caturdaśānām @brūhi %tri-hīnasya %śata-%trayasya/ %pañca-uttarasya api %ayutasya vargam @jānāsi ced varga-vidhāna-mārgam//[upajāti] nyāsas 9/ 14/ 297/ 10005/ eṣām yathā-ukta-karaṇena jātās vargās 81/ 196/ 88209/ 100100025// atha vā %navānām khaṇḍe 4/ 5/ anayos āhatis 20/ %dvi-ghnī 40/ tad-khaṇḍa-varga-aikyena 41 yutā jātā sā eva kṛtis 81// atha vā %caturdaśānām khaṇḍe 6/ 8/ anayos āhatis 48/ %dvi-ghnī 96/ tad-khaṇḍa-vargau 36/ 64/ anayos aikyena 100 yutā jātā sā eva kṛtis 196// atha vā khaṇḍe 4/ 10/ tathā api sā eva kṛtis 196// atha vā rāśis 297/ ayam %tribhis ūnas pṛthak yutas ca 294/ 300/ anayos ghātas 88200 %tri-varga-9-yutas jātas vargas sas eva 88209// evam sarvatra/ iti vargas// atha varga-mūlam/ varga-mūle karaṇa-sūtram vṛttam/ @tyaktvā antyāt viṣamāt kṛtim @%dvi-guṇayet mūlam same tad-hṛte @tyaktvā labdha-kṛtim tad-ādya-viṣamāt labdham %dvi-nighnam @nyaset/ paṅktyām paṅkti-hṛte same anya-viṣamāt @tyaktvā āpta-vargam phalam paṅktyām tat %dvi-guṇam @nyaset iti muhus paṅktes #dalam @syāt padam//[śārdūlavikrīḍita] atra uddeśakas/ mūlam %caturṇām ca tathā %navānām pūrvam kṛtānām ca sakhe kṛtīnām/ pṛthak pṛthak varga-padāni @viddhi buddhes vivṛddhis yadi te atra jātā//[upajāti] nyāsas 4/ 9/ 81/ 196/ 88209/ 100100025/ labdhāni krameṇa mūlāni 2/ 3/ 9/ 14/ 297/ 10005// iti varga-mūlam// atha ghanas/ ghane karaṇa-sūtram vṛtta-%trayam/ sama-%tri-ghātas ca ghanas pradiṣṭas sthāpyas ghanas antyasya tatas antya-vargas/ ādi-%tri-nighnas tatas ādi-vargas %tri-antya-āhatas atha ādi-ghanas ca sarve//[upajāti] sthāna-antaratvena yutās ghanas @syāt @prakalpya tad-khaṇḍa-#yugam tatas antyam/ evam muhus varga-ghana-prasiddhau ādya-aṅkatas vā vidhis eṣas kāryas//[upajāti] khaṇḍābhyām vā āhatas rāśis %tri-ghnas khaṇḍa-ghana-aikya-yuk/ varga-mūla-ghanas sva-ghnas varga-rāśes ghanas @bhavet//[śloka] atra uddeśakas/ nava-ghanam %tri-ghanasya ghanam tathā @kathaya %pañca-ghanasya ghanam ca me/ ghana-padam ca tatas api ghanāt sakhe yadi ghane @asti ghanā bhavatas matis//[drutavilambita] nyāsas 9/ 27/ 125/ jātās krameṇa ghanās 729/ 19683/ 1953125// atha vā rāśis 9/ asya khaṇḍe 4/ 5/ ābhyām hatas rāśis 180/ %tri-ghnas 540/ khaṇḍa-ghana-aikyena 189 yutas jātas ghanas 729// atha vā rāśis 27/ asya khaṇḍe 20/ 7/ ābhyām hatas %tri-ghnas ca 11340/ khaṇḍa-ghana-aikyena 8343 yutas jātas ghanas 19683// atha vā rāśis 4/ asya mūlam 2/ asya ghanas 8/ ayam sva-ghnas jātas %carurṇām ghanas 64// atha vā rāśis 9/ asya mūlam 3/ asya ghanas 27/ asya vargas jātas %navānām ghanas 729/ yas eva varga-rāśi-ghanas sas eva varga-mūla-ghana-vargas// iti ghanas// atha ghana-mūle karaṇa-sūtram vṛtta-%dvayam/ ādyam ghana-sthānam atha aghane %dve punar tathā antyāt ghanatas @viśodhya/ ghanam pṛthak-stham padam asya @kṛtvā %tri-ghnyā tad-ādyam @vibhajet phalam tu//[upajāti] paṅktyām @nyaset tad-kṛtim antya-nighnīm %tri-ghnīm @tyajet tad-%prathamāt phalasya/ ghanam tad-ādyāt ghana-mūlam evam paṅktis @bhavet evam atas punar ca//[upajāti] atra pūrva-ghanānām mūla-artham nyāsas 729/ 19683/ 1953125/ krameṇa labdhāni mūlāni 9/ 27/ 125// iti ghana-mūlam// iti parikarma-%aṣṭakam// [bhinna-parikarma-aṣṭaka] atha bhinna-parikarma-%aṣṭakam// atha aṃśa-savarṇanam/ tatra bhāga-jātau karaṇa-sūtram vṛttam/ anyonya-hāra-abhihatau hara-aṃśau rāśyos sama-cheda-vidhānam evam/ mithas harābhyām apavartitābhyām yat vā hara-aṃśau sudhiyā atra guṇyau//[upajāti] atra uddeśakas/ rūpa-%trayam %pañca-lavas %tri-bhāgas yoga-artham etān @vada tulya-hārān/ %triṣaṣṭi-bhāgas ca %caturdaśa-aṃśas sama-chidau mitra viyojana-artham// [upajāti] nyāsas/ 3_1/ 1_5/ 1_3/ jātās sama-chedās 45_15/ 3_15/ 5_15/ yoge jātam 53_15// atha %dvitīya-udāharaṇe nyāsas 1_63/ 1_14/ %sapta-apavartitābhyām hārābhyām 9/ 2 saṃguṇitau vā jātau sama-chedau 2_126/ 9_126/ viyoge jātam 7_126/ %sapta-apavartite ca jātam 1_18// iti bhāga-jātis// atha prabhāga-jātau karaṇa-sūtram vṛtta-%ardham/ lavās lava-ghnās ca harās hara-ghnās bhāga-prabhāgeṣu savarṇanam @syāt/ [upajāti-ab; cd=34a] atra uddeśakas/ dramma-%ardha-%tri-lava-%dvayasya sumate #pāda-%trayam yat @bhavet tat %pañca-aṃśaka-%ṣoḍaśa-aṃśa-#caraṇas saṃprārthitena arthine/ dattas yena varāṭakās kati kadaryeṇa arpitās tena me @brūhi tvam yadi @vetsi vatsa gaṇite jātim prabhāga-abhidhām// [śārdūlavikrīḍita] nyāsas/ 1_1/ 1_2/ 2_3/ 3_4/ 1_5/ 1_16/ 1_4/ savarṇite jātam 6_7680/ %ṣaḍbhis apavartite jātam/ 1_1280/ evam dattas varāṭakas// iti prabhāga-jātis// atha bhāga-anubandha-bhāga-apavāhayos karaṇa-sūtram sa-%ardham vṛttam/ cheda-ghna-rūpeṣu lavās dhana-ṛṇam %ekasya bhāgās adhika-ūnakās ced// [upajāti-cd; ab=32] sva-aṃśa-adhika-ūnas khalu yatra tatra bhāga-anubandhe ca lava-apavāhe/ tala-stha-hāreṇa haram @nihanyāt sva-aṃśa-adhika-ūnena tu tena bhāgān// [upajāti] atra uddeśakas/ sa-#aṅghri %dvayam %trayam vi-#aṅghri kīdṛś @brūhi savarṇitam/ @jānāsi aṃśa-anubandham ced tathā bhāga-apavāhanam// nyāsas 2_1_4/ 3_-1_4/ savarṇite jātam 9_4/ 11_4// atra uddeśakas/ #aṅghris sva-%tri-aṃśa-yuktas sas nija-#dala-yutas kīdṛśas kīdṛśau %dvau %tri-aṃśau sva-%aṣṭa-aṃśa-hīnau tad-anu ca rahitau tau %tribhis %sapta-bhāgais/ %ardham sva-%aṣṭa-aṃśa-hīnam %navabhis atha yutam %saptama-aṃśais svakīyais kīdṛś @syāt @brūhi @vetsi tvam iha yadi sakhe aṃśa-anubandha-apavāhau// [sragdharā] nyāsas/ {btabular} 1_4 & 2_3 & 1_2 \\ 1_3 & -1_8 & -1_8 \\ 1_2 & -3_7 & 9_7 {etabular} savarṇite jātam/ 1_2/ 1_3/ 1_1// iti jāti-%catuṣṭayam// atha bhinna-saṃkalita-vyavakalitayos karaṇa-sūtram vṛtta-%ardham/ yogas antaram tulya-hara-aṃśakānām kalpyas haras #rūpam ahāra-rāśes// [indravajrā-ab; cd=39] atra uddeśakas/ %pañca-aṃa-#pāda-%tri-lava-%ardha-%ṣaṣṭhān %ekī-kṛtān @brūhi sakhe mama etān/ ebhis ca bhāgais atha varjitānām kim @syāt %trayāṇām @kathaya āśu śeṣam// [indravajrā] nyāsas 1_5/ 1_4/ 1_3/ 1_2/ 1_6/ aikye jātam 29_20// atha etais varjitānām %trayāṇām śeṣam 31_20// iti bhinna-saṃkalita-vyavakalite// atha bhinna-guṇane karaṇa-sūtram vṛtta-%ardham/ aṃśa-āhatis cheda-vadhena bhaktā labdham vibhinne guṇane phalam @syāt//[indravajrā-cd; ab=37] atra uddeśakas/ sa-%tri-aṃśa-rūpa-%dvitayena nighnam sa-%saptama-aṃśa-%dvitayam @bhavet kim/ %ardham %tri-bhāgena hatam ca @viddhi dakṣas @asi bhinne guṇanā-vidhau ced// [upajāti] nyāsas 2_1_3/ 2_1_7/ savarṇite jātam 7_3/ 15_7/ guṇite ca jātam 5_1// nyāsas 1_2/ 1_3/ guṇite jātam 1_6// iti bhinna-guṇanam// atha bhinna-bhāga-hāre karaṇa-sūtram vṛtta-%ardham/ chedam lavam ca @parivartya harasya śeṣas kāryas atha bhāga-haraṇe guṇanā-vidhis ca// [vasantatilakā-ab; cd=43] atra uddeśakas/ sa-%tri-aṃśa-rūpa-%dvitayena %pañca %tri-aṃśena %ṣaṣṭham @vada me @vibhajya/ darbhīya-garbha-agra-su-tīkṣṇa-buddhis ced @asti te bhinna-hṛtau samarthā// [indravajrā] nyāsas 2_1_3/ 5_1/ 1_3/ 1_6/ yathā-ukta-karaṇena jātam 15_7/ 1_2// iti bhinna-bhāga-hāras// atha bhinna-varga-ādau karaṇa-sūtram vṛtta-%ardham/ varge kṛtī ghana-vidhau tu ghanau vidheyau hāra-aṃśayos atha pade ca pada-prasiddhyai// [vasantatilakā-cd; ab=41] atra uddeśakas/ sa-%ardha-%trayāṇām @kathaya āśu vargam vargāt tatas varga-padam ca mitra/ ghanam ca mūlam ca ghanāt tatas api @jānāsi ced varga-ghanau vibhinnau// [upajāti] nyāsas 3_1_2/ cheda-ghna-rūpe kṛte jātam 7_2/ asya vargas 49_4/ atas mūlam 7_2/ ghanas 343_8/ asya mūlam 7_2// iti bhinna-parikarma-%aṣṭakam// [śūnya-parikarma-aṣṭaka] atha #śūnya-parikarmasu karaṇa-sūtram āryā-%dvayam/ yoge #kham kṣepa-samam varga-ādau #kham #kha-bhājitas rāśis/ #kha-haras @syāt #kha-guṇas #kham #kha-guṇas cintyas ca śeṣa-vidhau// [āryā] #śūnye guṇake jāte #kham hāras ced punar tadā rāśis/ avikṛtas eva jñeyas tathā eva #khena ūnitas ca yutas// [āryā] atra uddeśakas/ #kham %pañca-yuk @bhavati kim @vada khasya vargam mūlam ghanam ghana-padam #kha-guṇās ca %pañca/ #khena uddhṛtās %daśa ca kas %kha-guṇas nija-%ardha-yuktas %tribhis ca guṇitas sva-hatas %triṣaṣṭis// [vasantatilakā] nyāsas 0/ etat %pañca-yutam jātam 5/ #khasya vargas 0/ mūlam 0/ ghanam 0/ ghana-mūlam 0// nyāsas 5/ ete #khena guṇitās jātās 0// nyāsas 10/ ete #kha-bhaktās 10_0// ajñātas rāśis tasya guṇas 0/ sva-%ardham kṣepas 1_2/ guṇas 3/ haras 0/ dṛśyam 63/ tatas vakṣyamāṇena viloma-vidhinā iṣṭa-karmaṇā vā labdhas rāśis 14// asya gaṇitasya graha-gaṇite mahān upayogas// iti śūnya-parikarma-%aṣṭakam// [prakīrṇaka] atha vyasta-vidhau karaṇa-sūtram vṛtta-%dvayam/ chedam guṇam guṇam chedam vargam mūlam padam kṛtim/ ṛṇam svam svam ṛṇam @kuryāt dṛśye rāśi-prasiddhaye// [śloka] atha sva-aṃśa-adhika-ūne tu lava-āḍhya-ūnas haras haras/ aṃśas tu avikṛtas tatra vilome śeṣam ukta-vat// [śloka] atra uddeśakas/ yas %tri-ghnas %tribhis anvitas sva-#caraṇais bhaktas tatas %saptabhis sva-%tri-aṃśena vivarjitas sva-guṇitas hīnas %dvipañcāśatā/ tad-mūle %aṣṭa-yute hṛte ca %daśabhis jātam %dvayam @brūhi tam rāśim @vetsi hi cañcala-akṣi vimalām bāle viloma-kriyām// [śārdūlavikrīḍita] nyāsas guṇas 3/ kṣepas 3_4/ bhājakas 7/ ṛṇam 1_3/ vargas/ ṛṇam 52/ mūlam/ kṣepas 8/ haras 10/ dṛśyam 2/ yathā-ukta-karaṇena jātas rāśis 28// iti vyasta-vidhis// atha iṣṭa-karmasu dṛśya-jāti-śeṣa-jāti-viśleṣa-jāti-ādau karaṇa-sūtram vṛttam/ uddeśaka-ālāpa-vat iṣṭa-rāśis kṣuṇṇas hṛtas aṃśais rahitas yutas vā/ iṣṭa-āhatam dṛṣṭam anena bhaktam rāśis @bhavet proktam iti iṣṭa-karma// [indravajrā] udāharaṇam/ %pañca-ghnas sva-%tri-bhāga-ūnas %daśa-bhaktas samanvitas/ rāśi-%tri-aṃśa-%ardha-pādais @syāt kas rāśis %dvi-ūna-%saptatis// [śloka] nyāsas/ guṇas 5/ sva-aṃśa-ṛṇam -1_3/ [āpaṭe: 0_1_3] ūnas 1_3/ bhāga-hāras 10/ rāśi-aṃśakās kṣepās 1_3/ 1_2/ 1_4/ dṛśyam 68/ atra kila iṣṭa-rāśis 3/ %pañca-ghnas 15/ sva-%tri-bhāga-ūnas 10/ %daśa-bhaktas 1/ atra kalpita-rāśes 3 %tri-aṃśa-%ardha-#pādais 3_3/ 3_2/ 3_4/ etais samanvitas jātas 17_4/ anena dṛṣṭam 68/ iṣṭa-āhatam bhaktam jātas rāśis 48// evam yatra udāharaṇe rāśis kena-cit guṇitas bhaktas vā rāśi-aṃśena rahitas yutas vā dṛṣṭas tatra iṣṭam rāśim @prakalpya tasmin uddeśaka-ālāpa-vat karmaṇi kṛte yat @niṣpadyate tena @bhajet dṛṣṭam iṣṭa-guṇam phalam rāśis @syāt// atha dṛśya-jāti-udāharaṇam/ amala-kamala-rāśes %tri-aṃśa-%pañca-aṃśa-%ṣaṣṭhais %tri-nayana-hari-sūryās yena %turyeṇa ca āryā/ guru-padam atha %ṣaḍbhis pūjitam śeṣa-padmais sakala-kamala-saṃkhyām kṣipram @ākhyāhi tasya// [mālinī] nyāsas 1_3/ 1_5/ 1_6/ 1_4/ dṛśyam 6/ atra iṣṭam #rūpam 1 rāśim @prakalpya prāk-vat jātas rāśis 120// atha śeṣa-jāti-udāharaṇam/ sva-%ardham @prādāt prayāge %nava-lava-#yugalam yas avaśeṣāt ca kāśyām śeṣa-#aṅghrim śulka-hetos pathi %daśama-lavān %ṣaṭ ca śeṣāt gayāyām/ śiṣṭās niṣka-%triṣaṣṭis nija-gṛham anayā tīrtha-pānthas prayātas tasya dravya-pramāṇam @vada yadi bhavatā śeṣa-jātis śrutā @asti// [sragdharā] nyāsas 1_1/ 1_2/ 2_9/ 1_4/ 6_10/ dṛśyam 63/ atra #rūpam 1 rāśim @prakalpya bhāgān śeṣān śeṣāt @apāsya atha vā bhāga-apavāha-vidhinā savarṇite jātam 7_60/ anena dṛṣṭe 63 iṣṭa-guṇite bhakte jātam dravya-pramāṇam 540// idam viloma-sūtreṇa api @sidhyati// atha viśleṣa-jāti-udāharaṇam/ %pañca-aṃśas ali-kulāt kadambam @agamat %tri-aṃśas śilīndhram