oṃ namo ratnatrayāya p.1.1/.evaṃ mayā śrutam/ ekasin samaye bhagavān śrāvastyāṃ viharati sma/ jetavane +anāthapiṇḍadasya^ārāme/ p.1.2/.atha^āyuṣmān ānandaḥ pūrvāhṇe nivāsya pātra^cīvaram ādāya śrāvastīṃ mahā^nagarīṃ piṇḍāya prāvikṣat/ atha^āyuṣmān ānandaḥ śrāvastīṃ piṇḍāya caritvā kṛta^bhakta^kṛtyo yenānyatamam udapānaṃ tena^upasaṃkrāntaḥ/ p.1.3/.tena khalu samayena tasminn udapāne prakṛtir nāma mātaṅga^dārikā udakam uddharate sma/ atha^āyuṣmān ānandaḥ prakṛtiṃ mātaṅga^dārikām etad avocat/ dehi me bhagini pānīyaṃ pāsyāmi/ p.1.4/.evaṃ kite prakṛtir mātaṅga^dārikāyuṣmantam ānandam idam avocat/ mātaṅga^dārikāham asmi bhadantānanda/ na^ahaṃ te bhagini kulaṃ vā jātiṃ vā pṛcchāmi/ api tu sacette parityaktaṃ pānīyaṃ dehi pāsyāmi/ p.1.5/.atha prakṛtir mātaṅga^dārikāyuṣmantam ānandāya pānīyam adāt/ atha^āyuṣmān ānandaḥ pānīyaṃ pītvā prakrāntaḥ/ p.1.6/.atha prakṛtir mātaṅga^dārikāyuṣmanta ānandsya śarīre mukhe svare sādhu ca suṣṭhu ca nimittam udgṛhītvā yoniśo manasikāreṇāviṣṭā saṃrāgacittam utpādayati (1) sma/ āryo me ānandaḥ svāmī ayād iti/ mātā ca me mahā^vidyādharī sā śakṣyaty āryam ānandam ānayitum/ p.2.1/.atha prakṛtir mātaṅga^dārikā pānīyaghaṭam ādāya yena caṇḍāla^gṛhaṃ tena^upasaṃkramya pānīya^ghaṭam ekānte nikṣipya svāṃ jananīm idam avocat/ p.2.2/.yat khalv evam amba jānīyā ānando nāma śramaṇo mahāśramaṇa^gautamasya śrāvaka upasthāyakas tam ahaṃ svāminam icchāmi/ śakṣyasi tam amba ānayitum/ p.2.3/.sā tām avocat/ śaktā +ahaṃ putri ānandam ānayituṃ/ sthāpayitvā yo mṛtaḥ syād yo vā vīta^rāgaḥ/ api ca rājā prasenajit kauśalaḥ śramaṇa^gautamam atīva sevate bhajate paryupāsate/ yadi jānīyāt so +ayaṃ caṇḍāla^kulasyānarthāya pratipadyeta/ śramaṇaś ca gautamo vīta^rāgaḥ śrūyate/ vīta^rāgasya [mantrāḥ] punaḥ sarva^mantrān abhibhavanti/ p.2.4/.evam uktā prakṛtir mātaṅga^dārikā mātaram idam avocat/ sa ced amba śramaṇo gautamā vīta^rāgastasya^antikāc chramaṇam ānandaṃ na pratilapsye jīvitaṃ parityajeyaṃ sa cet pratilipsye jīvāmi/ p.2.5/.mā te putri jīvitaṃ parityajasi ānayāmi śramaṇam ānandam/ p.2.6/.atha prakṛter mātaṅga^dārikāyā mātā madhye gṛhāṅganasya gomayenopalepanaṃ kṛtvā vedīm ālipya darbhān saṃstīrya^agniṃ prajvālya^aṣṭaśatam arka^puṣpāṇāṃ gṛhītvā mantrān āvartayamānā ekaikam arka^puṣpaṃ parijapya agnau pratikṣipati sma/ tatra^iyaṃ vidyā bhavatiḥ p.3.1/.amale vimale kuṅkume sumane/ yena baddhā +asi vidyut/ icchayā devo varṣati vidyotati gajeti vismayaṃ mahā^rājasya samabhivardhāyituṃ devebhyo manuṣyebhyo gandharvebhyoḥ śikhi^grahā devā viśikhi^gra(@)hā devā ānandasya^āgamanāya saṃgamanāya kramaṇāya grahaṇāya juhomi svāhā/ p.3.2/.atha^āyuṣmata ānandasya cittam ākṣiptaṃ/ sa vihārān niṣkramya yena caṇḍāla^gṛhaṃ tena^upasaṃkrāmati sma/ p.3.3/.adrākṣīc caṇḍālī āyuṣmantam ānandaṃ dūrād eva^āgacchantaṃ/ dṛṣṭvā ca punaḥ prakṛtiṃ duhitaram idam avocat/ ayam asau putri śramaṇa ānanda āgacchati śayanaṃ prajñapaya/ p.3.4/.atha prakṛtir mātaṅga^dārikā hṛṣṭa^tuṣṭā pramudita^manā āyuṣmata ānandasya śayyāṃ prajñapayati sma/ p.3.5/.atha^āyuṣmān ānando yena caṇḍāla^gṛhaṃ tena^upasaṃkrāntaḥ/ upasaṃkramya vedīm upaniśrityā +asthāt/ ekānta^sthitaḥ sa punar āyuṣmān ānandaḥ prārodīd/ aśrūṇi pravartayamāna evam āha/ vyasana^prāpto +aham asmi na ca me bhagavān samanvāharati/ p.3.6/.atha bhagavān āyuṣmantam ānandaṃ samanvāharati sma/ samanvāhṛtya saṃbuddha^mantraiś caṇḍāla^mantrān pratihanti sma/ tatra^iyaṃ vidyāḥ/ p.3.7./.sthitir acyutiḥ sunītiḥ/ svasti sarva^prāṇibhyaḥ/ p.4.1ab/.saraḥ prasannaṃ nirdoṣaṃ praśāntaṃ sarvato +abhayaṃ/ p.4.1cd/.ītayo yatra śāmyanti bhayāni calitāni ca/ p.4.2ab/.tad vai devā namsyanti sarva^siddhāś ca yoginaḥ/ p.4.2cd/.etena satya^vākyena svastyā^ānandāya bhikṣave// p.4.3/.atha^āyuṣmān ānandaḥ pratihata^caṇḍāla^mantraś caṇḍāla^gṛhān niṣkramya yena svako vihāras tena^upasaṃkramitum ārabdhaḥ/ p.4.4/.adrākṣīt prakṛtir mātaṅga^dārikā/ ānandam āyuṣmantaṃ pratigacchantaṃ dṛṣṭvā ca punaḥ svāṃ jananīm idam avocat/ ayam asau mātaḥ śramaṇa ānandaḥ pratigacchati/ tām āha mātā/ niyataṃ putri śramaṇena gautamena samanvāhṛto bhaviṣyati/ tena mama mantrāḥ pratihatā bhaviṣyanti/ prakṛtir āha/ kiṃ punar amba balavattarāḥ śramaṇasya gautamasya mantrā na^asmākaṃ/ tām āha mātā/ balavattarāḥ śramaṇasya gautamasya mantrā na^asmākaṃ/ ye putri mantāḥ sarva^lokasya prabhavanti tān mantrān śramaṇo gautama ākāṅkṣamāṇaḥ pratihanti/ na punar lokaḥ prabhavati śramaṇasya gautamasya mantrān pratihantuṃ/ evaṃ balavattarāḥ avamaṇasya gautamasya mantrāḥ/ p.4.5/.atha^āyuṣmān ānando yena bhagavāṃs tena^upasaṃkrāntaḥ/ upasaṃkramya bhagavataḥ pādau śirasā vanditvā^ekānte +asthāt/ p.4.6/.ekānta^sthitam āyuṣmantam ānandaṃ bhagavān idam avocat/ udgṛhṇa tvam ānanda imāṃ ṣaḍakṣarīvidyāṃ dhāraya vācaya paryavāpnuhi/ ātmano hitāya sukhāya bhikṣūṇāṃ bhikṣuṇīnām upāsakānām upasikānāṃ hitāya sukhāya/ iyam ānanda ṣaḍkṣarīvidyā ṣaḍbhiḥ samyak saṃbuddhair bhāṣitā caturbhiś ca mahā^rājaiḥ śakreṇa devānām indreṇa brahmaṇā ca sahāpatinā/ mayā ca^etarhi śākyamuninā samyak^saṃbuddhena bhāṣitā/ tvam apy etarhy ānanda tāṃ dhāraya vācaya paryavāpnuhi/ yad uta tad yathā: p.5.1/.aṇḍare pāṇḍare kāraṇḍe keyūre +arci^haste khara^grīve bandhu^mati cīra^mati dharavidha cilimile viloḍaya viṣāṇi loke/ viṣa cala cala/ gola^mati gaṇḍavile cilimile sa^atinimne yathā saṃvibhakta^gola^mati gaṇḍa^vilāyai svāhā/ p.5.2/.yaḥ kaś cid ānanda^ṣaḍakṣaryā vidyayā paritrāṇaṃ svastyayanaṃ kuryāt sa yadi vadha^arho bhavet daṇḍena mucyate/ daṇḍa^arhaḥ prahāreṇa prahāra^arhaḥ paribhāṣaṇayā paribhāṣaṇa^arho romaharṣaṇena romaharṣaṇa^arhaḥ punar eva mucyate/ p.5.3/.na^aham ānanda taṃ samanupaśyāmi sa^deva^loke samāra^loke sabrahma^loke saśramaṇa^brāhmaṇikāyāṃ prajāyāṃ sa^deva^mānuṣikāyāṃ sa^asurāyāṃ yas tv anayā ṣaḍakṣayaṃ vidyayā rakṣāyāṃ kṛtāyāṃ rakṣā^sūtre bāhau baddhe svastyayane kṛte +abhibhavituṃ śakroti varjayitvā paurāṇaṃ karma^vipākam/ p.6.1/.atha prakṛtir mātaṅga^dārikā tasyā eva rātryā atyayāt śiraḥ^snātā +anāhata dūṣya^prāvṛtā muktā^mālya^ābharaṇā yena śrāvasto nagarī tena^upasaṃkramya nagara^dvāre kapāṭa^mūle niśrityā +asthāt/ āyuṣmantam ānandam āgamayamānā/ niyatam anena mārgeṇa^ānando bhikṣurāgam iṣyati^iti/ p.6.2/.atha^āyuṣmān ānandaḥ pūrvāhṇe nivāsya pātra^cīvaram ādāya śrāvastīṃ piṇḍāya prāvikṣat/ dadarśa prakṛtir mātaṅga^dārika^āyuṣmantam ānandaṃ/ dūrata eva dṛṣṭvā ca punar āyuṣmantam ānandaṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchantam anugacchati tiṣṭhantam anutiṣṭhati/ yad yad eva kulaṃ piṇḍāya praviśati tasya tasyaiva dvāre tūṣṇībhūtā tiṣṭhati āyuṣmantam ānandam āmantrayamāṇā/ p.6.3./.dadarśāyuṣmānānandaḥ prakṛtiṃ mātaṅga^dārikāṃ/ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhāṃ dṛṣṭvā ca punar jehrīymāṇarūpo +apragalbhāyamānarūpo duḥkhī durmanāḥ śīghraṃ śīghraṃ śrāvastyā vinirgamya yena jetavanaṃ tanopasaṃkrāntaḥ/ upasaṃkramya bhagavataḥ pādau śirasā vanditvekānte +asthād/ ekānta^sthita āyuṣmān ānando bhagavantam idam avocat/ iyaṃ me bhagavan prakṛtir mātaṅga^dārikā pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchantam anugacchati, tiṣṭhantam anutiṣṭhati/ yad yad eva kulaṃ piṇḍāya praviśāmi tasya tasyaiva dvāre tūṣṇībhūtā tiṣṭhati/ trāhi me bhagavan trāhi me sugata/ p.6.4/.evam ukte bhagavān āyuṣmantam ānandam idam avocat/ mā bher mā bher iti/ atha bhagavān prakṛtiṃ mātaṅga^dārikām idam avocat/ hiṃ te prakṛte mātaṅga^dārike ānandena bhikṣuṇā/ prakṛtir āha/ svāminaṃ bhadantam ānandam icchāmi/ bhagavān āha/ (7) anujñātāsi prakṛte mātāpitṛbhyām ānandāya/ anujñātāsmi bhagavann anujñātāsmi sugata/ bhagavān āha/ tena hi sammukhaṃ mamānujñāpayya tvam/ p.7.1/.atha prakṛtir mātaṅga^dārikā bhagavataḥ pratiśrutya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥpradakṣiṇīkṛtya bhagavato +antikāt prakrāntā/ yena svakau mātāpitarau tena^upasaṃkrāntā/ upasaṃkramya mātāpitroḥ pādān śirasā vanditvā^ekānte +asthād/ ekānta^sthitā svakau mātā pitarāv idam avocat/ sammukhaṃ me +amba tāta śramaṇasya gautamasyānandāyotsṛjatam/ p.7.2/.atha prakṛter mātaṅga^dārikāyā mātāpitarau prakṛtim ādāya yana bhagavāms tena^upasaṃkrāntau/ uapsaṃkramya bhagavataḥ pādau śirasā vanditvā^ekānte nyaṣīdatāṃ/ atha prakṛtir mātaṅga^dārikā bhagavataḥ pādau śirasā banditvā ekānte +asthād/ ekānta^sthitā bhagavantam etad avocat/ imau tau bhagavan mātāpitarāv āgatau/ p.7.3/.atha bhagavān prakṛter mātaṅga^dārikāyā mātāpitarāv idam avoct/ anujñātā yuvābhyāṃ prakṛtir mātaṅga^dārikānandāyeti/ tāv āhutuḥ/ anujñātā bhagavann anujñātā sugata/ tena hi yūyaṃ prakṛtim apahāya gacchata svagṛham/ p.7.4/.atha prakṛter mātaṅga^dārikāyā mātāpitarau bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥpradakṣiṇīkṛtya bhagavato +antikāt prakrāntau/ p.7.5/.atha prakṛter mātaṅga^dārikāyā mātāpitarāv aciraprakrāntau viditvā bhagavān prakṛtiṃ mātaṅga^dārikām idm avocat/ arthikāsi prakṛte ānandena bhikṣuṇā/ prakṛtir āha/ arthikāsmi bhagavann arthikāsmi sugata/ tena hi prakṛte ya ānandasya veśaḥ sa tvayā dhārayitavyaḥ/ sā āha/ dhārayāmi bhagavan dhārayāmi sugata/ pravrājayatu māṃ sugata pravrājayatu māṃ bhagavān/ p.8.1/.atha bhagavān prakṛtiṃ mātaṅga^dārikām idam avocat/ ehi tvaṃ bhikṣuṇi cara brahma^caryam/ p.8.2/.evam ukte prakṛtir mātaṅga^dārikā bhagavatā muṇḍā kāṣāya^prāvṛtā/ atha bhagavān prakṛtiṃ mātaṅga^dārikām ehi bhikṣuṇīvādena pravrājayitvā dharmyayā kathayā saṃdarśayati sma, samādāpayati sma, samuttejayati sma, saṃpraharṣayati sma/ yeyaṃ kathā dīrgha^rātraṃ saṃsārasamāpannānāṃ pratikūlā śravaṇīyā/tad yathā/ dānakathā śīlakathā svargakathā kāmeṣv ādīnavaṃ niḥsaraṇaṃ bhayaṃ saṃkleśavyavadānaṃ bodhipakṣāṃs tān dharmān bhagvān prakṛtyai bhikṣuṇyai saṃprakāśayati sma/ p.8.3/.atha prakṛtir bhikṣuṇī bhagavatā dharmyaya kathayā saṃdarśitā samādāpitā samuttejitā saṃpraharṣitā hṛṣṭa^cittā kalyāṇacittā muditacittā vinīvaraṇacittā ṛjucittā +akhilacittā bhavyā dharma^deśitam ājñātum/ p.9.1/.yadā ca bhagavān jñātaḥ prakṛtiṃ bhikṣuṇīṃ hṛṣṭa^cittāṃ kalyāṇacittāṃ muditacittāṃ vinivaraṇacittāṃ bhavyāṃ pratibalāṃ sāmutkarpikīṃ dharma^deśanām ājñātuṃ tadā yeyaṃ bhagavatāṃ buddhānāṃ caturārya^satyaprativedhikī sāmutkarṣikī dharma^deśanā, yad uta duḥkhaṃ samudayo nirodho mārgaḥ, tāṃ bhagavān prakṛter bhikṣuṇyā vistareṇa saṃprakāśayati sma/ p.9.2/.atha prakṛtibhikṣuṇī tasminn evāsane niṣaṇṇā caturārya^satyānyabhijñātāsit/ duḥkhaṃ sumudayaṃ nirodhaṃ mārgaṃ// tad yathā vastām apagatakālakaṃ rajanopagataṃ raṅga^udake prakṣiptaṃ samyag eva raṅgaṃ pratigṛhṇīyād evam eva prakṛtir bhikṣuṇī tasminnevāsane niṣaṇṇā caturārya^satyāni abhisamayati sma, tad yathā duḥkhaṃ sumudayaṃ nirodhaṃ mārgam/ p.9.3/.atha prakṛtir bhikṣuṇī kṛṣṭa^dharmā prāpta^dharmā vidita^dharmā akopya^dharmā paryavasita^dharma^adhigata^artha^lābha^saṃvṛttā tīrṇa^kāṅkṣā^vicikitsā vigata^kathaṃkathā vaiśāradya^prāptā +apara^pratyayā +ananyaneyā śāstuḥ śāsane +anudharma^cāriṇī ājāneyamānā dharmeṣu bhagavataḥ pādayoḥ śirasā nipatya bhagavantam idam avocat/ p.9.4/.atyayo me bhagavann atyayo me sugata/ yathā bālā yathā mūḍhā yathā +avyaktā yathā +akuśalā duṣprajña^jātīyā yāham ānandaṃ bhikṣuṃ svāmi^vādena samudācarṣaṃ/ sa^ahaṃ bhadantātyayamatyayataḥ paśyāmi/ atyayam atyayato dṛṣṭvā deśayāmi/ atyayam atyayata āviṣkaromi/ āyatyāṃ saṃvaram āpadye/ atas tasyā mama bhagavann atyayam atyayato jānātu pratigṛhṇātu anukampām upādāya/ bhagavān āha/ āyatyāṃ saṃvarāya sthitvā tvaṃ prakṛte +atyayam atyayato +adhyāgamaḥ/ yathā bālā yathā mūḍhā yathā +avyaktā yathā +akuśalā duṣprajña^jātīya tvam ānandaṃ bhikṣuṃ svāmi^vādena (10) amudācarasi^iti/ yataś ca tvaṃ prakṛte +atyayaṃ jānāsi atyayaṃ paśyasi āyatyāṃ ca saṃvaram āpadyase, aham api te +atyayam atyayato gṛhṇāmi/ vṛddhir eva te prakṛte pratikāṅkṣatavyā kuśalānāṃ dharmāṇāṃ na hāniḥ/ p.10.1/.atha prakṛtir bhikṣuṇī bhagavatā^abhinanditā anuśiṣṭā ekāvyapakṛṣṭā +apramattā ātāpinī smṛtim atī saṃprajānā prahitāni viviktāni viharati sma/ yad arthaṃ kula^duhitaraḥ keśān avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā^āgārād anāgārikāṃ pravrajanti tadanuttara^brahmacarya^paryavasānaṃ dṛṣṭa eva dharme svayam abhijñaya sākṣāt kṛtya^upasaṃpadya pravedayate sma/ kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ na^aparamasmād bhavaṃ prajānāmi^iti/ p.10.2/.aśrauṣuḥ śrāvasteyakā brāhmaṇa^gṛhapatayo bhagavatā kila canḍāla^dārikā pravrājiteti/ śrutvā ca punar avadhyāyanti/ kathaṃ hi nāma caṇḍāla^dārikā bhikṣūṇāṃ samyakcaryāṃ cariṣyati/ bhikṣuṇīnām upāsakānām upāsikānāṃ samyak^caryāṃ cariṣyati/ kathaṃ hi nāma caṇḍāla^dārikā brahma^kṣatriya^gṛhapati^mahā^śāla^kuleṣu pravekṣyati/ p.11.1/.aśrauṣīd rājā prasenajit kauśalo bhagavatā caṇḍāla^dārikā pravrājiteti/ śrutvā ca punar avadhyāyāti/ kathaṃ hi nāma caṇḍāla^dārikā bhikṣūṇāṃ samyak^caryāṃ cariṣyati/ bhikṣuṇīnām upāsakānām upāsikānāṃ samyak^caryāṃ cariṣyati/ kathaṃ brāhmaṇa^kṣatriya^gṛhapati^mahā^śāla^kuleṣu pravekṣyati/ p.11.2/.vimṛṣya ca bhadaraṃ yānaṃ yojayitvā bhadraṃ yānam abhiruhya saṃbahulaiś ca śrāvasteyair brāhmaṇa^gṛhapatibhiḥ parivṛtaḥ puraskṛtaḥ śrāvastyā niryāti sma/ yena jetavanam anāthapiṇḍadasya^ārāmas tena^upasaṃkrāntaḥ/ tasya khalu yāvatī yānasya bhūmis tāvad yānena gatvā sa yānād avatīrya pattikāya^parivṛtaḥ pattikāya^puraskṛtaḥ padbhyām eva^ārāmaṃ prāvikṣat/ praviśya yena bhagavāṃs tena^upasaṃkrāntaḥ/ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/ te +api saṃbahulāḥ śrāvasteyakā brāhmaṇa^kṣatirya^gṛhapatayo bhagavataḥ pādau śirasā vanditvā^ekānte niṣaṇṇāḥ/ apy aikatyā bhagavatā sārdhaṃ saṃmukhaṃ saṃrañjanīṃ saṃmodinīṃ vividhāṃ kathāṃ vyatisārya^ekānte niṣaṇṇāḥ/ apy aikasyā bhagavataḥ purataḥ svakasvakāni mātā^paitṛkāṇi nāma^gotrāṇi anuśrāvya^ekānte niṣaṇṇāḥ/ apy aikatya yena bhagavāṃs tena^añjaliṃ praṇamya^ekānte niṣaṇṇāḥ/ apy aikatyās tūṣṇīṃ bhūtā ekānte niṣaṇṇāḥ/ p.11.3/.atha bhagavān rājānaṃ prasenajitaṃ kauśalam ārabhya teṣāṃ ca saṃbahulānāṃ śrāvasteyakānāṃ brāhmaṇa^kṣatriya^gṛhapatīnāṃ cetasā cittam ājñāya prakṛter bhikṣuṇyāḥ pūrvanivāsam ārabhya bhikṣūnām antrayate sma/ icchatha yūyaṃ bhikṣavas tathā^āgatasya sammukhaṃ prakṛter bhikṣuṇyāḥ pūrva^nivāsam ārabhya dharma^kathāṃ śrotum/ p.11.4/.bhikṣavo bhagavantam āhuḥ / etasya bhagavan kāla etasya sugata samayo yad bhagavān prakṛter bhikṣuṇyāḥ pūrva^nivāsam ārabhya dharma^kathāṃ kathāyet/ yad bhagavataḥ (12) śrutvā bhikṣavo dhārayiṣyanti/ bhagavān āha/ tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye/ evaṃ sādhu bhagavann iti te bhikṣavo bhagavataḥ pratyaśrauṣuḥ/ bhagavāṃs tān idam avocat/ p.12.1/.bhūta^pūrvaṃ bhikṣavo +atīte +adhvani gaṅgā^taṭe +atimukta^kadalī^pāṭalaka^āmalakī vana^gahana^pradeśe tatra triśaṅkur nāma mātaṅga^rājaḥ prativasati sma/ saṃbahulaiś ca mātaṅga^sahasraiḥ sārdhaṃ/ sa punar bhikṣavas triśaṅkur mātaṅga^rajaḥ pūrva^janma^adhītān vedān samanusmarati sma sa^aṅga^upāṅgān sarahasyān sanighaṇṭa^kaiṭabhān sa^akṣara^prabhedān itihāsa^pañca^mānanyāni ca śāstrāṇi/ padako vaiyākaraṇo lokāyata^yajña^mantre mahā^puruṣa^lakṣaṇe niṣṇāto niṣkāṅkṣo bhāṣyaṃ ca yathārdharmaṃ veda^vrata^padāny anuśrutaṃ ca bhāṣate sma/ p.12.2/.tasya triśaṅkur mātaṅga^rājasya śārdūakarṇo nāma kumāro +abhūd utpannaḥ/ rūpataś ca kulataś ca śīlataś ca guṇataś ca sarva^guṇaiś ca^upeto +abhirūpo darśanīyaḥ prāsādikaḥ paramayā śubha^varṇa^puṣkalatayā samanvāgataḥ/ p.12.3/.atha triśaṅkur mātaṅga^rājaḥ/śārdūlakarṇaṃ kumāraṃ pūrva^janmādhītān vedān adhyāpayati sma/ yad uta sa^aṅga^upāṅgān sarahasyān sanighaṇṭa^kaiṭabhān sa^akṣara^prabhedān itihāsa^pañca^mānanyāni ca śāstrāṇi bhāṣyaṃ ca yathā^dharmaṃ veda^vrata^padāni/ p.12.4/.atha triśaṅkor mātaṅga^rājasya^etad abhavat/ ayaṃ mama putraḥ śārdūlakarṇo nāma kumāraḥ/ upeto rūpataś ca kulataś ca śīlataś ca guṇataś ca/ sarva^guṇa^upeto +abhirūpo (13) darśanīyaḥ prāsādikaḥ paramayā ca varṇa^puṣkalatayā samanvāgataḥ/ cīrṇa^vrato +adhīta^mantro veda^pāragaḥ/ samayo +ayaṃ yan ny aham asya niveśana^dharmaṃ kariṣye/ tat kuto ny avaṃ śārdūlakarṇasya putrasya śīlavatīṃ guṇavatīṃ rūpavatīṃ pratirūpāṃ prajāvatīṃ labheyam iti/checked p.13.1/.tasmin khalu samaye puṣkarasārī nāma brāhmaṇa utkūṭaṃ nāma droṇa^mukhaṃ paribhuṅkte sma/ samapta^utsadaṃ sa^tṛṇa^kāṣṭha^udakaṃ dhānya^sahagataṃ rājñā +agnidattena brahma^deyaṃ dattam/ p.13.2/.puṣkarasārī punar brāhmaṇa upetaḥ mātṛtaḥ pitṛtaḥ saṃśuddho gṛhiṇyāmanākṣipto jātivādena gotra^vādena yāvad āsaptamamātāmahapitāmahaṃ/ yugapad upādhyāyo +adhyāpako mantra^dharas trayāṇāṃ vedānāṃ pāragaḥ sa^aṅga^upāṅgānāṃ sarahasyānāṃ sanighaṇṭa^kaiṭabhānāṃ sa^akṣara^prabhedānām itihāsa^pañca^mānāṃ sadṛśa^vyākartā padako vaiyākaraṇaḥ/ lokāyata^yajña^mantra^mahā^puruṣa^lakṣaṇeṣu pāragaḥ/ sphītam utkūṭaṃ nāma droṇa^mukhaṃ paribhuṅkte/ p.13.3/.puṣkarasāriṇo brāhmaṇasya prakṛtir nāma māṇavikā duhitā bhūtā/ upetā rūpataś ca kulataś ca śīlataś ca guṇataś ca/ sarva^guṇa^upetā +abhirūpā darśanīyā prāsādikā paramayā varṇa^puṣkalatayā samanvāgatā śīlavatī guṇavatī/ p.13.4/.atha triśaṅkor mātaṅga^rājasya^etad abhavat/ asty uttara^pūrveṇa^utkūṭo nāma droṇa^mukhaḥ, tatra puṣkarasāro nāma brāhmaṇaḥ prativasati/ upeto mātṛtaḥ pitṛto (14) yāvat tatraivedike pravacane vistareṇa/ sa ca^utkūṭaṃ droṇa^mukhaṃ paribhṅkte/ sasapta^utsadaṃ satṛṇa^kāṣṭha^udakaṃ dhānya^bhogaiḥ sahagataṃ rājñā +agnidattena brahma^deyaṃ dattam/ p.14.1/.tasya puṣkarasāriṇo brāhmaṇasya prakṛtir nāma māṇavikā duhitā upetā rūpataś ca kulataś ca śīlataś ca sarva^guṇa^upetā +abhirūpā darśanīyā prāsādikā paramayā varṇa^puṣkalatayā samanvāgatā/ śīlavatī guṇavatī putrasya me śārdūlakarṇasya pratirūpā patnī bhaviṣyatiti/ p.14.2/.atra triśaṅkur mātaṅga^rāja etam evārthaṃ bahulaṃ rātrau cintayitvā vitarkya tasyā eva rātryā atyayāt pratyūṣa^kāla^samaye sarva^śvetaṃ vaḍavā ratham abhiruhya mahatā śvapākagaṇenāmātyagaṇena parivṛtaś caṇḍāla^kula^nagarān niṣkramya^uttarena prāgacchadyenotkūṭaṃ droṇa^mukham/ p.14.3/.atha triśaṅkur mātaṅga^rāja utkūṭasya^uttarapūrveṇa sumanaskaṃ nāma^udyānaṃ nānā^vṛkṣa^saṃcchannaṃ nānā^vṛkṣa^kusumitaṃ nānā^dvijanikūjitaṃ nandanam iva devānāṃ tad upasaṃkrāntaḥ/ upasaṃkramya brāhmaṇaṃ puṣkarasāriṇam āgamayamāno +asthāt/ brāhmaṇaḥ puṣkarasārī māṇavakān mantrān vācayitum ihāgamiṣyati^iti/ p.14.4/.atha brāhmaṇaḥ puṣkarasārī tasyā eva rātryā atyayāt sarva^śvetaṃ vaḍavāratham abhiruhya śiṣyagaṇaprivṛtaḥ pañca^mātrair māṇavaka^śateḥ puraskṛta utkūṭān niryti sma, brāhmaṇakān mantrān vācayitum/ p.15.1/.adrākṣīt triśaṅkur mātaṅga^rājo brāhmaṇaṃ puṣkarasāriṇaṃ sūryam iva^udayantaṃ tejasā jvalantam iva hutavahaṃ yajñam iva brāhmaṇa^parivṛtaṃ śakram iva deva^gaṇaparivṛtaṃ haimavantam ivauṣadhibhiḥ samudram iva ratnaiś candram iva nakṣatrair vaiśravaṇam iva yakṣa^gaṇair brahmāṇam iva deva^rṣigaṇaiḥ parivṛtaṃ śobhamānaṃ/ dūrata evāgacchantaṃ dṛṣṭvā cainaṃ pratyudgamya yathā^dharmaṃ kṛtvedam avocat/ p.15.2/.ahaṃ bhoḥ puṣkarasārin svāgatam āyāhi/ kāryaṃ ca te vakṣyāmi tac chrūyatāṃ/ evam ukte brāhmaṇaḥ puṣkarasārī triśaṅkumātaṅga^rājam idam avocat/ p.15.3/.na hi bhos triśaṅko śakyaṃ brāhmaṇena saha bhoḥ kāraṃ kartuṃ/ p.15.4/.ahaṃ bhoḥ puṣkarasārin śaknomi bhoḥ kāraṃ kartuṃ/ yacchakyaṃ me kartuṃ bhavati naiva tacchakyaṃ te kartuṃ/ api tu catvāro bhoḥ puṣkarasārin puruṣasya kāryasamārambhāḥ pūrva^samārabdhā bhavanti/ yad uta ātmārthaṃ vā parārthaṃ vātmīyārthaṃ (16) vā sarva^bhūta^saṃgrahārthaṃ vā/ idaṃ ca^atra mahattaraṃ kāryaṃ yat te vyākhyāsyāmi tac chrūyatāṃ/ putrāya me śārdūlakarṇāya prakṛtiṃ duhitaram utsṛja bhāryā^arthāya/ yāvantaṃ kula^śulkaṃ manyase tāvantaṃ dāsyāmi/ p.16.1/.idaṃ ca khalu punarvacanaṃ śrutvā triśaṅkor mātaṅga^rājasya bhṛśaṃ brāhmaṇaḥ puṣkarasārī abhiṣaktaḥ kupitaś caṇḍībhūto +anāttamanāḥ kopaṃ ca kveṣaṃ ca mrakṣyaṃ ca tatpratyayāt saṃjanayitvā lalāṭe triśikhāṃ bhṛkuṭiṃ kṛtvā kaṇṭhaṃ dhamayitvā +akṣiṇī parivartya nakula^piṅgalāṃ dṛṣṭim utpādya triśaṅkuṃ mātaṅga^rājam idam avocat/ p.16.2/.dhig grāmyaviṣaya/ caṇḍāla/ nedaṃ śvapākavacanaṃ yuktaṃ/ yastvaṃ brāhmaṇaṃ veda^pāragaṃ hīnaś caṇḍāla^yonijo bhūtvā icchasy avamardituṃ/ bho durmate/ p.16.3ab/.prakṛtiṃ tvaṃ na jānāsi; ātmānaṃ ca^abhimanyase/ p.16.3cd/.bāla^agre sarṣapaṃ mā bho sthāpaya(mā)kleśam āgamaḥ/ p.16.4ab/.mā prārthayā +aprārthanīyāṃ vāyuṃ pāśena bandhaya/ p.17.1ab/. na hi cāmī^karaṃ mūḍha bhaved bhasma kadācana/ p.17.1cd/.prakāśe bāndhakāre kiṃ viśeṣo nopalabhyate// p.17.2ab/.caṇḍāla^yonijas tvaṃ hi dvijātiḥ punar apy ahaṃ/ p.17.2cd/.hīnaḥ śreṣṭhena sambandhaṃ mūḍha prāthayase kathaṃ// p.17.3ab/.caṇḍāla^yonibhūtas tvam aham asmi dvijātijaḥ/ p.17.3cd/.na hi śreṣṭhaḥ prahīnena sambandhaṃ kartum icchati// p.17.4ab/.śreṣṭhāḥ śreṣṭhair hi sambandhaṃ kurvantīha dvijātayaḥ/ p.17.4cd/.vidyayā ye tu sampannāḥ saṃśuddhaś caraṇena ca// p.17.5ab/.jātyā caivān abhikṣiptā mantraiḥ paramatāṃ gatāḥ/ p.17.5cd/.adhyāpakā mantra^dharās triṣu vedeṣu pāragāḥ// p.17.6ab/.nighaṇṭakaiṭabhān vedān brāhmaṇa ye hy adhīyate/ p.17.6cd/.tais tādṛśair hi sambandhaṃ kurvantīha dvijātayaḥ// p.17.7ab/.na hi śreṣṭho hi hīnena sambandhaṃ kartum icchati/ p.17.7cd/.prārthayase +aprārthanīyāṃ vāyuṃ pāśena bandhituṃ// p.17.8ab/.yad asmābhiś ca sambandham iha tvaṃ kartum icchasi/ p.17.8cd/.jugupsitaḥ sarva^loke kṛpaṇaḥpuruṣādhamaḥ/ p.17.8ef/.gaccha tvaṃ vṛṣala kṣipraṃ kim asmān avamanyase// p.18.1ab/.caṇḍālāḥ saha caṇḍālaiḥ pukkaśāḥ saha pukkaśaiḥ/ p.18.1cd/.kurvantīhaiva sambandhaṃ jātibhir jātir eva ca// p.18.2ab/.brāhmaṇā brāhmaṇaiḥ sārdhaṃ kṣatriyāḥ kṣatriyaiḥ saha/ p.18.2cd/.sārdhaṃ vaiśyās tathā vaiśyaiḥ śūdrāḥ śūdrais tathā saha// p.18.3ab/.sadṛśāḥ sadṛśaiḥ sārdham āvahanti parasparaṃ/ p.18.3cd/.na hi kurvanti caṇḍālāḥ sambandhaṃ brāhmaṇaiḥ saha// p.18.4ab/.sarva^jātivihīno +asi sarva^varṇa^jugupsitaḥ/ p.18.4cd/.kathaṃ hīnaś ca śreṣṭhena sambandhaṃ kartum icchasi// p.18.5/.idaṃ punarvacanaṃ śrutvā brāhmaṇasya puṣkarasāriṇas triśaṅkur mātaṅga^rāja idam avocat/ p.18.6ab/.yathā bhasmani sauvarṇe viśeṣa; upalabhyate/ p.18.6cd/.brāhmaṇe vānya^jātau vā na viśeṣo +asti vai tathā// p.18.7ab/.yathā prakāśatamasor viśeṣa; upalabhyate/ p.18.7cd/.brāhmaṇe vānya^jātau vā na viśeṣo +asti vai tathā// p.18.8ab/.na hi brāhmaṇa; ākāśān maruto vā samutthitaḥ/ p.18.8cd/.bhitvā vā pṛthivīṃ jāto jāta^vedā yathāraṇeḥ// p.18.9ab/.brāhmaṇā yonito jātāś caṇḍālā; api yonitaḥ/ p.18.9cd/.śreṣṭhatve vṛṣalatve ca kiṃ vā paśyasi kāraṇaṃ// p.18.10ab/.brāhmaṇo +api mṛtotsṛṣṭo jugupsyo +aśucir ucyate/ p.18.10cd/.varṇās tathā^eva vā^apy anye kā nu tatra viśeṣatā// p.19.1ab/.yat kiñ cit pāpakaṃ karma kilviṣaṃ kalir eva ca/ p.19.1cd/.sattvānām upaghātāya brāhmaṇais tat prakāśitaṃ// p.19.2ab/.iti karmāṇi ca^etāni prakāśitāni brāhmaṇaiḥ/ p.19.2cd/.karmabhir dāruṇaiś ca^api ``puṇyo +ahaṃ'' brūvate dvijāḥ// p.19.3ab/.māṃsaṃ khāditukāmais tu brāhmaṇair upakalpitaṃ/ p.19.3cd/.mantrair hi prokṣitāḥ santaḥ svargaṃ gacchanty ajaiḍakāḥ// p.19.4ab/.yady eṣa mārgaḥ svartāya kasmān na brāhmaṇā hy amī/ p.19.4cd/.ātmānam athavā bandhūn mantraiḥ saṃprokṣayanti vai// p.19.5ab/.mātaraṃ pitaraṃ ca^eva bhrātaraṃ bhaginīṃ tathā/ p.19.5cd/.putraṃ duhitaraṃ bhāryāṃ dvijā na prokṣayanty amī// p.19.6ab/.mitraṃ jñātiṃ sakhīṃ vā^api ye vā viṣayavāsinaḥ/ p.19.6cd/.prokṣitās te +api vā mantraiḥ sarve yāsyanti sadgatiṃ// p.19.7ab/.sarve yajñaiḥ samāhutā gamiṣyanti satāṃ gatiṃ/ p.19.7cd/.paśubhiḥ kiṃ nu bho yaṣṭair ātmānaṃ kiṃ na yakṣyase// p.19.8ab/.na prokṣaṇair na mantraiś ca svargaṃ gacchanty ajaiḍakāḥ/ p.19.8cd/.na hy eṣa mārgaḥ svargāya mithyāprokṣaṇam ucyate// p.19.9ab/.brāhmaṇair audracittais tu paryāyo hy eṣa cintitaḥ/ p.19.9cd/.māṃsaṃ khāditukāmais tu prokṣaṇaṃ kalpitaṃ paśoḥ// p.19.10ab/.anyac ca^ahaṃ pravakṣyāmi brāhmaṇair yat prakalpitaṃ/ p.19.10cd/.pātakā hi samākhyātā brāhmaṇeṣu catur^vidhāḥ// p.20.1ab/.suvarṇa^cauryaṃ madyaṃ ca guru^dārā^abhimardanaṃ/ p.20.1cd/.brahmāghnatā ca catvāraḥ pātakā brāhmaṇeṣv amī// p.20.2ab/.suvarṇa^haraṇaṃ varjyaṃ steyam anyanna vidyate/ p.20.2cd/.suvarṇaṃ yo hared vipraḥ sa tena +abrāhmaṇo bhavet// p.20.3ab/.surāpānaṃ na pātavyam anyapānaṃ yatheṣṭataḥ/ p.20.3cd/.surāṃ tu yaḥ pived vipraḥ sa tena^abrāhmaṇo bhavet// p.20.4ab/.guru^dārā na gantavyā; anyadārā yatheṣṭataḥ/ p.20.4cd/.guru^dārāṃ tu yo gacchet sa tena^abrāhmaṇo bhavet// p.20.5ab/.na hanyād brāhmaṇaṃ hy ekaṃ hanyād anyān anekaśaḥ/ p.20.5cd/.hayātta brāhmaṇaṃ yo vai sa tena^abrāhmaṇo bhavet// p.20.6ab/.ity ete pātakā hy uktā brāhmaṇeṣu catur^vidhāḥ/ p.20.6cd/.bhavanty abrāhmaṇā yena tato +anye +apātakāḥ smṛtāḥ// p.20.7ab/.kṛtvā caturṇam ekaikaṃ bhaved abrāhmaṇas tu saḥ/ p.20.7cd/.labhate na ca sāmīcīṃ brāhmaṇāṇāṃ samāgame/ p.20.7ef/.āsanaṃ ca^udakaṃ ca^eva vyutthānaṃ sa na ca^arhati// p.20.8ab/.tasya niḥsaranaṃ dṛṣṭaṃ brāhmaṇaiḥ patitasya tu/ p.20.8cd/.vrataṃ vai sa samādāya punar brāhmaṇatāṃ vrajet// p.20.9ab/.asau dvādaśa^varṣāṇi dhārayitvā kharājinaṃ/ p.20.9cd/.khāṭvāṅgam ucchritaṃ kṛtvā mṛtaśīrṣe ca bhojanaṃ// p.21.1ab/.etad vrataṃ samādāya niścayena nirantaraṃ/ p.21.1cd/.pūrṇe dvādaśame varṣe punar brāhmaṇatāṃ vrajet// p.21.2ab/.iti niḥsaraṇaṃ dṛṣṭaṃ brāhmaṇais tu tapasvibhiḥ/ p.21.2cd/.kumārgagāmibhir mūḍhair aniḥsaraṇadarśibhiḥ// p.21.3/ tad idaṃ brāhmaṇa te bravīmi, saṃjñāmātrakam idaṃ lokasya yad idam ucyate brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra ity vā/ sarvam idam ekam eveti vijñaya putrāya me śārdūlakarṇāya prakṛtiṃ māṇavikāmanuprayaccha bhāryā^arthāya/ yāvantaṃ kula^śulkaṃ manyase tāvantam anupradāsyāmi/ idaṃ ca khalu punarvacanaṃ śrutvā triśaṅkor mātaṅga^rājasya brāhmaṇaḥ puṣkarasārī abhiṣaktaḥ kupitaś caṇḍībhūto +anāttamanāḥ kopaṃ ca dveṣaṃ ca catpratyayaṃ janayitvā lalāṭe triśikhāṃ bhṛkuṭiṃ kṛtvā kaṇṭhaṃ (22) dhamayitvā +akṣiṇī parivartya nakula^piṅgalāṃ dūṣṭim utpādya triśaṅkuṃ mātaṅga^rājam idam avocat/ p.22.1ab/.asamīkṣyaitattvayā hi kṛtā saṃjñeyam īdṛśī/ p.22.1cd/.ekaiva jātir loke +asmin sāmānyā na pṛthag^vidhā// p.22.2ab/.kathaṃ śvapāka^jātīyo brāhmaṇaṃ veda^pāragaṃ/ p.22.2cd/.nihīnayonijo bhūtvā vimarditum iha^icchasi// p.22.3/.rājānaḥ khalu vṛṣala prati[vi]bhāgajñā bhavanti/ tad yathā deśa^dharme vā nagara^dharme vā grāma^dharme vā nigamadhama vā śulka^dharme vā āvāha^dharme vā vivāha^dharme vā pūrva^karmasu vā/ catvāra ime vṛṣala varṇāḥ/ yad uta brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdra iti/ teṣāṃ vivāha^dharmeṣu catasro bhāryā brāhmaṇasya bhavanti/ tad yathā brāhmaṇī kṣatriyā vaiśyā śūdrī ceti/ tisraḥ kṣatriyasya bhāryā bhavanti/ kṣatriyā vaiśyā śūdrī ceti/ vaiśyasya dve bhārye bhavataḥ/ vaiśyā śūdrī ceti/ śūdrasya av ekā bhāryā bhavati śūdrī eva/ evaṃ brāhmaṇasya vṛṣala catvāraḥ putrā bhavanti/tad yathā brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ceti/ kṣatriyasya trayaḥ putrāḥ, kṣatriyo vaiśyaḥ śūdra iti/ vaiśyasya dvau putrau, vaiśyaḥ śūdra iti/ śūdrasya tv eka eva putro bhavati yad uta śūdra eva/ p.22.4/.te brāhmaṇāḥ punar vṛṣala brahmaṇaḥ putrāḥ/ aurasā mukhato jātāḥ/ urasto bāhutaḥ kṣatriyāḥ/ nābhito vaiśyāḥ/ padbhyāṃ śūdrāḥ/ p.22.5/.brahmaṇā^ayaṃ khalu vṛṣala lokaḥ sarva^bhūtāni nirmitāni/ p.23.1ab/.tasya jyeṣṭhā vayaṃ putrāḥ kṣatriyās tad anantaraṃ/ p.23.1cd/.vaiśyāstritīyakā varṇāḥ śūdranāmnā caturthakaḥ// iti// p.23.2/.sa tvaṃ vṛṣala caturthe +api varṇe na saṃdṛśyase/ ahaṃ ca^agre varṇe śreṣṭhe varṇe parame varṇe pravare varṇe/ paramārthaṃ ca saṃyogamākāṅkṣasi praṇaśya tvaṃ vṛṣala kṣipraṃ / mā ca^asmākam avamaṃsthāḥ/ p.23.3/.idaṃ punarvacanaṃ śrutvā brāhmaṇasya puṣkarasāriṇas triśaṅkur mātaṅga^rāja idam avocat/ idam atra brāhmaṇa śṛṇu yad bravīmi/ brahmaṇā^ayaṃ lokaḥ, sarva^bhūtāni nirmitāni/ p.23.4ab/.tasya jyeṣṭhā vayaṃ putrāḥ kṣatriyās tad anantaraṃ/ p.23.4cd/.vaiśyās trṛtīyakā varṇāḥ śūdranāmnā caturthakaḥ//iti// p.23.5ab/.sapāda^jaṅghāḥ sanakhāḥ samāṃsāḥ sapārśvapṛṣṭhāś ca narā bhavanti/ p.23.5cd/.ekāṃśato nāsti yato viśeṣo varṇāś ca catvāra ito na santi// p.23.6ab/.atho viśeṣaḥ pravatosti kaścit tad brūhi yac ca^anumataṃ yathā te/ p.23.6cd/.atho viśeṣaḥ pravaro hi nāsti varṇāś ca catvāra ito na santi// p.24.1ab/. yathā hi dāurukā bālāḥ krīḍamānā mahā^pathe/ p.24.1cd/.pāṃśupuñjāni saṃpiṇḍya svayaṃ nāmāni kurvate// p.24.2ab/.idaṃ kṣīram idaṃ dadhi; idaṃ māṃsam idaṃ ghṛtaṃ/ p.24.2cd/.na ca bālasya vacanāt pāṃśavo +annaṃ bhavanti hi// p.24.3ab/.varṇās tathāiva catvāro yathā brāhmaṇa bhāṣase/ p.24.3cd/.pāṃśupuñjābhidhānena yogo [yaḥ ko] py eṣa na vidyate// p.24.4ab/.na keśena na karṇābhyāṃ na śīrṣaṇa na cakṣuṣā/ p.24.4cd/.na mukhena na nāsayā na grīvaya na bāhunā// p.24.5ab/.norasāpyatha pārśvābhyāṃ na pṛṣṭhena^udareṇa ca/ p.24.5cd/.norubhyām atha jañṅhābhyāṃ pāṇipāda^nakhena ca// p.24.6ab/.na svareṇa na varṇena na sarvāṃśair na maithunaiḥ/ p.24.6cd/.nānāviśeṣaḥ sarveṣu manuṣyeṣu hi vidyate// p.24.7ab/.yathā hi jātiṣv anyāsu liṅgaṃ yoniḥ pṛthak pṛthak/ p.24.7cd/.sāmānyaṃ kāraṇaṃ tatra kiṃ vā jātiṣu manyase// p.24.8ab/.saśīrṣakāś ca^atha narāsthi^yuktāḥ sacarmakāḥ sendriyasodarāś ca/ p.24.8cd/.ekāṃśato nāsti yato viśeṣo varṇā na yuktāś caturo +abhidhātuṃ// p.24.9ab/.athāsti kaścit pravaro viśeṣas tad brūhi yaccānumataṃ yathā te/ p.24.9cd/.atho viśeṣaḥ pravaro +atra nāsti varṇā na yuktāś caturobhidhātuṃ// p.25.1ab/.doṣo hy ayaṃ ca^atra bhaved ayukto yad yat tvayā ca^abhihitaṃ nidāne/ p.25.1cd/.