tayos viśleṣas %tri-guṇas mṛga-akṣi kuṭajam dolāyamānas aparas/ kānte ketaka-mālatī-parimala-prāpta-%eka-kāla-priyā-dūta-āhūtas itas tatas @bhramati khe bhṛṅgas ali-saṃkhyām @vada// [śārdūlavikrīḍita] nyāsas 1_5/ 1_3/ 2_5/ dṛśyam 1/ jātam ali-kula-mānam 15// evam anyatra api// iti iṣṭa-karma// atha saṃkramaṇe karaṇa-sūtram vṛtta-ardham/ yogas antareṇa ūna-yutas ardhitas tau rāśī smṛtau saṃkramaṇa-ākhyam etat// [indravajrā-ab; cd=58] atra uddeśakas/ yayos yogas %śatam sa-%ekam viyogas %pañcaviṃśatis/ tau rāśī @vada me vatsa @vetsi saṃkramaṇam yadi// [śloka] nyāsas/ yogas 101/ antaram 25/ jātau rāśī 38/ 63// varga-saṃkramaṇe karaṇa-sūtram vṛtta-%ardham/ varga-antaram rāśi-viyoga-bhaktam yogas tatas prokta-vat eva rāśī// [indravajrā-cd; ab=56] uddeśakas/ rāśyos yayos viyogas %aṣṭau tad-kṛtyos ca %catuḥśatī/ vivaram @brūhi tau rāśī śīghram gaṇita-kovida// [śloka] nyāsas/ rāśi-antaram 8/ kṛti-antaram 400/ jātau rāśī 21/ 29// iti viṣama-karma// atha kiṃcit varga-karma @procyate/ iṣṭa-kṛtis %aṣṭa-guṇitā vi-%ekā dalitā vibhājitā iṣṭena/ %ekas @syāt asya kṛtis dalitā sa-%ekā aparas rāśis// #rūpam %dvi-guṇa-iṣṭa-hṛtam sa-iṣṭam %prathamas atha vā aparas #rūpam/ kṛti-yuti-viyutī vi-%eke vargau @syātām yayos rāśyos// uddeśakas/ rāśyos yayos kṛti-viyoga-yutī nis-%eke mūla-prade @pravada tau mama mitra yatra/ @kliśyanti bīja-gaṇite paṭavas api mūḍhās %ṣoḍhā-ukta-bīja-gaṇitam paribhāvayantas// atra %prathama-ānayane kalpitam iṣṭam 1_2/ asya kṛtis 1_4/ %aṣṭa-guṇitā 2/ iyam vi-%ekā 1/ dalitā 1_2/ iṣṭena 1_2 hṛtas jātas %prathamas rāśis 1// asya kṛtis 1/ dalitā 1_2/ sa-%ekā 3_2/ ayam aparas rāśis/ evam etau rāśī 1_1/ 3_2// evam %ekena iṣṭena jātau rāśī 7_2/ 57_8// %dvikena 31_4/ 993_32// atha %dvitīya-prakāreṇa iṣṭam 1/ anena %dvi-guṇena 2 %rūpam 1 bhaktam 1_2/ iṣṭena sahitam jātas %prathamas rāśis 3_2/ %dvitīyas #rūpam 1/ evam rāśī 3_2/ 1_1// evam %dvikena iṣṭena 9_4/ 1_1// %trikeṇa 19_6/ 1_1// %tri-aṃśena 11_6/ 1-1// atha vā sūtram/ iṣṭasya varga-vargas ghanas ca tau %aṣṭa-saṃguṇau %prathamas/ sa-%ekas rāśī @syātām evam vyakte atha vā avyakte// iṣṭam 1_2/ asya varga-vargas 1_16/ %aṣṭa-ghnas 1_2/ sa-%ekas jātas %prathamas rāśis 3-2/ punar iṣṭam 1_2/ asya ghanas 1_8/ %aṣṭa-guṇas jātas %dvitīyas rāśis 1_1/ evam jātau rāśī 3_2/ 1_1// atha %ekena iṣṭena 9/ 8// %dvikena 129/ 64// %trikeṇa 649/ 216// evam sarveṣu api prakāreṣu iṣṭa-vaśāt ānantyam// pāṭī-sūtra-upamam bījam gūḍham iti @avabhāsate/ na @asti gūḍham amūḍhānām na eva %ṣoḍhā iti anekadhā// @asti trairāśikam pāṭī bījam ca vimalā matis/ kim ajñātam su-buddhīnām atas manda-artham @ucyate// iti varga-karma// atha mūla-guṇake karṇa-sūtram vṛtta-%dvayam/ guṇa-ghna-mūla-ūna-yutasya rāśes dṛṣṭasya yuktasya guṇa-%ardha-kṛtyā/ mūlam guṇa-%ardhena yutam vihīnam vargī-kṛtam praṣṭur abhīṣṭa-rāśis// yadā lavais ca ūna-yutas sas rāśis %ekena bhāga-ūna-yutena @bhaktvā/ dṛśyam tathā mūla-guṇam ca tābhyām sādhyas tatas prokta-vat eva rāśis// yas rāśis sva-mūlena kena cit guṇitena ūnas dṛṣṭas tasya mūla-guṇa-%ardha-kṛtyā yuktasya yat padam tat guṇa-%ardhena yuktam kāryam/ yadi guṇa-ghna-mūla-yutas dṛṣṭas tarhi hīnam kāryam/ tasya vargas rāśis @syāt// mūla-ūne dṛṣṭe tāvat udāharaṇam/ bāle marāla-kula-mūla-dalāni %sapta tīre vilāsa-bhara-manthara-gāṇi @apaśyam/ kurvat ca keli-kalaham kalahaṃsa-#yugmam śeṣam jale @vada marāla-kula-pramāṇam// nyāsas/ mūla-guṇakas 7_2/ dṛśyam 2/ dṛṣṭasya asya 2 guṇa-%ardha-kṛtyā 49_16 yuktasya 81_16 mūlam 9_4/ guṇa-%ardhena 7_4 yutam 4/ vargī-kṛtam jātam haṃsa-kula-mānam 16// atha mūla-yute dṛṣṭe tāvat udāharaṇam/ sva-padais %navabhis yuktas @syāt %catvāriṃśatā adhikam/ %śata-%dvādaśakam vidvan kas sas rāśis @nigadyatām// nyāsas/ mūla-guṇakas 9/ dṛśyam 1240/ ukta-prakāreṇa jātas rāśis 961// udāharaṇam/ yātam haṃsa-kulasya mūla-%daśakam megha-āgame mānasam @proḍḍīya sthala-padminī-vanam @agāt %aṣṭa-aṃśakas ambhas-taṭāt/ bāle bāla-mṛṇāla-śālini jale keli-kriyā-lālasam dṛṣṭam haṃsa-#yuga-%trayam ca sakalām yūthasya saṃkhyām @vada// nyāsas/ mūla-guṇakas 10/ bhāgas 1_8/ dṛśyam 6/ yadā lavais ca ūna-yutas iti atra %ekena 1 bhāga-ūnena 7_8 dṛśya-mūla-guṇau @bhaktvā jātam dṛśyam 48_7/ mūla-guṇakas 80_7/ ābhyām abhīṣṭam guṇa-ghna-mūla-ūna-yutasya iti-ādi-vidhinā jātam haṃsa-kula-mānam 144// udāharaṇam/ pārthas karṇa-vadhāya mārgaṇa-gaṇam kruddhas raṇe @saṃdadhe tasya ardhena @nivārya tad-śara-gaṇam mūlais %caturbhis hayān/ śalyam %ṣaḍbhis atha iṣubhis %tribhis api chatram dhvajam kārmukam @ciccheda asya śiras śareṇa kati te yān arjunas @saṃdadhe// nyāsas/ mūla-guṇakas 4/ bhāgas 1_2/ dṛśyam 10/ yadā lavais ca ūna-yutas iti-ādinā jātam bāṇa-mānam 100// api ca/ ali-kula-#dala-mūlam mālatīm yātam %aṣṭau nikhila-%navama-bhāgās cālinī bhṛṅgam %ekam/ niśi parimala-lubdham padma-madhye niruddham @pratiraṇati raṇantam @brūhi kānte ali-saṃkhyām// atra kila rāśi-%nava-aṃśa-%aṣṭakam rāśi-ardha-mūlam ca rāśes ṛṇam rūpa-%dvayam dṛśyam/ etat ṛṇam dṛśyam ca ardhitam rāśi-%ardhasya @bhavati iti// tathā nyāsas/ mūla-guṇakas -1_2/ bhāgas -8_9/ atra prāk-vat labdham rāśi-dalam 36/ etat dvi-guṇitam ali-kula-mānam 72// bhāga-mūla-yute dṛṣṭe udāharaṇam/ yas rāśis %aṣṭādaśabhis sva-mūlais rāśi-%tri-bhāgena samanvitas ca/ jātam %śata-%dvādaśakam tam āśu @jānīhi pāṭyām paṭutā @asti te ced// nyāsas/ mūla-guṇakas 18/ bhāgas 1_3/ dṛśyam 1200/ atra %ekena bhāga-yutena 4_3 mūla-guṇam dṛśyam ca @bhaktvā prāk-vat jātas rāśis 576// iti guṇa-karma// atha trairāśike karaṇa-sūtram vṛttam/ pramāṇam icchā ca samāna-jātī ādi-antayos tad-phalam anya-jāti/ madhye tat icchā-hatam ādya-hṛt @syāt icchā-phalam vyasta-vidhis vilome// udāharaṇam/ kuṅkumasya sa-#dalam pala-%dvayam niṣka-%saptama-lavais %tribhis yadi/ @prāpyate sapadi me vaṇij-vara @brūhi niṣka-%navakena tat kiyat// nyāsas 3_7/ 5_2/ 9_1/ labdhāni kuṅkuma-palāni 52/ karṣau 2// api ca/ prakṛṣṭa-karpūra-pala-%triṣaṣṭyā ced @labhyate niṣka-%catuṣka-yuktam/ %śatam tadā %dvādaśabhis sa-#pādais palais kim @ācakṣva sakhe @vicintya// nyāsas 63/ 104/ 49_4/ labdhās niṣkās 20/ drammās 3/ paṇās 8/ kākiṇyas 3/ varāṭakās 11/ varāṭaka-bhāgās ca 1_9// api ca/ dramma-%dvayena sa-%aṣṭa-aṃśā śāli-taṇḍula-khārikā/ labhyā ced paṇa-%saptatyā tat kim sapadi @kathyatām// atra pramāṇasya sajātīya-karaṇa-artham dramma-%dvayasya paṇī-kṛtasya nyāsas 32/ 9_8/ 70/ labdhe khāryau 2/ droṇās 7/ āḍhakas 1/ prasthau 2// atha vyasta-trairāśike karaṇa-sūtram/ icchā-vṛddhau phale hrāsas hrāse vṛddhis ca @jāyate/ vyastam trairāśikam tatra jñeyam gaṇita-kovidais// yatra icchā-vṛddhau phale hrāsas hrāse vā phala-vṛddhis tatra vyasta-trairāśikam/ tat yathā/ jīvānām vayasas maulye taulye varṇasya haimane/ bhāga-hāre ca rāśīnām vyastam trairāśikam @bhavet// jīva-vayas-mūlye udāharaṇam/ @prāpnoti ced %ṣoḍaśa-vatsarā strī %dvātriṃśatam %viṃśati-vatsarā kim/ %dvi-dhūs-vahas niṣka-%catuṣkam ukṣā @prāpnoti dhūs-%ṣaṭka-vahas tadā kim// nyāsas 16/ 32/ 20/ labdham niṣkās 25_3_5// %dvitīya-nyāsas 2/ 4/ 6/ labdham niṣkās 1_1_3// varṇīya-suvarṇa-taulye udāharaṇam/ %daśa-varṇam suvarṇam ced gadyāṇakam @avāpyate/ niṣkeṇa #tithi-varṇam tu tadā @vada kiyad-mitam// nyāsas 10/ 1/ 15/ labdham 2_3// rāśi-bhāga-haraṇe udāharaṇam/ %sapta-āḍhakena mānena rāśau sasyasya māpite/ yadi māna-%śatam jātam tadā %pañca-āḍhakena kim// nyāsas 7/ 100/ 5/ labdham 140// iti vyastam trairāśikam// atha %pañca-rāśika-ādau karaṇa-sūtram vṛttam/ %pañca-%sapta-%nava-rāśika-ādike anyonya-pakṣa-nayanam phala-chidām/ @saṃvidhāya bahu-rāśi-je vadhe su-alpa-rāśi-vadha-bhājite phalam// atra uddeśakas/ māse %śatasya yadi %pañca kalā-antaram @syāt varṣe gate @bhavati kim @vada %ṣoḍaśānām/ kālam tathā @kathaya mūla-kalā-antarābhyām mūlam dhanam gaṇaka kāla-phale @viditvā// nyāsas {btabular} 1 & 12 \\ 100 & 16 \\ 5 & * {etabular} labdham kalā-antaram 9_3_5// atha kāla-jñāna-artham nyāsas {btabular} 1 &* \\ 100 & 16\ \ 5 & 48_5 {etabular} labdhās māsās 12// mūla-dhana-artham nyāsas {btabular} 1 & 12 \\ 100 & * \\ 5 & 48_5 {etabular} labdham mūla-dhanam 16// sa-%tri-aṃśa-māsena %śatasya ced @syāt kalā-antaram %pañca sa-%pañcama-aṃśās/ māsais %tribhis %pañca-lava-adhikais tat sa-%ardha-%dviṣaṣṭes phalam @ucyatām kim// nyāsas {btabular} 4_3 & 16_5 \\ 100 & 125_2 \\ 26_5 & * {etabular} labdham kalā-antaram 7_4_5// atha %sapta-rāśika-udāharaṇam/ vistāre %tri-karās kara-%aṣṭaka-mitās dairghye vicitrās ca ced rūpais utkaṭa-paṭṭa-sūtra-paṭikās %aṣṭau @labhante %śatam/ dairghye sa-%ardha-kara-%trayā apara-paṭī hasta-%ardha-vistāriṇī tādṛk kim @labhate drutam @vada vaṇik vāṇijyakam @vetsi ced// nyāsas {btabular} 3 & 1_2 \\ 8 & 7_2 \\ 8 & 1 \\ 100 & * {etabular} labdham niṣkās 0/ drammās 14/ paṇās 9/ kākiṇī 1/ varāṭakās 6/ [āpaṭe: varaṭakās] varāṭaka-bhāgau 2_3// atha %nava-rāśika-udāharaṇam/ piṇḍe ye #arka-mita-aṅgulās kila %catur-varga-aṅgulās vistṛtau paṭṭās dīrghatayā %caturdaśa-karās %triṃśat @labhante %śatam/ etās vistṛti-piṇḍa-dairghya-mitayas yeṣām %catur-varjitās paṭṭās te @vada me %caturdaśa sakhe maulyam @labhante kiyat// nyāsas {btabular} 12 & 8 \\ 16 & 12 \\ 14 & 10 \\ 30 & 14 \\ 100 & * {etabular} labdham mūlyam niṣkās 16_2_3// atha %ekādaśa-rāśika-udāharaṇam/ paṭṭās ye %prathama-udita-pramitayas gavyūti-mātre sthitās teṣām ānayanāya ced śakaṭinām dramma-%aṣṭakam bhāṭakam/ anye ye tad-anantaram nigaditās mānais %catur-varjitās teṣām kā @bhavati iti bhāṭaka-mitis gavyūti-%ṣaṭke @vada// nyāsas {btabular} 12 & 8 \\ 16 & 12 \\ 14 & 10 \\ 30 & 14 \\ 1 & 6 \\ 8 & * {etabular} labdhās bhāṭaka-drammās 8// atha bhāṇḍa-pratibhāṇḍake karaṇa-sūtram vṛtta-%ardham/ tathā eva bhāṇḍa-pratibhāṇḍake api viparyayas tatra sadā hi mūlye// udāharaṇam/ drammeṇa @labhyate iha āmra-%śata-%trayam ced %triṃśat-paṇena vipaṇau vara-dāḍimāni/ āmrais @vada āśu %daśabhis kati dāḍimāni labhyāni tad-vinimayena @bhavanti mitra// nyāsas {btabular} 16 & 1 \\ 300 & 30 \\ 10 & * {etabular} labdhāni dāḍimāni 16// iti gaṇita-pāṭyām līlāvatyām prakīrṇakāni// [miśraka-vyavahāra] atha miśraka-vyavahāre karaṇa-sūtram sa-%ardha-vṛttam/ pramāṇa-kālena hatam pramāṇam vimiśra-kālena hatam phalam ca/ sva-yoga-bhakte ca pṛthak-sthite te miśra-āhate mūla-kalā-antare @stas/ [āpaṭe: prathak- < pṛthak-] yat vā iṣṭa-karma-ākhya-vidhes tu mūlam miśrāt cyutam tat ca kalā-antaram @syāt// uddeśakas/ %pañcakena %śatena abde mūlam svam sakala-antaram/ sahasram ced pṛthak tatra @vada mūla-kalā-antare// nyāsas {btabular} 1 & 12 \\ 100 & 1000 \\ 5 & * {etabular} labdhe krameṇa mūla-kalā-antare 625/ 375// atha vā iṣṭa-karmaṇā kalpitam iṣṭam #rūpam 1/ uddeśaka-ālāpavat iṣṭa-rāśis iti-ādi-karaṇena #rūpasya varṣe kalā-antaram 3_5/ etad-yutena #rūpeṇa 8_5 dṛṣṭe 1000 #rūpa-guṇe bhakte labdham mūla-dhanam 625/ etat miśrāt cyutam kalā-antaram 375// miśra-antare karaṇa-sūtram vṛttam/ atha pramāṇais guṇitās sva-kālās vyatīta-kāla-ghna-phala-uddhṛtās te/ sva-yoga-bhaktās ca vimiśra-nighnās prayukta-khaṇḍāni pṛthak @bhavanti// uddeśakas/ yat %pañcaka-%trika-%catuṣka-%śatena dattam khaṇḍais %tribhis gaṇaka niṣka-%śatam %ṣaṣ-ūnam/ māseṣu %sapta-%daśa-%pañcasu tulyam āptam khaṇḍa-%traye api hi phalam @vada khaṇḍa-saṃkhyām// nyāsas {btabular} 1 & 7 & 1 & 10 & 1 & 5 \\ 100 & * & 100 & * & 100 * \\ 5 & * & 3 & * & 4 & * {etabular} miśra-dhanam 94/ sva-yogas 235_21/ [āpaṭe: sva-yogas 235_21/ miśra-dhanam 94/] labdhāni yathā-kramam khaṇḍāni 24/ 28/ 42/ %pañca-rāśi-vidhinā labdham sama-kalā-antaram 8_2_5// atha miśra-antare karaṇa-sūtram vṛtta-%ardham/ prakṣepakās miśra-hatās vibhaktās prakṣepa-yogeṇa pṛthak phalāni// atra uddeśakas/ %pañcāśat %eka-sahitā gaṇaka %aṣṭaṣaṣṭis %pañca-ūnitā %navatis ādi-dhanāni yeṣām/ prāptā vimiśrita-dhanais %triśatī %tribhis tais vāṇijyatas @vada @vibhajya dhanāni teṣām// nyāsas 51/ 68/ 85/ miśra-dhanam 300/ jātāni dhanāni 75/ 100/ 125/ etāni ādi-dhanais ūnāni lābhās 24/ 32/ 40// atha vā miśra-dhanam 300/ ādi-dhana-aikyena 204 ūnam sarva-lābha-yogas 96/ asmin prakṣepa-guṇite prakṣepa-yoga-bhakte lābhās @bhavanti 24/ 32/ 40// vāpī-ādi-pūraṇe karaṇa-sūtram vṛtta-%ardham/ @bhajet chidas aṃśais atha tais vimiśrais #rūpam @bhajet @syāt paripūrti-kālas// udāharaṇam/ ye nirjharās dina-dina-%ardha-%tṛtīya-%ṣaṣṭhais @saṃpūrayanti hi pṛthak pṛthak eva muktās/ vāpīm yadā yugapad eva sakhe vimuktās te kena vāsara-lavena tadā @vada āśu// nyāsas 1_1/ 1_2/ 1_3/ 1_6/ labdhas vāpī-pūraṇa-kālas dina-aṃśas 1_12// kraya-vikraye karaṇa-sūtram vṛttam/ paṇyais sva-mūlyāni @bhajet sva-bhāgais @hatvā tad-aikyena @bhajet ca tāni/ bhāgān ca miśreṇa dhanena @hatvā mūlyāni paṇyāni yathā-kramam @syus// [āpaṭe: krama < kramam] uddeśakas/ sa-%ardham taṇḍula-mānaka-%trayam aho drammeṇa māna-%aṣṭakam mudgānām ca yadi %trayodaśa-mitās etās vaṇik kākiṇīs/ @ādāya @arpaya taṇḍula-aṃśa-#yugalam mudga-%eka-bhāga-anvitam kṣipram kṣipra-bhujas @vrajema hi yatas sa-arthas agratas @yāsyati// nyāsas/ mūlye 1/ 1/ paṇye 7_2/ 8_1/ sva-bhāgau 2_1/ 1_1/ miśra-dhanam 13_64/ atra mūlye sva-bhāga-guṇite paṇyābhyām bhakte jāte 4_7/ 1_8/ anayos yogena 39_56/ ete 4_7/ 1_8 bhāgau ca 1_2/ 1_1/ miśra-dhanena 13_64/ @saṃguṇya bhakte jāte taṇḍula-muḍga-mūlye 1_6/ 7_192/ tathā taṇḍula-mudga-māne bhāgau 7_12/ 7_24/ atra taṇḍula-mūlye paṇau 2 kākiṇyau < 2 varāṭakās 13/ varāṭaka-bhāgas ca 1_3/ mudga-mūlye [āpaṭe: mūdga- < mudga-] kākiṇyau 2/ varāṭakās 6/ varāṭaka-bhāgau ca 2_3// udāharaṇam/ karpūrasya varasya niṣka-#yugalena %ekam palam @prāpyate vaiśyā-nandana candanasya ca palam dramma-%aṣṭa-bhāgena ced/ %aṣṭa-aṃśena tathā agaros pala-#dalam niṣkeṇa me @dehi tān bhāgais %ekaka-%ṣoḍaśa-%aṣṭaka-mitais dhūpam @cikīrṣāmi aham// nyāsas/ mūlyāni drammās 32_1/ 1_8/ 1_8/ paṇyāni 1_1/ 1_1/ 1_2/ bhāgās 1_1/ 16_1/ 8_1/ miśra-dhanam drammās 16/ labdhāni karpūra-ādīnām mūlyāni 2_9/ 8_9/ 8_9/ tathā teṣām paṇyāni 4_9/ 64_9/ 32_9// ratna-miśre karaṇa-sūtram vṛttam/ nara-ghna-dāna-ūnita-ratna-śeṣais iṣṭe hṛte @syus khalu mūlya-saṃkhyās/ śeṣais hṛte śeṣa-vadhe pṛthak-sthais abhinna-mūlyāni atha vā @bhavanti// atra uddeśakas/ māṇikya-%aṣṭakam indranīla-%daśakam muktāphalānām %śatam sad-vajrāṇi ca %pañca ratna-vaṇijām yeṣām %caturṇām dhanam/ saṅga-sneha-vaśena te nija-dhanāt @dattvā %ekam %ekam mithas jātās tulya-dhanās pṛthak @vada sakhe tad-ratna-mūlyāni me// nyāsas mā 8/ nī 10/ mu 100/ va 5/ dānam 1/ narās 4/ nara-guṇita-dānena 4 ratna-saṃkhyāsu ūnitāsu śeṣāṇi mā 4/ nī 6/ mu 96/ va 1/ etais iṣṭa-rāśau bhakte ratna-mūlyāni @syus iti// tāni ca yathā-katham-cit iṣṭe kalpite abhinnāni/ atas atra iṣṭam tathā sudhiyā @kalpyate yathā abhinnāni iti/ tathā iṣṭam kalpitam 96/ atas jātāni mūlyāni 24/ 16/ 1/ 96/ sama-dhanam 233/ atha vā śeṣāṇām vadhe 2304 pṛthak śeṣais bhakte jātāni abhinnāni 596/ 384/ 24/ 2304/ janānām %caturṇām tulya-dhanam 5592/ teṣām ete drammās @saṃbhāvyante// atha suvarṇa-gaṇite karaṇa-sūtram/ suvarṇa-varṇa-āhati-yoga-rāśau svarṇa-aikya-bhakte kanaka-aikya-varṇas/ varṇas @bhavet śodhita-hema-bhakte varṇa-uddhṛte śodhita-hema-saṃkhyā// udāharaṇāni/ #viśva-#arka-#rudra-%daśa-varṇa-suvarṇa-māṣās #diś-#veda-#locana-#yuga-pramitās krameṇa/ āvartiteṣu @vada teṣu suvarṇa-varṇas tūrṇam suvarṇa-gaṇita-jña vaṇik @bhavet kas// te śodhane yadi ca %viṃśatis ukta-māṣās @syus %ṣoḍaśa āśu @vada varṇa-mitis tadā kā/ ced śodhitam @bhavati %ṣoḍaśa-varṇa-hema te %viṃśatis kati @bhavanti tadā tu māṣās// nyāsas {btabular} 13 & 12 & 11 & 10 \\ 10 & 4 & 2 & 4 {etabular} jātā āvartite suvarṇa-varṇa-mitis 12/ ete eva yadi śodhitās santas %ṣoḍaśa māṣās @bhavanti tadā varṇās 15/ yadi te ca %ṣoḍaśa varṇās tadā %pañcadaśa māṣās @bhavanti 15// atha varṇa-jñānāya karaṇa-sūtram vṛttam/ svarṇa-aikya-nighnāt yuti-jāta-varṇāt suvarṇa-tad-varṇa-vadha-aikya-hīnāt/ ajñāta-varṇa-agni-ja-saṃkhyayā āptam ajñāta-varṇasya @bhavet pramāṇam// udāharaṇam/ %daśa-#īśa-varṇās #vasu-#netra-māṣās ajñāta-varṇasya ṣaṭ etad-aikye/ jātam sakhe %dvādaśakam suvarṇam ajñāta-varṇasya @vada pramāṇam// nyāsas/ {btabular} 10 & 11 & 0 \\ 8 & 2 & 6 {etabular} labdha-jñāta-varṇa-mānam 15// atha suvarṇa-jñānāya karaṇa-sūtram vṛttam/ svarṇa-aikya-nighnas yuti-jāta-varṇas svarṇa-ghna-varṇa-aikya-viyojitas ca/ ahema-varṇa-agni-ja-yoga-varṇa-viśleṣa-bhaktas avidita-agni-jam @syāt// udāharaṇam/ %daśa-#indra-varṇās #guṇa-#candra-māṣās kiṃcit tathā %ṣoḍaśakasya teṣām/ jātam yutau %dvādaśakam suvarṇam kati iha te %ṣoḍaśa-varṇa-māṣās// nyāsas {btabular} 10 & 14 & 16 \\ 3 & 1 & 0 {etabular} labdham māṣa-mānam 1// atha suvarṇa-jñānāya anyat karaṇa-sūtram vṛttam/ sādhyena ūnas analpa-varṇas vidheyas sādhyas varṇas svalpa-varṇa-ūnitas ca/ iṣṭa-kṣuṇṇe śeṣake svarṇa-māne @syātām svalpa-analpayos varṇayos te// udāharaṇam/ hāṭaka-guṭike %ṣoḍaśa-%daśa-varṇe tad-yutau sakhe jātam/ %dvādaśa-varṇa-suvarṇam @brūhi tayos svarṇa-māne me// nyāsas 16/ 10/ sādhyas varṇas 12/ kalpitam iṣṭam 1/ labdhe suvarṇa-māne {btabular} 16 & 10 \\ 2 & 4 {etabular} atha vā %dvikena iṣṭena {btabular} 16 & 10 \\ 4 & 8 {etabular} %ardha-guṇitena vā {btabular} 16 & 10 \\ 1 & 2 {etabular} evam bahudhā// atha chandas-citi-ādau karaṇa-sūtram śloka-%trayam/ %eka-ādi-eka-uttarās aṅkās vyastās bhājyās krama-sthitais/ paras pūrveṇa saṃguṇyas tad-paras tena tena ca// %eka-%dvi-%tri-ādi-bhedās @syus idam sādhāraṇam smṛtam/ chandas-citi-uttare chandasi upayogas asya tad-vidām// mūṣā-vahana-bheda-ādau khaṇḍa-merau ca śilpake/ vaidyake rasa-bhedīye tat na uktam vistṛtes bhayāt// tatra chandas-citi-uttare kiṃcit udāharaṇam/ prastāre mitra gāyatryās @syus pāde vyaktayas kati/ %eka-ādi-guravas ca āśu kati kati @ucyatām pṛthak// iha hi %ṣaṣ-akṣaras gāyatrī-caraṇas/ atas %ṣaṣ-antānām %eka-ādi-%eka-uttara-aṅkānām vyastānām krama-sthānām ca nyāsas {btabular} 6 & 5 & 4 & 3 & 2 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 {etabular} yathā-ukta-karaṇena labdhās %eka-guru-vyaktayas 6/ %dvi-guravas 15/ %tri-guravas 20/ %catur-guravas 15/ %pañca-guravas 6/ %ṣaṣ-gurus 1/ atha %ekas sarva-laghus 1/ evam āsām aikyam pāda-vyakti-mitis 64// evam %catur-caraṇa-akṣara-saṃkhyakān yathā-uktam @vinyasya %eka-ādi-guru-bhedān @ānīya tān sa-%ekān @%ekī-kṛtya jātās gāyatrī-vṛtta-vyakti-saṃkhyās 16777216// evam ukthā-ādi-utkṛti-paryantam chandasām vyakti-mitis jñātavyā// udāharaṇam śilpe/ %eka-%dvi-%tri-ādi-mūṣā-vahana-mitim aho @brūhi me bhūmi-bhartus harmye ramye %aṣṭa-mūṣe catura-viracite ślakṣṇa-śālā-viśāle/ %eka-%dvi-%tri-ādi-yuktās madhura-kaṭu-kaṣāya-āmlaka-kṣāra-tiktais ekasmin %ṣaṣ-rasais @syus gaṇaka kati @vada vyañjane vyakti-bhedās// mūṣā-nyāsas {btabular} 8 & 7 & 6 & 5 & 4 & 3 & 2 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 {etabular} labdhās %eka-%dvi-%tri-ādi-mūṣā-vahana-saṃkhyās {btabular} 8 & 28 & 56 & 70 & 56 & 28 & 8 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 {etabular} evam %aṣṭa-mūṣe rāja-gṛhe mūṣā-vahana-bhedās 255// atha %dvitīya-udāharaṇam/ nyāsas {btabular} 6 & 5 & 4 & 3 & 2 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 {etabular} labdhās %eka-ādi-rasa-saṃyogena pṛthak vyaktayas/ {btabular} 6 & 15 & 20 & 15 & 6 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 {etabular} etāsām aikyam sarva-bhedās 63// iti miśra-vyavahāras samāptas// [śreḍhī-vyavahāra] atha śreḍhī-vyavahāras// tatra saṃkalita-aikye karaṇa-sūtram vṛttam/ sa-%eka-pada-ghna-pada-%ardham atha %eka-ādi-aṅka-yutis kila saṃkalita-ākhyā/ sā %dvi-yutena padena vinighnī @syāt %tri-hṛtā khalu saṃkalita-aikyam// udāharaṇam/ %eka-ādīnām %nava-antānām pṛthak saṃkalitāni me/ teṣām saṃkalita-aikyāni @pracakṣva gaṇaka drutam// nyāsas {btabular} * & 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 & 9 \\ saṃkalitāni & 1 & 3 & 6 & 10 & 15 & 21 & 28 & 36 & 45 \\ eṣām aikyāni & 1 & 4 & 10 & 20 & 35 & 56 & 84 & 120 & 165 {etabular} kṛti-ādi-yoge karaṇa-sūtram vṛttam/ %dvi-ghna-padam #ku-yutam %tri-vibhaktam saṃkalitena hatam kṛti-yogas/ saṃkalitasya kṛtes samam %eka-ādi-aṅka-ghana-aikyam udāhṛtam ādyais// udāharaṇam/ teṣām eva ca varga-aikyam ghana-aikyam ca @vada drutam/ kṛti-saṃkalanā-mārge kuśalā yadi te matis// nyāsas {btabular} * & 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 & 9 \\ varga-aikyam & 1 & 5 & 14 & 30 & 55 & 91 & 140 & 204 & 285 \\ ghana-aikyam & 1 & 9 & 36 & 100 & 225 & 441 & 784 & 1296 & 2025 {etabular} yathā-uttara-caye antya-ādi-dhana-jñānāya karaṇa-sūtram vṛttam/ vi-%eka-pada-ghna-cayas mukha-yuk @syāt antya-dhanam mukha-yuk dalitam tat/ madhya-dhanam pada-saṃguṇitam tat sarva-dhanam gaṇitam ca tat uktam// udāharaṇam/ ādye dine dramma-%catuṣṭayam yas @dattvā dvijebhyas anu-dinam pravṛttas/ dātum sakhe %pañca-cayena pakṣe drammās @vada drāk kati tena dattās// nyāsas/ ā 4/ ca 5/ ga 15/ madhya-dhanam 39/ antya-dhanam 74/ sarva-dhanam 575// udāharaṇa-antaram/ ādis %sapta cayas %pañca gacchas %aṣṭau yatra tatra me/ madhya-antya-dhana-saṃkhye ke @vada sarva-dhanam ca kim// nyāsas/ ā 7/ ca 5/ ga 8/ madhya-dhanam 49_2/ antya-dhanam 42/ sarva-dhanam 196// sama-dine gacche madhya-dina-abhāvāt madhyāt prāk-apara-dina-dhanayos yoga-%ardham madhya-dina-dhanam @bhavitum @arhati iti pratītis utpādyā// mukha-jñānāya karaṇa-sūtram vṛtta-%ardham/ gaccha-hṛte gaṇite vadanam @syāt vi-%eka-pada-ghna-caya-%ardha-vihīne// udāharaṇam/ %pañca-adhikam %śatam śreḍhī-phalam %sapta padam kila/ cayam %trayam vayam @vidmas vadanam @vada nandana// nyāsas/ ā 0/ ca 3/ ga 7/ dha 105/ ādi-dhanam 6/ antya-dhanam 24/ madhya-dhanam 15// caya-jñānāya karaṇa-sūtram vṛtta-%ardham/ gaccha-hṛtam dhanam ādi-vihīnam vi-%eka-pada-%ardha-hṛtam ca cayas @syāt// udāharaṇam/ %prathamam @agamat ahnā yojane yas jana-īśas tad-anu nanu kayā asau @brūhi yātas adhva-vṛddhyā/ ari-kari-haraṇa-artham yojanānām %aśītyā ripu-nagaram avāptas %sapta-rātreṇa dhīman// nyāsas/ ā 2/ ca 0/ ga 7/ dha 80/ labdham uttaram 22_7/ antya-dhanam 146_7/ madhya-dhanam 80_7// gaccha-jñānāya karaṇa-sūtram vṛttam/ śreḍhī-phalāt uttara-#locana-ghnāt caya-%ardha-vaktra-antara-varga-yuktāt/ mūlam mukha-ūnam caya-#khaṇḍa-yuktam caya-uddhṛtam gaccham @udāharanti// udāharaṇam/ dramma-%trayam yas %prathame ahni @dattvā @dātum pravṛttas %dvi-cayena