śrutvā tu mattaḥ pratipadya saumya yac ca^atra manye śṛṇucodyamānaṃ// p.25.2ab/.yac ca^atra yuktaṃ viṣamaṃ samaṃ vā tāt te pravakṣyāmi niyujyamānaḥ/ p.25.2cd/.doṣo hi yaś ca^api bhaved ayukto vakṣyāmi te hy uttarata^uttaraṃ ca/ p.25.3ef/.śrutvā tu mattaḥ pratipadya saumya karma^adhipatyaprabhavā manuṣyāḥ// p.25.4/.anumānam api te brāhmaṇa yadi pramāṇaṃ, tatra yad bravīṣi brahmā eka iti tasmāt prajā api eka^jātyā eva/ vayam apy eka^jātyā bhavāmaḥ/ yac ca vravīṣi brahmaṇā^ayaṃ lokaḥ sarva^bhūtāni ca nirmitāni^iti/ sa cette brāhmaṇa idaṃ pramāṇaṃ, tad idaṃ te brāhmaṇa ayuktaṃ yad bravīṣi catvāro varṇā brāhmaṇāḥ kṣatriyā vaiśyā śūdrāś ceti/ p.25.4/.api tu brāhmaṇa mithyā mama vaco bhavet yadi brāhmaṇa saṃvādena munuṣyajāter nānā^karaṇaṃ prajñāyate/ yad uta śīrṣato vā mukhato vā karṇato vā nāsikāto vā (26) bhrūto vā rūpato vā saṃsthānato vā varṇato vā ''kārato vā yonito vā ''hārato vā sambhāvato vā nānā^karaṇaṃ prajñāyate/ p.26.1/.tad yathā^api bhoḥ puṣkarasārin gavāś ca gardabho ṣṭramṛgapakṣyajaiḍakā^nāmaṇḍajajarāyujasaṃsvedajaupapādukānāṃnānā^karanaṃ prajñāyate/ yad uta pādato +api mukhatopi varṇato +api saṃsthānato +api āhārato +api yonisambhavato +api nānā^karaṇaṃ prajñāyate naca^evaṃ teṣāṃ caturṇāṃ varṇānāṃ nānā^karaṇaṃ prajñāyate/ tat tasmāt sarvam idam ekam iti/ p.26.2/.api ca/ brāhmaṇāmīṣāṃ phalguvṛkṣāṇāmāmrātakajambukharjūrapanasadālāvanatindukamṛdvīkabīja^pūrakakapitthākṣoḍanārikelatiniśakarañja^ādīnāṃ nānā^karaṇaṃ prajñāyate/ yad uta mūlataś ca skandhataś ca tvagbhāgataś ca sārataś ca patrataś ca puṣpataś ca phalataś ca nānā^karaṇaṃ prajñāyate/ na ca^evaṃ caturṇāṃ varṇānāṃ nānā^karaṇaṃ prajñāyate/ p.26.3/.tad yathā brāhmaṇāmīṣāṃ sthalajānāṃ vṛkṣāṇāṃ sāratamālanaktamālakarṇikārassaptaparṇaśirīṣakovidārasyandanacandanaśiṃśapairaṇḍakhadira^ādīnāṃ nānā^karaṇaṃ prajñāyate/ p.26.4/.yad uta mūlataś ca skandhataś ca tvagbhāgataś ca gulmataś ca sārataś ca patrataś ca puṣpataś ca phalataś ca viśeṣa upalabhyate/ na ca^evaṃ caturṇāṃ varṇānāṃ nānā^karaṇaṃ prajñāyate/ p.26.5/.tad yathā bhoḥ puṣkarasārinn amīṣāṃ kṣīravṛkṣāṇām udumbaraplakṣāśvatthanyagrodhavalgukety evam ādīnāṃ nānā^karaṇaṃ prajñāyate/ yad uta mūlataś ca skandhataś ca tvag bhāgataś ca sārataś ca patrataś ca puṣpataś ca phalataś ca nānā^karaṇaṃ prajñāyate/ na tv eva caturṇāṃ varṇānāṃ nānā^karaṇaṃ prajñāyate/ p.26.6/.tad yathā puṣkarasārinn amīṣām api phalabaiṣajyavṛkṣāṇām āmalakīharītakīvibhītakī pharasaka^ādīnām anyāsām api vividhānām oṣadhīnāṃ grāma^jānāṃ pārvatīyānāṃ tṛṇa^vanaspatīnāṃ nānā^karaṇaṃ prajñāyate/ yad uta mūlataś ca skandhataś ca (27) gulmataś ca sārataś ca patrataś ca puṣpataś ca phalataś ca nānā^karaṇaṃ prajñāyate/ na tv eva caturṇāṃ varṇānāṃ nānā^karaṇaṃ prajñāyate/ p.27.1/.tad yathā sthalajānāṃ puṣpa^vṛkṣāṇām atimuktaka^campaka^pāṭalānāṃ sumanā vārṣikādhanaṣkārika^ādīnāṃ nānā^karaṇaṃ prajñāyate/ yad uto rūpato +api varṇato +api gandhato +api saṃsthānato +api nānā^karaṇaṃ prajñāyate/ na tv eva caturṇāṃ varṇānāṃ nānā^karaṇaṃ prajñāyate/ p.27.2/.tad yathā brāhmaṇām īṣām api jalajānāṃ puṣpāṇāṃ padma^utpala^saugandhika^mṛdu^gandhika^ādīnāṃ nānā^karaṇaṃ prajñāyate/ yad uta rūpataś ca gandhataś ca saṃsthānataś ca vaṇataś ca nānā^karaṇaṃ prajñāyate/ natveva varṇānāṃ nānā^karaṇaṃ prajñāyate/ tad yathā puṣkarasārin amī brāhmaṇā iti kṣatriyā iti vaiśyā iti śūdrā iti/ tasmād ekam eva^idaṃ sarvam iti/ p.27.3ab/.apy anyat te pravakṣyāmi brāhmaṇaiḥ kalpitaṃ yath|ā/ p.27.3cd/.śiraḥ satāraṃ gaganam ākāśam udaraṃ tathā// p.27.4ab/.parvatāś ca^apy ubhāv ūrū pādau ca dharaṇī^talaṃ/ p.27.4cd/.sūryācandramasau netre roma tṛṇa^vanaspatī// p.27.5ab/.aśrūṇy avocad varṣā +asya nadyaḥ prasrāvam eva ca/ p.27.5cd/.sāgarāś ca^apy amedhyaṃ vai; evaṃ brahmā prajāpatiḥ// p.28.1/.parīkṣasva tvaṃ brahmaṇaḥ sva^lakṣaṇaṃ/ yasmād brahmaṇo brāhmaṇā utpannās tasmāt kṣatriyā api vaiśyā api śūdrā apy utpannāḥ/ p.28.2ab/.evaṃ prasūtir yadi tatvataḥ syāt tato hi syād varṇa^kṛto viśeṣaḥ/ p.28.2cd/.yadi brāhmaṇā brahma^lokaṃ vrajeyus trayaś ca varṇā na vrajeyuḥ svargaṃ/ p.28.2ef/.evaṃ bhaved varṇa^kṛto viśeṣo na cenna catvāro bhavanti varṇāḥ// p.28.3ab/.yasmād dhi varṇaś caturtha evaṃ prayāti svargaṃ svakṛtena karmaṇā/ p.28.3cd/.yatas tapaś ca^ārṣam iha praśastaṃ tasmād dvijāter na viśeṣaṇaṃ syād// p.28.4ab/.yadi brāhmaṇaḥ syād ihaika eva dvijihvaś catuḥ^śravaṇas tathā^eva/ p.28.4cd/.catur^viṣāṇo bahupād dviśīrṣa evaṃ kṛte varṇa^kṛto viśeṣaḥ// p.29.1ab/.rāgaiś ca nāma paraghātanaṃ ca evaṃ prakāraṃ ca viheṭhanaṃ ca/ p.29.1cd/.sattvasya vai karmaṇo dhvaṃsanaṃ ca etāny akalyāṇakṛtāni vipraiḥ// p.29.2ab/.yuddhaṃ vivādṃ kalahāny abhīkṣṇaṃ goprokṣaṇaṃ cintitaṃ brāhmaṇair hi/ p.29.2cd/.atharvaṇaḥ karmaṇā trāsanaṃ ca etāni mantrāṇi kṛtāni vipraiḥ// p.29.3ab/.pāpecchatā bahu^jana^vañcanaṃ ca śāṭhyaṃ ca dhaurtyaṃ ca tathā^eva kalpaṃ/ p.29.3cd/.evaṃ pareṣām ahitaṃ vicintya kadā ca te svargam ito vrajeyuḥ// p.29.4ab/.ye brāhmaṇā ugratapā vinītā vratena śīlena sadā hy upetāḥ/ p.29.4cd/.ahiṃsakā ye dama saṃyame ratās te brāhmaṇā brahma^puraṃ vrajanti// p.29.5ab/.saha^asthi^māṃsaḥ sanakhaḥ sacarmā duḥkhaṃ sukhaṃ mūtra^purīṣam ekaṃ/ p.29.5cd/.pañca^indriyair nāsti yato viśeṣas tasmān na vai varṇa^catuṣka eṣaḥ// p.29.6/.tad yathā nāma brāhmaṇa kasya^cit puruṣasya catvāraḥ putrā bhaveyuḥ/ sa teṣāṃ nāmāni kuryān nandaka iti vā jīvaka iti vā aśoka iti vā śatāyur iti vā / iṣṭāś ca (30) punar bho etasya puruṣasya putrā bhaveyuḥ/ tatra yo nandakaḥ sa nandet/ yo jīvakaḥ sa īvet/ yo +aśokaḥ sa na śocet/ yaḥ śatāyuḥ sa varṣaśataṃ jīvet/ p.30.1/.nāmataḥ punar brāhmaṇa teṣāṃ nānā^karaṇaṃ prajñāyate na jātitaḥ/ tatkasya hetoḥ/ iha khalu punar brāhmaṇa pitṛtaḥ putro jāyte/ tasmāc ca tatredaṃ vyākaraṇaṃ bhavati: p.30.2ab/.mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ/ p.30.2cd/.yady evaṃ bho vijānāsi na te (putrā) parabhūtāḥ kvacit// p.30.3/.parīkṣasva brāhmaṇa saṃyageva ko +atra brāhmaṇaḥ kṣatriyo vaiśyaḥ śūtra iti/ p.30.4ab/.sarve kāṇāś ca kubjāś ca sarve +apasmāriṇopi vā/ p.30.4cd/.kilāsinaḥ kuṣṭhinaś ca gaurāḥ kṛṣṇāḥ pṛthak pṛthak// p.30.5/.pratiṣṭhitāḥ samamajjānakhatvacapārśva^udaravaktrāḥ prajā hi tāḥ svakarmaṇā/ evaṃ gate brāhmaṇa naiva bhavati viśeṣaḥ/ ko jāti^kṛto viśeṣaḥ/ p.30.6/.yasmān na jāter viśeṣaṇo +asti tasmān na vai varṇa^catuṣka eva/ p.31.1/.tasmāt te brāhmaṇa bravīmi saṃjñāmātram idaṃ lokasya yad idaṃ brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā caṇḍāla iti vā/ ekam idaṃ sarvam idam ekaṃ/ putrāya me śārdūlakarṇāya prakṛtiṃ duhitaram utsṛja bhāryā^arthāya yāvantaṃ kula^śulkaṃ manyase tāvantam anupradāsyāmi/ p.31.2/.idaṃ punarvacanaṃ śrutvā triśaṅkor mātaṅga^rājasya brāhmaṇaḥ puṣkarasārīdam avocat/ kiṃ punarbhavatā ṛgvedo +adhītaḥ, yajurvedo +adhītaḥ, sāmavedo +adhītaḥ, atharvavedo +adhītaḥ, āyurvedo +adhītaḥ kalpādhyāyo pi/ adhyātmam api mṛgacakraṃ vā nakṣatra^gaṇo vā tithi^kramagaṇo vā tvayādhītaḥ/ karma^cakraṃ vā tvayādhigataṃ/ athavā +aṅgavidyā vā vastravidyā vā śivāvidyā śakunividyā vā tvayādhītā/ athavā rāhucairtaṃ vā śukra^caritaṃ vā grahacaritaṃ vā tvayādhītaṃ/ athavā lokāyateṃ bhavatā bhāṣyapravacanaṃ vā pakṣādhyāyo vā nyāyo vā tvayādhītaḥ/ p.32.1/.evam ukte triśaṅkur mātaṅga^rāhaḥ puṣkarasāriṇaṃ brāhmaṇam etad avocat/ etac ca mayā brāhmaṇādhītaṃ bhūyaś ca^uttaraṃ / yad api te brāhmaṇa evaṃ syād aham asmi mantreṣu pāraṃ prāpta iti/ tatra te brāhmaṇa saha dharmeṇānumānaṃ pravakṣyāmi/ na khalv evaṃ brāhmaṇa prāthamakalpikānāṃ sattvānām etad abhavat/ yad uta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā/ ekam idaṃ sarvam idam ekaṃ/ p.32.2/.atha brāhmaṇa sattvānāmasadṛśānāṃ ca^ubhayathā sadṛśānāṃ tato +anye sattvāḥ śālikṣetrāṇi kelāyanti gopāyanti vāpayanti vā/ te +amī kṣatriyā iti saṃjñā udapādi/ athātra brāhmaṇa tad anyatamānāṃ sattānām etad abhavat/ parigraho rogaḥ parigraho gaṇḍaḥ parigrahaḥ śalyaḥ/ yannu vayaṃ svaparigraham apahāyāraṇyāyatanaṃ gatvā tṛṇa^kāṣṭhaśākhāparṇapalāśakānupasaṃhṛtya tṛṇa^kuṭikāṃ vā parṇakuṭikāṃ vā kṛtvā praviśya dhyāyena iti/ p.32.3/.atha te sattvās taṃ svakaṃ parigraham apahāyāraṇyāyatanaṃ gatvā tṛṇa^kāṣṭhaśākhāpatraparṇapalāśakais tṛṇa^kuṭiṃ vā parṇakuṭikāṃ vā kṛtvā tatra^eva praviśya dhyāyanti sma/ te tatra sāyam āsanahetoḥ prāntavāṭikāṃ prātaraśanahetoś ca grāmaṃ piṇḍāya praviśanti sma/ p.32.4/.atha teṣāṃ grāma^vāsināṃ sattvānām etad abhavat/ duṣkarakārakā vata bhoḥ sattvā ye svakaṃ parigraham utṛjya grāma^nigamajana^padebhyo bahir nirgatās teṣāṃ bahirmanaskā brāhyaṇā iti saṃjñā udapādi/ te ca punar grāma^vāsinaḥ sattvās tān atīva satkurvanti sma/ teṣāṃ ca dātavyaṃ manyante sma/ p.33.1/.atha teṣām eva sattvānām anyatame sattvās tāni dhyānāny asaṃbhāvayanto grāmeṣv avatīrya mantra^padān svādhyāyanti sma/ tāṃs te grāma^nivāsina āhuḥ --- na levalam ime sattvā ime +adhyāpakāḥ, teṣām adhyāpakā iti loke saṃjñā udapādi/ p.33.2/.ayaṃ hetur ayaṃ pratyayo brāhmaṇānāṃ loke prādurbhāvāya/ athānyatame sattvā viveka^kāla^pratisaṃyuktān karma^antān vividhān artha^pratisaṃyuktān kurvanti sma/ teṣāṃ vaiśyā iti saṃjñā udapādi/ p.33.3/.athānyatame sattvāḥ kṣudreṇa karmaṇā jīvikāṃ kalpayanti sma/ teṣāṃ śūdrā iti saṃjñā udapādi/ p.33.4/.bhūta^pūrvaṃ brāhamṇa anyatamaḥ sattvo vadhūm ādāya ratham āruhyānyatam asminn araṇyapradeśe gataḥ/ tatra ca ratho bhagnaḥ/ tasmān mātaṅgama [mā tvaṃ gamaḥ] iti saṃjñā udapādi/ p.33.5/.kṣetraṃ karṣanti ye teṣāṃ karṣakā iti saṃjñā prvṛttā/ bhāṣyeṇa ca parṣadaṃ rañjayati dharmeṇa śīlabratasamācāreṇa samyak, tasya rājā iti saṃjñā +abhūt/ p.33.6/.tato +anye sattvā vāṇijyayā jīvikāṃ kalpayanti teṣāṃ vaṇija iti saṃjñā (34) udapādi/ tataś ca^anye sattvāḥ pravrajanti sma/ pravrajitvā parān jayanti kleśān jayanti^iti teṣāṃ pravrajitā iti loke saṃjñā udapādi/ p.34.1/.api tu brāhmaṇa ekaiva saṃjñā loka udapādi/ tāṃ te pravakṣyāmi/ p.35.1/.brahmā loke +asmin imān vedān vācayati/ brahmā devānāṃ parama^tāpasaḥ/ indrasya kauśikasya vedān vācayati sma/ indraḥ kauśiko +araṇemi gautamaṃ vedān vācayati/ araṇemi gautamaḥ śvetaketuṃ vedān vācayati/ śvetaketuḥ śukaṃ paṇḍitaṃ vedān vācayati/ śukaḥ paṇḍitaś ca vedān vibhajati sma/ tad yathā puṣyo bahv^ṛcānāṃ paṃktiś chantogānām eka^viṃśatir adhvaryavaḥ/ kratur artha^vaṇikānāṃ/ bahv^ṛcānām ete brāhmaṇāḥ/ sarve te vyākhyāyante/ puṣya eko bhūtvā pañca^viṃśatidhā bhinnaḥ/ tad yathā śuklā valkalā māṇḍavyā iti/ tatra daśa śuklāḥ/ aṣṭau valkalāḥ/ sapta māṇḍavyāḥ/ itīyaṃ brāhmaṇa bahv^ṛcānāṃ śākhā/ puṣya eko bhūtvā pañca^viṃśatidhā bhinnaḥ/ p.35.2/.anumānam api brāhmaṇa pramāṇaṃ chandogānāṃ/ brāhmaṇāḥ sarva ete chandogāḥ/ paṃktir ety ekā bhūtvā sa^aśīti^sahasradhā bhinnā/ tad yathā śīlavalkā araṇemikā laukākṣāḥ kauthumā brahma^samā mahā^samā mahā^yāgikāḥ sa^atyam ugrāḥ samanta^vedāḥ/ p.36.1/.tatra śīlavalkā viṃśatiḥ/ araṇemikā viṃśatiḥ/ laukākṣāś catvāriṃśat/ kauthumānāṃ śataṃ/ brahma^samānāṃ śataṃ/ mahā^samānāṃ pañca^śatāni/ mahā^yāgikānāṃ śataṃ/ sa^atyam ugrāṇāṃ śataṃ / samanta^vedānāṃ śataṃ/ itīyaṃ brāhmaṇa^chandogānāṃ śākhā/ paṃktir ity ekā bhūtvā sa^aśīti sahasradhā bhinnā/ p.36.2/.anumānam api pramāṇam adhvaryūṇāṃ/ ete brāhmaṇā eka^viṃśaty adhvaryavo bhūtvā eka^uttaraśatadhā bhinnāḥ/ tad yathā kaṭhāḥ kaṃinā vājasaneyino jātukarṇāḥ proṣṭhapadā ṛṣayaḥ/ tatra daśa kaṭhā daśa kaṇimā ekādaśa vājasaneyinaḥ/trayodaśa jātukarnāḥ/ ṣoḍaśa proṣṭhapadāḥ/ eka catvāriṃśad ṛṣayaḥ/ itīyaṃ brāhmaṇādhvaryūṇāṃ śākhā/ eka^viṃśatyadhvaryavo bhūtvā eka^uttaraśatadhā bhinnāḥ/ p.36.3/.anumānam api brāhmaṇa pramāṇam atharvaṇikānāṃ / ete mantrāḥ sarve te +atharvaṇikāḥ/ kratur eko bhūtvā dvidhā bhinnaḥ/ dvidhā bhūtvā caturdhā bhinnaḥ/caturdhā bhūtvā +aṣṭadhā bhinnaḥ/ aṣṭadhā bhūtvā [nava]daśadhā bhinnaḥ/ itīyaṃ brāhmaṇātharvaṇikānāṃ śākhā/ kratur ekaḥ ṣoḍaśa^uttaradvādaśa^śatadhā bhinnaḥ/ p.36.4/.anumānam api brāhmaṇa pramāṇaṃ pratītya etāni dvādaśa^bhedaśatāni ṣoḍaśabhedāś ca ye brāhmaṇaiḥ paurāṇaiḥ samyag dṛṣṭāḥ/ chandasi vā vyākaraṇe vā lokāyate vā (37) padamīmāṃsāyāṃ vā na caiṣāmūhāpohaḥ prajñāyate/ yad uta eka^jātyo nāmeti viditvā bandhur bhavitum arhati/ tat te vrāhmaṇa bravīmi saṃjñāmātrakam etal lokasya yad uta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā/ ekam idaṃ sarvam idam ekaṃ/ putrāya me śārdūlakarṇāya prakṛtiṃ duhitaram utsṛja bhāryā^arthāya yāvantaṃ kula^śulkaṃ manyase tāvantam anupradāsyāmi/ p.37.1/.idaṃ punarvacanaṃ śrutvā triśaṅkor mātaṅga^rājasya brāhmaṇaḥ puṣkarasārī tuṣṇīṃbhūto madgubhūtaḥ srastaskandho +adhomukho niṣpratibhaḥ pradhyānaparo +asthāt/ p.37.2/.dadarśa triśaṅkur mātaṅga^rājo brāhmaṇaṃ puṣkarasāriṇaṃ tṛṣṇīṃbhūtaṃ madgubhūtaṃ srasta^skandham adhomukhaṃ niṣpratibhaṃ pradhyānaparaṃ sthitaṃ/ dṛṣṭvā ca punar idam abravīt/ yad api te brāhmaṇa evaṃ syād asadṛśena saha sambandho bhaviṣyati^iti/ na punastvayā brāhmaṇa^evaṃ draṣṭavyaṃ/ (38)tat kasya hetoḥ/ ye pramāṇaśrutiśīlapraññādayo guṇā agyrā lokasya te mama putrasya śārdūlakarṇasya saṃvidyante/ yad api te brāhmaṇa evaṃ syāt --- ye vājapiyaṃ yajñaṃ yajanti/ aśvamedhaṃ puruṣa^medhaṃ śāmyaprāśaṃ nirargaḍaṃ yajñaṃ yajanti, sarve te kāyasya bhedātsugatau svarga^loke deveṣūpapadyanta iti/ na punarbrāhmaṇa tvaya^evaṃ draṣṭavyaṃ/ tat kasya hetoḥ/vājapeyaṃ brāhmaṇa yajñaṃ yajamānā aśvamedhaṃ puruṣa^medhaṃ śāmyaprāśaṃ nirargaḍaṃ yajñaṃ ca yajamānā bahudhā mantrān pravartayantaḥ prāṇihiṃsāṃ ca pravartayanti/ tasmāt te brāhmaṇa bravīmi na hy eṣa mārgaḥ svargāya/ ahaṃ te brāhmaṇa mārgaṃ svargāya vyākhāmi/ tac chṛṇu/ p.38.1ab/.śīlaṃ rakṣeta medhāvī prārthayānaḥ sukha^trayaṃ/ p.38.1cd/.praśaṃsāṃ vitta^lābhaṃ ca pretya svarge ca modanaṃ// p.38.2/.yair brāhmaṇa itaḥ pūrvaṃ vājapeyo yajña iṣṭaḥ/ yair aśvamedho yaiḥ puruṣa^medho yaiḥ śāmyaprāśo yair nirargaḍo yajña iṣṭaḥ, parigṛhītas tair nirargalaṃ ca kāmaiḥ kāmaḥ/ ito nākaḥ paryeṣyate/ ye brāhmaṇa itaḥ paścād vājapeyaṃ yajñaṃ yakṣyanti ye +aśvamedhaṃ puruṣa^medhaṃ ye śāmyaprāśaṃ nirargaḍaṃ yajñaṃ yakṣyanti te nirarthakaṃ mahā^vighātaṃ saṃyokṣyanti/ p.38.3/.tasmāt te brāhmana bravīmi --- ehi tvaṃ mayā sārdhaṃ sambandhaṃ yojayasvā/ tat kasya hetoḥ/ dharmeṇa hi caṇḍālā ajugupsanīyā bhavanti/ api ca/ p.39.1ab/.śraddhā śīlaṃ tapastyāgaḥ śrutir jñānaṃ dayaiva ca/ p.39.1cd/.darśanaṃ sarva^vedānāṃ svargavrata^padāni vai// p.39.2/.pramāṇam aṣṭaprakāraṃ svargāya/ tad ebhir aṣṭābhiḥ prakāraiḥ svargagamanam iṣyate/ ye prāyeṇa jānanti viśeṣeṇa khalv apy anekair vividhari yajñaiḥ/ aṣṭau cemā brāhmaṇa nirdiṣṭā mātṛtulyā bhaginyo loke pravartante/ tad yathā aditir devānāṃ mātā/ divit dānavānāṃ/ manur mānavānāṃ/ surabhiḥ saurabheyānāṃ/ vinatā suparṇānāṃ/ kadrur nāgānāṃ/ pṛthivī bhūtānāṃ mātā sarva^bījānāṃ/ marutāṃ mahāmahaḥ/ mahā^kāśyapaṃ manasā vidanti ṛṣayaḥ/ p.39.3/.atha khalu bhoḥ puṣkarasārin brāhmaṇānāṃ saptagotrāṇi vyākhyāsyāmi tāni śrūyantāṃ/ tad yathā gautamā vātsyāḥ kautsāḥ kauśikāḥ kāśyapā vāśiṣṭhā māṇḍavyā ity etāni brāhmaṇa saptagotrāṇi/ eṣām ekaikaṃ gotraṃ saptadhā bhinnaṃ/ atra ye gautamās te kauthumāste gargās te bharadvājāsta ārṣṭiṣeṇās te vaikhānasās te (40) vajrapādāḥ/ tatra ye vātsyāsta ātreyās te maitreyās te bhārgavās te sāvarṇyā ste salolās te bahujātāḥ/ tatra ye kautsās te maudgalyāyanās te gauṇāyanās te lāṅgalāste lagnāste daṇḍalagnāste soma^bhuvāḥ[vah}/ tatra ye kauśikās te kātyāyanās te darbhakātyāyanās te valkalinas te pakṣiṇas te laukākṣās te lohita^āyanāḥ (lohityāyanāḥ) / tatra ye kāśyapās te maṇḍanās te iṣṭās te śauṇḍāyanās te rocaneyās te +anapekṣās te +agniveśyāḥ/ tatra ye vaḥśiṣṭhās te jātukarṇyās te dhānyāyanās te pārāśarās te vyāghranakhās ta āṇḍāyanasta aupamanyavāḥ/ tatra ye māṇḍavyās te bhāṇḍāyanās te dhaumrāyaṇās te kātyāyanās te khalv avāhanās te sugandhārāyaṇās te kāpiṣṭhalāyanāḥ/ p.40.1/.ity etāni brāhmaṇa evam ekonapañcāśad gotrāṇi brāhmaṇaiḥ paurāṇaiḥ samyag dṛṣṭāni chandasi vyākaraṇe padamīmāṃsāyāṃ/ anyāni ca gotrāṇi vistarato mayā vācitāni/ tāni anyair na jñāyante/ p.40.2/.yad utaikatvam iti viditvā bhavān bandhur bhavitum arhati/ tasmāt te brāhmaṇa bravīmi sāmānyaṃ saṃjñāmātrakam idaṃ lokasya yad uta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā/ ekam idaṃ sarvam idam ekaṃ / pppppputrāya me śārdūlakarṇāya prakṛtiṃduhitaram utsṛja bhāryā^arthāya/ yāvantaṃ kula^śulkaṃ manyase tāvantam anupradāsyāmi/ p.41.1/.idaṃ punarvacanaṃ śrutvā triśaṅkor mātaṅga^rājasya brāhmaṇaḥ puṣkarasārī tṛṣṇīṃ bhūto madgubhūtaḥ srastaskandho +adhomukho niṣpratibhaḥ pradhyānaparaḥ sthito +abhūt/ adrākṣīt triśaṅkur mātaṅga^rājaḥ puṣkarasāriṇaṃ brāhmaṇaṃ tūṣṇīṃ bhūtaṃ madgubhūtaṃ srastaskandham abhomukhaṃ niṣpratibhaṃ pradhyānaparaṃ sthitaṃ/ dṛṣṭvā ca punar idam avocat/ p.41.2ab/.yādṛśaṃ vāpyate bījaṃ tādṛśaṃ labhyate phalaṃ/ p.41.2cd/.prajāpater hi caikatve nirviśeṣo bhavaty ataḥ// p.41.3ab/.na ca^indriyāṇāṃ nānātvaṃ kriyābhedaś ca dṛśyate/ p.41.3cd/.brāhmaṇe vānya^jātau vā naiṣāṃ kiñcid viśiṣyate// p.41.4ab/.na hy ātmanaḥ samutkarṣaḥ śreṣṭha tvam iha yujyate/ p.41.4cd/.śukra^śoṇita^sambhūtaṃ yonito hy ubhayaṃ samaṃ// p.41.5ab/.cāturvarṇyaṃ pravakṣyāmi paśu^dharma^kathāṃ tava/ p.41.5cd/.bhavet te bhaginī bhāryā naitad brāhmaṇa yujyate// p.41.6ab/.yadi tāvad ayaṃ loko brahmaṇā janitaḥ svayaṃ/ p.41.6cd/.brāhmaṇī brāhmaṇa^svasā kṣatriyā kṣatriyasvasā// p.41.7ab/.atha vaiśyasya vaiśyā vai śūdrā śūdrasya vā punaḥ/ p.41.7cd/.na bhāryā bhaginī yuktā brahmaṇā janitā yadi// p.41.8ab/.na sattvā brahmaṇo jātāḥ kleśajāḥ karmajāstvamī/ p.41.8cd/.nīcaiś ca^uccaiś ca dūśyante sattvā nānā^āśrayāḥ pṛthak// p.41.9ab/.teṣāṃ ca jātisāmānyād brāhmaṇe kṣatriye tathā/ p.41.9cd/.atha vaiśye ca śūdre ca samaṃ jñānaṃ pravartate// p.42.1ab/.ṛgvedo +atha yajurvedaḥ sāmavedopy atharvāṇaṃ/ p.42.1cd/.itihāso nighaṇṭaś ca kutaś chando nirarthakaṃ// p.42.2ab/.asmākam apy adhyayane maitrī vidyā tathā śikhī/ p.42.2cd/.saṃkrāmaṇī prakāmaṇī stambhanī kāma^rūpiṇī// p.42.3ab/.manojavā ca gāndhārī ghorī vidyā vaśaṅkarī/ p.42.3cd/.kāka^vāṇī ca mantraṃ ca; indrajālaṃ ca bhañjanī// p.42.4ab/.asmākam āsīt puruṣā vidyāsvākhyātapaṇḍitāḥ/ p.42.4cd/.maṇi^puṣpāś ca; ṛṣayo bhāsvarāś ca maharṣayaḥ// p.42.5ab/.saṃprāptā devatā;ṛddhiṃ kiṃ cikitsāsi vidyayā/ p.42.5cd/.aśikṣitāś ca caṇḍālā brāhmaṇā veda^pāragāḥ// p.42.6ab/.kapiñjalādyā janito mantrāṇāṃ pārabhiṃgataḥ/ p.42.6cd/.na hy asau brāhmaṇīputraḥ kiṃ vā brāhmaṇa manyase// p.43.1a/.niṣādyajanayatkālī putraṃ dvaipāyānaṃ muniṃ/ p.43.1b/.ugraṃ tejasvinaṃ bhīṣmaṃ pañcābhijñaṃ mahā^tapaṃ/ p.43.2ab/.na hy asau brāhmaṇīputraḥ kiṃ vā brāhmaṇa vakṣyasi// p.43.2cd/.kṣatriyā reṇukā nāma jajñe rāmaṃ mahā^muniṃ/ p.43.2ef/.paṇḍitaṃ ca vinītaṃ ca sarva^śāstra^viśāradaṃ/ p.43.3ab/.na hy asau brāhmaṇīputraḥ kiṃ vā brāhmaṇa vakṣyasi// p.43.3cd/.ye ca te manujā; āsan tejasā tapasā yutāḥ/ p.43.4ab/.paṇḍitāś ca vinītāś ca loke ca; ṛṣisammatāḥ/ p.43.4cd/.na hi te brāhmaṇīputrāḥ kiṃ vā brāhmaṇa vakṣyasi// p.43.5ab/.saṃjñā kṛteyaṃ lokasya brāhmaṇāḥ kṣatriyās tathā/ p.43.5cd/.vaiśyāx ca^eva tathā śūdrāḥ saṃjñeyaṃ saṃprakīrtitā// p.43.6/.tasmāt te brāhmaṇa bravīmi saṃjñāmātrakam idaṃlokasya yad uta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdara iti vā/ ekam idaṃ sarvam idam ekaṃ/ putrāya me (44) śārdūlakarṇāya prakṛtiṃ duhitaram anuprayaccha bharyarthāya/ yāvantaṃ kula^śulkaṃ manyase tāvantam anupradāsyāmi/ p.44.1/.idaṃ ca punarvacanaṃ śrutvā triśaṅkor mātaṅga^rājasya bbrāhmaṇaḥ puskarasārī triśaṅkuṃ mātaṅga^rājam idam avocat/ kiṃ gotro bhavān/ āha ātreyagotro +asmi/ hiṃpūrvaḥ/ āha/ ātreyaḥ/ kiṃcaraṇaḥāha kāleyamaitrāyaṇīyaḥ/ kati pravarāḥ/ āha trayaḥ pravarāḥ/ tad yathā vātsyāḥ kautsyā bharadvājāś ca/ ke bhavantaḥ sabrahma^cāriṇaḥ/ chandogāḥ/ kati chantogānāṃ bhedāḥ/ ṣaṭ/ te katame/ āha/ tad yathā/ kauthumāḥ/ ca^arāyaṇīyāḥ/ lāṅgalāḥ/ sauvarcasāḥ/ kāpiñjaleyāḥ/ ārṣṭiṣeṇā iti/ p.44.2/.kiṃ bhavato mātṛjaṃ gotraṃ/ āha/ pārāśarīyaṃ/ paṭhatu bhavān sāvitrīṃ/ kathaṃ bhavati/ katyakṣarā sāvitrī/ kathigaṇḍā/ katipadā/ p.44.3/.caturviṃśatyakṣarā sāvitrī/ trigaṇḍā/ aṣṭākṣarapadā/ uccārayatu bhavān sāvitrīṃ/atha khalu bhoḥ puṣkarasārin sotpattikāṃ sāvitrīṃ pravakṣyāmi/ tac chrūyatāṃ/ p.44.4/.kathayatu bhavān/ p.44.5/.bhūta^pūrvaṃ brāhmaṇātīte +adhvani vasur nāma ṛṣir bhūva/ pañcābhijña ugratejā mahānubhāvo dhyānānāṃ lābhī/ tena tatra takṣakaduhitā kapilā nāma āsāditā bhāryā^arthaṃ/ sa tatra saṃrakta^cittas tayā kanyayā sārdhaṃ maithunam agacchat/ sa ṛṣi (45) ṛddhyā bhraṣṭo dhyānebhyo vañcitaḥ/ ṛddhiparihīnaḥ sa vipratisārī ātmano duścaritaṃ vigarhamāṇas tasyāṃ velāyāṃ sāvitrīṃ bhāṣate sma/ tad yathā/ p.45.1/.oṃ bhūr bhuvaḥ svaḥ/ tat savitur vareṇyaṃ bhargo devasya dhīmahi/ dhiyo yo naḥ pracodayāt/ p.45.2/.iti hi brāhmaṇa ajñāna^śodhanārtham imam eva mantraṃ sa brāhmaṇo divā^rātraṃ japati sma/ iyaṃ brāhmaṇānāṃ sāvitrī/ pūrvajaḥ prajāpatiḥ p.45.3ab/.jaṭilastāpaso bhūtvā gahanaṃ vanam āśritaḥ/ p.45.3cd/.gambhīrāv abhāse tatra hy ātmārāmas taporataḥ/ p.45.4/.devasya śreṣṭhakaṃ bhījanam apanābhyo paviṣṭa imaṃmantram ajapat/ iyaṃ kṣatriyāṇāṃ sāvitrī/ p.45.5/.oṃ citraṃ hi vaiśyakanyakā/ atha sā kanyā arthataḥ pravīṇā/ p.46.1/.iyaṃ vaiśyānāṃ sāvitrī/ om atapaḥ sutapaḥ/ jīvema śaradāṃ śataṃ/ paśyema śaradāṃ śataṃ/ iyaṃ śūdrāṇāṃ sāvitrī/ oṃ bhūr bhuvaḥ svaḥ/ p.46.2ab/.kāmā hi loke paramāḥ prajānāṃ kleśaprahāṇe bhūtā antarāyāḥ/ p.46.2cd/.tasmād bhavantaḥ prajahantu kāmān tato +atulaṃ prāpsy atha brahma^lokaṃ/ p.46.3/.itīyaṃ brāhmaṇa brahmaṇā sahāpatinā sāvitrī bhāṣitā, pūrvakaiś ca samyak saṃbuddhair abhyanumoditā/ %nakṣatravaṃśaḥ āgotra 46 p.46.4/.paṭha bhos triśaṅko nakṣatra^vaṃśaṃ/ atha kiṃ/ bhoḥ kathayatu bhavān/ śrūyatāṃ bhoḥ puṣkarasārin nakṣatra^vaṃśaṃ kathayiṣyāmi/ tad yathā/ p.46.5/.kṛttikā rohiṇī mṛgaśirā ārdrā punarvashḥ puṣyaḥ aśleṣā maghā pūrvaphalgunī uttaraphalgunī hastā citrā svātī viśākhā anurādhā jyeṣṭhā mūlā pūrvāṣāḍhā uttarāṣāḍhā abhijit śravaṇā dhaniṣṭhā śatabhiṣā pūrvabhādrapadā uttarabhādrapadā revatī aśvinī bharaṇī / ity etāni bhoḥ puṣkarasārinn aṣṭāviṃśati^nakṣatrāṇī/ p.46.6/.kati^tārakāṇi kati^saṃsthānāni kati^muhūrta^yogāni kim^āhārāṇi kiṃ^daivatāni kiṃ^gotrāṇi/ p.46.7/.kṛttikā bhoḥ puṣkarasārin nakṣatraṃ ṣaṭtāraṃ kṣura^saṃsthānaṃ triṃśan^muhūrta^yogaṃ (47) dadhyāhāram agnidaivataṃ vaiśyāyanīyaṃ gotreṇa/ rohiṇī^nakṣatraṃ pañca^tārakaṃ śakaṭākṛti^saṃsthānaṃ pañca^catvāriṃśan^muhūrta^yogaṃ mṛgamāṃsāhāraṃ prajāpati^daivataṃ bhāradvājaṃ gotreṇa/ mṛgaśirā^nakṣatraṃ tritāraṃ mṛgaśīrṣa^saṃsthānaṃ triṃśan muhūrta^yogaṃ phalamūlāhāraṃ soma^daivataṃ mṛgāyaṇīyaṃ gotreṇa/ ārdra^nakṣatram eka^tāraṃ tilaka^saṃsthānaṃ pañca^daśa^muhūrta^yogaṃ sarpirmaṇḍāhāraṃ sūrya^daivataṃ hārītītāyanīyaṃ gotreṇa/ punarvasu^nakṣatraṃ dvitāraṃ pada^saṃsthānaṃ pañca^catvāriṃśan^muhūrta^yogaṃ madhy?āhāram aditidaivataṃ vāśiṣṭhaṃ gotreṇa/ puṣya^nakṣatraṃ tritāraṃ vardhamāna^saṃsthānaṃ triśan^muhūrta^yogaṃ madhu^maṇḍāhāraṃ bṛhaspati^daivatam aupamanyavīyaṃ gotreṇa/ aśleṣā^nakṣatram eka^tāraṃ tilaka^saṃsthānaṃ pañca^daśa^muhūrta^yogaṃ pāyasa^bhojanaṃ sarpa^daivataṃ maitrāyaṇīyaṃ gotreṇa/ p.47.1/.iti^imāni bhoḥ puṣkarasārin sapta^nakṣatrāṇi pūrva^dvārakāṇi/ maghā^nakṣatraṃ (48)pañca^tāraṃ nadī^kubja^saṃsthānaṃ triśan^muhūrta^yogaṃ tila^kṛsarāhāraṃ pitṛdaivataṃ piṅgalāyanīyaṃ gotreṇa/ pūrvaphalgunī^nakṣatraṃ dvitāraṃ padaka^saṃsthānaṃ triśan muhūrta^yogaṃ vilvabhojanaṃ bhavadevataṃ gautamīyaṃ gotreṇa/ uttaraphalgunī^nakṣatraṃ dvitāraṃ padaka^saṃsthānaṃ pañca^catvāriṃśan^muhūrta^yogaṃ godhūmamatsyāhāram aryamādaivataṃ kauśikaṃ gotreṇa/ hasta^nakṣatraṃ pañca^tāraṃ hasta^saṃsthānaṃ triṃśan^muhūrta^yogaṃ śyāmākabhojanaṃ sūrya^daivataṃ kāśyapaṃ gotreṇa/ citrā^nakṣatram eka^tāraṃ tilaka^saṃsthānaṃ triṃśan^muhūrta^yogaṃ mudgakṛsaraghṛta^pūpāhāraṃ tvaṣṭṛdaivataṃ kātyāyanīyaṃ gotreṇa/ p.48.1/.svātī^nakṣatram eka^tāraṃ tilaka^saṃsthānaṃ pañca^daśa^muhūrta^yogaṃ mudgakṛsaraphalāhāraṃ vāyudaivataṃ kātyāyanīyaṃ gotreṇa/ viśākhā^nakṣatraṃ dvitāraṃ viṣāṇa^saṃsthānaṃ pañca^catvāriṃśan^muhūrta^yogaṃ tila^puṣpāhāram indrāgnidaivataṃ śāṃkhāyanīyaṃ gotreṇa/ p.49.1.ity etāni bhoḥ puṣkarasārin sapta^nakṣatrāṇi dakṣiṇādvārakāṇi/ p.49.2/.anurādhā^nakṣatraṃ catustāraṃ ratnābalī^saṃsthānaṃ triśan^muhūrta^yogaṃ surāmāṃsāhāraṃ mitradaivatam ālaṃbāyanīyaṃ gotreṇa/ jyeṣṭhā^nakṣatraṃ tritāraṃ yavamadhya^saṃsthānaṃ pañca^daśa^muhūrta^yogaṃ śāliyavāgubhojanam indradaivataṃ dīrghakātyāyanīyaṃ gotreṇa/ mūla^nakṣatraṃ saptatāraṃ vṛścika^saṃsthānaṃ triśan^muhūrta^yogaṃ mūlaphalāhāraṃ nairṛtidaivataṃ kātyāyanīyaṃ gotreṇa/ pūrvāṣāḍhā^nakṣatraṃ catustāraṃ govikrama^saṃsthānaṃ triśan^muhūrta^yogaṃ nyagrodhakaṣāyāhāraṃ toyadaivataṃ darbhakātyāyanīyaṃ gotreṇa/ uttarāṣāḍhā^nakṣatraṃ catustāraṃ gajavikrama^saṃsthānaṃ pañca^catvāriṃśan^muhūrta^yogaṃ madhu^lājāhāraṃ viśva^daivataṃ maudgalāyanīyaṃ gotreṇa/ abhijin^nakṣatraṃ tritāraṃ gośīrsa^saṃsthānaṃ ṣaṇ^muhūrta^yogaṃ (50) vāyuāhāraṃ brahma^daivataṃ brahmāvatīyaṃ gotreṇa/ śravaṇā^nakṣatraṃ tritāraṃ yavamadhya^saṃsthānaṃ triṃśan^muhūrta^yogaṃ pakṣimāṃsāhāraṃ viṣṇudaivataṃ kātyāyanīyaṃ gotreṇa/ p.50.1/.ity etāni bhoḥ puṣkarasārin sapta^nakṣatrāṇi paścimadvārakāṇi/ p.50.2/.dhaniṣṭhā^nakṣatraṃ catustāraṃ śakuna^saṃsthānaṃ triṃśan^muhūrta^yogaṃ kulatthapūpāhāraṃ vasudaivataṃ kauṇḍinyāyanīyaṃ gotreṇa/ śatabhiṣā^nakṣatram eka^tāraṃ tilaka^saṃsthānaṃ pañca^daśa^muhūrta^yogaṃ yavāgubhojanaṃ varuṇadaivataṃ tāṇḍyāyanīyaṃ gotreṇa/ pūrvabhādrapadā^nakṣatraṃ dvitāraṃ padaka^saṃsthānaṃ triṃśan^muhūrta^yogaṃ māṃsa^rudhirāhāram ahirbudhnyadaivataṃ jātūkarṇyaṃ gotreṇa/ uttarabhādrapadā^nakṣatraṃ dvitāraṃ padaka^saṃsthānaṃ pañca^catvāriṃśan^muhūrta^yogaṃ (51)māṃsāhāram aryamādaivataṃ dhyānadrāhyāyaṇīyaṃ gotreṇa/ revatī^nakṣatram eka^tāraṃ tilaka^saṃsthānaṃ triśan^muhūrta^yogaṃ dadhyāhāraṃ pūṣadaivatam aṣṭabhaginīyaṃ gotreṇa/ aśvinī^nakṣatraṃ dvitāraṃ turagaśīrṣa^saṃsthānaṃ triṃśan^muhūrta^yogaṃ madhu^pāyasabhojanaṃ gandharva^daivataṃ maitrāyāṇīyaṃ gotreṇa/ bharaṇī^nakṣatraṃ tritāraṃ bhaga^saṃsthānaṃ triṃśan^muhūrta^yogaṃ tila^taṇḍūlāhāraṃ yamadaivataṃ bhārgavīyaṃ gotreṇa/ p.51.1/.ity etāni bhoḥ puṣkarasārin sapta^nakṣatrāṇi uttara^dvārakāṇi/ p.51.2/.amīṣāṃ bhoḥ pppuṣkarasārinn aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ ṣaṇ^nakṣatrāṇi pañca^catvāriṃśan^muhūrta^yogāni/ tad yathā/ rohiṇī punarvasu uttaraphalgunī viśākhā uttarāṣāḍhā uttarabhādrapadā ceti/ p.51.3/.pañca^nakṣatrāṇi pañca^daśa^muhūrta^yogāni/ tad yathā/ ārdrā aśleṣā svātī jyeṣṭhā śatabhiṣā ceti/ eko +abhijit ṣaṇ^muhūrta^yogaḥ/ avaśiṣṭāni triṃśan^muhūrta^yogāni/ p.52.1/.amīṣāṃ bhoḥ puṣkarasārin saptānāṃ nakṣatrāṇāṃ pūrva^dvārikāṇāṃ kṛttikā prathamā nāmāśleṣā paścimā nāma/ amīṣāṃ saptānāṃ nakṣatrāṇāṃ dakṣiṇa^dvārikāṇāṃ maghā prathamā nāma viśākhā paścimā nāma/ amīṣāṃ paścimadvārikāṇāṃ saptānāṃ nakṣatrāṇām anurādhā prathamā nāma śravaṇā paścimā nāma/ amīṣāṃ saptānāṃ nakṣatrāṇām uttara^dvārikāṇāṃ dhaniṣṭhā prathamā nāma bharaṇī paścimā nāma/ p.53.2/.amīṣāṃ bhoḥ puṣkarasārinn aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ sapta balāni/ katamāni sapta/ yad uta trīṇi pūrvāṇi viśākhānurādhā punarvashḥ svātiś ca/ trīṇi dāruṇāni/ ārdrā aśleṣā bharaṇī ceti/ catvāri sammānanīyāni/ yad uta trīṇi uttarāṇi rohiṇī ceti/ pañca mṛdukāni/ śravaṇā dhaniṣṭhā śatabhiṣā jyeṣṭhā mūlā iti/ pañca dhāraṇīyāni/ hastā citrā aśleṣā maghā abhijic ceti/ catvāri kṣipra^karaṇīyāni/ yad uta kṛttikā mṛgaśirā puṣyā aśvinī ceti/ %nakṣatrāṇāṃ yogaḥ p.52.3/.amīṣāṃ bhoḥ puṣkarasārinn aṣṭaviṃśatīnāṃ nakṣatrāṇāṃ trayo yogā bhavanti/ ṛṣabhānusārī yogaḥ/ vatsānusārī yogaḥ/ yuganaddho yogaḥ/ tatra nakṣatraṃ yadi purastād gacchati candraś ca pṛṣṭhataḥ, ayam ucyate ṛṣabhānusārī yoga iti/ yad uta candraḥ purastād gacchati nakṣatraṃ ca pṛṣṭhataḥ, tadā bhavati vatsānusārī yogaḥ/ yadi punaś candro nakṣatraṃ ca^ubhau samau yugapad gacchataḥ, tadāyam ucyate yuganaddho yoga iti/ %grahaḥ 53 p.53.1/.atha khalu bhoḥ puṣkarasārin grahān pravakṣyāmi tac chrūyatāṃ/ tad yathā śukro bṛhaspatiḥ śanaiścaro budho +aṅgārakaḥ sūryas tārādhipatiś ceti/ %rātridivasayor hrāsavṛddhī 53 p.53.2/.evaṃ viparivartamāne loke nakṣatreṣu pravibhakteṣu kathaṃ rātridivasānāṃ hrāso vṛddhiś ca bhavati/ tad ucyate/ p.53.3/.hemantānāṃ dvitīye māsi rohiṇyām aṣṭamyāṃ dvādaśa^muhūrto divaso bhavati/ aṣṭādaśa^muhūrtā rātriḥ/ grīṣmāṇāṃ paścime māse rohiṇyām aṣṭamyām aṣṭādaśa^muhūrto divaso bhavati/ dvādaśa^muhūrtā rātriḥ/ varṣāṇāṃ paścime māse rohiṇyām aṣṭamyāṃ catur^daśa^muhūrto divaso bhavati/ ṣoḍaśa^muhūrtā rātriḥ/ p.53.4/.kiṃ bhos triśaṅko rātridivasānāṃ prasthānaṃ/ divasānudivasaṃ/ kiṃ pakṣasya prasthānaṃ/ (54)pratipad/ kiṃ saṃvatsarasya prasthānaṃ/ pauṣaḥ/ kim ṛtūnāṃ prasthānaṃ/ prāvṛṭ/ %^muhūrtanāmāni 54 p.54.1/.kiṃ bhos triśaṅko kṣaṇasya parimāṇaṃ / kiṃ lavasya/ kiṃ muhūrtasya/ p.54.2/.tad yathā bhoḥ puṣkarasārin striyā nātidīrghahrasvaḥ kartinyāḥ sūtrodyāmaḥ/ evaṃ dīrghas tatkṣaṇaḥ/ viṃśatyadhikaṃ tatkṣaṇaśatam ekaḥ kṣaṇaḥ/ ṣaṣṭikṣaṇā eko lavaḥ/ triṃśallavā eko muhūrtaḥ/ etena kramasambandhena triṃśan^muhūrtam ekaṃ rātridivasam anumīyate/ teṣāṃ muhūrtānām imāni nāmāni bhavanti/ p.54.3/.