tena/ %śata-%trayam %ṣaṣṭi-adhikam dvijebhyas dattam kiyadbhis divasais @vada āśu// nyāsas/ ā 3/ ca 2/ ga 0/ dha 360/ antya-dhanam 37/ madhya-dhanam 20/ labdhas gacchas 18// atha %dvi-guṇa-uttara-ādi-phala-ānayane karaṇa-sūtram sa-%ardhā āryā/ viṣame gacche vi-%eke guṇakas sthāpyas same ardhite vargas/ gaccha-kṣaya-antam antyāt vyastam guṇa-varga-jam phalam yat tat/ vi-%ekam vi-%eka-guṇa-uddhṛtam ādi-guṇam @syāt guṇa-uttare gaṇitam// udāharaṇam/ pūrvam varāṭaka-yugam yena %dvi-guṇa-uttaram pratijñātam/ prati-aham arthi-janāya sas māse niṣkān @dadāti kati// nyāsas/ ādis 2/ cayas guṇas 2/ gacchas 30/ labdhās varāṭakās 2147483646/ niṣka-varāṭakābhis bhaktās jātās niṣkās 104857/ drammās 9/ paṇās 9/ kākiṇyau 2/ varāṭakās 6// udāharaṇam/ ādis %dvikam sakhe vṛddhis prati-aham %tri-guṇa-uttarā/ gacchas %sapta-dinam yatra gaṇitam tatra kim @vada// nyāsas/ ādis 2/ cayas guṇas 3/ gacchas 7/ labdham gaṇitam 2186// sama-ādi-vṛtta-jñānāya karaṇa-sūtram sa-%ardhā āryā/ pāda-akṣara-mita-gacche guṇa-varga-phalam caye %dvi-guṇe/ sama-vṛttānām saṃkhyā tad-vargas varga-vargas ca/ sva-sva-pada-ūnau @syātām %ardha-samānām ca viṣamāṇām// udāharaṇam/ samānām %ardha-tulyānām viṣamāṇām pṛthak pṛthak/ vṛttānām @vada me saṃkhyām anuṣṭubh-chandasi drutam// nyāsas/ uttaras %dvi-guṇas 2/ gacchas 8/ labdhās sama-vṛttānām saṃkhyās 256/ tathā %ardha-samānām ca 65280/ viṣamāṇām ca 4294901760// iti śreḍhī-vyavahāras samāptas// [End of part one in āpaṭe] [kṣetra-vyavahāra] atha kṣetra-vyavahāras/ tatra bhuja-koṭi-karṇānām anyatamābhyām anyatama-ānayanāya karaṇa-sūtram vṛtta-%dvayam/ iṣṭas bāhus yas @syāt tad-spardhinyām diśi itaras bāhus/ %tri-asre %catur-asre vā sā koṭis kīrtitā tad-jñais// tad-kṛtyos yoga-padam karṇas dos-karṇa-vargayos vivarāt/ mūlam koṭis koṭi-śruti-kṛtyos antarāt padam bāhus// udāharaṇam/ koṭis %catuṣṭayam yatra dos %trayam tatra kā śrutis/ koṭi-dos-karṇatas koṭi-śrutibhyām ca bhujam @vada// nyāsas/ [fig.1] koṭis 4/ bhujas 3/ bhuja-vargas 9/ koṭi-vargas 16/ etayos yogāt 25/ mūlam 5/ karṇas jātas// atha karṇa-bhujābhyām koṭi-ānayanam/ nyāsas/ karṇas 5/ bhujas 3/ anayos varga-antaram 16/ etad-mūlam koṭis 4// atha koṭi-karṇābhyām bhuja-ānayanam/ nyāsas/ koṭis 4/ karṇas 5/ anayos varga-antaram 9/ etad-mūlam bhujas 3// atha prakāra-antareṇa tad-jñānāya karaṇa-sūtram sa-%ardha-vṛttam/ rāśyos antara-vargeṇa %dvi-ghne ghāte yute tayos/ varga-yogas @bhavet evam tayos yoga-antara-āhatis/ varga-antaram @bhavet evam jñeyam sarvatra dhīmatā// koṭis %catuṣṭayam iti pūrva-ukta-udāharaṇe nyāsas/ koṭis 4/ bhujas 3/ anayos ghāte 12/ %dvi-ghne 24/ antara-vargeṇa 1 yute varga-yogas 25/ asya mūlam karṇas 5// atha karṇa-bhujābhyām koṭi-ānayanam/ nyāsas/ karṇas 5/ bhujas 3/ anayos yogas 8/ punar etayos antareṇa 2 hatas varga-antaram 16/ asya mūlam koṭis 4// atha bhuja-jñānam/ nyāsas/ koṭis 4/ karṇas 5/ evam jātas bhujas 3// udāharaṇam/ sa-#aṅghri-%traya-mitas bāhus yatra koṭis ca tāvatī/ tatra karṇa-pramāṇam kim gaṇaka @brūhi me drutam// nyāsas/ [fig.2] bhujas 13_4/ koṭis 13_4/ anayos vargayos yogas 169_8/ asya mūla-abhāvāt karaṇī-gatas eva ayam karṇas/ asya āsanna-mūla-jñāna-artham upāyas/ vargeṇa mahatā iṣṭena hatāt cheda-aṃśayos vadhāt/ padam guṇa-pada-kṣuṇṇa-chid-bhaktam nikaṭam @bhavet// iyam karṇa-karaṇī 169_8/ asyās cheda-aṃśa-ghātas 1352/ %ayuta-ghnas 13520000 asya āsanna-mūlam 3677/ idam guṇa-mūla-100-guṇita-chedena 800 bhaktam labdham āsanna-padam 4_477_800/ ayam karṇas/ evam sarvatra// atha %tri-asra-jātye karaṇa-sūtram vṛtta-%dvayam/ iṣṭas bhujas asmāt %dvi-guṇa-iṣṭa-nighnāt iṣṭasya kṛtyā %eka-viyuktayā āptam/ koṭis pṛthak sā iṣṭa-guṇā bhuja-ūnā karṇas @bhavet %tri-asram idam tu jātyam// iṣṭas bhujas tad-kṛtis iṣṭa-bhaktā %dvis sthāpitā iṣṭa-ūna-yutā ardhitā vā/ tau koṭi-karṇau iti koṭitas vā bāhu-śrutī vā akaraṇī-gate @stas// udāharaṇam/ bhuje %dvādaśake yau yau koṭi-karṇau anekadhā/ prakārābhyām @vada kṣipram tau tau akaraṇī-gatau// nyāsas/ iṣṭas bhujas 12/ iṣṭam 2 anena %dvi-guṇena 4 guṇitas bhujas 48/ iṣṭa-2-kṛtyā 4 %eka-ūnayā 3 bhaktas labdhā koṭis 16/ iyam iṣṭa-guṇā 32 bhuja-ūnā 12 jātas karṇas 20// %trikeṇa iṣṭena vā koṭis 9/ karṇas 15// %pañcakena vā koṭis 5/ karṇas 13 iti-ādi// atha %dvitīya-prakāreṇa/ nyāsas/ iṣṭas bhujas 12/ asya kṛtis 144/ iṣṭena 2 bhaktā labdham 72/ iṣṭena 2 ūna-70-yutau 74 ardhitau jātau koṭi-karṇau 35/ 37// %catuṣṭayena vā koṭis 16/ karṇas 20// %ṣaṭkena vā koṭis 9/ karṇas 15// atha iṣṭa-karṇāt koṭi-bhuja-ānayane karaṇa-sūtram vṛttam/ iṣṭena nighnāt %dvi-guṇāt ca karṇāt iṣṭasya kṛtyā %eka-yujā yat āptam/ koṭis @bhavet sā pṛthak iṣṭa-nighnī tad-karṇayos antaram atra bāhus// udāharaṇam/ %pañcāśīti-mite karṇe yau yau akaraṇī-gatau/ @syātām koṭi-bhujau tau tau @vada kovida satvaram// nyāsas/ karṇas 85/ ayam %dvi-guṇas 170/ %dvikena iṣṭena hatas 340/ iṣṭa-2-kṛtyā 4 sa-%ekayā 5 bhakte jātā koṭis 68/ iyam iṣṭa-guṇā 136/ karṇa-85-ūnitā jātas bhujas 51// %catuṣkeṇa iṣṭena vā/ koṭis 40 bhujas 75// punar prakāra-antareṇa tad-karaṇa-sūtram vṛttam/ iṣṭa-vargeṇa sa-%ekena %dvi-ghnas karṇas atha vā hatas/ phala-ūnas śravaṇas koṭis phalam iṣṭa-guṇam bhujas// pūrva-udāharaṇe nyāsas/ karṇas 85/ atra %dvikena iṣṭena jātau kila koṭi-bhujau 51/ 68/ %catuṣkeṇa vā koṭis 75/ bhujas 40/ atra dos-koṭyos nāma-bhedas eva kevalam na sva-rūpa-bhedas// atha iṣṭābhyām bhuja-koṭi-karṇa-ānayane karaṇa-sūtram vṛttam/ iṣṭayos āhatis %dvi-ghnī koṭis varga-antaram bhujas/ kṛti-yogas tayos eva karṇas ca akaraṇī-gatas// udāharaṇam/ yais yais %tri-asram @bhavet jātyam koṭi-dos-śravaṇais sakhe/ %trīn api aviditān etān kṣipram @brūhi vicakṣaṇa// nyāsas/ atra iṣṭe 2/ 1/ ābhyām koṭi-bhuja-karṇās 4/ 3/ 5// atha vā iṣṭe 2/ 3/ ābhyām koṭi-bhuja-karṇās 12/ 5/ 13// atha vā 2/ 4/ ābhyām koṭi-bhuja-karṇās 16/ 12/ 20// evam anyatra anekadhā// karṇa-koṭi-yutau bhuje ca jñāte pṛthak-karaṇa-sūtram vṛttam/ vaṃśa-agra-mūla-antara-bhūmi-vargas vaṃśa-uddhṛtas tena pṛthak yuta-ūnau/ [āpaṭe: -uddhṛtes < -uddhṛtas] vaṃśau tad-ardhe @bhavatas krameṇa vaṃśasya khaṇḍe śruti-koṭi-rūpe// udāharaṇam/ yadi sama-bhuvi veṇus %dvi-%tri-pāṇi-pramāṇas gaṇaka pavana-vegāt %eka-deśe sas bhagnas/ bhuvi nṛpa-mita-hasteṣu aṅga lagnam tad-agram @kathaya katiṣu mūlāt eṣas bhagnas kareṣu// nyāsas/ vaṃśa-agra-mūla-antara-bhūmis 16/ vaṃśas 32/ koṭi-karṇa-yutis 32/ bhujas 16/ jāte ūrdhva-adhas-khaṇḍe 20/ 12// bāhu-karṇa-yoge dṛṣṭe koṭyām ca jñātāyām pṛthak-karaṇa-sūtram vṛttam/ stambhasya vargas ahi-bila-antareṇa bhaktas phalam vyāla-bila-antarālāt/ śodhyam tad-%ardha-pramitais karais @syāt bila-agratas vyāla-kalāpi-yogas// udāharaṇam/ @asti stambha-tale bilam tad-upari krīḍā-śikhaṇḍī sthitas/ stambhe hasta-%nava-ucchrite %tri-guṇite stambha-pramāṇa-antare/ dṛṣṭvā ahim bilam āvrajantam @apatat tiryak sas tasya upari/ kṣipram @brūhi tayos bilāt kati-karais sāmyena gatyos yutis// nyāsas/ stambhas 9/ ahi-bila-antaram 27/ jātās bila-yutyos madhye hastās 12// koṭi-karṇa-antare bhuje ca dṛṣṭe pṛthak-karaṇa-sūtram vṛttam/ bhujāt vargitāt koṭi-karṇa-antara-āptam dvidhā koṭi-karṇa-antareṇa ūna-yuktam/ tad-%ardhe kramāt koṭi-karṇau bhavetām idam dhīmatā @āvedya sarvatra yojyam// sakhe padma-tad-majjana-sthāna-madhyam bhujas koṭi-karṇa-antaram padma-dṛśyam/ nalas koṭis etad-mitam @syāt yat ambhas @vada evam @samānīya pānīya-mānam// udāharaṇam/ cakra-krauñca-ākulita-salile kva api dṛṣṭam taḍāge toyāt ūrdhvam kamala-kalikā-agram vitasti-pramāṇam/ mandam mandam calitam anilena āhatam hasta-#yugme tasmin magnam gaṇaka @kathaya kṣipram ambhas-pramāṇam// nyāsas/ koṭi-karṇa-antaram 1_2/ bhujas 2/ labdham jala-gāmbhīryam 15_4/ iyam koṭis 15_4/ iyam eva koṭis kalikā-māna-yutā jātas karṇas 17_4// koṭi-%eka-deśena yute karṇe bhuje ca dṛṣṭe koṭi-karṇa-jñānāya karaṇa-sūtram vṛttam/ %dvi-nighna-tāla-ucchriti-saṃyutam yat saras-antaram tena vibhājitāyās/ tāla-ucchrites tāla-saras-antara-ghnyās uḍḍīna-mānam khalu @labhyate tat// [āpaṭe: khala < khalu] udāharaṇam/ vṛkṣāt hasta-%śata-ucchrayāt %śata-#yuge vāpīm kapis kas api @agāt @uttīrya atha paras drutam śruti-pathena @uḍḍīya kimcit drumāt/ jātā evam samatā tayos yadi gatau uḍḍīna-mānam kiyat vidvan ced su-pariśramas @asti gaṇite kṣipram tat @ācakṣva me// nyāsas/ vṛkṣa-vāpī-antaram 200/ vṛkṣa-ucchrāyas 100/ kabdham uḍḍīna-mānam 50/ koṭis 150/ karṇas 250/ bhujas 200// bhuja-koṭyos yoge karṇe ca jñāte pṛthak-karaṇa-sūtram vṛttam/ karṇasya vargāt %dvi-guṇāt viśodhyas dos-koṭi-yogas sva-guṇas asya mūlam/ yogas dvidhā mūla-vihīna-yuktas @syātām tad-%ardhe bhuja-koṭi-māne// udāharaṇam/ %daśa %sapta-adhikas karṇas %tri-adhikā %viṃśatis sakhe/ bhuja-koṭi-yutis yatra tatra te me pṛthak @vada// nyāsas/ karṇas 17/ dos-koṭi-yogas 23/ jāte bhuja-koṭī 8/ 15// udāharaṇam/ dos-koṭyos antaram #śailās karṇas yatra %trayodaśa/ bhuja-koṭī pṛthak tatra @vada āśu gaṇaka-uttama// nyāsas/ karṇas 13/ bhuja-koṭi-antaram 7/ labdhe bhuja-koṭī 5/ 12// lamba-avabādhā-jñānāya karaṇa-sūtram vṛttam/ anyonya-mūla-agra-ga-sūtra-yogāt veṇvos vadhe yoga-hṛte avalambas/ vaṃśau sva-yogena hṛtau abhīṣṭa-bhū-ghnau ca lamba-ubhayatas ku-khaṇḍe// udāharaṇam/ %pañcadaśa-%daśa-kara-ucchraya-veṇvos ajñāta-madhya-bhūmikayos/ itaretara-mūla-agra-ga-sūtra-yutes lamba-mānam @ācakṣva// nyāsas/ vaṃśau 15/ 10 jātas lambas 6/ vaṃśa-antara-bhūs 5/ atas jāte bhū-khaṇḍe 3/2/ atha vā bhūs 10 khaṇḍe 6/4 vā bhūs 15/ khaṇḍe 9/6 vā bhūs 20 khaṇḍe 12/8// evam sarvatra lambas sas eva/ yadi atra bhūmi-tulye bhuje vaṃśas koṭis tadā bhū-khaṇḍena kim iti trairāśikena sarvatra pratītis// atha akṣetra-lakṣaṇa-sūtram/ dhṛṣṭa-uddiṣṭam ṛju-bhuja-kṣetram yatra %eka-bāhutas su-alpā/ tad-itara-bhuja-yutis atha vā tulyā jñeyam tat akṣetram// [āpaṭe: -yatis < -yutis] udāharaṇam/ %catur-asre %tri-%ṣaṣ-%dvi-#arkās bhujās %tri-asre %tri-%ṣaṣ-%navās/ uddiṣṭās yatra dhṛṣṭena tat akṣetram @vinirdiśet// [āpaṭe: dhaṣṭena < dhṛṣṭena] ete anupapanne kṣetre/ bhuja-pramāṇās ṛju-śalākās bhuja-sthāneṣu @vinyasya anupapattis darśanīyā// [āpaṭe: anapapattis < anupapattis] ābādhā-ādi-jñānāya karaṇa-sūtram āryā-%dvayam/ %tri-bhuje bhujayos yogas tad-antara-guṇas bhuvā hṛtas labdhyā/ %dvis-sthā bhūs ūna-yutā dalitā ābādhe tayos @syātām// sva-ābādhā-bhuja-kṛtyos antara-mūlam @prajāyate lambas/ lamba-guṇam bhūmi-%ardham spaṣṭam %tri-bhuje phalam @bhavati// udāharaṇam/ kṣetre mahī manu-mitā %tri-bhuje bhujau tu yatra %trayodaśa-#tithi-pramitau ca yasya/ tatra avalambakam atho @kathaya avabādhe kṣipram tathā ca sama-koṣṭha-mitim phala-ākhyam// nyāsas/ bhūs 14/ bhujau 13/15/ labdhe ābādhe 5/9/ lambaś ca 12/ kṣetra-phalam ca 84// ṛṇa-ābādhā-udāharaṇam/ %daśa-%saptadaśa-pramau hbujau %tri-bhuje yatra %nava-pramā mahī/ abadhe @vada lambakam tathā gaṇitam gāṇitika āśu tatra me// nyāsas/ bhujau 10/17/ bhūmis 9/ atra %tri-bhuje bhujayos yogas iti-ādinā labdham 21/ anena bhūs ūnā na @syāt/ asmāt eva bhūs apanītā śeṣa-%ardham ṛṇa-gatā ābādhā diś-vaiparītyena iti arthas/ tathā jāte ābādhe 6/15/ atra ubhayatra api jātas lambas 8/ phalam 36// %catur-bhuja-%tri-bhujayos