āditya udayati ṣaṇṇavati^pauruṣāyāṃ chāyāyāṃ caturojā nāma muhūrto bhavati/ ṣaṣṭipauruṣāyāṃ chāyāyāṃ śveto nāma muhūrto bhavati/ dvādaśa^pauruṣāyāṃ chāyāyāṃ samṛddho nāma muhūrto bhavati/ ṣaṭpauruṣāyāṃ chāyāyāṃ śarapatho nāma muhūrto bhavati/ p.55.1/.pañca^pauruṣāyāṃ chāyāyām atisamṛddho nāma muhūrto bhavat/ catuḥ^pauruṣāyāṃ chāyāyām udgato nāma muhūrto bhavati/ tripauruṣāyāṃ chāyāyāṃ sumukho nāma muhūrto bhavati/ sthite madhyāhne vajrako nāma muhūrto bhavati/ parivṛtte madhyāhne tripuruṣāyāṃ chāyāyāṃ rohito nāma muhūrto bhavati/ p.55.2/.catuḥ^pauruṣāyāṃ chāyāyāṃ balo nāma muhūrto bhavati/ pañca^pauruṣāyāṃ chayayaṃ vijayo nāma muhūrtaḥ/ ṣaṭpauruṣāyāṃ chāyāyāṃ sarva^raso nāma muhūrtaḥ/ dvādaśa^paruṣāyāṃ chāyāyāṃ vasur nāma muhūrtaḥ/ ṣaṣṭipauruṣāyāṃ chāyāyāṃ sundaro nāma muhūrtaḥ/ avataramāṇa āditye ṣaṇṇavati^pauruṣāyāṃ chāyāyāṃ parabhayo nāma muhūrto bhavati/ p.55.3/.ity etāni divasasya muhūrtāni/ p.55.4/.atha khalu bhoḥ puṣkarasārin rātryā muhūrtāni vyākhyāsyāmi/astaṃgata āditye raudro nāma muhūrtaḥ/ tatas tārāvacaro nāma muhūrtaḥ/ saṃyamo nāma muhūrtaḥ (56) sāṃpraiyako nāma muhūrtaḥ/ ananto nāma muhūrtaḥ/ gardabhā nāma muhūrtaḥ/ rākṣaso nāma muhūrtaḥ/ sthite +ardharātre +avayavo nāma muhūrtaḥ/ atikrānte +ardharātre brahmā nāma muhūrtaḥ/ ditir nāma muhūrtaḥ/ ātapāgnir nāma muhūrta/ abhijin nāma muhūrtaḥ/ ity etāni rātrer muhūrtanāmāni/ iti bhoḥ puṣkarasārin imāni triśan muhūrtāni yair aho^rātraṃ prajñāyate/ p.56.1/.tatkṣaṇaḥ kṣaṇo lavo muhūrtaḥ / tatra triṃśatitamo bhāgo muhūrtasya lavaḥ/ ṣaṣṭitamo bhāgo lavasya kṣaṇaḥ/ viṃśatyuttarabhāgaśataṃ kṣaṇasya tatkṣaṇaḥ/ tad yathā striyā nātidīrghahrasvaḥ kartinyāḥ sūtrodyāmaḥ/ evaṃ dīrghas tatkṣaṇaḥḥ/ viṃśatyuttarakṣaṇaśataṃ tatkṣaṇasyaikaḥ kṣaṇaḥ/ ṣaṣṭikṣaṇā eko lavaḥ/ triṃśallavā eko muhūrtaḥ/ etena kramayogena triṃśan^muhūrtam ekam aho^rātraṃ/ triṃśad ahorātrāṇy eko māsaḥ/ dvādaśa^māsāḥ saṃvatsaraḥ/ caturojāḥ śvetaḥ samṛddhaḥ śarapatho +atisamṛddha udgataḥ (57) sumukho vajrako rohito balo vijayaḥ sarva^raso vasuḥ sundaraḥ para^bhayaḥ/ raudras tārāvacaraḥ saṃyamaḥ sāṃpraiyako +annanto gardabho rākṣaso +avayavo brahmā ditir arko vidhamano āgneya ātapāgnir abhijit/ p.57.1/.iti^imāni muhūrtānāṃ nāmāni/ %kāla^utpattiḥ 57 p.57.2ab/.kālotpattim api te brāhmaṇa vakṣyāmi śṛṇu/ p.57.2cd/.kālasya kiṃ pramāṇam iti tad ucyate/ p.57.3/.dvāvakṣinimeṣāv eko lavaḥ/ asṭau lavā ekā kāṣṭhā/ ṣoḍaśakāṣṭhā ekā kalā/ kalānāṃ triṃśadeko nāḍikā/ tatra dve nāḍika eko muhūrtaḥ/ p.57.4/.nāḍikāyāḥ punaḥ kiṃ pramāṇaṃ/ tad ucyate/ p.57.5/.droṇaṃ salilasyaikaṃ/ taddharaṇato dve palaśate bhavataḥ/ nālikāchidrasya kiṃ pramāṇaṃ/ suvarṇa^mātraṃ/ upari catur^aṅgulā suvarṇa^śalākā kartavyā/ (58) vṛttaparimaṇḍalā samāntāc caturasrā āyatā/ yadā ca^evaṃ śīryeta tat toyaṃ ghaṭasya tadaikā nāḍikā/ etena nālikāpramāṇena vibhakte dve nāḍika eko muhūrtaḥ/ etena bho brāhmaṇa triṃśan muhūrtāḥ/ yai rātridivasā anumīyanta iti/ p.58.1/.tataḥ ṣoḍaśa nimeṣā ekā kāṣṭhā/ ṣoḍaśa kāṣṭhā ekā kalā/ ṣaṣṭikalā eko muhūrtaḥ/ triṃśan^muhūrtā ekam ahorātram/ triṃśad ahorātrāṇy eko māsaḥ/ dvādaśa^māsāḥ saṃvatsaraḥ/ p.58.2/.etena punarakṣinimeṣeṇa ṣoḍaśakoṭayo +aṣṭapañcāśac ca śata^sahasrāṇi aṣṭāśīti^sahasrāṇi sa evaṃ māpitaḥ/ tac ca brāhmaṇa kālotpattir vyākhyātā/ %krośayojana^utpattiḥ 58 p.58.3/.sṛṇu brāhmaṇa krośayojanānām utpattiṃ/ sapta paramāṇava eko +aṇur bhavati/ saptāṇavaḥ sarva^sūkṣmaṃ dṛsyate/ tad ekaṃ vātāyanarajaḥ/ vātāyanarajāṃsi sapta, śaśa^karajaḥ/ sapta śaśa^karajāṃsy eḍa^karajaḥ/ sapta eḍa^karajāṃśyekaṃ gorajaḥ/ saptagorajāṃsy ekā yūkā/ saptayūkā ekā likṣā/ saptalikṣā eko yavaḥ/ sapta yavā ekāṅguliḥ/ dvādaśāṅgulayo vitastiḥ/ dve vitastī eko hastaḥ/ catvāro hastā ekaṃ dhanuḥ/ dhanuḥ^sahasram ekaḥ krośaḥ/ catvāraḥ krośā eko māgadhayojanaḥ/ yojanasya pramāṇaṃ piṇḍitāṃ/ p.59.1/.paramāṇūnāṃ koṭiśata^sahasrāṇi catur^viṃśatiś caikonatriṃśatkoṭi^sahasrāṇi dvādaśa ca śata^sahasrāṇi/ evaṃ māpitaṃ yojanam iti/ p.59.2/.śṛṇu brāhmaṇa suvarṇasya parimāṇotpattiṃ/ tatkathayatu bhavān/ p.59.3/.dvādaśa yavā māṣakaḥ/ ṣoḍaśa māsakā ekaḥ karṣaḥ/suvarṇasya parimāṇaṃ piṇḍitam iti/ dve koṭī pañca^viṃśatiś ca sahasrāṇi pañca^śatāny aṣṭau ca paramāṇavaḥ/ evaṃ māpitā brāhmaṇa suvarṇasya parimāṇa^utpattiḥ/ p.59.4/.śṛṇu brāhmaṇa palapramāṇaṃ/ catuḥṣaṣṭi^māṣakāḥ palaṃ māgadhakaṃ/ māgadhakayā tulayā palasya parimāṇaṃ piṇḍitaṃ/ paramāṇūnām aṣṭakoṭayaḥ saptacatvāriṃśac ca śata^sahasrāṇi sapta ca sahasrāṇi dve śate +aśītiś ca paramāṇavaḥ/ evaṃ māpitaṃ brāhmaṇa palasya parimāṇam iti/ p.59.5/.śṛṇu brāhmaṇa rasa^parimāṇasya^utpattiṃ/ catur^viṃśati^palāni māgadhakaḥ/ prasthaḥ/ tat rasa^parimāṇaṃ/ māgadhakayā tulayā prasthāsya parimāṇaṃ piṇḍitaṃ/ dve koṭiśate tisraś ca koṭaya ekonatiṃśac ca śata^sahasrāṇi catuḥsaptati (60) sahasrāṇi sapta ca śatāni viṃśatiś ca paramāṇavaḥ/ evaṃ māpitā brāhmaṇa rasa^mānasya^utpattir iti/ p.60.1/.śṛṇu brāhmaṇa dhānya^parimāṇasya^utpattiṃ/ ekonatriṃśati^palāny eka^karṣeṇonāni māgadhaḥ prasthaḥ/ māpitaṃ dhānya^parimāṇaṃ/ māgadhakayā tulayā prasthasya parimāṇaṃ piṇḍitaṃ/ koṭiśatam aṣṭapañcāśac ca koṭayo dvir aśītiś ca śata sahasrāṇi eka^ṣaṣṭiś ca sahasrāṇi pañca^śatāni triṃśac ca paramāṇavaḥ/ evaṃ māpitaṃ brāhmaṇa dhānyasya parimāṇam iti/ %nakṣatravyā^karaṇaṃ p.60.2/.paṭha bhos triśaṅko nakṣatra^vyākaranaṃ nāma^adhyāyaṃ/ atha khalu bho brāhmaṇa nakṣatra^vyākaranaṃ nāma^adhyāyaṃ vyākhyāsyāmi/ tac chrūyatāṃ/ kathayatu bhavān/ p.61.1/.kṛttikāsu jāto mānavo yaśasvī bhavati/ rohiṇyāṃ jātaḥ subhago bhavati bhogavāṃś ca/ mṛgaśirasi jāto yuddhārthī bhavati/ ārdrāyāṃ jāta utso +anna^pānānāṃ bhavati/ punarvasau jātaḥ kṛṣimān bhavati gorakṣaś ca/ puṣye jātaḥ śīlavān bhavati/ aśleṣāyāṃ jātaḥ kāmuko bhavati/ maghāyāṃ jāto matimān bhavati, mahā^ātmā ca/ pūrvaphalgunyāṃ jāto +alpa^ayuṣko bhavati/ uttaraphalgunyāṃ jāta upavāsaśīlo bhavati, svargaparāyaṇaś ca/ haste jātaś cauro bhavati/ citrāyāṃ jāto nṛtyagītakuśalo bhavati, ābharaṇa^vidhijñaś ca/ svātyāṃ jāto gaṇako bhavati, gaṇaka^mahāmātro vā/ viśākhāyāṃ jāto rāja^bhaṭo bhavati/ anurādhāyāṃ jāto vāṇijako bhavati sārthikaḥ/ jyeṣṭhāyāṃ jāto +alpa^ayuṣko bhavati, alpa^bhogaś ca/ mūle jātaḥ putravān bhavati, yaśasvī ca/ pūrvāṣāḍhāyāṃ jāto yogācāro bhavati/ uttarāṣāḍhāyāṃ jāto bhakteśvaraḥ kulīnaś ca bhavati/ abhijiti jātaḥ kīrtimān puruṣo bhavati/ śravaṇe jāto (62) rāja^pūjito bhavati/ dhaniṣṭhāyāṃ jāto dhanāḍhyo bhavati/ śatabhiṣāyāṃ jāto mūliko bhavati/ pūrvabhādrapadāyāṃ jātaś caura^senāpatir bhavati/ uttarabhādrapadāyāṃ jāto gandhiko bhavati, gandharvaś ca/ revatyāṃ jāto nāviko bhavati/ aśvinyāṃ jāto +aśvavāṇijako bhavati/ bharaṇyāṃ jāto vadhyaghātako bhavati/ ayaṃ bhoḥ puṣkarasārin nakṣatra^vyākaraṇo nāma/ %nakṣatranirdeśaḥ p.62.1/.paṭha bhos triśaṅko nakṣatra^nirdeśaṃ nāma^adhyāyaṃ/ atha bhoḥ puṣkarasārin nakṣatra^nirdeśaṃ nāma^adhyāyaṃ vyākhyāsyāmi tac chrūyatāṃ / kathayatu bhavān/ p.62.2ab/.kṛttikāsu niviṣṭaṃ vai nagaraṃ jvalati śriyā/ p.62.2cd/.prabhūratnojvalaṃ ca^eva tan nagaraṃ vinirdiśet// p.62.3ab/.rohiṇyāṃ tu niviṣṭaṃ vai nagaraṃ tad vinirdiśet/ p.62.3cd/.dhārmiko +atra jano bhūyāt prabhūta^dhana^sañcayaḥ/ p.62.3ef/.vidyā^prakṛti^sampannaḥ svadārābhir ato +api ca// p.62.4ab/.mṛgaśīrṣe niviṣṭaṃ tu strībhir gobhir dhanais tathā/ p.62.4cd/.mālyabhogaiś ca saṅkīrṇam adbhutaiś ca puraskṛtaṃ// p.63.1ab/.ārdrāyāṃ matsya^māṃsāni bhakṣyabhojyadhanāni ca/ p.63.1cd/.bhavanti krūrapuruṣā mūrkhaprakṛtayaḥ pure// p.63.2ab/.punarvasau niviṣṭe tu nagaraṃ dīpyate śriyā/ p.63.2cd/.prabhūta^dhana^dhānyaṃ ca bhūtvā vā^api vinaśyati// p.63.3ab/.srīmatpuṣye niviṣṭe tu prajā duṣṭā prasīdati/ p.63.3cd/.yuktāḥ śriyā ca dharmiṣṭhās tathiva cirajīvinaḥ// p.63.4ab/.tejasvinaś ca dīrghāyur^dhana^dhānya^rasānvitāḥ/ p.63.4cd/.vanaspatis tathā kṣipraṃ puṣyet tatra punaḥ punaḥ// p.63.5ab/.aśleṣāyāṃ niviṣṭe tu durbhagāḥ kalaha^priyāḥ/ p.63.5cd/.duḥśīlā duḥkhabhājaś ca nivasanti narādhamāḥ// p.63.6ab/.maghāyāṃ ca niviṣṭe tu vidyāvanto mahā^dhanāḥ/ p.63.6cd/.svadārā^abhiratā martyā jāyante suparākramāḥ// p.64.1ab/.phalgunyāṃ tu striyo mālyaṃ bhojanācchādanaṃ śubhaṃ/ p.64.1cd/.gandhopetāni dhanyāni niviṣṭe nagare bhavet// p.64.2ab/.uttarāyāṃ tu phālgunyāṃ dhānyāni ca dhanāni ca/ p.64.2cd/.mūrkhā janā jitāḥ strībhir niviṣṭe nagare bhavet// p.64.3ab/.haste ca viniviṣṭe tu vidyāvanto mahā^dhanāḥ/ p.64.3cd/.parasparaṃ ca rucitaṃ śayanaṃ nagare bhavet// p.64.4ab/.citrāyāṃ ca niviṣṭe tu strī^jitāḥ sarva^mānavāḥ/ p.64.4cd/.śrīmat^kāntaṃ ca nagaraṃ jvalantaṃ tad vinirdiśet// p.64.5ab/.svātyāṃ pure niviṣṭe tu prabhūta^dhana^sañcayāḥ/ p.64.5cd/.lubdhāḥ krūrāś ca mūrkhāś ca prabhūtā nagare bhavet// p.64.6ab/.viśākhāyāṃ niviṣṭaṃ tu nagaraṃ jvalati śriyā/ p.64.6cd/.yāyajūkajanākīrṇaṃ śastrāntaṃ ca vinirdiśed// p.64.7ab/.anurādhāniviṣṭe tu dharma^śīlā jitendriyāḥ/ p.64.7cd/.svadāraniratāḥ puṇyā japahomaparāyaṇāḥ// p.65.1ab/.jyeṣṭhāyāṃ sanniviṣṭaṃ tu bahu^ratnadhanānvitaiḥ/ p.65.1cd/.sattvair veda^vidaiḥ pūrṇaṃ śaśvatsamabhivardhate// p.65.2ab/.mūlena saniviṣṭaṃ tu puraṃ dhānya^dhanānvitaṃ/ p.65.2cd/.duḥśīlajana^saṅkīrṇaṃ pāṃsunā ca vinaśyati// p.65.3ab/.pūrvāṣāḍhāniviṣṭaṃ tu puraṃ syād dhana^dhānya^bhāk/ p.65.3cd/.lubdhāḥ krūrāś ca mūrkhāś ca nivasanti narādhamāḥ// p.65.4ab/.niviṣṭe tūttarāyāṃ ca dhana^dhānya^samuccayaḥ/ p.65.4cd/.vidyāprakṛtisampanno janaś ca kalaha^priyaḥ// p.65.5ab/.abhijiti niviṣṭe tu nagare tatra moditāḥ/ p.65.5cd/.narāḥ sarve sadā hṛṣṭāḥ parasparānurāgiṇaḥ// p.65.6ab/.śravaṇāyāṃ niviṣṭaṃ tu puraṃ dhānya^dhanānvitaṃ/ p.65.6cd/.arogijana^bhūyiṣṭhasahitaṃ tad vinirdiśet// p.65.7ab/.dhaniṣṭhāyāṃ niviṣṭaṃ tu strī^jitaṃ puram ādiśet/ p.65.7cd/.prabhūta^vastramālyaṃ ca kāma^bhoga^vivirjitam// p.65.8ab/.pure śatabhiṣā^yukta mūrkhaśāṭhya^priyā jahāḥ/ p.65.8cd/.strīṣu pāneṣu saṃsaktāḥ salilena vinaśyati// p.66.1ab/.pure proṣṭhapadādhyakṣe narās tatra sukha^priyāḥ/ p.66.1cd/.paropatāpino mūrkhā mānakāmavivarjitāḥ// p.66.2ab/.uttarāyāṃ niviṣṭe tu śaśvadvṛddhir anuttarā/ p.66.2cd/.pūrṇaṃ ca dhana^dhānyābhyāṃ ratnāḍhyaṃ ca vinirdiśet// p.66.3ab/.pure niviṣṭe raivatyāṃ sundarī janatā bhavet/ p.66.3cd/.kharoṣṭraṃ ca^eva gāvaś ca prabhūta^dhana^dhānyatā// p.66.4ab/.aśvinyāṃ viniviṣṭaṃ tu nagaraṃ śivam ādiśet/ p.66.4cd/.arogijana^sampūrṇaṃ darśanīyajanākulam// p.66.5ab/.bharaṇyāṃ sanniviṣṭe tu durbhagāḥ kalaha^priyāḥ/ p.66.5cd/.duḥśīlā duḥkhabhājaś ca vasanti puruṣādhamāḥ// p.66.6ab/.purāṇi rāṣṭraṇi tathā gṛhāṇi nakṣatra^yogaṃ prasamīkṣya vidvān/ p.66.6cd/.iṣṭe praśaste ca niveśayet tu pūrve ca janme +adhigataṃ mayedaṃ// p.67.1/.ayaṃ bhoḥ puṣkarasārin nakṣatra^nirdeśo nāma^adhyāyaḥ/ %nakṣatrāṇāṃ sthāna^nirdeśaḥ p.67.2/.atha khalu bhoḥ puṣkarasārinn aṣṭāviṃśatīnāṃ(28Åh) nakṣatrāṇāṃ sthāna^nirdeśaṃ nāma^adhyāyaṃ pravakṣyāmi/ etac chrūyatāṃ/ p.67.3/.kathayatu bhagavān/ p.67.4/.kṛttikā bhoḥ puṣkarasārin nakṣatraṃ kaliṅga^magadhānāṃ / rohiṇī sarva^prajāyāḥ/ mṛgaśirā videhānāṃ rājopasevakānāṃ ca/ evam ārdrā kṣatriyāṇāṃ brāhmaṇānaṃ ca/ punarvasuḥ sauparṇānāṃ/ puṣya^nakṣatraṃ sarveṣām avadāta^vadāta^vasanānāṃ/ rāja^padasevakānāṃ ca/ aśleṣā nāgānāṃ haimavatānāṃ ca/ maghā^nakṣatraṃ gauḍikānāṃ/ pūrvaphalgunī caurāṇāṃ/ uttaraphalgunī avantīnāṃ/ hastā saurāṣṭrikāṇāṃ/ citrā pakṣiṇāṃ dvipadānāṃ/ svātī sarveṣāṃ pravrajyāsamāpannānāṃ/ viśākhā audakānāṃ/ anurādhā vāṇijakānāṃ śākaṭikānāṃ ca/ jyeṣṭhā dauvālikānāṃ/ (68) mūlā pathikānāṃ/ pūrvāṣāḍhā vāhlīkānāṃ ca/ uttarāṣāḍhā kāmbojānāṃ/ abhijit sarveṣāṃ dakṣiṇāpathikānāṃ tāmraparṇikānāṃ ca/ śravaṇā ghādakānāṃ caurāṇāṃ ca/ dhaniṣṭhā kuru^pāñcālānāṃ/ śatabhiṣā maulikānām ārthavaṇikānāṃ ca/ pūrvabhādrapadā gandhikānāṃ yavana^kāmbojānāṃ ca/ uttarabhādrapadā gandharvāṇāṃ/ revatī nāvikānāṃ ca/ aśvinī aśvavāṇijānāṃ ca/ bharaṇī bhadrapadakarmaṇāṃ bhadrakāyākānāṃ ca/ p.68.1/.ayaṃ bhoḥ puṣkarasārin nakṣatrāṇāṃ sthāna^nirdeśa^vyākaraṇo nāma^adhyāyaḥ/ %ṛtuvarṣaḥ p.68.2/.paṭha bhos triśaṅko ṛtuvarṣaṃ nāma^adhyāyaṃ/ tad ahaṃ vakṣye śrūyatāṃ/ kathayatu bhagavān/ p.68.3/.kṛttikāsu grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuḥṣaṣṭy^āḍhakāni pravarṣati/ varṣo daśa^rātrikaḥ/ śravaṇāyuktaproṣṭhapadāyām agnodako varṣārātro bhavati/ paścād varṣaṃ saṃjanayati/ hemante grīṣme grīṇi ca^atra (69) bhaya^pragrahāṇi bhavanti/ agni^bhayaṃ śastra^bhayaṃ ca^udaka^bhayaṃ ca bhavati/ uktaṃ kṛttikāsu/ p.69.1/.rohiṇyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati eka^viṃśatyāḍhakāni pravarṣati/ tatra nimnāni kṛṣi^kartavyāni/ sthalāni parivarjayitavyāni/ eṣa ca varṣārātraḥ sāroparodhaḥ sasyaṃ ca saṃpādayati/ dvau ca^atra rogau prabalau bhavataḥ/ kukṣirogaś cakṣūrogaś ca/ caura^bahulāś ca^atra diśo bhavanti/ uktaṃ ca rohiṇyāṃ/ p.69.2/.mṛgaśirasi grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuḥṣaṣṭy^āḍhakāni pravarṣati/ sāroparodho varṣārātraḥ/ paścād varṣaṃ saṃjanayati/ nikṣiptaśastrāś ca^atra (70) rājāno bhavanti/ kṣemiṇaḥ sunītikāś ca diśo bhavanti/ muditāś ca^atra janapadā bhavanti/ uktaṃ mṛgaśirasi/ p.70.1/.ārdrāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati aṣṭādaśāḍhakāni pravarṣati/ tatra nimnāni kṛṣi^kartavyāni/ sthalāni parivarjayitavyāni/ nidhayaś ca rakṣayitavyāḥ/ caura^bahulāś ca^atra diśo bhavanti/ nikṣiptaśastrāś ca rājāno bhavanti/ trayaś ca^atra rogāḥ prabalā bhavanti/ jvaraḥ śvāso galagrahaś ca/ bālānāṃ dārakadārikāṇāṃ ca maraṇaṃ bhavati/ ity uktam ārdrāyāṃ/ p.70.2/.punarvasau grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati/ navatyāḍhakāni pravarṣati/ mahā^meghān utpādayati/ āṣāḍhāyāṃ praviṣṭāyāṃ mṛdūni pravarṣati/ anantaraṃ ca nirantareṇa pravarṣati/ nikṣiptaśastrāś ca rājāno bhavanti/ uktaṃ punarvasau/ p.71.1/.puṣye grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati dvātriṃśadāḍhakāni pravarṣati/ atra nimnāni kṛṣi^kartavyāni/ sthalāni parivarjayitavyāni/ vyaktaṃ pradhāna^varṣāṇi bhavanti/ sasyaṃ ca niṣpādayati/ brāhmaṇa^kṣatriyāṇāṃ ca virodho bhavati/ daṃṣṭriṇaś ca^atra prabalā bhavanti/ tatra trayo rogāś ca bhavanti/ gaṇḍāḥ piṭakāḥ pāmāni ca / ity uktaṃ puṣye/ p.71.2/.aśleṣāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati eka^viṃśatyāḍhakāni pravarṣati/ tatra nimnāni kṛṣi^kartavyāni/ sthalāni parivarjayitavyāni/ viṣamāś ca vāyavo vānti/ saṃvignāś ca^atra jñānino rājānaś ca bhavanti/ eṣo varṣaḥ sarva^sasyāni sampādayati/ jāyāpatikānāṃ rājāmātyānāṃ ca virodho bhavati/ uktam aśleṣāyāṃ/ p.71.3/.maghāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuḥṣaṣṭy^āḍhakāni (72) pravarṣati/ eṣo varṣaḥ sarva^sasyāni sampādayati/ mṛgapakṣipaśumanuṣyāṇāṃ ca^atra garbhā vinaśyanti/ jana^maraṇaṃ ca^atra bhaviṣyati^iti/ uktaṃ maghāyāṃ/ p.72.1/.pūrvaphalgunyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuḥṣaṣṭy^āḍhakāni pravarṣati/ eṣo varṣaḥ sarva^sasyāni sampādayati/ tac ca sasyaṃ janayitvā para^cakra^pīḍitā manuṣyā na sukhenopabhuñjate/ paśūnāṃ maṇuṣyāṇāṃ ca^atra garbhāḥ sukhino bhavanti/ uktaṃ pūrvaphalgunyāṃ/ p.72.2/.uttaraphalgunyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati aśītyāḍhakāni pravarṣati/ eṣo varṣaḥ sarva^sasyāni ca sampādayati/ nikṣiptaśastrāś ca^atra rājāno bhavanti/ brahma^kṣatriyayoś ca virodho bhavati/ kṣipraṃ ca anītikāḥ prajā vinaśyanti/ ca^uktam uttaraphalgunyāṃ/ p.72.3/.haste grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati ekonapañcāśadāḍhakāni (73) pravarṣati/ devaś ca tad yathā parikṣipati/ patitāni ca sasyāni janasyārasāgrāṇi anudagrāṇi alpa^sārāṇy alpodakāni/ durbhikṣaś ca^atra bhaviṣyati/ uktaṃ haste/ p.73.1/.citrāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuḥṣaṣṭy^āḍhakāni pravarṣati/ sāroparodhas tataḥ paścād varṣaṃ saṃjanayati/ nikṣiptaśastrāś ca rājāno bhavanti/ muditāś ca^atra janapadā bhavanti/ uktaṃ citrāyāṃ/ p.73.2/.svātyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati eka^viṃśatyāḍhakāni pravarṣati/ nikṣiptaśastrāś ca rājāno bhavanti/ caurāś ca^atra balavattarā bhavanti/ uktaṃ svātyāṃ/ p.73.3/.viśākhāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati aśītyāḍhakāni (74) pravarṣati/ eṣā varṣaḥ sarva^sasyāni sampādayati/ rājānaś ca^atra chidra^yuktā bhavanti/ agnidāhāś ca^atra prabalā bhavanti/ daṃṣṭriṇaś ca^atra balavanto +api kṣayaṃ gacchanti/ uktaṃ viśākhāyāṃ/ p.74.1/.anurādhāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati ṣaṣṭyāḍhakāni pravarṣati/ eṣo varṣaḥ sasyaṃ sampādayati/ mitrāṇi ca^atra dṛḍhāni bhavanti/ uktam anurādhāyāṃ/ p.74.2/.jyeṣṭhāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati ṣoḍaśāḍhakāni pravarṣati/ tatra kṛṣi^karmān tāni pratisaṃhartavyāni/ yugavaratrāṇi varjayitavyāni/ svadhānyāni upasaṃhartavyāni/ agnayaḥ pratisaṃhartavyāḥ/ lāṅgalāni pratisaṃhartavyāni/ avaśyam anena janapadena vinaṣṭavyaṃ bhavati/ para^cakra^pīḍito bhavati/ uktaṃ jyeṣṭhāyāṃ/ p.74.3/.mūle grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuṣaṣṭyāḍhakāni (75) pravarṣati/ eṣo varṣaḥ sasyaṃ sampādayati/ caura^bahulāś ca^atra diśo bhavanti/ trayaś ca^atra vyādhayo balavanto bhavanti/ vāta^gaṇḍaḥ pārśvaśūlam akṣirogaś ca/ puṣpa^phalāni ca^atra samṛddhāni bhavanti/ nikṣiptaśastrāś ca^atra rājāno bhavanti/ uktaṃ mūle/ p.75.1/.pūrvasyām āṣāḍhāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati ṣaṣṭyāḍhakāni pravarṣati/ dvau ca^atra grāhau bhavataḥ / proṣṭhapade vā +aśvayujau vā pakṣe/ eṣo varṣaḥ sarva^sasyāni sampādayati/ dvau ca^atra rogau prabalau bhavataḥ/ kukṣirogo +akṣirogaś ca / uktaṃ pūrvāṣāḍhāyāṃ/ p.75.2/.uttarasyām āṣāḍhāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati pūrṇam āḍhakaśataṃ pravarṣati/ tatra sthalāni kṛṣi^kartavyāni/ nimnāni parivarjayitavyāni/ mahā^srotāṃsi ca^atra pravahanti/ agrodakā ca^atra varṣā bhavati/ sarva^sasyāni niṣpādayati/ trayaś ca^atra rogāḥ prabalā bhavanti/ gaṇḍaḥ kacchaḥ kaṇṭha^roga iti/ uktam uttarāṣāḍhāyām// p.75.3/.abhijiti grīṣmāṇāṃ paścime māse yady atra pravarṣati catuḥṣaṣṭy^āḍhākāni (76) pravarṣati/ maṇḍalavarṣaṃ ca devaḥ pravarṣati/ paścād varṣaḥ sasyaṃ janayati/ audakānāṃ bhūtānām utsargo bhavati/ uktam abhijiti/ p.76.1/.śravaṇe tu grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuṣṣaṣṭyāḍhakāni pravarṣati/ maṇḍalavarṣaṃ ca devo varṣati/ paścād varṣā sasyaṃ sampādayati/ audakānāṃ bhūtānām utsargo bhavati/ vyādhi^bahulāś ca narā bhavanti/ rājānaś ca tīvra^daṇḍā bhavanti/ uktaṃ śravaṇe/ p.76.2/.dhaniṣṭhāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati eka^pañcāśadāḍhakāni pravarṣati/ vibhaktāś ca^atra varṣā bhavanti/ tatra nimnāni kṛṣi^kartavyāni/ sthalāni parivarjayitavyāni/ durmukho rātrau varṣo bhavati/ sasyāni sampādayati/ ekaś ca^atra rogo bhavati/ gaṇḍa^vikāraḥ/ śastra^samādānāś ca rājāno bhavanti/ uktaṃ dhaniṣṭhāyāṃ/ p.76.3/.śatabhiṣāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati ṣoḍaśāḍhakāni (77) pravarṣati/ tatra nimnāni kṛṣi^kartavyāni/ sthalāni parivarjayitavyāni/ eṣo varṣaḥ sarva^sasyāni sampādayati/ cakra^samārūḍhā janapadā bhavanti/ manuṣyā dārakadārikāś ca skandhe kṛtvā deśa^antaraṃ gacchanti/ uktaṃ śatabhiṣāyaṃ/ p.77.1/.pūrvasyāṃ bhādrapadāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuḥṣaṣṭy^āḍhakāni pravarṣati/ varṣāmukhe ca^atra ekonaviṃśati rātriko +avagraho bhavati/ puṣpa^sasyaṃ ca nāśayati/ etāś ca varṣā bahu^caurā bhavanti/ dvau ca^atra mahā^vyādhī bhavataḥ/ prathamaṃ pittatāpajvaro bhavati/ paścād balavān mahā^graho bhavati/ martyānāṃ nārīṇāṃ ca maraṇaṃ bhavati/ uktaṃ pūrvabhādrapadāyāṃ/ p.77.2/.uttarasyāṃ bhādrapadāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati pūrṇam āḍhakaśataṃ pravarṣati/ mahā^srotāṃsi pravahanti/ grāma^nagara^nigamāḥ srotasā uhyante/ catvāraś ca^atra vyādhayaḥ prabalā bhavanti/ tad yathā kukṣirogo +akṣirogaḥ (78) kāśo jvaraś ceti/ bālānāṃ dārakadārikāṇāṃ maraṇāṃ bhavati/ atra sthalāni kṛṣi^kartavyāni/ nimnāni parivarjayitavyāni/ etāś ca varṣāḥ puṣpāṇi phalāni ca sampādayanti/ uktam uttarabhādrapadāyāṃ/ p.78.1/.revatyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati eka^ṣaṣṭyāḍhakāni pravarṣati/ tatra nimnāni kṛṣi^kartavyāni/ sthalāni parivarjayitavyāni/ eṣā paribhuñjate/ nikṣiptaśastra^daṇḍāś ca rājāno bhavanti/ anudvignāś ca janapadā bhavanti/ udvignāś ca dānapatayo bhavanti/ deva^nakṣatra^samāyuktāś ca janapadā bhavanti/ mitrāṇi samāyuktāni bhavanti/ uktaṃ revatyāṃ/ p.78.2/.aśvinyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati aṣṭacatvāriṃśadāḍhakāni pravarṣati/ yac ca madhye varṣā bhavati/ tatra nimnāni kṛṣi^kartavyāni/ sthalāni parivarjayitavyāni/ eṣā varṣā sarva^sasyāni sampādayati/ (79) bhaya^samāyuktāś ca^atra janapadā bhavanti/ caurāś ca prabalā bhavanti/ uktam aśvinyāṃ/ p.79.1/.bharaṇyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati pūrṇam āḍhakaśataṃ pravarṣati/ tatra sthalāni kṛṣi^kartavyāni/ nimnāni parivarjayitavyāni/ durbhikṣas ca^atra bhavati/ jarāmaraṇaṃ janānāṃ bhavati/ rājānaś ca^atra anyonyaghātakā bhavanti/ putrapautrāṇāṃ ca kalaho bhavati/ uktaṃ bharaṇyāṃ/ p.79.2/.ayaṃ ghoḥ puṣkarasārin nakṣatra^rtuvarṣādhyāyaḥ// % rāhugrahe phalavipākaḥ p.79.3/.amīṣāṃ bhoḥ puṣkarasārinn aśṭāviṃśatīnāṃ nakṣatrāṇāṃ rāhugrahe phalavipākaṃ vyākhyāsyāmi/ p.79.4./kṛttikāsu bhoḥ puṣkarasārin yadi candra^graho bhavati kaliṅgamagadhānām upapīḍā bhavati/ yadi rohiṇyāṃ candra^graho bhavati prajānām upapīḍā bhavati/ yadi mṛgaśirasi candra^graho bhavati videhānāṃ janapadānām upapīḍā bhavati/ rājopasevakanāṃ ca/ evam ārdrāyāṃ punarvasau puṣye ca vaktavyaṃ/ aśleṣāyāṃ yadi candra^graho bhavati nāgānāṃ haimavatānāṃ ca pīḍā bhavati/ yadi maghāsu candra^graho bhavati gauḍikānām upapīḍā bhavati/ yadi pūrvaphalgunyāṃ somo gṛhyate caurāṇām upapīḍā (80) bhavati/ yady uttaraphalgunyāṃ somo gṛhyate +avantīnām upapīḍā bhavati/ yadi hasteṣu somo gṛhyate saurāṣṭrikāṇām upapīḍā bhavati/ yadi citrāyāṃ somo gṛhyate pakṣiṇāṃ dvipadānāṃ ca pīḍā bhavati/ yadi svātyāṃ somo gṛhyate sarveṣāṃ pravrajyāsamāpannānām upapīḍā bhavati/ yady anurādhāsu somo gṛhyate vaṇijānām upapīḍā bhavati śākaṭikānāṃ ca/ yadi jyeṣṭhāyāṃ somo gṛhyate dauvālikānāṃ pīḍā bhavati/ yadi mūle somo gṛhyate +adhvagānāṃ pīḍā bhavati/ yadi pūrvāṣāḍhāyāṃ somo gṛhyate +avantīnāṃ pīḍā bhavati/ yady uttarāṣāḍhāyāṃ somo gṛhyate kāmbojakānāṃ pīḍā bhavati/ bāhlīkānāṃ ca/ yady abhijiti somo gṛhyate dakṣiṇāpathikānāṃ pīḍā bhavati/ tāmraparṇikānāṃ ca/ yadi śravaṇeṣu somo gṛhyate caurāṇāṃ ghātakānāṃ ca^upapīḍā bhavati/ yadi dhaniṣṭhāyāṃ somo gṛhyate kurupāñcālanāṃ pīḍā bhavati/ yadi śatabhiṣāyāṃ somo gṛhyate maulikānām ātharvaṇikānāṃ ca pīḍā bhavati/ yadi pūrvabhādrapadāyāṃ somo gṛhyate gāndhikānāṃ yavana^kāmbojakānāṃ ca pīḍā bhavati/ yady uttarabhādrapadāyāṃ somo gṛhyate (81) gandharvāṇāṃ pīḍā bhavati/ yadi revatyāṃ somo gṛhyate nāvikānāṃ pīḍā bhavati/ yady aścviṇijānāṃ pīḍā bhavati/ yadi bharaṇyāṃ somo gṛhyate bharukacchānāṃ pīḍā bhavati/ p.81.1/.evaṃ bhoḥ puṣkarasārin nakṣatre candra^graho bhavati tasya tasya deśasya pīḍā bhavati/ ity ukto rāhugrahaphalavipākādhyāyaḥ/ % nakṣatrakarma^nirdeśaḥ p.81.2/.prati^nakṣatra^vaṃśaśāstre yathoktaṃ karma tac chṛṇu/ p.81.3ab/.ucyamānam idaṃ vipra;ṛṣīṇāṃ vacanaṃ yathā/ p.81.3cd/.ṣaṭtārāṃ kṛttikāṃ vidyād āśrayaṃ tāsu kārayet/ p.81.3ef/.agnyādhānaṃ pākayajñaḥ samṛddhiprasavaś ca yaḥ// p.81.4ab/.sarpirviloḍayet tatra gavāṃ veśma ca kārayet/ p.81.4cd/.ajaiḍakāś ca kretavyā gavāṃ ca vṛṣam utsṛjet// p.81.5ab/.aśmasāramayaṃ bhāṇḍaṃ sarvam atra tu kārayet/ p.81.5cd/.hiraṇyakārakarma^antamiṣv astraṃ ca^upakārayet// p.81.6ab/.metṛko māpayed atra kuṭikāgniniveśanaṃ/ p.81.6cd/.pītalohita^puṣpāṇāṃ bījāny atra tu ghāpayet// p.82.1ab/.gṛhaṃ ca māpayet atra tathā +avāsaṃ prakalpayet/ p.82.1cd/.navaṃ ca chādayed vastraṃ krayaṇaṃ na^atra kārayet// p.82.2ab/.krūrakarmāṇi sidhyanti yuddhasaṃrodhabandhanam/ p.82.2cd/.parapīḍām athātraiva vidvān naiva prayojayet// p.82.3ab/.śastrāṇi kṣurakarmāṇi sarvāṇy atra tu kārayet/ p.82.3cd/.tejasāni ca bhāṇḍāni kārayec ca krīṇīta ca// p.82.4ab/.āyuṣyaṃ ca śiraḥ^snānāṃ strīṇāṃ viṣkambhaṇāni ca/ p.82.4cd/.pravarṣaṇaṃ ced devasya na^atra vairaṃ praśāmyati// p.82.5ab/.krodhano harṣaṇaḥ śūras tejasvī sāhasa^priyaḥ/ p.82.5cd/.āyuṣmāṃś ca yaśasvī ca yajña^śīlo +atra jāyate//kṛttikāsu p.82.6ab/.sarvaṃ kṛṣi^padaṃ karma rohiṇyāṃ saṃprayojayet/ p.82.6cd/.kṣetravastuvihārāṃś ca navaṃ veśma ca kārayet// p.82.7ab/.prayojayec cakrān vārān dāsāṃś ca^eva gṛhe paśūn/ p.82.7cd/.vāpayet sarvabījāni dhruvaṃ vāsāṃsi kārayet// p.83.1ab/.ṛṇaṃ na dadyāt tatra^eva vairam atra tu vardhate/ p.83.1cd/.saṃgrāmaṃ ca surāyogaṃ dvayam eva vivarjayet// p.83.2ab/.pravarṣaṇaṃ ca devasya janma ca^atra praśasyate/ p.83.2cd/.sānukrośaḥ kṣamāyuktaḥ strī^kāmo bhakṣalolupaḥ/ p.83.2ef/.āyuṣmān paśumān dhanyo mahā^bhogo +atra jāyate//rohiṇyāṃ// p.83.3ab/.saumyaṃ mṛgaśiro vidyād ṛju tisraś ca tārakāḥ/ p.83.3cd/.mṛdūni yāni karmāṇi tāni sarvāṇi kārayet/ p.83.3ef/.yāni karmāṇi rohiṇyāṃ tāni sarvāṇi kārayet// p.83.3ab/.sakṣīrān vāpayed vṛkṣān bījāni kṣīravanti ca/ p.83.3cd/.rāja^prāsādavalabhīchatrāṇy api ca kārayet// p.83.4ab/.sarvakarmakathāḥ kuryāc caryāvāsān na kārayet/ p.83.4cd/.uṣṭrāṃś ca balīvardāṃś ca damayed api kṛṣṭaye// p.83.5ab/.ācchādayen navaṃ vāsaś ca^alaṅkāraṃ ca kārayet/ p.83.5cd/.dvijātīnāṃ tu karmāṇi sarvāṇy evātra kārayet// p.83.6ab/.pravarṣaṇaṃ ca devasya suvṛṣṭiṃ ca^atra nirdiśet/ p.83.6cd/.svapnaśīlas tathā trāsī medhāvī sa ca jāyate//mṛgaśirasi// p.84.1ab/.ārdrāyāṃ mṛgayed arthān bhadraṃ karma ca kārayet/ p.84.1cd/.krūrakarmāṇi sidhyanti tāni vidvān vivarjayet// p.84.2ab/.udapāna^parīkhāṃś ca taḍāgāny atra kārayet/ p.84.2cd/.ūheta(ūhayet) prathamāṃ vṛṣṭiṃ vikrīṇīyāc ca na^atra gāṃ/ p.84.2ef/.tila^pīḍāni karmāṇi śauṇḍikānāṃ tathāpaṇaṃ// p.84.3ab/.pīḍayed ikṣudaṇḍāni; ikṣubījāni vāpayet/ p.84.3cd/.pravarṣaṇaṃ ca devasya vidyād bahu^parisravaṃ/ p.84.3ef/.krodhano mṛgayāśīlo māmsakāmo +atra jāyate//ārdrāyāṃ// p.84.4ab/.punarvasau tu yukte +atra kuryād vai vrata^dhāraṇaṃ/ p.84.4cd/.godānaṃ ca^upanāyanaṃ sarvam atra prasidhyati// p.84.5ab/.prajāyamānāṃ pramadāṃ gṛhītvā gṛham ānayet/ p.84.5cd/.punaḥ punar yadīccheta tatra karmāṇi kārayet// p.85.1ab/.cikitsanaṃ na kurvīta yadīcchen na parābhavaṃ/ p.85.1cd/.pravarṣaṇaṃ ca devasya janma ca^atra praśasyate// p.85.2ab/.alīlaś ca^atra jāyeta strī^lolaś ca^api mānavaḥ/ p.85.2cd/.citra^śīlaś ca naikatrārpitacittaḥ sa; ucyate//punarvasau// p.85.3ab/.dhanyaṃ yaśasyam āyuṣyaṃ puṣye nityaṃ prayojayet/ p.85.3cd/.sarveṣāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet// p.85.4ab/.rājāmātyaṃ prayuñjīta śuśrūṣāṃ vinayaṃ caret/ p.85.4cd/.rājānam abhipiñced ca; alaṃkuryāt svakāṃ tanu// p.85.5ab/.śmaśrukarmāṇi kuryāc ca vapanaṃ nakhalomataḥ/ p.85.5cd/.purohitaṃ ca kurvīta dhvaja^agraṃ ca prakārayet// p.85.6ab/.pravarṣaṇaṃ ca devasya mandavarṣaṃ samādiśet/ p.85.6cd/.na ca rogo na cauraś ca kṣemaṃ ca^atra sadā bhavet// p.85.7ab/.puṣyeṇa nitya^yuktaḥ san sarvakarmāṇi sādhayet/ p.85.7cd/.vaireṇātropanāhaiś ca ye janās tān vivarjayet/ p.85.7ef/.āyuṣmāṃś ca yaśasvī ca mahā^bhogaḥ prajāyate//puṣye// p.86.1ab/.sidhyate dāruṇaṃ karma; aśleṣāyāṃ ca kārayet/ p.86.1cd/.kuryād ābharaṇāny atra prākāram upakalpayet// p.86.2ab/.dehabandhaṃ nadī^bandhaṃ sandhikarma ca kārayet/ p.86.2cd/.prabhūta^daṃśamaśakaṃ varṣaṃ mandaṃ ca varṣati/ p.86.2ef/.krodhanaḥ svapnaśīlaś ca kuhakaś ca^atra jāyate//aśleṣāyāṃ// p.86.3ab/.maghāsu sarvadhānyāni vāpayet saṃhared api/ p.86.3cd/.saṃghātakarma kurvīta sumukhaṃ ca^atra kārayet// p.86.4ab/.koṣṭha^āgārāṇi kurvīta phalaṃ ca^atra niveśayat/ p.86.4cd/.sarvadā pitṛdevebhyaḥ śrāddhaṃ caiva^atra kārayet// p.86.5ab/.sasyānāṃ bahulī^bhāvo yadi devo +atra varṣati/ p.86.5cd/.suhṛc ca dvārikaś ca^eva rasa^kāmaś ca jāyate/ p.86.5ef/.āyuṣmān bahu^putraś ca strī^kāmo bhakta^lolupaḥ// p.86.6ab/.saṃgrāmaṃ jīyate tatra yadi pūrvaṃ pravartate/ p.86.6cd/.dāruṇāni ca karmāṇi tāni vidvān vivarjayet//maghāsu// p.87.1ab/.phalgunīṣu ca pūrvāsu saubhāgyārthāni kārayet/ p.87.1cd/.viśeṣād āmalakyādi phalānām upakārayet// p.87.2ab/.kumārīmaṅgalārthāni snāpanāni ca kārayet/ p.87.2cd/.kanyā^pravahanārthāya vihāraṃ ca^eva kārayet// p.87.3ab/.veśmāni kārayet tatra vaśya(vaiśya)m atra prayojayet/ p.87.3cd/.bhāgaṃ ye ca^upajīvanti teṣāṃ karma prayojayet// p.87.4ab/.avyaktakeśo +akeśaḥ subhagaś ca^atra jāyate/ p.87.4cd/.pravarṣaṇaṃ ca devasya suvṛṣṭim abhinirdiśet/ p.87.4ef/.naṣṭaṃ viddhaṃ kṛtaṃ ca^api na tad asti^iti nirdiśet//pūrvaphalgunyāṃ// p.87.5ab/.uttarāyāṃ tu phalgunyāṃ sarvakarmāṇi kārayet/ p.87.5cd/.medhāvī darśanīyaś ca yaśasvī ca^atra jāyate// p.87.6ab/.athātra naṣṭaṃ dagdhaṃ vā sarvam asti^iti nirdiśet/ p.87.6cd/.pravarṣaṇaṃ ca devasya vidyāt saṃpadanuttamāṃ//uttaraphalgunyāṃ// p.88.1ab/.hastena laghu^karmāṇi sarvāṇy eva prayojayet/ p.88.1cd/.sarveṣāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet// p.88.2ab/.hastyārohaṃ mahā^mātraṃ puṣkariṇīṃ ca kārayet/ p.88.2cd/.cauryaṃ ca sidhyate tatra tac ca vidvān vivarjayet// p.88.3ab/.pravarṣaṇaṃ ca devasya varṣā viśrāvaṇī bhavet/ p.88.3cd/.athātra jātaṃ jānīyāc chūraṃ cauraṃ vicakṣaṇaṃ/ p.88.3ef/.kuśalaṃ sarvavidyāsu; ārogaṃ cirajīvinaṃ//haste// p.88.4ab/.citrāyām āhataṃ vastraṃ bhūṣaṇāni ca kārayet/ p.88.4cd/.rājānaṃ bhūṣitaṃ paśyet senāvyūhaṃ ca darśayet// p.88.5ab/.hiraṇyaṃ rajataṃ dravyaṃ nagarāṇi ca māpayet/ p.88.5cd/.alaṅkuryāt tathātmānaṃ gandha^mālyavilepanaiḥ// p.88.6ab/.gaṇakānāṃ ca vidyāṃ ca vādyaṃ nartanagāyanaṃ/ p.88.6cd/.pūrvikāṃ rūpakārāṃś ca rathakārāṃś ca śikṣayet/ p.88.6ef/.citra^karāṃś ca lekhakān pustakarma ca kārayet// p.89.1ab/.pravarṣaṇaṃ ca devasya citra^varṣaṃ vinirdiśet/ p.89.1cd/.medhāvī darśanīyaś ca citrākṣo bhakta^lolupaḥ// p.89.2ab/.mṛdu^śīlaś ca bhīruś ca calacittaḥ kutūhalī/ p.89.2cd/.āyuṣmān subhagaś ca^eva strī^lolaś ca^atra jāyate//citrāyāṃ// p.89.3ab/.svātyāṃ prayojayed yodhān aśvān aśvatarīṃ kharān/ p.89.3cd/.kṣipraṃ gamanīyaṃ bhakṣyaṃ laṅghakān adhvamānikān// p.89.4ab/.bherīmṛdaṅgapaṇavān murajān ca^upanāhayet/ p.89.4cd/.āvāhaṃś ca vivāhaṃś ca sauhṛdyaṃ ca^atra kārayet// p.89.5ab/.nirvāsanam amitrāṇāṃ svayaṃ na pravased gṛhāt/ p.89.5cd/.pravarṣaṇaṃ ca devasya vāta^vṛṣṭir abhīkṣṇaśaḥ/ p.89.5ef/.medhāvī roga^bahulaś calacittaś ca jāyate//svātau// p.89.6ab/.lāṅgalāni viśākhāsu karṣaṇaṃ ca prayojayet/ p.89.6cd/.yavagodhūmakarma^antān śamīdhānyaṃ ca varjayet// p.89.7ab/.śālayas tila^māṣāś ca ye ca vṛkṣāḥ suśākhinaḥ/ p.90.1ab/.ropayet tān viśākhāsu gṛhakarma ca kārayet/ p.90.1cd/.śiraḥ^snānāni kurvīta medhyaṃ prāyaś ca kārayet// p.90.2ab/.pravarṣaṇaṃ ca devasya vidyāt kalpa^parisravaṃ/ p.90.2cd/.manasvī darśanīyaś ca medhāvī ca^atra jāyate/ p.90.2ef/.krodhano +alpasutaś ca^eva durbhago bhakta^lolupaḥ//viśākhāsu// p.90.3ab/.anurādhāsu kurvīta mitraiḥ sadbhiś ca saṅgatiṃ/ p.90.3cd/.sarvāṇi mṛdu^karmāṇi mādhuryaṃ ca^atra kārayet// p.90.4ab/.kṣauraṃ ca kārayet atra śastra^karmāṇi kārayet/ p.90.4cd/.saṃyuktāntaprayogāṃś ca sandhiṃ kuryāc ca nityaśaḥ/ p.90.4ef/.naṣṭaṃ paryupataptaṃ vā svalpāyasena(yāsaṃvi)nirdiśet// p.90.5ab/.suhṛnmitrakṛtaś ca^atra dharma^śīlaś ca jāyate/ p.90.5cd/.pravarṣaṇaṃ ca devasya suvṛṣṭim abhinirdiśet//anurādhāyāṃ// p.90.6ab/.jyeṣṭhāyāṃ pūrva^kārī syād rājānaṃ ca^abhiṣiñcayet/ p.90.6cd/.nagaraṃ nigamaṃ grāmaṃ māpayed ārabheta ca/ p.90.6ef/.kṣatriyāṇāṃ ca rājñāṃ ca sarvakarmāṇi kārayet// p.91.1ab/.bhrātṛṇāṃ bhavati jyeṣṭho jyeṣṭāyāṃ yo +abhijāyate/ p.91.1cd/.āyuṣmāṃś ca yaśasvī ca vidvatsu ca kutūhalī// p.91.2ab/.prāsādam ārohec ca^atra gajam aśvaṃ rathaṃ tathā/ p.91.2cd/.grāma^nigamarāṣṭreṣu sthāpayec chreṣṭhināṃ balaṃ// p.91.3ab/.naṣṭaṃ paryupataptaṃ vā kleśenaiveti nirdiśet/ p.91.3cd/.dāruṇāny atra sidhyanti tāni vidvān vivarjayet/ p.91.3ef/.pravarṣaṇaṃ ca devasya suvṛṣṭim abhinirdiśet//jyeṣṭhāyāṃ// p.91.4ab/.mūle tu mūlajātāni mūlakandālukāny api/ p.91.4cd/.sūlādyāni ca sarvāṇi bījāny atra prayojayet// p.91.5ab/.ṛṇaṃ vai yat purāṇaṃ syād artho ca^asyāgrataḥ sthitaḥ/ p.91.5cd/.mūle siddhartham ārabhyaṃ tathā sarvaṃ varāṅgakaṃ// p.91.6ab/.cikitsitāni yānīha strīṇāṃ dārakakanyayoḥ/ p.91.6cd/.nadīṣu snapanaṃ ca^eva mūle sarvān prayojayet// p.92.1ab/.dāruṇāny atra sidhyanti maṅgalāni ca kārayet/ p.92.1cd/.kiṇvayogān surāyogān na kuryāc chatrubhiḥ saha// p.92.2ab/.dhana^vān bahu^putraś ca mūlavān atra jāyate/ p.92.2cd/.athātra naṣṭaṃ dagdhaṃ vā naitad asti^iti nirdiśet/ p.92.2ef/.pravarṣaṇaṃ ca devasya suvṛṣṭim abhinirdiśet//mūle// p.92.3ab/.āṣāḍhāyāṃ ca pūrvasyāṃ saritaś ca sarāṃsi ca/ p.92.3cd/.vāpīkūpaprapāś ca^eva taḍāgāni ca kārayet// p.92.4ab/.utpādyāni ca puṣpāṇi tathā mūlaphalāni ca/ p.92.4cd/.ārāmāṃś ca prakurvīta bhaikṣakāṃś ca prayojayet/ p.92.4ef/.yāni ca^ugrāṇi karmāṇi sidhyanty atra tu tāni ca// p.92.5ab/.naṣṭaṃ paryupataptaṃ vā naitad asti^iti nirdiśet/ p.92.5cd/.āyuṣmān puṇyaśīlaś ca darśanīyo +atra jāyate//pūrvāṣāḍhe// p.92.6ab/.uttarasyām āṣāḍhāyāṃ vairāṇi na samācaret/ p.92.6cd/.vāyayet sarvavāsāṃsi navaṃ nācchādayed iti// p.93.1ab/.na saṃhared bhedayed vā vāstukarma na sidhyati/ p.93.1cd/.śālākarma gava^ādīnāṃ grāme grāmaṇinas tathā/ p.93.1c/.śreṇavindhaṃ ca rājā nu samayaṃ ca^atra kārayet// p.93.2ab/.pragalbhaś ca sabhāśīlaḥ kṛtī ca^atra prajāyate/ p.93.2cd/.suhṛdām abhiyogī ca mantra^bhāṣye vicakṣaṇaḥ// p.93.3ab/.naṣṭaṃ vā^apy upataptaṃ vā; astīty evaṃ vinirdiśet/ p.93.3cd/.pravarṣaṇaṃ ca devasya suvṛṣṭim abhinirdiśet//uttarāṣāḍhāyāṃ// p.93.4/.abhijiti na kurvīta brahma^devasya hy arcanaṃ//abhijiti// p.93.5ab/.śravaṇe na ca kurvīta sarvāḥ saṃgrāmikāḥ kriyāḥ/ p.93.5cd/.gītaśikṣādhyayanaṃ ca na cireṇa hi sidhyati// p.93.6ab/.karṇayor vedhanaṃ kuryād rājānaṃ ca^abhiṣiñcayet/ p.93.6cd/.dvijātīnāṃ tu karmāṇi sarvāṇy eva prayojayet// p.94.7ab/.bali^kṛtyāni kurvīta darśayec ca balāny api/ p.94.7cd/.medhāvī arogī balavān yajña^śīlo +atra jāyate// p.94.8ab/.pravarṣaṇaṃ ca devasya suvṛṣṭim abhinirdiśet/ p.94.8cd/.naṣṭaṃ ca labhyate tatra śravanasthe niśākare//śravaṇe// p.94.9ab/.dhaniṣṭhā laghu nakṣatraṃ sarvakarmasu pūjitaṃ/ p.94.9cd/.adhītya brāhmaṇaḥ snāyād rājānam abhiṣiñcayet// p.94.10ab/.sarveṣāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet/ p.94.10cd/.śreṣṭhinaṃ sthāpayed deśe gaṇādhyakṣaṃ gaṇeśv api// p.94.11ab/.medhāvī ca yaśasvī ca mahā^bhogī mahā^dhanaḥ// p.94.11cd/.bahv^apatyo mṛdur dānto mahā^ātmā ca^atra jāyate/ p.94.11c/.pravarṣaṇaṃ ca devasya vidyāc ca^atra suvṛṣṭitāṃ//dhaniṣṭhāyāṃ// p.94.12ab/.nityaṃ śatabhiṣāyoge bhaiṣajyāni prayojayet/ p.94.12cd/.kīrtikarma ca kurvīta sidhyanty ātharvaṇāni ca// p.94.13ab/.prasārayec ca paṇyāni śauṇḍikaṃ ca prayojayet/ p.94.13cd/.adadhiṃ khānāyet tatra tila^māṣāṃś ca vāpayet// p.95.1ab/.(95)sāmudrikāṇi paṇyāṇi nāvinaś ca prayojayet/ p.95.1cd/.ādeyaṃ ca tadā +adadyād vyayaṃ ca^atra na kārayet// p.95.2ab/.sandhipālān dvāra^pālāṃl lekhakāṃś ca prayojayet/ p.95.2cd/.bhiṣakkarma ca kurvīta bhaiṣajyāni ca saṃharet// p.95.3ab/.nidhiṃ vā khānayet tatra nidadhyād api vā nidhiṃ/ p.95.3cd/.dhanaṃ ca^atra prayuñjīta bhiṣakkarma ca śikṣayet// p.95.4ab/.athātra mṛgayen naṣṭaṃ labhyate tac cirād api/ p.95.4cd/.arogī krodhanaś ca^atra svapnaśīlaś ca jāyate/ p.95.4ef/.pravarṣaṇaṃ ca devasya suvṛṣṭim abhinirdiśet//śatabhiṣāyāṃ// p.95.5ab/.pūrvabhādrapadāyoge krūrāṇāṃ siddhir ucyate/ p.95.5cd/.naṣṭaviddhopataptaṃ vā naitad asti^iti nirdiśet// p.95.6ab/.dīrghaśrotro mahā^bhogo jñātīnāṃ ca sadā^priyaḥ/ p.95.6cd/.mahā^dhano +akrūrakarmā niḥkrohaś ca^atra jāyate/ p.95.6ef/.pravarṣaṇaṃ ca devasya caṇḍāṃ vṛṣṭiṃ samādiśet//pūrvabhādrapade// p.96.1ab/.uttarasyāṃ tu kurvīta; āyuṣyaṃ puṣṭikarma ca/ p.96.1cd/.na ca dakṣinato gacchet puraṃ ca^atra pradāpayet// p.96.2ab/.āyuṣmāṃś ca yaśasvī ca dhanavāṃś ca^atra jāyate/ p.96.2cd/.atra^api triguṇaṃ vinded ādānaṃ yadi vā vyayaṃ/ p.96.2ef/.pravarṣaṇaṃ ca devasya suvṛṣṭim abhinirdiśet//uttarabhādrapade// p.96.3ab/.revatyāṃ ratna rajataṃ dhana^dhānyaṃ prayojayet/ p.96.3cd/.koṣṭha^āgārāṇi kurvīta kiṇvaṃ ca^atra na kārayet// p.96.4ab/.surākarma ca kurvīta hiraṇyaṃ govrajāni ca/ p.96.4cd/.gosaṅghaṃ sthāpayec ca^atra gośālāṃ ca^atra kārayet/ p.96.4ef/.ācchādayen navaṃ vastraṃ hiraṇyam api dhārayet// p.96.5ab/.bhikṣuko dānaśīlaś ca daridraś ca^anasūyakaḥ/ p.96.5cd/.jñātīnāṃ sevako nityaṃ dharma^jñaś ca^atra jāyate/ p.96.5ef/.suvṛṣṭiṃ naṣṭa^lābhaṃ ca revatyām abhinirdiśet//revatyāṃ// p.97.1ab/.strī^puṃsam aśvinā yuñjyād aśvaśālāṃ ca kārayet/ p.97.1cd/.aśvān prayojayed atra rathaṃ ca^atra prayojayet// p.97.2ab/.ṛṇaḥ prayogaḥ kartavyo bījāny atra pravāpayet/ p.97.2cd/.yānāni ca hayān damyān dantinaś ca prayojayet// p.97.3ab/.bhaiṣajyaṃ bhojayed atra bhiṣakkarma ca kārayet/ p.97.3cd/.medhāvī darśanīyaś ca rāja^yogyaś ca sampadā// p.97.4ab/.arogo balavāṃc chūraḥ subhago hy atra jāyate/ p.97.4cd/.suvṛṣṭiṃ naṣṭa^lābhaṃ ca; aśvinyām abhinirdiśet//aśvinyāṃ// p.97.5ab/.tritārāṃ bharaṇīṃ vidyāt krūrakarmāṇi sādhayet/ p.97.5cd/.bhṛtyāṃś ca bhṛtakāṃś ca^api vṛṇuyād darśayet tathā// p.97.6ab/.bhūtiṃ ca^upanayed atra bhāryāṃ ca na vivāhayet/ p.97.6cd/.utkaṭako vañcatakaḥ kūṭasākṣī ca tandrijaḥ// p.98.1ab/.vidhijñaḥ pāpacāritraḥ kadaryaś ca^atra jāyate/ p.98.1cd/.jāyate ca^atra duḥśīlo gurūṇām abhyasūyakaḥ/ p.98.1ef/.paropatāpī lubdhaś ca paravyāhāragocaraḥ//bharaṇyāṃ// p.98.2ab/.saptaviṃśati^nakṣatre kṛttikādi yadā bhavet/ p.98.2cd/.bharaṇyantāni; ṛkṣāṇīmāṃ pratipādayet kriyāṃ// p.98.3ab/.teṣāṃ madhye yadā sarve śasyāny oṣadhayo +api ca/ p.98.3cd/.vanaspatayaś ca pīḍyante yatrāsau tiṣṭhate grahaḥ/ p.98.3ef/.sarvaṃ pratipādayitavyam ukta^nakṣatra^karmasu// p.98.4/.ukto nakṣatra^karma^nirdeśo nāma^adhyāyaḥ// % dhruva^kṣipra^ardha^rātrikāṇi nakṣatrāṇi p.98.5/.catvāri bhoḥ puṣkarasārin nakṣatrāṇi dhruvāṇi bhavanti tāni vyākhyāsyāmi/ tac chṛṇu/ tad yathā/ trīṇi uttarāṇi rohiṇī ca/ kṣeme +adhyāvaset/ (99) bījāni ca^atra ropayed/ niveśataṃ ca^atra kalpayet/ rājānaṃ ca^abhiṣiñcayet/ yāni ca^anyāni uktāni karmāṇi tāni kārayet/ p.99.1ab/.atha naṣṭaṃ dagdhaṃ vā viddhaṃ ca^api hṛtaṃ ca vā/ p.99.1cd/.evam abhinirdiṣṭāṃ vā svasti kṣipraṃ bhaviṣyati// p.99.2ab/.athātra jāto dhanyo +asau vidyātmā ca yaśasvī ca/ p.99.2cd/.maṅgalīyo mahā^bhogī mahā^yogī bhaviṣyati// p.99.3/.catvāri bhoḥ puṣkarasārin nakṣatrāṇi kṣiprāni bhavanti/ tad yathā puṣyo hastābhijid aśvino ceti/ eṣu kṣiprāṇi karmāṇi kārayec ca vicakṣaṇaḥ/ svādhyāyaṃ mantra^samārambhaṃ pravāsa^prasthānaṃ gāś ca turaṅgān apy atra yojayet/ dhūyāṇi yuktakarmāṇi ca^oṣadhīkarmāṇi ca/ bheṣajyāni sarvāṇy atra prayojayet/ p.99.4/.tatra yajña^samārambhaṃ cāturmāsyaṃ ca kārayet/ athātra naṣṭaṃ dagdhaṃ vā viddhaṃ vā svasti bhaviṣyati^iti vaktavyaṃ/ p.99.5ab/.athātra jātakaṃ vidyān maṅgalīyaṃ yaśasvinaṃ/ p.99.5cd/.mahā^bhogaṃ ca rājānaṃ mahā^yoginam īśvaraṃ// p.99.6ab/.mahā^dhanaṃ mahā^bhogaṃ tathā ca mahad^uttamaṃ/ p.99.6cd/.kṣatriyaṃ dānaśīlaṃ ca brahmaṇaṃ ca purohitaṃ//iti/ p.99.7/.pañca khalu bhoḥ puṣkarasārin nakṣatrāni dāruṇāni bhavanti/tad yathā/ p.99.8ab/.maghā trīṇi ca pūrvāṇi bharaṇī ceti pañcamī/ p.99.8cd/.athātra dagdhaṃ naṣṭaṃ vā viddhaṃ vā na bhaviṣyati// p.99.9/.iti vaktavyaṃ / ardha^rātrikāṇi ṣaṭ/ tad yathā/ ārdrā aśleṣā svātī jyeṣṭhā (100)śatabhiṣā bharaṇī ceti/ navaṃśāḥ ṣaḍgrāsā dvikṣetrāṇi/ rohiṇī punarvasur viśākhā ca/ trīṇī uttarāṇi ceti/ ubhayato vibhāgāni/ pañca^daśakṣetrāṇi/ kṛttikā ca maghā mūlā grīṇi pūrvāṇi/ imāni ṣaṭ pūrvabhāgināni/ mṛgaśirā puṣyā hastā citrā anurādhā śravaṇā dhaniṣṭhā revatī aśvino ceti/ imāni nava nakṣatrāṇi paścād bhāgīyāni triṃśan^muhūrta^yogāni kṣetrāṇi ca/ p.100.1/.api ca brāhmaṇa śubhāś ca muhūrtā bhavanti/ aśubhāś ca muhūrtā bhavanti/ śubha^aśubhāś ca muhūrtā bhavanti/ saṃprayuktanakṣatreṣu sarveṣu yadā śubha^muhūrta^samāpattayo bhavanti tadā śobhanā bhavanti/ yadā +aśubha^muhūrtasamāpattayo bhavanti tadā na śobhanā bhavanti/ yadā tu punaḥ śubhāś ca^aśubhāś ca samāpattayo bhavanti tadā sādhāranā bhavanti/ %rātridivasayor hrāsavṛddhī p.100.2/.athātra kathaṃ rātridivasānāṃ hrāso vṛddhir vā bhavati^iti tad ucyate/ varṣāṇāṃ prathame māse puṣya^nakṣatram amāvāsyāṃ bhavati/ śravaṇā pūrṇamāsyāṃ/ aṣṭādaśa^muhūrto divaso bhavati/ dvādaśa^muhūrtā rātriḥ/ ṣoḍaśāṅgula^kāṣṭhasya madhyāhne +ardhāṅgulāyāṃ chāyāyām ādityaḥ parivartate/ āṣāḍhā rātriṃ nayati/ mṛgaśirasi ādityo gato bhavati/ varṣāṇāṃ dvitīye māse maghā +amāvāsyāṃ bhavati bhādrapadā pūrṇamāsyāṃ/ saptadaśa muhūrto divaso bhavati/ trayodaśa^muhūrtā rātriḥ/ (101) dvi^aṅgulāyāṃ chāyāyām ādityaḥ parivartate/ śravaṇā rātriṃ nayati/ puṣya ādityo gato bhavati/ varṣāṇāṃ tṛtīye māse phalgunyam amāvāsyāyāṃ bhavati/ aśvinī pūrṇamāsyāṃ/ ṣoḍaśa^muhūrto divaso bhavati/ catur^daśa^muhūrtā rātriḥ/ catur^aṅgulāyāṃ chāyāyām ādityaḥ parivartate/ pūrvabhādrapadā rātriṃ nayati/ maghā^ādityo gato bhavati/ varṣāṇāṃ caturthe māse citrām amāvāsyāyāṃ bhavati kṛttikā pūrṇamāsyāṃ/ pañca^daśa^muhūrto bhavati divasaḥ/ pañca^daśa^muhūrtā rātriḥ/ ṣaḍaṅgulāyāṃ chāyāyām ādityaḥ parivartate/ aśvino rātriṃ nayati/ phalugunyām ādityo gato bhavati/ p.101.1/.hemantānāṃ prathame māse +anurādhā +amāvāsyaṃ bhavati/ mṛgaśirā pūrṇamāsyāṃ/ catur^daśa^muhūrto divaso bhavati/ ṣoḍaśa^muhūrtā rātriḥ/ aṣṭāṅgulāyāṃ chāyāyām ādityaḥ parivartate/ kṛttikā rātriṃ nayati/ citrāyām ādityo gato bhavati/ hemantānāṃ dvitīye māse +amāvāsyāṃ jyeṣṭhā bhavati/ puṣyaḥ pūrṇamāsyāṃ/ trayodaśa^muhūrto divaso bhavati/ saptadaśa^muhūrtā rātriḥ/ daśāṅgulāyāṃ chāyāyām ādityaḥ parivartate/ mṛgaśirā rātriṃ nayati/ viśākhāyām ādityo gato bhavati/ (102) hemantānāṃ tṛtīye māse pūrvāṣāḍhām avāsyāṃ bhavati/ maghā pūrṇamāsyaṃ/ dvādaśa^muhūrto divaso bhavati/ aṣṭādaśa^muhūrtā rātriḥ/ dvādaśāṅgulāyāṃ chāyāyām ādityaḥ parivartate/ puṣyo rātriṃ nayati/ jyeṣṭhāyām ādityo gato bhavati/ hemantānāṃ caturthe māse śravaṇām āvāsyaṃ bhavati/ phalgunī pūrṇamāsyāṃ/ trayodaśa muhūrto divaso bhavati/ saptadaśa^muhūrtā rātriḥ/ daśāṅgulāyāṃ chāyāyām ādityaḥ parivartate/ maghā rātriṃ nayati/ āṣāḍhāyām ādityo gato bhavati/ p.102.1/.grīṣmāṇāṃ prathame māse uttarabhādrapadām āvāsyayaṃ bhavati/ citrā pūrṇamāsyāṃ catur^daśa^muhūrto divaso bhavati/ ṣoḍaśa^muhūrtā rātriḥ/ (103) aṣṭāṅgulāyāṃ chāyāyām ādityaḥ parivartate/ phalgunī rātriṃ nayati/ śravaṇāyām ādityo gato bhavati/ grīṣmāṇāṃ dvitīye māse +aśvinī amāvāsyāyāṃ bhavati/ viśākhā pūrṇamāsyāṃ/ pañca^daśa^muhūrto divaso bhavati/ pañca^daśa^muhūrtā rātriḥ/ ṣaḍaṅgulāyāṃ chāyāyām ādityaḥ parivartate/ citrā rātriṃ nayati/ uttarāyāṃ bhādrapadāyām ādityo gato bhavati/ grīṣmānāṃ tṛtīye māse kṛttikām amāvāsyāyāṃ bhavati/ jyeṣṭhā pūrṇamāsyāṃ/ ṣoḍaśa^muhūrto divaso bhavati/ caturdaśa^muhūrtā rātriḥ/ catur^aṅgulāyāṃ chāyāyām ādityāḥ parivartate/ viśākhā rātriṃ nayati/ kṛttikāyām ādityo gato bhavati/ grīṣmāṇāṃ caturthe māse mṛgaśirā amāvāsyāyāṃ bhavati/ uttarāṣāḍhā pūrṇamāsyāṃ/ saptadaśa^muhūrto divaso bhavati/ trayodaśa^muhūrtā rātriḥ/ madhyāhne dvi^aṅgulāyāṃ chāyāyām ādityaḥ parivartate/ jyeṣṭhā rātriṃ nayati/ puṣya ādityo gato bhavati/ p.103.1/.saṃvatsaram anveṣaṇato muhūrtaviśeṣaṇaiḥ sarvāṇi ca^etāni (nakṣatāṇi) bhāgānubhagena^amāvāsyayaṃ pūrṇamāsyaṃ ca yujyante/ ūnarātrasya pūrṇarātrasya ca grahītavyaṃ/ tatra tṛtīye varṣe +adhiko māso yujyate/ ṣaṇṇāṃ māsānām ahorātrāṇi samāni bhavanti/ ataḥ ṣaṇ^māsād divaso vadhate/ ṣaṇ^māsād rātrir (104) vardhate/ ṣaṇ^māsād divaso māse māse samam eva hīyate/ ṣaṇ^māsād rātrir māse māse parihīyate/ p.104.1/.ṣaṇ^māsād ādityaḥ parivartate/ uttarāṃ diśaṃ saṃcarati/ ṣaṇ^māsād dakṣiṇāṃ diśaṃ/ ṣaṇ^māsāt samud(r)e udakaparimāṇasya hrāso vṛddhiś ca bhavati/ sūrya^gatyā candra^gatyā ca samudra^udaka^velā^abhivṛddhir bhavati/ atra gaṇanāpratijāgaraṇāsmaram ity evam eṣa saṃvatsaro vyākhyāto bhavati/ %grahaḥ p.104.2/.candra ādityaḥ śukro bṛhaspatiḥ śanaiścaro +aṅgārako budhaś ca/ ime grahāḥ/ eṣāṃ grahāṇāṃ bṛhaspatiḥ saṃvatsarasthāyo/ evaṃ śanaiścaro budho +aṅgārakaḥ śukraś ca^ime maṇḍala^cāriṇaḥ/ %nakṣatramaṇḍalaṃ p.104.3/.bharaṇī kṛttikā rohiṇī mṛgaśirā etat sādhāraṇaṃ prathamaṃ maṇḍalaṃ/ ārdrā punarvasuḥ puṣyo +aśleṣā etat sādhāranaṃ dvitīyaṃ maṇḍalaṃ/ maghā atha phalgunadvayaṃ hasto citrā etat sādhāraṇaṃ tṛtīyaṃ maṇḍalaṃ/ svātī viśākhā anurādhā etat sādhāraṇaṃ caturthaṃ maṇḍalaṃ/ jyeṣṭhā mūlāṣāḍhādvayam (105) atra sarvāṇi mahā^bhāyāni bhavanti/ idaṃ pañcamaṃ maṇḍalaṃ/ abhijic chravaṇā dhaniṣṭhā śatabiṣā ubhe bhādrapade caitat sādhāraṇaṃ ṣaṣṭhaṃ maṇḍalaṃ/ revatī avinī caitat sādhāraṇaṃ saptamaṃ maṇḍalaṃ/ saṃvatsaram eteṣu yad yan nakṣatra^maṇḍalaṃ pīḍayati tasya tasya janapadasya sattvasya vā pīḍā nirdeṣṭavyā/ p.105.1/.dvādaśa^muhūrtāni divase dhruvāṇi dvādaśa rātrau/ ṣaṇ^muhūrtāḥ sañcāriṇaḥ/ katame ṣaṭ/ nairṛto varuṇo vāyavo bhargo devo raudro vicārī ca/ itīme sañcāriṇaḥ ṣaṭ/ p.105.2/.athātra śrāvaṇe māse pūrṇe +aṣṭādaśa^muhūrte divase sūrya^udaye ca caturojā nāma muhūrto bhavati/ rohitasya ca muhūrtasya balasya ca^antare madhyāhno bhavati/ sūryāvatāre tu vicārī nāma muhūrto bhavati/ dvādaśa^muhūrtāyāṃ rātrāv avatīrṇe sūrye ṣaṣṭhe muhūrte nayamano nāma muhūrto bhavati/ ātāpāgnir evaṃ nāma muhūrto rātryavasāne bhavati/ bhādrapade māse pūrṇe saptadaśa^muhūrte divase sūrya^udaye ca caturojā evaṃ nāma muhūrtā bhavati/ madhyāhne +abhijito nāma muhūrto bhavati/ (106) sūryāvatāre raudro nāma muhūrto bhavati/ trayodaśa^muhūrtāyāṃ rātrāv avatīrṇe sūrye vicārī nāma muhūrto bhavati/ ardha^rātre mahā^bhayo vāyāvo nāma muhūrto bhavati/ p.106.1/.rātryavasāne ātapāgnir evaṃ nāma muhūrto bhavati/ aśvayuje māse pūrṇe ṣoḍaśa^muhūrto divaso bhavati/ sūrya^udaye caturojā nāma muhūrto bhavati/ samudgatasya ca muhūrtasya abhijitasya ca^antare madhyāhno bhavati/ sūryāvatāre bhargo devo nāma muhūrto bhavati/ p.106.2/.catur^daśa^muhūrtāyāṃ rātrāv avatīrṇe sūrye raudro nāma muhūrto bhavati/ abhijitasya ca muhūrtasya bhīṣamāṇasya ca muhūrtasya antareṇa^ardha^rātraṃ bhavati/ rātryavasāne ātapāgnir evaṃ nāma muhūrto bhavati/ p.106.3/.kārttike māse pūrṇe divasaḥ samarātrir bhavati/ pañca^daśa^muhūrto divaso bhavati pañca^daśa^muhūrto rātriḥ/ samāne +ahorātre sūrya^udaye caturojā evaṃ nāma muhūrto bhavati/ saṃmukho nāma muhūrto bhavati madhyāhne/ santato nāma muhūrtaḥ (107) sūryāvatāre/ rātrāv avatīrṇamātra sūrye bhrgo devo nāma muhūrto bhavati/ ardha^rātre +abhijin muhūrto bhavati/ rātryavasāne ātapāgnir evaṃ nāma muhūrto bhavati/ p.107.1/.mārgaśīrṣe māse ca pūrṇe catur^daśa^muhūrte divase sūrya^udaye caturojā evaṃ nāma muhūrto bhavati/ viratasya saṃmukhasya ca muhūrtasya^antare madhyāhno bhavati/ sūrya^avatāre varuṇo nāma muhūrto bhavati/ ṣoḍaśa^muhūrtāyāṃ rātrāv avatīrṇamātre sūrye saṃtāpanaḥ saṃyamo nāma muhūrto bhavati/ rākṣasasyābhijitasya ca muhūrtasya^antare +ardha^rātraṃ bhavati/ rātryavasāne ātapāgnir evaṃ nāma muhūrto bhavati/ p.107.2/.pauṣamāse pūrṇe trayodaśa^muhūrte divase sūrya^udaye caturojā evaṃ nama muhūrto bhavati/ madhyāhne virato nāma muhūrto bhavati/ sūryāvatāre nairṛto nāma muhūrto bhavati/ saptadaśa^muhūrtāyāṃ rātrāv avatīrṇamātre sūrye varuṇo nāma muhūrto bhavati/ ardha^rātre rākṣaso nāma muhūrto bhavti/ rātryavasāne ātapāgnir evaṃ nāma muhūrto bhavati/ p.107.3/.māgha^māse pūrṇe dvādaśa^muhūrte divase sūrya^udaye caturojā nāma muhūrto bhavati/ sāvitrasya ca viratasya ca muhūrtasya^antareṇa madhyāhno bhavati/ sūryāvatāre vijayo nāma muhūrto bhavati/ aṣṭādaśa^muhūrtāyāṃ rātrāv avatīrṇamātre sūrye nairṛto nāma muhūrto bhavati/ gardabhasya muhūrtasya ca rākṣasasya ca^antaram ardha^rātraṃ bhavati/ rātryavasāna ātapāgnir evaṃ nāma muhūrto bhavati/ p.108.1/.yathā śrāvaṇe tathā māghe/ yathā bhādrapade tathā phālgune/ yathā +asvayuje tathā caitra/ yathā kārttike tathā vaiśākhe/ yathā mārgaśīrṣe tathā jyaiṣṭhe/ yathā pauṣe tathā +aṣāḍhe/ evam eteṣāṃ nakṣatrāṇāṃ muhūrtānāṃ caritaṃ vicaritaṃ ca jñātavyaṃ/ nakṣatra^vicaraṇaṃ nāma prathamo +adhyāyāḥ/ p.108.2/.yathāmadhyaṃ nakṣatrāṇāṃ rātrivaśena divasavaśena ca^utkarṣāpakarṣau kartavyau/ hīyamāne vardhamāne vā divase vā māse vā pūrṇe +ardha^māse vā/ dvitīyā ṣaṣṭhī navamī dvādaśī caturdaśī atra^antare divase kalā vardhate rātrau kalā hīyate/ % bhūmi^kampa^nirdeśaḥ p.108.3ab/.catvāro mahā^rājāno dhriyate yair vasundharā/ p.108.3cd/.ativṛddhir viśuddhaś ca vardhamānaḥ pṛthakśravāḥ// p.108.4ab/.mahā^bhūtāni catvāri kampayanti vasundharāṃ/ p.108.4cd/.āpo indraś ca vāyuś ca tathāgnir bhagavān api// p.108.5ab/.trayas tu te yatra bhavanti pakṣe ṣaḍeka^māse tu bhavanti vegāḥ/ p.108.5cd/.parasya cakrasya nidarśanaṃ syāt prakampate yatra mahī tv abhīkṣṇaṃ// p.109.1ab/.viśākhā daśa^rātrī ayāj jyeṣṭhā dvādaśa^rātrikā/ p.109.1cd/.pañca^viṃśatir āṣāḍhā śravaṇā pañca^saptatiḥ// p.109.2ab/.rātriśataṃ bhādrapade kratur aśvayuje smṛtaḥ/ p.109.2cd/.adhyardhaṃ tu pañca^pañcāśan māghe rātriśataṃ smṛtaṃ/ p.109.3ab/.ardhyardhaṃ phālgune māse caitre triṃśat tu rātrayaḥ/ p.109.3cd/.vipāko bhūmi^vegānām ataḥ kampaḥ pravartate// p.109.4ab/.yadā sarveṣu māseṣu satataṃ kampate mahī/ p.109.4cd/.vṛkṣās tathā calanti sma jalaṃ vā yadi kampate/ p.109.4ef/.parvataḥ parṇavat kamped bhayam atra vinirdiśet// p.110.1ab/.nagarāṇy atha vā grāmā ghoṣā ye ca^atra saṃśritāḥ/ p.110.1cd/.śīghraṃ bhavanti vijanāraṇyabhūtā mṛgāśrayāḥ// p.110.2ab/.aṭavyaḥ saṃpravartante daśa varṣāṇi pañca ca/ p.110.2cd/.anāvāsā diśo vidyād bhūmi^cālavicālitāḥ// p.110.3ab/.kṛttikāsu caled bhūmir grāmeṣu nagareṣu vā/ p.110.3cd/.abhīkṣṇaṃ mucyate hy agnir dahate satṛnālayān// p.110.4ab/.kṛṣṇāgnir aśaneḥ pātaḥ, karmārā; āhitāśrayāḥ/ p.110.4cd/.āgārāś ca nivartante saṃvarteneva dhātavaḥ// p.110.5ab/.ye jātā ye ca saṃvṛddhā ye ca taṃ grāmam āśritāḥ/ p.110.5cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ// p.110.6ab/.rohiṇyāṃ calitā bhūmiḥ sarva^bīja^vināśanaṃ/ p.110.6cd/.proptaṃ śasyaṃ na roheta bhavet phalasya kṛcchratā// p.111.1ab/.gurviṇīnāṃ ca nārīṇāṃ garbho nipīḍyate bhṛśaṃ/ p.111.1cd/.durbhikṣa^vyasanākrāntā tribhāge tiṣṭhati prajā// p.111.2ab/.mahā^ātmānaś ca rājānaḥ śrīmantaś ca narottamāḥ/ p.111.2cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ// p.111.3ab/.mṛgaśīrṣe caled bhūmir oṣadhīnāṃ vināśanaṃ/ p.111.3cd/.cikitsakāḥ śrotriyāś ca ghaṭakāḥ soma^yājakāḥ// p.111.4ab/.soma^pītāś ca ye viprā vānaprasthāś ca tāpasāḥ/ p.111.4cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ// p.111.5ab/.ārdrāyāṃ calitā bhūmir vṛkṣā naśyanti kṣīriṇaḥ/ p.111.5cd/.anna^pānāni naśyanti pathikā daṃṣṭripālikāḥ// p.111.6ab/.kūpakhāḥ parikhākhāś ca pāpakā ye ca taskarāḥ/ p.111.6cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ// p.111.7ab/.punarvasau caled bhūmir maṇḍalaṃ kuṇḍikā^api ca/ p.111.7cd/.vāgurikāḥ kāraṇḍavāś cakriṇaḥ śuka^sārikāḥ// p.111.8ab/.arbhakā bhramakārāś ca māṃsikāḥ śaṅkhavāṇijāḥ/ p.111.8cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ// p.112.1ab/.puṣyeṇa ca caled bhūmir brāhmaṇā nāyakās tathā/ p.112.1cd/.duraṅgamā vāṇijakāḥ sārthavāhāś ca ye narāḥ// p.112.2ab/.pārthivāḥ pārvatīyāś ca ye ca tad bhaktigocarāḥ/ p.112.2cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ/ p.112.2ef/.śilāvarṣaṃ pravarṣanti śasyānāmanayo mahān// p.112.3ab/.aśleṣāyāṃ caled bhūmir nāgāḥ sarve sarīsṛpāḥ/ p.112.3cd/.kīṭāḥ pipīlikāḥ śvānā; eka^khurāś ca ye mṛgāḥ// p.112.4ab/.vaidyā visakarāś ca^api ye ca satvā darīśrayāḥ/ p.112.4cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ// p.112.5ab/.maghāsu calitā bhūmir mahā^rājo +atra tapyate/ p.112.5cd/.ye ca śrāddhā nivartante samājā; utsavās tathā/ p.112.5ef/.yajñāś ca deva^kṛtyaṃ ca sarvam atra nivartate// p.112.6ab/.ye jātā ye ca saṃvṛddhā ye ca^anye +apy agrapaṇḍitāḥ/ p.112.6cd/.gandharvāś ca vinaśyanti narā ye ca mahā^kulāḥ/ p.112.6ef/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ// p.112.7ab/.phalgunyāṃ calitā bhūmir ṛtur vyāvartate tadā/ p.112.7cd/.triyagvātaś ca^eva vāti kṛtaṃ naśyati śāśvataṃ/ p.112.7ef/.pathikāś ca^upatapyanti māṣayācyopajīvikāḥ// p.113.1ab/.dharme ratā; āsanikā ye ca śulkopajīvinaḥ/ p.113.1cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ// p.113.2ab/.calaty uttaraphalgunyāṃ vaṇijā dvīpayātrikāḥ/ p.113.2cd/.sārthavāhā; āsanikā ye ca śilpopajīvinaḥ// p.113.3ab/.aṅgāvidehamagadhā nairṛtāḥ strī^parigrahāḥ/ p.113.3cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ// p.113.4ab/.hastena calitā bhūmiḥ kumbha^kāra cikitsakāḥ/ p.113.4cd/.gaṇamukhyā mahā^mātrāḥ senādhyakṣāś ca ye narāḥ// p.113.5ab/.tāramakā (?) nārapaṭā (?) vipsaraḥ (?) kauṭikā; api/ p.113.5cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ// p.113.6ab/.citrāyāṃ calitā bhūmiḥ kārukā; upakalpakāḥ/ p.113.6cd/.kumāryaḥ sarva^ratnaṃ ca sasyānāṃ bīja^kaiḥ saha// p.113.7ab/.vaṅgā daśārṇakuravaś cedimāhiṣakās tathā/ p.113.7cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ// p.113.8ab/.svātau pracalitā bhūmiś caurā ye ca kuśīlakāḥ/ p.113.8cd/.hiṃsakā ye ca tat karma^ratā +abhyarthitamūṣakāḥ// p.113.9ab/.himavata; uttareṇa vāyubhakṣās tapasvinaḥ/ p.113.9cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ// p.114.1ab/.viśākhāyāṃ caled bhūmir mahā^śaila^kṣayo bhavet/ p.114.1cd/.ugrā vātāḥ pravānty atra; aśmakairakuśalinaḥ// p.114.2ab/.anurādhe caled bhūmir dasyūnām anayo mahān/ p.114.2cd/.viṭā dyūta^karāś ca^eva granthibhedāś ca ye narāḥ// p.114.3ab/.andhrāḥ puṇḍrāḥ pulindāś ca bhaye tiṣṭhanty anāśritāḥ// p.114.3cd/.mitrabhedaś ca balavān tadā jagati jāyate// p.114.4ab/.jyeṣṭhāyāṃ calitā bhūmir mahā^rājaḥ pratapyate/ p.114.4cd/.vāyasā vṛṣabhā vyāḍās tathā caṇḍamṛgāś ca ye// p.114.5ab/.kuravaḥ śūrasenāś ca mallā bāhlīkanigrahāḥ/ p.114.5cd/.pratyarthikena śīghreṇa ye ca tad bhaktibhājanāḥ/ p.114.5ef/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ// p.114.6ab/.mūlena calitā bhūmiś catuṣpaddvipadās tathā/ p.114.6cd/.grahāśrayāḥ piśācāś ca ye ca sattvā darīśrayāḥ/ p.114.6ef/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ// p.115.1ab/.durbhikṣaṃ ca karoty āśu dhānyam alpa^udakaṃ bhavet/ p.115.1cd/.darīparvatamūlāni gacchanti ca tadā bhuvi// p.115.2ab/.pūrvāṣāḍhe caled bhūmir jalajā matsya^śuktikāḥ/ p.115.2cd/.śiśumārā; udrakāś ca nakrā makara^kacchapāḥ// p.115.3ab/.jātigotra^pradhānāś ca dhanino +atha vicakṣaṇāḥ/ p.115.3cd/.dvitīyābhijātāś ca mahā^vidyākarāś ca ye/ p.115.3ef/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ// p.115.4ab/.uttarasyāṃ caled bhūmiḥ śilpinām anayo mahān/ p.115.4cd/.ayaskārāḥ sthāpatayas trapu^kārāś ca takṣakāḥ// p.115.5ab/.daridrā dhaninaś ca^api śilpino vividhā; api/ p.115.5cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ/ p.115.5ef/.grāma^kuṭāni ca ghnanti sacalasthāvarāṇi ca// p.115.6ab/.vaiṣṇave calitā bhūmis tadeti yad anīpsitaṃ/ p.116.1ab/.adhyāpakāḥ śāstra^vidaḥ kavayo mantra^pāragāḥ/ p.116.1cd/.yugandharāḥ śūrasenā; abhirājāḥ paṭaccarāḥ// p.116.2ab/.kuśaṇḍāḥ śaradaṇḍāś ca ye narā rāja^pūjitāḥ/ p.116.2cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ// p.116.3ab/.dhaniṣṭhāyāṃ caled bhūmir dhaninā manayo mahān/ p.116.3cd/.maheśvarās tathā mahā^nāgarāḥ śreṣṭhinas tathā// p.116.4ab/.pracaṇḍāḥ svastimantaś ca bhadrakārā yugandharāḥ/ p.116.4cd/.pārikūlāś ca bhojyāś ca hy anye sannāgarā; api/ p.116.4ef/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ// p.116.5ab/.vāruṇye calitā bhūmir audakeṣv anayo mahān/ p.116.5cd/.hastino +aśvakharoṣṭrāś ca sparśam arcchanti dāruṇaṃ// p.116.6ab/.tadāsau vīrakān madrān bāhlīkān kekayān api/ p.116.6cd/.anāśrayāṃś cakravākāñ janasthān api pīḍayet// p.117.1ab/.sājena calitā bhūmī rākṣasān ghātakāṃs tathā/ p.117.1cd/.aurabhrikān saukarikān sauvīrāṃś ca nipātayet// p.117.2ab/.vaṇijyajīvino vaiśyān śūdrāṃś ca karītīn api/ p.117.2cd/.yavanān mālavādyāṃś ca granthibhedāṃś ca nāśayet// p.117.3ab/.ahirbudhnye caled bhūmir vaṇijām anayo mahān/ p.117.3cd/.dharme ratāś ca ye siddhā ye ca śauktikakarmiṇaḥ// p.117.4ab/.śibīn vatsān tathā vātsyān kṣatriyān ārjunāyanān/ p.117.4cd/.sindhurāja^dhanuṣpānīn sarvān ardayate +acirāt// p.117.5ab/.revatyāṃ calitā bhūmiḥ saṃgrāmaḥ syāt sudāruṇaḥ/ p.117.5cd/.grāma^ghātāś ca vartante grāmo grāmaṃ ca hiṃsati// p.117.6ab/.naucarān udakājīvān ramaṭhān bharukacchakān/ p.117.6cd/.sudhanvān abhisārāṃś ca sarva^senāṃś ca nirdahet// p.118.1ab/.aśvinyāṃ calitā bhūmir aśvānām anayo mahān/ p.118.1cd/.grāma^ghātāś ca vartante bhrātā bhrātṝn jighāṃsati// p.118.2ab/.yā ca^atra gabham ādhatte ye ca jātāś ca tān iha/ p.118.2cd/.trīṇi varṣāṇy ato duḥkham upaiti ca nirantaraṃ// p.118.3ab/.sahitāś citra^garbhāś ca ye hy anye ca^aṅganājanāḥ/ p.118.3cd/.ārjunāyanā rājanyāḥ suṣṭhu trīṃś ca^api hiṃsati// p.118.4ab/.bharaṇyāṃ calitā bhūmiś caurāṇām anayo mahān/ p.118.4cd/.viṭā dyūta^karāś ca^eva granthibhedāś ca ye narāḥ// p.118.5ab/.ādarśacakrāṭādhūrtās tathā bandhana^rakṣakāḥ/ p.118.5cd/.antāvaśāyinaḥ pāpāś caranti ye tu durjanāḥ/ p.118.5ef/.te +api tatra vipadyante bhūmi^cālavicālitāḥ// p.118.6ab/.vepitāyāṃ tu medinyāṃ bhaved rūpam anantaraṃ/ p.118.6cd/.saptāhābhyantarāt tatra megho bhavati prārthitaḥ// p.119.1ab/.snigdho hy aṅjana^saṃkāśo mahā^parvatasannibhaḥ/ p.119.1cd/.indraś na varṣate tatra maharṣer vacanaṃ yathā// p.119.1ef/.[evaṃ nigaditaṃ nārthair indraś ca^atra pravarṣati//] p.119.2ab/.svastikā kāra^saṃkāśā; indravajradhvayopamāḥ/ p.119.2cd/.dṛśyante +abhrā hi sandhyāyāṃ grastvā candra^divā^karau// p.119.3ab/.tadā nabhasi jāyante meghā ḍāḍimbasannibhāḥ/ p.119.3cd/.lakṣaṇaṃ tādṛśaṃ dṛṣṭvā vidyāt tānn indrakampitān/ p.119.3ef/.sa nirdeśo bhavet tatra maharṣer vacanaṃ yathā// p.119.4ab/.atīva tatra viśvastaḥ sarva^bījāni vāpayet/ p.119.4cd/.vyavahārāṃś ca kurvīran nirbhayās tatra vāṇijāḥ/ p.119.4ef/.sarveṣāṃ bhūmi^kampānāṃ praśastā; indrakaṃpitāḥ// p.119.5ab/.vepitāyāṃ tu medinyāṃ bhaved rūpam anantaraṃ/ p.119.5cd/.saptāhābhyantare tatra meghaḥ saṃcchādayen nabhaḥ// p.120.1ab/.tato +anubaddhā jāyante; abhrāḥ kauśeyasannibhāḥ/ p.120.1cd/.anulomaṃ ca saṃyānti carantaḥ paścimāṃ diśaṃ// p.120.2ab/.śiśumāra^udrakāṇāṃ matsya^makara^sannibhāḥ/ p.120.2cd/.dṛśyante +abhrāś ca sandhyāyāṃ grastvā candra^divā^karau// p.120.3ab/.lakṣaṇaṃ tādṛśaṃ dṛṣṭvā vidyāt tāñ jalakampitān/ p.120.3cd/.sa nirdeśo bhavet tatra maharṣer vacanaṃ yathā// p.120.4ab/.sthāleṣu giri^kūṭeṣu kṣetreṣūpavaneṣu ca/ p.120.4cd/.sthāpyante tatra bījāni nimne naśyanti vai tadā// p.120.5ab/.pañkeṇa^api jalena^api naśyeyū rajasā^api vā/ p.120.5cd/.eteṣāṃ bhūmi^kampānāṃ praśastā jalakampitāḥ// p.120.6ab/.vepitāyāṃ tu medinyāṃ bhaved rūpam anantaraṃ/ p.120.6cd/.saptāhābhyantare tatra vātā vānti sudāruṇāḥ// p.120.7ab/.dṛśyate kapilā sandhyā candra^sūryau tu lohitāu/ p.120.7cd/.lakṣaṇaṃ tādṛśaṃ dṛṣṭvā jānīyād vāyukampitān// p.121.1ab/.tato bhavati nirdeśo maharṣer vacanaṃ yathā/ p.121.1cd/.na tatra pravaset prājña; ātmānaṃ ca^atra gopayet// p.121.2ab/.guhyam āvaraṇaṃ kuryāt prākāraparikhāṃ khanet/ p.121.2cd/.prātisīmā virudhyante narāṇāṃ jāyate bhayaṃ// p.121.3ab/.eteṣāṃ bhūmi^kampanaṃ sarveṣāṃ kīrtitā guṇāḥ/ p.121.3cd/.viśeṣeṇa manuṣyāṇāṃ nirmitā vāyukampitāḥ// p.121.4ab/.kampitāyāṃ tu medinyāṃ bhaved rūpam anantaraṃ/ p.121.4cd/.saptāhābhyantarāt tatra; ulkā^pātāḥ sudāruṇāḥ// p.121.5ab/.sandhyā ca lohitā bhāti candra^sūryau tu lohitau/ p.121.5cd/.lakṣaṇaṃ tādṛśaṃ dṛṣṭvā vijñeyā; agnikampitāḥ// p.121.6ab/.agnir dahati kāṣṭhāni rakṣitāni dhanāni ca/ p.121.6cd/.dṛśyante dhūmaśikharāḥ śastraṃ ca svidyate bhṛśaṃ// p.121.7ab/.vīṇāś ca divi dṛśyante navamāsān na varṣati/ p.121.7cd/.eteṣāṃ bhūmi^kampānāṃ jaghanyā; agnikampitāḥ// p.121.8a/.jayati; ahani pūrve kṣatriyān pārthivāṃś ca/ p.121.8b/.haya^gaja^ratha^mukhyān mantriṇo madhyama^ahne/ p.122.1ab/.vyathayati; āpara^ahṇe gopaśūn vaiśya^śūdrān/ p.122.1cd/.pradahati niśi^sandhyā taskara^ananta^vāsān// p.122.2a/.rajanim iha pradoṣe hiṃsate mleccha^saṃghān/ p.122.2b/.striyam api ca napuṃsaś ca^ardha^rātreṣv anantān/ p.122.2c/.kṛṣi^vaṇig upajīvyān hanti yāme tṛtīye/ p.122.2d/.vyathayati surapakṣaṃ raudra^karma^antakṛṣṇe// p.122.3a/.pradahati śaśipakṣe yājñikaṃ brahma^kṣatraṃ/ p.122.3b/.