aspaṣṭa-phala-ānayane karaṇa-sūtram vṛttam/ sarva-dos-yuti-#dalam %catur-sthitam bāhubhis virahitam ca tad-vadhāt/ mūlam asphuṭa-phalam %catur-bhuje spaṣṭam evam uditam %tri-bāhuke// udāharaṇam/ bhūmis %caturdaśa-mitā mukham #aṅka-saṃkhyam bāhū %trayodaśa-#divākara-saṃmitau ca/ lambas api yatra #ravi-saṃkhyakas eva tatra kṣetre phalam @kathaya tat kathitam yat ādyais// nyāsas/ bhūmis 14/ mukham 9/ bāhū 13/ 12/ lambas 12/ ukta-vat karaṇena jātam kṣetra-phalam karaṇī 19800/ asyās padam kiṃcid-nyūnam %ekacatvāriṃśacchatam 141/ idam atra kṣetre na vāstavam phalam kiṃtu lambena nighnam ku-mukha-aikya-#khaṇḍam iti vakṣyamāṇa-karaṇena vāstavam phalam 138// atra %tri-bhujasya pūrva-udāhṛtasya nyāsas/ bhūmis 14/ bhujau 13/ 15/ anena api prakāreṇa %tri-bāhuke tat eva vāstavam phalam 84/ atra %catur-bhujasya aspaṣṭam uditam// atha sthūlatva-nirūpaṇa-artham sūtram sa-%ardha-vṛttam/ %catur-bhujasya aniyatau hi karṇau katham tatas asmin niyatam phalam @syāt/ prasādhitau tad-śravaṇau yat ādyais sva-kalpitau tau itaratra na @stas/ teṣu eva bāhuṣu aparau ca karṇau anekadhā kṣetra-phalam tatas ca// %catur-bhuje hi %eka-antara-koṇau @ākramya antar-praveśyamānau bhujau tad-saṃsaktam sva-karṇam @saṃkocayatas/ itarau tu bahis-prasarantau sva-karṇam @vardhayatas/ atas uktam teṣu eva bāhuṣu aparau ca karṇau iti// lambayos karṇayos vā %ekam @anirdiśya aparam katham/ @pṛcchati aniyatatve api niyatam ca api tad-phalam// sas pṛcchakas piśācas vā vaktā vā nitarām tatas/ yas na @vetti %catur-bāhu-kṣetrasya aniyatām sthitim// [no numbers are given to these two śloka stanśas in āpaṭe.] sama-catur-bhuja-āyatayos phala-ānayane karaṇa-sūtram sa-ardha-śloka-dvayam/ iṣṭā śrutis tulya-%catur-bhujasya kalpyā atha tad-varga-vivarjitā yā/ %catur-guṇā bāhu-kṛtis tadīyam mūlam %dvitīya-śravaṇa-pramāṇam// atulya-karṇa-abhihatis %dvi-bhaktā phalam sphuṭam tulya-%catur-bhuje @syāt/ sama-śrutau tulya-%catur-bhuje ca tathā āyate tad-bhuja-koṭi-ghātas/ %catur-bhuje anyatra samāna-lambe lambena nighnam ku-mukha-aikya-#khaṇḍam// atra uddeśakas/ kṣetrasya %pañca-kṛti-tulya-%catur-bhujasya karṇau tatas ca gaṇitam gaṇaka @pracakṣva/ tulya-śrutes ca khalu tasya tathā āyatasya yad-vistṛtis #rasa-mitā %aṣṭa-mitam ca dairghyam// %prathama-udāharaṇe nyāsas [fig.3]/ bhujās 25/ 25/ 25/ 25/ atra %triṃśat-30-mitām %ekām śrutim @prakalpya yathā-ukta-prakāreṇa jātā anyā śrutis 40/ phalam ca 600// atha vā/ nyāsas [fig.4]/ %caturdaśa-14-mitām %ekām śrutim @prakalpya ukta-vat-karaṇena jātā anyā śrutis 48/ phalam ca 336// %dvitīya-udāharaṇe nyāsas [fig.5]/ tad-kṛtyos yoga-padam karṇa iti jātā karaṇī-gatā śrutis ubhayatra tulyā eva 1250/ gaṇitam ca 625// atha āyatasya nyāsas/ vistṛtis 6/ dairghyam 8/ [fig.6] asya gaṇitam 48// udāharaṇam/ kṣetrasya yasya vadanam #madanāri-tulyam viśvaṃbharā %dvi-guṇitena mukhena tulyā/ bāhū %trayodaśa-#nakha-pramitau ca lambas #sūrya-unmitas ca gaṇitam @vada tatra kim @syāt// nyāsas/ vadanam 11/ viśvaṃbharā 22/ bāhū 13/ 20/ lambas 12/ [fig.7] atra sarva-dos-yuti-#dalam iti-ādinā sthūla-phalam 250/ vāstavam tu lambena nighnam ku-mukha-aikya-#khaṇḍam iti jātam phalam 198/ kṣetrasya khaṇḍa-%trayam @kṛtvā phalāni pṛthak @ānīya aikyam @kṛtvā asya phala-upapattis darśanīyā/ khaṇḍa-%traya-darśanam/ [fig.8a][fig.8b][fig.8c] nyāsas/ %prathamasya bhuja-koṭi-karṇās 5/ 12/ 13/ %dvitīyasya āyatasya vistṛtis 6/ dairghyam 12/ %tṛtīyasya bhuja-koṭi-karṇās 16/ 12/ 20/ atra %tri-bhujayos kṣetrayos bhuja-koṭi-ghāta-%ardham phalam/ āyate %catur-asre kṣetre tad-bhuja-koṭi-ghātas phalam / yathā %prathama-kṣetre phalam 30/ %dvitīye 72/ %tṛtīye 96/ eṣām aikyam sarva-kṣetre phalam 198// atha anyat udāharaṇam/ %pañcāśat %eka-sahitā vadanam yadīyam bhūs %pañcasaptati-mitā pramitas %aṣṭaṣaṣṭyā/ savyas bhujas %dvi-guṇa-%viṃśati-saṃmitas anyas tasmin phalam śravaṇa-lamba-mitī @pracakṣva// nyāsas/ vadanam 51/ bhūmis 75/ bhujau 68/ 40// [fig.9] atra phala-avalamba-śrutīnām sūtram vṛtta-%ardham/ jñāte avalambe śravaṇas śrutau tu lambas phalam @syāt niyatam tu tatra// karṇasya aniyatatvāt lambas api aniyatas iti arthas// lamba-jñānāya karaṇa-sūtram vṛtta-%ardham/ %catur-bhuja-antar-%tri-bhuje avalambas prāk-vat bhujau karṇa-bhujau mahī bhūs// atra lamba-jñāna-artham savya-bhuja-agrāt dakṣiṇa-bhuja-mūla-gāmī iṣṭa-karṇas %saptasaptati-mitas kalpitas tena %catur-bhuja-antar-%tri-bhujam kalpitam tatra asau karṇa %ekas bhujas 77/ %dvitīyas tu savya-bhujas 68/ bhūs sā eva 75/ atra prāk-vat labdhas lambas 308_5// lambe jñāte karṇa-jñāna-artham sūtram vṛttam/ yat lamba-lamba-āśrita-bāhu-varga-viśleṣa-mūlam kathitā avabādhā/ tad-ūna-bhū-varga-samanvitasya yat lamba-vargasya padam sas karṇas// [fig.10] atra savya-bhuja-agrāt lambas kila kalpitas 308_5/ atas jātā ābādhā 144_5 tad-ūna-bhū-varga-samanvitasya iti-ādinā jātas karṇas 77// %dvitīya-karṇa-jñāna-artham sūtram vṛtta-%dvayam/ iṣṭas atra karṇas %prathamam prakalpyas %tri-asre tu karṇa-ubhayatas sthite ye/ karṇam tayos kṣmām itarau ca bāhū @prakalpya lamba-avabadhe ca sādhye// ābādhayos %eka-kakubh-sthayos yat @syāt antaram tat kṛti-saṃyutasya/ lamba-aikya-vargasya padam %dvitīyas karṇas @bhavet sarva-%catur-bhujeṣu// nyāsas/ tatra %catur-bhuje savya-bhuja-agrāt dakṣiṇa-bhuja-mūla-gāminas karṇasya mānam kalpitam 77/ tad-karṇa-rekhā-avacchinnasya kṣetrasya madhye karṇa-rekhā-ubhayatas ye %tri-asre utpanne tayos karṇam bhūmim tad-itarau ca bhujau @prakalpya prāk-vat lambas ābādhā ca sādhitā/ tad-darśanam [fig.11] lambas 60/ %dvitīya-lambas 24/ ābādhayos 45/ 32/ %eka-kakubh-sthayos antarasya 13/ kṛtes 169 lamba-aikya-84-kṛtes 7056 ca yogas 7225/ tasya padam %dvitīya-karṇa-pramāṇam 85// [fig.12] atra iṣṭa-karṇa-kalpane viśeṣa-ukti-sūtram sa-%ardha-vṛttam/ karṇa-āśrita-su-alpa-bhuja-aikyam urvīm @prakalpya tad-śeṣa-bhujau ca bāhū/ sādhyas avalambas atha tathā anya-karṇas sva-urvyās katham-cit śravaṇas na dīrghas/ tad-anya-lambāt na laghus tathā idam @jñātvā iṣṭa-karṇas sudhiyā prakalpyas// %catur-bhuje hi %eka-antara-koṇau @ākramya saṃkocyamānam %tri-bhujatvam @yāti/ tatra %eka-koṇe lagna-laghu-bhujayos aikyam bhūmim itarau bhujau ca @prakalpya tad-lambāt ūnas saṃkocyamānas karṇas katham-cit api na @syāt tad-itaras bhūmes adhikas na @syāt evam ubhayathā api etat anuktam api buddhi-matā @jñāyate// viṣama-%catur-bhuja-phala-ānayanāya karaṇa-sūtram vṛtta-%ardham/ %tri-asre tu karṇa-ubhayatas sthite ye tayos phala-aikyam phalam atra nūnam// anantara-ukta-kṣetra-antar-%tri-asrayos phale 924/ 2310 [/] anayos aikyam 3234 tasya phalam// samāna-lambasya ābādhā-ādi-jñānāya karaṇa-sūtram vṛtta-%dvayam/ samāna-lambasya %catur-bhujasya mukha-ūna-bhūmim @parikalpya bhūmim/ bhujau bhujau %tri-asra-vat eva sādhye tasya abadhe lamba-mitis tatas ca// ābādhayā ūnā %catur-asra-bhūmis tad-lamba-varga-aikya-padam śrutis @syāt/ samāna-lambe laghu-dos-ku-yogāt mukha-anya-dos-saṃyutis alpikā @syāt// udāharaṇam/ %dvipañcāśat-mita-vi-%eka-%catvāriṃśat-mitau bhujau/ mukham tu %pañcaviṃśatyā tulyam %ṣaṣṭyā mahī kila// atulya-lambakam kṣetram idam pūrvais udāhṛtam/ %ṣaṭpañcāśat %triṣaṣṭis ca niyate karṇayos mitī/ karṇau tatra aparau @brūhi sama-lambam ca tad-śrutī// nyāsas/ [fig.13] atra bṛhat-karṇam %triṣaṣṭi-mitam @prakalpya jñātas [ed.jātas] prāk-vat anya-karṇas 56// atha %ṣaṭpañcāśat-sthāne %dvātriṃśat-mitam karṇam 32 @prakalpya prāk-vat sādhyamāne karṇe nyāsas/ [fig.14] jātam karaṇī-khaṇḍa-%dvayam 621/ 2700/ anayos mūlayos 24_23_25/ 51_24_25/ aikyam %dvitīyas karṇas 76_22_25// atha tat eva kṣetram ced sama-lambam[/] [fig.15] mukha-ūna-bhūmim @prakalpya bhūmim iti jñāna-artham %tri-asram kalpitam/ nyāsas/ [fig.16] atra ābādhe jāte 3_5/ 172_5/ lambas ca karaṇī-gatas jātas 38016_25[/] āsanna-mūla-karaṇena jātas 38_622_625/ ayam tatra %catur-bhuje sama-lambas[/] laghu-ābādhā-ūnita-bhūmes sama-lambasya ca varga-yogas 5049[/] ayam karṇa-vargas/ evam bṛhat-ābādhātas %dvitīya-karṇa-vargas 2176/ anayos āsanna-mūla-karaṇena jātau karṇau 71_1_20[/] 46_13_20[/] evam %catur-asre teṣu eva bāhuṣu anyau karṇau bahudhā @bhavatas// evam aniyatatve api niyatau eva karṇau ānītau brahmagupta-ādyais tad-ānayanam yathā/ karṇa-āśrita-bhuja-ghāta-aikyam ubhayathā anyonya-bhājitam @guṇayet/ yogena bhuja-pratibhuja-vadhayos karṇau pade viṣame// nyāsas/ karṇa-āśrita-bhuja-ghāta-ity %eka-vāram anayos 25/ 39 ghātas 975/ tathā 52/ 60 anayos ghātas 3120/ ghātayos %dvayos aikyam 4095/ tathā %dvtīya-vāram 25/ 52/ anayos ghāte jātam 1300/ tathā %dvitīya-vāram 39/ 60/ anayos ghāte jātam 2340/ [tathā 25/ 52 anayos ghāte jātam 1300/] ghātayos %dvayos aikyam 3640/ bhuja-pratibhujayos 52/ 39 ghātas 2028/ paścāt 25/ 60 anayos vadhas 1500/ tayos aikyam 3528/ anena aikyena 3640 guṇitam jātam pūrva-aikyam 12841920/ %prathama-karṇa-āśrita-bhuja-ghāta-aikyena 4095 bhaktam labdham 3136/ asya mūlam 56 %eka-karṇas/ tathā %dvitīya-karṇa-artham %prathama-karṇa-āśrita-bhuja-ghāta-aikyam 4095 bhuja-pratibhuja-vadha-yoga-3528-guṇitam jātam 14447160/ anya-karṇa-āśrita-ghāta-aikyena 3640 bhaktam labdham 3969/ asya mūlam 63 %dvitīyas karṇas// asmin viṣaye kṣetra-karṇa-sādhanam/ asya karṇa-ānayanasya prakriyā-gauravam laghu-prakriyā-darśana-dvāreṇa āha/ abhīṣṭa-jātya-%dvaya-bāhu-koṭayas parasparam karṇa-hatās bhujās iti/ %catur-bhujam yat viṣamam prakalpitam śrutī tu tatra %tri-bhuja-%dvayāt tatas// bāhvos vadhas koṭi-vadhena yuk @syāt ekā śrutis koṭi-bhujā-vadha-aikyam/ anyā laghau sati api sādhane asmin pūrvais kṛtam yat guru tat na @vidmas// jātya-kṣetra-%dvayam/ nyāsas [fig.17][/] etayos itaretara-karṇa-hatās bhujās koṭayas itareta-karṇa-hatās koṭayas bhujās iti kṛte jātam 25/ 60/ 52/ 39/ teṣām mahatī bhūs laghu mukham itarau bāhū iti @prakalpya kṣetra-darśanam/ [fig. lost] imau karṇau mahatā āyāsena ānītau 63/ 56/ asya eva jātya-%dvayasya uttara-uttara-bhuja-koṭyos ghātau jātau 36/ 20/ anayos aikyam %ekas karṇas 56/ bāhvos 3/ 5/ koṭyos ca 4/ 12/ ghātau 15/ 48/ anayos aikyam anyas karṇas 63/ evam śrutī @syātām/ evam sukhena @jñāyate// atha yadi pārśva-bhuja-mukhayos vyatyayam @kṛtvā nyastam kṣetram/ nyāsas/ [fig.18] tadā jātya-%dvaya-karṇayos vadhas 65 %dvitīya-karṇas// atha sūcī-kṣetra-udāharaṇam/ [fig.19] kṣetre yatra %śata-%trayam 300 kṣiti-mitis #tattva-#indu-125-tulyam mukham/ bāhū #kha-#utkṛtibhis 260 #śara-#atidhṛtibhis 195 tulyau ca tatra śrutī/ %ekā #kha-%aṣṭa-#yamais 280 samā #tithi-#guṇais 315 anyā atha tad-lambakau[/] tulyau #go-#dhṛtibhis 189 tathā #jina-#yamais 224 yogāt śravas-lambayos// tad-khaṇḍe @kathaya adhare śravaṇayos yogāt ca lamba-abadhe[/] tad-sūcī nija-mārga-vṛddha-bhujayos yogāt yathā @syāt tatas/ sa-ābādham @vada lambakam ca bhujayos sūcyās pramāṇe ca ke[/] sarvam gāṇitika @pracakṣva nitarām kṣetre atra dakṣas @asi ced// atha saṃdhi-ādi-ānayanāya karaṇa-sūtram vṛtta-%dvayam/ lamba-tad-āśrita-bāhvos madhyam saṃdhi-ākhyam asya lambasya/ saṃdhi-ūnā bhūs pīṭham sādhyam yasya adharam khaṇḍam// saṃdhis dviṣṭhas para-lamba-śravaṇa-hatas parasya pīṭhena/ bhaktas lamba-śrutyos yogāt @syātām adhas-khaṇḍe// lambas 189/ tad-āśrita-bhujas 195/ anayos madhye yat lamba-lamba-āśrita-bāhu-varga-iti-ādinā āgatā ābādhā saṃdhi-saṃjñā 48/ tad-ūnita-bhūs iti %dvitīyā ābādhā sā pīṭha-saṃjñā 252/ evam %dvitīya-lambas 224/ tad-āśrita-bhujas 260[/] pūrva-vat saṃdhis 132/ pīṭham 168// atha ādya-lambasya 189 adhas-khaṇḍam sādhyam/ asya saṃdhis 48/ %dvi-sthas 48/ para-lambena 224/ śravaṇena ca 280/ pṛthak guṇitas 10752/ 13440/ parasya pīṭhena 168 bhaktas labdham lamba-adhas-khaṇḍam 64/ śravaṇa-adhas-khaṇḍam ca 80/ evam %dvitīya-lambasya 224/ saṃdhis 132/ para-lambena 189/ karṇena ca 315/ pṛthak guṇitas parasya pīṭhena 252 bhaktas labdham lamba-adhas-khaṇḍam 99/ śravaṇa-adhas-khaṇḍam ca 165// atha karṇayos yogāt adhas-lamba-jñāna-artham sūtram vṛttam/ lambau bhū-ghnau nija-nija-pīṭha-vibhaktau ca vaṃśau @stas/ tābhyām prāk-vat śrutyos yogāt lambas ku-khaṇḍe ca// lambau 189/ 224/ bhū-300-ghnau jātau 56700/ 67200/ sva-sva-pīṭhābhyām 252/ 168 bhaktau/ evam atra labdhau vaṃśau 225/ 400/ ābhyām anyonya-mūla-agra-ga-sūtra-yogāt iti-ādi-karaṇena labdhas karṇa-yogāt adhas-lambas 144/ bhū-khaṇḍe ca 108/ 192// atha sūcī-ābādhā-lamba-bhuja-jñāna-artham sūtram vṛtta-%trayam/ lamba-hṛtas nija-saṃdhis para-lamba-guṇas sama-āhvayas jñeyas/ sama-para-saṃdhyos aikyam hāras tena uddhṛtau tau ca// sama-para-saṃdhī bhū-ghnau sūcī-ābādhe pṛthak @syātām/ hāra-hṛtas para-lambas sūcī-lambas @bhavet bhū-ghnas// sūcī-lamba-ghna-bhujau nija-nija-lamba-uddhṛtau bhujau sūcyās/ evam kṣetra-kṣodas prājñais trairāśikāt @kriyate// atra kila ayam lambas 224/ asya saṃdhis 132/ ayam para-lambena 189 guṇitas 224 anena bhaktas jātas sama-āhvayas 891_8/ asya para-saṃdhes ca 48/ yogas hāras 1275_8/ anena bhū-ghnas 300 samas 267300_8 para-saṃdhis ca 14400_1/ bhaktas jāte sūcī-ābādhe 3564_17/ 1536_17/ evam %dvitīya-sama-āhvayas 512_9/ %dvitīyas hāras 1700_9/ anena bhū-ghnas svīyas samas 153600_9/ para-saṃdhis ca 39600_1/ bhaktas jāte sūcī-ābādhe 1536_17/ 3564_17/ [āpaṭe: jāta < jāte] para-lambas 224/ bhūmi-300-guṇas hāreṇa 1700_9 bhaktas jātas sūcī-lambas 6048_17/ sūcī-lambena bhujau 195/ 260 guṇitau sva-sva-lambābhyām 189/ 224 yathā-kramam bhaktau jātau sva-mārga-vṛddhau sūcī-bhujau 6240_17[/] 7020_17/ evam atra sarvatra bhāga-hāra-rāśi-pramāṇam/ guṇya-guṇakau tu yathā-yogyam phala-icche @prakalpya sudhiyā trairāśikam ūhyam// atha vṛtta-kṣetre karaṇa-sūtram vṛttam/ vyāse #bha-#nanda-#agni-3927-hate vibhakte #kha-#bāṇa-#sūryais 1250 paridhis sas sūkṣmas/ [śarma: susūkṣmas < sas sūkṣmas] %dvāviṃśati-22-ghne vihṛte atha #śailais 7 sthūlas atha vā @syāt vyavahāra-yogyas// udāharaṇam/ viṣkambha-mānam kila %sapta 7 yatra tatra pramāṇam paridhes @pracakṣva/ %dvāviṃśatis 22 yad-paridhi-pramāṇam tad-vyāsa-saṃkhyām ca sakhe @vicintya// nyāsas/ vyāsa-mānam 7/ labdham paridhi-mānam 21_1239_1250/ [fig.20] sthūlas vā paridhis labdhas 22// atha vā paridhi-tas vyāsa-ānayanāya nyāsas/ [paridhi-mānam 22/] guṇa-hāra-viparyayeṇa vyāsa-mānam sūkṣmam 7_11_3927[/] sthūlam vā 7// vṛtta-golayos phala-ānayane karaṇa-sūtram vṛttam/ vṛtta-kṣetre paridhi-guṇita-vyāsa-pādas phalam yat kṣuṇṇam vedais upari paritas kandukasya iva jālam/ [āpaṭe: -kṣetra < -kṣetre] golasya evam tat api ca phalam pṛṣṭha-jam vyāsa-nighnam %ṣaḍbhis bhaktam @bhavati niyatam gola-garbhe ghana-ākhyam// udāharaṇam/ yad-vyāsas #turagais mitas kila phalam kṣetre same tatra kim vyāsas %sapta-mitas ca yasya sumate golasya tasya api kim/ pṛṣṭhe kanduka-jāla-saṃnibha-phalam golasya tasya api kim madhye @brūhi ghanam phalam ca vimalām ced @vetsi līlāvatīm// vṛtta-kṣetra-phala-darśanāya nyāsas/ [fig.22] vyāsas 7/ paridhis 21_1239_1250/ [āpaṭe: 1250 < 1239] kṣetra-phalam 38_2423_5000/ gola-pṛṣṭha-phala-darśanāya nyāsas/ [fig.23] vyāsas 7/ gola-pṛṣṭha-phalam 153_1173_1250/ gola-antar-gata-ghana-phala-darśanāya nyāsas/ [fig.24] vyāsas 7/ golasya antar-gatam ghana-phalam 179_1487_2500// atha prakāra-antareṇa tad-phala-ānayane karaṇa-sūtram sa-%ardha-vṛttam/ vyāsasya varge #bha-%nava-#agni-nighne sūkṣmam phalam %pañca-%sahasra-bhakte/ #rudra-āhate #śakra-hṛte atha vā @syāt sthūlam phalam tat vyavahāra-yogyam// ghanī-kṛta-vyāsa-#dalam nija-%ekaviṃśa-aṃśa-yuk gola-ghanam phalam @syāt// śara-jīva-ānayanāya karaṇa-sūtram sa-%ardha-vṛttam/ jyā-vyāsa-yoga-antara-ghāta-mūlam vyāsas tad-ūnas dalitas śaras @syāt/ vyāsāt śara-ūnāt śara-saṃguṇāt ca mūlam %dvi-nighnam @bhavati iha jīvā/ jīvā-%ardha-varge śara-bhakta-yukte vyāsa-pramāṇam @pravadanti vṛtte// udāharaṇam/ %daśa-vistṛti-vṛtta-antar yatra jyā %ṣaṣ-mitā sakhe/ tatra iṣum @vada bāṇāt jyām jyā-bāṇābhyām ca vistṛtim// nyāsas/ [fig.25] vyāsas 10/ jyā 6/ yogas 16/ antaram 4/ ghātas 64/ mūlam 8/ etad-ūnas vyāsas 2/ dalitas 1/ jātas śaras 1/ vyāsāt 10/ śara-ūnāt 9/ śara-1-saṃguṇāt 9/ mūlam 3 %dvi-nighnam jātā jīvā 6// evam jñātābhyām jyā-bāṇābhyām vyāsa-ānayanam yathā/ jīvā-%ardha-3-varge 9 śara-1-bhakte 9/ śara-1-yukte jātas vyāsas 10// atha vṛtta-antar-%tri-asra-ādi-%nava-asra-anta-kṣetrāṇām bhuja-māna-ānayanāya karaṇa-sūtram vṛtta-%trayam/ %tri-%dvi-#aṅka-#agni-#nabhas-#candrais 103923 %tri-#bāṇa-%aṣṭa-#yuga-%aṣṭabhis 84853/ [śarma: %dvi-%dvi- < tri-dvi-] #veda-#agni-#bāṇa-#kha-#aśvais 70534 ca #kha-#kha-#abhra-#abhra-#rasais 60000 kramāt// #bāṇa-#iṣu-#nakha-#bāṇais 52055 ca %dvi-%dvi-#nanda-#iṣu-#sāgarais 45922/ [śarma: #śaila-#ṛtu- < bāṇa-iṣu-] #ku-#rāma-%daśa-#vedais 41031 ca vṛtta-vyāse samāhate// [śarma: %tri-#veda- < ku-rāma-] #kha-#kha-#kha-#abhra-#arka-120000-saṃbhakte @labhyante kramaśas bhujās/ vṛtta-antar-%tri-asra-pūrvāṇām %nava-asra-antam pṛthak pṛthak// [śarma: vṛtta-tad- < vṛtta-antar-, nava-antānām < nava-asra-antam] udāharaṇam/ %sahasra-%dvitaya-vyāsam yat vṛttam tasya madhyatas/ sama-%tri-asra-ādikānām me bhujān @vada pṛthak pṛthak// atha vṛtta-antar-%tri-bhuje bhuja-māna-ānayanāya nyāsas/ [fig.26] vyāsas 2000/ %tri-%dvi-#aṅka-#agni-#nabhas-#candrais 103923 guṇitas 207846000 %kha-%kha-%kha-%abhra-%arkais 120000 bhakte labdham %tri-asre bhuja-mānam 1732_1_20// vṛtta-antar-%catur-bhuje bhuja-māna-ānayanāya nyāsas/ [fig.27] vyāsas 2000/ %tri-#bāṇa-%aṣṭa-#yuga-%aṣṭabhis 84853 guṇitas 169706000 #kha-#kha-#kha-#abhra-#arkais 120000 bhakte labdham %catur-asre bhuja-mānam 1414_13_60// vṛtta-antar-%pañca-bhuje bhuja-māna-ānayanāya nyāsas/ [fig.28] vyāsas 2000/ #veda-#agni-#bāṇa-#kha-#aśvais 70534 guṇitas 141068000 #kha-#kha-#kha-#abhra-#arkais 120000 bhakte labdham %pañca-asre bhuja-mānam 1175_17_30// vṛtta-antar-%ṣaṣ-bhuje bhuja-māna-ānayanāya nyāsas/ [fig.29] vyāsas 2000/ #kha-#kha-#abhra-#abhra-#rasais 60000 guṇitas 120000000 #kha-#kha-#kha-#abhra-#arkais 120000 bhaktas labdham %ṣaṣ-asre bhuja-mānam 1000// vṛtta-antar-%sapta-bhuje bhuja-māna-ānayanāya nyāsas/ [fig. 30] vyāsas 2000/ #bāṇa-#iṣu-#nakha-#bāṇais 52055 guṇitas 104110000 #kha-#kha-#kha-#abhra-#arkais 120000 bhakte labdham #sapta-asre bhuja-mānam 867_7_12// vṛtta-antar-%aṣṭa-bhuje bhuja-māna-ānayanāya nyāsas/ [fig.30a, lost] vyāsas 2000/ %dvi-%dvi-#nanda-#iṣu-sāgarais 45922 guṇitas 91844000 #kha-#kha-#kha-#abhra-#arkais 120000 bhakte labdham #aṣṭa-asre bhuja-mānam 765_11_30// vṛtta-antar-%nava-bhuje bhuja-māna-ānayanāya nyāsas/ [fig.31] vyāsas 2000/ #ku-#rāma-%daśa-#vedais 41031 guṇitas 82062000 #kha-#kha-#kha-#abhra-#arkais 120000 bhaktas labdham %nava-asre bhuja-mānam 683_17_20// evam iṣṭa-vyāsa-ādibhyas anyās api jīvās @sidhyanti iti tās tu gole jyā-utpattau @vakṣye// atha sthūla-jīvā-jñāna-artham laghu-kriyayā karaṇa-sūtram vṛttam/ cāpa-ūna-nighna-paridhis %prathama-āhvayas @syāt %pañca-āhatas paridhi-varga-%caturtha-bhāgas/ ādya-ūnitena khalu tena @bhajet %catur-ghna-vyāsa-āhatam %prathamam āptam iha jyakā @syāt// udāharaṇam/ %aṣṭādaśa-aṃśena vṛtes samānam %eka-ādi-nighnena ca yatra cāpam/ pṛthak pṛthak tatra @vada āśu jīvām #kha-#arkais mitam vyāsa-#dalam ca yatra// nyāsas/ [fig.32] vyāsas 240/ atra kila aṅka-lāghavāya %viṃśates sa-%ardha-#arka-%śata-aṃśa-militas sūkṣma-paridhis 754/ asya %aṣṭādaśa-aṃśas 42/ atra api aṅka-lāghavāya %dvayos %aṣṭādaśa-aṃśa-yutas gṛhītas/ anena pṛthak pṛthak %eka-ādi-guṇitena tulye dhanuṣi kalpite jyās sādhyās// atha vā atra sukha-artham paridhes %aṣṭādaśa-aṃśena paridhim dhanūṃṣi ca @apavartya jyās sādhyās tathā api tās eva @bhavanti/ apavartite nyāsas/ paridhis 18/ cāpāni ca 1/ 2/ 3/ 4/ 5/ 6/ 7/ 8/ 9/ yathā-ukta-karaṇena labdhās jīvās 42/ 82/ 120/ 154/ 184/ 208/ 226/ 236/ 240// atha cāpa-ānayanāya karaṇa-sūtram vṛttam/ vyāsa-#abdhi-ghāta-yuta-maurvikayā vibhaktas jīvā-#aṅghri-%pañca-guṇitas paridhes tu vargas/ labdha-ūnitāt paridhi-varga-%caturtha-bhāgāt āpte pade vṛti-#dalāt patite dhanus @syāt// udāharaṇam/ viditās iha ye guṇās tatas @vada teṣām adhunā dhanus-mitīs/ [śarma: svatas < tatas, atha me < adhunā, -mitim < -mitīs] yadi te @asti dhanus-guṇa-kriyā-gaṇite gāṇitika atinaipuṇam// [śarma: atinaipuṇī] nyāsas/ jyās 42/ 82/ 120/ 154/ 184/ 208/ 226/ 236/ 240[/] sas eva apavartita-paridhis 18/ jīvā-#aṅghriṇā 21_2 %pañcabhis 5 ca paridhes 18 vargas 324 guṇitas 17010/ vyāsa-240-#abdhi-4-ghāta-960-yuta-maurvikayā 1002 anayā vibhaktas labdhas 17/ atra aṅka-lāghavāya %caturviṃśates %dvi-adhika-%sahasra-aṃśa-yutas gṛhītas/ anena ūnitāt paridhi-18-varga-324-%caturtha-81-bhāgāt 64 pade prāpte 8 vṛti-18-#dalāt 9 patite 1 jātam dhanus/ evam jātāni dhanūṃṣi 1/ 2/ 3/ 4/ 5/ 6/ 7/ 8/ 9[/] etāni paridhi-%aṣṭādaśa-aṃśena guṇitāni @syus// iti bhāskara-ācārya-viracitāyām līlāvatyām kṣetra-vyavahāras samāptas// [khāta-vyavahāra] atha khāta-vyavahāras/ karaṇa-sūtram sa-%ardhā āryā/ @gaṇayitvā vistāram bahuṣu sthāneṣu tad-yutis bhājyā/ sthānaka-mityā sama-mitis evam dairghyam ca vedhe ca// kṣetra-phalam vedha-guṇam khāte ghana-hasta-saṃkhyā @syāt// [śarma: ghāte < khāte] udāharaṇam/ bhuja-vakratayā dairghyam %daśa-#īśa-#arka-karais mitam/ %triṣu sthāneṣu %ṣaṣ-%pañca-%sapta-hastā ca vistṛtis// [śarma: -hastā atra < -hastā ca] yasya khātasya vedhas api %dvi-%catur-%tri-karas sakhe/ [śarma: -tri-mitas < -tri-karas] tatra khāte kiyantas @syus ghana-hastās @pracakṣva me// nyāsas/ [fig.33] atra sama-miti-karaṇena vistāre hastās 6/ dairghye 11 vedhe ca 3/ tathā kṛte kṣetra-darśanam/ nyāsas/ [fig.34] yathā-ukta-karaṇena labdhā ghana-hasta-saṃkhyā 198// [āpaṭe: -raṇena < -karaṇena] khāta-antare karaṇa-sūtram sa-ardha-vṛttam/ mukha-ja-tala-ja-tad-yuti-ja-kṣetra-phala-aikyam hṛtam %ṣaḍbhis/ kṣetra-phalam samam evam vedha-hatam ghana-phalam spaṣṭam// [śarma: -guṇam < -hatam] sama-khāta-phala-%tri-aṃśas sūcī-khāte phalam @bhavati// udāharaṇam/ mukhe %daśa-%dvādaśa-hasta-tulyam vistāra-dairghyam tu tale tad-%ardham/ [śarma: -tulye < -tulyam, -dairghye < -dairghyam] yasyās sakhe %sapta-karas ca vedhas kā khāta-saṃkhyā @vada tatra vāpyām// nyāsas/ [fig.35] mukha-jam kṣetra-phalam 120/ tala-jam 30/ tad-yuti-jam 270/ eṣām aikyam 420/ %ṣaḍbhis 6 hṛtam jātam sama-phalam 70 vedha-7-hatam jātam khāta-phalam ghana-hastās 490// %dvitīya-udāharaṇam/ khāte atha #tigmakara-tulya-%catur-bhuje ca kim @syāt