śrapayati śuci^vṛttām eva dharme pradhānān/ p.122.3c/.viduṣi ca mṛdu^bhāvaṃ vindate yo hy adhīte/ p.122.3d/.sa bhavati nṛpa^pūjyo bāhmaṇo deva^darśī// p.123.1ab/.bṛhaspateś ca catvāri samāni śubha^karmaṇā/ p.123.1cd/.catvāri sūrya^karmāṇi tulyāni śukra^karmaṇā/ p.123.1ef/.soma^karmāṇi catvāri brahma^karma ca tatsamaṃ// p.123.2/.ayaṃ bhoḥ puṣkarasārin bhūmi^kampa^nirdeśo nāma^adhyāyaḥ/ % vyādhi^samutthānaṃ p.123.3/.atha bhoḥ puṣkarasārin amīṣām aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ roga^utpattiṃ nāma^adhyāyaṃ vyākhyāmi/ tac chrūyatāṃ/ kathayatu bhagavān/ p.123.4ab/.kṛttikāsu^utthito vyādhiḥ striyā vā puruṣasya vā/ p.123.4cd/.catūrātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate// p.123.5ab/.agnir hi devatā tatra dadhnā hy asya baliṃ haret/ p.123.5cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.123.6ab/.rohiṇyām utthito vyādhiḥ striyā vā puruṣasya vā/ p.123.6cd/.pañca^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate// p.123.7ab/.devaḥ prajāpatis tatra śuddhamālyair baliṃ haret/ p.123.7cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.123.8ab/.vyādhir mṛgaśirobhutaḥ striyo vā puruṣasya vā/ p.123.8cd/.aṣṭa^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate// p.123.9ab/.somo hi devatā tatra maṇḍena tu baliṃ haret/ p.123.9cd/.anena bali^dānena tasmād rogād vimucyate// p.124.1ab/.(124) ādrāyām utthito vyādhiḥ striyā vā puruṣasya vā/ p.124.1cd/.daśa^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate// p.124.2ab/.rudro hi devatā tatra pāyasena baliṃ haret/ p.124.2cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.124.3ab/.punarvasau bhaved vyādhiḥ striyā vā puruṣasya vā/ p.124.3cd/.aṣṭa^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate// p.124.4ab/.ādityo devatā tatra gandha^mālyair baliṃ haret/ p.124.4cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.124.5ab/.puṣye samutthito vyādhiḥ striyā vā puruṣasya vā/ p.124.5cd/.stokakālaṃ bhavet tasya pañca^rātrād vimucyate// p.124.6ab/.devo bṛhaspatis tatra gandha^mālyair baliṃ haret/ p.124.6cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.124.7ab/.aśleṣāyāṃ bhaved vyādhiḥ striyo vā puruṣasya vā/ p.124.7cd/.na taṃ vaidyāś cikitsantu sarpas tatra tu daivataḥ// p.124.8ab/.maghā^samutthito vyādhiḥ striyā vā puruṣasya vā/ p.124.8cd/.aṣṭa^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate// p.124.9ab/.pitaro devatās tatra kṛsareṇa baliṃ haret/ p.124.9cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.124.10ab/.pūrvaphālgunījā vyādhiḥ striyā vā puruṣasya vā/ p.124.10cd/.sapta^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate// p.125.1ab/.(125) aryamā devatā tatra gandha^mālyair baliṃ haret/ %bhaga p.125.1cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.125.2ab/.uttarāyāṃ bhaved vyādhiḥ striyā vā puruṣasya vā/ p.125.2cd/.na taṃ vaidyāś cikitsantu bhago py atra tu devatā//%aryaman p.125.3ab/.hastenāpy utthito vyādhiḥ striyā vā puruṣasya vā/ p.125.3cd/.pañca^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate// p.125.4ab/.ravir hi devatā tatra gandha^puṣpair baliṃ haret/ p.125.4cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.125.5ab/.citrāyām uttthito vyādhiḥ striyā vā puruṣasya vā/ p.125.5cd/.aṣṭa^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate// p.125.6ab/.tvaṣṭā hi devatā tatra ghṛtam udgair baliṃ haret/ p.125.6cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.125.7ab/.svātyāṃ samutthito vyādiḥ striyā vā puruṣasya vā/ p.125.7cd/.kleśito hi bhaved vyādhiḥ pañca^viṃśati^rātrikaḥ// p.125.8ab/.devatā^atra bhaved vāyuś citra^mālyair baliṃ haret/ p.125.8cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.125.9ab/.viśākhāyāṃ bhaved vyādhiḥ striyā vā puruṣasya vā/ p.125.9cd/.guruko +asau bhaved vyādhir ahāny ekonaviṃśatiḥ// p.126.1ab/.(126) indrāgnī^devate tatra gandha^mālyair baliṃ haret/ p.126.1cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.126.2ab/.anurādhā^utthito vyādiḥ striyā vā puruṣasya vā/ p.126.2cd/.ardha^māsaṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate// p.126.3ab/.mitro hi devatā tatra ghṛta^pātraṃ baliṃ haret/ p.126.3cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.126.4ab/.jyeṣṭhāyām utthito vyādhiḥ striyā vā puruṣasya vā/ p.126.4cd/.kleśiko hi bhaved vyādhir ahorātra^trayodaśa// p.126.5ab/.indro hi devatā tatra gandha^mālyair baliṃ haret/ p.126.5cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.126.6ab/.mūle samutthito vyādhiḥ striyā vā puruṣasya vā/ p.126.6cd/.māsiko hi bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate// p.126.7ab/.nairṛtir devatā tatra madya^māṃsair baliṃ haret/ p.126.7cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.126.8ab/.pūrvāṣāḍhe bhaved vyādhiḥ striyā vā puruṣasya vā/ p.126.8cd/.sāṃkleśiko bhaved vyādhir aṣṭau māsān na saṃśayaḥ// p.126.9ab/.āpo hi devatās tatra kṛsareṇa baliṃ haret/ p.126.9cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.126.10ab/.uttarāyāṃ bhaved vyādhiḥ striyā vā puruṣasya vā/ p.126.10cd/.sapta^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate// p.126.11ab/.viśvo hi devatā tatra pāyasena baliṃ haret/ p.126.11cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.127.1ab/.(127) abhijid utthito vyādhiḥ striyā vā puruṣasya vā/ p.127.1cd/.ṣaṇ^māsān saṃbhaved vyādhis tataś ca^ūrdhvaṃ vimucyate// p.127.2ab/.viṣṇuś ca devatā tatra dadhi^maṇḍaṃ baliṃ haret/ p.127.2cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.127.3ab/.śravaṇena^utthito vyādhiḥ striyā vā puruṣasya vā/ p.127.3cd/.guruko hi bhaved vyādhiḥ pūrṇaṃ dvādaśa^māsikaṃ// p.127.4ab/.viṣṇur hi devatā tatra gandha^mālyair baliṃ haret/ p.127.4cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.127.5ab/.dhaniṣṭhāyāṃ bhaved vyādhiḥ striyā vā puruṣasya vā/ p.127.5cd/.guruko he bhaved vyādhiḥ pūrṇamāsān trayodaśa// p.127.6ab/.vasavo devatās tatra ghṛta^mālyair baliṃ haret/ p.127.6cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.127.7ab/.śatabhiṣā^utthito vyādhiḥ striyā vā puruṣasya vā/ p.127.7cd/.trayodaśa^divas tatra tataś ca^ūrdhvaṃ vimucyate// p.127.8ab/.varuṇo devatā tatra pāyasena baliṃ haret/ p.127.8cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.127.9ab/.pūrvabhadra^utthito vyādhiḥ striyā vā puruṣasya vā/ p.127.9cd/.na taṃ vaidyāś cikitsantu ahirbudhnyo +atra daivataḥ// p.127.10ab/.uttarabhādrajo vyādhiḥ striyā vā puruṣasya vā/ p.127.10cd/.sapta^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate// p.128.1ab/.(128) aryamā devatā tatra gandha^mālyair baliṃ haret/ p.128.1cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.128.2ab/.revatyām utthito vyādhiḥ striyā vā puruṣasya vā/ p.128.2cd/.mṛduko hi bhaved vyādhir aṣṭāviṃśati^rātrikaḥ// p.128.3ab/.pūṣā hi devatā tatra gandha^mālyair baliṃ haret/ p.128.3cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.128.4ab/.aśvinyām utthito vyādhiḥ striyā vā puruṣasya vā/ p.128.4cd/.sāṃkleśiko bhaved vyādhiḥ pañca^viṃśati^rātrikaḥ// p.128.5ab/.gandharvo devatā tatra yāvakena baliṃ haret/ %gandharva! p.128.5cd/.anena bali^karmeṇa tasmād rogād vimucyate// p.128.6ab/.bharaṇyām utthito vyādhiḥ striyā vā puruṣasya vā/ p.128.6cd/.na taṃ vaidyāś cikitsantu yamas tatra tu daivataḥ/ p.128.7ab/.śīlaṃ rakṣatu medhāvī tataḥ svargaṃ gamiṣyati// p.128.7cd/.ayaṃ bhoḥ puṣkarasārin vyādhi^samutthāno nāma^adhyāyaḥ/ % bandhana^nirmokṣaḥ p.128.8/.atha khalu bhoḥ puṣkarasārin bandhana^nirmokṣaṃ nāma^adhyāyaṃ vyākhyāsyāmi/ tac chrūyatāṃ/ kathayatu bhagavān// p.129.1/.kṛttikāsu bhoḥ puṣkarasārin baddho vā ruddho vā tri^rātreṇa mokṣyati^iti vaktavyaḥ/ rohiṇyāṃ baddho vā ruddho vā tri^rātreṇa mokṣyati^iti/ mṛgaśirasi baddho vā ruddho vā eka^viṃśati rātreṇa mokṣyati^iti/ ārdrāyāṃ baddho vā ruddho vā +ardha^māsena mokṣyati^iti/ punarvasau ruddho vā baddho vā sapta^rātrena/ puṣye tri^rātreṇa/ aśleṣāyāṃ triṃśad^rātreṇa/ maghāsu ṣoḍaśa^rātreṇa/ citrāyāṃ sapta^rātreṇa/ svātyāṃ daśa^rātreṇa/ viśākhāyāṃ ṣaḍviṃśad^rātreṇa/ anurādhāyām eka^triṃśad rātreṇa/ jyeṣṭhāyām aṣṭādaśa^rātreṇa/ mūle ṣaṭtriṃśad rātreṇa/ pūrvāṣāḍhāyāṃ catur^daśa^rātreṇa/ uttarāṣāḍhāyāṃ catur^daśa^rātreṇa/ abhijiti ṣaḍ^rātreṇa/ śravaṇe dhaniṣṭhāyāṃ śatabhiṣāyāṃ pūrvabhadrapade uttarabhādrapade revatyāṃ catur^daśa^rātreṇa/ aśvinyāṃ tri^rātreṇa/ bharaṇyāṃ baddho vā ruddho vā parikleśam avāpsyati^iti vaktavyaḥ/ p.129.2/.ayaṃ bhoḥ puṣkarasārin bandhana^nirmokṣo nāma^adhyāya/ % tilaka^adhyāyaḥ p.129.3/.atha boḥ puskarasārin tilaka^adhyāyaṃ vyākhyāsyāmi/ tac chrūyatāṃ/ kathayatu bhagavān// p.129.4/.mūrdhni tu yasyās tilako +asti sūkṣmaḥ snigdho bhavet padma^samāna^varṇaḥ/ p.129.5/.rājā tu tasyā bhavati^iha bhartā stana^upariṣṭāt pratibimbam āhuḥ// p.130.1ab/.śīrṣe tu yasyās tilaka^alakaḥ syāt sūkṣmo bhaved añjana^cūrṇa^varṇaḥ/ p.130.1cd/.senāpatis tasyā bhaved dhi bhartā stana^antare +asyāḥ pratibimbakaṃ syāt// p.130.2ab/.bhrūvontare +asyās tilaka^alakaḥ syād duṣcāriṇīṃ tāṃ pramadāṃ vadanti/ p.130.2cd/.pañca^eva tasyāḥ patayo bhavanti bahv^anna^pānaṃ labhate ca nārī// p.131.1ab/.gaṇḍasya nāsādikam adhyadeśe bhavec ca bimbaṃ tilakasya yasyāḥ/ p.131.1cd/.tāṃ śoka^bhājaṃ pramadāṃ vadanti romapradeśe pratibimbam āhuḥ// p.131.2ab/.karṇe tu yasyās tilaka^alakaḥ syād bahu^śrutāṃ tāṃ pramadāṃ vadanti/ p.131.2cd/.bahu^śrūtāṃ tāṃ śrutidhāriṇīṃ ca trike tu yasyāḥ pratibimbakaṃ syāt// p.131.3ab/.yasya^uttaroṣṭhe tilaka^alakaḥ syāt tāṃ bhinna^satyāṃ pramadāṃ vadanti/ p.131.3cd/.kṛcchreṇa sā vai labhate hi vṛttim ūrau tu tasyās tila^bimbam āhuḥ// p.132.1ab/.yasyā +adharoṣṭhe tilaka^alakaḥ syād duścāriṇīṃ tāṃ pramadāṃ vadanti/ p.132.1cd/.miṣṭa^anna^pānaṃ bahu ṛcchate sā tathā hi guhye pratibimbakaṃ syāt// p.132.2ab/.cibuke tu yasyās tilaka^alakaḥ syād duścāriṇīṃ tāṃ pramadāṃ vadanti/ p.132.2cd/.miṣṭa^anna^pānaṃ bahu sā labheta guhye dvitīyaṃ pratibimbakaṃ syāt// p.132.3/.ayaṃ bhoḥ puṣkarasāriṃs tilaka^adhyāyo nāma^adhyāyaḥ/ p.132.4/.atha khalu bhoḥ puṣkarasārin nakṣatra^janma^guṇaṃ nāma^adhyāyaṃ vyākhyāsyāmi/ tac chrūyatāṃ/ kathayatu bhavān triśaṅkko/ p.132.5a/.kṛttikāsu naro jātas tejasvī priya^sāhasaḥ/ p.132.5b/.bhavec chūras tathā caṇḍaḥ priya^vādī ca mānavaḥ// p.132.6a/.rohiṇyāṃ puruṣo jāto dhanavān dharmikas tathā/ p.132.6b/.vyavasāyī sthiraḥ śūro dhruvaṃ ca^asya sadā mukhaṃ// p.133.1ab/.jāto mṛgaśire yas tu mṛduḥ saumyas tu mānavaḥ/ p.133.1cd/.darśanīyo bhavec ca^asau strī^kāntas tu viśeṣataḥ// p.133.2ab/.ārdrā^jātas tu hiṃsātmā caṇḍaḥ parama^jalpakaḥ/ p.133.2cd/.rodrakarmā bhavec ca^asāv īścaraś ca śatair mahān// p.133.3ab/.jātaḥ punarvasau yas tu hy alolo buddhimān naraḥ/ p.133.3cd/.dharma^śīlo bhavec ca^asau jāta^krodhaś ca mānavaḥ// p.133.4ab/.puṣyeṇa puruṣo jātas tejasvī brāhmaṇo bhavet/ p.133.4cd/.kṣatriyaś ca bhaved rājā vaiśya^sūdrau ca pūjitau// p.133.5ab/.śvasanaḥ krodhanaḥ krūro hy aśleṣā^sambhavo naraḥ/ p.133.5cd/.durmanuṣyaś ca caṇḍaś ca; iti sarvam ihādiśet// p.133.6ab/.bahu^prajñaḥ śrāddha^karo bahu^bhāgyas tathā^eva ca/ p.133.6cd/.dhanavān dhānyavān bhogī maghāsu puruṣo bhavet// p.133.7ab/.pūrvaphālgunī^jātas tu yaḥ kaścit puruṣo bhavet/ p.133.7cd/.ardham abucchiśīlaś ca guru^dārā^abhimardakaḥ// p.133.8ab/.uttarāyāṃ tu phālgunyāṃ jāto bhavati bhogavān/ p.133.8cd/.divyajñānaś ca vijñāne puruṣaḥ subhago bhavet// p.133.9ab/.haste jātaś ca śuddha^ātmā vikrānto mṛdu^bhojanaḥ/ p.133.9cd/.senāpatyam ca kurute +asteya^karmā bhaved asau// p.133.10ab/.citrāsu jātaś citrā^akṣas tathā citra^kathā^karaḥ/ p.133.10cd/.darśanīyo bahu^strīkaś citra^śīlo bhaven naraḥ// p.134.1ab/.svātyāṃ ca puruṣo jāto bandhuś lāghī cicakṣaṇaḥ/ p.134.1cd/.mṛdukaḥ pāna^śauṇḍaś ca mitra^kārī vicāravān// p.134.2ab/.viśākhāsu naro jātas tejasvī dravyavān mahān/ p.134.2cd/.śūro vikramavān dakṣaḥ subhagaś ca bhaved asau// p.134.3ab/.anurādhā^udbhavo martyo mitravān saṃgrahī naraḥ/ p.134.3cd/.śuciś ca^eva kṛta^jñaś ca dharma^ātmā ca bhavec ca saḥ// p.134.4ab/.jyeṣṭhāsu puruṣo jāto mitravān abhijāyate/ p.134.4cd/.dhanurveda^abhirāmaś ca nārīṣu kurute manaḥ// p.134.5ab/.mūleṣu puruṣo jāto +akṛtajñaḥ syād adharmikaḥ/ p.134.5cd/.dṛḍho vīro bhavec ca^asau kilviṣī ca sa mānavaḥ// p.134.6ab/.āṣāḍhāsu ca pūrvāsu matsarī calita^indriyaḥ/ p.134.6cd/.matsya^māṃsa^priyaś ca^api ghātakaḥ syāt sa mānavaḥ// p.134.7ab/.sa^anukrośaś ca dātā ca vidyāniṣṭhaḥ suhṛjjanaḥ/ p.134.7cd/.viśvadaive naro jāto bhaved api ca niścitaḥ// p.134.8ab/.ācāryaḥ śāstra^kartā ca viśvāsī ca kriyāparaḥ/ p.134.8cd/.śravaṇe jata; āyuṣmān śrīmāṃś ca puruṣo bhavet// p.134.9ab/.anavasthita^cittaś ca ccitra^dravyaś ca mānavaḥ/ p.134.9cd/.dhaniṣṭhāsu bhavej jātaḥ puruṣaḥ sarva^śāṅkitaḥ// p.135.1ab/.vāruṇe yadi nakṣatre jāto bhavati mānavaḥ/ p.135.1cd/.paruṣo kveṣaśīlaś ca parivādī ca sarvaśaḥ// p.135.2ab/.jāto bhādrapadāyāṃ tu pūrvasyām iha mānavaḥ/ p.135.2cd/.cāritra^guṇa^yuktaś ca kṛta^jño mukharas tathā// p.135.3ab/.uttarasyāṃ naro jāto bhaviṣyati vicakṣaṇaḥ/ p.135.3cd/.medhāvī bahv apatyaś ca dharma^śīlo mahā^dhanaḥ// p.135.4ab/.revatyāṃ puruṣo jāto dharma^ātmā jñāti^sevakaḥ/ p.135.4cd/.daridro +alpa^dhano nityaṃ dāyako na^anusūyakaḥ// p.135.5ab/.aśvinyāṃ puruṣo jāto bhavay ativicakṣaṇaḥ/ p.135.5cd/.mahā^jana^priyaś ca^api śūraś ca subhagaś ca saḥ// p.135.6ab/.bharaṇyāṃ puruṣo jātaḥ pāpā^cāro +avicakṣaṇaḥ/ p.135.6cd/.kandarpe dātukāmaś ca parataś ca^upajīvakaḥ// p.135.7/.ayaṃ bhoḥ puṣkarasārinn nakṣatra^janma^guṇo nāma^adhyāyaḥ/ p.135.8/.paṭha bhos triśaṅko utpāta^cakraṃ nāma^adhyāyaṃ/ kathayati ca/ u1 utpāta^cakra^nirdeśaḥ (p.136) u1.1ab/.aṣṭāviṃśati^paryanta^kṛtsne nakṣatra^maṇḍale/ u1.1cd/.divyā vikārā dṛśyante sūrya^candra^grahādiṣu// u1.2ab/.māghasya prathame pakṣe śailo vā pārthivā yadi/ u1.2cd/.dhūmavṛṣṭir hi; āditye; udayati pradṛśyate/ u1.2ef/.vidyuto vā^atha dṛśyante tadā vidyāj jana^kṣayaṃ// u1.3ab/.aśvinyām arkato dhūmo nirgacchann api chādayet/ u1.3cd/.anāvṛṣṭiṃ tadā vidyāt pūrṇavarṣāṇi dvādaśa// u1.4ab/.bharaṇyāṃ māgha^māse tu pītasūryo +atha dṛśyate/ u1.4cd/.samantād vadhyate rāṣṭraṃ madhye durbhikṣam ādiśet// u1.5ab/.phālgune kṛttikāyāṃ tu; āditye parikho yadi/ u1.5cd/.naśyanti karvaṭās tatra yadi devo na varṣati// u1.6ab/.caitra^māse yadā puṣye sūrye kṛṣṇāṃ pradṛśyate/ u1.6cd/.acirodayakāle tu kṣiti^pālo +avarudhyate// u1.7ab/.vaiśākhamāse ca^ardrāyām ādityaḥ pratisūryakaḥ/ u1.7cd/.saṃgrāmaṃ tatra jānīyād ubhau ghātyete pārthivau// u1.8ab/.gṛhyetāṃ candra^sūryau vā jyaiṣṭhe bharaṇi^jyeṣṭhayoḥ/ u1.8cd/.sa^amātyo vadhyate rājā rāṣṭre durbhikṣam ādiśet// u1.9ab/.āṣāḍhe ca yadā^āditye pūrvabhādrapade sthite/ u1.9cd/.sāyāhne dṛśyate +atyarthaṃ lohito maṇḍale braṇaḥ// u1.10ab/.para^cakreṇa tad^rāṣṭraṃ ṣaṇ^māsān pīḍyate tadā/ u1.10cd/.kṣiti^pālaś ca sa^amātyaḥ putradāreṇa vadhyate// u1.11ab/.pūrvāyāṃ ca^uttarāṣāḍhāyām āṣāḍhe gṛhyate śaśī/ u1.11cd/.vidyād durbhikṣa^kalaha rogāṃś ca^atra vinirdiśet// u1.12ab/.māse +atha śrāvaṇe mūle candra^sūryau na bhāsataḥ/ u1.12cd/.sphuliṅgāś ca^atra dṛśyante vidyād roga^bhayaṃ mahat// u1.13ab/.māse +aśvayuji gṛhyetāṃ eka^pakṣendubhāskaro/(p.137) u1.13cd/.rāja^putra^sahasrāṇāṃ tadā jāyeta saṃkṣayaḥ// u1.14ab/.alakṣaṇo niḥprakāśaḥ pūrṇamāsyāṃ tu kārttike/ u1.14cd/.candra^sūryāv agnivarṇau rakta^varṇe nabhas^tale// u1.15ab/.ravivad bhāti tad^rāṣṭraṃ vinaśyeta punaḥ punaḥ/ u1.15cd/.rājñāṃ vidyād dhatānāṃ vai bhūmiḥ pāstyati śoṇitaṃ// u1.16ab/.bharaṇyāṃ māgha^māse tu kṛṣṇo vāyuḥ samutthitaḥ/ u1.16cd/.chādayec candra^sūryau tu śīghraṃ rāṣṭraṃ vinaśyati// u1.17ab/.māse tu phālgune vāyuḥ pāṃśuvarṣaṃ savidyutaṃ/ u1.17cd/.vadhyante pūrvarājānaḥ pratiṣṭhante tathā^apare// u1.18ab/.saha^ādityena candre +atha yadā kaścid grahaś caret/ u1.18cd/.vāyur vā viṣamo vātii vidyād rāja^vadhaṃ tadā// u1.19ab/.aśanyulke tu vaiśākhe; ādityena saha^utthite/ u1.19cd/.ṣaṇ^māsa^abhyantareṇa^atha rāṣṭre vyasanam ādiśet// u1.20ab/.jyeṣṭha^māse yadā^ādityo grahato nirgato bhavet/ u1.20cd/.ādityasya^upaghātena grahāḥ sarve +atha pīḍitāḥ// u1.21ab/.jyeṣṭhe ca pāṃśur varṣeta; ādityaḥ pariviṣyate/ u1.21cd/.kṣiti^pāla^sahasrāṇāṃ eka; ekas tu vadhyate// u1.22ab/.āṣāḍhe vāyavo vānti gacchanto bharaṇī^sthitāḥ/ u1.22cd/.udapānāni śuṣyante sarva^śasyaṃ ca śuṣyati// u1.23ab/.śrāvaṇe vāyavaḥ pītāḥ sadā kṛṣṇaṃ nabhas^talaṃ/ u1.23cd/.bhayaṃ tatra vijānīyāt samantāt samupasthitaṃ// u1.24ab/.śrāvaṇe varṣate hy agniḥ pūrvabhādrapade divā/ u1.24cd/.meghāḥ śabdam utkurvanti roga^durbhikṣam ādiśet// u1.25ab/.yadā bhādrapade māse nabhaḥ syāc channa^garjitaṃ/(p.138) u1.25cd/.para^cakraṃ tadā rāṣṭre harate dhana^sañcayaṃ// u1.26ab/.aśvayuji vāta^vṛṣṭiḥ syād āgatya^uttarāṃ diśaṃ/ u1.26cd/.pātayec ca^evam āghātaṃ kṛtsnaṃ rāṣṭraṃ vinaśyati// u1.27ab/.kārttike śukla^trayodaśyāṃ yadā candre dhanur bhavet/ u1.27cd/.samantān naśyate rāṣṭraṃ madhye durbhikṣam ādiśet// u1.28ab/.ulkā^pātā hy aśanayo māgha^māse bhavanti vā/ u1.28cd/.aśvinyāṃ viṣaye tatra prajā +aśvāsena vadhyate// u1.29ab/.māse tu phālgune yatra; āgnivarṣaṃ nabhas^talāt/ u1.29cd/.bhavec chabdas tadākāśe tad^rāṣṭraṃ naśyate laghu// u1.30ab/.svātyāṃ caitre yadā varṣaṃ niruddhaṃ vāta^varṣitaṃ/ u1.30cd/.dṛśyata^indradhanuḥ kṣipraṃ nagaraṃ tad vinaśyate// u1.31ab/.bharaṇyāṃ jyeṣṭha^māse tu śabda; uttarato bhavet/ u1.31cd/.pītavarṇaṃ tadākāśaṃ para^cakra^bhayaṃ bhavet// u1.32ab/.āṣāḍhe māsi puṣye +atha dṛśyante vyogni vidyutaḥ/ u1.32cd/.satṛṇa^udakavṛṣṭibhis tribhāgaṃ mucyate prajā// u1.33ab/.śrāvaṇe tu yadā mūle bahu devaḥ pravarṣati/ u1.33cd/.dṛśyata^indradhanus tatra kṣatriyāṇāṃ mahad^bhayaṃ// u1.34ab/.māse bhādrapade yatra nirghātaḥ patati kṣitau/ u1.34cd/.sukṛcchrā vāyavo vānti mahad^roga^bhayaṃ tadā// u1.35ab/.māse bhādrapade puṣye vidigbhyo niścared dhvaniḥ/ u1.35cd/.kṣatriyaḥ kupyate kṣipraṃ vipakṣā tu datā prajā// u1.36ab/.bharaṇyām aśvayuje śabda upariṣṭād bhaved yadi/ u1.36cd/.satṛṇaṃ ca^utsṛjet pāṃśuṃ tāpasānāṃ mahad^bhayaṃ// u1.37ab/.kārttike tu yadā^ārdrāyāṃ śabdaḥ śrayeta bhairavaḥ/ u1.37cd/.catuṣpadaḥ kārṣakāṇāṃ mṛtyuṃ tatra vinirdiśet// u1.38ab/.mārgaśīrṣe dhaniṣṭhāyāṃ tūryaśabdo +ambare bhavet/(p.139) u1.38cd/.vātāturas tadā rāṣṭre vyādhir bhavati dāruṇaḥ// u1.39ab/.pauṣa^māse yadā svātyāṃ śabdo bhavati bhairavaḥ/ u1.39cd/.abhīkṣṇaṃ vidyud ākāśe paṇḍitānāṃ mahad^bhayaṃ// u1.40ab/.māghe śukle tu nirghāto nityaṃ śāmyed vasundharāṃ/ u1.40cd/.jānīyāt tṛtīye varṣe sakalaṃ rāṣṭravibhramaṃ// u1.41ab/.jyeṣṭhāyāṃ phālgune māse kṛṣṇa^vāyuḥ samākulaḥ/ u1.41cd/.abhīkṣṇaṃ kampate bhūmir brahma^cāri^bhayaṃ tadā// u1.42ab/.pūrvabhādrapadāyāṃ tu caitre kampet kṣitir divā/ u1.42cd/.tasmin varṣe ca tadrāṣṭre parasainyān mahad^bhayaṃ// u1.43ab/.pūrvāyāṃ ced āṣāḍhāyāṃ rātrau caitre ca niścalet/ u1.43cd/.asibhir hanyate rājā hanyate ca mahā^janaḥ// u1.44ab/.vaiśākhe kampitā bhūmiḥ kṛṣṇa^pakṣe hy abhīkṣṇaśaḥ/ u1.44cd/.anāvṛṣṭyā tu durbhikṣaṃ māsān ṣaṭ tatra nirdiśet// u1.45ab/.jyeṣṭhe māse bharaṇyāṃ tu divā kamped vasundharā/ u1.45cd/.vidyād yodha^sahasrāṇāṃ mahī pāsyati śoṇitaṃ// u1.46ab/.jyeṣṭhe māse yadā mūle rātrau bhūmiḥ prakampate/ u1.46cd/.pratyanto vadhyate rājā rāṣṭre baliṃ samādiśet// u1.47ab/.āṣāḍhe kampate bhūmiḥ puṣya^nakṣatra^saṃsthite/ u1.47cd/.śasyaṃ vinaśyate tatra kalikarma ca jāyate// u1.48ab/.prakampante yadā caityā; ādrāyāṃ vā maghāsu vā/ u1.48cd/.jvaleyuḥ prapateyur vā naśyed rāṣṭraṃ tadā laghu// u1.49ab/.caityā yatra prakampante hasanti ca namanti ca/ u1.49cd/.sarāṣṭraḥ kṣitipas tatra na cirān nāśam arcchati// u1.50ab/.śrāvaṇe kampate bhūmiḥ pūrvabhādrapadā^sthite/(p.140) u1.50cd/.sadā parājito rājā caura^rāṣṭre ca vadhyate// u1.51ab/.kārttike kṣiti^kampena yadā caityaṃ viśīryate/ u1.51cd/.dvāraṃ vā nagarasya^atha bhūyiṣṭhaṃ naśyate prajā// u1.52ab/.vāme vā kaṣīṇe candroḥ śṛṅge tiṣṭhed bṛhaspatiḥ/ u1.52cd/.mahā^bhogā vinaśyeyuḥ prakāśāḥ pṛthivīśvarāḥ// u1.53ab/.sūryācandramasoḥ sṛṅge lohita^aṅgo yadā +aruhet/ u1.53cd/.krūra^akṣamantrikāt pīḍāṃ pratyantānāṃ vinirdiśet// u1.54ab/.śanaiścaro yadā śṛṅge somasya^abhiruhet tadā/ u1.54cd/.jñeyaṃ roga^bhayaṃ ghoraṃ durbhikṣaṃ ca^atra nirdiśet// u1.55ab/.rāhuṇā nigṛhītas tu ca^ullkayā hanyate śaśī/ u1.55cd/.ṣaṇ^māsa^abhyantarāt tatra rājño vyasanam ādiśet// u1.56ab/.yasya caiva^atha nakṣatre śaśī sūryo vigṛhyate/ u1.56cd/.rāhuṇā kṣitiyo rājyaiḥ saha pīḍām avāpnuyāt// u1.57ab/.rājño vai ca^atha nakṣatre candraṃ ketur yadā viśet/ u1.57cd/.pratyanta^rājabhiḥ sārdhaṃ śastrām ūrcchāṃ vinirdiśet// u1.58ab/.candra^madhya^gataḥ śukraḥ phālgunyātha maghā yadā/ u1.58cd/.sarva^dhānyāni śuṣyeyus tadā rogaṃ vinirdiśet// u1.59ab/.bṛhaspatiś ca śukraś ca lohita^aṅgaḥ śanaiścaraḥ/ u1.59cd/.likhyanti soma^śṛṅgasya tadā vidyān mahad^bhayaṃ// u1.60ab/.dhūmaketur mahā^bhāgaḥ puṣyam āruhya tiṣṭhati/ u1.60cd/.catur^diśaṃ tadā viṃcyāt para^cakraiḥ parābhavaṃ// u1.61ab/.maghāyāṃ lohita^aṅgo vā śravaṇe vā bṛhaspatiḥ/ u1.61cd/.tiṣṭhet saṃvatsara^trīṇi bhayaṃ vidyāt samāgaraṃ// u1.62ab/.tiṣṭhec chukro +atha rohiṇyāṃ jyeṣṭhe māse kathaṃcana/ u1.62cd/.vyākuryān niyatam atra kṣatriyāṇāṃ mahad^bhayaṃ// u1.63ab/.viśākhāyāṃ samīpasthau bṛhaspati^śanaiścarau/(p.141) u1.63cd/.somo vā raviṇā sārdhaṃ para^cakra^bhayaṃ tadā// u1.64ab/.kākāḥ śyenāś ca bṛdhrāś ca vaseyuḥ sahitā mudā/ u1.64cd/.maithunaṃ vāritaṃ veyuḥ paraiḥ saha raṇas tadā// u1.65ab/.śyeno hastinivāse vā; abhirohet punaḥ punaḥ/ u1.65cd/.para^cakreṇa yuddhaṃ tu bhavec ca^api punaḥ punaḥ/. u1.66ab/.kanyā prasūyate yatra catur^hastā catustanī/ u1.66cd/.strīṇām eva bhavet tatra maraṇaṃ hy atidāruṇaṃ// u1.67ab/.garbha^sthā dārakā yatra hasanti ca vadanti ca/ u1.67cd/.tasya deśasya jānīyād vināśaṃ samupasthitaṃ// u1.68ab/.eka^pādāṃ stripādāṃś ca catur^aṅgāṃs tathā^eva ca/ u1.68cd/.nāryo yatra prasūyante rājño vyasanam ādiśet// u1.69ab/.sūyante vikṛtān garbhān santānān bhaya^vyañjanān/ u1.69cd/.pramadā yatra deśe tu rājā tatra vinaśyati// u1.70ab/.laghu^hasta^śīrṣa^mukhān mānuṣaṃ kāyam aśritān/ u1.70cd/.pramadā yatra sūyante rāṣṭraṃ tatra vinaśyati// u1.71ab/.kharāś ca mahiṣāś ca^api paśavo +atha tathāvidhāḥ/ u1.71cd/.dvi^tri^śīrṣāḥ prasūyante deśe yatra sa naśyati// u1.72ab/.śṛgāla^śvāna^makara^hayarūpāś ca mānavāḥ/ u1.72cd/.jāyante yatra deśe tu sa deśo laghu naśyati// u1.73ab/.pādāv ubhau yadā vaiśyā gurviṇī saṃprasūyate/ u1.73cd/.deśasya vilayaṃ brūyāt para^cakreṇa dāruṇaṃ// u1.74ab/.pūrvārdhaḥ pakṣinarayor garbho yatra prasūyate/ u1.74cd/.rājā vā rājāmātyo vā saha deśena naśyati// u1.75ab/.kumbhāṇḍo jāyate yatra dvisukho +atha catur^mukhaḥ/(p.142) u1.75cd/.trinetras trimukho vā^api vidyāt tatra mahad^bhayaṃ// u1.76ab/.saukareṇa tu vakreṇa śarīraṃ mānuṣaṃ yadi/ u1.76cd/.sūtaṃ catur^diśaṃ rāṣṭraṃ hanyāt tatra na saṃśayaḥ// u1.77ab/.ādityasya tu rūpeṇa mānuṣo yatra jāyate/ u1.77cd/.vibhramāt sakalaṃ rāṣṭraṃ vināśam upagacchati// u1.78ab/.uttānaśāyī bālas tu deśaṃ yatra dvijottamaḥ/ u1.78cd/.dṛṣṭaḥ pravyāharan vedān kṣipraṃ deśo vinaśyatei// u1.79ab/.kukṣiṃ bhitvā yadā bālo garbhān niṣkramate svayaṃ/ u1.79cd/.atrāṇāṃ mātaraṃ kṛtvā sa deśo naśyate laghu// u1.80ab/.garbha^sthāḥ sūkarā; uṣṭrāḥ sarpāś ca śakunis tathā/ u1.80cd/.strīṇāṃ garbhāt prasūyante deśe tu bhayam ādiśet// u1.81ab/.pauruṣaṃ gārdabhaṃ ca^atha saukaraṃ ca^ardha^vigrahaṃ/ u1.81cd/.gāvo yatra prasūyante nirdiśed bhayam āgataṃ// u1.82ab/.nārī gṛhṇāti garbhaṃ vā; adṛṣṭa^stana^rūpiṇī/ u1.82cd/.vināśaṃ tasya deśasya sanṛpasya vinirdiśet// u1.83ab/.jaṭī dīrghanakho yatra sukṛṣṇaḥ paruṣa^cchaviḥ/ u1.83cd/.sajano jāyate yatra rāṣṭraṃ sādhipatiṃ dahet// u1.84ab/.agrīvā danta^sahitā jāyante yatra bālakāḥ/ u1.84cd/.śuṣyeta sakalaṃ śasyaṃ janaś ca vilayaṃ vrajet/ u1.85ab/.eka^bāhura^śīrṣo +atha garbho yatra prasūyate/ u1.85cd/.svayaṃ kṣubhyeta tad^rāṣṭraṃ vinaśyeta na saṃśayaḥ// u1.86ab/.phale phalaṃ yadā paśyet puṣpe vā puṣpam āśritaṃ/ u1.86cd/.garbhāḥ sraveyur nārīṇāṃ yuvarājaś ca vadhyate// u1.87ab/.akāle pādapā yatra puṣpyanti ca phalanti ca/(p.143) u1.87cd/.latā gulmo +atha vallī vā deśe tatra bhayaṃ bhavet// u1.88ab/.vṛkṣa^upariṣṭāt paśyed vā sravantam ātma^śoṇitam/ u1.88cd/.kūjamānaṃ pataṅgaṃ vā tadā vidyān mahad^bhayaṃ// u1.89ab/.vṛkṣāṇāṃ maṇḍapānāṃ vā chāyā na parivartate/ u1.89cd/.catur^varṇa^bhayaṃ tatra kalikarma ca jāyate// u1.90ab/.puṣpyegruḥ pādapā yatra vividhāḥ puṣpa^jātayaḥ/ u1.90cd/.kalpa^vṛkṣa^prakṛtayas tato vidyān mahad^bhayaṃ// u1.91ab/.anāvartaṃ yadā puṣpaṃ phalaṃ ca^api pradṛśyate/ u1.91cd/.vināśaṃ tasya deśasya durbhikṣaṃ kalahaṃ vadet// u1.92ab/.sthānāsthānaṃ gatā vṛkṣā dṛśyeyur yatra kutracit/ u1.92cd/.pūrvapratiṣṭhitā rājā na cireṇa vicālyate// u1.93ab/.daiva^asuraṃ ca saṃgrāmaṃ paśyed adbhuta^darśanaṃ/ u1.93cd/.śastraṃ mūrcchayate tatra taskaraiś ca^api pūrvavat// u1.94ab/.kampate rudate śāstā gacchan vā yatra dṛśyate/ u1.94cd/.para^cakrāt tadā vidyād atyarthaṃ tatprarājayaṃ// u1.95ab/.devatā yatra deśe tu nṛtyanti ca hasanti ca/ u1.95cd/.aśrūṇi pātayeyur vā tadā vidyān mahad^bhayaṃ// u1.96ab/.devatā yatra krīḍanti jvalanti nimiṣanti vā/ u1.96cd/.caleyur athavā yatra kṣiti^po +anyo bhavet tadā// u1.97ab/.śivaliṅaṃ yadā kamped gagane vā^atha dṛśyate/ u1.97cd/.nimajjate dharaṇyāṃ vā dhruvaṃ rāja^vadho bhavet// u1.98ab/.pratimāḥ parivartante dhūmāyante rudanti ca/ u1.98cd/.prasvidyeyuḥ pradhāveyur anyo rājā bhaviṣyati// u1.99ab/.acalo vā calet sthānāc calaṃ vā^apy acalaṃ bhavet/ u1.99cd/.amātyo hanti rājānaṃ kalahaṃ ca^atra nirdiśet// u1.100ab/.vamanti rudhiraṃ kanyā namante vā diśo daśa/(p.144) u1.100cd/.ayuktā vā pravartante kṣatriyāṇāṃ mahad^bhayaṃ// u1.101ab/.varṣate kusumaṃ yatra rakta^vindum atha^api vā/ u1.101cd/.prāṇino vividhān vā^api vidyāc caura^bhayaṃ tadā// u1.102ab/.yūpāḥ purāṇā nigamā deva^āgārāṇi caitiyāḥ/ u1.102cd/.nagarāṇy atha dhūmyante kṣipraṃ rājā vinaśyati// u1.103ab/.indur vā dīpa^vṛkso vā dīpo yatra na dīpyate/ u1.103cd/.rājyakāmaḥ kumāro vā kṣubhyed viṭapako +api vā// u1.104ab/.antaḥpure yadā nīḍāṃ kurvate madhu^makṣikāḥ/ u1.104cd/.astraṃ vā^api gṛhaṃ dahyād rājño vyasanam ādiśet// u1.105ab/.pated antaḥpure vidyud vṛkṣe vā^apy āśrame tathā/ u1.105cd/.puri caityacchāyāyāṃ vā rājārthe patitā hi sā// u1.106ab/.prākāre vā +ayudhāgāre gopurāsthānakeṣu vā/ u1.106cd/.vāyasaḥ kurute nīḍaṃ sa^amātyo dhvaṃsate nṛpaḥ// u1.107ab/.anāhatebhyas tūryehbhyaḥ svayaṃ śabdo viniścaret/ u1.107cd/.svacakra^kṣobhadoṣeṇa sarvaṃ rāṣṭraṃ vilupyate// u1.108ab/.māṃsa^śoṇita^varṣaṃ vā patra^puṣpa^phalāni vā/ u1.108cd/.yadābhivarṣet tadvarṣaṃ cakrai rāṣṭraṃ vilupyate// u1.109ab/.madhu^phāṇita^puṣpāṇi gandha^varṣāṇy atha^api vā/ u1.109cd/.diśo dāhāś ca dṛśyeyur māra^durbhikṣa^lakṣaṇaṃ// u1.110ab/.meghaḥ samantato garjed upavarṣet sacātakaṃ/ u1.110cd/.śoṇitaṃ sakarakaṃ syāt tadā vidyāt parād bhayaṃ// u1.111ab/.vidyuc ca patate ghorā karakāṇāṃ ca varṣaṇaṃ/ u1.111cd/.gandharva^nagaraṃ ca^atha dṛṣṭvā vidyān mahad^bhayaṃ// u1.112ab/.śaśī śoṇita^saṃkāśo madhye kṛṣṇo vivarṇavān/(p.145) u1.112cd/.sāmantakena pīḍyate vidyād rāṣṭre mahad^bhayaṃ// u1.113ab/.pradīpita^agni^saṃkāśo yadā dṛśyeta candramāḥ/ u1.113cd/.gaganaṃ dahyate tatra loka^pīḍā jvareṇa ca// u1.114ab/.yadā gairika^saṃkāśaḥ kṣipram eva^upaśāmyati/ u1.114cd/.varṣaṇasya^āgamo vidyād yadi vāyuḥ pravāyate// u1.115ab/.sandhyāyāṃ dhūmra^varṇāyāṃ dṛśyetenduś ca bhāskaraḥ/ u1.115cd/.vicchinno brahma^rūpeṇa varṣaṃ tatra vinirdiśed// u1.116ab/.nāpsu majjati na^apy agnau pūrvavac ca na dṛśyate/ u1.116cd/.agnir utpatsyate tatra koṣṭha^āgāraṃ daheta saḥ// u1.117ab/.dhvaja^agre vāyaso yatra lamba^pakṣo vidhāvate/ u1.117cd/.udakaṃ saṃharet kṣipram agnitaḥ sumahad^bhayaṃ// u1.118ab/.jalaṃ jājvalyamānaṃ tu matsyo nirdahati svayaṃ/ u1.118cd/.anāvṛṣṭiṃ tadā brūyād durbhikṣaṃ ca mahad^bhayaṃ// u1.119ab/.puradvāre yadā^āgacchet svayam āraṇyako mṛgaḥ/ u1.119cd/.cakra^dvaye +api durbhikṣaṃ rāṣṭre rogaṃ ca nirdiśet// u1.120ab/.triśīrṣaḥ pañca^śīrṣo vā yadā sarpo +atha dṛśyate/ u1.120cd/.anāvṛṣṭyā tadā vidyāt sarva^śasyaṃ vinaśyati// u1.121ab/.kuśūlo yatra dṛśyeta kampayan tu vasundharāṃ/ u1.121cd/.koṣṭha^āgārāṇi naśyeyur ye ca^anye dhana^sañcayāḥ/ u1.122ab/.sarpa; udyata^śīrṣas tu yudhyate puruṣaiḥ saha/ u1.122cd/.cakra^dvayād rogataś ca vidyāt tatra mahad^bhayaṃ// u1.123ab/.bila; ekatra bahavaḥ sarpāḥ supariveṣṭitāḥ/ u1.123cd/.śastra^mṛtyuṃ tadā vidyāt kṣatriyāṇāṃ mahad^bhayaṃ// u1.124ab/.niścaranty avadhānena khaḍgāḥ prajvalitā yadā/ u1.124cd/.tatas taṃ na cirāt paśyet saṃgrāmaṃ pratyupasthitaṃ// u1.125ab/.kākaḥ śyenaś ca gṛdhro vā yasya nīyeta mūrdhani/(146) u1.125cd/.ṣaṇ^māsa^abhyantare rājā mriyate sapurohitaḥ// u1.126ab/.prāsādāś ca prakampante śaraṇāni gṛhāṇi ca/ u1.126cd/.mahā^balaṃ ca vadhyeta rāṣṭrasya rāja^pālakaḥ// u1.127ab/.vajra^uddhṛtā diśaḥ sarvāḥ kṛṣṇa^pakṣe catur^diśaṃ/ u1.127cd/.varṣeyuḥ śoṇitaṃ yatra kṣiti^pālo +atra vadhyate// u1.128ab/.sūryasya^udaya^kāle tu maholkā nipated yadā/ u1.128cd/.rāja^putra^sahasrāṇāṃ bhūmiḥ pāsyāti śoṇitaṃ// u1.129ab/.vṛkṣāḥ sarpāḥ prakampeyur mucyeyus tvaco vā tathā/ u1.129cd/.sarvasmin eva rāṣṭre tu vidyāc chatru^bhayaṃ mahat// u1.130ab/.dine hy ulkā^prayuktir vā jvalantī yadi dṛśyate/ u1.130cd/.rakta^utpādaṃ tadā vidyāt saṃgrāmaṃ bhīma^darśanaṃ// u1.131ab/.asiṃ prajvalitaṃ paśyet tomaraṃ cakram eva ca/ u1.131cd/.vidyāt paśyanti śastrāṇi saṃgrāmaṃ bhīma^darśanaṃ// u1.132ab/.dīrgham ucchvasate vā +aśvaḥ aśrūṇi ca nipātayet/ u1.132cd/.pādena karṣate śīghraṃ yuddhe rāja^vadho dhruvaṃ// u1.133ab/.kākaś ced gṛham āruhya hā putra; iti vāśati/ u1.133cd/.sarvaḥ praṇaśyate deśo nagara^grāma^karvaṭaḥ// u1.134ab/.anagnau jāyate dhūmaḥ sthale padmāni vā yadā/ u1.134cd/.vināśaṃ tasya deśasya niyamāc chīghram ādiśet// u1.135ab/.āravanti yadā ghoraṃ meghā vṛkamṛgās tathā/ u1.135cd/.vināśaṃ tasya deśasya vidyāc chīghram upasthitaṃ// u1.136ab/.chinnasrotā bhaven nadyaś cirakāravahā; api/ u1.136cd/.gṛhāḥ śūnyodakena^api śuṣkās tatra bhayaṃ bhavet// u1.137ab/.pratisrotā yadā nadyo vahanty aprativāritāḥ/ u1.137cd/.nityodvignā janapadā nirdiśec ca jana^kṣayaṃ// u1.138ab/.dhanūṃṣy ākṛZyamāṇāni dhūmāyanti jvalanti ca/(p.147) u1.138cd/.anyad vā^api praharaṇaṃ parebhyo jāyate bhayaṃ// u1.139ab/.mayūra^grīva^saṃkāśaḥ pariveśo niśākare/ u1.139cd/.vidyād rāja^sahasrāṇāṃ mahī pāsyati śoṇitaṃ// u1.140ab/.narāṇāṃ pramadānāṃ ca rati^harṣo na jāyate/ u1.140cd/.sarvatra śoka^cintā vā mahat tatra bhayaṃ bhavet// u1.141ab/.nirgranthā; ṛṣayaḥ santo deśān prakrameyur yataḥ/ u1.141cd/.nadīṃ bhitvā nikuñjānvā sa deśo naśyate +acirāt// u1.142ab/.yatrauṣadhyaś ca virasā jalaṃ ca parihīyate/ u1.142cd/.vidyād deśaṃ tam utsṛṣṭaṃ devatā^ṛṣisādhubhiḥ// u1.143ab/.matsyāḥ kūrmāś ca sarpāś ca mriyante yatra jāṅgalāḥ/ u1.143cd/.dhana^skandhaḥ striyās tatra sapatnair vipralopsyate// u1.144ab/.apūrvāḥ pakṣiṇo yatra sthale vāriṇi; eva vā/ u1.144cd/.dṛśyeyuḥ para^cakreṇa dhana^skandho vilopsyate// u1.145ab/.mahā^patho yadā kakṣaiḥ prasṛtair apatho bhavet/ u1.145cd/.sagrāma^karvaṭaṃ rāṣṭraṃ putreṇa saha naśyate// u1.146/.nānotpātacakra^nirdeśo nāma^adhyāyaḥ/ u1.147/.paṭha bhos triśaṅko puruṣa^pinyādhyāyaṃ/ atha kiṃ/ kathayatu bhagavān/ u1.148/.atha khalu bhoḥ puṣkarasārin puruṣa^pinyādhyāyaṃ vyākhāmi tac chrūyatāṃ/ kathayatu bhagavān/ u1.149/.aṣṭāviṃśatiḥ puṣkarasārin nakṣatrāṇi prakīrtitāni/ yāni candra^sūrya^niḥsṛtāny anuvahanti/ tatra sukugṛṣṭyā aṣṭāṅgula^pramāṇayā dvādaśākṣagṛṣṭayaḥ svaśarīraṃ (p.148) dairghyeṇa jñātavyaṃ/ ekākṣagṛṣṭiḥ śīrṣa^mūrdhni eka^pāda^talaṃ bhavet/ catur^daśa gṛṣṭayo nakṣatrāṇāṃ padaṃ yatra saṃdṛśyate/ tad anyathā na bhavati/ nakṣatre yatra yo jātas tatra tatra saṃkṛśyate/ u2 puruṣa^pinyaḥ u2.1ab/.kṛttikāyāṃ hi jātasya mukhe vai catur^aṅgulaḥ/ u2.1cd/.pinyo dakṣiṇato yasya lomaśaḥ kṛṣṇa^lohitaḥ// u2.2ab/.bhogavān yaśasā yuktaḥ paṇḍito jvalati śriyā/ u2.2cd/.kṛttikāsv atha jātasya bhavaty etad dhi lakṣaṇaṃ// u2.3ab/.dṛśyate vraṇa; evāyaṃ yasya vai catur^aṅgulaḥ/ u2.3cd/.rohiṇyāṃ jātakaḥ so +api vidvān dharma^rataḥ sadā// u2.4ab/.maṇḍito bhoga^sampanno hrī^yuktaś ca^api sarvataḥ/ u2.4cd/.śūro vijaya^sampanno nityaṃ śatru^pramardakaḥ// u2.5ab/.grīvāyām ardha^gṛṣṭyā tu dāho yasya pradṛśyate/ u2.5cd/.mṛgaśīrṣe hy asau jātaḥ śūro bhoga^samarpitaḥ// u2.6ab/.ardha^dvitīya^gṛṣṭyā tu pinyo vāme hi yasya tu/ u2.6cd/.ārdrāyāṃ krodhano jāto mūrkho gopatikaś ca saḥ// u2.7ab/.vāme kakṣe vraṇo yasya kṛṣṇaś ca^eva punarvasau/ u2.7cd/.dhana^dhānya^samṛddho hi jāyate svalpa^medhasaḥ// u2.8ab/.tathā^eva puṣye jāto +asau dṛśyate vara^lakṣaṇaḥ/ u2.8cd/.cakra^madhye ca haste ca sūryaś candro virājate// u2.9ab/.ardha^pradakṣiṇāvartāḥ keśāḥ sarve hi saṃsthitāḥ/(p.149) u2.9cd/.parimaṇḍalaś ca kāyena jitakleśo +api nāyakaḥ// u2.10ab/.hṛdaye yasya dāhaḥ syād śleṣāyāṃ kali^priyaḥ/ u2.10cd/.duḥśīlo duḥkhasaṃvāso maithunābhir ataś ca saḥ// u2.11ab/.adha; urasi pṛṣṭhe vā yasya vraṇaḥ pradṛśyate/ u2.11cd/.maghāyāṃ dhanavān jāto mahā^ātma dhārmiko naraḥ// u2.12ab/.nābhyāṃ dakṣiṇa^vāmābhyāṃ vraṇo yasya pradṛśyate/ u2.12cd/.pūrvaphālgunījāto +asau matsarī ca^alpa^jīvitaḥ// u2.13ab/.catur^aṅgulato nābhyā yasya pinyaḥ pradṛśyate/ u2.13cd/.uttaraphālgunījāto bhoga^śīlaḥ śrutodyataḥ// u2.14ab/.śroṇyāmalohitaḥ pinyo haste jātasya dṛśyate/ u2.14cd/.cauraḥ śaṭhaś ca māyāvī mandapuṇyo +alpa^medhasaḥ// u2.15ab/.vyaṃjane yasya pinyas tu dṛśyate niyamenahi/ u2.15cd/.citrā^jātaḥ sa ced rogī nṛtyagītaratas tathā// u2.16ab/.vyañjane +api ca; ūrdhve vā pītaḥ pinyaḥpradṛśyate/ u2.16cd/.jātaḥ svātyām asau lubdho guṇadviṣṭo hy apaṇḍitaḥ// u2.17ab/.kugṛṣṭyā yasya; ūrūbhyāṃ pinyo lohita; eva hi/ u2.17cd/.ākīrṇo naranārībhir viśākhāyāṃ bhaṭo +agraṇīḥ// u2.18ab/.vidvān śūro jitamitro nityaṃ saukhyaparāyaṇaḥ/ u2.18cd/.śriyā dhṛtyā ca sampanno +acyutaḥ svarupapadyate// u2.19ab/.dvitīyagṛṣṭyām ūrubhyām aṅge yasya pradṛśyate/ u2.19cd/.śīlavān anurādhāyāṃ dharma^bhoga^samanvitaḥ// u2.20ab/.adho yasya^iha ca^ūrubhyāṃ pinyo jyeṣṭhe sa jāyate/ u2.20cd/.alpa^ayur apriyo duḥkhī duḥśīlaḥ kṛpaṇas tathā// u2.21ab/.jānubhyām ūrdhvataḥ sūkṣmo vraṇo yasya^iha dṛśyate/(p.150) u2.21cd/.mūlena bhāgyavān jātaḥ svagṛhaṃ nāśayel laghu// u2.22ab/.pūrvāṣāḍhāsu jātasya pinyaḥ syāj jānu^maṇḍale/ u2.22cd/.dāyako dharma; āsaṅgya^cyutaḥ svargaparāyaṇaḥ// u2.23ab/.uttarāyām āṣāḍhāyāṃ jātasya tilakas trike/ u2.23cd/.yadi dṛśyet sa medhāvī bhogavān syāj jana^priyaḥ// u2.24ab/.dvitīyaḥ pinyo dṛśyeta dhanavān bhogavān sadā/ u2.24cd/.satya^priyas tathārogo +acyutaḥ svargaṃ ca gacchati// u2.25ab/.dhaniṣṭhāyāṃ ca jaṅghāyāṃ kṛṣṇaḥ pinyaḥ pradṛśyate/ u2.25cd/.krodhano mandarāgaś ca prājño bhoga^vivarjitaḥ// u2.26ab/.dvikugṛṣṭyā ca jaṅghāyāṃ kṛṣṇaḥ pinyaḥ pradṛśyate/ u2.26cd/.mūrkhaḥ śatabhiṣāyāṃ tu mriyate hy adakena saḥ// u2.27ab/.adho jaṅghāṃ kugṛṣṭyā tu pūrvabhādrapade vraṇaḥ/ u2.27cd/.paropatāpako mūrkho daridraś caura; ity api// u2.28ab/.kuguṣṭyā yasya pinyaḥ syāj jāto bhādrapada^uttare/ u2.28cd/.dānaśīlaḥ smṛtiprāpto dayāpanno viśāradaḥ// u2.29ab/.ubhayoḥ pādayoḥ sūkṣmaḥ pinyo yasya pradṛśyate/ u2.29cd/.revatyāṃ jāyate nīco nāpitaḥ sa havaty api// u2.30ab/.aṅguṣṭhavivare pinyo nīlo yasya pradṛśyate/ u2.30cd/.arogo balavān nityam aśvinyāṃ jāta; eva saḥ// u2.31ab/.atha pāṇitale pinyo bharaṇyām akṣayaḥ smṛtaḥ/ u2.31cd/.vadhyaghātaś ca duḥśīlaḥ syān narakaparāyaṇaḥ// u2.32ab/.nakṣatrāṇāṃ padaṃ hy etad yena caryā prajāyate/ u2.32cd/.etad dhi loka^prajñānaṃ loko yatra samāśritaḥ//iti pinyādhyāyāḥ// u2.33/.atha khalu bhoḥ puṣkarasārin piṭakādhyāyaṃ nāma^adhyāyaṃ vyākhāsyāmi/ tac chrūyatāṃ/ kathayatu bhagavān trisaṅkuḥ/(p.151) u3 piṭakādhyāyaḥ u3.1ab/.ataḥ ūrdhvaṃ pravakṣyāmi sarva^sthāna^gataṃ punaḥ/ u3.1cd/.strīṇāṃ ca puruṣāṇāṃ ca piṭakaṃ sarva^karmakaṃ// u3.2ab/.lābha^alābhaṃ sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ tathā/ u3.2cd/.prājñā yenābhijānanti taṃ ca sarvaṃ nibodhatāṃ// u3.3ab/.tatrābhighātadagdhā vā tilās tad rūpakā; api/ u3.3cd/.visphoṭavarnabhedāś ca piṭakābhihitāḥ smṛtāḥ// u3.4ab/.śvetavarṇena piṭako viprāṇāṃ pūjito bhavet/ u3.4cd/.kṣatopamaḥ kṣatriyāṇāṃ vaiśyānāṃ pītakaḥ smṛtaḥ// u3.5ab/.śūdrāṇām asitaḥ śreṣṭho vivarṇo mleccha^jātiṣu/ u3.5cd/.yadā savarṇa^piṭako mūrdhni rājā mahān smṛtaḥ/ u3.6ab/.śīrṣe tu dhana^dhānyābhyāṃ kāntaye subhagāya ca/ u3.6cd/.upaghātaṃ bhrūvor vidyāt strī^lābho bhrūvasaṅgame// u3.7ab/.akṣisthāne tu piṭakaḥkaroti priya^darśanaṃ/ u3.7cd/.akṣibhrūbhāge śokāya gaṇḍe putravadho dhruvaṃ// u3.8ab/.aśrūpātaḥ dhruvaṃ śokaḥ śravaṇe goṣu nāśakaḥ/ u3.8cd/.karṇa^pīṭhe vibhūṣāya nāsāvaṃśe tu jātaye// u3.9ab/.nāsāgaṇḍe putra^lābhaṃ vastra^lābhaṃ dhruvaṃ vadet/ u3.9cd/.nāsa^agre jātenāpnoti gandha^bhogān abhīpsitān// u3.10ab/.uttaroṣṭhe tathādhare ca^anna^pānaṃ śubha^aśubhaṃ/(p.152) u3.10cd/.cibuke hanudeśe ca dhanaṃ gāvaḥ satāṃ śriyaḥ// u3.11ab/.gale tu dānam āpnoti pānam ābharaṇāni ca/ u3.11cd/.śiraḥ^sandhau ca grīvāyāṃ śiraśchedanam ādiśet// u3.12ab/.jāto +ayaṃ śiraso mūle hanuni ca dhana^kṣayaḥ/ u3.12cd/.bhaikṣacaryā bhavet sandhau hṛdaye priya^saṅgamaḥ// u3.13ab/.pṛṣṭhe tu duḥkhaśayyāyai; anna^pānakṣayāya ca/ u3.13cd/.pārśve tu sukha^śayyāyai stane tu sutajanyatā// u3.14ab/.jātena śivam āpnoti na ca^apriya^samāgamaḥ/ u3.14cd/.bāhvoḥ śatru^vināśāya yuktaṃ strī^lābha; eva ca// u3.15ab/.dadāty ābharaṇaṃ jātaḥ prabāhvoḥ kurpare kṣudhā/ u3.15cd/.maṇibandhe niyamanamaṃsābhyāṃ harṣa; eva ca// u3.16ab/.saubhagaṃ dhana^lābhaṃca jātaḥ pāṇau dadāti ca/ u3.16cd/.puṣpito hy ekadeśe tu daśaneṣu nakheṣu ca// u3.17ab/.jātena hṛdi jānīyād bhrātṛputrasamāgamaṃ/ u3.17cd/.jaṭhare soma^dānāya nābhyāṃ strī^lābham ādiśet// u3.18ab/.jaghane vyasanaṃ vidyān nārya dauḥśīlyam eva ca/ u3.18cd/.putrotpattis tu vṛṣaṇe liṅge bhāryā tu śobhanā// u3.19ab/.pṛṣṭhānte sukha^bhāgitvaṃ sphici ca^api dhana^kṣayaḥ/ u3.19cd/.ūrujātāś ca piṭakā dhana^saubhāgyadāyakāḥ// u3.20ab/.jānau śatru^bhayaṃ vidyāt tathā^eva ca dhana^kṣayaṃ/ u3.20cd/.jānu^saṃdhau vijānīyān meḍhrake hy atha jātakaiḥ/ u3.20ef/.vijayaṃ jñāna^lābhaṃ ca putra^janma vinirdiśet// u3.21ab/.strī^lābhaṃ vakṣasi ca^eva bhaved anyo nirarthakaḥ/ u3.21cd/.jaṅghāyāṃ parasevā tu paradeśāt tu bhujyate// u3.22ab/.maṇibandhe tu piṭako bandhanaṃ nirdiśed dhruvaṃ/(p.153) u3.22cd/.parivādhaṃ sa labhate bandhanaṃ ca na saṃśayaḥ/ u3.22ef/.pārśve gulphe ca jānīyāc chastreṇa maraṇaṃ dhruvaṃ// u3.23ab/.aṅgulīṣu dhruvaṃ śoko vyādhiś ca^aṅguliparvasu/ u3.23cd/.pravāsaṃ pravasen nityaṃ tathā^eva^uttarapādake// u3.24ab/.yasya pāda^tale jātas tathā hasta^tale +api ca/ u3.24cd/.dhanaṃ dhānyaṃ sutā gāvaḥ striyo yānāni ca^apnuyāt// u3.25ab/.snigdhaṃ snigdheṣu vijñeyaṃ caleṣu ca calaṃ phalaṃ/ u3.25cd/.sthāna^sthe vipulaṃ dadyāt phalaṃ nṛṇāṃ śubhodayaṃ// u3.26ab/.vivarṇo viparītaś ca phalaṃ sarvaṃ prayacchati/ u3.26cd/.puṃsāṃ madhye ye snigdhāś ca deśe dakṣiṇataś ca ye/ u3.26ef/.tathā ca^abhyantare ca^eva sthāne tu pratipūjitāḥ// u3.27ab/.strīṇāṃ mṛduṣu deśeṣu vaktrān teṣu ca parvataḥ/ u3.27cd/.tattvaṃ vijñāya pinyānaṃ sthānaṃ varṇaṃ ca janma ca// u3.28ab/.sthāna^asthānaṃ ca matimān vikāraṃ gatim eva ca/ u3.28cd/.ādiśet tu naraḥ paścād yatha^evaṃ samudāhṛtaṃ// u3.29ab/.vāmabhāge tu nārīṇāṃ vijñeeyāḥ piṭakāḥ śubhāḥ/ u3.29cd/.dakṣiṇe tu manuṣyāṇāṃ bhavanti hy artha^sādhakāḥ// u3.30ab/.viparītās tu piṭakā moghās tu bahavaḥ smṛtāḥ/ u3.30cd/.yathoktānaṃ ca sandhisthāḥ sarve viphaladāḥ smṛtāḥ// u3.31ab/.siddhāḥ dhruvā vraṇā bhidyās tathā sadyaḥ^kṛtāś ca ye/ u3.31cd/.dharma^kīlasamāś ca^eva sarve te piṭakāḥ smṛtāḥ// u3.32ab/.guṇadoṣāś ca sarveṣāṃ tathā^apy^anye prakīrttitāḥ/ u3.32cd/.ity āha bhagavāṃs triśaṅkuḥ śiṣyebhyo nitya^darśanaṃ// u3.33ab/.na nakhena na śastreṇa na^āyasena kathaṃcana/(p.154) u3.33cd/.kāñcanena suvarṇena dahed viprāṃś ca bhojayed// u3.34/.ayaṃ bhoḥ puṣkarasārin piṭakādhyāya^nāma^adhyāyaḥ/ u3.35/.atha khalu bhoḥ puṣkarasārin svapna^adhyāyaṃ vyākhyāsyāmi/ tac chrūyatāṃ/ atha kiṃ/ kathayatu bhagavān/ u4 svapna^adhyāyaḥ u4.1ab/.śubha^aśubhaṃ ca svapnānāṃ yat phalaṃ samudāhṛtaṃ/ u4.1cd/.devatā^brāhmaṇau gāvau bahniṃ prajvalitaṃ tathā/ u4.1ef/.yas tu paśyati svapna^ante kuṭumbaṃ tasya vardhate// u4.2ab/.yas tu paśyati svapna^ante rājānnaṃ kuñjaraṃ hayaṃ/ u4.2cd/.suvarṇaṃ vṛṣabhaṃ ca^eva kuṭumbaṃ tasya vardhate/ u4.3ab/.sārasāṃś ca śukān haṃsān krauñcān śvetāṃś ca pakṣiṇaḥ/ u4.3cd/.yas tu paśyati svapne vai kuṭumbaṃ tasya vardhate/ u4.4ab/.samṛddhāni ca śasyāni navāni surabhīṇi ca/ u4.4cd/.padminīṃ puṣpitāṃ ca^api purṇa^kumbhāṃs tathā^eva ca// u4.5ab/.prasannam udakaṃ ca^eva puṣpāṇi vividhāni ca/ u4.5cd/.yas tu paśyati svapna^ante kuṭumbaṃ tasya vardhate// u4.6ab/.pāṇau pāde +atha vā jānau śasterṇa dhanuṣā^api vā/ u4.6cd/.prahārā yasya dīyante tasya^ambaro +abhivardhate// u4.7ab/.tārā^candramasau sūryaṃ nakṣatrāṇi grahāṃs tathā/ u4.7cd/.yas tu paśyati svapna^ante kuṭumbaṃ tasya vardhate// u4.8ab/.aśva^pṛṣṭhaṃ gaja^skandhaṃ yānāni śayanāni ca/ u4.8cd/.yo +abhirohati svapna^ante mahad^aiśvaryam āpnuyāt// u4.9ab/.patitaś ca^aruhed bhūyas tatrasthaś ca vibudhyate/(p.155) u4.9cd/.aiśvarya^dhana^lābhāya naṣṭa^lābhāya nirdiśet// u4.10ab/.goyutaṃ ca rathaṃ svapne hayaṃ vā yo +abhirohati/ u4.10cd/.tatrasthaś ca vibudhyeta; aiśvaryam adhigacchati// u4.11ab/.prapātaṃ parvataṃ ca^eva yo +abhirohati mānavaḥ/ u4.11cd/.tatrasthaś ca vibudhyeta; aiśvaryam adhigacchati// u4.12ab/.āsane śayane yane śarīre +atha gṛhe kṣayaḥ/ u4.12cd/.yeṣām ārohaṇaṃ śastaṃ teṣām ārohaṇāt kṣayaḥ/ u4.12ef/.yeṣām ārohaṇād doṣās teṣām ārohaṇād guṇāḥ// u4.13ab/.tri^sāhasraṃ bhavet kaṇṭhe daśa śīrṣasya chedane/ u4.13cd/.rājyaṃ śata^sahasraṃ vā labhate śīrṣa^bhakṣaṇe// u4.14ab/.śuṣkāṃ nadīṃ hradaṃ vā^api śūnya^āgāra^praveśanaṃ/ u4.14cd/.śuṣka^udapāna^ṃ tu labhate svapne dṛṣṭvā dhruvaṃ bhayaṃ// u4.15ab/.śṛgālaṃ mānuṣaṃ nagnaṃ godhā^vṛścika^sūkaraṃ/ u4.15cd/.ajāṃ vā paśyataḥ svapne vyādhi^kleśaṃ vinirdiśet// u4.16ab/.kākaṃ śyenam ulūkaṃ vā gṛdhraṃ vā^apy atha vartakaṃ/ u4.16cd/.mayūraṃ paśyataḥ svapne tasya vyasanam ādiśet// u4.17ab/.nagnaṃ paśyati hy ātmānaṃ pāṃśunā dhvastam eva vā/ u4.17cd/.kardamena^upaliptaṃ vā vyādhi^kleśam avāpnuyāt// u4.18ab/.kuṇḍthāḥ striyo +atha saṃlokya caurān dyūta^karāṃs tathā/ u4.18cd/.kuśīlāṃś cāraṇān dhūrtān svapne dṛṣṭvā dhruvaṃ bhayaṃ// u4.19ab/.vami^mūtra^purīṣāṇi virekaṃ vasāno janaḥ/ u4.19cd/.udvartanaṃ vā kurvāṇaḥ svapna^ante rogam arcchati// u4.20ab/.dhvajaṃ chatraṃ vitānaṃ vā svapna^ante yasya dhāryate/ u4.20cd/.tatrastho +api vibudhyeta mahad^aiśvaryam ādiśet// u4.21acd/.antrais tu yasya nagaraṃ samantāt parivāryate/(p.156) u4.21cd/.grasate candra^sūryau tu mahad^aiśvaryam ādiśet// u4.22ab/.manuṣyaṃ bhūmi^bhāgaṃ vā svapna^ante grasate yadi/ u4.22cd/.hradaś ca vā samudro +ayaṃ mahad^aiśvaryam āpnuyāt// u4.23ab/.dhanuḥ praharaṇaṃ śastraṃ raktam ābharaṇaṃ dhvajaṃ/ u4.23cd/.kavacaṃ vā labhet svapne dhana^lābhaṃ vinirdiśet// u4.24ab/.prapātaṃ parvataṃ tālaṃ vṛṣabhaṃ kuñjaraṃ hayaṃ/ u4.24cd/.toraṇaṃ nagaraṃ dvāraṃ candra^ādityau satārakau/ u4.24ef/.svapne prapatitau dṛṣṭvā rājñāṃ vyasanam ādiśet// u4.25ab/.udayaṃ candra^sūryāṇaṃ svapne dṛṣṭaṃ praśasyate/ u4.25cd/.tayor astaṃ gataṃ dṛṣṭvā rājño vyasanam ādiśet// u4.26ab/.śmaśāna^vṛkṣa^yūpaṃ vā naro yady abhirohati/ u4.26cd/.valmīkaṃ bhasma^rāśiṃ vā svapne vyasanam ādiśet// u4.27ab/.kṛṣṇa^vastrā tu yā nārī kālī kāmayate naraṃ/ u4.27cd/.karavīra^srajā svapne tadantaṃ tasya jīvitaṃ// u4.28ab/.tamasi praviśet svapne śambhor vā ca^amaraṃ tathā/ u4.28cd/.vṛkṣād vā prapatet svapne maraṇaṃ tasya nirdiśet// u4.29ab/.vṛkṣāṃ kāṣṭhaṃ tṛṇaṃ vā^api virucaṃ yas tu paśyati/ u4.29cd/.svapne śīrṣaṃ śarīraṃ vā maraṇaṃ tasya nirdiśet// u4.30ab/.devo vā varṣate yatra yatra ca^eva^aśaniḥ patet/ u4.30cd/.bhūmir vā kampate yatra svapne vyasanam ādiśet// u4.31ab/.candra^ādityau yadi svapne khaṇḍau bhinnau ca paśyati/ u4.31cd/.patitau patamānau vā cakṣus tasya vinaśyati// u4.32ab/.kāṣāya^prāvṛtāṃ muṇḍāṃ nārīṃ malina^vāsasaṃ/ u4.32cd/.nīla^rakta^ambarāṃ dṛṣṭvā; āyāsam adhigacchati// u4.33ab/.trapu^sīse; ayastāmraloharajatam añjanaṃ/(p.157) u4.33cd/.labdhvā tu puruṣaḥ svapne dhana^nāśaṃ samarcchati// u4.34ab/.gāyantī vā hasantī vā nṛtyantī vā vibudhyate/ u4.34cd/.vāditravādyamānair vā; āyāsaṃ tatra nirdiśet// u4.35ab/.kardame yadi vā paṅke sikatāsvavasīdati/ u4.35cd/.tatrastho vā vibudhyeta vyādhiṃ samadhigacchati// u4.36ab/.aṣṭāpadair athānyair vā krīḍej jaya^parājaye/ u4.36cd/.krīḍed akuśalāṅkair vā svapne dṛṣṭvā dhruvaṃ kaliḥ// u4.37ab/.āsane śayane yane vāstre sābharaṇe gṛhe/ u4.37cd/.naṣṭe bhraṣṭe viśīrṇe vā; āyāsam adhigacchati// u4.38ab/.surāmaireyapānāni śārkaram āsavaṃ madhu/ u4.38cd/.pivate puruṣaḥ svapne; āyāsam adhigacchati// u4.39ab/.prasanne +ambhasi ca^ādarśe chāyāṃ paśyati nātmanaḥ/ u4.39cd/.utpadyate dhruvaṃ tasya skandha^nyāso na saṃśayaḥ// u4.40ab/.abhīkṣṇaṃ varṣate devo jalaṃ pāṃśum atha^api vā/ u4.40cd/.aṅgāraṃ vā^api varṣeta maraṇaṃ tatra nirdiśet// u4.41ab/.jana^ghātaṃ vijānīyāt tatra deśe mahā^bhayaṃ/ u4.41cd/.rajju jālena vā svapne para^cakrād vinirdiśet// u4.42ab/.udakena samantād vai nagaraṃ parivāryate/ u4.42cd/.jālenānyena vā svapne para^cakra^udgamo bhavet// u4.43ab/.taila^kardama^lipta^aṅgo rakta^kaṇṭha^guṇo naraḥ/ u4.43cd/.gāyate hasate ca^eva prahāraṃ tasya nirdiśet// u4.44ab/.yaṃ kṛṣṇa^vasanā nārī; ārdrā vā malinātha vā/ u4.44cd/.pariṣvajet naraṃ svapne bandhanaṃ tasya nirdiśet// u4.45ab/.kṛṣṇa^sarpo yadi svapne hy abhirohati yaṃ naraṃ/ u4.45cd/.gātrāṇi veṣṭayed vā^api bandhanaṃ tasya nirdiśet// u4.46ab/.latābhiḥ sthāṇu^vṛndair vā yantrai vā parivāryate/(p.158) u4.46cd/.svapna^ante puruṣo yas tu bandhanaṃ tasya nirdiśet// u4.47ab/.yantrāṇi yadi sarvāṇi vāgurābandhanāni vā/ u4.47cd/.yasya chidyeran svapna^ante bandhanāt sa vimucyate// u4.48ab/.viṣamāṇi ca nimnāni parvatān nagarāṇi ca/ u4.48cd/.yas tu paśyati svapna^ante kṣipraṃ kleśād vimucyate// u4.49ab/.pūtanā vā piśācā vā duścalā malinā^atha vā/ u4.49cd/.evaṃrūpāṇi rūpāṇi dṛṣṭvā svapne dhruvaṃ kaliḥ// u4.50ab/.susnātaṃ ca suveśaṃ ca sugandhaṃ śukla^vāsasaṃ/ u4.50cd/.puruṣaṃ vā^atha nārīṃ vā dṛṣṭvā svapne mahat^sukhaṃ// u4.51ab/.tṛṇaṃ vṛkṣama atho kāṣṭhaṃ virūḍhaṃ yatra dṛśyate/ u4.51cd/.gṛhe vā yadi vā kṣetre kṣipraṃ dravya^kṣayo bhavet// u4.52ab/.bhadrāsane vā^śbhyāsīno śayane vā susaṃskṛte/ u4.52cd/.naro vā labhate nārīṃ nārī vā labhate naraṃ// u4.53ab/.naraḥ śuklam atho vastraṃ śukla^gandha^anulepitaṃ/ u4.53cd/.svapna^ante yas tu paśyeta strī^lābhaṃ tasya nirdiśet// u4.54ab/.yas tu hy annāni paśyeta bhūṣaṇaṃ nigaḍais tathā/ u4.54cd/.naras tu labhate bhāryāṃ nārī vā labhate patiṃ// u4.55ab/.mekhalāṃ karṇikāṃ mālāṃ strīṇām ābharaṇāni ca/ u4.55cd/.labdhvā naro labhed bhāryāṃ nārī ca labhate patiṃ// u4.56ab/.kuñjaraṃ vṛṣabhaṃ nāgaṃ candra^ādityau satārakau/ u4.56cd/.abhivadeta yā nārī patiṃ sā labhate +acirāt// u4.57ab/.eṣām anyatamaḥ kuṣau praviśec ca yadi striyāḥ/ u4.57cd/.sā kāle sarva^pūrṇa^aṅgaṃ śrīmat^putraṃ prasūyate// u4.58ab/.phalāni ca samagrāṇi vanāni haritāni ca// u4.58cd/.svapna^ante labhate nārī śrīmat^putraṃ prasūyate// u4.59ab/.utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sakuḍmalaṃ/(p.159) u4.59cd/.labdhā nārī tu svapna^ante śrīmat^putraṃ prasūyate// u4.60ab/.upāyana^sūtrayor antaḥ sajjaṃ tatra tu piṇḍakaṃ/ u4.60cd/.svapne yā labhate nārī sā^api putraṃ prasūyate/ u4.60ef/.yamaṃ tu bhājanaṃ ca^api yamaṃ tu sā prasūyate// u4.61ab/.mlāyantīm atha grīṣmān te taruṇīm ātmikām api/ u4.61cd/.śuṣkāṃ dṛṣṭvā tathā svapne svapakṣa^maraṇaṃ bhavet// u4.62ab/.bāhavo yasya vardhante cakṣur aṅgulayo +api vā/ u4.62cd/.jñātayo tasya vardhante śatruṇāṃ maraṇaṃ bhavet// u4.63ab/.badhyante bāhavo yasya cakṣuś ca vyākulaṃ bhavet/ u4.63cd/.bāhur vā prapated yasya sva^pakṣa^maranaṃ bhavet// u4.64ab/.devo vā yadi vā preto nāryā vastraṃ phalāni vā/ u4.64cd/.svapne prayacchate yasyāḥ putras tasyāḥ prajāyate// u4.65ab/.apakṛṣṭo rudanyo vā nagno +atha malinaḥ kṛśaḥ/ u4.65cd/.krodhaṃ va (lacuna) vinirdiśet// u4.66ab/.carma yantraṃ gaṇitaṃ vā kīlaṃ vā^atha kilāṭakaṃ/ u4.66cd/.svapne labdhvā ca prāpnu[jānī]yād dhruvaṃ vastra^āgamo bhavet// u4.67ab/.amānuṣo +atha rājā vā devaḥ preto +atha brāhmaṇaḥ/ u4.67cd/.svapne yathā te jalpa^nti sa tathā^artho bhaviṣyati// u4.68ab/.(lacuna) pūrvavicintitaṃ/ u4.68cd/.yac ca^anusmarate dṛṣṭvā yac ca^api bahu paśyati// u4.69ab/.abhyutthito yathā mārge svapna^ante pratibudhyate/ u4.69cd/.viṣamaṃ vā tathā^adhvānaṃ chidraṃ vā pratipadyate// u4.70ab/.agniṃ prajvalitaṃ taptaṃ śamitvā tu praśasyate/(p.160) u4.70cd/.gṛhāṇāṃ karaṇaṃ śastaṃ bhedanaṃ na praśasyate// u4.71ab/.nirmalaṃ gaganaṃ śastaṃ sameghaṃ na praśasyate// u4.71cd/.prasannam udakaṃ śastaṃ kaluṣaṃ na praśasyate/ u4.72ab/.adhvānaṃ gamanaṃ śastaṃ na kvacit saṃnivartanaṃ/ u4.72cd/.suvarṇa^darśanaṃ śastaṃ dhāraṇaṃ na praśasyate// u4.73ab/.māṃsasya darśanaṃ sādhu bhakṣaṇaṃ na praśasyate/ u4.73cd/.madyasya darśanaṃ śastaṃ pānaṃ tu na praśasyate// u4.74ab/.pṛthivī haritā śastā vivarṇā na praśasyate/ u4.74cd/.yānasya^ārohaṇaṃ śastaṃ patanaṃ na praśasyate// u4.75ab/.svapneṣu ruditaṃ śastaṃ hasitaṃ na praśasyate/ u4.75cd/.pracchanna^darśanaṃ śastaṃ nagnaṃ naiva praśasyate// u4.76ab/.mālyasya darśanaṃ śastaṃ dhāraṇaṃ na praśasyate/ u4.76cd/.gātraṃ vikartitaṃ sādhu prokṣitaṃ na praśasyate// u4.77ab/.mṛduḥ praśasyate vāto na^ativātaḥ praśasyate/ u4.77cd/.vyādhito malinaḥ śasto bhūṣito na praśasyate/ u4.77ef/.parvata^ārohaṇaṃ śastaṃ na tu tatra^avatāraṇaṃ// u4.78ab/.dhūmrā ghanā dundubhi^śaṅkha^śabdo vāto +abhra^vṛṣṭiś ca tathā samantāt/ u4.78cd/.sarva^sthirāṇāṃ ca calaś ca yaḥ syād ye ca^antare doṣa^kṛtā vikārāḥ// u4.79ab/.pūrveṣu rūpeṣu yathāvad iṣṭā rāja^rṣayo deva^gaṇāś ca sarve/ u4.79cd/.yad brāhmaṇa^gātra^vikartanaṃ ca; etāni sarvāṇy api śobhanāni// u4.80ab/.yat pūrva^rūpeṣu bhavet praśastaṃ duḥsvapnam etāni śamaṃ nayanti/ u4.80cd/.gāvaḥ pradānaṃ dvija^pūjanaṃ ca duḥsvapnam etena parijitaṃ syāt// u4.81ab/.devaṃ ca yaṃ bhaktigato manuṣyas taṃ tu parāṃś ca^arcayituṃ yateta/(p.161) u4.81cd/.svapnaṃ tu dṛṣṭvā prathame pradoṣe saṃvatsara^ante +asya vipākam āhuḥ// u4.82ab/.ṣaṇ^māsikaṃ yac ca bhaved dvitīye ṣaṭpākṣikaṃ yat tu bhavet tṛtīye/ u4.82cd/.adhyardha^māse taram eva yat syāt phalec caturthe rajanī^prabhāte// u4.83ab/.dvijottame vā tila^pātra^dānaṃ śānti^kriyāḥ svastyayana^prayogāḥ/ u4.83cd/.pūjā gurūṇāṃ parimiṣṭam annaṃ duḥsvapnam etāni vināśayanti// u4.84ab/.ayaṃ bhoḥ puṣkarasārin svapna^adhyāya^nāma^adhyāyaḥ/ atha khalu bhoḥ puṣkarasārinn aparam api svapna^adhyāyaṃ vyākhyāsyāmi/ tac chrūyatāṃ/ atha kiṃ/ kathayatu bhagavāṃs triśaṅkuḥ/ u5 aparaḥ svapna^adhyāyaḥ u5.1ab/.śubha^aśubhānāṃ svapnānāṃ yat phalaṃ samudāhṛtaṃ/ u5.1cd/.nimittaṃ yādṛśaṃ yasya śṛṇu vakṣyāmi tatvataḥ// u5.2ab/.jāgrato yadi vā trasto divā svapnāni paśyati/ u5.2cd/.na tu bhayaṃ bhavet tasya jānīyād eva buddhimān// u5.3ab/.yasya tu yo bhavec chatrur yasya vidheyam icchati/ u5.3cd/.svapne tu kalahaṃ dṛṣṭvā kṣipraṃ prītir bhaviṣyati// u5.4ab/.rajanyāṃ purime yāme yo +adrākṣīt sukha^duḥkhadaṃ/ u5.4cd/.adhvānaṃ cira^kālena tathā hy eṣa nivartate// u5.5ab/.madhyame bhavate naiva kṣipraṃ bhavati paścime/ u5.5cd/.vaivārgaṃ tvaritaṃ dṛṣṭvā strī^lābham abhinirdiśet// u5.6ab/.dṛṣṭvā jalacarān matsyān evaṃ jānīta buddhimān/ u5.6cd/.yat kiñcid ārabhiṣyāmi kṣipram eva bhaviṣyati// u5.7ab/.campāyāṃ dhṛṣaṇaṃ haste dhṛṣet svapna^antareṣu vā/ u5.7cd/.pratibuddho vijānīyād varṇam evaṃ bhaviṣyati// u5.8ab/.sarvāṇi khalu pānāni madhurāṇi sukhāni ca/ u5.8cd/.yas tu pibati svapna^ante sa ca lābhaiḥ prayujyate// u5.9ab/.śva^śṛgālair bhakṣyate +atra svapne saṃparivāryate/(p.162) u5.9cd/.pratibuddhas tu jānīyāt śatrur eva pramūrcchati// u5.10ab/.upari kākā gṛdhrāś ca dhāvanty upari yānti ca/ u5.10cd/.pratibaddho vijānīyāc chatrur mā vadhayiṣyati// u5.11ab/.yasya para^gṛha^śvāno dvāre mūtraṃ prakurvate/ u5.11cd/.pratibuddho vijānīyād bhāryā me jāram icchati// u5.12ab/.ekaś ca dharaṇau pādo dvitīyaḥ śirasi sthitaḥ/ u5.12cd/.pratibuddho vijānīyād rājya^lābho bhaviṣyati// u5.13ab/.samudraṃ yadi paśyed vā pātum icchati tajjalaṃ/ u5.13cd/.pratibuddho vijānīyād rājya^lābho bhaviṣyati// u5.14ab/.vṛkṣaṃ parvatam āruhya nāgaṃ ca turagaṃ tathā/ u5.14cd/.pratibuddho vijānīyād rājya^lābho bhaviṣyati// u5.15ab/.yas tu svapna^antare paśyet pitṝn yān iha ca^anyathā/ u5.15cd/.tathā mātā pitā ca^eva tasya jīvanti te ciraṃ// u5.16ab/.yas tu svapna^antare paśyet keśa^śmaśrū^vikartitaṃ/ u5.16cd/.pratibuddho vijānīyād artha^siddhir bhaviṣyati// u5.17ab/.ānanaṃ ca^udake dṛṣṭvā madhye +agnau ca vidhāvitaṃ/ u5.17cd/.pratibuddho vijānīyād kula^vṛddhir bhaviṣyati// u5.18ab/.dhāvanaṃ laṅghanaṃ ca^eva grāmāṇāṃ parivartanaṃ/ u5.18cd/.pratibuddho vijānīyād ātmānaṃ śātitam iti// u5.19ab/.caurāṇām api sāmagrīṃ svapna^ante yas tu paśyati/ u5.19cd/.pratibuddho vijānīyād ātmānaṃ śātitam iti// u5.20ab/.kṛṣṇa^sarpa^gṛhītaṃ tu svapna^ante yas tu paśyati/ u5.20cd/.pratibuddho vijānīyāc chatrupīḍā bhaviṣyati// u5.21ab/.kaṭakān karṇikāś ca^eva haṃsa^keyūra^kuṇḍalaṃ/(p.163) u5.21cd/.yas tu ca^ābharaṇaṃ paśyed bandhu^vargo bhaviṣyati// u5.22ab/.kuḍye ca gṛha^prākāre dhāvatīha parasparaṃ/ u5.22cd/.nāvike dhana^saṃyoge; aṃgate kṣaṇayaṃ khajaḥ// u5.23ab/.yas tu svapna^antare paśyec ca^ātmānam agnitāpitaṃ/ u5.23cd/.pratibuddho vijānīyāj jvaraṃ kṣipraṃ bhaviṣyati// u5.24ab/.rājānaṃ kupitaṃ dṛṣṭvā; ātmānaṃ malinīkṛtaṃ/ u5.24cd/.pratibuddho vijānīyāt kuṭumbaṃ tasya naśyati// u5.25ab/.kāṣṭhabhāraṃ tṛṇaṃ ca^eva bahu^bhāram abhīkṣṇaśaḥ/ u5.25cd/.ātmanaḥ śiraso dṛṣṭvā guru^vyādhir bhaviṣyati// u5.26ab/.yastu bānara^yuktena gacchate pur imāṃ diśaṃ/ u5.26cd/.pratibuddho vijānīyād rātrir eṣā hy apaścimā// u5.27ab/.candra^sūryau ca saṃgṛhya pāṇinā parimārjati// u5.27cd/.pratibuddho vijānīyād ārya^dharmāgamo hi saḥ// u5.28ab/.sumanāṃ vārṣikaṃ [kīṃ] ca^eva kumudāny utpalāni ca/ u5.28cd/.yastu paśyati svapna^ante dakṣiṇīyasamāgamaḥ// u5.29ab/.brāhmaṇaṃ śramaṇaṃ dṛṣṭvā kṣapaṇaṃ suranāyakaṃ/ u5.29cd/.pratibuddho vijānīyād yakṣā me hy anukampakāḥ// u5.30ab/.rudhireṇa villiptasya snātvā caiva^ātma^lohitaiḥ/ u5.30cd/.pratibuddho vijānīyād aiśvaryādhisamāgamaḥ// u5.31ab/.mudgamāṣayavāṃś ca^eva dhānyaṃ jvalanadarśanaṃ/ u5.31cd/.yas tu svapna^antare paśyet subhikṣaṃ tatra nirdiśet// u5.32ab/.suvarṇaṃ ca tathā rūpyaṃ muktāhāraṃ tathāiva ca/ u5.32cd/.yas tu svapna^antare paśyan nidhiṃ tatra vinirdiśet// u5.33ab/.bandhanaṃ bahu dṛṣṭvā tu chedanaṃ kuṭṭanaṃ tathā/ u5.33cd/.pratibuddho vijānīyād artha^siddhir bhaviṣyati// u5.34/.ayaṃ bhoḥ puṣkarasārinn aparaḥ svapna^adhyāyaḥ/ u5.35/.atha khalu bhoḥ puṣkarasārin māsa^parīkṣā^nāma^adhyāyaṃ vyākhyāsyāmi/ tac chūyatāṃ/ kathayatu bhagavāṃs triśaṅkuḥ//(E)35 u6 māsa^parīkṣā (p.164) u6.1/.yadi phālgune māse nirghoṣa upari bhavet manuṣyāṇāṃ maraṇaṃ codayati/ navacandro lohita^ābhāso dṛśyate/ sarva^sasya^anutpattiṃ codayati/ yadi devo garjati prathamaṃ mahā^sasyāni bhavanti/ paścimasasyaṃ na bhavet/ kalahaṃ codayati/ u6.2/.yadi caitre māse devo garjati tadā sarva^sasya^samutpattiṃ codayati/ yadi candra^graho bhavati mahān sannipāto bhavati/ śūnyāni grāma^kṣetrāṇi bhaviṣyanti/ yadi nīhāraṃ bhūmiṃ chādayati subhikṣaṃ codayati/ u6.3/.yadi vaiśākhe māse devo garjati subhikṣaṃ codayati/ yadi pūrve paścime śaṅkhe candra^graho bhavati kṣemaṃ codayati/ yadi ca^ulkā^pāto bhavati yasmiṃś ca janapade nipatati tatra deśe pradhāna^puruṣasya vināśo bhavati/ yadi bhūmi^cālo bhavati subhikṣaṃ codayati/ u6.4/.yadi jeyṣṭhe māse devo garjati rogaṃ codayati/ yadi sūrya^graho bhavati manuṣyāṇāṃ vināśaṃ codayati/ pūrve paścime vā śaṅkhe yadi candrasya sūryasya kiñcin nimittaṃ lakṣyate tadā kṣemaṃ codayati/ yadi madhya^rātrau candra^graho bhavati manuṣyāṇām anyonya^ghātaṃ codayati/ yadi ca^upari nirghoṣo bhavati adhyakṣa^puruṣasya pīḍāṃ codayati/ para^cakrāgamaṃ ceti/ u6.5/.āṣāḍhe māse yadi sūrya^graho rucira^ābhāso bhavati subhikṣaṃ codayati/ yadi candra^graho bhavati rogaṃ codayati/ yadi vidyun niścarati kalpāṇaṃ codayati/ yadi nīhāraṃ bhūmiṃ chādayati/ u6.6/.śrāvaṇa^māse yadi sūrya^graho bhavati rājyaṃ parivartate/ yadi candra^graho bhavati prathame māse durbhikṣaṃ codayati/ śarabhaiḥ śobhana^śasyanāśo bhaviṣyati/ yadi (p.165) tārakā yatra deśe patanti tatra yuddhaṃ codayati/ yadi ca^atiśayaṃ bhūmi^cālo bhavati rogaṃ codayati/ yadi nirghoṣo bhavati tatra gṛhe yo gṛha^svāmī bhavati tasya vināśaṃ codayati/ atra ca māse +abhinavaṃ prāvaraṇaṃ na prāvaritavyaṃ/ āvāho vivāho na kartavyaḥ/ paribhūto bhavati/ u6.7/.yady aśvayuje māse devo garjati manuṣyāṇāṃ vināśanaṃ codayati/ yadi sūrya^uparāgo bhavati mahā^puruṣa^vināśaṃ codayati/ yadi pūrve yāme candrasya nimittaṃ dṛśyate subhikṣaṃ codayati/ yadi bhūmi^cālo bhavati ākulaṃ codayati/ pararājā deśaṃ haniṣyati/ tatra ca manuṣyā anyonyaṃ vadhayiṣyanti^iti codayati/ u6.8/.yadi kārttike māse devo varṣati mahad^ākulaṃ codayati/ prāṇakāś ca dhānyaṃ khādiṣyanti/ yady eka^antarūpaṃ vāto vāti tatra ca manuṣyā jalena vibhramiṣyanti/ mahā^ātmanaḥ puruṣasya vināśaṃ codayati/ yadi pūrve yāme utpāto bhavati mahā^varṣaṃ bhavati/ mahā^puruṣasya ca maraṇaṃ bhavati/ yadi nirghoṣo bhavati rogaṃ codayati/ u6.9/.yadi mārgaśīrṣe māsi devo garjati śasya^vināśo bhavati/ anyaś ca tatra svāmī bhavati/ yadi ca^ākāśe nirghoṣo bhavati yat pūrva^bhāgīyā manuṣyās teṣām āmayaṃ codayati/ yadi bhūmi^cālo bhavati yas tatra janapade pradhāna^puruṣo sa vadhān mokṣyati/ u6.10/.yadi pauṣe māse devo garjati prathame yāme janapada^nāśo bhavati/ dvitīye mahā^ātmanaḥ puruṣasya bandhanaṃ codayati/ prathame yāme ca yadi candra^uparāgo bhavati lohita^varṇaś ca dṛśyate udaka^āgamaṃ codayati/ mahā^ātmamanuṣyaṃ codayati/ yadi sūrya^graho bhavati śuddhapuruṣaṇāṃ raṇaṃ/ yadi tārakāḥ patantyo vidṛśyante tatra janapade ākulaṃ codayati/ yaty ākāśe nirghoṣo bhavati manuṣyāṇāṃ maraṇaṃ codayati/ yadi dvitīye nirghoṣo bhavati amnuṣyāś caurair hanyante/ yady atraiva māse tārakā utsṛṣṭā na candro dṛsyate sasyaṃ saṃcodayati/ yadi bhūmi^cālo bhavati mahāmanuṣyasya maraṇaṃ bhavati/ atraiva māse deva^sthānaṃ kartavyaṃ/ vṛkṣā ropayitavyāḥ/ sūlavāstu pratiṣṭhāpayitavyaṃ/ u6.11/.ayaṃ bhoḥ puṣkarasārin māsa^parīkṣā^nāma^adhyāyaḥ/(p.166) u6.12/.atha khalu bhoḥ puṣkarasārin khañjarīṭaka^jñānaṃ^nāma^adhyāyaṃ vyākhyāsyāmi/ tac chrūyatāṃ/ atha kiṃ/ kathayatu bhagavān triśaṅkuḥ//mchecked u7 khañjarīṭaka^jñānaṃ u7.1ab/.khañjarīṭaka^śāstraṃ vai parvate gandha^mādane/ u7.1cd/.kucarair dṛśyate saumya^kucarasya mahā^bhayaṃ// u7.2ab/.yāni tāni nimittāni darśayet khañjarīṭakaḥ/ u7.2cd/.pracarato bhaved dṛṣṭvā pañca^uttarapado dvijaḥ// u7.3ab/.tatra sarve pravarteyur yatra yeṣu bhaved bhavet/ u7.3cd/.