phalam %nava-mitas kila yatra vedhas/ [śarma: khalu < kila] vṛtte tathā eva %daśa-vistṛti-%pañca-vedhe sūcī-phalam @vada tayos ca pṛthak pṛthak me// nyāsas/ [fig.36] bhujas 12/ vedhas 9/ jātam yathā-ukta-karaṇena khāta-phalam ghana-hastās 1296/ sūcī-phalam 432// vṛtta-khāta-darśanāya nyāsas/ [fig.37] vyāsas 10/ vedhas 5/ atra sūkṣma-paridhis 3927_125/ sūkṣma-kṣetra-phalam 3927_50/ vedha-guṇam jātam khāta-phalam 3927_10/ sūkṣma-sūcī-phalam 1309_10/ yat vā sthūla-khāta-phalam 2750_7/ sūcī-phalam sthūlam 2750_21// iti khāta-vyavahāras samāptas// [citi-vyavahāra] citau karaṇa-sūtram sa-%ardha-vṛttam/ ucchrayeṇa guṇitam cites kila kṣetra-saṃbhava-phalam ghanam @bhavet/ [śarma: api < kila] iṣṭakā-ghana-hṛte ghane cites iṣṭakā-parimitis ca @labhyate// [śarma: tu < ca] iṣṭakā-ucchraya-hṛt-ucchritis cites @syus starās ca dṛṣadām cites api// udāharaṇam/ %aṣṭādaśa-aṅgulam dairghyam vistāras %dvādaśa-aṅgulas/ ucchritis %tri-aṅgulā yāsām iṣṭakās tās citau kila// yad-vistṛtis %pañca-karā %aṣṭa-hastam dairghyam ca yasyām %tri-kara-ucchritis ca/ [śarma: yasyās < yasyām] tasyām citau kim phalam iṣṭakānām saṃkhyā ca kā @brūhi kati starās ca// [śarma: kim < kā] nyāsas/ [fig.38] iṣṭakā-citis/ iṣṭakāyās ghana-hasta-mānam 3_64/ cites kṣetra-phalam 40/ ucchrayeṇa guṇitam cites ghana-phalam 120/ labdhā iṣṭakā-saṃkhyā 2560/ stara-saṃkhyā 24/ evam pāṣāṇa-citau api// iti citi-vyavahāras// [krakaca-vyavahāra] atha krakaca-vyavahāre karaṇa-sūtram vṛttam/ piṇḍa-yoga-#dalam agra-mūlayos dairghya-saṃguṇitam aṅgula-ātmakam/ dāru-dāraṇa-pathais samāhatam %ṣaṣ-#svara-#iṣu-vihṛtam kara-ātmakam// [āpaṭe: ṣaṣ-stareṣu vihṛtam] udāharaṇam/ mūle #nakha-aṅgula-mitas atha #nṛpa-aṅgulas agre piṇḍas %śata-aṅgula-mitam kila yasya dairghyam/ tad-dāru-dāraṇa-patheṣu %caturṣu kim @syāt hasta-ātmakam @vada sakhe gaṇitam drutam me// nyāsas/ [fig.39] piṇḍa-yoga-#dalam 18[/] dairghyeṇa 100 saṃguṇitam 1800/ dāru-dāraṇa-pathais 4 guṇitam 7200/ %ṣaṣ-#svara-#iṣu-576-vihṛtam jātam kara-ātmakam gaṇitam 25_2// krakaca-antare karaṇa-sūtram sa-%ardha-vṛttam/ @chidyate tu yadi tiryak ukta-vat piṇḍa-vistṛti-hates phalam tadā/ [śarma:-hṛtes < -hates] iṣṭakā-citi-dṛṣad-citi-khāta-krākaca-vyavahṛtau khalu mūlyam/ karma-kāra-jana-saṃpratipattyā tad-mṛdutva-kaṭhinatva-vaśena// udāharaṇam/ yad-vistṛtis #danta-mitā aṅgulāni piṇḍas tathā %ṣoḍaśa yatra kāṣṭhe/ chedeṣu tiryak %navasu @pracakṣva kim @syāt phalam tatra kara-ātmakam me// nyāsas/ [fig.40] vistāras 32/ piṇḍas 16/ piṇḍa-vistṛti-hatis 512/ dāru-dāraṇa-mārga-9-ghnī 4608/ %ṣaṣ-#svara-#iṣu-576-vihṛtā jātam phalam hastās 8// iti krakaca-vyavahāras// [rāśi-vyavahāra] atha rāśi-vyavahāre karaṇa-sūtram vṛttam/ anaṇuṣu %daśama-aṃśas aṇuṣu atha %ekādaśa-aṃśas paridhi-%navama-bhāgas śūki-dhānyeṣu vedhas/ [śarma: śūka- < śūki-] @bhavati paridhi-%ṣaṣṭhe vargite vedha-nighne ghana-gaṇita-karās @syus māgadhās tās ca khāryas// udāharaṇam/ sama-bhuvi kila rāśis yas sthitas sthūla-dhānya-paridhi-parimitis @syāt hasta-%ṣaṣṭis yadīyā/ [śarma:-dhānyas < -dhānya-, vai < syāt] @pravada gaṇaka khāryas kim-mitās @santi tasmin atha pṛthak aṇu-dhānyais śūka-dhānyais ca śīghram// [śarma: aṇu-dhānye śūki-dhānye ca] atha sthūla-dhānya-rāśi-māna-avabodhanāya nyāsas/ [fig.41] paridhis 60/ vedhas 6/ paridhes %ṣaṣṭha-aṃśas 10/ vargitas 100/ vedha-6-nighnas/ labdhās khāryas 600// atha aṇu-dhānya-rāśi-māna-ānayanāya nyāsas/ [fig.42] paridhis 60/ vedhas 60_11/ jātam phalam 545_5_11// atha śūka-dhānya-rāśi-māna-ānayanāya nyāsas/ [fig.43] paridhis 60/ vedhas 20_3/ khāryas 666_2_3// atha bhitti-antar-bāhya-koṇa-saṃlagna-rāśi-pramāṇa-ānayana-karaṇa-sūtram vṛttam/ %dvi-#veda-sa-%tri-bhāga-%eka-nighnāt tu paridhes phalam/ bhitti-antar-bāhya-koṇa-stha-rāśes sva-guṇa-bhājitam// [śarma: -antar-koṇa-bāhya-stha-] udāharaṇam/ paridhis bhitti-lagnasya rāśes %triṃśat-karas kila/ antar-koṇa-sthitasya api #tithi-tulya-karas sakhe// bahir-koṇa-sthitasya api %pañca-ghna-%nava-saṃmitas/ teṣām @ācakṣva me kṣipram ghana-hastān pṛthak pṛthak// atra api sthūla-ādi-dhānyānām rāśi-māna-avabodhanāya spaṣṭam kṣetra-%trayam/ tatra ādau anaṇu-dhānya-rāśi-māna-bodhakam kṣetram/ nyāsas/ [fig.44] atra ādyasya paridhis 30 %dvi-nighnas 60/ anyas 15 %catur-ghnas 60/ aparas 45 sa-%tri-bhāga-%eka-4_3-nighnas 60/ eṣām vedhas 6 ebhyas phalam tulyam etāvantyas eva khāryas 600/ etat sva-sva-guṇena bhaktam jātam pṛthak pṛthak phalam 300/ 150/ 450// atha aṇu-dhānya-rāśi-māna-ānayanāya nyāsas/ [fig.45] pūrva-vat kṣetra-%trayāṇām sva-guṇa-guṇita-paridhis 60/ vedhas 60_11/ phalāni 272_8_11/ 136_4_1/ 409_1_11// atha śūki-dhānya-rāśi-māna-ānayanāya nyāsas/ [fig.46] atra api pūrva-vat kṣetra-%trayāṇām sva-guṇa-guṇitas paridhis 60/ vedhas 20_3/ phalāni 333_1_3/ 166_2_3/ 500// iti rāśi-vyavahāras samāptas// [chāyā-vyavahāra] atha chāyā-vyavahāre karaṇa-sūtram vṛttam/ chāyayos karṇayos antare ye tayos varga-viśleṣa-bhaktās #rasa-#adri-#iṣavas/ sa-%eka-labdhes pada-ghnam tu karṇa-antaram bhā-antareṇa ūna-yuktam #dale @stas prabhe// [śarma: stambha-bhe < stas prabhe] udāharaṇam/ #nanda-#candrais mitam chāyayos antaram karṇayos antaram #viśva-tulyam yayos/ te prabhe @vakti yas yuktimān @vetti asau vyaktam avyakta-yuktam hi @manye akhilam// [śarma: yukti-mārgeṇa me < yuktimān vetti asau, avyaktam uktam < avyakta-yuktam] chāyā-antaram 19/ karṇa-antaram 13/ anayos varga-antareṇa 192 bhaktās #rasa-#adri-#iṣavas 576 labdham 3/ sa-%ekasya asya 4 mūlam 2/ anena karṇa-antaram 13 guṇitam 26 %dvi-stham 26/ 26 bhā-antareṇa 19 ūna-yute 7/ 45/ tad-%ardhe labdhe chāye 7_2/ 45_2/ tad-kṛtyos yoga-padam iti-ādinā jātau karṇau 25_2/ 51_2[//] chāyā-antare karaṇa-sūtram vṛtta-%ardham/ śaṅkus pradīpa-tala-śaṅku-tala-antara-ghnas chāyā @bhavet vi-nara-dīpa-śikha-auccya-bhaktas// [śarma: -aucca-] udāharaṇam/ śaṅku-pradīpa-antara-bhūs %tri-hastā dīpa-ucchritis sa-%ardha-kara-%trayā ced/ śaṅkos tadā #arka-aṅgula-saṃmitasya tasya prabhā @syāt kiyatī @vada āśu// nyāsas/ [fig.48] śaṅkus 1_2/ pradīpa-śaṅku-tala-antaram 3/ anayos ghātas 3_2/ vi-nara-dīpa-śikha-aucyena 3 bhaktas labdhāni chāyā-aṅgulāni 12// atha dīpa-ucchriti-ānayanāya karaṇa-sūtram vṛtta-%ardham/ chāyā-hṛte tu nara-dīpa-tala-antara-ghne śaṅkau @bhavet nara-yute khalu dīpaka-aucyam// [śarma: -uddhṛte < hṛte, -auccam < -aucyam] udāharaṇam/ pradīpa-śaṅku-antara-bhūs %tri-hastā chāyā-aṅgulais %ṣoḍaśabhis samā ced/ dīpa-ucchritis @syāt kiyatī @vada āśu pradīpa-śaṅku-antaram @ucyatām me// [śarma: tathā ābhyām < vada āśu] nyāsas/ [fig.49] śaṅkus 12/ chāyā-aṅgulāni 16/ śaṅku-pradīpa-antara-hastās 3/ labdham dīpaka-auccyam hastās 11_4// pradīpa-śaṅku-antara-bhū-māna-ānayanāya karaṇa-sūtram vṛtta-%ardham/ vi-śaṅku-dīpa-ucchraya-saṃguṇā bhā śaṅku-uddhṛtā dīpa-nara-antaram @syāt// udāharaṇam/ pūrva-uktas eva dīpa-ucchrāyas 11_4/ [śarma: pūrva-uktam eva/] śaṅku-aṅgulāni 12 chāyā 16/ labdhās śaṅku-pradīpa-antara-hastās 3// chāyā-pradīpa-antara-dīpa-auccya-ānayanāya karaṇa-sūtram sa-%ardha-vṛttam/ chāyā-agrayos antara-saṃguṇā bhā chāyā-pramāṇa-antara-hṛt @bhavet bhūs/ bhū-śaṅku-ghātas prabhayā vibhaktas @prajāyate dīpa-śikha-auccyam evam/ trairāśikena eva yat etat uktam vyāptam sva-bhedais hariṇā iva viśvam// udāharaṇam/ śaṅkos bhā #arka-mita-aṅgulasya su-mate dṛṣṭā kila %aṣṭa-aṅgulā chāyā-agra-abhimukhe kara-%dvaya-mite nyastasya deśe punar/ tasya eva #arka-mita-aṅgulā yadi tadā chāyā-pradīpa-antaram dīpa-auccyam ca kiyat @vada vyavahṛtim chāyā-abhidhām @vetsi cet// nyāsas/ [fig.50] atra chāyā-agrayos antaram aṅgula-ātmakam 52/ chāye ca 8/ 12/ anayos ādyā 8/ iyam anena 52 guṇitā 416 chāyā-pramāṇa-antareṇa 4 bhaktā labdham bhū-mānam 104/ idam %prathama-chāyā-agra-dīpa-talayos antaram iti arthas/ evam %dvitīya-chāyā-agra-bhū-mānam 156/ bhū-śaṅku-ghātas prabhayā vibhaktas iti jātam ubhaya-tas api dīpa-auccyam samam eva hastās 6_1_2/ evam iti atra chāyā-vyavahāre trairāśika-kalpanayā ānayanam @vartate tat yathā/ %prathama-chāyātas 8 %dvitīya-chāyā 12 yāvatā adhikā tāvatā chāyā-avayavena yadi chāyā-agra-antara-tulyā bhūs @labhyate tadā %prathama-chāyayā kim iti/ evam pṛthak pṛthak chāyā-pradīpa-tala-antara-pramāṇam @labhyate/ tatas %dvitīyam trairāśikam/ yadi chāyā-tulye bhuje śaṅkus koṭis tadā bhū-tulye bhuje kim iti/ labdham dīpaka-auccyam ubhayatas api tulyam eva/ evam pañcarāśika-ādikam akhilam trairāśika-kalpanayā eva siddham/ yathā bhagavatā śrī-nārāyaṇena janana-maraṇa-kleśa-apahāriṇā nikhila-jagat-janana-%eka-bījena sakala-bhuvana-bhāvanena giri-sarit-sura-nara-asura-ādibhis sva-bhedais idam jagat vyāptam tathā idam akhilam gaṇita-jātam trairāśikena vyāptam// yadi evam tad-bahubhis kim iti āśaṅkyā āha/ yat kiṃcit guṇa-bhāga-hāra-vidhinā bīje atra vā @gaṇyate tat trairāśikam eva nirmala-dhiyām eva avagamyam vidām/ [śarma: avagamyā bhidā] etat yat bahudhā asmad-ādi-jaḍa-dhī-dhī-vṛddhi-buddhyā budhais tad-bhedān su-gamān @vidhāya racitam prājñais prakīrṇa-ādikam// [śarma: -buddhi-pravṛddhyai < -vṛddhi-buddhyā, -bheda-anugamān < -bhedān sugamān] iti śrī-bhāskara-ācārya-viracitāyām līlāvatyām chāyā-adhikāras samāptim @agāt// [kuṭṭaka] atha kuṭṭake karaṇa-sūtram vṛtta-%pañcakam/ bhājyas hāras kṣepakas ca apavartyas kena api ādau saṃbhave kuṭṭaka-%artham/ yena chinnau bhājya-hārau na tena kṣepas ca etat duṣṭam uddiṣṭam eva// parasparam bhājitayos yayos yas śeṣas tayos @syāt apavartanam sas/ tena apavartena vibhājitau yau tau bhājya-hārau dṛḍha-saṃjñitau @stas// mithas @bhajet tau dṛḍha-bhājya-hārau yāvat vibhājye @bhavati iha #rūpam/ phalāni adhas adhas tad-adhas niveśyas kṣepas tatas śūnyam upāntimena// sva-ūrdhve hate antyena yute tad-antyam @tyajet muhus @syāt iti rāśi-#yugmam/ ūrdhvas vibhājyena dṛḍhena taṣṭas phalam guṇas @syāt adharas hareṇa// evam tadā eva atra yadā samās tās @syus labdhayas ced viṣamās tadānīm/ yathā āgatau labdhi-guṇau viśodhyau sva-takṣaṇāt śeṣa-mitau tu tau @stas// udāharaṇam/ %ekaviṃśati-yutam %śata-%dvayam yad-guṇam gaṇaka %pañcaṣaṣṭi-yuk/ %pañca-varjita-%śata-%dvaya-uddhṛtam śuddhim @eti guṇakam @vada āśu tam// nyāsas/ bhājyas 221/ hāras 195/ kṣepas 65/ atra paraspara-bhājitayos bhājya-221-bhājakayos 195 śeṣam 13/ anena bhājya-hāra-kṣepās apavartitās jātas bhājyas 17/ [āpaṭe: apavarttitās] hāras 15/ kṣepas 5/ anayos dṛḍha-bhājya-hārayos paraspara-bhaktayos labdhāni adhas adhas tad-adhas kṣepas tad-adhas #śūnyam niveśyam iti nyaste jātā vallī {btabular} 1 \\ 7 \\ 5 \\ 0 {etabular} upāntimena sva-ūrdhve hate iti-ādi-karaṇena jātam rāśi-%dvayam {btabular} 40 \\ 35 {etabular} etau dṛḍha-bhājya-hārābhyām {btabular} 17 \\ 15 {etabular} taṣṭau labdhi-guṇau jātau 6/ 5/ iṣṭa-āhata-sva-sva-hareṇa yukte iti vakṣyamāṇa-vidhinā etau iṣṭa-guṇita-sva-takṣaṇa-yuktau vā labdhi-guṇau 23/ 20/ %dvikena iṣṭena vā 40/ 35/ iti-ādi// kuṭṭaka-antare karana-sūtram vṛttam/ @bhavati kuṭṭa-vidher yuti-bhājyayos samapavartitayos api vā guṇas/ @bhavati yas yuti-bhājakayos punar sas ca @bhavet apavartana-saṃguṇas// udāharaṇam/ %śatam hatam yena yutam %navatyā vivarjitam vā vihṛtam %triṣaṣṭyā/ nis-agrakam @syāt @vada me guṇam tam spaṣṭam paṭīyān yadi kuṭṭake @asi// nyāsas/ bhājyas 100/ hāras 63/ kṣepas 90/ jātā pūrva-vat labdhi-kṣepāṇām vallī {btabular} 1 \\ 1 \\ 1 \\ 2 \\ 2 \\ 1 \\ 90 \\ 0 {etabular} upāntimena sva-ūrdhve hate antyena yute iti-ādi-karaṇena jātam rāśi-%dvayam {btabular} 2430 \\ 1530 {etabular} jātau pūrva-vat labdhi-guṇau 30/ 18/ atha vā bhājya-kṣepau %daśabhis @apavartya bhājyas 10/ kṣepas 9/ paraspara-bhajanāt labdhāni phalāni kṣepam #śūnyam ca adhas adhas @niveśya jātā vallī {btabular} 0 \\ 6 \\ 3 \\ 9 \\ 0 {etabular} pūrva-vat labdhas guṇas 45/ atra labdhis na grāhyā/ yatas labdhayas viṣamās jātās/ atas guṇe 45 sva-takṣaṇāt asmāt 63 viśodhite jātas guṇas sas eva 18/ guṇa-ghna-bhājye kṣepa-90-yute hara-63-taṣṭe labdhis ca 30// atha vā hāra-kṣepau 63/ 90/ %navabhis apavartitau jātau hāra-kṣepau 7/ 10/ atra labdhi-kṣepāṇām vallī {btabular} 14 \\ 3 \\ 10 \\ 0 {etabular} labdhas guṇas 2/ kṣepa-hāra-apavartana-9-guṇitas jātas sas eva guṇas 18/ bhājya-100-bhājaka-63-kṣepebhyas 90 labdhis ca 30// atha vā bhājya-kṣepau punar hāra-kṣepau ca apavartitau jātau bhājya-hārau 10/ 7/ kṣepas 1/ atra pūrva-vat jātā vallī {btabular} 1 \\ 2 \\ 1 \\ 0 {etabular} guṇas ca 2/ hāra-kṣepa-apavartanena guṇitas jātas sas eva guṇas 18/ pūrva-vat labdhis ca 30/ iṣṭa-āhata-sva-sva-hareṇa yukte iti-ādinā atha vā guṇa-labdhī 81/ 130/ iti-ādi// kuṭṭaka-antare karaṇa-sūtram vṛtta-%ardham/ yoga-je takṣaṇāt śuddhe guṇa-āptī @stas viyoga-je// atra pūrva-udāharaṇe %navati-kṣepe yau labdhi-guṇau jātau 30/ 18/ etau sva-takṣaṇābhyām ābhyām 100/ 63 śodhitau ye śeṣake tad-mitau labdhi-ṅuṇau %navati-śodhite jñātavyau 70/ 45/ etayos api iṣṭa-āhata-sva-sva-takṣaṇam kṣepas iti labdhi-guṇau 170/ 108/ atha vā 270/ 171 iti-ādi// %dvitīya-udāharaṇam/ yad-guṇā gaṇaka %ṣaṣṭis anvitā varjitā ca %daśabhis %ṣaṣ-uttarais/ @syāt %trayodaśa-hṛtā nis-agrakā tat guṇam @kathaya me pṛthak pṛthak// nyāsas/ bhājyas 60 hāras 13 kṣepas 16/ prāk-vat jātā vallī {btabular} 4 \\ 1 \\ 1 \\ 1 \\ 1 \\ 16 \\ 0 {etabular} tathā jāte guṇa-āptī 2/ 8/ atra api labdhayas viṣamās/ atas guṇa-āptī sva-takṣaṇābhyām 13/ 60 śodhite jāte 11/ 52/ evam %ṣoḍaśa-kṣepe etau eva labdhi-guṇau 52/ 11/ [āpaṭe: etās < etau] sva-sva-harābhyām śodhitau jātau %ṣoḍaśa-viśuddhau 2/ 8// kuṭṭaka-antare karaṇa-sūtram sa-%ardha-vṛttam/ guṇa-labdhyos samam grāhyam dhī-matā takṣaṇe phalam/ hara-taṣṭe dhana-kṣepe guṇa-labdhī tu pūrva-vat/ kṣepa-takṣaṇa-lābha-āḍhyā labdhis śuddhau tu varjitā// udāharaṇam/ yena saṃguṇitās %pañca %trayoviṃśati-saṃyutās/ varjitās vā %tribhis bhaktās nis-agrās @syus sa kas guṇas// nyāsas/ bhājyas 5/ hāras 3/ kṣepas 23/ atra vallī {btabular} 46 \\ 23 {etabular} pūrva-vat jātam rāśi-%dvayam {btabular} 14 \\ 3 \\ 10 \\ 0 {etabular} etau bhājya-hārābhyām taṣṭau/ atra adhas-rāśau 23 %tribhis taṣṭe %sapta @labhyante/ ūrdhva-rāśau 46 %pañcabhis taṣṭe %nava @labhyante/ tatra %nava na grāhyās/ guṇa-labdhyos samam grāhyam dhī-matā takṣaṇe phalam iti/ atas %sapta eva grāhyās/ evam jāte guṇa-āptī 2/ 11/ kṣepa-je takṣaṇāt śuddhe iti %trayoviṃśati-śuddhau jātā viparīta-śodhanāt avaśiṣṭā labdhis 6/ [āpaṭe: -śuddhas < -śuddhau] śuddhau jāte 1/ 6/ iṣṭa-āhata-sva-sva-hareṇa yukte iti vakṣyamāṇa-vidhinā dhana-ṛṇayos antaram eva yogas iti bīja-uktyā ca/ iṣṭa-guṇita-sva-hāra-kṣepaṇena yathā dhana-labdhis @syāt iti tathā kṛte jāte guṇa-āptī 7/ 4/ evam sarvatra// atha vā hara-taṣṭe dhana-kṣepe iti/ nyāsas/ bhājyas 5/ hāras 3/ kṣepas 2/ pūrva-vat jāte guṇa-āptī 2/ 4 ete sva-sva-hārābhyām śodhite viśuddhi-je jāte 1/ 1/ kṣepa-takṣaṇa-lābha-āḍhyā labdhis iti jātau kṣepa-jau labdhi-guṇau 11/ 2/ śuddhau tu varjitā iti śuddhi-jau @bhavatas/ kintu atra śuddhā na @bhavati tasmāt viparīta-śodhanena ṛṇa-labdhis 6/ guṇas 1/ dhana-labdhi-artham %dvi-guṇe sva-hāre kṣipte sati jāte 7/ 4// kuṭṭaka-antare karaṇa-sūtram vṛttam/ kṣepa-abhāvas atha vā kṣepas śuddhas hara-uddhṛtas/ jñeyas #śūnyam guṇas tatra kṣepas hāra-hṛtas phalam// udāharaṇam/ yena %pañca-guṇitās #kha-saṃyutās %pañcaṣaṣṭi-sahitās ca te atha vā/ @syus %trayodaśa-hṛtās nis-agrakās tam guṇam gaṇaka kīrtaya āśu me// nyāsas/ bhājyas 5/ hāras 13/ kṣepas 0/ jñeyas #śūnyam guṇas tatra kṣepas hāra-hṛtas phalam iti/ kṣepa-abhāve guṇa-āptī 0/ 0 iṣṭa-āhatā iti/ atha vā 13/ 5/ vā 26/ 10// nyāsas/ bhājyas 5/ hāras 13/ kṣepas 65/ kṣepas śuddhas hara-uddhṛtas/ jñeyas #śūnyam guṇas tatra kṣepas hāra-hṛtas phalam iti jāte guṇa-āptī 0/ 5/ vā 13/ 10/ atha vā 26/ 15/ iti-ādi// atha sarvatra kuṭṭake guṇa-labdhyos anekadhā-darśana-artham karaṇa-sūtram vṛtta-%ardham/ iṣṭa-āhata-sva-sva-hareṇa yukte te vā @bhavetām bahudhā guṇa-āptī// asya udāharaṇāni darśitāni pūrvam iti/ atha sthira-kuṭṭake karaṇa-sūtram vṛttam/ kṣepe tu #rūpe yadi vā viśuddhe @syātām kramāt ye guṇa-kāra-labdhī/ abhīpsita-kṣepa-viśuddhi-nighne sva-hāra-taṣṭe @bhavatas tayos te// %prathama-udāharaṇe dṛḍha-bhājya-hārayos #rūpa-kṣepayos nyāsas/ bhājyas 17 hāras 15 kṣepas 1/ atra guṇa-āptī 7/ 8 ete tu iṣṭa-kṣepeṇa %pañcakena guṇite sva-hāra-taṣṭe ca jāte 5/ 6// atha #rūpa-śuddhau guṇa-āptī 7/ 8 takṣaṇāt śuddhau jātau labdhi-gunau 9/ 8/ ete %pañca-guṇe sva-hāra-taṣṭe ca jāte 10/ 11 evam sarvatra// asya graha-gaṇite upayogas tad-artham kim cit @ucyate/ kalpyā atha śuddhis vikalā-avaśeṣas %ṣaṣṭis ca bhājyas ku-dināni hāras/ tad-jam phalam @syus vikalā guṇas tu liptā-agram asmāt ca kalā lava-agram/ evam tad-ūrdhvam ca tathā adhimāsa-avama-agrakābhyām divasās ravi-indvos// grahasya vikalā-avaśeṣāt graha-ahargaṇayos ānayanam tat yathā/ tatra %ṣaṣṭis bhājyas/ ku-dināni hāras vikalā-avaśeṣam śuddhis iti @prakalpya sādhye guṇa-āptī/ tatra labdhis vikalās @syus/ guṇas tu kalā-avaśeṣam// evam kalā-avaśeṣam śuddhis tatra %ṣaṣṭis bhājyas ku-dināni hāras labdhis kalā guṇas bhāga-śeṣam// bhāga-śeṣam śuddhis/ %triṃśat bhājyas ku-dināni hāras phalam bhāgās/ [āpaṭe: bhāgā < bhāgās] guṇas rāśi-śeṣam// evam rāśi-śeṣam śuddhis %dvādaśa bhājyas ku-dināni hāras phalam gata-rāśayas guṇas bha-gaṇa-śeṣam// kalpa-bha-gaṇas bhājyas ku-dināni hāras bha-gaṇa-śeṣam śuddhis phalam gata-bha-gaṇas guṇas ahar-gaṇas @syāt iti// asya udāharaṇāni %tri-praśna-adhyāye// evam kalpa-adhimāsās bhājyas ravi-dināni hāras adhimāsa-śeṣam śuddhis/ phalam gata-adhimāsās guṇas gata-ravi-divasās// evam kalpa-avamāni bhājyas candra-divasās hāras/ avama-śeṣam śuddhis/ phalam gata-avamāni guṇas gata-cāndra-divasās iti// saṃśliṣṭa-kuṭṭake karaṇa-sūtram vṛttam/ %ekas haras ced guṇakau vibhinnau tadā guṇa-aikyam @parikalpya bhājyam/ agra-aikyam agram kṛtas ukta-vat yas saṃśliṣṭa-saṃjñas sphuṭa-kuṭṭakas asau// udāharaṇam/ kas %pañca-nighnas vihṛtas %triṣaṣṭyā %sapta avaśeṣas atha sas eva rāśis/ %daśa-āhatas @syāt vihṛtas %triṣaṣṭyā %caturdaśa agras @vada rāśim enam// atra guṇa-aikyam bhājyas/ agra-aikyam śuddhis iti/ nyāsas/ bhājyas 15 hāras 63 śudhis 21/ pūrva-vat jātas śuddhas guṇas 14// iti līlāvatyām kuṭṭaka-adhyāyas// [aṅka-pāśa] atha aṅka-pāśas/ atha gaṇita-pāśe nirdiṣṭa-aṅkais saṃkhyāyās vibhede karaṇa-sūtram vṛttam/ sthāna-antam %eka-ādi-caya-aṅka-ghātas saṃkhyā-vibhedās niyatais @syus aṅkais/ bhaktas aṅka-mityā aṅka-samāsa-nighnas sthāneṣu yuktas miti-saṃyutis @syāt// atra uddeśakas/ %dvika-%aṣṭakābhyām %tri-%nava-%aṣṭakais vā nirantaram %dvi-ādi-%nava-avasānais/ saṃkhyā-vibhedās kati @saṃbhavanti tad-saṃkhyaka-aikyāni pṛthak @vada āśu// nyāsas/ 2/ 8/ atra sthāne 2 sthāna-antam %eka-ādi-caya-aṅkayos 1/ 2 ghātas 2 evam jātau saṃkhyā-bhedau 2/ atha sas eva ghātas aṅka-samāsa-10-nighnas 20 aṅka-mityā anayā 2 bhaktas 10 sthāna-%dvaye yuktas jātam saṃkhyā-aikyam 110// %dvitīya-udāharaṇe nyāsas/ 3/ 9/ 8/ atra %eka-ādi-caya-aṅkānām 1/ 2/ 3 ghātas 6 etāvantas saṃkhyā-bhedās/ atha sas eva ghātas 6/ aṅka-samāsa-20-āhatas 120 aṅka-mityā 3 bhaktas 40/ sthāna-%traye yuktas jātam saṃkhyā-aikyam 4440// %tṛtīya-udāharaṇe nyāsas/ 2/ 3/ 4/ 5/ 6/ 7/ 8/ 9/ evam atra saṃkhyā-bhedās %catvāriṃśat %sahasrāṇi %śata-%trayam %viṃśatis ca 40320/ samkhyā-aikyam ca %caturviṃśati-%nikharvāṇi %triṣaṣṭi-%padmāni n%avanavati-%koṭayas %navanavati-%lakṣāṇi %pañcasaptati-%sahasrāṇi %śata-%trayam %ṣaṣṭis ca 2463999975360// udāharaṇam/ pāśa-aṅkuśa-ahi-ḍamarūka-kapāla-śūlais khaṭvā-aṅga-śakti-śara-cāpa-yutais @bhavanti/ anyonya-hasta-kalitais kati mūrti-bhedās śaṃbhos hares iva gadā-ari-saras-ja-śaṅkhais// nyāsas/ sthānāni 10/ jātās mūrti-bhedās 3628800/ evam hares ca 24// viśeṣa-karaṇa-sūtram vṛttam/ yāvat-sthāneṣu tulya-aṅkās tad-bhedais tu pṛthak kṛtais/ prāk-bhedās vihṛtās bhedās tad-saṃkhyā-aikyam ca pūrva-vat// atra uddeśakas/ %dvi-%dvi-%eka-#bhū-parimitais kati saṃkhyakās @syus tāsām yutis ca gaṇaka āśu mama @pracakṣva/ #ambhodhi-#kumbhi-#śara-#bhūta-#śarais tathā aṅkais ced aṅka-pāśam iti yukti-viśāradas @asi// nyāsas/ 2/ 2/ 1/ 1/ atra prāk-vat bhedās 24/ yāvat-sthāneṣu tulya-aṅkās iti atra %prathamam tāvat sthāna-%dvaye tulyau/ prāk-vat sthāna-%dvayāt jātau bhedau 2/ punar atra api sthāna-%dvaye tulyau/ tatra api evam bhedau 2/ bhedābhyām prāk-bhedās 24 bhaktās jātās bhedās 6/ tat yathā 2211/ 2121/ 2112/ 1212/ 1221/ 1122/ pūrva-vat saṃkhyā-aikyam ca 9999// %dvitīya-udāharaṇe nyāsas/ 4/ 8/ 5/ 5/ 5/ atra api pūrva-vat bhedās 120/ sthāna-%traya-uttha-bhedais 6 bhaktās jātās 20/ tat yathā 48555/ 84555/ 54855/ 58455/ 55485/ 55845/ 55548/ 55584/ 45855/ 45585/ 45558/ 85455/ 85545/ 85554/ 54585/ 58545/ 55458/ 55854/ 54558/ 58554/ evam viṃśatis/ atha saṃkhyā-aikyam ca 1199988// aniyata-aṅkais atulyais ca vibhede karaṇa-sūtram vṛtta-%ardham/ sthāna-antam %eka-apacita-antima-aṅka-ghātas asama-aṅkais ca miti-prabhedās// [āpaṭe: -antimaṅka- < -antima-aṅka-] udāharaṇam/ sthāna-%ṣaṭka-sthitais aṅkais anyonyam #khena varjitais/ kati saṃkhyā-vibhedās @syus yadi @vetsi @nigadyatām// nyāsas 9/ 8/ 7/ 6/ 5/ 4/ eṣām ghāte jātās saṃkhyā-bhedās 60480// anyat karaṇa-sūtram vṛtta-%dvayam/ nis-%ekam aṅka-aikyam idam nis-%eka-sthāna-antam %eka-apacitam vibhaktam/ #rūpa-ādibhis tad-nihatais samās @syus saṃkhyā-vibhedās niyate aṅka-yoge// %nava-anvita-sthānaka-saṃkhyakāyās ūne aṅka-yoge kathitam tu vedyam/ l 269c/ saṃkṣiptam uktam pṛthutā-bhayena na antas @asti yasmāt gaṇita-arṇavasya// udāharaṇam/ %pañca-sthāna-sthitais aṅkais yad-yad-yogas %trayodaśa/ kati-bhedā @bhavet saṃkhyā yadi @vetsi @nigadyatām// atra aṅka-aikyam 13/ nis-%ekam 12 etat nis-%eka-sthāna-antam %eka-apacitam %eka-ādibhis ca bhaktam jātam 12_1/ 11_2/ 10_3/ 9_4/ eṣām ghātais samās jātās saṃkhyā-bhedās 495// na guṇas na haras na kṛtis na ghanas pṛṣṭas tathā api duṣṭānām/ garvita-gaṇaka-baṭūnām @syāt pātas avaśyam aṅka-pāśe asmin// iti līlāvatyām aṅka-pāśas/ [grantha-samāpti] yeṣām su-jāti-guṇa-varga-vibhūṣita-aṅgī śuddhā akhila-vyavahṛtis khalu kaṇṭha-saktā/ līlāvatī iha sa-rasa-uktim udāharantī teṣām sadā eva sukha-saṃpad @upaiti vṛddhim// iti śrī-bhāskara-ācārya-viracite siddhānta-śiromaṇau līlāvatī-saṃjñas pāṭī-adhyāyas saṃpūrṇas// [End of part two in Apate] ============== [End of the Lilavati] ================