śādvale bahu^celatvaṃ gomayeṣu prabandhatā// u7.4ab/.kañcāre bahu^celatvaṃ kardame bahu^bhakṣatā/ u7.4cd/.kṛkare svalpa^celatvaṃ purīṣe tu dṛśaṃ śravaḥ// u7.5ab/.bhasme vivādam aphalaṃ vālukāyāṃ tu saṃbhramaḥ/ u7.5cd/.deva^dvāre tu sammānaṃ padmeṣu bahu^vittatā/ u7.5ef/.phale +artha^anuguṇaṃ proktaṃ puṣpeṣu priya^saṃamaḥ// u7.6ab/.bhayaṃ prākāra^śṛṅgeṣu kaṭakeṣv aridarśanaṃ/ u7.6cd/.pakṣayā carate vyādhiḥ patito mṛtyum ādiśet// u7.7ab/.sugandha^taila^bhūtāni methune nidhi^darśanaṃ/ u7.7cd/.vṛkṣa^agre vidyate pānaṃ gṛheṣv atha ... lasaḥ// u7.8ab/.deśa^bhaṅgaḥ pravāde ca bandhanaṃ vigrahīkṛte/ u7.8cd/.amṛtaṃ ca sthitaṃ dṛṣṭvā; odanaṃ na^atra saṃśayaḥ// u7.9ab/.gavāṃ pṛṣṭhe dhruvaṃ siddhir aśvapṛṣṭhe dhruvaṃ jayaḥ/ u7.9cd/.avikānām ajānāṃ ca pṛṣṭhe sarvatra śasyate// u7.10ab/.uṣṭrapṛṣṭhe ghruvaṃ kleśaḥ śvānapṛṣṭhe ca vidravaḥ/(p.167) u7.10cd/.pṛṣṭhe ca gardabhasya^iha maraṇaṃ na^atra saṃśayaḥ// u7.11ab/.kīle tu maraṇaṃ vidyād yūpa^agre ca na saṃśayaḥ/ u7.11cd/.kumbha^sthāne śmaśāne vā mṛto vā yatra dṛśyate// u7.12ab/.antarīkṣe praḍīnaṃ tu; aphalaṃ tu vinirdiśet/ u7.12cd/.dṛṣṭvā samāgataṃ vāsaṃ prahṛṣṭaṃ khañjarīṭakaṃ/ u7.12ef/.yathā^sthānaṃaṃ yathāvarṇaṃ manuṣyāṇāṃ vinirdiśet// u7.13ab/.viṣame svalpa^kakṣeṣu prasaktaḥ kalaho bhavet/ u7.13cd/.sameṣu samake kṣetre samān varṇān vinirdiśet/ u7.13ef/.nadyāṃ tu śaila^vāhinyāṃ pravāsam abhinirdiśet// u7.14ab/.kāṣṭheṣu nātikā cintā tathā^asthiṣu dhana^kṣayaḥ/ u7.14cd/.yāṃ diśaṃ samudāgacchat pañca^uttarapadaḥ khagaḥ/ u7.14ef/.tāṃ diśaṃ gamanaṃ vidyād yathā tasya tathā punaḥ// u7.15ab/.kīṭā vā^atha pataṅgā vā bhayaṃ yad iha dṛśyate/ u7.15cd/.pracurā^api yadā jñeyā narasya^asthīni nirdiśet// u7.16ab/.apāṃ samīpe gajamastake vā sūrya^udaye brāhmaṇa^sannidhau vā/ u7.16cd/.mukhya prakāśe +apy ahimastake vā yaḥ paśyate khañjanakaṃ sa dhanyaḥ// u7.17ab/.mātaṅga^rājo matimāṃs triśaṅkuḥ provāca tattvaṃ kañjanaṃ ca śāstraṃ/ u7.17cd/.snigdhe sarukṣe viṣame same ca ādeśa yad doṣa^guṇair yathoktaiḥ/ u7.17ef/.tamādiśet tatra samīkṣya vidvān śubha^aśubhaṃ tatphalam ādiśec ca// u7.18/.ayaṃ bhoḥ puṣkarasārin khañjarīṭaka^jñānaṃ nāma^adhyāyaḥ/ u7.19/.atha khalu bhoḥ puṣkarasārin śivā^rutaṃ nāma^adhyāyaṃvyākhyāsyāmi/ tac chrūyatāṃ/ atha kiṃ/ kathayatu bhagavān triśaṅkuḥ/ u8.śivā^rutaṃ (p.168) u8.1/.namaḥ sarveṣām āryāṇāṃ/ namaḥ sarveṣāṃ satyavādināṃ/ teṣāṃ sarveṣāṃ tapasā vīryeṇa ca imaṃ śivā^rutaṃ nāma^adhyāyaṃ vyākhāmi/ u8.2/.ity āha bhagavāṃs triśaṅkuḥ/ śāṇḍilyam idam abravīt/ yādṛśaṃ ca yathā vāśet teṣāṃ sarveṣāṃ vāśān śṛṇotha me/ pūrvasyāṃ diśi yadi vāśet śivā pūrva^mukhaṃ sthitvā trīn vārān vāśed vṛddhiṃ nivedayati/ caturo vārān yadi vāśed atra maṅgalaṃ nivedayati/ pañca vārān vāśed varṣāṃ nivedayati/ ṣaḍvārān vāśet para^cakra^bhayaṃ nivedayati/ saptavārān vāśed bandhanaṃ nivedayati/ aṣṭa vārān vāśet priya^samāgamaṃ nivedayati/ abhīkṣṇaṃ vāśet para^cakra^bhayaṃ nivedayati/ ity āha bhagavāṃs triśaṅkuḥ/ u8.3/.dakṣiṇāyāṃ dakṣiṇa^mukhaṃ sthitvā trivārān vāśed `atṛ atṛ' kurute maraṇaṃ tatra nivedayati/ caturo vārān vāśati dakṣiṇa^mukhaṃ sthitvā dakṣiṇāyā eva diśāyāḥ priya^samāgamaṃ nivedayati/ artha^lābhaṃ ca nivedayati/ pañca^vārān vāśed arthaṃ nivedayati/ ṣaḍvārān vāśet siddhiṃ nivedayati/ saptavārān vāśed vivāda^kalahaṃ nivedayati/ aṣṭavārān vāśed bhayaṃ nivedayati/ abhīkṣṇaṃ vāśed ākulaṃ nivedayati/ ety āha bhagavāṃs triśaṅkuḥ/ u8.4/.paścimāyāṃ paścima^abhimukhaṃ sthitvā śivā trivārān vāśati maraṇaṃ nivedayati/ caturvārān vāśati bandhanaṃ nivedayati/ pañca^vārān vāśati varṣaṃ nivedayati/ ṣaḍvārān vāśati anna^pānaṃ nivedayati/ saptavārān vāśati maithunaṃ nivedayati/ aṣṭavārān vāśati artha^siddhiṃ nivedayati/ abhīkṣṇaṃ vāśati mahā^meghaṃ nivedayati/ ity āha bhagavāṃs triśaṅkuḥ/ u8.5/.uttarasyāṃ diśi uttara^abhimukhaṃ sthitvā trivārān vāśati puruṣasya prasthitasya nirarthakaṃ gamanaṃ bhavati/ caturvārān vāśati rāja^pratibhayaṃ nivedayati/ pañca^vārān śāśati vivādaṃ nivedayati/ ṣaḍvārān vāśati kuśalaṃ nivedayati/ saptavārān vāśati varṣāṃ nivedayati/ aṣṭavārān vāśati rāja^kula^daṇḍaṃ nivedayati/ (p.169)abhīkṣṇaṃ vāśati yakṣa^rākṣasa^piśāca^kumbhāṇḍa^bhayaṃ nivedayati/ ity āha bhagavāṃs triśaṅkuḥ/ u8.6/.diśi vidiśi ca^eva giri^prāgbhāreṣu śikhareṣu nirdeśaṃ taṃ ca śṛṇotha me/ ``amūṃ tuṣyet pipāsārtā vidyāsiddhyai tathā^eva ca''/ u8.7ab/.vidyālambhaṃ dhana^lambhaṃ nirdiśec ca vicakṣaṇaḥ/ u8.7cd/.tīrtha^ākāra^vṛkṣa^mūle vāśatī yadi dṛśyate// u8.8/.sarvatra siddhiṃ nirdiśet/ na ca śṛgāla^bhaye śivā (vā) me sameti apramattena smṛtimatā pūjayitavyā śivā nityaṃ/ gandha^puṣpa^upahāreṇa śuśrūṣā kartavyā/ evam arcāyamānā (?) sarva^siddhiṃ nivedayiṣyati/ evaṃ ``sarve +arthās tasya sidhyanti triśaṅkor vacanaṃ yathā'' / krauṣṭriko yadi vāśati artha^lambhaṃ nivedayati/ adhomukho yadi vāśati nidhānaṃ tatra nivedayati/ ūrdhva^mukho yadi vāśati varṣāṃ tatra nivedayati/ dvipathe yadi vāśati pūrva^mukhaṃ sthitvā artha^lābhaṃ nivedayati/ dakṣiṇa^abhimukho yadi vāśati yathā priya^samāgamanaṃ nivedayati/ dvipathe paścima^abhimukho yadi vāśati kalahaṃ vivādaṃ vigrahaṃ maraṇaṃ ca nivedayati/ kūpakaṇṭhake yadi vāśati arthaṃ tatra nivedayati/ śādvale yadi vāśati artha^siddhiṃ nivedayati/ atimṛdukaṃ yadi vāśati vyādhikaṃ tatra nivedayati/ gītahāreṇa yadi vāśati artham anarthaṃ ca nivedayati/ tribhir vārair arthaṃ caturbhir anarthaṃ pañcabhiḥ priya^samāgamaṃ ṣaḍbhir bhojanaṃ saptabhir bhayam aṣṭabhir vigrahaṃ vivādaṃ ca/ ity āha bhagavāṃs trisaṅkuḥ/ u8.9/.``atha bhūyaḥ pravakṣyāmi anupūrvaṃ śṛṇotha me'' / nānā^āhāre yadi vāśati mārge saṃsthitasya^api sarvaṃ vakṣyāmi taṃ śṛṇotha me/ saṃprasthitasya puruṣasya śivā vāśati vā yā pūrva^mukhaṃ sthitvā kṣipra^gamanam artha^siddhiṃ nivedayati/ atha dakṣiṇa^mukhaṃ vāśati yā artha^siddhiṃ nivedayati/ pañcān mukhaṃ vāśati bhayaṃ nivedayati/ atha^uttaramukhaṃ vāśati artha^lābhaṃ nivedayati/ atha saṃprasthitasya vāśati yā purataḥ sthitvā upakleśaṃ nivedayati/ atha dakṣiṇe vāśati yadi dakṣiṇa^mukhā eva diśaḥ (p.170) karma^siddhiṃ ca nivedayati/ paścimato yadi vāśati caurato +ahitam asya duḥkha^daurmanasyaṃ nivedayati/ atha mārge vrajato dakṣiṇato vāśati mahā^vyādhim anarthaṃ caurā muṣanti tan nivedayati/ glānasya yadi vāśati dakṣiṇa^mukhaṃ, ``na sa cikitsituṃ śakyo mṛtyu^dūtena coditaḥ''/ glānasya yadi vāśati uttara^mukhaṃ sthitvā ārogyadhana^lābhaṃ ca nivedayati/ atha mūrdhnā vāśati yā upakreśaṃ nivedayati/ atha paścimamukhaṃ sthitvā yā anyonyaṃ vyāharate yama^śāsanaṃ [nivedayati]/ nānā^āhāre yadi vāśati, yā saṃkṣobhaṃ nivedayati/ ity āha bhagavāṃs triśaṅkuḥ/ u8.10/.śivā purataḥ puruṣasya mārga^prayātasya yadi vāśati, yā agrataḥ kṣema^mārgaṃ vijñāpayati/ artha^siddhiṃ nivedayati/ mārgaṃ vrajato +asya śivā vāmena^āgatya gacchate dakṣiṇa^mukhaṃ kṣema^mārgaṃ vijānīyād artha^siddhiṃ ca nivedayati/ mārge vrajataḥ puruṣasya śivā vāmena^āgatya puratā vāśati yā tathā sabhayaṃ mārgaṃ vijñāpayati/ nivarteta vicakṣaṇaḥ/ dakṣiṇāṃ diśaṃ vāmaṃ gatvā vāmataḥ parivarteta ``na tan mārgeṇa gantavyaṃ triśaṅku^vacanaṃ yathā'' / purataḥ śivā gatvā agrataś ca niṣīdati sabhayaṃ mārgaṃ vijānīyāt/ nivarteta vicakṣaṇaḥ/ śivā purata āgatya vāmena parivartate bhayam etīha+a tena^api bhayaṃ jānīyād vicakṣaṇaḥ/ senāyām āvāhitāyāṃ śivā vaśati paścimaṃ nivartanaṃ nivedayati/ yadi gacchet parājayaḥ/ senā na gacchet/ senāyāṃ vraja^mānāyāṃ śivā āgacched agrataḥ senājayaṃ nivedayati/ para^cakra^parājayaṃ ca nivedayati/ sārthasya vrajamānasya śivā gacchaty agrataḥ kṣemamārgaṃ nivedayati/ artha^siddhiṃ tathā^eva ca/ puruṣasya pathi vrajato vāmato vāśati mārgaṃ nivedayati/ ``tanmārgeṇa [hi} gantavyaṃ triśaṅku^vacanaṃ yathā''/ u8.11/.``grāmasya nagarasya^api caityasthāne tathā^eva ca''/ pūrveṇa^uttareṇa^api śivā vāśati kṣemaṃ tatra nivedayati/ dakṣiṇe paścime yadi vāśati yā bhayaṃ tatra nivedayati/ u8.12ab/.vāmato na praśaṃsanti tathā^eva vidiśāsu ca/ u8.12cd/.atidīrghātirūkṣā vā kāle māsāntike tathā/ u8.13ab/.adharāṃ tu bhayaṃ vakṣye triśaṅku^vacanaṃ yathā// u8.13cd/.madhu^svarāṃśivāṃ jñātvā kāle vele upasthite/(p.171) u8.14ab/.kṣemaṃ caiva^arthasiddhiś ca cintitavyaṃ vicakṣaṇaiḥ// u8.15/.vyādhir upadravāś ca, ``sava tu praśamaṃ yānti triśaṅku^vacanaṃ yathā'' / śivā^rutasya^upacāro dig^vidiśāsu nimittā grahītavyāḥ/ yaḥ śivāyā divaso bhavati sa divaso jñātavyaḥ/ puṣpa^gandha^mālya^upahāras taddivase upapādayitavyaḥ/ nityaṃ devatā^gurukeṇa bhavitavyaṃ/ daivyāgurukeṇa bhavitavyaṃ/ devyai śuśrūṣā kartavyā/ sarvārthān sampādayiṣyati/ sarva^kāryāṇi nivedayati/ u8.16/.yat kiñcit kāryam ārabhiṣyati tatsarvaṃ nivedayati/ devyai sarjjaraso guggulu ca dhūpayitavyaṃ/ puṣpa^baliś ca yathā^kāle dāpayitavyaḥ/ ity āha bhagavāṃs triśaṅkuḥ/ u8.17/.śivā^ruta^kathāne +atra vidyāṃ vakṣyāmi yathāsatyaṃ bhaviṣyati/ u8.18/.nama āraṇyāyai/ cīriṇyai svāhā sarjja^rasa^dhūpaṃ/ u8.19/.ayaṃ bhoḥ puṣkarasārin śivā^ruta^nāma^adhyāyaḥ/ u8.20/.athātaḥ puṣkarasārin pāṇi^lekhā^nāma^adhyāyaṃ vyākhyāsyāmi/ tac chrūyatāṃ/ atha kiṃ kathayatu bhagavāṃs triśaṅkuḥ/ u9 pāṇilekhā (p.172) u9.1ab/.athātaḥ saṃpravakṣyāmi narāṇāṃ kara^saṃsthitaṃ/ u9.1cd/.lakṣaṇaṃ sukha^duḥkhānāṃ jīvitaṃ maraṇaṃ tathā// u9.2ab/.aṅguṣṭhamūlam āśritya ūrdhva^rekhā pravartate/ u9.2cd/.tatra jātaṃ sukhataraṃ dvitīyā jñānam antare// u9.3ab/.tṛtīyā sā lekhā yatra pradeśinyā pravartate/ u9.3cd/.tatroktā hetavaḥ śāstre samāsena catur^vidhāḥ// u9.4ab/.aparvasu ca parvāṇi nakṣtrāṇām upadravaḥ/ u9.4cd/.dviniḥsṛto viśuddha^ātmā jīved varṣaśataṃ hi saḥ// u9.5ab/.triṃśat tribhāgena jāyīyād ardhe pañcāśad āyuṣaḥ/ u9.5cd/.saptatis tryaṃśabhāgeṣu atyantānugate śataṃ// u9.6ab/.āuir;eljā pradṛśya^evaṃ vyantarāyaḥ prakāśyate/ u9.6cd/.nakṣatra^saṃjñayā jñeyā manujair arthaśas tathā// u9.7ab/.aṅguṣṭha^udaramārge tu yāvatyo yasya rājayaḥ/ u9.7cd/.tasyāpatyāni jānīyāt tāvanti na^atra saṃśayaḥ// u9.8ab/.dīrghāyuṣaṃ vijānīyād dīrghalekhā tu yā bhavet/ u9.8cd/.hrasvāyuṣaṃ vijānīyād dhrasvalekhā tu yā bhavet// u9.9ab/.aṅguṣṭhamūle yavako rātrau janmābhinirdiśed/ u9.9cd/.divā tu janma nirdiṣṭam aṅguṣṭha^yavake dhravaṃ// u9.10ab/.avyakto yavako yatra tatra lagnaṃ vinirdiśet/ u9.10cd/.lagnaṃ puṃsaṃjñako jñeyo +aho^rātraṃ vinirdiśet// u9.11ab/.divasaṃ janma nirdiśed rātrau strī^saṃjñako bhavet/(p.173) u9.11cd/.rātriḥ sandhyā samākhyātā bhāgair anyair na saṃśayaḥ/ u9.11ef/.puṃsaṃjñād udayaṃ teṣām ahorātrāntikaṃ vadet// u9.12ab/.aṅguṣṭhamūle yavake śale saukhyaṃ vidhīyate/ u9.12cd/.aśvād bhadraṃ vijānīyād aṅguṣṭha^yavakeṣv iha// u9.13ab/.yavamālā ca matsyaḥ syād aṅguṣṭha^yavako ratau/ u9.13cd/.bālayauvanamadhyānte sukhaṃ tasyābhinirdiśet// u9.14ab/.yasya syād yavakaś ca^api ca^apo vā svastikas tathā/ u9.14cd/.taleṣu yeṣu dṛśyante dhanyās te puruṣā hy amī// u9.15ab/.matsyo dhānyaṃ bhaved bhogāyāmiṣādau yave dhanaṃ/ u9.15cd/.bhoga^saubhāgyaṃ jānīyān mīnādau na^atra saṃśayaḥ// u9.16ab/.patākābhir dhvajair vā^api śaktibhis tomarais tathā/ u9.16cd/.talasthāir aṅkuśaiś ca^api vijñeyaḥ pṛthivīpatiḥ/ u9.16ef/.rāja^vaṃśaprasūtaṃ ca rāja^mātraṃ vinirdiśet// u9.17ab/.prekṣyante śākhyā pañca haste catvāra eva ca/ u9.17cd/.kṣatriyo vā bhaved bhogī rājabhiś ca^api satkṛtaḥ// u9.18ab/.vaiśyo +atha kṣatriyo vāgmī dhana^dhānyaṃ na saṃśayaḥ/ u9.18cd/.śūdro vipulabhāgī syāt parvaśīlo +atha naiṣṭhikaḥ// u9.19ab/.satatam abhipūjyaḥ syāt sarveṣāṃ ca priyaṃvadaḥ/ u9.19cd/.viśīlaḥ śīlakuñco vā bahubhir na bahus tathā// u9.20ab/.śyāmavarṇā +atha bhinnā vā sā lekhā duḥkhabhāginī/ u9.20cd/.ktilekhā yasya dṛśyante yasya pūrṇāḥ karathitāḥ/ u9.20ef/.mahā^bhogo mahā^vidvān jīved varṣaśataṃ ca saḥ// u9.21ab/.ajapadaṃ rāja^chatraṃ śaṅkhacakra^puraskṛtaṃ/(p.174) u9.21cd/.taleṣu yasya dṛśyante taṃ vidyāt pṛthivīpatiṃ// u9.22ab/.bhagas tu bhāgyāya dhvajaiḥ patākair hastyaśvamālāṅkuśataś ca rājā/ u9.22cd/.matsyo nu pānāya yavo dhanāya vedis tu yajñāya gavāṃ ca goṣṭhaḥ// u9.23ab/.anāmikāparva atikramed yadi kaniṣṭhikā varṣaśataṃ sa jīvati/ u9.23cd/.sametvaśītir varṣāṇi saptabhir yathā nadīnāṃ bharitāya nirdiśed// u9.24ab/.śarīravarṇa^prabhavāṃ tu lekhāṃ savaiśikhāṃ varṇa^vihīnakāṃ ca/ u9.24cd/.samīkṣya nīcottamamadhyamānāṃ dāridyrmadhye caratāṃ vijānatāṃ// u9.25ab/.abhyañjanodvartana satkarī[ṣaira]dhyakṣa cūrṇaiś ca vimṛjya pāṇiṃ/ u9.25cd/.prakṣālya caika^antaraghṛṣṭa^lekhām ekāgracittas tu karaṃ parīkṣet// u9.26ab/.valayasamanarādhipaṃ bhajantyaḥ samanugatā maṇibandhane tu tisraḥ/ u9.26cd/.dvir api ca [sa] bhava^antare mahā^ātmā vippuladhana^śriya āha vastra^lābhaḥ// u9.27ab/.dadati satatam unnatas tu pāṇir bhavati cirāya tu dīrghapīnapāṇiḥ/ u9.27cd/.paripatati śirāviruddhapāṇir dhanam adhigacchati māṃsa^gūḍhapāṇiḥ// u9.28ab/.sudṛśa[kara^talaiś ca]sādhavaste kuṭilakṛtair vinimīlitaiś ca dhūrtāḥ/ u9.28cd/.bhavati rudhirasannibhaḥ suraktaś ciram iha piṇḍitapāṇirīśvaraḥ syāt// u9.29ab/.dhṛtaruciramanāḥ śilāravindair jvalanakaṣāya suvarṇa^pāṇirā[ji]+/ u9.29cd/.bhavati bahu^dhano nigūḍhapāṇiś ciram iha jīvati pāna^bhoga^bhogī// u9.30ab/.subhaga iha tathoṣṇadīrghapāṇir dhruvam iha śītalapāṇikas tu śaṇṭhaḥ/ u9.30cd/.iha hi bahu^dhano balena yuktaḥ sutanu susañcitapāṇirekhako yaḥ// u9.31ab/.dhanam upanayatīha pāṇilekhā kṛta^janitā jalavac ca yā sudīrghā/(p.175) u9.31cd/.jalavadanugatā suvarṇa^varṇā dhanam adhigacchati nimnaśonnatā yā// u9.32ab/.dhanam upalabhate surakta^pāṇir vipulamatho ca nirantarāṅguliḥ syāt/ u9.32cd/.bali^puruṣam api tyajeddhi vittaṃ ditavivaśā ca viśīrṇavarṇa^lekhā// u9.33ab/.apagataghṛta^varṇa^pāṇilekho bhavati naro dhanavān balena yuktaḥ/ u9.33cd/.asubhṛti sadṛśā bhavet tathā bhūṣaṇa^vṛta[rūpavatī śubhā]eka^bhāryā// u9.34ab/.bhavati bahu^dhano dhanair vihīnaḥ śrutam adhigamya viśālapāṇilekhaḥ/ u9.34cd/.[su]ṛjubhir ahinīla^nirmalā[bhiḥ] kara^tala^rāji[bhirīśvaraḥ sa dhanya]ḥ// u9.35/.ayaṃ bhoḥ puṣkarasārin kara^tala^lekhānām ādhyāyaḥ/ u9.36/.atha khalu bhoḥ puṣkarasārin vāyasa^rutaṃ nāma^adhyāyaṃ vyākhāsyāmi tac chrūyatāṃ/ atha kiṃ/ kathayatu bhagavāṃs triśaṅkuḥ/ namo +arhatāṃ/ teṣāṃ namaskṛtvā/ u10 vāyasa^rutaṃ u10.1ab/.idaṃ śāstraṃ pravakṣyāmi vāyasānāṃ śubha^aśubhaṃ/ u10.1cd/.jayam parājayaṃ ca^eva lābha^alābhaṃ tathā^eva ca// u10.2ab/.sukhaduḥkhaṃ priyāpriyaṃ jīvitaṃ maraṇaṃ tathā/ u10.2cd/.vāyasānāṃ vacaḥsiddhiṃ pravakṣyāmi yathāvidhi// u10.3ab/.devāḥ pravadanti śreṣṭhā vāyasānāṃ namā namaḥ/ u10.3cd/.āgatā mānuṣaṃ lokaṃ vāyasā bali^bhojanāḥ// u10.4ab/.prasthitasya yadā +adhvānam agrato vāyaso bhavet/ u10.4cd/.vyāharan kṣīravṛkṣa^stho nirdiśed artha^siddhitāṃ// u10.5ab/.svareṇa parituṣṭena phalavṛkṣa^samāśritaḥ/ u10.5cd/.punar āgamanaṃ ca^eva siddhar artha^niveditaṃ// u10.6ab/.vivṛddhavṛkṣa^patrāṇi madhuraṃ ca^anuvāsati/(p.176) u10.6cd/.asūpaṃ nirdiśed bhojyaṃ guḍamiśraṃ tu gorasaṃ// u10.7ab/.dṛṣṭas tu tuṇḍapādena ātmanaḥ parimārjati/ u10.7cd/.pāyasaṃ sarpiṣā miśraṃ tatra vidyānnasaṃśayaḥ// u10.8ab/.rūkṣaṃ nirgharṣate tuṇḍaṃ śiraś ca parimārjati/ u10.8cd/.saphalaṃ vṛkṣam āsthāya dhruvaṃ māṃsena bhojanaṃ// u10.9ab/.locayati vyāharati phalavṛkṣa^samāśritaḥ/ u10.9cd/.vyādhena ca hataṃ māṃsaṃ nivedayati bhojanaṃ// u10.10ab/.ghoraṃ vyāharate kāryaṃ vāyaso vṛkṣa^māśritaḥ/ u10.10cd/.kalahaṃ saṃgrāma^bhayaṃ tatra vidyānna saṃśayaḥ// u10.11ab/.śuṣkavṛkṣe niṣīditvā kṣāmaṃ dīnaṃ ca vyāharet/ u10.11cd/.kalahaṃ sumahat kṛtvā na ca^arthaṃ tatra sidhyati// u10.12ab/.kṣīravṛkṣe niṣīditvā kṣāmaṃ dīnaṃ ca vyāharet/ u10.12cd/.krameṇa yugamātreṇa na ccārthaṃ tatra sidhyati// u10.13ab/.śuṣkavṛkṣe niṣīditvā kāmukākaṃ pravāśati/ u10.13cd/.tatkṣaṇaṃ sannivedeti tatra caura^bhayaṃ bhavet// u10.14ab/.śuṣkavṛkṣe niṣīditvā kāmukākaṃ pravāśati/ u10.14cd/.pṛṣṭhena darśayed bhāraṃ kṣudhāpīḍāṃ ca nirdiśet// u10.15ab/.pakṣaṃ vidhūyamāno yaḥ paśyan pathasya vāśati/ u10.15cd/.na tatra gamanaṃ kuryāc cauraiḥ patham upadrutaṃ// u10.16ab/.rajjuṃ vā phalakaṃ vā^api yadi karṣati vāyasaḥ/ u10.16cd/.na tatra gamanaṃ śreyaś cauraiḥ patham upadrutaṃ// u10.17ab/.gomaye śuṣkakāṣṭhe vā yadi vāśati vāyasaḥ/ u10.17cd/.kalahaḥ kuvaco vyādhir na ca^arthaṃ tatra sidhyati// u10.18ab/.tṛṇaṃ vā yadi vā kāṣṭhaṃ darśayec ca yadā khagaḥ/(p.177) u10.18cd/.purataḥ śuṣkapāṇis tu tatra caura^bhayaṃ bhavet// u10.19ab/.sārthopari niṣīditvā kṣāmaṃ dīnaṃ ca vyāharet/ u10.19cd/.nipatet sārthamadhye +asmin caura^sainyaṃ na saṃśayaḥ// u10.20ab/.yadā pradakṣiṇaṃ trastaṃ vāśanti vividhaṃ khagāḥ/ u10.20cd/.śuṣkavṛkṣe niṣīditvā tatra vidyān mahā^bhayaṃ// u10.21ab/.bhītas trastaḥ parītaś ca yas tu vyāharate khagaḥ/ u10.21cd/.paribādhan diśaḥ sarvās tatra bhayam upasthitaṃ// u10.22ab/.gacchantaṃ samanugacchet puraḥ sthitvā tu vyāharet/ u10.22cd/.na tatra gamanaṃ kkuryān mārgam atra praśātanaṃ// u10.23ab/.vāstumadhye pratisthāne kṣāmaṃ dīnaṃ ca vyāharet/ u10.23cd/.vyādhiṃ tatra vijānīyād vāse vā gṛha^svāmināṃ// u10.24ab/.śakaṭasya yathā śabdaṃ viśrabdhaṃ vāśati vāyasaḥ/ u10.24cd/.dūrād abhyāgataṃ jñātvā prasiddhiṃ ca^abhinirdiśet// u10.25ab/.gargare ghaṭake ca^eva sthālikapiṭhareṣu vā/ u10.25cd/.niṣaṇṇo vāśate kākaḥ prasiddhaṃ gamanaṃ dhruvaṃ// u10.26ab/.āsane śayane vā^api sthito vāśati vāyasaḥ/ u10.26cd/.prasiddhaṃ gamanaṃ brūyāt proṣitena samāgamaḥ// u10.27ab/.brahma^sthāne niṣīditvā dhruvaṃ vāśati vāyasaḥ/ u10.27cd/.artha^lābhaṃ vijānīyād dhana^lābhaṃ ca ākaret// u10.28ab/.brahma^sthāne niṣīditvā kṣāmaṃ dīnaṃ ca vāśati/ u10.28cd/.sandhisthāne harec cauras tatra vai nāsti saṃśayaḥ// u10.29ab/.devatā^devatānāṃ ca devasya^upavanāni ca/ u10.29cd/.yasya vācaṃ vadet tasya^artha^lābhaṃ vinirdiśet// u10.30ab/.lākṣāharidrāmañjiṣṭhāharitālamanaḥśilāḥ/ u10.30cd/.yasyāharet purastasya svarṇa^lābhaṃ vinirdiśet// u10.31ab/.pātraṃ ca pātrakaṃ ca^eva mṛttikāvarabhājanaṃ/(p.178) u10.31cd/.yasya yasya haret tasya dravya^lābhaṃ vinirdiśet// u10.32ab/.saṅghībhūtvā yugamātraṃ śubhaṃ tiṣṭhati vāyasaḥ/ u10.32cd/.kāṣṭhaṃ vā vāyasā yatra gṛham āropayanti ca/ u10.32ef/.nigadanty atra vijānīyād yācakāt tu mahā^bhayaṃ// u10.33ab/.nīlaṃ pītaṃ lohitaṃ ca pratisaṃharaṇāni ca/ u10.33cd/.nigṛhṇanti yatra kākā vyādhiṃ tatra vinirdiśet// u10.34ab/.grāmante bhayam ākhyāti kāko vā vāśati dhruvaṃ/ u10.34cd/.pratyekato vā vāśanti vidyāt tatra mahā^bhayaṃ// u10.35ab/.vāyaso +asthi gṛhītvā vai pragacched anudakṣiṇaṃ/ u10.35cd/.niṣīdan saphale vṛkṣe sa vaden māṃsa^bhojanaṃ// u10.36ab/.yasya śīrṣe niṣīditvā karṇaṃ karṣati vāyasaḥ/ u10.36cd/.abhyantare sapta^rātrān maraṇaṃ tasya nirdiśet// u10.37ab/.karake ca^udake ca^eva snigdhadeśeṣu vāśati/ u10.37cd/.ūrdhva^mukhaṃ nirīkṣantu jagadvṛṣṭiṃ vinirdiśet// u10.38ab/.svareṇa parituṣṭena tīrthavṛkṣeṣu vāśati/ u10.38cd/.ūrdhva^mukhaṃ tathā vakti vāta^vṛṣṭiṃ vinirdiśet// u10.39ab/.kāyaṃ kilakilāyantu snigdhadeśeṣu vāśati/ u10.39cd/.vakṣo vidhnvanvāyasaḥ sadyo vṛṣṭiṃ vinirdiśet// u10.40ab/.svareṇa parituṣṭena snigdhaṃ madhuraṃ vāśati/ u10.40cd/.sakṣara^sadravaṃ bhāgaṃ vāśati bhojanaṃ bhavet// u10.41ab/.prakāre toraṇa^agre vā yadi vāśati vāyasaḥ/ u10.41cd/.abhīkṣṇaṃ gharṣate tuṇḍaṃ saṃgrāmaṃ tatra nirdiśet// u10.42ab/.maṇḍalāni vāvartāni bahir vā nagarasya ca/ u10.42cd/.vairaṃ ca vigrahaṃ ghoraṃ tatra ca^eva vinirdiśet// u10.43ab/.grāme vā nagare vā^api kurvate yatra maṇḍalaṃ/(p.179) u10.43cd/.ūrdhva^mukhaṃ vāśanto vai viṣaṇṇatvaṃ samutthitaṃ// u10.44ab/.pūrveṇa ca^eva grāmasya yadā sūyati vāyasī/ u10.44cd/.alpodakenotplavanti vanāni nagarāṇi ca// u10.45ab/.purastād dakṣiṇe pārśve yadi sūyati vāyasī/ u10.45cd/.varṣati prathame māse paścād devo na varṣati/ u10.45ef/.kṛṣṇa^dhānyāni vardhante māṣadhānyaṃ vinaśyati// u10.46ab/.dakṣiṇe vṛkṣa^śikahre yadā sūyati vāyasī/ u10.46cd/.maṇḍūkakīṭakam akṣā cauraś ca bahulībhavet// u10.47ab/.paścima^uttarapārśve tu yadā sūyati vāyasī/ u10.47cd/.madhyamaṃ ca bhaved varṣaṃ madhya^śasyaṃ ca jāyate// u10.48ab/.paścima^uttarapārśve tu yadā sūyati vāyasī/ u10.48cd/.aśanir nipatet tatra bhayaṃ ca mṛgapakṣīṇāṃ// u10.49ab/.uttare vṛkṣa^śikhare yadā sūyati vāyasī/ u10.49cd/.pūrvam uptaṃ vijānīyāc chasyaṃ samupajāyate// u10.50ab/.upari vṛkṣa^śikhare yadā sūyati vāyasī/ u10.50cd/.alpa^udakaṃ vijānīyāt sthale bījāni ropayet// u10.51ab/.yadā tu madhye vṛkṣasya nilayaṃ karoti vāyasī/ u10.51cd/.madhyamaṃ varṣate varṣaṃ madhya^śasyaṃ prajāyate// u10.52ab/.skandha^mūle tu vṛkṣasya yadā sūyati vāyasī/ u10.52cd/.anāvṛṣṭir bhaved ghorā durbhikṣaṃ tatra nirdiśet// u10.53ab/.caturaḥ pañca vā potān yadā sūyati vāyasī/ u10.53cd/.subhikṣaṃ ca bhavet tatra phalānām uditaṃ bhavet// u10.54/.ayaṃ bhoḥ puṣkarasārin vāyasa^rutaṃ nāma^adhyāyaḥ/ u10.55/.atha khalu bhoḥ puṣkarasārin dvāra^lakṣaṇaṃ nāma^adhyāyaṃ vyākhyāsyāmi tac chrūyatāṃ/ atha kiṃ/ kathayatu bhagavāṃs triśaṅkuḥ/ u11 dvāra^lakṣaṇaṃ (p.180) u11.1ab/.māhendram atha divyaṃ ca māṅgalyaṃ pūrvataḥ smṛtaḥ/ u11.1cd/.dakṣiṇe tu diśo bhāge pūṣā ca pitryam eva ca// u11.2ab/.sugrīvaṃ puṣpa^dantaṃ ca paścimenātra nirdiśet/ u11.2cd/.bhallātakaṃ rāja^yakṣmaṃ vidyād uttarataḥ śubhaṃ// u11.3ab/.janma^saṃpadvipatkṣetrakṣemapratyarisādhanaṃ/ u11.3cd/.atha vai dhanmitraṃ ca paramaṃ maitram eva ca// u11.4ab/.uvāca vidhivat prājño viśva^karmā mahā^matiḥ/ u11.4cd/.vāstūnāṃ guṇadauṣau ca pravakṣyāmy anupūrvaśaḥ// u11.5ab/.samaṃ syāc caturasraṃ ca vistīrṇā ca^eva mṛttikā/ u11.5cd/.kṣīravṛkṣākulaṃ dhanyaṃ brāhmaṇasya praśasyate// u11.6ab/.pūrvāyatanatayā vāstu rathacakrākṛti ca yat/ u11.6cd/.rakta^pāṃśur bhaved yatra rājñāṃ tat tu praśasyate// u11.7ab/.trikoṇaṃ kuśasaṃstīrṇam uttānaṃ madhuraṃ ca yat/ u11.7cd/.vyāyām ato jalaṃ ca^eva vāstu tasya dhanauṣadhī// u11.8ab/.aṅgārākāra^saṃsthānaṃ gomukhaṃ śakaṭākṛti/ u11.8cd/.anāvāsyaṃ ca tat proktaṃ yac ca putrakṣayāvahaṃ// u11.9ab/.yat tu kañjalakakṣais tat tyaktaṃ varṣodakena ca/(p.181) u11.9cd/.apasavya^udakaṃ ca^eva dūrataḥ parivarjayet// u11.10ab/.viprasya caturasraṃ tu kṣātriyaṃ parimaṇḍalaṃ/ u11.10cd/.daśa dvādaśakaṃ vaiśye śūdrasya tatra lekhanaṃ// u11.11ab/.vāstupūrva^uttare deśe gokulaṃ tatr kārayet/ u11.11cd/.tathā^eva ca^agniśālāṃ tu pūrva^dakṣiṇato diśe// u11.12ab/.varṣavṛṣyāyudhāgārān dakṣīṇena niveśayet/ u11.12cd/.paścima^uttarataś ca^atra vaṇigbhāṇḍaṃ niveśayet// u11.13ab/.uttarāyāṃ tu kartavyaṃ varcaḥ sthānām anuttaraṃ/ u11.13cd/.aiśānyām eva sarvāṇi prāsādaś ca puromukhaḥ// u11.14ab/.avidhiparivartena tatra vairaṃ vadho bhavet/ u11.14cd/.racitasarva^dvārāṇām āyāmo dviguṇo mataḥ// u11.15ab/.kuryāt surabhavanānāṃ yatheṣṭaṃ dvārakāṇy api/ u11.15cd/.taddvāra^bāhuparyante striyo dṛṣṭā doṣāvahāḥ// u11.16ab/.vidviṣasya salokasya dvāre syān nu karagrahaḥ/ u11.16cd/.mahendre pure vā rājyaṃ sūrye sūraprabhāvatā// u11.17ab/.satye mṛdur mṛge sūro +antarīkṣe dhana^kṣayaḥ/ u11.17cd/.vāyavye tu bahu^vyādhir bhage bhāgyaviparyayaḥ// u11.18ab/.puṣpe tu subhago nityaṃ vitathe +apy aśubho bhavet/ u11.18cd/.śoke bhūta^vikāraḥ syāt soṣe tasya viṣaṇṇatā// u11.19ab/.ballātake gṛhe vāso rāja^yakṣme samāvṛtiḥ/(p.182) u11.19cd/.hrade reṇu pariśrāva āditye tu kalir dhruvaṃ// u11.20ab/.nāga^rāje nāga^bhayaṃ mahaśceed dīrgham āyuṣaṃ/ u11.20cd/.bhaved asya ca yad dvāraṃ tatra^agni^bhayam ādiśet// u11.21ab/.kṣayaṃ vidyāt tasya tasya dhanasya ca kulasya ca/ u11.21cd/.yame mṛtyuṃ vijānīyāt kule śreṣṭha^uttamasya ca/ u11.21ef/.bhṛṅgirāje t matimān gandharve gandhamālyatā// u11.22ab/.bhṛṅge krodhaḥ kaliś ca^eva pitari bhoga^sampadaḥ/ u11.22cd/.dauvārike svalpa^dhanaṃ sugrīve rāja^pūjitaḥ// u11.23ab/.puṣpa^dante dhanāvāptir varuṇe jalacitratā/ u11.23cd/.asurare maraṇaṃ ghoraṃ roge tu bahu^doṣatā// u11.24ab/.balīṃś ca upahārāṃś ca pravakṣyāṃi yathāgṛhaṃ/ u11.24cd/.cicitrair vidiśair gandhaiḥ praipūjya baliṃ haret// u11.25ab/.kalatre hetubījāni madhyame +arjitam eva tu/ u11.25cd/.mahendre mukta^puṣpāṇi pāvake ca payo dadhi// u11.26ab/.āditye parideyaṃ tu bhaktaṃ ca^eva priyaṅgavaḥ/ u11.26cd/.antarīkṣe jalaṃ divyaṃ puṣpāṇi jalajāni ca// u11.27ab/.nandā pratipādā jñeyā ṣaṣṭhī trayodaśī jayā/ u11.27cd/.tāsu tāsu dhruvaṃ kuryāt prājño hy evaṃ vicakṣaṇaḥ// u11.28/.ayaṃ bhoḥ puṣkarasārin dvāra^lakṣaṇaṃ nāma^adhyāyaḥ/ u11.29/.atha khalu bhoḥ puṣkarasārin dvādaśa^rāśikaṃ nāma^adhyāyaṃ vyākhāsyāmi/ tac chrūyatāṃ/ atha kiṃ / kathāyatu bhagavān triśaṅkuḥ/ u12 dvādaśa^rīśikaḥ (p.183) u12.1ab/.ataḥ paraṃ pravakṣyāmi cittavijñāna^kāṇḍakaṃ/ u12.1cd/.yathā dṛṣṭāntenaivainaṃ narāṇāṃ samudāhṛtaṃ// u12.2ab/.tad ahaṃ saṃpravakṣyāmi cittavijñānam uttamaṃ/ u12.2cd/.dvādaśaiva tu cittās te ye loke pracaranti vai// u12.3ab/.tān ahaṃ saṃpravakṣyāmi śṛṇu tattvena me tataḥ/ u12.3cd/.dvādaśa^eva tu kuryāc ca maṇḍalāni vicakṣaṇaḥ/. u12.4ab/.prathamaṃ meṣo nāma syād dvitīyaṃ tu vṛṣaḥ smṛtaḥ/ u12.4cd/.tṛtīyaṃ mithunaṃ nāma caturthaṃ ca^api karkaṭaḥ// u12.5ab/.pañcamaṃ ca^api siṃhas tu ṣaṣṭhaṃ kanyā iti smṛtaṃ/ u12.5cd/.tulā tu saptamaṃ jñeyā vṛścikas tu tahtāṣṭamaṃ// u12.6ab/.dnavī tu navamaṃ jñeyā daśamaṃ makaraḥ smṛtaḥ/ u12.6cd/.kumbhaś caikādaśaṃ jñeyo dvādaśaṃ mīna ucyate// u12.7ab/.horā śarīraṃ jātasya dvitīye cintitaṃ dhanaṃ/ u12.7cd/.tṛtīye bhrātura ca^eva caturthe svajanas tathā// u12.8ab/.cintyate pañcame putraḥ ṣaṣṭhe maṇḍale śatrutā/ u12.8cd/.saptame dārasaṃyogo hy aṣṭame naidhanaṃ smṛtaṃ// u12.9ab/.navame cintyate dharmo daśame darmajaṃ phalaṃ/ u12.9cd/.ekādaśe ca^artha^lābho dvādaśe vyartha^saṃbhavaḥ// u12.10ab/.ete dvādaśa^cittās tu yathā dṛṣṭā maharṣibhiḥ/ u12.10cd/.sarva^bhūtātmabhūtāś ca yathājñeyāsta dehināṃ// u12.11ab/.āgastya pṛcchate kaścit prathamaṃ maṇḍalaṃ spṛśet/(p.184) u12.11cd/.śiras tu spṛśate yaś ca śabdaś ca upalakṣyate// u12.12ab/.vyādhitaṃ ca^eva hy ātmānam āgneyāś ca vinaṣṭayaḥ/ u12.12cd/.yadi brūyāt tadā tasya ātmārthaṃ cintitaṃ bhavet// u12.13ab/.kāñcanaṃ rajataṃ tāmraṃ lauhaṃ ca^eva bhṛśaṃ havet/ u12.13cd/.sa ca sarva^gataś ca^eva agnir aśnāti niścitaṃ// u12.14ab/.etādṛśaṃ dṛṣṭvotpātam āgneyaṃ tasya nirdiśet/ u12.14cd/.yādṛśaś ca bhavec chabdas tādṛśaṃ tena cintitaṃ// u12.15ab/.puruṣaḥ kaścid āgatya dvitīyaṃ maṇḍalaṃ spṛśet/ u12.15cd/.grīvāṃ vā parimārjayed galaṃ ca cibukaṃ punaḥ// u12.16ab/.yadi śabdaś ca śrūyeta dṛṣṭā gāvas tathā^eva ca/ u12.16cd/.īdṛśaṃ ca dṛXṭvotpātaṃ gośabdaṃ tatra nirdiśet/ u12.16ef/.atha vā yādṛśaḥ śabdas tādṛśaṃ tena cintitam// u12.17ab/.puruṣaḥ kaścid āgatya tṛtīyaṃ maṇḍalaṃ spṛśet/ u12.17cd/.mārjayen mukhadeśaṃ tu strī^cittaṃ tasya nirdiśet// u12.18ab/.atha śabdo bhavet tatra śrūyantāṃ tādṛśās tu te/ u12.18cd/.jātaṃ prajātam upajātaṃ tathā jāto bhaviṣyati// u12.19ab/.etādṛśaṃ dṛZṭvotpātaṃ garbhaṃ tasya vinirdiśet/ u12.19cd/.atha vā yādṛśaḥ śabdas tādṛśaṃ tena cintitaṃ// u12.20ab/.puruṣaḥ kaścid āgatya caturthaṃ maṇḍalaṃ spṛśet/ u12.20cd/.kacchapaṃ spṛśate yas tu kalahaṃ tatra nirdiśet/ u12.20ef/.svajanaṃ vyavahāras tu sati kalahe na saṃśayaḥ// u12.21ab/.ākaṭṭā kaṭṭeti śabdā bhavanti ca nirantaraṃ/(p.185) u12.21cd/.etādṛśaṃ dṛṣṭvā^utpātaṃ kalahaṃ tatra nridiśet// u12.22ab/.puruṣaḥ kaścid āgatya pañcamaṃ maṇḍalaṃ spṛśet/ u12.22cd/.hṛdayaṃ spṛśate yas tu apatyaṃ tatra cintitaṃ// u12.23ab/.pravāsakaś ca vijñeyaḥ paragrāma^gato mṛtaḥ/ u12.23cd/.śastra^dravyaṃ ca yat tasya brāhmaṇānaṃ kule sthitaṃ// u12.24ab/.atha śabdo bhavet tatra yaṃ dṛṣṭvā tu maharṣibhiḥ/ u12.24cd/.putraputreti yacchabdo yad gataṃ gatam eva ca/ u12.24ef/.etādṛśaṃ dṛṣṭvā^utpātaṃ maraṇaṃ tatra nirdiśet// u12.25ab/.puruṣaḥ kaś cid āgatya ṣaṣṭhaṃ tu maṇḍalaṃ spṛśet/ u12.25cd/.spṛśate ca^api pārśvāni gātracintā tu cintitā// u12.26ab/.vigrahas tu mahā^ghoraḥ śatruś ca^api pravadhyate/ u12.26cd/.atha vā tatra ye śabdāḥ śrotavyās te na saṃśayaḥ// u12.27ab/.ayaṃ tu prakṣaraś ca^eva hataś ca vihatas tathā/ u12.27cd/.etādṛśaṃ dṛZṭvā^utpātam arivigraham ādiśet/ u12.27ef/.atha vā yādṛśaḥ śabdas tādṛśaṃ tena cintitaṃ// u12.28ab/.puruṣaḥ kaścid āgatāy saptamaṃ maṇḍalaṃ spṛśet/ u12.28cd/.hastena mardayed hastaṃ tathā nāḍīṃ ca mardayed// u12.29ab/.niveśacintā vijñeyā anyagrāma^gatā bhavet/ u12.29cd/.tatreme bhavanti śabdāḥ śrotavyā bhūmim icchatā// u12.30ab/.sthitaṃ niviṣṭaṃ vartañ ca kṛtaṃ hasta^gataṃ tathā/ u12.30cd/.etādṛśaṃ dṛṣṭvā^utpātaṃ niveśaṃ tasya nirdiśet/ u12.30ef/.yādṛśo vā śrutaḥ śabdas tādṛśaṃ tena cintitaṃ// u12.31ab/.puruṣaḥ kaścid āgatya aṣṭamaṃ maṇḍalaṃ spṛśet/(p.186) u12.31cd/.udaraṃ ca^eva phicakaṃ dve ime parimārjayet// u12.32ab/.nidhanaṃ dṛśyate tasya maraṇaṃ ca^api dṛśyate/ u12.32cd/.yadi bhaved bhaven mṛtyur yaś ca^anya^priya^saṅgamaḥ// u12.33ab/.tatreme śabdāḥ śrotavyā mṛta eva bhaviṣyati/ u12.33cd/.etādṛśaṃ dṛṣṭvā^utpātaṃ vyāpattiṃ tasya nirdiśet// u12.34ab/.puruṣaḥ kaś cid āgatya navamaṃ maṇḍalaṃ spṛśet/ u12.34cd/.ūruṃ ca spṛśate bhūyā dharma^cintā ca cintitā// u12.35ab/.tatra śabdāś ca śrotavyā bhavanti hi na saṃśayaḥ// u12.35cd/.yaja hi yājakaś ca^eva yajamānas tathāiva ca/ u12.35ef/.śabdānevaṃvidhān śrūtvā yajña^cintāṃ tu nirdiśet// u12.36ab/.puruṣaḥ kaścid āgatya daśamaṃ maṇḍalaṃ spṛśet/ u12.36cd/.karmacintā vicintyeti gṛha^karma na saṃśayaḥ// u12.37ab/.spṛśate jānunī ca^eva karma^cintāṃ tu nirdiśet/ u12.37cd/.tatra śabdā ahbvantīme śrotavyāś ca na saṃśayaḥ// u12.38ab/.bhūmikarma ca kṣetraṃ ca kṣetrakarma tathāiva ca/ u12.38cd/.etādṛśaṃ dṛZṭvā^utpātaṃ karma^cintāṃ vinirdiset// u12.39ab/.puruṣaḥ kaścid āgatya ekādaśaṃ tu saṃspṛśet/ u12.39cd/.jaṅghe tu spṛśate bhūyo hy artha^lābhaṃ vinirdiśet// u12.40ab/.tatreme śabdāḥ śrotavyā bhavantīha na saṃśayaḥ/ u12.40cd/.paṇasuvarṇa^celāni dhānyaṃ samaṇikuṇḍalaṃ// u12.41ab/.etādṛśaṃ ravaṃ śrūtvā hiraṇyaṃ tasya nirdiśet/ u12.41cd/.atha vā yādṛśaḥ śabdas tādṛśaṃ phalam ādiśet// u12.42ab/.puruṣaḥ kaścid āgatya dvādaśaṃ maṇḍalaṃ spṛśet/(p.187) u12.42cd/.pādau ca spṛśate pṛcchan cittaṃ vā^apy anarthikaṃ// u12.43ab/.yas tu tac cintito hy artha^āśā āgantukā ca yā/ u12.43cd/.atha vā śabdāḥ śrotavyā nimitta^jñāna^pāragaiḥ// u12.44ab/.nirāśaś ca^eva ghoṣaś ca nirāśaṃ tasya nirdiśet/ u12.44cd/.atha vā yādṛśaḥ śabdas tādṛśaṃ tena cintitaṃ// u12.45/.ayaṃ bhoḥ puṣkarasārin dvādaśa^rāśiko nāma^adhyāyaḥ/ u12.46/.atha khalu bhoḥ puṣkarasārin kanyā^lakṣaṇaṃ nāma^adhyāyaṃ vyākhāsyāmi/ tac chrūyatāṃ / atha kiṃ/ kathayatu bhagvāṃs triśaṅkuḥ// u13 kanyā^lakṣaṇaṃ u13.1ab/.tatvaṃ vijñāyate yena yena śubham upasthitaṃ/ u13.1cd/.ninditaṃ ca praśastaṃ ca strīṇāṃ vakṣyāmi lakṣaṇaṃ// u13.2ab/.pitaraṃ mātaram ca^eva mātulaṃ bhrātaraṃ tathā/ u13.2cd/.vimbād vimbaṃ parīkṣeta triśaṅku^vacanaṃ yathā// u13.3ab/.muhūrte tithi^sampanne nakṣatre ca^api pūjite/ u13.3cd/.tad vijñaiḥ saha saṅgamya kanyāṃ paśyeta śāstra^vit// u13.4ab/.hastau pādau nirīkṣeta nakhāni hy aṅgulīs tathā/ u13.4cd/.pāṇilekhāś ca jañghae ca kaṭinābhyūrum eva ca// u13.5ab/.oṣṭhau jihvāṃ ca dantāṃś ca kapolau nāsikāṃ tathā/ u13.5cd/.akṣibhravau lalāṭaṃ ca karṇau keśāṃs tathā^eva ca// u13.6ab/.romarājīṃ savaraṃ varṇaṃ mantritaṃ gatim eva ca/(p.188) u13.6cd/.matiṃ sattvaṃ samīkṣeta kanyānāṃ śāstra^kovidaḥ/ u13.6ef/.tatra pūrvaṃ parīkṣeta svayam eva vicakṣaṇaḥ// u13.7ab/.kaṃsasvarā meghavarṇā nārī madhura^locanā/ u13.7cd/.aṣṭau putrān prasūyeta dāsīdāsaiḥ samāvṛtā// u13.8ab/.avyāvartāś catvāro yasyāḥ sarve ca^eva pradakṣiṇāḥ/ u13.8cd/.samagātravibhaktāṅgī putrānaṣṭau prasūyate// u13.9ab/.maṇḍūkakukṣir yā nārī saiśvaryam adhigacchati/ u13.9cd/.dhanyān sā janayet putrāṃs teṣāṃ prītiṃ ca bhuñjate// u13.10ab/.yasyāḥ pāṇitale vyaktaḥ kacchapaḥ svastiko dhavajaḥ/ u13.10cd/.aṅkuśaṃ kuṇḍalaṃ mālā dṛśyante supratiṣṭhitāḥ/ u13.10ef/.ekaṃ sā janayet putraṃ taṃ ca rājānam ādiśet// u13.11ab/.yasyāḥ pāṇau prakṛśyeta koṣṭha^āgāraṃ satoraṇaṃ/ u13.11cd/.api dāsakule jātā rāja^patnī bhaviṣyati// u13.12ab/.dvātriṃśad daśanā yasyāḥ sarve gokṣīrapāṇḍarāḥ/ u13.12cd/.samaśikhari snigdhābhā rājānaṃ sā prasūyate// u13.13ab/.snigdhā kāraṇḍavaprekṣā hariṇākṣī tanutvacā/ u13.13cd/.rakta^uṣṭhajihvā sumukhī rājānam upatiṣṭhati// u13.14ab/.sūkṣmā ca tuṅganāsā ca muktam āraktimodarī/ u13.14cd/.subhrūḥ suvarakeśāntā sā tu kanyā bahu^prajā// u13.15ab/.aṅgulyaḥ saṃhitāḥ kāntā nakhāḥ kamalasannibhāḥ/ u13.15cd/.suṛjurakta^caraṇā sā kanyā sukha^medhate// u13.16ab/.yasyāvartau samau snighdau ubhau pārśvau susaṃsthitau/ u13.16cd/......................rāja^patnī tu sā bhavet// u13.17ab/.pradakṣiṇaṃ prakrameta prekṣate ca pradakṣiṇaṃ/(p.189) u13.17cd/.pradakṣiṇa^samācārāṃ kanyāṃ bhāryā^artham āvahet// u13.18ab/.ūrū jaṅghe ca pārśve ca tathā vikramaḥ saṃsthitaḥ/ u13.18cd/.rakta^ante vipule netre sā kanyā sukhamedhate// u13.19ab/.mṛga^akṣī mṛga^jaṅghā ca mṛga^grīvā mṛga^udarī/ u13.19cd/.yukta^nāmā tu yā nārī rājānam upatiṣṭhite// u13.20ab/.yasya^agra^lalitāḥ keśā mukhaṃ ca parimaṇḍalaṃ/ u13.20cd/.nābhiḥ pradakṣiṇa^āvartā sā kanyā kula^vardhinī// u13.21ab/.na^atidīrghā na^atihrasvā supratiṣṭha^tanu^tvacā/ u13.21cd/.sukha^saṃsparśa^keśa^agrā saubhāgyaṃ na^ativartate// u13.22ab/.kānta^jihvā tu yā nārī rakta^uṣṭhī priya^bhāṣiṇī/ u13.22cd/.tādṛśīṃ varayet prājño gṛha^arthaṃ sukhamedhinīṃ// u13.23ab/.nīla^utpala^suvarṇa^ābhā dīrgha^aṅguli talā tu yā/ u13.23cd/.sahasrāṇāṃ bahūnāṃ tu svāminī sā bhaviṣyati// u13.24ab/.dhana^dhānyaiḥ samāyuktāṃ āyuṣā yaśasā śriyā/ u13.24cd/.kanyāṃ lakṣaṇa^sampannāṃ prāpya vardhati mānavaḥ// u13.25ab/.kīrtitās tu mayā dhanyā maṅgalya^lakṣaṇāḥ striyaḥ/ u13.25cd/.apraśastaṃ pravakṣyāmi yathā^uddeśena lakṣaṇaṃ// u13.26ab/.ūrdhva^prekṣī adhaḥprekṣī yā ca tiryak ca prekṣiṇī/ u13.26cd/.udbhrāntā vipulākṣī ca varjanīyā vicakṣaṇaiḥ// u13.27ab/.bhinna^agraśatikā rūkṣāḥ keśaā yasyāḥ pralambhikāḥ// u13.27cd/.citra^avalī citra^gātrā bhavati kāma^cāriṇī// u13.28ab/.kāmukā piṅgalā ca^eva gaurī caiva^atikālikā/ u13.28cd/.atidīrghā atihrasvā varjanīya vicakṣaṇaiḥ// u13.29ab/.yasya^astrīṇi pralambanti lalāṭam udaraṃ sphicau/(p.190) u13.29cd/.trīṃś ca sā puruṣān hanti devaraṃ śvaśuraṃ patiṃ// u13.30ab/.pārśvato roma^rājī tu vinatā ca kaṭir bhavet/ u13.30cd/.dīrgham āyur avāpnoti dīrgha^kālaṃ ca duḥkhitā// u13.31ab/.kāka^jaṅghā ca yā nārī rakta^akṣī vardhasvarā/ u13.31cd/.niḥsukhā ca nirāśā ca varjitā naṣṭa^bāndhavā// u13.32ab/.atisthūla^udaraṃ yasyāḥ pralambo nimra^sannibhaḥ/ u13.32cd/.atyantam avaśā nārī bahu^putrā suduḥkhitā// u13.33ab/.yā tu sarva^samācārā mṛd^vaṅgī samatāṃ gatā/ u13.33cd/.sarvaiḥ samair guṇair yuktā vijñeyā kāma^cāriṇī// u13.34ab/.yasyā roma^cite jaṅghe mukhaṃ ca parimaṇḍalaṃ/ u13.34cd/.putraṃ vā bhrātaraṃ vā^api jāram icchati tādṛśī// u13.35ab/.yasyā bāhu^prakoṣṭhau dvau roma^rājī^samāvṛtau/ u13.35cd/.uttaroṣṭhe ca romāṇi sā tu bhakṣayate patiṃ// u13.36ab/.yasya hastau ca pādāu ca chidrau danta^antarāṇi ca/ u13.36cd/.patinā^upārjitaṃ dravyaṃ na tasyā ramate gṛhe// u13.37ab/.tasyās tu vrajamānāyāḥ sphuṭante parva^sandhayaḥ/ u13.37cd/.sā jñeyā duḥkha^bahulā sukhaṃ naiva^adhigacchati// u13.38ab/.yasyāḥ kaniṣṭhikā pāde bhūmiṃ na spṛśate +aṅguliḥ/ u13.38cd/.kaumāraṃ sā patiṃ syaktvā ātmanaḥ kurute priyaṃ// u13.39ab/.anāmāṅguliḥ pādasya mahīṃ na spṛśate +aṅguliḥ/ u13.39cd/.na sā ramati kaumāraṃ bandhakītvena jīvati// u13.40ab/.yasyāḥ pradeśinī pāde +aṅgulṣṭhaṃ samatikramet/ u13.40cd/.kumārī kurute jāraṃ yauvanasthā viśeṣataḥ// u13.41ab/.āvartaḥ pṛṣṭhato yasyā nābhī sā ca^anubandhati/(p.191) u13.41cd/.na sā ramati kaumāraṃ dvitīyaṃ labhate patiṃ// u13.42ab/.vikṛtā sthirajālā ca rūkṣa^gaṇḍa^śiroruhā/ u13.42cd/.api rāja^kule jātā dāsītvam adhigacchati// u13.43ab/.yasyās tu hasamānāyā gaṇḍe jāyati kūpakaṃ/ u13.43cd/.agnikārye +api sā gatvā kṣipraṃ doṣaṃ kariṣyati// u13.44ab/.sama^asama^gatā subhrūr gaṇḍa^āvartā ca ya bhavet/ u13.44cd/.pralambhoṣṭhī tu yā nārī naikatra ramate ciraṃ// u13.45ab/.lamba^udarī sthūlaśirā rakta^akṣī piṅgala^ānanā/ u13.45cd/.aṣṭau bhakṣayate vīrān navame tiṣṭhate ciraṃ// u13.46ab/.na devikā na nadikā na ca daivata^nāmikā/ u13.46cd/.vṛkṣa^gulma^sanāmā ca varjayīyā vicakṣaṇaiḥ// u13.47ab/.nakṣatra^nāmā yā nārī yā ca gotra^sanāmikā/ u13.47cd/.suguptā rakṣitā vā^api manasā pāpām ācaret// u13.48ab/.dārān vivarjayed etān yā mayā parikīrtitāḥ/ u13.48cd/.praśastā yās tu pūrvoktās tādṛśīyān naraḥ sadā// u13.49ab/.padma^aṅkuśa^svastika^vardhamānaiś cakra^dhvajābhyāṃ kalaśena pāṇau// u13.49cd/.śaṅkha^ātapatra^uttama^lakṣaṇaiś ca sampattaye sādhu bhavanti kanyāḥ// u13.50/.ayaṃ bhoḥ puṣkarasārin kanyā^lakṣaṇaṃ nāma^adhyāyaḥ/ u13.51/.atha khalu bhoḥ puṣkarasārin vastra^adhyāyaṃ vyākhāsyāmi/ tac chrūyatāṃ/ atha kiṃ/ kathayatu bhagavān triśaṅkuḥ// u14 vastra^adhyāyaḥ (p.192) u14.1ab/.kṛttikāsu dahaty agnir artha^lābhāya rohiṇī/ u14.1cd/.mṛgaśirā mūṣīdaṃśā ārdrā prāṇa^vināśinī// u14.2ab/.punarvasuś ca dhanyā syāt puṣye vai vastravān bhavet/ u14.2cd/.aśleṣāsu bhaven moṣaḥ śmaśānaṃ maghayā vrajet// u14.3ab/.phālgunīsu bhaved vidyā uttarāsu ca vastravān/ u14.3cd/.hastāsu hasta^karmāṇi citrāyāṃ gamanaṃ dhruvaṃ// u14.4ab/.svātyāṃ ca śobhanaṃ vastraṃ viśākhā priya^darśanaṃ/ u14.4cd/.bahu^vastrā ca^anurādhā jyeṣṭhā vastra^vināśnī// u14.5ab/.mūlena kledayed vāsa āṣāḍhā roga^sambhavā/ u14.5cd/.uttarā mṛṣṭa^bhojī syāc chravaṇe cakṣuṣo rujaṃ// u14.6ab/.dhaniṣṭhā dhānya^bahulā vidyāc chatabhiṣe bhayaṃ/ u14.6cd/.pūrvabhādrapade toyaṃ putra^lābhāya ca^uttarā// u14.7ab/.revatī dhana^lābhāya aśvinī vastra^lābhadā/ u14.7cd/.bharaṇī ca bhaya^ākīrṇā caura^gamyā ca sā bhavet// u14.8/.ayaṃ bhoḥ puṣkarasārin vastra^adhyāyaḥ/ u14.8/.atha khalu bhoḥ puṣkarasārin luṅgādhyāyaṃ pravakṣyāmi/ tac chrūyatāṃ/ atha kiṃ/kathayatu bhagavān triśaṅkuḥ// u15 luṅgādhyāyaḥ (p.193) u15.1ab/.kutra^utpannā ime bījāḥ (?) śasyānāṃ ca yavādayaḥ/ u15.1cd/.yair idaṃ dhriyate viśvaṃ kṛtsnaṃ sthāvara^jaṅgamaṃ// u15.2ab/.vāpayet tu kathaṃ bījaṃ lāṅgalaṃ yojayet kathaṃ/ u15.2cd/.keṣu nakṣatra^yogeṣu tithi^yogeṣu keṣu ca// u15.3ab/.śāradaṃ vā^atha graiṣmaṃ tu kasmin māse tu vāpayet/ u15.3cd/.nimittaṃ kati śasyante kāni vā parivarjayet/ u15.3ef/.kasya vā dāpayed dhūpaṃ kena mantreṇa dāpayet// u15.4ab/.pradakṣiṇa^samāvṛttā yadi luṅgā prajāyate/ u15.4cd/.tadā nāga^mukhī luṅgā dahati citra^mukhy api// u15.5ab/.darbha^sūcī^mukhī vā^api kāraṇaṃ tatra ko bhavet/ u15.5cd/.kati saubhikṣikā luṅgaḥ kati daurbhikṣikāḥ smṛtāḥ/ u15.5ef/.kati varṇāḥ samākhyātāḥ kati varṇā nidarśitāḥ// u15.6ab/.naṣṭa^apanaṣṭa^bījasya varṣati yadi vāsavaḥ/ u15.6cd/.nirghāto vā bhavet tīvro +athavā^api medinī calet// u15.7ab/.śasyaṃ phalasya kiṃ tatra nimittam upalakṣayet/ u15.7cd/.sarvam etat samāsena śrotum icchāmi tattvataḥ// u15.8ab/.puṣkarasāriṇo brāhmaṇasya vacanaṃ śrūtvā triśaṅku^mātaṅga^adhipatir idaṃ vacanam abravīt/ u15.9ab/.purā deva^asurar nāgair yakṣa^rākṣasa^kinnaraiḥ/ u15.9cd/.sāgarād amṛtaṃ dṛṣṭaṃ manthite tu samudbhavaṃ// u15.10ab/.amṛte bhakṣyamāṇe tu bhāgaṃ prārthitavān dvijaḥ/(p.194) u15.10cd/.tato dattāḥ surair bhāgā amṛtād daśavindavaḥ// u15.11ab/.tata utpannā ime bījā bhuvi loka^sukha^āvahāḥ/ u15.11cd/.yava^brīhi^tilāś ca^eva godhūmā mudga^māṣakāḥ// u15.12ab/.śyāmakaṃ saptamaṃ vidyād ikṣuś ca^aṣṭamakaḥ smṛtaḥ/ u15.12cd/.śeṣās tu saṅgatā jātā bahavaḥ śasya^jātayaḥ// u15.13ab/.haritakeṣu sarveṣu ye ca^anye sattva^jātayaḥ/ u15.13cd/.parito navamo vinduḥ sarva^dehe +amṛto +abhavat/ u15.13ef/.mūleṣu ca^eva sarveṣu vindur ekaḥ prapātitaḥ// u15.14ab/.āṣāḍhe śukla^pakṣe +asya vrīhi^dhānyāni vāpayet/ u15.14cd/.śārada^ādīni sarvāṇi māse bhādrapade tathā// u15.15ab/.kārttike mārgaśīrṣe vā grīāma dhānyāni vāpayet/ u15.15cd/.pañcabhyāṃ śukla^saptamyāṃ ṣaṣṭhyām ekādaśīṣu ca// u15.16ab/.trayodaśyāṃ dvitīyāyāṃ tathā hi navamīṣu ca/ u15.16cd/.viśeṣatas tu nimneṣu sarva^bījāni hy utsṛjet// u15.17ab/.bharaṇī puṣya^mūleṣu hasta^aśivanī^maghāsu ca/ u15.17cd/.kṛttikāsu viśākhāsu viśeṣeṇa tu śāradaṃ// u15.18ab/.saumye maitre +anurādhe ca dhaniṣṭhā^śravaṇāsu ca/ u15.18cd/.utsargaḥ sarva^bījānām uttareṣu praśasyate/ u15.18ef/.varjayej janma^nakṣatraṃ saṃgrahaṃ ca vivarhayet// u15.19ab/.grāma^kṣetre ca yad bījaṃ gṛhe ca gṛha^devatā/ u15.19cd/.nimittam upalakṣeta maṅgalāni śubhāni ca// u15.20ab/.brāhmaṇaṃ kṣatriyaṃ kanyām arciṣmantaṃ ca pāvakaṃ/(p.195) u15.20cd/.vāraṇa^indraṃ vṛṣaṃ ca^eva hayaṃ vā svabhyalaṃkṛtaṃ// u15.21ab/.pūrṇa^kumbhaṃ dhvajaṃ chatram āmāmāṃsaṃ surāṃ tathā/ u15.21cd/.uddhṛtāṃ dhāraṇīṃ ca^eva baddham eka^paśuṃ dadhi// u15.22ab/.cakra^ārūḍhaṃ ca śakaṭaṃ kāka^ārūḍhāṃ ca sūkarīṃ/ u15.22cd/.parasya^āropaṇaṃ dṛṣṭvā sasya^sampattim ādiśet// u15.23ab/.sarve dakṣiṇato dhanyāḥ puraś ca mṛga^pakṣiṇaḥ/ u15.23cd/.daśanaṃ śukha^puṣpāṇāṃ phalānaṃ ca^eva śasyate// u15.24ab/.ajo vā vāmataḥ śasyo jambukaś ca praśasyate/ u15.24cd/.vikṛtaṃ kubja^kuṣṭhiṃ ca mukhaṃ śmaśrudharaṃ tathā// u15.25ab/.naraṃ nirbhartsitaṃ dīnaṃ śokārtaṃ vyādhi^pīḍitaṃ/ u15.25cd/.varāha^vṛndaṃ sarpaṃ ca gardabhaṃ bhāra^hīnakaṃ/ u15.25ef/.dṛṣṭvā nivartayed bījaṃ punar grāmaṃ praveśayet// u15.26ab/.tilasya bahu(?) pūrṇasya bhāṇḍe syād vapanam tathā/ u15.26cd/.śrūtvā hy etāni vrajatāṃ sasya^sampattim ādiśet// u15.27ab/.rāśisthaṃ grathitaṃ dhautaṃ svasthamaṃ kuritaṃ tathā/ u15.27cd/.śrūtvā saṃmārjitaṃ ca^eva ity āśukṛtinaṃ viduḥ// u15.28ab/.śrūtvā mlānaṃ ca śuṣkaṃ ca manda^vṛṣṭiṃ ca nirdiśet/ u15.28cd/.śrūtvā nivartayed bījaṃ punar grāmaṃ praveśayet// u15.29ab/.nīyamānaṃ ca yad bījaṃ varṣate yadi vāsavaḥ/ u15.29cd/.svayam eva tu tac chasyaṃ kāmaṃ kālena bhujyate// u15.30ab/.nīyamānaṃ ca yad bījaṃ kampate yadi medinī/ u15.30cd/.bhramyate karṣakaḥ sthānān na tac chakyaṃ tu vāpituṃ// u15.31ab/.nīyamānasya bījasya nirghāto dāruṇo bhavet/(p.196) u15.31cd/.svāmino maraṇaṃ kṣipraṃ śasya^pālasya nirdiśet// u15.32ab/.atha vā vyākulaṃ kuryād rāja^daṇḍa^nikṛntati/ u15.32cd/.dṛṣṭvā nivartayed bījaṃ punar grāmaṃ niveśayet// u15.33ab/.brāhmaṇebhyo yathā^śakti datvā tu saṃprayojayet/ u15.33cd/.kṛtvā suvipulāṃ vedīṃ darbhān āstīrya sarvataḥ/ u15.34ab/.samidbhir agniṃ prajvālya juhuyād ghṛta^sarṣapaṃ/ u15.34cd/.veda^śāntiṃ japet pūrvaṃ śasyāśāntim ataḥ praṃ/ u15.35ab/.jayet pārāśaraṃ pūrvaṃ priyataṃ vācayed dvijaiḥ/ u15.35cd/.prathamaṃ prāṅmukhaṃ bījaṃ prakṣiped uttare +atha vā// u15.36ab/.pipīlikā yadā kṣetre bījaṃ kurvanti saṅcayaṃ/ u15.36cd/.suvṛṣṭiṃ ca subhikṣaṃ ca sarva^sasyeṣu sampadā/ u15.37ab/.haranti cet tṛṇād bījaṃ tṛṇe śasya^apahā api/ u15.37cd/.prasparaṃ ca hiṃsanti dhānyaṃ ca nidhanaṃ vrajet// u15.38ab/.sthaleṣu sañcayaṃ dṛṣṭvā mahā^vṛṣṭiṃ vinirdiśet/ u15.38cd/.dṛṣṭvā tu sañcayaṃ nimne +anāvṛṣṭiṃ ca nirdiśet// u15.39ab/.yadā tu proṣitaṃ bījaṃ sapta^rātreṇa jāyate/ u15.39cd/.suvṛṣṭiṃ ca subhikṣaṃ ca sarva^śasyeṣu sampadā// u15.40ab/.yadā tu proṣitaṃ bījam ardha^māsena jāyate/ u15.40cd/.alpaṃ niṣpadyate śasyaṃ durbhikṣaṃ ca^atra jāyate// u15.41ab/.tri^rātrāc catūrātrād vā yadi luṅgaḥ prajāyate/ u15.41cd/.ativṛṣṭir bhavet tatra para^cakra^bhayaṃ viduḥ// u15.42ab/.luṅgasya tu ye pādāḥ pañca sapta navā tathā/ u15.42cd/.suvṛṣṭiṃ ca subhikṣaṃ ca sarva^sasyeṣu sampadā// u15.43ab/.syāl luṅgasya tu ye pādāś catvāroṣṭapadā^atha vā/(p.197) u15.43cd/.alpaṃ niṣpadyate śasyaṃ durbhikṣaṃ ca^atra nirdiśet// u15.44ab/.luṅgasya yadi pādās tu dṛśyante dvādaśa kvacit/ u15.44cd/.kvacin niṣpadyate śasyaṃ drubhikṣaṃ kvacid ādiśet/ u15.44ef/.vāma^āvartāḥ pradṛśyante durbhikṣaṃ tatra nirdiśet// u15.45ab/.yadā pūrva^mūkhī luṅgā kṣemaṃ vṛṣṭiṃ ca nirdiśet/ u15.45cd/.yadā paścān mukhī luṅgā ativṛṣṭiṃ ca nirdeśet// u15.46ab/.kṣemaṃ subhikṣaṃ caiva^atra yadā luṅga^uttarāmukhī u15.46cd/.haritāla^suvarṇa^ābhā bhadra^śocir iva^utthitā// u15.47ab/.darbha^sūcī^mukhī ca^api dṛśyate yatra kutracit/ u15.47cd/.kvacin niṣpadyate śasyaṃ durbhikṣaṃ tatra nirdiśet// u15.48ab/.yadā nāga^mukhī luṅgā dṛśyate yatra vā kavcit/ u15.48cd/.kvacin niśyadyate śasyaṃ durbhikṣaṃ ca^atra nirdiśet/ u15.48ef/.tatra^aśani^bhayaṃ ca^api bhayaṃ meghān na saṃśayaḥ// u15.49ab/.kṛṣi^mūlam idaṃ sarvaṃ trailokyaṃ sacarācaraṃ/ u15.49cd/.na^asti kṛṣi^samāvṛttiḥ svayam uktaṃ svayambhuvā// u15.50ab/.nākṛṣer dharmam āpnoti nākṛṣeḥ sukham āpnuyāt/ u15.50cd/.dharmam arthaṃ tathā kāmaṃ sarvaṃ prāpnoti karṣakaḥ// u15.51ab/.iti luṅgādhyāyaḥ// u15.52ab/.punar api puṣkarasārī brāhmaṇas triśaṅkuṃ mātaṅga^adhipatim etad avocat/ u15.53ab/.kathaṃ pṛthivyāṃ nāgāś ca kena vā vinivāritāḥ/(p.198) u15.53cd/.kuto mūla^samutthānaṃ nirghātaḥ kutra jāyate// u15.54ab/.kutaś ca^abhrāṇi jāyante nānā^varṇā diśo daśa/ u15.54cd/.kasya^eṣa mahataḥ śabdaḥ śrūyate dundubhis varaḥ// u15.55ab/.ko hi sṛjati durbhikṣaṃ subhikṣaṃ ca^eva prāṇināṃ/ u15.55cd/.kas tatra sa muni^śreṣṭho nāma gotraṃ bravīhi me// u15.56ab/.daivatāni ca me brūhi vidhānāni svayambhuvaḥ/ u15.56cd/.yajñaṃ ca yajña^bhāgaṃ ca hotavyaś ca yathā baliḥ// u15.57ab/.pṛthivyāṃ daivataṃ brūhi āśrame daivataṃ brūhi/ u15.57cd/.deve tu daivataṃ brūhi kena devo sā kalpitā// u15.58ab/.pātrasya daivataṃ brūhi pūrṇa^kumbhasya daivataṃ/ u15.58cd/.karake daivataṃ brūhi tathā sthālyāṃ ca daivataṃ// u15.59ab/.śasyasya daivataṃ brūhi śasya^pālasya daivataṃ/ u15.59cd/.vāyu^skandhaiś ca katibhiḥ śukro vegaṃ pramuñcati// u15.60ab/.atha triśaṅkur mātaṅga^adhipatir brāhmaṇaṃ puṣkarasāriṇam etad avocat/ u15.61ab/.pṛthivī vā vāyur ākāśam apo jyotiś ca pañcamaṃ/ u15.61cd/.tatra saṃvartate piṇḍaṃ tato meghaḥ pravartate// u15.62ab/.eṣa vyāpnoti ca^ākāśaṃ vāyunā janyate ghanaḥ/ u15.62cd/.āditya^raśmayo vāri samudrasya nabhas^tale// u15.63ab/.tajjalaṃ nāga^saṃkṣiptaṃ tato varuṇa^saṃkṣayaḥ/ u15.63cd/.vāyur nabho garjayate agnir vidyotate diśaḥ// u15.64ab/.marutā kṣipyate piṇḍaṃ sannipātaś ca garjate/(p.199) u15.64cd/.virodhanaṃ tu vāyoś ca agnaś ca anilasya ca// u15.65ab/.ākāśe vartate piṇḍaṃ paścāt patati medinīṃ/ u15.65cd/.yad grahāṇām adhipatir nakṣatra^jyotiṣām api/ u15.65ef/.tato māruta^saṃsargāt parjanyam api varṣati// u15.66ab/.varṣate śaila^śikhare yatra saṃprasthito janaḥ/ u15.66cd/.yatra satyaṃ ca dharmaś ca havirmeghaś ca vartate// u15.67ab/.tatra bījāni rohanti anna^pānaṃ samṛdhyati/ u15.67cd/.evaṃ piṇḍāśanirādyā tato vātāśanī smṛtā/ u15.67ef/.dantāśanī tṛtīyā tu aśanis tu caturthikā// u15.68ab/.pañcamī krimayaḥ proktāḥ ṣaṣṭhī tu śalabhās tathā/ u15.68cd/.saptamī syād anāvṛṣṭir ativṛṣṭhis tathāṣṭamī// u15.69/.navamī sambaraḥ proktā ity āha bhagavāms triśaṅkuḥ/ u15.70ab/.etāstv aśanyo vyākhyātās tāsāṃ vai devatāḥ śṛṇu/ u15.70cd/.piṇḍāśanī brahmasṛṣṭā eṣā jyeṣṭhādyadevatā// u15.71ab/.dantāśanī tu sainyānāṃ grahā vātāśanī smṛtā/ u15.71cd/.adeśa ................... devatāḥ// u15.72ab/.śalabhāḥ ketudaivatyā ādityā ditidevatāḥ/ u15.72cd/.saṃsakām ativarṣasya anāvṛṣṭes tu jyoti[ṣaḥ}/ u15.73ab/.[samba]rasya tu parjanyam ākhyātāḥ nava devatāḥ/ u15.73cd/.aśanyā devatāḥ proktā ākāśa^gamana^arthaṃ bodhata// u15.74ab/.pūrvam adhīndra^daivatyaṃ dakṣiṇo yama^daivataṃ/ u15.74cd/.varuṇaṃ paścime vidyād uttare dhanadaḥ smṛtaḥ/(p.200) u15.74ef/..... tyā daivataṃ viZṇur āśramaṃ viśva^daivataṃ// u15.75ab/.samihā^daivatā devās tebhyo devī prakalpitā/ u15.75cd/.samidhā^daivatā ..........to 'gni^hutāśanaṃ// u15.76ab/.vedyāṃ tu daivataṃ ......... kārāditya^daivataṃ/ u15.76cd/.pātrasya devatā dharmaḥ pūrṇa^kumbhe janārdanaḥ// u15.77ab/.caruṃ ceti ...........dhūpa^sthānasya jyotiṣaḥ/ u15.77cd/.śasya ....... śasya^pālo mahā^matiḥ/ u15.77ef/.vāyu^skandhaiś caturbhis tu śukro vegaṃ pramuñcati// u15.78ab/.atra madhye pṛthivyāya āśramo viśva^daivataḥ/ u15.78cd/.tasmin deśe ...... yasmin prīto vṛṣa^dhvajaḥ// u15.79ab/.aty āha bhagavāṃs triśaṅkuḥ/ punar api puṣkarasārī brāhmaṇas triśaṅkum evam āha/ u15.80ab/.kim artham āśrame nityaṃ hūyate havya^vāhanaḥ/ u15.80cd/.tṛṇa^kāṣṭhāni saṃhṛtya meghaṃ dṛṣṭvā samutthitaṃ// u15.81ab/.ati .......... nyate agniṃ sudāruṇaṃ/ u15.81cd/.sarva^loka^hita^arthāya dhyātvā divyena cakṣuṣā/ u15.81ef/.praśamec ca samāsena tad bhava^arthaṃ tu ..... // u15.82/.evam ukte triśaṅkur mātaṅga^adhipatir brāhmaṇaṃ puṣkarasāriṇam etad avocat/ u16 dhūmikādhyāyaḥ (p.201) u16.1ab/.purā hi khāṇḍava^dvīpam arjunena mahā^ātmanā/ u16.1cd/................ jvalitaṃ jāta^vedasā// u16.2ab/................ prasanna^mānān nidhi^gataṃ/ u16.2cd/.tatra dagdhā anekā hi nāgāḥ koṭī^sahasraśaḥ// u16.3ab/.purā mahā^uragagaṇā yakṣa^rākṣasa^pannagāḥ/ u16.3cd/.pāda^hīnāḥ kṛtāḥ kecid vāhu^hīnāḥ kṛtāpare// u16.4ab/.vaikalyaṃ karṇa^nāsābhyāṃ kṛtaṃ caiva^akṣipātanaṃ/ u16.4cd/.tadā^prabhṛti bhūtānāṃ dṛṣṭaṃ vai trāsitaṃ manaḥ// u16.5ab/.agninā tāpitāḥ kecid vāṇair anye ca sūditāḥ/ u16.5cd/.vācāṭakena^api purā kādraveyāḥ prapātitāḥ// u16.6ab/.ācaṣā havi^gandhena muhyamānā nabhontare/ u16.6cd/.tadvihīnāḥ patanty anye guhyakā dharaṇī^tale// u16.7ab/.sahāmpatis tu nāmnā sa śasya^kāle tadāśrame/ u16.7cd/.śasya^pālais tu satatam hotavyo havya^vāhanaḥ// u16.8ab/.gṛha^medhī jvālayed agniṃ nirmale +api nabhontare/ u16.8cd/.dig^bhāgeṣu ca bhūtānāṃ teṣām arthaṃ dine dine// u16.9ab/.jāgratam satataṃ vahnim āśramastho +api dhārayet/ u16.9cd/.meghaṃ dṛṣṭvā viśeṣeṇa jvālitavyo hutāśanaḥ// u16.10ab/.sadhūmlaṃ jvalitaṃ dṛṣṭvā dīpyamānaṃ tu pāvakaṃ/ u16.10cd/.bhayam āpatate teṣāṃ nāga^sainyaṃ vimuhyate// u16.11ab/.agniṃ paricarato +asya śasya^pālasya ca^āśrame/ u16.11cd/.agninā hūyamānena sidhyate sarva^karma ca// u16.12/.ayaṃ bhoḥ puṣkarasārin dhūmikādhyāyaḥ/ u16.13/.atha khalu bhoḥ puṣkarasārin tithi^karma^nirdeśaṃ nāma^adhyāyaṃ vyākhyāsyāmi/ tac chrūyatāṃ/ atha kiṃ/ kathayatu bhagavāṃs triśaṅkuḥ/ u17 tithi^karma^nirdeśaḥ (p.202) u17.1ab/.nandāṃ pratipadām āhuḥ praśastāṃ sarva^kramasu/ u17.1cd/.vijñānasya samārambhe pravāse ca vigarhitā// u17.2ab/.dvitīyā kathitā bhadrā śastā bhūṣaṇa^karmasu/ u17.2cd/.jayā tṛtīyā vyākhyātā praśastā jaya^karmasu// u17.3ab/.caturthī kathitā riktā grāma^sainya^vadhe hitā/ u17.3cd/.caurya^abhicāra^kūṭa^agnidāha^gorasa^sādhane// u17.4ab/.pūrṇā tu pañcamī jñeyā cikitsā^gamana^adhvasu/ u17.4cd/.dāna^adhyayana^śilpeṣu vyāyāme ca praśasyate// u17.5ab/.jyeti saṃjñitā ṣaṣṭhī garhitā +adhvasu śasyate/ u17.5cd/.gṛhe kṣetre vivāhe vā +avāha^karmasu mitra^iti// u17.6ab/.bhadrā ca saptamī khyātā śreṣṭhā sā saukṛte +adhvani/ u17.6cd/.nṛpāṇāṃ śāsane chatre śayyānāṃ karaṇeṣu ca// u17.7ab/.mahā^bala^aṣṭamī sā ca prayojyā parirakṣaṇe/ u17.7cd/.bhaya^mandara^baddheṣu yogeṣu haraṇeṣu ca// u17.8ab/.agrasenā tu navamī tasyāṃ kuryād ripu^kṣayaṃ/ u17.8cd/.tathā viṣaghna^avaskanda^vidyā^bandha^vadha^kriyāḥ// u17.9ab/.sudharmā daśamī śastā śāstra^ārambhe dhanodyate/ u17.9cd/.śānti^svastyayana^ārambhe dāna^yajña^udyateṣu ca// u17.10ab/.ekādaśī punarmānyā strīṣu ca māṃsa^madyayoḥ/ u17.10cd/.kārayen nagaraṃ guptaṃ vivāhaṃ śāstra^karma ca// u17.11ab/.yaśeti dvādaśīmm āhur vaire +adhvani ca garhitā/ u17.11cd/.vivāhe ca girau kṣetre gṛha^kramasu pūjitā// u17.12ab/.jayā trayodaśī sādhvī maṇḍaleṣu ca yoṣitāṃ/(p.203) u17.12cd/.kanyā^varaṇa^vāṇijya^vivāha^ādiṣu ca^iṣyate// u17.13ab/.ugrā caturdaśī tu syāt kārayed abhicārakaṃ/ u17.13cd/.vadha^bandha^prayogāṃś ca pūrvaṃ ca prahared api// u17.14ab/.siddhā pañcadaśī sādhvī devatā^agni^vidhau hitā/ u17.14cd/.go^saṃgraha^vṛṣa^utsarga^bali^japya^vrateṣu ca// u17.15ab/.nanda^ādīnāṃ kriyā pūrve ṣaṣṭhy^ādīnāṃ tu madhyame/ u17.15cd/.sunandāyāś ca saṃdhyābhir dinarātryoḥ prasidhyate// u17.16/.ayaṃ bhoḥ puṣkarasārin tithi^karma^nirdeśo nāma^adhyāyaḥ/ u17.17/.api ca mahā^brāhmaṇa idaṃ pūrva^nivāsa^anusmṛti^jñāna^sākṣāt kriyāyāṃ vidyāyāṃ cittam abhinirṇayāmi nivartayāmi/ aneka^vidha^pūrva^nivāsaṃ samanusmarami/ u17.18/.syāt te brāhmaṇa kākṣā vā vimatir vā anyaḥ sa tena kālena tena samayena brahmā devānāṃ pravaro +abhūt/ na hy evaṃ draṣṭavyaṃ/ aham eva sa tena kālena tena samayena brahmā devānāṃ pravaro +abhūvaṃ/ so +ahaṃ tataś cyutaḥ samāna indraḥ kauśiko +abhūvaṃ/ tataś cyutaḥ samāno +araṇemir gautamo +abhūvaṃ/ tataś cyutaḥ samānaḥ śvetaketur nāma maharṣir abhūvaṃ/ tataś cyutaḥ samānaḥ śuka^paṇḍito +abhūvaṃ/ mayā te tadā brāhmaṇa catvāro vedā vibhaktāḥ/ u17.19/.(p.204)tad yathā puṣyo bahavṛcānāṃ paṃktiś chandogānāṃ/ eka^viṃśati^caraṇā adhvaryavaḥ/ kratur artha^vaṇikānāṃ/ syāt tava brāhmaṇa kāṅkṣā vā vimatir vā anyaḥ sa tena kālena tena samayena vasur nāma maharṣir abhūt/ na hy evaṃ draṣṭavyaṃ/ aham eva sa tena kālena tena samayena vasur nāma maharṣir abhūvaṃ/ mayā sā takṣakavadhūkāyāḥ kapilā nāma māṇivikā duhitā +asāditā bhāryā^arthāya/ so +ahaṃ tatra saṃrakta^citta ṛddhyā bhraṣṭo dhyānebhyo vañcitaḥ parihīnaḥ/ so +aham ātmānaṃ jugupsamānas tasyāṃ velāyām imāṃ gāthāṃ babhāṣe/ oṃ bhubhuvaḥ svaḥ/ tatsavitur vareṇyaṃ bhargā devasya dhīmahi/ dhiyo yo naḥ pracodayāt/ u17.20/.so +ahaṃ brāhmaṇa tvāṃ bravīmi sāmānya^saṃjñā mātrakam idaṃ lokasya brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā/ ekam eva^idaṃ sarvaṃ sarvam idam ekaṃ/ putrāya me śārdūlakarṇāya prakṛtiṃ duhitaram anuprayaccha bhāryā^arthāya/ yāvatakaṃ kula^śulkaṃ manyase tāvatakam anupradāsyāmi/ idaṃ ca vacanaṃ punaḥ śrūtvā triśaṅkor mātaṅga^rājasya brāhmaṇaḥ puṣkrasārī idam avocat/ u17.21ab/.bhagavān śrotriyaḥ śreṣṭhas tvatto bhūyān na vidyate/ u17.21cd/.sa^devakeṣu lokeṣu mahā^brahmāsamo bhavān// u17.22ab/.putrāya te bhoḥ prakṛtiṃ dadāmi (p.205) śīlena rūpeṇa guṇair upetaḥ/ u17.22cd/.śārdūlakarṇaḥ prakṛtis tu bhadrā ubhau rametāṃ rucitaṃ mama^idaṃ/ u17.23/.tatra tāni pañca^mātrāṇi māṇavaka^śatāni uccaiḥ śabdāni procur mahā^śabdāni/ mā tvaṃ bho upādhyāya vidyamāneṣu brāhmaṇeṣu cāṇḍālena sārdhaṃ sambandhaṃ rocaya/ na^arhasi bho upādhyāya vidyamāneṣu brāhmaṇeṣu cāṇḍālena sārdhaṃ sambandhaṃ kartum/ u17.24/.atha brāhmaṇaḥ puṣkarasārī teṣāṃ nidānaṃ nidāya śabdaṃ saṃsthāpya nipatya ślokena^etān arthān abhāṣata/ u17.25ab/.evam etad yathā hy eṣa triśaṅkur bhāṣate giraṃ/ u17.25cd/.tatvaṃ hy avitathaṃ bhūtaṃ satyam nityaṃ tathā dhruvaṃ// u17.26/.atha brāhmaṇaḥ puṣkarasārī teṣāṃ māṇavakānāṃ taṃ mahāntaṃ śabdaṃ saṃsthāpya (p.206) triśaṅkuṃ mātaṅga^rājam idam avocat/ ayaṃ bhos triśaṅko brahmaṇā sahāpatinā cāturmahā^bhautiko mahā^puruṣaḥ prajñaptaḥ/ yasya/ u17.27ab/.śiraḥ satāraṃ gaganam ākāśam udaraṃ tathā/ u17.27cd/.parvatāś ca^apy ubhāv ūrū pādau ca dharaṇī^talaṃ// u17.28ab/.sūryā^candramasau netre roma tṛṇa^vanaspatī/ u17.28cd/.sāgarāś ca^apy amedhyaṃ vai nadyo sūtra^sravo +asya tu// u17.29ab/.aśrūṇi varṣaṇaṃ cārasya eṣa brahmā sahāpatiḥ/ u17.29cd/.bhavāṃs tu parama^jño +asi tan me brūhi yathā tathā// u17.30/.iha bhos triśaṅko kim āha svalakṣaṇaṃ brahmaṇaḥ pratyavekṣasva/ pitrā ca mātrā ca kṛtāni karmāṇi bhavanti/ aśvastanā stena vañcitāḥ/ u17.31ab/.gacchanti sattvā bahu^garbha^yoniṃ na ca^eva kaścin manujo hy ayoniḥ/ u17.31cd/.samasta jātau pracaranti sattvā na mārutāj jāyate kaścid eva// u17.32ab/.svabhāva^bhāvyaṃ hy avagaccha loke ke brāhmaṇa^kṣatriya^vaiśya^śūdrāḥ/ u17.32cd/.sarvatra kāṇāḥ kuṇinaś ca khañjāḥ kuṣṭhī kilāsī hy apasmāriṇo 'pi// u17.33ab/.kṛṣṇāś ca gaurāś ca tathā^eva śyāmāḥ sattvāḥ prajā hy anyatame viśiṣṭāḥ/(p.207) u17.33cd/.saha^asthi^carmāḥ sanakhāḥ samāṃsā duḥkhī sukhī mūtra^purīṣa^yuktāḥ/ u17.33ef/.na ca^indriyāṇāṃ praviviktir asti tasmān na varṇāś caturo bhavanti// u17.34ab/.mantrair hi yadi labhyeta svargaṃ tu gamanaṃ dvijaḥ/ u17.34cd/.kṛṣṇa^śuklāni karmāṇi bhaveyur niṣphalāni hi/ u17.34ef/.yasmāt kṛṣṇāni śuklāni karmāṇi saphalāni hi/ u17.34gh/.pacyamānāni dṛśyante gatiṣv etāni pañca^su// u17.35/.mānavaka^śateṣu sa tatra vinihato mahā^yaśasā triśaṅkunā puṣkarasārī brāhmaṇo +abravīt/ brāhmaṇo +asau mātaṅga^rājo hi triśaṅkur nāma/ bhavān hi brahmā indraś ca kauśikaḥ/ tvam araṇemiś ca gautamaḥ/ tvaṃ śvetaketuś ca śuka^paṇḍitaḥ/ vedaḥ samākhyātas tvayā caturdhā/ bhagavān vasūrāja^rṣir mahā^yaśā bhagavān/ u17.36ab/.jñānena hi tvaṃ parameṇa yuktaḥ svaṣu śāstreṣu bhavān kṛtārthaḥ/ u17.36cd/.śreṣṭho viśiṣṭo paramo +asi loke bhavān hi vidyā^caraṇena yuktaḥ// u17.37ab/.dadāmi te +ahaṃ prakṛtiṃ mamāmalāṃ śīlena rūpeṇa guṇair upetaḥ/ u17.37cd/.śārdūlakarṇaḥ prakṛtiś ca bhadrā ubhau rametaṃ rucitaṃ mama^idaṃ// u17.38ab/.pragṛhya bhṛṅgāram udaka^prapūrṇam āvarjito brāhmaṇo hṛṣṭa^cittaḥ/(p.208) u17.38cd/.anupradāsīd udakena kanyakāṃ śārdūlakarṇasya iyam astu bhāryā// u17.39/.udagracitta āsīn mātaṅga^rājaḥ/ u17.40ab/.kṛtvā niveśaṃ sa tadātmajasya gatvā^āśrame +asau nagaraṃ yaśasvī/ u17.40cd/.dharmeṇa vai kārayati svarājyaṃ kṣemaṃ subhikṣaṃ ca sadā^utsava^ādyaṃ // iti/ u17.41/.syād bhikṣavo yuṣmākaṃ kāṅkṣā vā vimatir vā vicikitsā vā/ anyaḥ sa tena kālena tena samayena triśaṅkur nāma mātaṅga^rājo +abhūvaṃ/ syād evaṃ ca bhikṣavo yusmākam anyaḥ sa tena kālena tena samayena śārdūlakarṇā nāma mātaṅga^rāja^kumāro +abhūt/ naiva draṣṭavyaṃ/ eṣa sa ānando bhikṣuḥ sa tena kālena tena samayena śārdūlakarṇā nāma mātaṅga^rāja^kumāro +abhūt/ syād evaṃ yuṣmākam anyaḥ sa tena kālena tena samayena puṣkarasārī nāma brāhmaṇo +abhūt/ naiva draṣṭavyaṃ/ eṣa śāradvatīputro bhikṣuḥ sa tena kālena tena samayena puṣkarasārī nāma brāhmaṇo +abhūt/ na^anyā sā tena kālena tena samayena puṣkarasāriṇo brāhmaṇasya prakṛtir nāma māṇavikā duhitā^abhūt/ na^evaṃ draṣṭavyaṃ/ eṣā sā prakṛtir bhikṣuṇī tena kālena tena samayena puṣkarasāriṇo brāhmaṇasya prakṛtir nāma māṇavikā duhitā^abhūt/ sā etarhi (p.209) tena^eva snehena tena^eva premṇā +anandaṃ bhikṣuṃ gacchantam anugacchati tiṣṭhantam anutiṣṭhati/ yad yad eva kulaṃ piṇḍāya praviśati tatra tatra^eva dvāre tūṣṇīṃ bhūtā +asthāt/ u17.42/.atha khalu bhagavān etasmin nidāne etasmin prakaraṇe tasyāṃ velāyām imāṃ gāthām abhāṣata/ u17.43ab/.pūrvakeṇa nivāsena pratyutpannena tena ca/ u17.43cd/.etena jāyate prema candrasya kumude yathā// u17.44/.tasmāt tarhi bhikṣavo +anabhisamitānāṃ caturṇām ārya^satyānām abhisamayāya, adhimātraṃ vīryaṃ tīvra^cchando vīryaṃ śabdāpayāmi/ utsāha unnatir aprativāṇiḥ smṛtyā saṃprajanyena apramādato yogaḥ caraṇīyaḥ/ drutam eṣāṃ caturṇā duḥkhasya^ārya^satyasya duḥkha^samudayanya nirodhasya nirodha^gāminyāḥ pratipada ārya^satyasya amīṣāṃ caturṇām ārya^satyānām anabhisamitānām abhisamayāya^adhimātraṃ tīvra^cchando vīryaṃ vyāyāma utsāha unnatir aprativāṇiḥ smṛtyā saṃprajanyena^apramādato yogaḥ karaṇīyaḥ/ u17.45/.(p.210) asmiṃś ca khalu punar dharma^paryāye bhāṣyamāṇe bhikṣūṇāṃ ṣaṣṭi^mātrāṇām anupādāyāsravebhyaś cittāni vimuktāni/ saṃbahulānāṃ śrāvakāṇāṃ brahmaṇāṃ gṛhapatīnaṃ ca virajaskaṃ vigata^malaṃ dharma^cakṣur udapādi viśuddhaṃ/ u17.46/.idam avocad bhagavān/ ātta^manasas te bhikṣavo bhagavato bhāṣitam abhyanandan/ iti śrīdivyāvadāne śārdūlakarṇāvadānaṃ/ End